The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyo'dhyāyaḥ|
prathamaḥ pādaḥ|
[72] dvāviṁśatiprakārasya kṛtsnasyendriyaparvaṇaḥ|
saṁkṣepeṇābhidhāsyante dharmā ṇi(ni)rvacanādayaḥ||
cakṣurādīnyājñātavatadi(ājñātāvī)ndriyaparyantāni khalvindriyāni(ṇi) etāvānindriyagrāmo na bhūyānnālpīyān|
uktaṁ hi bhagavatā-“dvāviṁśatirindriyāni(ṇi) katamāni dvāviṁśatiḥ ? cakṣurindriyaṁ śrotrendriyaṁ [yāvadājñātāvī]ndriyam” iti|
tasyendriyarāśernirvacanānukramadhātubhūmyādiprakārabhedāḥ saṁkṣepeṇābhidhāyiṣyanta iti||
kiṁ puṇa (na)rdravyato dvāviṁśatirindriyāṇyatha nāmataḥ ? tadidamākhyāyate-
[73] nāmnā dvāviṁśatistāni dravyato daśa sapta ca|
yasmānnānyaddvayaṁ kāryā(yā)tsukhādinavakatrayam||
kāyendriyapradeśa eva hi kaścitstrīpuruṣendriyākhyaṁ labhate, viśiṣṭakliṣṭavijñānasaṁnniśrayabhūtatvāt| śraddhādīnāṁ ca navānāṁ samudāyeṣu triṣvanājñātamājñāsyāmīndriyāditrayākhyāḥ||
anye puṇaḥ(naḥ) paśyanti-
[74] nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ|
trayānāṁ(ṇāṁ) vargavṛttitve'pyarthamabhyeṣyate paraiḥ||
yatkhalu saṁvṛtisatyasya lakṣaṇaṁ tatteṣāṁ nāsti kriyāpauruṣyadvāreṇa tacchabdapravṛtteḥ, laukikāgradharmavat| sārthakatvāttannāmno'rthavattatkhalvetannāmneti||
strīpuruṣendriyasyāpi-
[75] viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ|
kāyendriyādviśiṣṭatvaṁ dvayorṇe(rne)trendriyādivat||
yathaiva hi cakṣurādīni kāyendriyaviśiṣṭāṇi(ni) viśiṣṭabuddhijanakatvādādhipatyaviśeṣācca, tadvadanayorapīti||
kaḥ punarindriyārthastadārabhyate-
[76] aiśvaryārtho vipaścidbhirindriyārtho'bhidhīyate|
keṣu puṇa(na)rartheṣu keṣāmīśitvam ? vayaṁ tāvatpaśyāmaḥ-
svārthavyaktiṣu pañcānāṁ
cakṣurādīnāṁ pañcānāṁ svārthaprakāśanakriyāyāmādhipatyaṁ samaviṣamamārgālocanādityarthaḥ|
caturṇāṁ tvarthayordvayoḥ||
jīvitamanastrīpuruṣendriyānāṁ(ṇāṁ) pratyekamarthadvaye| tatra tāvajjīvitendriyasya nikāyasabhāgasaṁbandhasandhāraṇayoḥ| manaindriyasyāpi saṁkleśavyavadānayoḥ| yathoktam-“cittasaṁkleśāt sattvāḥ saṁkliśyante cittavyavadānahetorviśuddhyante” iti| puṇa(na)rbhavasaṁbandhavaśibhāvānuvartanayorvā| punarbhavasaṁbandhe tāvadyathoktam-“gandharvasya tasmiṁ(smin) samaye dvayościttayoraṇya(nya)taratsaṁmukhībhūtaṁ bhavatyanunayasahagataṁ vā pratighasahagataṁ vā|” tathā “vijñānaṁ cedānanda mātuḥ kukṣiṁ nāvakrāmet” iti| vaśibhāvānuvartane yathoktam-“cittenāyaṁ loko nīyate” iti vistaraḥ|
strīpurūṣendriyayorapi sattvotpattivikalpanayorādhipatyam| sattvotpattau tāvat, prāyastadadhīnatvāttadutpatteḥ| sattvavikalpe'pi tadvaśāt| prāthamakalpikānāṁ ca sattvānāṁ ceṣṭā strīpuruṣasvarācārādivikalpabhedāt|
[77] svagocaropalabdhyādāvīṣi(śi)tvamapare viduḥ|
paurāṇāḥ punarācāryāḥ kathayanti-“cakṣurādīnāṁ pañcānāṁ pratyekaṁ caturṣvartheṣvādhipatyam| cakṣuḥśrotrayostāvadātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt| ātmabhāvaparikarṣaṇe, dṛṣṭvā śrutvā ca viṣayavivarjaṇā(nā)t| cakṣuḥśrotravijñānayoḥ sasaṁprayogayorūtpattau| rūpadarśaṇa(na)śabdaśravaṇayoścāsādhāraṇakāraṇatve| ghrāṇajihvākāyānāṁ tvātmabhāvaśobhāyāṁ pūrvavat| ātmabhāvaparikarṣaṇe, taiḥ kabaḍīkārāhāraparibhogāt| anyat prāgvat|
caturṇāṁ puṇaḥ (naḥ) strīpuruṣajīvitamanaindriyāṇāṁ dvayorarthayoḥ| strīpuruṣendriyayostāvat-sattvabhedasattvavikalpayoḥ| sattvabhedaḥ strīpuruṣa iti| vikalpabhedo'pi saṁsthānavacanagamanādi prāgvat| saṁkleśavyavadānayorvā| tadviyutavikalā(lpā)nāṁ saṁvarāsaṁvarādīni na bhavanti| tadvatāṁ tu saṁvaraphalaprāptiḥ|
jīvitendriyamanaindriyayorapyarthadvaye pūrvavat||
svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ||
kośakārādayaḥ punarāhuḥ-"svārthopalabdhāveva cakṣurādīnāṁ pañcānāmādhipatya[m]|“ tadetadvaibhāṣikīyameva kiñcidgṛhītam| nātra kiñcit kośakārakasya svakarṣa[svakaṁ darśa]ṇa(na)m| vaibhāṣaireva svārthopalabdhirukteti||
dārṣṭāntikasya hi sarvamapratyakṣam| pañcānāṁ vijñānakāyānāmatītaviṣayatvādyadā khalu cakṣūrūpe vidyete tadā vijñānamasat| yadā vijñānaṁ sat, cakṣūrūpe tadāsatī, vijñānakṣaṇasthityabhāve svārthopalabdhyanupapatteśca||
[78] kleśotpattau sukhādīnāṁ śraddhādīnāṁ guṇāptiṣu|
sukhādīnāmapi pañcānāmindriyāṇāṁ rāgādikleśotpattāvādhipatyam| yathoktam-“vedanāpratyayā tṛṣṇā” iti| “sukhāyāṁ vedanāyāṁ rāgo'nuśete” iti vistaraḥ| śraddhādīnāṁ puṇa(na)raṣṭānāṁ sarvaguṇotpattau prabhutvamiti|
vaibhāṣāḥ puṇa(na)rāhuḥ “saṁkleśavedanābhiḥ”| tathā hyuktam-“sukhāyāṁ vedanāyāṁ rāgo'nuśete” iti vistaraḥ|
vyavadāne śraddhādīnāṁ pañcānāṁ taiḥ kleśān viṣkambhya mārgotpādanāt| yathoktam-“śraddheṣīkāsaṁpanno baladhairyasmṛtidauvārikasaṁpannaḥ samāhitacitto vimucyate prajñāśastreṇāryaśrāvakaḥ sarvāṇi saṁyojanāni saṁchinatti” ityādi|
anājñātamājñāsyāmīndriyādīnāṁ tu trayānā(ṇā)muttarottarāṅgabhāve ṇi(ni)rvāṇe cādhipatyamiti||
kaḥ puṇa(na)reṣāmindriyāṇāmanukramaḥ ? brūmaḥ-
phalasaṁkleśasaṁbhāraviśuddhitvādanukramaḥ||
prākkarma phalaṁ tāvadaṣṭau vipākajatvāttasmāttāni pūrvamuktāni| tasmin vipāke sati saṁkleśasukhādibhiḥ| pañcabhirmārgasaṁbhāraśraddhādibhiḥ| viśuddhiraṇā(nā)sravaistribhiḥ||
kasmāt punardvāviṁśatireva yathā parikīrtitānyuktāni na bhūyāṁsi nālpīyāṁsīti ? tadapadiśyate-
[79] sattvākhyā sattvavaicitrya(tryaṁ)dhṛti(tiḥ) kleśodbhavaśca yaiḥ|
mārgopāyaḥ phalaprāptisteṣāmindriyatā matā||
sattvākhyā khalu pravartate cakṣurādiṣu manaḥparyanteṣu ṣaṭsu| etaddhi maulasattvadravyam| sattvavaicitryaṁ dvābhyāṁ strīpuruṣendriyābhyām| dhṛtirjīvitendriyena(ṇa)| kleśodbhavaḥ pañcabhirvedanābhiḥ| mārgopāyaḥ śraddhādibhiḥ| phalaprāptistribhirantyaiḥ| ityetasmādeṣāmindriyatā matā||
[80] sparśāśrayodbhavādhārasaṁbhogatvāccaturdaśa|
svargāpavargahetutvāt tadanyadvendriyāṣṭakam||
tatra sparśāśrayaścakṣurādīni ṣaḍindriyāni(ṇi)| prādurbhāvaḥ strīpuruṣendriyāmyām| ādhāro jīvitendriyeṇa| saṁbhogo vedanābhiḥ pañcabhiḥ| atastāvaccaturdaśoktāṇi(ni)| svargopapattinimittāni śraddhādīni pañca| apavargakāraṇāni [trīṇyanājñātamājñāsyāmīndriyādīni ata etāvantyeva||]
yadyādhipatyārtha indriyārthaḥ kasmācchandasparśamanaskārasaṁjñācetanāmahābhaumānāṁ satyādhipatye nendriyatvam ? uktaṁ hi bhagavatā-“chandamūlakāḥ sarvadharmāḥ sparśajātīyāḥ manaskāraprabhāvāḥ|” saṁjñācetanayośca saṁkleśavyavadānayorādhipatyamuktameva kuśala[cetanāyāśca| evaṁ] kleśānāmapi saṁsārahetupravartaṇa(ne) ā[dhipatyam]| nirvāṇasya ca dharmāgryatve kasmānnendriyatvam ? tadidamucyate-
[81] chandaṁ vīryāṅgabhūtatvāt sparśo vittyanubṛṁhaṇāt|
saṁjñā prajñābhibhūtatvānnendriyaṁ munirabhyadhāt||
chando hi karttukāmatā sā ca vīryāṅgabhūtā| vīryaṁ tu sākṣāt kriyayā'bhisaṁbadhyate| tadevendriyamuktam| sparśo'pi “sparśapratyayā vedanā” iti tadutpattau parikṣīṇaśaktiḥ| saṁjñāpi prāyo'pi(prāyo) lokavyavahārapatitā| sā prajñayā paramārthaikarasayā'bhibhūteti nendriyamuktā||
[82] śraddhādīnāṁ vidāṁ caiva doṣaḥ śuddhau malodaye|
pradhānatvānmanaskāro nendriyaṁ samudāhṛtam||
yoniśo manasikāraḥ khalu śraddhādīnāṁ saṅgībhavati| ayoniśo manasikāro'pi vedanādīnāṁ rāgādisaṁprayuktānāmiti so'pi nendriyam||
[83] saṁbhāvanānukūlatvādadhimokṣo'pi nendriyam|
adhimokṣo'pi śraddhopakārīti nendriyam||
kālāntaraphalotpādasaṁdehābhyāṁ na cetanā||
cetanāyāḥ khalvapi kālāntareṇa phalamiti tasya nāsati phale śaktirāvirbhavati| lokopi tasyāḥ phalasattvāvināśaṁ dṛṣṭvā vipratipannaḥ| kaścid brūte nirhetukaṁ phalamiti kaścidīśvarakṛtaṁ kaścidadṛṣṭādihetukamiti| cetanāyāḥ phalamanabhivyaktamiti| īśitvaṁ bhagavatā jānānenāpyatastasyāstrailokyakāraṇatve'pi sati cetanā nendriyeṣu vyavasthāpitā||
kuśalamahābhaumebhyo'pi
[84] nāpramādo'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt|
nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ||
apramādastāvadvīryasya bhāṇḍāgārikasthānīyaḥ| vīryaṁ kuśalān dharmānupājeyati satān rakṣati| hrīrapi vaiśāradyasapatnabhūtā navavadhūrivāpragalbhā| tasyāḥ kuta ādhipatyam ? upekṣāpi śraddhābhibhūtā| alobhaśva vīryavirodhīti nendriyam||
[85] na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ|
prasrabdhiḥ khalu vedanāyāḥ vṛttiprādhānyenābhibhūtā| sāpi nendriyam| akuśalānāmapi dharmāṇāṁ vinindyatvāttu nāsravāścaṇḍālarājavat||
viprayuktānāmapi
jātyādayo na pārārthyāt
paratantrā hi jātyādayo dharmāḥ paricārakavat teṣāṁ kutaḥ prabhutvam ?
