The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
[3. kāryahetunirūpaṇam|]
[1. kāryakāraṇabhāvavyavasthā|]
tadevaṁ svabhāvahetau tādātmyasiddhinibandhanamanvayavyatirekaniścayaṁ pratipādya kāryahetau kāryakāraṇabhāvasiddhinimittatvāt tayostasyāśca pratyakṣānupalambhanibandhanāyāḥ prāgeva darśitatvāt tagdatamaparamapi pareṣāṁ bhrāntikāraṇapanetuṁ tadviṣayaṁ darśayannāha- “arthāntare” hetorvyatirikte vastuni gamye “kāryaṁ hetuḥ”| anarthāntare tu svabhāvo heturityuktam| kasmāt punararthāntare kāryameva heturityāha- “avyabhicārāt” iti kāryameva hyarthāntaraṁ na vyabhicarati nānyat yathoktaṁ prāk tataḥ kāryamevārthāntare gamye heturucyate saṁyogavaśāgdamakatve|
“na ca kenacit” ityādinā yaḥ sarvvathā gamyagamakabhāvaprasaṅga ācāryeṇoktaḥ parasya, tamihāpi kāryahetau paraḥ kadācit prasañjayedityāśaṅkamāna āha- “kāryakāraṇa-” ityādi| yadi hi kāryaṁ heturucyate tadā kāryakāraṇabhāvena kāraṇenāsya gamakatvam| tathā ca sati sarvvathā gamyagamakabhāvaḥ prāpnoti| agneḥ sāmānyadharmmavad viśeṣadharmmā api tārṇṇapārṇṇādayo gamyāḥ syuḥ| dhūmasyāpi viśeṣadharmmavad dravyatvapārthivatvādayo'pi sāmānyadharmmā gamakā bhaveyuḥ| kutaḥ ? “sarvvathā janyajanakabhāvāt”| janyajanakabhāvo hi kāryakāraṇabhāva ucyate| sa ca nāgnidhūmayoraṁśena api tu sarvveṇa prakāreṇa| tathāhi-yathā agniragnitvadravyatvasattvādibhiḥ sāmānyadharmmairjanakaḥ tathā tārṇṇapārṇṇatvādibhirvviśeṣadharmmairapi, yathā ca dhūmo dhūmatvapāṇḍutvādibhiḥ svaniyatairvviśeṣadharmmairjanyaḥ tathā sāmānyadharmmairapi sattvadravyatvādibhiḥ| tataśca yathā tayoḥ kāryakāraṇabhāvaḥ tathaiva gamyagamakabhāvaḥ prāpnoti, tasyaiva tannibandhanatvāditi pūrvvapakṣāśaṅkā| atrāha-“na sarvvathā janyajanakabhāvaḥ” tataśca kutastathā gamyagamakabhāvaḥ syāt ?| kasmāt ? iti cet, “tadabhāve” teṣāṁ tārṇṇapārṇṇatvādināṁ viśeṣadharmmāṇāmabhāve “bhavato” dhūmamātrasya tebhya eva viśeṣadharmmebhyo bhavatīti evamātmanaḥ “tadutpattiniyamasyābhāvāt”| tathā “tadabhāve” agnyabhāve bhavato dravyatvādeḥ sāmānyadharmmasyāgnerevāyaṁ bhavatī tyevaṁrūpasya tadutpattiniyamasyābhāvāt kutaḥ sarvvathā janyajanakabhāvaḥ ?, yataḥ sarvvathā gamyagamakabhāvaḥ syāt| na hyasati tadutpattiniyame janyajanakabhāvo vyavasthāpayituṁ yuktaḥ| yata evaṁ “tasmāt kāryaṁ” dhūmādikaṁ “svabhāvairyāvabhdi” rdhūmatvādibhiḥ svagataiḥ| itthambhūtalakṣaṇā ca tṛtīyā| “avīnābhāvi” vinā na bhavati| kairvvinā na bhavati ?| ‘kāraṇe yāvabhdiḥ svabhāvaiḥ’ ityatrāpi sambadhyate| kāraṇāśritairyāvabhdiḥ svabhāvairvvinā te kāryagatāḥ svabhāvā na bhavanti hetuḥ taisteṣāmiti gamyate| kva avinābhāvi?| “kāraṇe” kāraṇaviṣaye aparo'rthaḥ “kāraṇe” ādhārasaptamī| idānīṁ kāraṇasthaiḥ svabhāvairyāvabhdiragnitvadravyatvādibhiravinābhāvi teṣāṁ kāraṇagatānāṁ sāmānyadharmmāṇāṁ hetuḥ kāryaṁ gamakam| kasmāt ? ityāha- “tatkāryatvaniyamāt” teṣāmeva kāraṇagatānāṁ sāmānyadharmmānāṁ tat kāryamityevaṁrūpasya niyamasya sabhdāvāt| nahi tān sāmānyadharmmān kadācidapi kāryaṁ vyabhicarati|
evaṁ kāraṇagatamaṁśaṁ pāścātyenārthena nirūpya prāktanenārthena kāryagatamaṁśaṁ nirūpayannāha- “taireva ca” ityādi| kāryamapi taireva dharmmaiḥ svagataiḥ kāraṇagatānāṁ dharmmāṇāṁ gamakam yathā'ntarā sambhavino dhūmatvapāṇḍupārṇṇatvādayo viśeṣarūpāstaiḥ kāraṇagataiḥ sāmānyadharmmairvvinā na bhavanti| atrāpi ‘tatkāryatvaniyamāt’ ityapekṣyate| teṣāmeva kāryagatānāṁ viśeṣadharmmāṇāṁ kāraṇagatasāmānyadharmmāpekṣayā kāryatvaniyamāt| na hi te viśeṣadharmmāḥ kāryagatāḥ kāraṇasthasāmānyadharmmairvvinā kadācidapi bhavanti| tatasteṣāmeva kāryatvaniyamaḥ, nānyeṣāṁ dravyatvādīnāṁ kāraṇasthasāmānyadharmmairvinā bhavatām| tadevaṁ kāraṇasya sāmānyadharmmā eva gamyā na viśeṣadharmmāḥ, kāryasyāpi viśeṣadharmmā eva gamakā na sāmānyadharmmāḥ, tatkāryatvaniyamāt| ye tu kāraṇasya viśeṣadharmmā yaistatkāryatvaniyamaḥ kāryamātrasya nāstīti na te gamyāḥ| ye ca kāryasya sāmānyadharmmā dravyatvādayasteṣāmapi tatkāryatvaniyamābhāvādeva gamakatvaṁ nāstīti kāryakāraṇabhāvena gamakatve kutaḥ sarvvathā gamyagamakabhāvaḥ pareṣāmiva prasajyeta ?|
