Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 19 bodhimaṇḍagamanaparivarta ekonaviṁśaḥ|

19 bodhimaṇḍagamanaparivarta ekonaviṁśaḥ|

Parallel Devanagari Version: 
१९ बोधिमण्डगमनपरिवर्त एकोनविंशः [1]

19 bodhimaṇḍagamanaparivarta ekonaviṁśaḥ|

iti hi bhikṣavo bodhisattvo nadyāṁ nairañjanāyāṁ snātvā ca bhuktvā kāyabalasthāma saṁjanayya yena ṣoḍaśākārasaṁpannapṛthivipradeśe mahābodhidrumarājamūlaṁ tena pratasthe vijayayā tayā ca gatyā, yāsau mahāpuruṣāṇāṁ gatiranuccalitagatirindriyeṣṭigatiḥ susaṁsthitagatiḥ merurājagatirajihmagatirakuṭilagatiranupadrutagatiravilambitagatiraluḍitagatiraskhalitagatirasaṁghaṭitagatiralīnagatiracapalagatiḥ salīlagatiḥ vimalagatiḥ śubhagatiradoṣagatiramohagatiraraktagatiḥ siṁhagatiḥ haṁsarājagatirnāgarājagatirnārāyaṇagatiḥ dharaṇitalāsaṁsṛṣṭagatiḥ sahasrāracakradharaṇītalacitragatiḥ jālāṅgulitāmranakhagatiḥ dharaṇītalanirnādagatiḥ śailarājasaṁghaṭanagatiḥ utkūlanikūlasamakaracaraṇagatiḥ jālāntarābhāraśmyutsarjanasattvasaṁspṛśanasugatigamanagatiḥ vimalapadmakramanikṣipaṇagatiḥ pūrvaśubhasucaritagamanagatiḥ pūrvabuddhasiṁhābhigamanagatiḥ vajradṛḍhābhedyāśayagatiḥ (sarvopāyagatiḥ) sarvāpāyadurgatipithitagatiḥ sarvasattvasukhasaṁjananagatiḥ mokṣapathasaṁdarśanagatiḥ mārabalābalakaraṇagatiḥ kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ| tamaḥpaṭalakleśavidhamanagatiḥ saṁsārapakṣāpakṣakaraṇagatiḥ śakrabrahmamaheśvaralokapālābhibhavagatiḥ| trisāhasramahāsāhasraikaśūragatiḥ svayaṁbhvanabhibhūtagatiḥ sarvajñajñānābhigamanagatiḥ smṛtimatigatiḥ sugatigamanagatiḥ jarāmaraṇapraśamanagatiḥ śivavirajāmalābhayanirvāṇapuragamanagatiḥ| īdṛśyā gatyā bodhisattvo bodhimaṇḍaṁ saṁprasthito'bhūt||

iti hi bhikṣavo yāvacca nadyā nairañjanāyā yāvacca bodhimaṇḍādestasminnantare vātabalāhakairdevaputraiḥ saṁmṛṣṭamabhūt| varṣabalāhakairdevaputrairgandhodakena siktamabhūt puṣpaiścāvakīrṇamabhūt| yāvadeva trisāhasramahāsāhasralokadhātau vṛkṣāste sarve yena bodhimaṇḍastenābhinatāgrā abhūvan| ye'pi ca tadahojātā bāladārikāste'pi bodhimaṇḍaśīrṣakāḥ svapanti sma| ye'pi ceha trisāhasramahāsāhasralokadhātau sumerupramukhāḥ parvatāste'pi sarve yena bodhimaṇḍastena praṇatā abhūvan| nadīṁ ca nairañjanāmupādāya yāvadbodhimaṇḍo'sminnantare kāmāvacarairdevaputraiḥ krośavistāraikapramāṇo mārgo'bhivyūhito'bhūt| tasya ca mārgasya vāmadakṣiṇayoḥ pārśvayoḥ saptaratnamayī vedikā abhinirmitā'bhūt| saptatālānuccaistvena upariṣṭādratnajālasaṁchannā divyachatradhvajapatākāsamalaṁkṛtā iṣukṣepe saptaratnamayāstālā abhinirmitā abhūvan tasyā vedikāyā abhyudgatāḥ| sarvasmācca tālādratnasūtrā dvitīye tālamavasaktamabhūt| dvayośca tālayormadhye puṣkariṇī māpitābhūt gandhodakaparipūrṇā suvarṇavālikrāsaṁstṛtā utpalapadmakumudapuṇḍarīkasaṁchannā ratnavedikāparivṛtā vaidūryamaṇiratnasopānapratyuptā āḍibalākāhaṁsacakravākamayūropakūjitā| taṁ ca mārgamaśītyapsaraḥsahasrāṇi gandhodakena siñcanti sma| aśītyapsaraḥsahasrāṇi muktakusumairabhyavakiranti sma divyairgandhavadbhiḥ| sarvasya ca tālavṛkṣasya purato ratnavyomakaḥ saṁsthito'bhūt| sarvasmiṁśca ratnavyomake aśītyapsaraḥ sahasrāṇi candanāgurucūrṇakapuṭāparigṛhītāni kārānusāridhūpaghaṭikāparigṛhītāni sthitānyabhūvan| sarvasmiṁśca ratnavyomake pañcapañcāpsaraḥsahasrāṇi divyasaṁgītisaṁpravāditena sthitānyabhūvan||