niṣkriyatvānna nirvṛtiḥ||
nirvāṇamapi niṣkriyamasatphalaṁ satkriyāśca dharmāḥ phalavanta ādhipatyayuktā iti bhagavatā nirvāṇaṁ nendriyaṁ vyavasthāpitamiti| nātra kiñcidupasaṁkhyeyaṁ ṇā(nā)pyapaneyamiti||
lakṣaṇamidānīmindriyāṇāṁ vaktavyam| tatra cakṣurādīnāmuktam| jīvitaśraddhādīnāṁ saṁprayuktaviprayukteṣūcyamāneṣu vakṣyate| duḥkhādīnāṁ tvadhunocyate|
[86] kāyasya bādhanaṁ duḥkhaṁ daurmanasyaṁ tu cetasaḥ|
bādhana[miti vartate]||
sukhaṁ ca sumanastā ca sātaṁ śārīramānasam||
sātamiti prahlādanāparyāyaḥ|
[87ab] vaiśiṣṭyānmānasaṁ sātaṁ sukhaṁ kvacidudāhṛtam|
tṛtīye dhyāne mānasaṁ sātaṁ sukhamityudāhṛtaṁ bhagavatā pañcendriyasukhātiśayatvāt| saumanasyaṁ tu prītisvabhāvaṁ sā ca tṛtīyadhyāne nāstīti sukhaṁ ca tatroktamiti |..........
.........bhaumam tadapadiśyate-
[88] ṣaṭsu bhūmiṣu vijñeyaṁ nīrajaskādyamindriyam|
anājñātamājñāsyāmīndriyaṁ ṣaṭṣu bhūmiṣu, caturṣu dhyāneṣvanāgame(mye) dhyānāntarikāyāṁ ca|
tadanye nirmale tvakṣe draṣṭavye navabhūmike||
ājñendriyamājñātavata(ajñātāvi)indriyaṁ ca navasu bhamiṣu-āsveva ṣaṭṣu triṣu cādyāsvārūpyabhūmiṣu||
atha kāni dvāviṁśatirindriyāni(ṇi) kāni rki prahātavyāni ? dudāhriyate-
[89] daurmaṇa(na)syaṁ dvihātavyaṁ
darśanabhāvanāprahātavyam|
manovittitrayaṁ tridhā|
manaindriyaṁ sukhasaumanasyopekṣāśca darśaṇa(na)bhāvanāheyāścāheyāśca|
navābhyāsapraheyāni(ṇi)
cakṣurādīni jīvitāvasānānyaṣṭau duḥkhendriyaṁ ca|
dvidhā [pañca]
śraddhādīni bhāvanāheyānyaheyāni ca| sāsravānāsravāt|
na tu trayam||
trīṇyanāsravāṇyapraheyānyeva nirdoṁṣatvāt||
yadi tarhi śraddhādīni sāsravānāsravatvātpraheyāni cāpraheyāni ca dvidhā bhavanti, trayamevānāsravam| idaṁ tarhi sūtraṁ kathaṁ nīyate ? yaduktaṁ bhagavatā-“tasyaitāni (yasyemāni) pañcendriyāni(ṇi) sarveṇa sarvaṁ na santi tamahaṁ bāhyaṁ pṛthagjanapakṣāvasthitaṁ vadāmi” iti ?
anāsravādhikārādajñāpakametat| anāsravāṇi khalvadhikṛtyaitaduktam| yasmādāryapudgalavyavasthānaṁ kṛtvā “yasyemāni” iti bhagavānavocat| pṛthagjano vā dvividhaḥ| ābhyantaraścāsamucchinnakuśalamūlaḥ, bāhyaśca samucchinnakuśalamūlaḥ| tamadhikṛtyoktam-“bāhyaṁ pṛthagjanapakṣāvasthitaṁ vadāmi” i[ti]| “sarveṇa sarvāni(ṇi)” iti vacanādvā ‘yasya laukikānyapi na santi’ ityākūtam| bāhyamityaśākyaputrīyaṁ pṛthagjanapakṣāvasthitamityāryadharmavipakṣāvasthitam| anyathā hyevamavakṣyat-‘yasyemāni pañcendriyā(ṇi) na santi tamahaṁ pṛthagjanapakṣāvasthitaṁ vadāmi’ iti| uktaṁ hi- “santrasanti sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā api” ityapravartita eva dharmacakre| punaścoktam-“yāvaccāhameṣāṁ pañcānāmindriyānāṁ(ṇāṁ) samudayaṁ cāstaṅgamaṁ cāsvādaṁ cādīnavaṁ ca niḥsaraṇaṁ ca yathābhūtaṁ nāpyajñāsiṣaṁ na tāvadahamasmātsadevakāllokāt” iti vistaraḥ| na cāyamanāsravānāṁ(ṇāṁ) dharmāṇāṁ parīkṣāprakāraḥ|
vayaṁ tvatremamāgamaṁ brūmaḥ-“trīṇīmāni śrāddhasya śrā(śra)ddhāliṅgāṇi(ni)” iti vistaraḥ| kathaṁ kṛtvā jñāpakam ? śraddhāyāṁ hyasatyāmāryāṇāṁ darśaṇa(na)kāmatā na bhavet| saddharmaśrotukāmatā ca, vigatamātsaryeṇa cetasā agāramadhyavastukāmatā [ca]| yasya ca pṛthagjanasyaitānīndriyāṇi na santi sa sarva[thā bāhyapṛthagjano] bhavati kuśaladharmopaṇi(ni)ṣaddhetuvaikalyāt| tasmātsāstravāṇīti siddham||
uktaḥ prakārabhedaḥ| lābha idānīṁ vaktavyaḥ| katīndriyāni(ṇi) kasmin dhātau vipākaḥ prathamato labhyate ? tadidamārabhyate|
[90] pūrvaṁ kramodbhavaiḥ kāme vipāko [labhya]te dvayam|
kāmadhātau kra[modbhavaiḥ -aṇḍajajarāyujasaṁsvedajaiḥ pūrvaṁ] indriyadvayaṁ labhyate| kāyendriyaṁ jīvitendriyaṁ ca| etaddhi dvayaṁ tasmin śukraśoṇitabindau prathamaṁ vipākajaṁ bhavati| kliṣṭatvāttu na manaupekṣendriye vipākaḥ|
anyaiḥ ṣaṭ sapta vā'ṣṭau vā
aupapādukaiḥ punaḥ ṣaṭ| cakṣu rādīni pañca jīvitendriyaṁ ca| [yadyavyañjanā bhavanti yathā prāthama]kalpikaḥ| sapta puṇa(na)ryadyekavyañjanā yathā devādiṣu| aṣṭau vā yadyubhayavyañjanā bhavanti yathā'pāyeṣu| evaṁ tāvat kāmadhātau|
ṣaḍ rūpe
rūpadhātau punaḥ ṣaḍindriyāṇi vi[pāka]ḥ prathamato labhyante| cakṣurādīni pañca jīvitendriyaṁ ca|
antye tu jīvitam||
[ārūpye jīvitendriyaṁ] vipāko labhyate| ukto lābhaḥ||
tyāgo vaktavyaḥ| so'yamāviṣkriyate-
[91] mriyamāṇai(rni)rodhyante trīṇyante
jīvitam, manaḥ, upekṣā ceti|
aṣṭau tu madhyame|
rūpadhātau mriyamāṇairaṣṭau nirudhyante| tāni ca trīṇi, cakṣurādīni ca pañca|
daśāṣṭau nava catvāri kāme pañca śubhāni vā||
ubhayavyañjanairdaśa nirodhyante| tāni cāṣṭau strīpuruṣendriye ca| ekavyañjanairṇa(rna)va| avyañjanairaṣṭau| sakṛnmaraṇe khalveṣa nyāyaḥ| kramena(ṇa) tu mriyamānai(ṇai)ścatvāri ṇi(ni)rodhyante kāyajīvitamanaupekṣendriyāni(ṇi)| na hyeṣāṁ pṛthaṅnirodhaḥ| epa ca vidhiḥ kliṣṭāvyākṛtacittasya maraṇe draṣṭavyaḥ| kuśale tu citte sarvatra śraddhādīni pañcādhikāni| evamārūpyeṣvaṣṭau, rūpeṣu trayodaśa| ityevaṁ vistareṇa gaṇayitavyāni||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ||
dvitīyādhyāye
dvitīyapādaḥ|
indriyaprastāve sarva indriyadharmā vicāryanta ityataḥ pṛcchati| athaiṣāṁ kuśalānāmindriyānāṁ(ṇāṁ) katareṇendriyena(ṇa) kataracchrāmanya(ṇya)phalaṁ prāpyata iti ? tadidaṁ prastūyate-
[92] ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ|
yā khalveṣā catuṣphalamayī mālā tasyāḥ prathamaṁ strotaāpattiphalamantyamarhattvaṁ madhye sakṛdāgāmyanāgāmiphale| tatrādyāntayoḥ phalayorṇa(rna)vabhirindriyairlābhaḥ| strotaāpattiphalasya tāvat-śraddhādibhiḥ pañcabhirājñāsyāmīndriyājñendriyābhyāmekamanayorānantaryamārgād, dvitīyaṁ vimuktimārgādveditavyam| prathamena kleśaprāpticchedo dvitīyena visaṁyogaprāptyākarṣaṇam| manaupekṣendriyābhyāṁ ceti| arhattvasya punaḥ śraddhādibhirājñāsyāmīndriyavarjjaiḥ, manaindriyena(ṇa) sukhasaumanasyopekṣendriyānāṁ(ṇāṁ) cānyatamena|
‘saptāṣṭābhiśca madhyayoḥ |’ sakṛdāgāmyanāgāmiphalayoḥ punaḥ saptabhiraṣṭābhirṇa(rna)vabhiśceti ‘ca’śabdāt| tatra sakṛdāgāmiphalaṁ tāvadyadyānupūrviko labhate, sa ca laukikena mārgena(ṇa) tasya saptabhirlābhaḥ| pañcabhiḥ śraddhādibhiḥ, manaupekṣendribhyāṁ ca| atha lokottareṇa mārgeṇa tasyāṣṭābhiḥ, ājñendriyamaṣṭamaṁ bhavati| atha [bhūyo]vītarāgaḥ prāpnoti, tasya navabhiryaireva strotaāpattiphalasya| anāgāmiphalaṁ yadyānupūrvīkaḥ prāpnoti, sa ca laukikena mārgeṇa, tasya saptabhiryathā sakṛdāgāmiphalasya|
atha lokottareṇa, tasyāṣṭābhistathaiva| atha vītarāgaḥ prāpnoti, tasya navabhiryathā strotaāpattiphalasya| tasya tu niśrayaviśeṣāt sukhasaumanasyopekṣendriyāṇāmanyatamadbhavati| yadāpyayamānupūrviko navame vimuktimārge dhyānaṁ praviśati laukikena mārgeṇa, tadāpyaṣṭābhirindriyairaṇā(nā)gāmiphalaṁ labhate| tasya navame vimuktimārge saumanasyamaṣṭamaṁ bhavati, ānantaryamārge tūpekṣendriyameva| nityamubhābhyāṁ hi tasya prāptiḥ| atha lokottareṇa praviśati, tasya navabhirājñendriyaṁ navamaṁ bhavati||
yattarhyabhidharme paṭhyate-“arhatphalasyaikādaśabhiḥ” iti| tatkathamucyate ‘navabhistasya prāptiḥ’ iti ? naiva doṣaḥ| yasmāt-
ekādaśabhirāptistu phalasyāntya[sya] hānitaḥ||
parihāya parihāyā'yaṁ samayavimukto'rhanniśrayaviśeṣātpunarlabhate| kadācit tṛtīyaṁ dhyānaṁ niśritya| kadācid dvitīyaṁ prathamaṁ vā| kadāciccaturthamanāgamyaṁ vā| ityatastisṛṇāṁ vedanānāṁ saṁbhavādekādaśabhiruktam||
athaiṣāṁ trayānāṁ(ṇāṁ) kāmarūpārūpyadhātūnāṁ kataradhātubhūmyālambanena mārgeṇa katarasya dhātoḥ parijñānaṁ bhavatīti ? tadāvirbhāvyate|
[93 ab.] svasya dhātoḥ parijñānaṁ svavipakṣadṛśā pathā|
svavipakṣadṛśā ca mārgaṇe(mārgeṇā)nāsraveṇa parijñānaṁ bhavati| tatra svadhātudṛśā tāvad duḥkhasamudayālambanena, svavipakṣadṛśā nirodhamārgālambanena traidhātukaparijñānaṁ bhavati| sāsraveṇa tvānantaryamārgeṇa saṁgṛhītena sannikṛṣṭā'dhobhūmiviṣayeṇordhvasannikṛṣṭabhūmyālambanena ca vimuktimārgasaṁgṛhītenādhobhūmiparijñānaṁ bhavati| āna[nta]ryamārgāṇāmadhobhūmiviṣayatvādvimuktyākhyānāmūrdhvabhūmyālambanatvācca| anāsravānāṁ(ṇāṁ) tūbhayeṣāmekabhūmigocaratvāditi|
atha katibhi(bhī)rindriyaiḥ kāmadhātuparijñānaṁ katibhi(bhī) rūpārūpyadhātuparijñānamiti ? tadidaṁ pratāyate-
[94] kāmadhātuparijñānaṁ prāyaḥ saptabhiriṣyate|
samalairnirmalaistvarthairaṣṭābhirabhidhīyate||
kāmadhātostāvat-sāsravaiḥ saptabhiḥ parijñānaṁ bhavati prahāṇamityarthaḥ| pañcabhiḥ śraddhādibhiḥ manaupekṣendriyābhyāṁ ca| prāyograhaṇātsaumanasyendriyenā(ṇā)pi kasyacitsamāpattyabhiprāyasya yogino maulabhūmipraveśāt| anāsravaistvindriyairaṣṭābhiḥ| ebhireva saptabhirājñedriyeṇa ca| prāyo vacanātsaumanasyendriyena(ṇa) ca navamena||
[95] rūpadhātuparijñānamiṣṭaṁ daśabhirindriyaiḥ|