[2. janyajanakabhāvasya sarvathā sattve'pi gamyagamakabhāvasya na tathātvam|]
parasyāniṣṭhāpādanamāśaṅkayāha- “aṁśena” ityādi| yadi hi kāraṇasya sāmānyadharmmā eva gamyāḥ kāryasyāpi viśeṣadharmmā eva gamakāḥ tatkāryatvaniyamādiṣyante, hanta tarhyaśena janyajanakabhāvaḥ prāptaḥ| kāraṇasya sāmānyadharmmā eva janakā na viśeṣadharmmāḥ, kāryasyāpi viśeṣadharmmā eva janyā na sāmānyadharmmā iti syāt| sarvvathā ca janyajanakabhāvo'bhimata ityubhyupagamavirodhaḥ| etat pariharati-nāṁśena janyajanakabhāvaprasaṅgaḥ, niraṁśatvena vastunaḥ sarvvātmanā tadabhyupagamāt, gamyagamakabhāvasyāpi sarvvathā'bhimatatvāt| tadāha- “tajjanya” ityādi| yadi hi kāryasya taiḥ kāraṇagatairvviśeṣadharmmairjanyo yo viśeṣaḥ sa grahītuṁ śakyate, tadā tajjanyaviśeṣagrahaṇe'bhimatatvāt kāraṇagataviśeṣadharmmāṇāṁ gamyatvasya| tathā liṅgaviśeṣo dhūmatvādi upādhirviśeṣaṇaṁ yeṣāṁ dravyatvādīnāṁ sāmānyānāṁ kāryagatānāṁ teṣāṁ cābhimatatvāgdamakatvasya| tathā hi-agurudhūmagrahaṇe bhavatyeva tadagneranumānaṁ dhūmatvaviśeṣaṇena ca dravyatvādinā'gneranumānam| na hi sarvvathā janyajanakabhāvo'stītyeva tathaiva gamyagamakabhāvo bhavati, tasya jñānāpekṣatvāt| tathā hi- na sattāmātreṇa liṅgasya gamakatvam, tasya jñāpakatvāt| jñāpako hi svaniścayāpekṣo jñāpyamarthaṁ jñāpayati, nānyathā| kathaṁ tarhyuktaṁ “tadabhāve bhavataḥ tadutpattiniyama(mā)bhāvāt” iti| ?| sarvvathā janyajanakabhāvābhyupagame tadabhāve bhāvasyaivābhāvādityata āha- “aviśiṣṭa”- ityādi| yadi hi tajjanyaviśeṣa grahaṇarahitamaviśiṣṭaṁ kāryamātramupādīyate liṅgaviśeṣopādhirahitaṁ vā dravyādikaṁ tadā “aviśiṣṭasāmānyavivakṣāyāṁ” kāraṇagataviśeṣābhāve'pi dhūmamātrasya bhāvāt tadaviśiṣṭasya ca dravyatvāderagnyabhāve'pi bhāvād vyabhicāra iti sarvvathā janyajanakabhāvo neṣyate, tadabhāvād gamyagamakabhāvaśca| na tu viśeṣavivakṣāyām, tatra vyabhicārābhāvāt| tathā hi-yadi nāmadhūmamātraṁ tārṇṇapārṇṇādiviśeṣābhāve bhavati, na tu tajjanyo viśeṣaḥ, sa yadi grahītuṁ śakyate, tadā viśeṣasya gamyatvamastyeva, niścitasyaiva liṅgatvāt| tathā yadyapi dravyatvasattvamātramagnyabhāve'pi bhavati na tu dhūmātmakamiti tadviśiṣṭasyāvyabhicārād gamakatvamapi na vāryata iti|
[3. kāryakāraṇabhāvapratīteratidurlabhatvāśaṅkāyā nirāsaḥ|]
atra parasya vacanāvakāśamāśaṅkayāha-“kasyacit” dhūmādeḥ “kadācit” kasmiṁścit kāle “kutaścit” agnyādeḥ “bhāve'pi” sati “sarvvo” dhūmādiḥ “tādṛśo” yādṛśa ekadā'gnyāderbhavana dṛṣṭa tajjātīyaḥ, “tathāvidhajanmā” yathāvidhāt sa eko bhavan dṛṣṭaḥ tādṛśādeva janma yasya sa| “tathāvighajanmetyetat kutaḥ” pramāṇādavasitam ? yenocyate ‘kāryahetau kāryakāraṇabhāvasiddhinibandhanāvanvayavyatirekau’ iti| tathāhi-yadi nāma pratyakṣānupalambhābhyāṁ kasyaciddhūmasyāgnyādisāmagrīkāryatvamavagataṁ kimetāvatā'nyasyāpi tādṛśasya tādṛśakāryatā sidhyati, tatra tannibandhanayoḥ pratyakṣānupalambhayoravyāpārāt| yatraiva hi tayorvyāparastasyaiva tatkāryatā bhavatu, tadanyasya tu kimāyātam ? yena tathavidhādasya janma syāt| evaṁ hi kasyāściddhūmavyakteragnyādijanyatā dṛṣṭeti kinna ghaṭāderapi sā'bhyupagamyate ? anyatvena viśeṣābhāvāt| ka evaṁ sati doṣaḥ ? iti cet ; tathā ca pramāṇābhāvena tathāvidhajanmatvāniścayādatādṛśādapi janmāśaṅkāyāṁ tādṛśasya dhūmāderagnyādinā'nvayavyatirekau na niścitāviti kutaḥ kāryahetorggamakatvam ?| na hi yo'sāveko deśakālāvasthāniyato'gniviśeṣahetuko dhūmo'dhigataḥ pratyakṣānupalambhābhyāṁ tasyaivānvayavyatirekau pratipattavyau| tasya deśāntarādāvasambhavāt| kiṁ tarhi ?| tādṛśasya sāmānyātmana eva liṅgatvāt tasya cātathāvidhādapi janmāśaṅkāyāṁ kutastathāvidhenānvayo vyatireko vā ?| taduktam-
