Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptadaśo'dhikāraḥ

saptadaśo'dhikāraḥ

Parallel Devanagari Version: 
सप्तदशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

saptadaśo'dhikāraḥ

buddhapūjāvibhāge sapta ślokāḥ |

saṁmukhaṁ vimukhaṁ pūjā buddhānāṁ cīvarādibhiḥ|

gāḍhaprasannacittasya saṁbhāradvayapūraye||1||

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|

trayasyānupalambhastu niṣpannā buddhapūjā||2||

satvānāmaprameyānāṁ paripākāya cāparā|

upadheścittataścānyā adhimukternidhānataḥ||3||

anukampākṣamābhyāṁ ca samudācārato 'parā|

vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||

āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||

hetutaḥ phalataścaiva ātmanā ca parairapi|

lābhasatkārataścaiva pratipatterdvidhā ca sā||6||

parīttā mahatī pūjā samānāmānikā ca sā|

prayogādgatitaścaiva praṇidhānācca sā matā||7||

buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||8||

āśrayādvastutaḥ sevā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||

mitraṁ śrayeddāntaśamopaśāntaṁ guṇādhikaṁ sodyamamāgamāḍhyaṁ|

prabuddhatatvaṁ vacasābhyupetaṁ kṛpātmakaṁ khedavivarjitaṁ ca||10||

satkāralābhaiḥ paricaryayā ca seveta mitraṁ pratipattitaśca|

dharme tathājñāśaya eva dhīmān mitraṁ pragacchetsamaye nataśca||11||

satkāralābheṣu gataspṛho 'sau prapattaye taṁ pariṇāmayecca|

yathānuśiṣṭapratipattitaśca saṁrādhayeccittamato 'sya dhīraḥ||12||

yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|

iti mānatrayakauśalāt jñānaṁ|

satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram|

hetoḥ phalāddharmamukhānuyānātseveta mitraṁ bahitaśca dhīmān||14||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