iti hi bhikṣavo bodhisattvaḥ prakampyamānaiḥ kṣetrai raśmikoṭīniyutaśatasahasrāṇi niścārayaṁstūryaśatasahasraiḥ pravādyamānaiḥ, mahatā puṣpāḍhyena pravarṣatā, ambaraśatasahasrairbhrāmyamānaiḥ, dundubhiśatasahasraiḥ parāhanyamānaiḥ, garjadbhiḥ pragarjadbhiḥ hayagajavṛṣabhaiḥ, pradakṣiṇīkurvadbhiḥ śukasārikākokilakalaviṅkajīvaṁjīvakahaṁsakroñcamayuracakravākaśatasahasraiḥ, upanāmyamānaiḥ maṅgalyaśatasahasraiḥ| anenaivaṁrūpeṇa mārgavyūhena bodhisattvo bodhimaṇḍaṁ gacchati sma| yāṁ ca rātriṁ bodhisattvo bodhimabhisaṁboddhukāmo'bhūt, tāmeva rātriṁ vaśavartī nāma trisāhasramahāsāhasrādhipatirbrahmā sahāpatirbrahmaparṣadamāmantryaivamāha-yatkhalu mārṣā jānīyāḥ| eṣa sa bodhisattvo mahāsattvo mahāsaṁnāhasaṁnaddho mahāpratijñānutsṛṣṭo dṛḍhasaṁnāhasaṁnaddho'parikhinnamānasaḥ sarvabodhisattvacaryāsu nirjātaḥ sarvapāramitāsu pāraṁgataḥ sarvabodhisattvabhūmiṣu vaśitāprāptaḥ sarvabodhisattvāśayasuviśuddhaḥ sarvasattvendriyeṣvanugataḥ sarvatathāgataguhyasthāneṣu supraviṣṭaḥ sarvamārakarmapathasamatikrāntaḥ sarvakuśalamūleṣvaparapratyayaḥ sarvatathāgatairadhiṣṭhitaḥ sarvasattveṣu pramokṣamārgadeśayitā mahāsārthavāhaḥ| sarvamāramaṇḍalavidhvaṁsanakaraḥ trisāhasramahāsāhasraikaśūraḥ| sarvadharmabhaiṣajyasamudānītaḥ mahāvaidyarājaḥ| vimuktipaṭṭābaddho mahādharmarājaḥ| mahāprajñāprabhotsarjanakaraḥ mahāketurājaḥ aṣṭalokadharmānupaliptaḥ mahāpadmabhūtaḥ sarvadharmadhāraṇyasaṁpramuṣitaḥ mahāsāgarabhūtaḥ anunayapratighāpagataḥ acalo'prakampī mahāsumerūbhūtaḥ| sunirmalaḥ supariśuddhaḥ svavadarpitavimalabuddhirmahāmaṇiratnabhūtaḥ sarvadharmavaśavartī sarvakarmaṇyacitto mahābrahmabhūto bodhisattvo bodhimaṇḍamupasaṁkramati mārasainyapradharṣaṇārthamanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ| daśabalavaiśāradyāṣṭādaśāveṇikabuddhadharmaparipuraṇārthaṁ mahādharmacakrapravartanārthaṁ mahāsiṁhanādanādanārthaṁ sarvasattvān dharmadānena saṁtarpaṇārthaṁ sarvasattvānāṁ dharmacakṣurviśodhanārthaṁ sarvaparapravādīnāṁ sahadharmeṇa nigrahārthaṁ pūrvapratijñāpāripūrisaṁdarśanārthaṁ sarvadharmaiśvaryavaśitāprāptyartham| tatra yuṣmābhirmārṣā sarvaireva bodhisattvasya pūjopasthānakarmaṇyutsukairbhavitavyam|