“avasthādeśakālānāṁ bhedād bhinnāsu śaktiṣu|
bhāvānāmanumānena pratītiratidurllabhā||” iti|
siddhāntavādyāha- “na, atabhdāvinaḥ” ityādi| evaṁ manyate-ihaikadā dhūmāderagnyādisāmagrījanyatayā pratyākṣānupalambhābhyāṁ niścitarūpatve'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena| tatra yo'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā yathā'nyo dhūmaviśeṣastādṛśo yo'nyādṛśādapi-bhāvānāṁ vicitraśaktitayā-bhavediti śaṅkayate, tathā so'pyekadā'gnyādisāmagrījanyatayā niścitastadanyāpekṣayā tādṛśa eva| tatra yadi tadanyasya tādṛśasyātādṛśājjanma syāt tadā tādṛśasya svabhāvasya nāgnyādisāmagrījanyasvabhāvateti paridṛṣṭasyāpi dhūmasya nāgnyādisāmagrī kāraṇamityāyātam| tādṛśasya svabhāvasyā'gnyādisāmagrīvilakṣaṇakāraṇajanyasvabhāvatvāt| tataścāgnyādisāmagryā akāraṇatvāt yo mayaikadā tato bhavan dṛṣṭo dhūmaḥ so'pi na bhavet| nahi yad yasya kāraṇaṁ na bhavati tat tataḥ sakṛdapi jāyate, tasyāhetukatvaprasaṅgāditi| “atabhdāvinaḥ” iti tacchabdena vivakṣitamagnyādikāraṇaṁ parigṛhyate, na tat atat, tavdilakṣaṇaṁ atādṛśaṁ śakramurddhādikam, atasmād bhavituṁ śīlaṁyasya tasyātabhdāvinastādṛśasya tallakṣaṇasya dhūmavastunaḥ “sakṛdapi” ekadā'pi “tataḥ” agnyādeḥ “abhāvād” bhāvavirodhāt| bhavati ca tādṛśo'gnyādisāmagrītaḥ tatastādṛśasya svabhāvasya tādṛśameva kāraṇamityavagamyate sakṛtpravṛttābhyāmeva pratyakṣānupalambhābhyāmiti kuto vyabhicārāśaṅkā ?| tena yādṛśo dhūmo'gnyādisāmagryā bhavan dṛṣṭaḥ sakṛt tādṛśasya tasya tajjanyasvabhāvatayā tādṛśādeva bhāvāt ‘yatra dhūmastatrāgnyādisāmagrī’ ityanvayavyatirekaniścayaḥ|
athavā'nyathā vyākhyāyate- iha pratyakṣānupalambhanibandhanā kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāvanvayavyatirekau pratipādayitum, taccāyuktam| tathā hi- “kasyacit” dhūmasyāgnyādisāmagryanantarabhāvina ādyasya “kadācit” prathamotpādakāle “kutaścid” agnyādisāmagryāḥ “bhāve'pi” utpāde'pi “sarvvastādṛśo” yādṛśaḥ prathamakṣaṇabhāvī dhūmo dvitīyādikṣaṇeṣvapi tādṛśaḥ pratyakṣata eva tasya pūrvvakṣaṇāvilakṣaṇatayā pratīteḥ| “tathāvidhajanmā” iti yathāvidhādagnīndhanasāmagrīlakṣaṇāt kāraṇādādyo dhūmakṣaṇa utpannastathāvidhājjanma yasya sa “tathāvidhajanmetyetat kutaḥ” naiva tasya dhūmāderabhāvāt| evaṁ ca yadyato dṛṣṭaṁ tasyānyato'pi bhāvasya darśanāt sarvvatrānāśvāsa iti manyamāna āha- “tathā ca” anagnito dhūmādapi dhūmasya bhāve śakramūrddhāderapi tasya bhāvāvirodhādagninā dhūmasya nanvayavyatirekāviti cenmanyase iti pūrvvapakṣāśaṅkā|
taduktam-
“kṣaṇikatve kathaṁ bhāvāḥ kvacidāyattavṛttayaḥ|
prasiddhakāraṇābhāve yeṣāṁ bhāvastato'nyataḥ||
ataścānagnito mād yathā dhūmasya sambhavaḥ|
śakramūrdvnastathā tasya kena vāryeta saṁbhavaḥ||”iti|