pañcabhiḥ śraddhādibhiḥ, mana indriyena(ṇa), tisṛbhirvedanābhiḥ, niśrayaviśeṣādājñendriyena(ṇa) ca||
antyadhātuparijñānamekādaśabhirucyate||
yathoktairdaśabhirājñātavadindriyena(ṇa) ca| ubhābhyāṁ tasya parijñānamekaṁ vajropamasamādhisahacaram, dvitīyaṁ kṣayajñānasahagatamiti||
idamidānīṁ vaktavyam-kaḥ katibhirindriyaiḥ samanvāgata iti ? tatra tāvadayaṁ niyamaḥ-
[96] sarvasattvāstridhātusthā upekṣāyurmaṇo(no)'nvitāḥ|
ebhistribhiḥ sarvasattvāḥ samanvāgatāḥ|
tvakstrītvavyañjanaiḥ kāme
kāmāvacarāḥ sattvāḥ kāyapuruṣastrīndriyairebhiḥ pūrvāktaśca|
rūpiṇaścakṣurādibhiḥ||
rūpiṇaḥ khalu sattvāścakṣurādibhistribhiścopekṣāyurmanobhiḥ||
[97] kāminaḥ khalu duḥkhena tadrāgī durmaṇa(na)stayā|
avītarāgaḥ kāmadhātau duḥkhadaurmaṇa(na)syābhyāṁ samanvāgataḥ|
ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā||
ūrdhvajo rūpārūpyadhātuja āryaḥ sukhena samanvāgataḥ| anāsraveṇa śubhakṛ[tsnaparīttaśubhāpramāṇaśubhāḥ] kliṣṭākliṣṭena||
[98] pratītyā(prītyā)bhāhvādharodbhūtau
ābhāsvareṣūpapannastadadharajaśca prītyā samanvāgataḥ|
śubhaiḥ sa śubhamūlakaḥ|
śraddhādibhiḥ pañcabhiḥ kuśalairaṇu(nu)cchinnakuśalamūlaḥ sarvatra samanvāgataḥ|
śaikṣābhyāṁ mokṣamārgasthau
dvā bhyāṁ śaikṣābhyāṁ [indriyābhyāṁ darśanabhāvanāmārgasthau]||
[aśaikṣo'rhan] svamārgagaḥ||
atha niyamena kaḥ katibhirindriyaiḥ samanvāgata iti ? tadidamupadarśyate-
[99] upekṣāyurmaṇo(no)yukto'vaśyaṁ trayasamanvitaḥ|
[e]bhireva tribhiḥ| na hyeṣāmanyonyena vinā samanvāgataḥ| śeṣairaṇi(ni)yamaḥ|
tatra tāvaccakṣurādibhiḥ saptabhirārūpyopapanno na samanvāgataḥ| kāmadhātau ca yenāpratilabdhavihīnāni| sukhendriyeṇa caturthadhyānādyupapannāḥ pṛthagjanāḥ, saumanasyena tri(tṛ)tīyādyupapannāḥ pṛthagjanāḥ, sukhendriyena(ṇa) rūpārūpyopapannāḥ, daurmaṇa(na)syena kāmavītarāgaḥ, śraddhādibhirniḥśubhaḥ, anāsravaestribhiḥ pṛthagjanā na samanvāgatāḥ|
caturbhiḥ kāyasukhavān
yaḥ kāyendriyeṇa so'vaśyaṁ caturbhistaiśca tribhiḥ kāyendriyena(ṇa) ca| yo'pi sukhandriyeṇa sa caturbhiḥ-taiśca tribhirupekṣādibhiḥ sukhendriyena(ṇa) ca|
cakṣuṣmānapi pañcabhiḥ||
‘api’śabdācchotraghrāṇajihvendriyairveditavyam| yaścakṣurindriyeṇa so'vaśyaṁ pañcabhiḥ-upekṣājīvitamanorūpendriyaiścakṣuṣā ca||
[100] strīndriyādyanvito'ṣṭābhiḥ
taiśca saptabhiḥ strīṁndriyeṇa(ṇa) ca| ‘ādi’grahaṇāt puruṣendriyadaurmaṇa (na)syaśraddhādīnāṁ grahaṇaṁ veditavyam| tadvānapi pratyekamaṣṭābhiḥ-taiśca saptabhiḥ puruṣendriyena(ṇa) cāṣṭamena| ebhiśca kāyajīvitamanobhiścatasṛbhirvedanābhiḥ, daurmaṇa(na)syendriyeṇa ca| śraddhā di[bhi]staiśca pañcabhirupekṣājīvitamanobhiśca|
duḥkhī yuktastu saptabhiḥ|
yo duḥkhena sa saptabhiḥ-kāyajītimanobhiścatasṛbhirvedanendriyairdaurmaṇa(na)syaṁ hitvā, tadvītarāgasya nāstīti|
ekādaśabhirantyābhyāṁ
dvābhyāmantyābhyāṁ yukto'vaśyamekādaśabhiḥ, pratyekaṁ sukhasaumanasyopekṣājīvitamanaḥśraddhādibhirājñendriyeṇa ca| evamājñātavadindriyeṇa tena taiśceti|
sapta ṣaḍbhistadādyavān||
prathamena tvanāsraveṇa yaḥ samanvāgataḥ so'vaśyaṁ trayodaśabhirmanojīvitakāyendriyaiścatasṛbhirvedanābhiḥ śraddhādibhistena ceti||
atha sarvabahubhiḥ kiyadbhiḥ samanvāgatāḥ ? taducyate-
[101] tridvīpanarakotpannā mithyātvaniyatā api|
[bahubhiḥ] hyekānnaviṁśatyā svalpairaṣṭābhiranvitāḥ||
[102] antarābhavikapretatiryakśraddhānusāriṇa [:]|
tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ||
svalpaistrayodaśabhī rūpabhiḥ pañcabhiḥ śraddhādibhiśca jīvitamanaupekṣābhiśca| ṇā(nā)rakasya tūcchinnaśubhabījasya cakṣurādīni pañcaikaṁ vyañjanaṁ vedanāśca pañca jīvitaṁ manaśca| tiraścāṁ nāstyucchedaḥ| ya ihocchinatti so'vaśyamavīciṁ gacchati| tena natra narake śraddhādyā na santi| pañca cakṣurādīni pañca ca vedā, ekaṁ vyañjanaṁ jīvitaṁ manaśceti trayodaśa bhavanti| syurbahubhiścāntarābhavikādyāḥ pṛthagjanāstrīṇyamalāni hitvaikānnaviṁśatibhiḥ, āryāstu śraddhānusāriṇo dve amale hitvaikaṁ ca vyañjanamityekānnaviṁśatibhireva samanvāgatāḥ||
[103] samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ|
ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ||
tatra samyaktvaniyatā āryā ityarthaḥ| te pañcabhiḥ śraddhādibhirmanojīvitābhyāṁ ca tisṛbhirvedanābhirekena cānāsravena(ṇa)| sarvaprabhūtaiḥ punarekānnaviṁśatibhirekaliṅgadvyamalavarjitaiḥ||
[104] prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ|
akṣaikādaśakopetā yadi vā'ṣṭādaśānvitāḥ||
sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa| bahubhistvaṣṭāda[śa]bhiḥ, dve anāsrave daurmaṇa(na)syamekaṁ ca vyañjanaṁ hitvā||
[105] kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ|
anāsravatrayaṁ hitvā daurmaṇa(na)syaṁ ca| tatratyaḥ pṛthagjano yadi vairāgyaṁ gacchati sa devarṣirbhavati| ekaṁ ca vyañjanaṁ hitvā pariśiṣṭaiḥ saptadaśabhiḥ samanvāgataḥ|
ta evaikonaviṁśatyā yuktā bahubhirindriyaiḥ||
dve anāsrave hitvaikaṁ ca vyañjanam| atrāpi hi satyāni dṛśyante||
[106] [dvirdhyāna] jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ|
prathamadvitīyadhyānopapannānāṁ pṛthagjanānāṁ duḥkhadaurmaṇa(na)sye hitvā dve ca vyañjane trīṇi cāmalāni, pañcadaśabhiḥ samanvāgamaḥ|
daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ||
śubhakṛtsneṣu pṛthagjanasya saumanasyaṁ ca hitvā caturdaśabhiḥ samanvāgamaḥ|
[107] bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ|
bṛhatphaleṣu pṛthagjanasya sukhaṁ ca hitvā duḥkhādīni pūrvoktāni trayodaśa bhavanti|
yuktāḥ ṣoḍaṣa(śa)bhistvete sarvabhūribhindriyaiḥ||
yadyāryā bhavanti teṣāṁ sukhasaumanasyābhyāmanāsravābhyāṁ samanvāgama iti ṣoḍaśa bhavanti||
[108] aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ|
svalpairaṣṭābhiḥ| pṛthagjanasyāṣṭā [:] svalpāni bhavanti| pañca śrā(śra)ddhāddhī(dī)ni, jīvitaṁ manaupekṣā ca| bahubhirekādaśabhirāryasya samanvāgamaḥ| pañcabhiḥ śraddhādibhiḥ, dvābhyāṁ sukhasaumanasyābhyāmanāsravābhyām, jīvitamanaupekṣendriyaiścaturbhiraṇā(nā)sraveṇa caikena|
sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ||
pañcabhiḥ śraddhādibhiḥ pañcabhiḥ sukhādibhiḥ, kāyamanojīvitaiśca tribhiḥ||
[109] aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ|
ucchinnaśubhamūlo niḥśubhaḥ sarvālpairaṣṭābhiḥ samanvāgataḥ| sukhādibhiḥ pañcabhiḥ kāyajīvitamanobhiśca| sarvaprabhūtaistu trayodaśabhiryathoktairaṣṭābhiścakṣurādibhiścaturbhirekena ca vyañjanena|
dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param||
ubhayavyañjanastrayodaśabhiḥ svalpaiḥ sukhādibhiḥ kāyajīvitamanobhiḥ śraddhādibhiśca pañcabhiḥ| cakṣurādīnāmalabdhavihīnatvādaniyamaḥ| sarvabahubhistvekonaviṁśatibhistrīṇyamalānyapāsya| samāpto'yaṁ matsyakagranthasamudraḥ|
vyākhyāta indriyānāṁ(ṇāṁ) dhātugatiprabhedapradarśanāgatānāṁ vistareṇa prabhedaḥ| adhunā tu momāṁsyate| kimete saṁskṛtā dharmā yathā bhinnasvabhāvāḥ, evaṁ bhinnotpādā atha niyatasahotpādā api kecidvidyanta iti ? vidyanta ityāha|
tatra saṁkṣepeṇa pañcemā dharmajātayaḥ-rūpaṁ cittaṁ caitasikāścittaviprayuktā asaṁskṛtaṁ ca|
tatrāsaṁskṛtaṁ nodeti na ca vyeti|
rūpiṇāṁ tu dharmāṇāmayaṁ niyamaḥ-
[110] saptadravyāvinirbhāgī paramāṇurbahirgataḥ|
kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu||
sarvasūkṣmaḥ khalu rūpasaṁskāropādānasaṁcayabhedaparyantaḥ paramāṇuriti prajñāpyate| sa tu saptadravyāvinirbhāgī caturbhirbhūtaistribhiścopādāyarūpaistribhistribhirvā bhūtaiścaturbhiścopādāyarūpairavinirbhāgavartyasāvaṣṭama iti|
kośakārastvāha-“sarvasūkṣmo rūpasaṁghātaḥ paramānuḥ(ṇuḥ)” iti| tena saṁghātavyatiriktaṁ rūpamanyadvaktavyam| yadi nāsti saṁghāto'pi nāsti| ataḥ siddhaṁ ‘sarvasūkṣmaṁ rūpaparamānuḥ(ṇuḥ)’ iti||
kāyedriyasahagastvaṣṭābhiścakṣurādisahitā(to) navabhiḥ||
[111] evaṁ rūpe'pi vijñeyo hitvā gandharasadvayam|
rūpadhātau bahirgataḥ pañcadravyāvinirbhāgī gandharasau hitvā| kāyasahagatastu ṣaḍbhiścakṣurādiṣu saptabhiravinirbhāgibhiḥ| yadā punassaśabdakaḥ sa saṁdhāto jāyate, tadā sarvatra yathokteṣu śabdo'dhiko gaṇayitavyaḥ|
atra punarmahābhūtāni sarvopādāyarūpāśrayabhāvaprādhānyāccatasro dravyajātayo vivakṣyante| upādāyarūpadhātucatuṣṭayaṁ tu ghaṭādidravyaprajñaptinimittatvādāyatanagaṇanayā gaṇyata iti vivakṣitāparijñānānnāsti codyāvakāśaḥ||
arūpiṇāṁ punaḥ
cittaṁ caitasikaiḥ sārdhaṁ
avinirbhāgena (ṇa) jāyata iti varttate|
saṁskṛtaṁ tu svalakṣaṇaiḥ||
sarva hi saṁskṛtaṁ svalakṣaṇaiḥ saha jātyādibhirutpadyata iti veditavyam||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasya[adhyāyasya] dvitīyaḥ pādaḥ||
dvitīyādhyāye
tṛtīyapādaḥ|
yaduktaṁ caitasikāstu sahotpadyanta iti tadabhidhīyatām| ke punaste caitasikā dharmāḥ ?