atha khalu vaśavartī mahābrahmā tasyāṁ velāyāmimāṁ gāthāmabhāṣata—

yasyā tejatu puṇyataśca śiriye brāhmaḥ patho jñāyate

maitrī vā karuṇā upekṣa muditā dhyānānyabhijñāstathā||

so'yaṁ kalpasahasracīrṇacarito bodhidrumaṁ prasthitaḥ

pūjāṁ sādhu karotha tasya munino āśivrate sādhanām||1||

yaṁ gatvā śaraṇaṁ na durgatibhayaṁ prāpnoti naivākṣaṇaṁ

deveṣviṣṭasukhaṁ ca prāpya vipulaṁ brahmālayaṁ gacchati|

ṣaḍvaṣāṇi caritva duṣkaracariṁ yātyeṣa bodhidrumaṁ

sādhū sarvi udagrahṛṣṭamanasaḥ pūjāsya kurvāmahe||2||

rājāsau trisahasri īśvaravaro dharmeśvaraḥ pārthivaḥ

śakrābrahmapure ca candrasuriye nāstyasya kaścit samaḥ|

yasyā jāyata kṣetrakoṭinayutā saṁkampitā ṣaḍvidhā

saiṣo'dya vrajate mahādrumavaraṁ mārasya jetuṁ camūn||3||

mūrdhnaṁ yasya na śakyamīkṣitumiha brahmālaye'pi sthitaiḥ

kāyo yasya varāgralakṣaṇadharo dvātriṁśatālaṁkṛtaḥ|

vāgyasyeha manojñavalgumadhurā brahmasvarā susvarā

cittaṁ yasya praśānta doṣarahitaṁ gacchāma tatpūjane||4||

yeṣāṁ vā mati brahmaśakrabhavane nityaṁ sukha kṣepituṁ

athavā sarvakileśabandhanalatāṁ chettuṁ hi tāṁ jālinīm|

aśrutvā parataḥ spṛśeyamamṛtaṁ pratyekabodhiṁ śivāṁ

buddhatvaṁ yadi vepsitaṁ tribhuvane pūjetvasau nāyakam||5||

tyaktā yena sasāgarā vasumatī ratnānyanantānyatho

prāsādāśca gavākṣaharmyakalikā yugyāni yānāni ca|

bhūmyālaṁkṛta puṣpadāma rucirā udyānakūpāsarāḥ

hastā pādaśirottamāṅganayanā so bodhimaṇḍonmukhaḥ||6||

iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ tatkṣaṇaṁ samamadhyatiṣṭhat| pāṇitalajātamapagataśarkarakaṭhallamutsadamaṇimuktivaidūryaśaṅkhaśilāpravālarajatajātarūpyaṁ nīlamṛdukuṇḍalajātapradakṣiṇanandyāvartakācilindikasukhasaṁsparśaiśca tṛṇairimaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saṁchāditamadhyatiṣṭhat| sarve ca tadā mahāsamudrā dharaṇītalasaṁsthitā abhūvan| na ca jalacarāṇāṁ sattvānāṁ kācidviheṭhābhūt| imaṁ caiva lokadhātumalaṁkṛtaṁ dṛṣṭvā ca daśasu dikṣu śakrabrahmalokapālairbodhisattvasya pūjākarmaṇe buddhakṣetraśatasahasrāṇi samalaṁkṛtānyabhūvan| bodhisattvaiśca divyamānuṣyakātikrāntaiḥ pūjāvyūhairdaśasu dikṣvaprameyāṇi buddhakṣetrāṇi pratimaṇḍitānyabhūvan bodhisattvasya pūjākarmaṇe| sarvāṇi ca tāni buddhakṣetrāṇyekamiva buddhakṣetraṁ saṁdṛśyante sma, nānāvyūhālaṁkārālaṁkṛtāni ca| na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma| sarvāṇi ca tāni buddhakṣetrāṇi bodhisattvasyābhayā sphuṭāni saṁdṛśyante sma| ṣoḍaśa ca bodhimaṇḍaparipālikā devaputrāḥ| tadyathā-utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṁdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca| itīme ṣoḍaśa bodhimaṇḍapratipālakā devaputrāḥ sarve'vaivartyakṣāntipratilabdhāste bodhisattvasya pūjārthaṁ bodhimaṇḍaṁ maṇḍayanti sma| samantādaśītiyojanāni saptabhī ratnavedikābhiḥ parivṛtaṁ saptabhistālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ parivṛtam, saptaratnapratyuptaiśca jāmbūnadasuvarṇapaṭaiḥ suvarṇasūtrairjāmbūnadasuvarṇapadmaiścāvakīrṇaṁ sāravaragandhanirdhūpitaṁ ratnajālasaṁchannam| ye ca daśasu dikṣu nānālokadhātuṣu vividhā vṛkṣāḥ santyabhijātā abhipūjitā divyamānuṣyakāste'pi sarve tatra bodhimaṇḍe saṁdṛśyante sma| yāśca daśasu dikṣu nānāprakārā jalasthalajāḥ puṣpajātayastā api sarvāstatra bodhimaṇḍe saṁdṛśyante sma| ye'pi ca daśasu dikṣu nānālokadhātuṣu bodhisattvā bodhimaṇḍālaṁkurvantyapramāṇapuṇyajñānasaṁbhāravyūhaiste'pi tatra bodhimaṇḍe saṁdṛśyante sma||

iti hi bhikṣavo bodhimaṇḍaparipālakairdevaputraistādṛśā vyūhā bodhimaṇḍe abhinirmitā abhūvan, yān dṛṣṭvā devanāgayakṣagandharvāsurāḥ svabhavanāni śmaśānasaṁjñāmutpādayāmāsuḥ| tāṁśca vyūhān dṛṣṭvātyarthaṁ citrīkāramutpādayāmāsuḥ| evamudānaṁ codānayāmāsuḥ-sādhvaho'cintyaḥ puṇyavipākaniṣyanda iti| catvāraśca bodhivṛkṣadevatāḥ| tadyathā-veṇuśca valguśca sumanaśca ojāpatiśca| ete catvāro bodhivṛkṣadevatā bodhisattvasya pūjārthaṁ bodhivṛkṣaṁ māpayanti sma mūlasaṁpannaṁ skandhasaṁpannaṁ śākhāpatrapuṣpaphalasaṁpannaṁ ārohapariṇāhasaṁpannaṁ prāsādikaṁ darśanīyaṁ vistīrṇamaśītistālānuccaistvena tadanurūpeṇa pariṇāhena citraṁ darśanīyaṁ manoramaṁ saptabhī ratnavedikābhiḥ parivṛtaṁ saptabhī ratnatālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ samantādanuparivṛtairanuparikṣiptaṁ pārijātakakovidāraprakāśamatṛptacakṣurdarśanam| sa ca pṛthivīpradeśastrisāhasramahāsāhasralokadhātuvajreṇābhidṛḍhaḥ sāro'bhedyavajramayaḥ saṁsthito'bhūt yatra bodhisattvo niṣaṇṇo'bhūdbodhimabhisaṁboddhukāmaḥ||