siddhāntavādyāha- nā'gnīndhanasāmagrījanyo yādṛśo dhūmastādṛśa eva dhūmādapi bhavati kāraṇabhedena| kutaścit sāmyāt sarūpatayā'vasīyamānasyāpyanyādṛśatvāt| tādṛśo hyagnīndhanasāmagrīkṣaṇāntarajanya ādya evāparaḥ kṣaṇastathā tadanya ādya evāparāgnīndhanasāmagrījanya iti tādṛśasya dhūmasya dhūmādasambhavāt na kvacidanāśvāsaḥ kāryaḥ| tathā yādṛśo dvitīyakṣaṇabhāvī prathamadhūmakṣaṇajanito dhūmakṣaṇastādṛśo'paraprathamadhūmakṣaṇajanita eva dvitīyo dhūmakṣaṇo na tṛtīyādiḥ| evaṁ tṛtīyakṣaṇādiṣvapyaṅkurādiṣu ca sarvvatra vācyam| kutaḥ punarayaṁ vibhāgaḥ ? iti cet, āha- “atabhdāvinaḥ” atasmād-anagnīndhanādirūpād dhūmād bhavanaśīlasya prathamakṣaṇāvilakṣaṇasya dhūmasya “sakṛdapi” ekadāpi “tataḥ” agnyādisāmagryāḥ “abhāvāda” bhāvāyogād| yathā hi prathamakṣaṇāpekṣayā dvitīyastādṛśastathā tadapekṣayā prathamo'pīti tādṛśatvāviśeṣāt tādṛśasyānagnito bhāve tādṛśo nāgnijanyasvabhāvaḥ iti sakṛdapi tato na bhavet| bhavan vā tajjanyasvabhāvatāmātmānastādṛśaḥ khyāpayatīti kuto'nyādṛśād bhavet ? tasmādanyādṛśād bhavannanyādṛśa eva tato na vyabhicāraḥ|
[4. bhinnakāraṇajanyānāṁ dhūmānāṁ atādṛśatve'pi sādṛśyāt tādṛśatvābhimānaḥ|]
nanu sarvveṣāṁ dhūmakṣāṇānāṁ kaṇṭhakṣaṇanākṣisrutikālīkaraṇādikāyāmarthakriyāyāmupayogāt kathaṁ tādṛśasvabhāvatā na syāt ?| na, tasyā apyarthakriyāyāḥ kṣaṇabhedopadhīyamānarūpāyāḥ tādṛśatvābhāvāt tatrāpi tulyadoṣatvāt| kathaṁ tarhi loke sarvvatra dhūmavyavahāraḥ iti cet; sadṛśāparabhāvanibandhanaikatvādhyavasāyavaśāt kṣaṇiarvyavahārāyogācca| sādṛśye sati kathaṁ na tādṛśatā ? iti cet| tādṛśādanyatvāt sadṛśasya| tathā hi-gosadṛśo bhavati gavayaḥ na tu tādṛśaḥ, gorevāparasya tādṛśatvāt| paramārthenātādṛśe'pi tādṛśābhimāno mandamatīnāṁ bhavan kathaṁ nivārtyet ?| tathā hi-tattvādhyavasāyo'pi tāvad-atasminnarvvāgdṛśāṁ vinivārayituṁ na pāryate, kimaṅga punastādṛśatvādhyavasāyaḥ ? yathoktam-
“samānavarṇṇasaṁsthāne santāne'tyatra jāyate|
atasmiṁstanmatiḥ puṁsāṁ kimutaikatra saṁtatau ?||” iti|
tattvacintakāstu tādṛśātādṛśakāraṇabhedāt tādṛśātādṛśatāṁ bhāvānāṁ anumanyante na tādṛśatām| tad yadyatādṛśādapi tadṛśo bhavet tadā tasya tajjanyaḥ svabhāva ityatadbhāvinaḥ sakṛdapi tato bhāvo na syāt| amumevārthaṁ samarthayamana āha- “parasparāpekṣayā” ityādi| kāraṇāpekṣayā hi janyasvabhāvaṁ kāryam, kāryāpekṣayā ca janakasvabhāvaṁ kāraṇam| yato hi kāraṇād yad bhavad dṛṣṭam tasya tajjanyasvabhāvaḥ, itarasya ca tajjanaka iti pratīyate| anyathā tasya tato bhāvāyogāt, itarasya ca tajjananāyogāt| yadi nāmaivaṁ tataḥ prakṛte kiṁ siddham ? ityata āha- “tatra” etasmin nyāye sati “yadi dhūmo” yādṛśa ādyo'gnyādisāmagrījanitastādṛśo dvitīyādikṣaṇabhāvī “agnyādisāmagryā” agnīndhanādikāraṇakalāpāt tajjanakasvabhāvatayā nirddhāritā “danyato”'gnīndhanādisāmagrījanitādādyāddhūmakṣaṇād bhavet| tadā “tasya” tādṛśasya dhūmasvabhāvasya “tajjanyo”'gnyādisāmagrījanyaḥ “svabhāvo na bhavati” kintu dhūmajanya eveti kṛtvā sakṛdapi “tato”'gnyādisāmagrīto “na bhaveta”| tādṛśasya hi svabhāvasyānyato bhāve tajjanyasvabhāvatā, nāgnyādijanyasvabhāvateti kutaḥ sakṛdapi tato bhāvo yujyeta| atra dṛṣṭāntaḥ “arthāntaravad” iti| yathā hyarthāntaramatajjanyābhimatamanyato bhavat na tajjanyasvabhāvaṁ nāgnyādisāmagrījanyasvabhāvamiti sakṛdapi tato na bhavati tadvat tādṛśo dhūmo'pīti tato bhavannanyādṛśa evāsāviti gamyate|
syānmatam- agnyādisāmagryā'sāvatajjanyasvabhāvo'pi tādṛśo balājjanyate kastasya tapasvino'parādhaḥ ? ityata āha- “nāpi” na kevalaṁ svayamatajjanyasvabhāvatayā tato na bhavet, kintvagnyādisāmagryapi taṁ tādṛśaṁ dhūmaṁ-yādṛśo dvitīyādikṣaṇabhāvī-na janayet| kutaḥ ?| atajjananasvabhāvatvāt| tādṛśasya hyanyato bhāve sa eva tajjananasvabhāvo nāgnyādisāmagrīti tajjananasvabhāvavikalā kathaṁ taṁ janayet ?| atrāpyudāharaṇam- “sāmagryantaravaditi”| yathā sāmagryantaramatajjananasvabhāvābhimataṁ na janayati tadvadagnyādisāmagryapi| tathā hi- sā ātmīyaṁ svabhāvamanusṛtyaiva pravarttate, tataḥ kuto'sau sāmagrībalājjāyeta ?|