gatiprayogapraṇidhānataśca kalyāṇamitraṁ hi bhajet dhīmān||15||

sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||16||

brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena|

trividhālambanavṛttāḥ satvānāṁ pācakā dhīre||17||

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|

taddeśite ca dharme tattathatāyāṁ ca dhīrāṇām||18||

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|

karmadvayādanālambā maitrī kleśakṣayādapi||19||

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye'pi|

hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||

brāhmyairvihṛtavihāraḥ kāmiṣu saṁjāyate yadā dhīmān|

saṁbhārānpūrayate satvāṁśca vipācayati tena||22||

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|

tatpratyayairapi bhṛśairna yāti vikṛtiṁ pramatto 'pi||23||

vyāpādavihiṁsābhyāmarativyāpādakāmarāgaiśca|

yukto hi bodhisattvo bahuvidhamādīnavaṁ spṛśati||24||

kleśairhantyātmānaṁ satvānupahanti śīlamupahanti|

savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||

sādhikaraṇo 'śayasvī paratra saṁjāyate 'kṣaṇeṣu sa ca|

prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||

ete sarve doṣā maitryādiṣu susthitasya na bhavanti|

akliṣṭaḥ saṁsāraṁ satvārthaṁ no ca saṁtyajati||27||

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṁ|

maitryādicetaneyaṁ satveṣu yathā jinasutānāṁ||28||

pradīptān śatruvaśagān duḥkhākrāntāṁstamovṛtān|

durgamārgasamārūḍhānmahābandhanasaṁyutān||29||

mahāśanaviṣākrāntalolānmārgapranaṣṭakān|

utpathaprasthitān satvāndurbalān karuṇāyate||30||

heṭhāpahaṁ hyuttamabodhibījaṁ sukhāvahaṁ tāya[pa]kamiṣṭahetuṁ|

svabhāvadaṁ dharmamupāśritasya bodhirna dūre jinātmajasya||31||

vijñāya saṁsāragataṁ samagraṁ duḥkhātmakaṁ caiva nirātmakaṁ ca|

nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||

duḥkhātmakaṁ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|

tasyābhyupāyaṁ parivarjane ca na khedamāyatyapi vā kṛpāluḥ||33||

kṛpā prakṛtyā pratisaṁkhyayā ca pūrvaṁ tadabhyāsavidhānayogāt|

vipakṣahīnā ca viśuddhilābhāt caturvidheyaṁ karūṇātmakānāṁ||34||

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|

vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||

karuṇā kṣāntiścintā praṇidhānaṁ janmasatvaparipākaḥ|

karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ||36||

mūlaṁ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|

duḥkhākṣamaśca dhīmān satvārthaṁ cintayennaiva||37||

cintāvihīnabuddhiḥ praṇidhānaṁ śuklajanmasu na kuryāt|

śubhajanmānanugacchansatvānparipācayennaiva||38||

karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|

śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||

parṇatyāgādānaṁ praṇidhīnāṁ saṁtateranucchedāt|

dvividhapratyayasiddheḥ puṣpamabandhyaṁ phalaṁ cāsmāt||40||

kaḥ kurvīta na karuṇāṁ satveṣu mahākṛpāguṇakareṣu|

duḥkhe'pi saukhyamatulaṁ bhavati yadeṣāṁ kṛpājanitaṁ||41||

aviṣṭānāṁ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṁ|

kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||

sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca|

dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||

duḥkhājñānamahaughe mahāndhakāre ca niśritaṁ lokaṁ|

uddhartuṁ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||

sneho na so 'styarihatāṁ loke pratyekabodhibuddhānāṁ|

prāgeva tadanyeṣāṁ kathamiva lokottaro na syāt||45||

duḥkhābhāve duḥkhaṁ yatkṛpayā bhavati bodhisattvānāṁ|

saṁtrāsayati tadādau spṛṣṭaṁ tvabhinandayati gāḍhaṁ||46||

kimataḥ paramāścaryaṁ yad duḥkhaṁ saukhyamabhibhavati sarva|

kṛpayā janitaṁ laukyaṁ yena vimukto api kṛtārthaḥ||47||

kṛpayā sahitaṁ dānaṁ yaddānasukhaṁ karoti dhīrāṇāṁ|

traidhātukamupabhogairna tatsukhaṁ tatkalāṁ spṛśati||48||

duḥkhamayaṁ saṁsāraṁ yatkṛpayā na tyajati satvārthaṁ|

parahitahetorduḥkhaṁ kiṁ kārūṇikairna samupetam||49||

karūṇā dānaṁ bhogāḥ sadā kṛpālorvivṛddhimupayānti|

snehānugrahajanitaṁ tacchaktikṛtaṁ sukhaṁ cāsmāt||50||

vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|

ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||

duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|

sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||

svaṁ dānaṁ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|

bhogaiḥ sukhaya paraṁ vā māmapyayutasaukhyam||53||

saphalaṁ dānaṁ dattaṁ tanme satveṣu tatsukhasukhena|

phala teṣveva nikāmaṁ yadi me kartavyatā te 'sti||54||

bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti|

na hi tatsukhaṁ mataṁ me dāne pāraṁparo 'smi yataḥ||55||

sarvāstiparityāge yatkṛpayā māṁ nirīkṣase satataṁ|

nanu te tena jñeyaṁ na matphalenārthitā 'syeti||56||

dānābhirato na syāṁ prāptaṁ cettatphalaṁ na visṛjeyaṁ|

kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||

akṛtaṁ na phalasi yasmātpratikārāpekṣayā na me tulyaṁ|

pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṁ te||58||

niravadyaṁ śuddhapadaṁ hitāvahaṁ caiva sānurakṣaṁ ca|

nirmṛgyaṁ nirlepaṁ jinātmajānāṁ kṛpādānam||59||

sakalaṁ vipulaṁ śreṣṭhaṁ satataṁ muditaṁ nirāmiṣaṁ śuddhaṁ|

bodhinataṁ kuśalanataṁ jinātmajānāṁ kṛṣādānam||60||

na tathopabhogatuṣṭiṁ labhate bhogī yathā parityāgāt|

tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||

kṛpaṇakṛpā raudrakṛpā saṁkṣubdhakṛpā kṛpā pramatteṣu|

viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||

karuṇā bodhisatvānāṁ sukhād duḥkhāttadanvayāt|

karuṇā bodhisattvānāṁ hetormitrātsvabhāvataḥ||63||

karuṇā bodhisattvānāṁ samā jñeyā tadāśayāt|

pratipattervirāgācca nopalambhādviśuddhitaḥ||64||

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||

iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī|

bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṁ||66||

|| mahāyānasūtrālaṁkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4989

Links:
[1] http://dsbc.uwest.edu/node/5009