iti hi bhikṣavo bodhisattvena bodhimaṇḍamupasaṁkramatā tathārūpā kāyātprabhā muktābhūt, yayā prabhayā sarve'pāyāḥ śāntā abhūvan| sarvāṇyakṣaṇāni pithitānyabhūvan| sarvadurgativedanāścopaśoṣitā anubhavan| ye ca sattvā vikalendriyā abhūvan, te sarve paripūrṇendriyatāmanuprāpnuvan| vyādhitāśca vyādhibhyo vyamucyanta| bhayārditāścāśvāsaprāptā abhūvan| bandhanabaddhāśca bandhanebhyo vyamucyanta| daridrāśca sattvā bhogavanto'bhūvan| kleśasaṁtaptāśca niṣparidāhā abhūvan| bubhukṣitāśca sattvāḥ pūrṇodarā abhūvan| pipāsitāśca tṛṣāpagatā abhūvan| gurviṇyaśca sukhena prasūyante sma| jīrṇadurbalāśca balasaṁpannā abhūvan| na ca kasyacitsattvasya tasmin samaye rāgo bādhate dveṣo va moho vā krodho vā lobho vā khilo vā vyāpādo vā īrṣyā vā mātsaryo vā| na kaścitsattvastasmin samaye mriyate sma, na cyavate sma, nopapadyate sma| sarvasattvāśca tasmin samaye maitracittā hitacittāḥ parasparaṁ mātāpitṛsaṁjñino'bhūvan||