te pañcaprabhedāḥ-mahābhaumāḥ, kuśalamahābhaumāḥ, kleśamahābhaumāḥ, akuśalamahābhaumāḥ, parīttakleśamahābhaumikāśca| mahatī cittabhūmireṣāmiti ta ime mahābhaumāḥ| bhūmirgatirityarthaḥ| eva sarvatra vigrahaḥ kāryaḥ|
tatra tāvanmahābhaumā nirdiśyante|
[112] daśadharmā mahābhaumā vitsaṁjñācetanāsmṛtiḥ|
chandaḥ sparśo'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ||
ete daśadharmāḥ sarvasyāṁ cittabhūmau traidhātukyāmanāsravāyāṁ ca samagrā bhavanti|
tatra vedanā sukhādistrividho'nubhavaḥ| trividhaṁ saṁveditamiti paryāyaḥ| iṣṭāniṣṭobhayaviparītaviṣayendriyavijñānasannipātajā dharmayoniḥ kāyacittāvasthā viśeṣaḥ prahlādyupatāpī tadubhayaviparītaśca tṛṣṇāheturvedi(da)netyucyate|
nimittanāmārthaikyajñā saṁjñā vitarkayoniḥ|
cittābhisaṁskāraścetanā|
cittavyāpārarūpā smṛtiḥ| cittasyārthābhilapanā kṛtakartavyakriyamāna(ṇa)karmāntāvipramoṣalakṣaṇāḥ(ṇā)|
ccha(cha)ndaḥ kartukāmatā vīryāṅgabhūtaḥ|
viṣayendriyavijñānasannipātajā cittasya viṣayaspṛṣṭiḥ, caitasikadharmo jīvanalakṣaṇaḥ sparśaḥ|
cittasya viṣaye'dhimuktiravi(dhi)mokṣo rucidvitīyanāmā cittasya viṣayāpratisaṁkocalakṣaṇaḥ|
dhīḥ prajñā dharmasaṁgrahādyupalakṣaṇasvabhāvā|
cittasyaikāgratā samādhiścittasthitilakṣaṇaḥ|
cittasyābhogo manaskāraḥ pūrvānubhūtādisamanvāhārasvarūpaḥ|
sūkṣmaḥ khalu cittacaittānāṁ viśeṣo duravadhāro rūpinī(ṇī)nāmeva tāvadoṣadhīnāṁ bahurasānāmindriyagrāhyo'pi rasaviśeṣo duravadhāraḥ, kimaṅga punaramūrtāṇāṁ(nāṁ) cittacaitasikānāṁ dharmāṇāmekakalāpavartināṁ buddhigamyaḥ ? sa tu hetuphalasvabhāvairmatimadbhirabhyūhya iti||
kuśalamahābhaume bhavāḥ kuśalamahābhaumāḥ| te puṇaḥ(naḥ)
[113] śraddhāpekṣā'pramādaśca prasrabdhirhrīrapatrapā|
mūlavīryamahiṁsā ca śubhabhūkā daśasmṛtāḥ||
tatra śraddhā cetasaḥ prasādo guṇiguṇārthitvābhisaṁpratyayākāraḥ, cittakāluṣyāpanāyī| tadyathodakaprasādako maṇiḥ sarasi prakṣiptaḥ sarvaṁ kāluṣyamapanīyācchatāmutpādayati tadvaci(cci)ttasarasi jātaḥ śraddhāmaṇiriti|
a[pra]mādaḥ kuśaladharmabhāvanā tadavahitatetyarthaḥ|
prasrabdhiścittakarmaṇyatā| kāyaprasrabghirapyasti| sā tu tadānukūlyādbodhyaṅgaśabdaṁ labhate| tadyathā prītiḥ| prītisthānīyāśca dharmāḥ prītibodhyaṅgamuktaṁ bhagavatā| samyagdṛṣṭisaṁkalpavyāyāmāśca prajñānukūlyāt prajñāskandha ityuktāḥ| tadvatkāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgāvāhakatvāttacchabdenoktā|
upekṣā cittasamatā cittānābhogaḥ saṁskārāṇi(ni)mittābhogamadhyupekṣānimittapravana(ṇa)tā|
hrīḥ svātmāpekṣā| akāryakaraṇe lajjā|
apatrāpyantu parāpekṣāḥ (kṣam)|
dve tu kuśalamūle alobhādveṣau| amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate|
vīrvaṁ kuśalākuśaladharmotpādanirodhābhyutsāhaḥ, saṁsāranimagnasya cetaso'bhyunnatirityarthaḥ|
avihiṁsā sattvāviheṭhanā|
uktāḥ kuśalamahābhaumāḥ||
[114] styānaṁ pramattirāśraddhyamālasyaṁ mūḍhiruddhati[:]|
kliṣṭe ṣaṭ
tatra
styānaṁ kāyacittākarmaṇyatā |
pramādaḥ kuśalānāṁ dharmāṇāmabhāvanā| bhāvanāvipakṣabhūto dharmaḥ|
āśraddhyaṁ cittāprasādaḥ, cittakāluṣyamityarthaḥ| guṇeṣu guṇavatsu cāsaṁpratyayo'narthitvaṁ ca|
kausīdyaṁ cittasyānabhyutsāhaḥ|
mūḍhiravidyānukārā'saṁprakhyānarūpā|
auddhatyaṁ cittasyāvyupaśamaḥ|
uktāḥ ṣaṭ kleśamahābhaumāḥ|
abhidharme tu daśa paṭhyante-"āśraddhaym, kausīdyam, muṣitasmṛtitā, cetaso vikṣepaḥ, avidyā, asaṁprajanyam, ayoniśo manasikāraḥ, mithyādhimokṣaḥ, auddhatyam, pramādaśca" iti|
tatra muṣitasmṛtivikṣepāsaṁprajanyāyoniśomanasikāramithyādhimokṣāḥ pañcamahābhaumeṣu paṭhitāḥ| kliṣṭā'kliṣṭānāmubhayeṣāṁ smṛtyādisvābhāvyāditīha na pṛthaggaṇyante| tasmāt ṣaḍeva kleśamahābhaumāḥ|
aśubhe tu dve āhrīkyamanapatrapā||
akuśale tu cetasi āhrīkyamanapatrāpyaṁ ca dvau dharmāvakuśalamahābhaumikau bhavataḥ| tatrāhrīkyaṁ hrīvipakṣabhūto dharmaḥ| anapatrāpyamapatrāpyasyeti| akāryaṁ kurvāṇasyālajjā svātmano[']hrīḥ| parebhyo[']lajjā anapatrāpyamityapare|
parīttakleśamahābhaumā nirdiśyante|
[115] māyāśāṭhyamadakrodhavihiṁserṣyāpradaṣṭayaḥ|
sūkṣmopaṇā(nā)hamātsaryāṇyalpakleśabhuvo daśa||
ete hi kleśā bhāvanāheyenāvidyāmātreṇa manobhūmikenaiva saṁprayujyante|
eṣāṁ tu lakṣaṇamupakleśacintāyāṁ pañcame'dhyāye'bhidhāyiṣyate||
kathaṁ puṇa(na)ridaṁ vijñāyate cittādarthāntarabhūtāścaitasikāḥ ? cittameva hi tadvedanādināmabhirvyapadiśyata ityevaṁ ceṣyamāne buddhasūtramanulomitaṁ bhavati| yaduktaṁ bhagavatā-“ṣaḍdhāturayaṁ bhikṣavaḥ puruṣapudgalaḥ” ityatra vijñānadhāturevoktaḥ| tasmānnārthāntarabhūtāścaitasikā iti bhadantabuddhadevaḥ| taṁ pratīdamabhidhīyate-
[116] pṛthivyādi yathā dravyaṁ nīlādiguṇayogataḥ|
taistairviśeṣyate śabdaiścaittayogānmanastathā||
yathā hi pṛthivīdhāturabdhāturvā rūparasagandhādyupādāyarūpairviśeṣyate| nīlā gra(grā)vāṇaḥ, nīlamudakaṁ madhurā drākṣā madhurāḥ kharjūrā madhurataro guḍa ityevaṁ sukhitaṁ cittaṁ duḥkhitaṁ cittaṁ samāhitaṁ cittaṁ sotsāhaṁ kusīdaṁ mūḍhaṁ raktaṁ dviṣṭamityevamādibhiḥ śabdaiścaitasikairdharmairyogādviśeṣyate| sādhyasamatvādayuktamiti cet| na| uktottaratvāt| vihitamatra- bhūtabhū(bhau)tikānyatvacintāyāmuttaramiti| tasmādviśeṣapratyayānāmanākasmikatvātsiddhamanyatvaṁ caitāsikānāmiti|
itaśca cittacaitasikānyatvam-
[117] bhūtabhautikanānātvaṁ svarūpehākṛtaṁ yathā|
tathaiva cittacaittānāṁ pṛthaktvamupadhāryatām||
yathā khalu bhūtānāṁ bhautikasya ca rūpasya svabhāvabhedāt, kriyābhedāccānyatvam; tathā cittasya caittānāṁ ca svabhāvakriyābhedādanyatvaṁ draṣṭavyam||
[118] yathā saṁbandhisaṁbandhādvikāro'mbhasi lakṣyate|
tathā saṁsargisaṁsargāccetovikṛtirīkṣyatām||
yathā khalu vahniharītakīguḍalavaṇādidravyasaṁbandhādvikāro'mbuni dṛśyate, uṣṇamamblaṁ kaṣāyaṁ madhuraṁ lavana(ṇa)miti| tadvaccaitasikasaṁbandhāccittamapi sukhitaṁ duḥkhitaṁ prasannamabhyunnataṁ sālokaṁ sāndhakāramiti|
sūtre'pi cānyatvamuktam-“saṁjñā ca vedanā ca caitasika eṣa dharmaḥ” iti||
idamidānīṁ vaktavyam| yugapadutpannānāṁ cittacaitasikānāṁ dharmāṇāṁ kathaṁ caitasikā dharmā ityucyante ? ko vā dharmārthaḥ? tadapadiśyate-
[119] guṇo viśeṣaṇaṁ dharmo mātrāvṛttistathāśrayī|
ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ||
pradhānaṁ hi dravyaṁ viśeṣyabhūtamapekṣyaḥ(kṣya) guṇadharmaviśeṣeṇa mātrāvṛttayaḥ śabdāḥ pravartante| ki puṇa(na)ratra pradhānam ?