[5. tādṛśātādṛśajanyatve kāryasyāpi tādṛśātādṛśatvam|]
syānmatam-agnyādisāmagrījanyasvabhāvo'pi tādṛśo dhūmo dhūmajanyasvabhāvo'pi yathā sa eva dhūma indhanajanyasvabhāvo'gnijanyasvabhāvaścobhayato bhavati| tathā tādṛśo'pi dhūma ubhayasāmagrījanyasvabhāvatayobhayato bhaviṣyatītyata āha- “na ca” naiva “dhūmasya” tādṛśasya “tadatajjanyaḥ” agnyādisāmagrījanyo dhūmajanyaśca “svabhāvo yuktaḥ” yuktyā saṅgataḥ| kutaḥ ? “ekasvabhāvatvāt” tādṛśasya dhūmarūpasya bhedābhāvāt| nahi tasya kālabhede'pi tādṛgrūpatā bhidyate| bhede hyanyādṛśasyānyādṛśābhdāve vivādāyogāt| tasya yadi tādṛśātādṛśakāraṇajanyatā syāt tatastādṛśātādṛśasvabhāvataiva syāt| tadeva darśayannāha- “dhūmā'dhūma”-ityādi| dhūmaśabdena yādṛśo'gnyādisāmagrījanyastādṛśaḥ svabhāvo'bhipretaḥ, adhūmaśabdenānyādṛśakāraṇajanyo dhūmajanito'nyādṛśaḥ| tayośca tādṛśātādṛśakāraṇajanyatayaiva tādṛśātādṛśasvabhāvatā'vagantavyā vakṣyamāṇanītyā| tenāgnidhūmalakṣaṇāt “dhūmādhūmajananasvabhāvāt” tādṛśātādṛśajananasvabhāvāt tādṛśātādṛśatayā'sya bhavato dhūmādhūma[svabhāva]stādṛśātādṛśasvabhāvaḥ syāt kutastādṛśa eva ?| kuta etat? ityāha- “kāryasvabhāvānām” ityādi| kāryāṇāṁ hi ye svabhāvāḥ parasparāsaṁbhavinaḥ te parasparavilakṣaṇakāraṇasāmagrīsvabhāvakṛtā na svābhāvikā ahetukatvaprasaṅgāt| tatastādṛśātādṛśād bhavato dhūmasya tādṛśātādṛśasvabhāvataiva syāt|
syānmatam-naiva tādṛśātādṛśasvabhāvatāyāṁ tādṛśātādṛśakāraṇāpekṣā, kāryāṇāmutpattimātra eva kāraṇāpekṣaṇādityata āha- “akāraṇāpekṣaṇe ca” tādṛśātādṛśarūpatāyāṁ tādṛśātādṛśa-kāraṇānapekṣaṇe ca tādṛśātādṛśatāyāḥ “ahetukatvaprasaṅgāt”| na hi tādṛśātādṛśasvabhāvayorabhūtvā bhāvavyatirekeṇānyā kācidutpattiḥ yatra tādṛśātādṛśasvabhāvakāraṇanirapekṣāṇāmapi tadapekṣā syāt| tasmādutpattiśabdena tādṛśātādṛśasvabhāvataivocyata iti| tatra kāraṇāpekṣopagame kathaṁ tādṛśātādṛśatāyāṁ kāraṇāpekṣā na syāt| tasmāt sāmagrīṇāṁ tādṛśātādṛśatvādeva kāryāṇāṁ tādṛśātādṛśasvabhāvavibhāga iti kuto'nyādṛśāttādṛśasambhavaḥ ? iti|
yattūktaṁ ‘yathaiko dhūmo'gnīndhanābhyāṁ vilakṣaṇābhyāṁ janyate tathaikalakṣaṇamapi kāryaṁ vilakṣaṇādapi sāmagryantarād bhaviṣyati’ iti| tadayuktam| yato nāsmābhirvvilakṣaṇānāṁ janakatvaṁ vāryate janayantyeva paraspavilakṣaṇā api svahetupariṇāmopanidhidharmmāṇastadavasthāniyatāḥ tadekaṁ kāryaṁ, tasya tu teṣāṁ ca parasparāpekṣayā janyajanakasvabhāvatāniyamāt tādṛśasya tādṛśādeva janmocyate nānyādṛśāt, tasyātajjananasvabhāvatvāt, tadabhāve'pyanyato bhavatastadutpattiniyamābhāvāt| aniyame ca kāryakāraṇabhāvāyogāt| yadi tvagnirivendhanopādānopakṛtastadupādānopakṛtaṁ cendhanamiva tadavasthāniyatamatādṛśamapi dhūmādikaṁ tādṛśaṁ dhūmaṁ janayet pratyakṣānupalambhābhyāṁ ca tathā'vagamyeta tadā'gnyādivat so'pi tajjananasvabhāvatāniyamāt tādṛśajanakaḥ kena nānumanyeta| tadabhāve'pi tu tādṛśasya bhāve tayorjanyajanakasvabhāvatāniyamābhāvāt kutaḥ kāryakāraṇatetyahetutaiva tādṛśasyānyādṛśād bhavataḥ syāt| yata evaṁ “tasmāt” so'gnīndhanādisāmagrīviśeṣo mantavyo “yaḥ” ādya “dhūmajanano” nānyaḥ “sa” dhūma ādyo yaḥ “gnyādisāmagrīviśeṣeṇa” janito nānya a iti kṛtvā kāryakāraṇayorevaṁ yathoktena nyāyena janyajanakarūpasya svabhāvasya niyamād yādṛśaṁ yasya kāraṇamekadā pratyakṣānupalambhābhyāmevāvadhāritaṁ “tadvijātīyāt” tato'nyādṛśāt kāraṇāt “utpattiḥ” tādṛśasya kāryasya “na bhavati” anyādṛśasya eva na vāryata iti|
tadevaṁ tādṛśātādṛśakāraṇakṛtakatvaṁ tādṛśātādṛśakāryasvabhāvasya pratipādyopasaṁharannāha- “tat” tasmāt yādṛśaṁ kāryaṁ yādṛśāt kāraṇāt dṛṣṭaṁ pratyakṣānupalambhābhyāṁ niścitamekadā tat t“nna vyabhicarati” tādṛśamanyādṛśānna bhavati| yanaivaṁ “tena” kāraṇena “siddhe kāryakāraṇabhāve” tādṛśasya “kāryasya” tādṛśameva kāraṇamiti niścaye sati yathoditena nyāyena “kāryasya kāraṇena vyāptira”nvayavyatirekarūpā “siddhā” bhavati|