tatredamucyate—

yāvaccāvīciparyantaṁ narakā ghoradarśanāḥ|

duḥkhaṁ praśāntaṁ sattvānāṁ sukhaṁ vindanti vedanām||7||

tiryagyoniṣu yāvantaḥ sattvā anyonyaghātakāḥ|

maitracittā hite jātāḥ spṛṣṭā bhābhirmahāmune||8||

pretalokeṣu yāvantaḥ pretāḥ kṣuttarṣapīḍitāḥ|

prāpnuvantyannapānāni bodhisattvasya tejasā||9||

akṣaṇāḥ pithitāḥ sarve durgatiścopaśoṣitā|

sukhitāḥ sarvasattvāśca divyasaukhyasamarpitāḥ||10||

cakṣuśrotravihīnāśca ye cānye vikalendriyāḥ|

sarvendriyaiḥ susaṁpūrṇā jātāḥ sarvāṅgaśobhanāḥ||11||

rāgadveṣādibhiḥ kleśaiḥ sattvā bādhyanta ye sadā|

śāntakleśāstadā sarve jātāḥ sukhasamarpitāḥ||12||

unmattāḥ smṛtimantaśca daridrā dhaninastathā|

vyādhitā roganirmuktā muktā bandhanabaddhakāḥ||13||

na khilaṁ na ca mātsaryaṁ vyāpādo na ca vigrahaḥ|

anyonyaṁ saṁprakurvanti maitracittāḥ sthitāstadā||14||

mātuḥ pituścaikaputre yathā prema pravartate|

tathānyonyena sattvānāṁ putraprema tadābhavat||15||

bodhisattvaprabhājālaiḥ sphuṭāḥ kṣetrā hyacintiyāḥ|

gaṅgāvālikasaṁkhyātāḥ samantādvai diśo daśaḥ||16||

na bhūyaścakravālāśca dṛśyante kālaparvatāḥ|

sarve te vipulāḥ kṣetrāḥ dṛśyantyekaṁ yathā tathā||17||

pāṇitalaprakāśāśca dṛśyante sarvaratnikāḥ|

bodhisattvasya pūjārthaṁ sarvakṣetrā alaṁkṛtāḥ||18||

devāśca ṣoḍaśa tathā bodhimaṇḍopacārakāḥ|

alaṁcakrurbodhimaṇḍaṁ aśītiryojanāvṛtam||19||

ye ca kecinmahāvyūhāḥ kṣetrakoṭīṣvanantakāḥ|

te sarve tatra dṛśyante bodhisattvasya tejasā||20||

devā nāgāstathā yakṣāḥ kinnarāśca mahoragāḥ|

svāni svāni vimānāni śmaśānānīva menire||21||

tān vyūhān saṁnirīkṣyeha vismitāḥ suramānuṣāḥ|

sādhuḥ puṇyasya nisyandaḥ saṁpadyasyeyamīdṛśī||22||

karoti naiva codyogaṁ kāyavāṅbhanasā tathā|

sarvārthāścāsya sidhyanti ye'bhipretā manorathāḥ||23||

abhiprāyā yathānyeṣāṁ pūritāścaratā purā|

vipākāḥ karmaṇastasya saṁpadyāteyamīdṛśī||24||

alaṁkṛto bodhimaṇḍaścaturbhirbodhidevataiḥ|

pārijāto divi yathā tasmādapi viśiṣyate||25||

guṇāḥ śakyā na te vācā sarve saṁparikīrtitum|

ye vyūhā bodhimaṇḍasya devatairabhisaṁskṛtāḥ||26||