[120] cittaṁ pradhānameteṣāṁ
kuta iti cet|
vastumātragrahādibhiḥ|
vastūpalabdhimātraṁ hi cittaṁ tenopalabdhe vastuni saṁjñāsmaraṇe lakṣaṇānusmaraṇābhinirūpaṇādayo viśeṣāḥ saṁjñāprajñāsmṛtyādibhirgṛhyante| ‘ādi’grahaṇādatrātmābhiniveśādrājasthānīyatvācca| kiñca,
bījaṁ caitatpravṛttīnāṁ śuddhisaṁkarayorapi||
uktaṁ hi bhagavatā-“cittasaṁkleśātsattvāḥ saṁkliśyante | cittavyavadānahetorviśudhyante” iti| tasmātpradhānaṁ cittam| yathoktam-
“dūraṅgamamekacaramaśarīraṁ guhāśayam|
ye citta(ttaṁ) damayiṣyanti te mokṣyante mārabandhanāt||”
tatra dūraṅgamaṁ śāstuḥ sarvalokadhātusthavineyakāryakaraṇāt| ekacaraṁ yugapad dvitīyacittābhāvāt| aśarīraṁ mūrtyabhāvāt, kriyāmātrānumeyasvabhāvatvācca| guhāśayaṁ śarīrabalena| tadvṛttivyakteriti| tasya dharmāḥ saṁprayogiṇaścaitasikā iti|
vyākhyātāḥ pañcaprakārāścaittāḥ| anye'pi cāniyatāḥ paṭhyante-vitarkavicārakaukṛtyamiddhādayaḥ|
tatredaṁ vaktavyam| kasmiṁścitte kati caittā bhavanti ?
kāmāvacaraṁ tāvat pañcaprakāraṁ cittam| kuśalam, akuśalaṁ dvividhamāveṇikamanyatkleśasaṁprayuktaṁ ca| avyākṛtaṁ dvividhaṁ nivṛtānivṛtāvyākṛtākhyam||
tatra tāvatkāmāvacaraṁ cittamavaśyaṁ savitarkasavicāram| atastat
[121] abhyudgacchati kāmāptaṁ dharmairdvādaśabhiḥ saha|
akliṣṭāvyākṛtaṁ cittaṁ raśmivāniva raśmibhiḥ||
kāmāvacaramanivṛtāvyākṛtaṁ cittaṁ daśabhirmahāmaumairvitarkavicārābhyāṁ ca sahāvaśyamudeti||
[122] tathāṣṭādaśabhiścittairnivṛtaṁ jāyate manaḥ|
satkāyāntagrāhadṛṣṭisamprayuktaṁ cittaṁ kāmadhātau nivṛtāvyākṛtam| tatrāṣṭādaśa caitasikā bhavanti| daśamahābhaumāḥ[ṣaṭ kleśamahābhaumāḥ] vitarkavicārau ca| dṛṣṭirnādhikā pūrva[vat]|
dvāviṁśatyā sahāvaśyaṁ śubhaṁ bhavati mānasam||
daśamahābhaumāḥ daśakuśalamahābhaumāḥ vitarkavicārau ca||
[123] cetasossaha viṁśatyā cittamutpadyate'śubham|
yadakuśalaṁ cittamāveni(ṇi)kaṁ tatra viṁśatiścaittāḥ-daśamahābhaumāḥ ṣaḍle(kle)śamahābhaumā dvāvakuśalamahābhaumau vitarko vicāraśca| āveṇikaṁ nāma cittaṁ yatrāvidyaiva kevalā nānyaḥ kleśo'sti rāgādiḥ|
dṛṅmohamātrayuktaṁ yat
dṛṣṭiyukte'pyakuśale viṁśatirya evāveni(ṇa)ke| nanu ca dṛṣṭiradhikā ? nādhikā, prajñāviśeṣa eva hi kaścid dṛṣṭirityucyate| sa ca mahābhaumeṣu paṭhitaḥ|
kaḥ puṇa(na)rayaṁ vitarkaḥ ko vā vicāraḥ ? vitarko ṇā(nā)ma cittaudāryalakṣaṇaḥ saṁkalpadvitīyanāmā viṣayanimittaprakāravikalpī saṁjñāpavanoddhatavṛttiḥ, audārikapañcavijñānakāyapravṛttihetuḥ| vicārastu cittasaukṣmyalakṣaṇo manovijñānapravṛttyanukūla(laḥ)| ityetau dvau dharmau kāmāvacare cetasi sarvasminniyamenotpadyete|
tadidamatisāhasaṁ vartate yadviruddhayorapi dvayordharmayorekatra citte samavadhānaṁ pratijñāyate| na hyetalloke dṛṣṭaṁ yadviruddhayorekatra sahāvasthānamiti kośakāraḥ|
tatra kecidāhuḥ-sarpiryathā'psu niṣṭhyūtaṁ nātiśyāyate nātivilīyate, evaṁ vitarkavicārayogāccittaṁ nātisūkṣmaṁ bhavati nātyudāramityubhayorapi tatra vyāpāraḥ| evaṁ tarhi ṇi(ni)mittabhūtau vitarkavicārāvaudāryasūkṣmatayoḥ prāpnuto yathā''paścātaśca sarpiṣaḥśyānatvavilīnatvayorṇa(rna) puṇa(na)statsvabhāvau|
anye puṇa(na)rāhuḥ-vāksaṁskārā vitarkavicārāḥ sūtre'bhihitāḥ|
“vitarkya vicārya vācaṁ bhāṣate nāvitarkyāvicārya” iti| tatra ya audāryāste vitarkāḥ| ye sūkṣmāste vicārāḥ| yadi caikatra citte'nyo dharma audāriko'nyaḥ sūkṣmaḥ ko'tra virodha iti ? na virodho yadi jātibhedaḥ syāt| ekasyāntu jātau mṛdvadhimātratā yugapanna saṁbhavati| jātibhedo'pyasti sa tarhi vaktavyaḥ| durvaco hyasau| ato mṛdvadhimātratayā vyajyate| naivaṁ vyakto bhavati| pratyekaṁ jātīnāṁ mṛdvadhimātratvāt|
tadidamanghavilāsinīkaṭākṣaguṇotkīrtaṇa (na)kalpaṁ codyamārabhyate| yadanavabudhya tallakṣaṇaṁ codyavidhiḥ mithyā pratārya(ya) te| tayorhi yathoktalakṣaṇayorekasmiṁścetasi sadbhāvamātraṁ pratijñāyate na yugapad vṛttyudrekatālābhaḥ| yathā vidyavidyayoḥ saṁśayanirṇayayośceti tūṣṇīmāsva| mā vidvadbhiravajīhasaḥ svamātmānam|
sā punardṛṣṭistriprakārā mithyādṛṣṭyādyā veditavyāḥ|
krodhādyaistvadhikaṁ vadet||
krodhādyaistūpakleśairadhikaṁ bhavati| sa ca krodhādirupakleśo'dhikaḥ| kleśaiśca saṁprayuktaṁ rāgapratighamānavicikitsābhiśca yuktaṁ cittaṁ tena ca kleśādhikaṁ bhavatītyekaviṁśatirbhavanti||
[124] sarvatra saṁbhavānmiddhaṁ yatra syāttatra nirdiśet|
tadvadeva ca kaukṛtyamadhikaṁ gaṇayetkvacit||
yatra middhaṁ tatra tadevādhikaṁ gaṇayet| yatrāpi tadevādhikamiti ya eṣa kāmadhātau caittānāṁ niyama u[ktasta]taḥ||
[125] sāśubhaṁ middhakaukṛtyaṁ rūpadhātau na vidyate|
dhyānāntare vitarkaśca vicāraścāpi nopari||
na kiñcidakuśalaṁ middhaṁ kaukṛtyaṁ ca prathamadhyānādau vidyate| tena tatra pratighaśāṭhyamadamāyāvarjyāśca krodhādayaḥ, āhrīkyānapatrāpye ca na santi| ya eva prathame dhyāne santi ta eva ‘dhyānāntare’, ‘vitarkaśca na vidyate| pūrvoktāśca na santīti ‘ca’śabdāt| vicāraścāpi nopari|’ dhyānāntarāttūparivicāraścāpi nāsti pūrvoktāśca| ‘ca’śabdāt māyā śāṭhyaṁ ca nāstīti gamyate|
brahmano(ṇo) hi yāvacchāṭhyaṁ paṭhyate, parṣatsaṁbandhāt| sa hi svasyāṁ parṣadi aśvajitā bhikṣuṇā praśnaṁ pṛṣṭaḥ “kutra tāni catvāri mahābhūtānyapariśeṣaṁ nirudhyante” ityaprajānan kṣepamakārṣīt-“ahamasmi brahmā mahābrahmā īśvaraḥ karttā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām” iti| gatamidam||
idaṁ vaktavyam| saṁprayuktāḥ saṁskārāḥ kasmāducyante ? tadārabhyate|
[126] saṁprayuktaḥ saṁskāraḥ samatā yasya pañcadhā|
viprayuktaśca boddhavyaḥ samatā yasya nāstyasau||
pañcabhiḥ samatābhiḥ saṁprayuktāḥ saṁprayuktāḥ| tāḥ punarāśrayālambanākārakāladravyasamatākhyāḥ| “yathaiva hyekaṁ cittamevaṁ caittā apyekaikāḥ” iti vistaraḥ| yasya puṇa(na)retāḥ samatā na vidyante sa viprayukta iti||
codakaḥ-kaścidrūpaṁ tarhi viprayuktaṁ prāpnoti, asaṁskṛtaṁ ceti ? saṁpratyucyate|
[127] viśiṣṭāṇā(nā)masadbhāvātprasaṁgo nāsti rūpiṇām|
saṁskāragrahaṇāccaiva khādīnāṁ ṇa(na) prasajyate||
viśiṣṭena khalu nirogeṇa(niyogena) rūpiṣu saṁjñā sanniviśanta iti teṣvaprasaṁgaḥ| saṁskāragrahaṇācca khādiṣu viprayuktasaṁjñā na pravartata iti siddham||
ke punaste viprayuktāḥ saṁskārāḥ ? kiyanto veti ? nahi vayameteṣāṁ svabhāvamupalabhāmahe| nāpi kṛtyam| nacaite dharmā loke prasiddhā nāpi buddhavacane| na vedādiṣu śāstreṣviti| tadatropavyāhrīyate-
[128] prāptyādayastu saṁskārā viprayuktāstrayodaśa|
āptoktisvakriyāliṅgā liṅgameṣāṁ gadiṣyate||
yattāvat svabhāvakriyābhāvāditi| tadatrobhayamabhidhāyiṣyate| yadapi buddhavacane na paṭhyanta iti| tatrāpyāptavacanaṁ sārvajñaṁ vyāhariṣyate| yatta loke na vedādiṣu paṭhyanta iti taccodyam| ye khalu sarvajñaviṣayā dharmāḥ pratisaṁvillābhināṁ buddhivṛttiviṣayamāyāntyāryamaitreyasthaviravasumitrācāryāśvaghoṣapramukhāṇāṁ(nāṁ) ca bodhisattvānāṁ buddhiprasādavidhāyinastejolpānāṁ stanandhayabudvīnāmabhidharmaparīkṣamativṛttīnāṁ ca kathaṁ sāndhakāreṣu manassu gocaratāmāyāntīti||
tatra tāvat
[129ab.] prāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ|
prāptarṇā(rnā)ma samanvāgamo lābha iti paryāyaḥ| sarvathā bhāvāñchabdaireva śabdānācaṣṭe| yathaiṁva khalu prāptirityetacchabdagaḍumātraṁ śrūyate tathaiva samanvāgamo lābha ityetadapi padadvayaṁ vāgvastumātramiti na paryāyanāmnā lakṣaṇamudyotitaṁ bhavati| tasmādavyabhicāri tatprasāda(dha)kaṁ liṅgamucyatām| ime brū maḥ| śrota(tra)mavadhatsva manaścaikāgratāyāṁ sanniyuktvā| ‘dharmavattā vyavasthitiḥ|’ dharmāḥ khalu tridhā kuśa[lāḥ].........