“na vijātīyādutpattiriti” dṛṣṭakāraṇavijātīyāt kāraṇādanyādṛśānnotpattirityasamumarthamapratipadyamānaḥ kāryasya vijātīyāt kāraṇānnotpattirityayamatrārtho'bhimata iti manvānaḥ paraścodayannāha- “nanu” svato “vijātīyādapi” kāraṇāt “kiñcit” kāryaṁ “bhavad dṛṣṭaṁ” tat kathaṁ na vijātīyādutpattirityasya na dṛṣṭavirodhaḥ syāt| kathaṁ yathā ityāha- “tad yathā gomayādeḥ” ādigrahaṇāt śṛṅgacandrakāntādeḥ “ śālūkādi” ādigrahaṇāccharodakādi| tathā hi- gomayācchālūkasya bhāvaḥ śṛṅgāccharasya candrakāntādapāma| na ca gomayādikaṁ śālūkādernna vijātīyam tat kimucyate na vijātīyādutpattiḥ iti| siddhāntavādī parasya bhrāṁtatāṁ darśayannāha- “na vijātīyādutpattiḥ” iti| yato hi kāraṇād yad bhavad dṛṣṭaṁ tat tato'nyādṛśānna bhavati ityayamatrārtho vivakṣitaḥ, na tu kāryavijātīyāditi| na ca tasya vyabhicāraḥ| tadāha-“tathāvidhameva hi” gomayādirūpaṁ “tādṛśaṁ” śālakādīnāmā “dinimittaṁ” śālūkādiprabandhasya ya ādiḥ prathama ārambhakṣaṇaḥ tasya kāraṇamiti kṛtvā śālūkādiprabandhasyādernna kāraṇābhedo'nyādṛśādutpattiḥ| sarvvasya tadā''derggomayādinimittatvāt| yadā tu prabandhena pūrvvakṣaṇanimittānāmuttarottarakṣaṇānāṁ santānenotpattilakṣaṇā vṛttirbhavati śarasya tadā śarābhdāvaḥ| tadevaṁ yasya prabandhādeḥ śṛṅgādibhyo bhāvo na tādṛśasya śarādeḥ yasya ca śārādestuduttarottarasya bhāvo na tādṛśasya śṛṅgāderiti na dṛṣṭakāraṇavijātīyāt kāraṇāt tādṛśasya sambhava iti kāryahetoranvayavyatirekaniścayaḥ|
yadā'pi śālūkādayaḥ pūrvvapūrvvasvajātinibandhanā anādisantānapravṛttā iṣyante tadā'pi gomayādibhyaḥ keṣāñcibhdāve'pi tādṛśatvābhāvānna vyabhicāra iti darśayannāha- “asti ca” ityādi| yasya śālūkasantānasya gomayādi kāraṇaṁ yasya ca sarvvadā svajātinimittatvaṁ tayorgomayetarajanmanoḥ śālūkayorastyeva svabhāvabhedaḥ parasparamanyādṛśatvaṁ “rūpasyābhede'pi” sati| tulyākāratve sati kathamanyādṛśatvam ? iti cet, āha- “nahi” ityādi| yasmānnākāratulyataiva bhāvānāṁ “tattve” tādṛśatve nimittam yato gomayetarajanmanoḥ śālūkayorākārasāmyāt tādṛśatvameva syānna jātibhedaḥ| kuta etat ? ityāha- “abhinnākārāṇāmapi” ityādi| yeṣāmapi hi samānākāratā keṣāñcibhdāvānāṁ teṣāmapi yata ākārādanyato viśeṣājjātibhedo dṛśyate tato nākārasāmyameva jātyekatve nibandhanam| tathā hi-ākārasāmye'pi kvacit puṣpād bhedo dṛśyate nīletarakusumayoriva sūryayoḥ, kvacitphalāt bandhyetarayoriva karkkoṭakyoḥ, kvacid rasād vanyetarayoriva trapuṣayoḥ, kvacid gandhād vṛkṣetaraprabhavayoriva campakayoḥ, kvacit prabhāvāt sparśopayogastraṁsinyoriva haritakyoriti| tasmādākārasāmyanibandhanaṁ yadyapi ‘tadevedam’ iti pratyabhijñānaṁ sajātīyatāṁ goamayetarajanmanoḥ śālakayorūpakalpayati tathāpi vilakṣaṇasāmagrījanyatayā tayorjātibheda evāvagantavyaḥ, naikajātitā| tata eva pratyabhijñānasya bhrāntatayā tatkalpitasya tādṛśatvasyālīkatvāt|
[6. vilakṣaṇasāmagryā avilakṣaṇakāryajanakatve doṣāḥ|]
yadi punargomayetarādijanmanaḥ śālūkākāderagnidhūmādijanmano vā dhūmādeḥ pratyabhijñāvaśād vilakṣaṇasāmagrīnibandhanatve'pi samānasvabhāvataiva syāt ko doṣaḥ syāt ? ityata āha-“anyathā hi” ityādi| yadi hi yā svajāti [lakṣaṇapratyayāntarasahitā sāmagrī yā ca] svajātinirapekṣā gomayādirūpā śālūkādeḥ, dhūmasya vā yā'gnīnadhanādilakṣaṇā yā ca śakramūrdvādisvabhāvā dhūmādyātmikā avi(kā tasyāḥ vi)lakṣaṇāyā api sāmagryā avilakṣaṇaṁ tādṛśameva kāryaṁ dhūmaśālūkādikamutpadyeta tadā na ‘kāraṇasya’ sāmagrīrūpasya “bhedābhedābhyāṁ” vailakṣaṇyāvailakṣaṇyābhyāṁ kāryasya “bhedābhedau” vailakṣaṇyāvailakṣaṇye tajjātīyavijātīyātmake syātāmiti kṛtvā “viśvasya” sakalasya padārtharāśeḥ “ahetukau bhedābhedau” sajātīyavijātīyatve syātām| tasmād yatra vilakṣaṇā sāmagrī tatra kutaścit sāmyāt sarūpatve'pi vijātīyataiva kāryasyeti|