............rūpe'pi kuśalayā vijñaptyā vartamānayā yāvadvijñāpayati, atītayā ca samanvāgataḥ|
[130cd.] śrutacintāmayānāṁ ca samāpattidvayasya ca|
śrutacintāmayānāmapi| sahajā paścād bhavati dvayoścāści(ci)tta samāpattyossaha paścād bhavatīti|
[131] ni[:]kleśasaṁskṛtāpūrva(rvaṁ) śubhānāṁ tu rajasvatām|
ādilābhe saha prākca tadūrdhvaṁ vā tridheṣyate||
anāsravānāṁ(ṇāṁ) ca skandhānāṁ, anucitānāṁ ca kuśalasāsravānāṁ(ṇāṁ) na pūrvajā| eṣāmeva yattoktānāṁ ‘tadūrdhvaṁ tu tṛ(tri)dheṣyate|’ yadā tena saṁmukhībhūtā tadā dvidhaiveti vartate||
[132] kliṣṭāṇāṁ kuśalānāṁ ca tadanyeṣāṁ tridhā matā|
kliṣṭāṇāṁ ca skanghānāṁ traiyadhvikī prāptiḥ| ‘kuśalānāṁ ca tadanyeṣāṁ’ tebhyo'nāsravebhyastebhyaścānucittebhyaḥ kuśalasāsravebhyo'nyeṣāṁ kuśalasāsravānāṁ(ṇāṁ) traiyadhvikyeva|
nivṛtāvyākṛtā jñānanirmāṇamanasāṁ tathā||
traiyadhvikīti vartate||
[133] nirvāṇasyādito lābhe nityasyānyasya sarvadā|
nirvāṇasya tatprathamato lābhe dvaiyadhvikyeva| anāgatavartamānālabdhasyātītā'pi| ‘nityasyānyasya sarvadā|’
ajā tavartamānā ca
apratisaṁkhyānirodhasyānāgatavartamānaiva nityam|
kadācittu tridheṣyate||
yena labdhastasya traiyaghvikītyuktametat|
vyākhyāte prāptyaprāptī||
sabhāgatā vaktavyā| keyaṁ sabhāgatā nāma ? nahīha pravacane tīrthyaparikalpitasāmānyaviśeṣapadārthagandho'pyasti| tatkeyaṁ tadabhyāsagateti ? tadidaṁ pratārya (ya)te|
[134] ekārtharuciheturyaḥ sattvānāṁ sa sabhāgatā|
sabhāgatā nāma dravyam| sattvānāmekārtharuciḥ sādṛśyahetubhūtam| nikāyasabhāga ityasya śāstrasaṁjñā| sā punarabhinnā bhinnā ca| abhinnā sarvasatvānāṁ sattvasabhāgatā| sā pratisattvaṁ sarveṣvātmasnehāhāraratisāmyāt| bhinnā punasteṣāmeva sattvānāṁ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣāśaikṣādīnāmekārtharucitvabhedapratiniyamahetuḥ| tasyāṁ khalvasatyāṁ sarvāryāṇā(nā)ryalokavyavahārasaṁkaradoṣaḥ prasajyeta| tasyāṁ tu satyāmeṣa doṣo na bhavatītyasti sabhāgatā nāma dharmaḥ, ‘ekārtharucihetuḥ’ iti|
syāccyavetopapadyeta na ca sva[sa]bhāgatāṁ vijahyāt, na [ca] pratilabheteti ? catuṣkoṭikaḥ| prathamā kauṭiḥ-yataścyavate tatravopa[pa]dyamānaḥ| dvitīyā-niyāmamavakrāman, sa hi pṛthagjanasabhāgatāṁ vijahātyāryasabhāgatāṁ pratilabhate| tṛtīyā-gatisaṁcārāt| caturthī-etānākārān sthāpayitvā|
atha pṛthagjaṇa(na)tvasyāsyāśca kaḥ prativiśeṣaḥ ? pṛthagjanasabhāgatā khalūktarūpā| pṛthagjanatvaṁ tu sarvānarthakarabhūtamiti sumahāṁstadviśeṣaḥ| āptavacanenāpi tadanyatvasiddhiḥ| uktaṁ hi bhagavatā-“sa ceditthatvamāgacchati manuṣyānāṁ(ṇāṁ) sabhāgatāṁ pratilabhate” iti| na caivaṁ pṛthagjanatvaṁ pratilabhyate vā tyajyate vā|
siddhā sabhāgatā| kośakāraḥ punastāṁ vaiśeṣikaparikalpitajātipadārtheṇa(na) samīkurvan vyaktaṁ pāyasavāyasayorvarṇasādharmyaṁ paśyatīti||
atha kimidamāsaṁjñikaṁ nāma ? tadapadiśyate|
āsaṁjñikaṁ vipāko yaccittopacchedyasaṁjñiṣu||
asaṁjñisattveṣu deveṣūpapannānāṁ yaccittopacche didharmāntaraṁ viprayuktaṁ vipākajamutpadyate tadāsaṁjñikaṁ nāma| yena tatropapannānāṁ cittamanāgatve(te)'dhvani kālāntaraṁ sannirudhyate, notpattuṁ labhate| tatpunarekāntena vipākajasvabhāvam| kasya vipākaḥ ? asaṁjñisamāpatteḥ pūrakasya karmaṇaḥ| keṣu pu[nastat] ? devanikāyeṣu bhavati| tadāha-“asaṁjñiṣu| asaṁjñisattvā nāma devā bṛhatphaladevanikāyasaṁgṛhītā dhyānāntarikāvat|” kiṁ punaste naiva kadācit saṁjñino bhavanti ? bhavantyutpattikāle cyutikāle ca| “prakṛṣṭamapi kālaṁ [sthitvā saha]saṁjñotpādātteṣāṁ sattvānāṁ tasmāt sthānāccyutirbhavati” iti sūtrapāṭhaḥ| te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante, nānyatra| tadupapannānāmavaśyaṁ kāmāvacarā'paraparyāyavedanīyakarmasadbhāvāt| yathottarakauravānāṁ(ṇāṁ) devopapattivedanīyaṁ karmeti||
kā punarasāvasaṁjñisamāpattiriti ? tadapadiśyate-
[135] śubhā'saṁjñisamāpattirdhyāne'ntye cittarodhinī|
āsaṁjñikamavyākṛtam| vipākaphalatvāt| iyaṁ tu śubhāḥ(bhā)| sā punariyaṁ ‘dhyāne'ntye’ caturthadhyānasaṁgṛhītetyarthaḥ| ‘cittarodhinī’, yathaiva tatphalaṁ cittasannirodhi tathaiveyamapi cittasaṁrodhinī| cittagrahaṇācca caittānāmanuktasiddhirādityāstagamane kiraṇāstagamanavat|
kimarthaṁ puṇa(na)retāṁ yogiṇaḥ(naḥ) samāpadyante ?
niḥsṛtīcchāpravṛttitvāt
te hi nissaraṇasaṁjñāpūrvakeṇa manaskāreṇa tāṁ samāpadyante mokṣakāṅkṣayā| sā punariyam-
nāryasya
āryā hi tāmapāyasthānamiva manyante| pṛthagjanāstu kecinmokṣasthānamiti|
kiṁ puṇa(na)riyamupapattyā vā vairāgyeṇa vā labhyate ? netyāha| kiṁ tarhi ?
āpyā prayogataḥ||
yatnena tāmutpādayatīti||
[136] nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā||
nirodhasamāpattirapi cittacaittānāṁ dharmāṇāṁ kañcitkālamutpattisannirodhinī| sā punariyaṁ vihārasaṁjñāpūvakena(ṇa) manasikāreṇa nirvāṇasadṛśaṁ sukhamanubhavitukāmairyogibhiḥ saṁmukhīkriyate| ‘bhavāgrajā’ ceyaṁ samāpattiḥ|
śubhā'ryaṁsya prayogāpyā dvivedyā'niyatā matā||
dvayoḥ kālayorvedyā ‘dvivedyā’| upapadyavedanīyā cāparaparyāyavedanīyā ca| aniyatavedanīyā ceyam| yo hyetāmutpādya pariṇi(ni)rvāti sa nāsyā vipākaṁ pratisaṁvedayate| tasyā hi bhavāgre catuskandhako vipāko vipacyate| āryaścaitāmutpādayituṁ śaknoti nānāryaḥ| ucchedabhīrutvācchāśvatadṛṣṭiprahānā(ṇā)dāryamārgavalotpādanācca| āryasyāpi ceyaṁ prayogalabhyā na vairāgyalabhyeti|
atra punaḥ kośakāraḥ pratijānīte-“sacittikeyaṁ samāpattiḥ” iti| “samāpatticittameva hi taccittāntaraviruddhamutpadyate| yena kālāntaramanyasya cittasyāpravṛttimātraṁ bhavati| tadviruddhāśrayāpādanāt sā'sau samāpattiriti prajñāpyate|”
tadetadabauddhīyam| kutaḥ ?
[137] cetaścatuṣṭayāyogādāgamādupapattitaḥ|
nirveditamanobhāvātsiddhyatīyamacittikā||
bhavāgre khalu catvāri cittāni vidyante| vipākajaṁ nivṛtāvyākṛtaṁ kuśalamupapattilābhikaṁ prāyogikaṁ ca| tebhyaścaturbhyaḥ kataraccittaṁ yannirodhasamāpannasyānyacittanirodhītyucyate ?
tatra tāvadvipākajaṁ tatratyāṁ .............................