nanu dhūmendhanādisāmagrībhede'pi dhūmasya na jātibhedamāmananti vidvāṁsaḥ, atadrūpaparāvṛtterubhayatra samānatvāt, naiṣa doṣaḥ, kṣaṇabhedāśrayasūkṣmāvāntarajātibhede'pi sthūlasantānāśrayavijātīyavyāvṛtteḥ samānatvāt| śābaleyādyavāntarajātibhedepyagovyāvṛttinibandhanagojātivad gavāṁ sarvvadhūmānāmekasantānavyavasthāvyu(pyu)pādānakāraṇakṣaṇabhede'pyekākārapratyayanibandhanatayā samānatvāt| ādyasyendhanaprabhavasya katham ? iti cet| na| indhanajātyanuvidhānāt sarvvadhūmānām| tathā hi-agurukarpūracandanādijātibhedamanukurvvantyeva taddhūmāḥ, kāsaśvāsādiharadravyanirmmitavarttibhedaṁ ca taddhūmāḥ, tadrasavīryavipākānuvidhānāt| na cākārānyatayā vijātīyatvam, yato nākāra'bhedabhedanibandhena sajātīyavijātīyatve| nahi śālyaṅkurādayaḥ tabdījādyākāramanukurvvate| na ca tajjātīyatāmaśālyādivyāvṛttinibandhanāṁ nānubhavanti| tasmād indhanameva tayopādānakāraṇam agnyādisahakāripratyayāhitaviśeṣaṁ tathāvidhaṁ dhūmakāryamaṅgārādi bhinnākṛti janayatītyalamatiprasaṅgena|
nanu ca yadi nāma sāmagrībhede'pi kāryasya bhedo na jātaḥ tadā kāraṇabhede satyapi tasyābhāvāt tasyāhetukatā'stu, abhedasya tu kimāyātam ? yenobhayorahetukatvamucyate ityata āha- “tathāhi” ityādi| yadā hi sāmagrībhede satyapi kāryasya bhedo na jāta iti tasyāhetukatvam- na hi hetau satyabhavataḥ kathañcidapi hetumattopapadyate-tadā yo'pyasāvabhedaḥ kāryasya so'pi sāmagryoḥ bhinnatvādasatyabhede jāta iti kutastasyāpi hetumattā ?| yathā hi hetau satyabhavato na hetumattā tathā hetāvasatyapi bhavato hetumattā kutaḥ syāt ?| hetubhedasyaivā'bhedanibandhanatvāt na iti cet; na tarhyayaṁ bhedaḥ kvacit padamābadhnīyāt, śālīkodravāderapi hetubhedasyābhedahetutvānnimittamantareṇa kalpanāyāṁ viśeṣābhāvāt| pratibhāsābhedasya ca kutaścid bhrāntinimittāt paramārthato bhede'pyupalakṣaṇāt| syādetat- yo hyatādṛśādapi tādṛśobhdavamicchati tasya bhedābhedayorahetukatvamiṣṭameva bhāvā eva kevalaṁ hetumanta ityata āha- “tadvyatiriktaśca” ityādi| nahi bhedābhedavyatiriktaḥ kaścid bhāvānāṁ svabhāvo'sti yastayorahetukatve'pi hetumān syāt| tasya tābhyāmanyatve ‘asyemau bhedābhedau’ iti sambandhābhāvaprasaṅgāt, tadanyasambandhakalpanāyāmanavasthādoṣāt, ananyatve'pi bhedābhedayorbhāvasvabhāvasya ca svātmanyevāvasthānāt anupakārācca kutaḥ sambandhitā ?| upakārakalpanāyāṁ ca yadi bhāvasvabhāvaḥ svahetubhya eva na kutaścid bhinno'bhinno vā samutpanna itīṣyate, tadā tabhdāve'pi svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt ?| atha vyatiriktabhedābhedavaśād bhedābhedau svabhāvaḥ pratipadyeta, tāvapi yadi bhinnau tadā bhāvasvabhāvastadavastha eveti na tasya kutaścit svarūpato bhedo'bhedo vā syāt| punastadvaśād bhedābhedakalpanāyāṁ bhāvasvabhāvasya tadavasthaṁ tādavasthyamanavasthā ca bhedābhedayoḥ| athābhinnau tadā bhāvasvabhāva eva bhedābhedābhyāṁ kriyata iti syāt, tasya rūpāntareṇa karaṇāsambhā(mbha)vāt; tasya ca hetvantarāt paścād bhavatastato'nyatvāpatteḥ| na ca bhāvasvabhāvaḥ kriyate, tasya svahetoreva nirvṛtteḥ| svahetubhya eva bhāvasvabhāvasya kutaścid bhinnābhinnātmana utpattikalpanāyāṁ vā bhedābhedayorvyatirekavatoḥ vaiyarthyam; bhedābhedabuddherapi tata eva siddheḥ| tasmād vaiśeṣikādikalpitayorbhedābhedayorvviśeṣasāmānyātmanorayogāt bhāvasvabhāva eva bhedābhedaśabdavācyaḥ tayorahetukatve bhāvasvabhāvasyaivāhetukatvamāpatitam| tato bhāvānāmahetukatvānnityaṁ sattvamasattvaṁ vā syāt| ahetukatve hi bhāvānāṁ yadi kadācit sattvaṁ sarvvadaiva syāt| atha kadācidasattvaṁ tadapi sarvvadā syāt| kādācitkatvaṁ tu sattvasyāyuktam| kiṁ kāraṇam ?| apekṣyasyāhetukatve sati kasyacidabhāvāt| yasmā “dapekṣayā hi” tasyāpeṣaṇīyasya hetorbhāve bhavanto'bhāve ca na bhavantaḥ “kādācitkāḥ” kadācibhdavā yujyante, nānyatheti| tasmānna vilakṣaṇāt kāraṇāt avilakṣaṇasya kāryasyotpattirabhyupagantavyā, yathoktena nyāyenāhetukatvādiprasaṅgāt|
punarapi vilakṣaṇāyāḥ sāmagryāḥ avilakṣaṇasya kāryasyotpattau doṣāntaramāha- “vyavasthāvāṁśca” pratiniyataḥ “sādhyeṣu” ghaṭapaṭādiṣu “sādhanānāṁ” mṛttantvādīnāṁ loke yo “niyogo” ghaṭārthī mṛtpiṇḍameva tatra niyuṅkte na tantūn, paṭārthī ca tantūneva na mṛtpiṇḍam ityādikaḥ sa na syāt| kasmāt ? ityāha- “kāraṇānāṁ”-sāmagrīṇāṁ yāḥ “śaktayaḥ”- ātmātiśayalakṣaṇāstāsāṁ “pratīniyame” kācideva sāmagrī kvacideva kārye upayujyate nānyā'nyatretyevaṁrūpe “hi” yasmāt “kiñcideva” mṛdādikaṁ “kasyacideva” ghaṭādeḥ sādhanāyopādīyate “nāparaṁ” tadvilakṣaṇaṁ tantvādikam kasmādevam ? iti cet ? “tasyaiva” mṛdādeḥ “tatra” ghaṭādau “śakte” ryogyatvāt “anyasya” tantvādestatrāśakteḥ| kasmāttasyaiva tatra śaktirnnānyasya ityata āha “tayoḥ” mṛdādestantvādeśca “tajjanasvabhāvatvena” ghaṭādijananasvabhāvatvena “itarasvabhāvatvena ca” ghaṭādyajananasvabhāvena ca “bhedāt” anyatvabhāvāt| nahi mṛttantvādirūpatāto'nyadeva tajjananetarasvabhāvatvaṁ nāma| yadā tu sāmagrīṇāṁ parasparavilakṣaṇānāmapi śaktipratiniyamo neṣyate vilakṣaṇādapi avilakṣaṇakāryopagamāt tadā “ tajjananasvabhāvavilakṣaṇādapi” dhūmādijananasvabhāvaṁ yat kāraṇagnīndhanādisāmagrīlakṣaṇaṁ tadvilakṣaṇādapi śakramūrdvādeḥ kṣaṇāśrayeṇa vā dhūmādestasyāgnīndhanādisāmagrījanyasya dhūmasya tatkṣaṇasya cotpattāviṣyamāṇāyāṁ “na tajjananaśakteḥ pratiniyamo” vivakṣitadhūmādikāryajananaśaktipratiniyamaḥ| “iti”tasmād “yat kiñcit” kāryaṁ “yataḥ kutaścit” kāraṇāt “syāt” utpadyeta, na yathādṛṣṭameva yathādṛṣṭāt| sarvvaṁ sarvvato jāyeteti yāvat| tasmācchaktipratiniyamaḥ kāraṇānāmabhyupagantavyaḥ| tato vilakṣaṇasāmagrījanmanaḥ kāryasya kutaścit sāmyāt sarūpasyopalakṣaṇe'pyanyādṛśataiveti sarvvastādṛśastathāvidhajanmeti siddham|
syānmatam-vilakṣaṇāyā api sāmagryāstallakṣaṇakāryajananaśaktiḥ samāneti tallakṣaṇaṁ kāryaṁ bhaviṣyati kasyāścideva ca tathābhāvānna yathoditadoṣāvasara ityata āha “tajjananaśaktisāmye tu” ityādi| uktameva tāvad atra pūrvvapakṣe ‘na ca dhūmasya tadatajjanyasvabhāvaḥ’ ityādikaṁ dūṣaṇam| abhyupagamyāpīdamāha- “yādṛśī hyagnisahakāriṇaḥ” tadādhīyamānavikārasye “ndhanasya” svabhedena dhūmabhedahetoḥ “śaktiḥ” ātmātiśayastādṛśyeva śakramūrddhno dhūmasya vā yadi tatsāmagrījanyadhūmavilakṣaṇakāryajananaśaktirātmātiśayalakṣaṇā tadā tacchaktisāmye tadevāgnīndhanādikamevārthānnāmāntareṇoktaṁ syāt, tadvilakṣaṇasya tadavilakṣaṇātmātiśayāsambhavāt| sa eva hyagnirya indhanavikāramādadhāno dhūmaṁ janayati, taccendhanaṁ yadagninā''dhīyamānavikāraṁ dhūmaṁ svajātimanukārayati| yadi ca śakramūrdvāderapi evaṁ bhavatā'bhyupagamyate tadā kevalaṁ nāmni vivādaḥ syāt, arthābhedamabhyupagamya tathābhidhānāt| yata evam “iti” tasmāt “kāryaṁ” dhūmādikaṁ “dṛṣṭa”mekadā pratyakṣānupalambhābhyāṁ niścitamatadrūpavyavṛttenātmanā “kāraṇa”mindhanādikaṁ santānāpekṣayā kṣaṇāpekṣayā vā “ na vyabhicarati” tadvilakṣaṇādanyato na bhavatīti kāryahetāvanvayavyatirekaniścayaḥ sidhyatīti|
Links:
[1] http://dsbc.uwest.edu/node/6173