“.............dharme pratipattyevājñāmārādhayati| nāpi maraṇakālasamaye| bhedācca kāyasyātikramya devān kabaḍīkārabhakṣānanyatamasmin divye manomaye kāya upapadyate| sa tatropapannaḥ [abhokṣṇaṁ] saṁjñāveditanirodhaṁ samāpadyate ca vyuttiṣṭhate ca| asti caitatsthānamiti yathābhūtaṁ prajānāti” iti|
atra sthavira udāyī sthaviraśāri[pu]tramidamavocat-“mā tvamāyuṣmannevaṁ vocaḥ|” sa hi manyate sma bhāvāgrīkīyaṁ samāpattirdivyaśca manomayaḥ kāyaścaturthaghyānabhūmika ukto bhagavatā tatkathametadupapatsyate| tadetad bhadantodāyinā parihāni(ṇi)majānānenābhidharmasaṁmūḍhena pratyuktaḥ sa bhagavatā paramābhidhā makeṇāvasādanārthamabhihitaḥ-“tvamapi mohapuruṣa śāriputreṇa bhikṣuṇā sārdhaṁ gabhbhīre'bhidharme saṁlapituṁ manyase ?” [iti]
nikāyāntarīyāścaturthaghyānabhūmikāmapi nirodhasamāpattimicchanti| teṣāṁ vinā parihānyā(ṇyā) siddhatyetatsūtra[m]| ye (e)tadeva tu na siddhyati-caturthadhyānabhūmikāpyasāvastīti| katham ? “navānupūrvasamāpattayaḥ” iti sūtre vacanāt| prāptakāmavaśitvāttu santaḥ paścādvilaṁdhyāpi vyutkrāntasamāpattiṁ samāpadyanta iti||
vyākhyāte samāpattī|
[138] gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ|
āgamādyuktitaścaiva dravyatastatsadiṣyate||
āyurjīvitamityanarthāntaram| uktaṁ hyabhidharme-“jīvitendriyaṁ katarat ? traidhātukamāyuḥ” iti| tatpunaḥ ‘gatiprajñaptyupādānaṁ’ vipākajasvabhāvatvāt| uktaṁ hi sūtre-“nirvṛtte vipāke nāraka iti saṁkhyāṁ gacchati| evaṁ yāvannavasaṁjñānāsaṁjñāyatanopagasaṁkhyāṁ gacchati” iti| na cānyadindriyaṁ vipākajaṁ traidhātuka vyāpyasti yajjanmaprabandhā'vicchedena vartamānaṁ gatiprajñaptyupādānaṁ syāt, anyatra jīvitendriyāt|
tatpunarastīti kathaṁ gamyate ? āgamādyuktitaśca| āgamastāvadayam-
“āyuruṣmātha vijñānaṁ yadā kāyaṁ jahatyamī|
apaviddhastadā śete yathā kāṣṭhamacetanam||”
sarvaṁ hi jīvitendriyaṁ kāmadhātāvavaśyaṁ kāyendriyoṣmasahacariṣṇu| tattvavaśyaṁ vijñānasahavarti nāpi cakṣurādīndriyasahavarti| rūpadhātau tu sarvaṁ kāyādipañcendriyasahavarti| na tvavaśyaṁ cittasahacariṣṇa| ārūpyadhātau tu sarvaṁ vijñānasahavarti, anyatra nirodhasamāpatteḥ|
jīvitendriyaṁ gatiprajñaptyupādānamastīti dravyam| anyathā hi kuśalanivṛtte cetasi nirmalo(le) vā'dhobhaume tadgatiprajñaptyupādānavipākajaṁ kiṁ kalpyeta yatsadbhāvādasau tato na pracyutaḥ syāt ? na ca śakyaṁ pratijñātumanāsravānā(ṇā)[ma]dhobhūmivijñānabījaṁ tadgatisaṁjñaptyupādānaṁ kalpayitum, anāsravasya cittasya samucchedāya pravṛttatvāt| na cānyadvijñānaṁ tadbhaumaṁ śakyaṁ kalpayituṁ manovijñānadhātuvyatiriktasyānākāramālambanasya vijñānasyāprasiddhatvāt| manodhāturiti cet| na| manovijñānadhātorevāvasthāntare tannāmaprajñapteḥ| yuktirapi-cakṣurādivattadādhipatyaviśeṣāt|
“samādhibalena karmajaṁ jīvitāvedhaṁ nirvartyāyuḥ saṁskārādhiṣṭhānajam, āyurna vipākaḥ” iti kośakāraḥ| tatra kimuttaramiti ? na tatrāvaśyamuttaraṁ vaktavyaṁ yasmānnaitatsūtre'varati, vinaye na saṁdṛśyate, dharmatāṁ ca viloma yati| tasmād bālavacanavadadhyupekṣyametat|
kathaṁ tāvatsūtre nāvatarati, vinaye na saṁdṛśyate ? sūtre hyaktam- “asthānamanavaka śo yatprahāna(ṇa)hetorvā upakramahetorvā apakvaṁ paripācayet, paripakvaṁ vā anyena nayena nayet” iti vistaraḥ|
vinaye'pi “niyatavedanīyaṁ tri[prakā]raṁ karma sadevakenāpi lokena na śakyaṁ vyāvartayitum” iti parigrahaḥ|
abhidharme'pi sarvāparimitamāyurākṣipyate| tasyāpakṣālāḥ kālasthānāntarāvasthānādiṣu niyamyante| ityevaṁ tāvadāgamādapetaṁ nottarārham|
tathāpi tu yuktimaduttaramucyate| yadi bhagavān samādhibalena svecchayā[']pūrvaṁ sattvaṁ savijñānakaṁ sendriyamutpādayet, svātmano vā jīvitamanākṣiptaṁ prākkarmabhiryogabalenākṣipet, tato buddho bhagavānnārāyanī(ṇī)kṛtaḥ syāt apūrvasattvanirmāṇāt| sa ca kāruṇikatvānneva pariṇi(ni)rvāyāt, śāsanaṁ(na)sambhedasaṁdehāṁśca cchindyāt| tasmādvaitulikaśāstrapraveśadvāramārabdhaṁ tena bhadantenetyadhyupekṣa metat|
atha kimāyuḥkṣayādeva maraṇaṁ bhavatyāhosvidanyathā'pi ? prajñaptyāmuktam-“astyāyuḥkṣayānmaraṇaṁ na puṇyakṣayādibhiḥ? catuṣkoṭikaḥ| prathamā koṭiḥ-āyuviṁpākasya karmaṇaḥ paryādānāt| dvitīyā-bhogavipākasya| tṛtīyā-ubhayoḥ| turthī-viṣamāparihāreṇa|
jñānaprasthāna uktam-“āyuḥ santatyupanibaddhaṁ vartata iti vaktavyam ? sakṛdutpannaṁ tiṣṭhatīti vaktavyam ? āha-kāmāvacarāṇāṁ sattvānāmasaṁjñisamāpattiṁ nirodhasamāpattiṁ vā samāpannānāṁ santatyupanibaddhaṁ vartata iti vaktavyam| samāpannānāṁ santatyupanibaddhaṁ vartata iti vaktavyam| samāpannānāṁ rūpārupyāvacarāṇāṁ ca sattvānāṁ sakṛdutpannaṁ tiṣṭhatīti vaktavyam||”
kaḥ puṇa(na)rasya bhāṣitasyārthaḥ ? yasyāśrayopaghātādupadhātastatsantatyadhīnatvāt prathamam| yasyāśrayopaghāta eva nāsti tadyathotpannāvasthānād dvitīyam| sāntarāyaṁ prathamaṁ nirantarāyaṁ dvitīyamiti kāśmīrāḥ| tasmādastyakālamṛtyuḥ|
sūtra uktam-“catvāra ātmabhāvapratilambhāḥ| astyātmabhāvapratilambho yatrātmasaṁcetanā krāmati na parasaṁcetanā” iti catuṣkoṭikaḥ| ātmasaṁcetanāvakrāmati kāmadhātau krīḍāpramoṣakāṇāṁ devānāṁ manaḥpradoṣakāṇāṁ ca devānām| teṣāṁ hi praharṣamanaḥpradoṣābhyāṁ tasmātsthānāccyutibhaṁvati, nānyathā| buddhānāṁ ceti vaktavyam, svayaṁmṛtyutvāt| parasaṁcetanaiva krāmati garbhāṇḍāgatānām| ubhayam-anyeṣāṁ kāmāvacarāṇāṁ prāyeṇa| nobhayam-sarveṣāmantarābhavikānāṁ rūpārūpyāvacarāṇāmekatīyānāṁ ca kāmāvacarāṇām| tadyathā nārakāṇāṁ ca darśaṇa(na)mārgamaitrīnirodhasamāpattisamāpannānāṁ rājarṣijinadūtajinādiṣṭaprabhṛtīnāṁ sarveṣāṁ ca caramabhavikānāṁ bodhisattvānāṁ mātustadgarbhāyāścakravartiṇa(na)śca tadgarbhāyāḥ|“
vyākhyātaṁ jīvitendrim||
saṁskṛtalakṣaṇānīdānīṁ vyākhyāyiṣyante| tāni puṇaḥ (naḥ) kāni kiyanti veti ? tadupavyākhyāyate-
[139] jātiḥ sthitirjarāṇā(nā)śaḥ saṁskṛtāṅkacaṣṭatuyī|
etāni khalu catvāri saṁskṛtalakṣaṇāni bhagavatā'bhidharme'bhihitāni| etānyeva vineyaprayojanavaśāt sūtre sthityanyathātvamekīkṛtya trīṇyuktāni| gāthāyāṁ tvebhyo'ṅgadvayaṁ sāmarthyādgamyamānamantarṇīya pradarśyate| sthitirhi dharmāyogamicchantī taddharmamupaguhyāvatiṣṭhate| sā ca tathā pravartamānā lokasya cittonnativiśeṣaṁ janayati| tato bhagavatā'nyathātvākhyayā jarayā sahoktā śrīriva kālakarṇyānubaddhā saṁvegānukūlā bhaviṣyatītyeṣo'rtha[vi]ṣayo dṛśyate| tasmāccatvāri| itaśca-
catvāri sthitināstitve hetutvādyaprasiddhitaḥ||
yadi hi dharmasya sthitirṇa(rna) syāt, tasyātmanyavasthitasya hetvākhyaḥ śaktiprabhāvaviśeṣo na syāt| anityatāgra[sta]sya ca notpaktiśaktirityataśca kriyāṁ na kuryāt| kriyā'bhāvātphalābhāvaḥ syāt| phalārthaścāyamārambhaḥ| tasmādāstikairṇā(rnā)stikapakṣaṁ vikṣipya sthitiḥ pratigṛhyata iti siddham||
catvārīti na siddhyanti jarābhāvāt| bhavatu sthitiḥ, jarā tu sarvathā na yujyate| katham ? uktaṁ hi-
”tathātvena jarāsiddhiraṇya(nya)thātve'nya eva saḥ|
tasmānai(nnai)kasya bhāvasya jarā nāmopapadyate||”
taṁ pratīdamucyate-
[140] śaktihānerjarāsiddhiḥ
unmiṣito hi dharmo jāyate hṛṣitaḥ phalamākṣipatīti| tasya yadi jarasā śaktirna vihanyeta sa dvitīyamapi phalamākṣipeta| na ca śaknotyākṣeptum | tasmādgamyate kaścijjarākhyaḥ śatruastaṁ jarjarīkṛtyopahṛtasāmarthyamanityatāpiśācyāḥ samarpayatīti yuktamuktam ‘śaktihānerjarāsiddhiḥ’ iti| naitadyuktamuktaṁ pariṇāmadoṣaprasaṅgāt| evaṁ laghvācakṣāṇena bhavatā sāṁkhyīyaḥ pariṇāmo'bhyupagato bhavati| nābhyupagataḥ, yasmāt-
nānyatvāt pariṇāmitā|
anya eva hi no jarākhyo dharmo, anyaśca dharmī| sāṁkhyasya tvavasthitasya dharmiṇaḥ svātmabhūtasya dharmāntarasyotsargaḥ svātmabhūtasya cotpādaḥ pariṇāma iti|
kathaṁ puṇaḥ(naḥ) kṣaṇikasya dharmasya śaktihānirbhavati ? evam-yasmādasyājahadātmakasya-
ekakāritranāśābhyāṁ śaktihāniḥ prasiddhyati||
yena khalu dārḍhyeṇo(no)peto yamekaṁ phalamākṣipate, yadi tenaiva yuktaḥ syād dvitīyamapyākṣipet| na cainaṁ śaktimantamanityatā hiṁsyāt| tasmād gamyate'nyathībhūto'yamanityatāvyāghrīmukhaṁ praviśati| ityekaṁ phalamākṣipya naśyatītyuktametat-‘ekakāritranāśābhyāṁ śaktihāniḥ prasiddhyati|’
na prasiddhyati, nirhetukatvādvināśasya| ye hyarthatmāno hetumantaste khalvanityā dṛṣṭāḥ| katham ? aṁkuravat| na vināśasya vināśo'sti, tasmādahetukaḥ| kiñca, ye cārthātmānaḥ paścādbhavanti teṣāṁ pūrvaheturasti tadyathā bhasmano bījādisaṁyogaḥ| na ca vināśasya heturasti| tasmādasau na paścādbhavatīti| tatra yaduktaṁ jātasya sthityanyathātvamapekṣya vināśo bhavatīti tadayuktam| atra pratyavasthānam-
[141] sati janmani tadbhāvād dravyakāritranāśataḥ|
āgamādupapatteśca vināśo'pi sahetukaḥ|
saheturvināśa iti sthāpanā| kutaḥ ? ‘sati janmani tadbhāvāt |’ uktaṁ hi bhagavatā-“asmin satīdaṁ bhavati| yāvadavidyāpratyayāḥ saṁskārāḥ |” sati cotpattimati vināśo bhavati| tasmātsahetukaḥ| yasya punarahetukastasya prāgapi janmanaḥ so'stīti janmaiva na syāt, viruddhānāmanyataropapatteḥ| tayoravirodhādvā tadvyapadeśānupapattiratāddharmyaṁ ca saṁskārāṇāmiti|
dharmā(rma)ṇā(nā)stitvamātraṁ vināśa iti cet| na| tadastitvapūrvakatvāt| astitvapūrvakaṁ hi tannāstitvamiti tadapi sahetukam| nāsti kiñcittaditi cet| na| astitvavirodhānupapatteḥ| kiñca, bhāvavirodhitve satyabhāvasya bhavatāpatteḥ| avi[rodhi]tve bhāvanityatvaprasaṁgādubhayābhāve vāṅmātratvāt| kā caiṣā vāco yuktiḥ sati ca bhavati tadviśeṣyaścātadvirodhī ca| na ca kiñcidityevaiṣā vācoyuktirasaṁbaddhāḥ(ddhā)| nirarthikā caiṣā vācoyuktiḥ| ataste bhāvābhāvo vāgvastumātram| pratiṣedhasāmarthātpratiṣeghyo bhāvo'stīti cet| nāsti| śaśaviṣāṇavacchabdo gaḍumātratvātpratiṣedhadvayārthānupapatteśca| kiñca, kāritramātranāśācca| viruddhapratyayasānnidhye kriyāmātraṁ hi no[de]ti, naśyati| tasmānnā[na]rthavān vināśaśabdaḥ| kutaśca ? āgamādupapatteśca|
uktaṁ hi bhagavatā-“utpannānāmakuśalānāṁ dharmāṇāṁ nirodhāya” iti| tathoktam-“ihaikatīyaḥ prāṇātipātiko bhavati” iti vistaraḥ| tathā-“tisraḥ saṁvartanyo'nalajalānilākhyā yābhiḥ krameṇa yāvacchubhakṛtsnā vinaśyante” iti| tathā-“jātipratyayaṁ jarāmaraṇam” iti|
upapattirapi| janmano'pyahetukatvaprasaṁgāt| yadi khalvasati sadbhāve'pyahetuko vināśaḥ, janmāpyahetukaṁ bhavatviti| tatsamarthahetusāmagrīsannidhāne janmadarśaṇā(nā)t, tatsahetukatvamiti cet| na| tadvināśe tulyatvāttasyāpi samarthahetusāmagryantarasannidhānābhyupagamāt|
vyākhyātāni lakṣaṇāni||
nāmakāyādayo vaktavyāḥ| na khalu vaktavyāḥ| na hi te śabdādanye vidyante, svabhāvakriyābhāvāditi| tadupadarśanārthamidamārabhyate|
[142] vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ|
saṁjñādyaparaṇā(nā)mānastrayo nāmādayaḥ smṛtāḥ||
viprayuktāḥ khalu nāmādayaḥ saṁskāraskandhasaṁgṛhītāḥ| vāk tu rūpaskandhasaṁgṛhītā vāggīrniruktirityarthaḥ| te ca tadadhīnotpattayo niruktyadhīnārthapravṛttayaśca jñānavadarthasya pratinidhisthānīyāḥ| nirukti[:]nāma saṁjñā| nārthāṇā(nā)mekasaṁjñatvāt| yathā tu cakṣurvijñānakāyādayaḥ pañcarūpādyāyattavṛttayaḥ, tadvatte'pi ‘vākchabdādhīnajanmānaḥ’ | ataścoktam-”vāṅ nāmni pravartate, nāmārthaṁ dyotayati |” iti| vācā saha kacaṭatapādayo jāyante tayā nidhīyanta iti| prativarṇānuvartinīnāṁ vācāṁ sāvayavatve'pi sati tadabhidhānānupapattiriti cet| na| śabdabhedasaṁcayasya pratyayatve tadabhidhānasāmarthyopapatteḥ|
kiñca, kriyayā ca tadastitvaṁ nirdhāryate| kā ca setyucyate| svārthapratyāyanaṁ kriyā| svaṁ svamarthaṁ pratyāyayatyapauruṣeyatvānnāmārthasaṁbandhasyaiṣa teṣāṁ kṛtāntaḥ|
te punarnāmasaṁjñādyaparanāmānaḥ|
tatra nāmaparyāyaḥ saṁjñākaraṇaṁ yathā ghaṭa iti|
padaparyāyo vākyam| yathā ghaṭo dṛśyata iti| yena kriyāguṇakālaviśeṣā gamyanta iti kvacit| “yāvadbhirarthavadbhiḥ padairvivakṣitārthaparipūrirbhavati tāvatāṁ samūhaḥ padam” ityābhidharmikāḥ|
vyañjanaparyāyo'kṣaraṁ yathā ka ityetadakṣaraṁ niravayavamamūrtamapratighaṁ rūpalakṣaṇavimuktaṁ traikālikārthapratyāyanasamarthaṁ manovada pratihatagamanamiti|
na, asiddhatvāt| na khalu vākchabdādanye nāmādayaḥ siddhyanti| vākchabda evārtheṣu saṁjñākartṛkṛtāvadhiḥ smṛtyā gṛhītāvayavasamudāyaḥ śroturarthaṁ pratyāya[ya]tīti kimanyairnāmādibhiḥ parikalpitaiḥ ? tatredaṁ pratyavasthīyate-
[143] anye nāmādayaḥ śabdādaprāptārthaprakāśanāt|
śabdo hiparamānu(ṇu)saṁcayaḥ| sa prāpyārthaṁ prakāśayet, pradīpavat| nājātadhvastasvargādideśasthānā(na)rtha(rthā)n prāptuṁ śaknoti| tasmātpratipadyasva [na] śabdo'rthaṁ pratyāyatīti| [i]taśca kramayaugapadyapratyāyanāsaṁbhavāt| katham ? balvajavat | iha hi bahūni balvajadravyāṇi pratyekamasamarthāṇi(ni) saṁbhūya rajvā(jjvā)tmanāvasthitāni dārvādyākarṣaṇakriyāsāmarthyopetāni bhavanti| na caivaṁ vākyātmānaḥ śabdāḥ buddhyupagṛhotāvayavasamudāyasaṁkṣepāḥ kramalabdhajanmānaḥ pratyekamarthaṁ(rtha)pratyāyanasamarthāḥ, ṇā(nā)pi saṁbhūya pratyāyayanti, saṁbhūyānavasthānād balvajavat| tasmātkramayaugapadyātpratyāyanā'saṁbhavānna śabdāḥ kañcidarthaṁ pratyāyayantīti siddham|
itaśca, pratyāyyapratyāyakādisaṁbandhānupapatteḥ| katham ? pradīpavat| tadyathā pradīpastamasi ghaṭādipratyāyyapratyāyakaśaktiyukto ghaṭadarśaṇā(nā)rthibhirupādīyate na ca kaścicchabdaḥ kasmiṁścidarthe kenacitsaṁbandhiviśeṣeṇa niyatavṛttiḥ, yastaṁ gṛhītvā pratyāyayemeti|
tatra tāvat| [na] pradīpasyai(sye)va pratyāyyapratyāyakasaṁbandho'sti| akṛtasaṁketasyāpratyāyanāt| nāpi saṁyogākhyaḥ saṁbandho'sti sadasatostadanupapatteḥ| guṇatvācceti kasmiścinna samavāyākhyaḥ| ata evākāśaguṇatvācceti kaścit| tasmātpratyāyyapratyāyanādisaṁbandhānupapatteḥ yadagadiṣma na śabdo'rthaṁ pratyāya[ya]tīti tatsamyagabhyadhāmeti |
sāmayikaḥ śabdo'rthapratyāyanaliṅgamiti cet| na| sādhyatvādvitarkavicārādhīnajanmanaḥ śabdasya kramayaugapadyapratyāyanānupapatteśca| prativarṇaviṣayā smṛtiḥ pratyāyayatīti cet| na| tatsamānadoṣatvātpūrvapakṣotsargatvācca| saṁskāra iti cet| na| asiddhatvāduktottaratvāca(cca)| yādṛcchikasaṁvṛttiśabdamātrābhyupagame vakṣyamāna(ṇa)doṣaprasaṁgācceti|
kiṁ punarete nāmakāyādayo nityā āhosvidanityā iti ?
anityāste tu vijñeyāḥ
tu śabdo[']nityatvavādaviśeṣa| rtho hetuḥ| ka iti cet| so'yamucyate-
sāpekṣārthavibhāvanāt||
katham ? jñānavat| tadyathā jñānaṁ cakṣurādīn hetūnapekṣyārthaṁ vibhāvayati tadvannāmādayo'pi ghoṣādīn hetūnapekṣyārthaṁ pratyāyayanti| tasmātsāpekṣapratyāyanādanityā iti||
yadi tarhi nāmādayo'rthaṁ pratyāyayanti, tatkathamidaṁ sadbhirapyucyate-‘śabdo'rthaṁ pratyāyayati’ iti ? tadatrābhidhīyate-
[144] svarūpaṁ vedayaṁścchabdo vyañjanādīni ca dhruvam|
arthapratyāyakaḥ prājñarbhaktikalpanayocyate||
āñjasā hi vāṅ nāmni pravartate nāmābhilapatotyarthaḥ| nāma tvarthaṁ dyotayatīti prativarṇānuvartino vāk khalu nāmābhilapanto svañca rūpamudbhāvayantī santānena pravartamānā guṇakalpanayā'rthaṁ pratyāyayatītyapadiśyate| na tvarthaḥ śabdavācyo dyotyo vā|
itaśca na śabdo'rthaṁ pratyāyayati| yasmāt-
[145] paramānu(ṇu)svabhāvatvād ghoṣaikatvaṁ na yujyate|
“edaitau kaṇṭhatālavyau” iti pratijñāyate| na caikasyāna(ṇu)vacanasya viśliṣṭasthānadvaye vṛttirupapadyate| paramāṇusaṁghātasya tūpapadyate| paramāna(ṇa)vo'pi pratyekaṁ[na]pratyāyayanti, digbhāgāstitvanāstitve tadabhāvācceti| samudāyo'pi madhyasthairapratyāyanānumānādantadvayenāpi na pratyāyayatītyadhyavasīyate| na cārthāntaraṁ samudāyibhyaḥ samudāyo'sti| sa kathamarthaṁ pratyāyayiṣyatīti| atītavarṇasamudāyastvantyavarṇāpekṣo manobuddhyopagṛhītasvarūpaḥ saṁbandhinyarthe buddhimutpādayan pratyāyayatīti yuktarūpo vyapadeśaḥ|
atra mīmāṁsā(saka) vaiyyākaraṇau pratyācakṣa(kṣā)te| nāsiddhatvāt| na khalu śabdasya paramānu(ṇu)mayatvaṁ siddham| tasmādanuttarametat| tau pratyabhidhīyate|
tādātmyaṁ pratighātitvāt
pratihanyate khalu śabdaḥ prākārabhittyādiṣu tasmātpratighātī śabda iti| na| asiddhā(ddham)| siddhasādhanādasiddheḥ| yatkhalu bhavatā pratighātitvenāprasiddhaṁ paramānu(ṇu)mayatvaṁ sādhyata ityasadetat| tatredaṁ pratyavasthīyate|
tatsiddhirvaraṇādibhiḥ||
ālāṅgalagrāhebhyaḥ siddhametadgarbhagṛhāntargatena pihite kavāṭe'bhihanyamānāḥ paṭahāḥ dhmāpyamānāśca śaṁkhā na śrūyante| hūṇanāḍonirghoṣeṇa ca nagaraprākārāṇi pātyante| tasmātsiddhena jālmaja(je)nāsiddhasya sādhanamidamāviṣkriyate nāsiddheneti|
yadapyucyate sphoṭaḥ śabdo dhvaniḥ śabdaguṇa iti tatrāpadiśyate-
[146] sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati|
tasmāddhdhaniḥ śabdaḥ sphoṭa ityanarthāntaram| yathā hastaḥ karaḥ pāṇiriti lokaprasiddhametat| tasmāt-
kramavṛtterṇa(rna) śabdena kaścidartho'bhidhīyate||
iti prāgāviṣkṛtametat| tanmā pramoṣīḥ||
yadapyucyate vaiyākaraṇaiḥ śabdo buddhinirgrāhya eṣa vaiśeṣikairapi śrotragrāhyaḥ, śabdaścā(syā)nyatve'pi ca śabdatvādayaḥ śrotreṇa gṛhyanta iti| tayoridamucyate-
[147] na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ|
yo brūyātsa svamātmānaṁ vidvadbhirapahāsayet||
iti| tasmātpratītapadārthako loke dhvaniḥ śabdaḥ| tataścānye nāmādayaḥ sarvārthaviṣayā iti sthāpanā|
[148] pratidyotyaṁ yathāyogaṁ niyatāniyatāśca te|
tatra ya āryayā niruktyā nirucyante dvādaśāyatanaviṣayāste niyatābhidheyaṁ(yasaṁ)bandhāḥ, laukikyāśca kecinniyatābhidheyā nirucyante| ubhaye'pyete kṛtasaṁketasyārthaṁ pratyāyayanti| ye tu yathecchaṁ pitrādibhiḥ kriyante nāmakāyādibhiste hyaniyatā yadṛcchikā ityucyante| tadyathā ḍitthaḍavitthādayaḥ|
prathamāstu buddhotpāda eva pravartante nānyadeti| uktaṁ hi bhagavatā-“tathāgatānāmutpādānnāmapadavyañjanakāyānāmutpādo bhavati” ityetasmāt-
niyatodbhāvanād buddhaḥ sarvajña iti gamyate||
ye hyapaurūṣeyā dhātvāyatanaskandhādyavadyotakāste prathamaṁ buddhaviṣayā eva| tadavabodhācca bhagavānsarvajña ityabhidhīyate| te puṇa(na)rete-
[149] sattvākhyāḥ kāmarūpāptā niṣyandā'vyākṛtāstathā|
sattvākhyā hyete| yaśca dyotayati sa taiḥ samanvāgataḥ| na yo dyotyate| kāmāpta[aḥ] rūpāptāścaite vākchabdādhīnajanmatvāt| naiṣyandikā anivṛtāvyākṛtāścaiva|
yathā caite nāmādayaḥ
tathaiva ca vipākaśca sābhāgyaṁ[prāptayo dvidhā]|
[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ||]
[dvitīyo'dhyāyaḥ samāptaḥ||]
Links:
[1] http://dsbc.uwest.edu/node/5998