iti hi bhikṣavastayā bodhisattvasya kāyapramuktayā prabhayā kālikasya nāgarājasya bhavanamavabhāsitamabhūt viśuddhayā vimalayā kāyacittaprahlādaudvilyajananyā sarvakleśāpakarṣiṇyā sarvasattvasukhaprītiprasādaprāmodyajananyā| dṛṣṭvā ca punaḥ kāliko nāgarājastasyāṁ velāyāṁ svasya parivārasya purataḥ sthitvemā gāthā abhāṣat—

krakuchande yatha ābha dṛṣṭa rucirā dṛṣṭā ca kanakāhvaye

yadvatkāśyapi dharmarājamanaghe dṛṣṭā prabhā nirmalā|

niḥsaṁśayaṁ varalakṣaṇo hitakaro utpanna jñānaprabho

yenedaṁ bhavanaṁ virocati hi me svarṇaprabhālaṁkṛtam||27||

nāsmiṁ candraraviprabhā suvipulā saṁdṛśyate veśmani

no cāgnerna maṇerna vidyudamalā no ca prabhā jyotiṣām|

no vā śakraprabhā na brahmaṇa prabhā no ca prabhā āsurī

ekāntaṁ tamasākulaṁ mama gṛhaṁ prāgduṣkṛtaiḥ karmabhiḥ||28||

adyedaṁ bhavanaṁ virājati śubhaṁ madhye raviṁdīptivat

cittaṁ prīti janeti kāyu sukhito gātrādbhutā śītalā|

taptā vālika yā śarīri nipatī jātā sa me śītalā

suvyaktaṁ bahukalpakoṭicarito bodhidramaṁ gacchati||29||

śīghraṁ gṛhṇata nāgapuṣpa rucirā vastrāṁ sugandhāṁ śubhāṁ

muktāhārapinaddhatāṁśca valayāṁścūrṇāni dhūpottamā|

saṁgītiṁ prakṛrudhva vādya vividhā bherīmṛdaṅgaiḥ śubhaiḥ

hantā gacchatha pūjanā hitakaraṁ pūjārha sarve jage||30||

so'bhyutthāya ca nāgakanyasahitaścaturo diśaḥ prekṣate

adrākṣīdatha meruparvatanibhaṁ svālaṁkṛtaṁ tejasā|

devairdānavakoṭibhiḥ parivṛtaṁ brahmendrayakṣaistathā

pūjāṁ tasya karonti hṛṣṭamanaso darśenti mārgo hyayam||31||

saṁhṛṣṭaḥ sa hi nāgarāṭ sumuditaścābhyarcya lokottamaṁ

vanditvā caraṇau ca gauravakṛtastasthau muneragrataḥ|

nāgākanya udagra hṛṣṭamanasaḥ kurvanti pūjāṁ muneḥ

puṣpaṁ gandhavilepanā ca kṣipiṣustūryāṇi nirnādayan||32||

kṛtvā cāñjali nāgarāṭ sumuditastuṣṭāva tathyairguṇaiḥ

sādhurdarśitu pūrṇacandravadane lokottame nāyake|

yatha me dṛṣṭa nimitta pūrvaṛṣiṇāṁ paśyāmi tāneva te

adya tvaṁ vinihatya mārabalavāniṣṭaṁ padaṁ lapsyase||33||

yasyārthe damadānasaṁyama pure sarvā ti tyāgī abhūt

yasyārthe damaśīlamaitrakaruṇākṣāntibalaṁ bhāvitam|

yasyārthe damavīryadhyānanirataḥ prajñāpradīpaḥ kṛtaḥ

saiṣā te paripūrṇa sarva praṇidhī adyā jino bheṣyase||34||

yadvadvṛkṣa sapatrapuṣpa saphalā bodhidrumaṁ saṁnatāḥ

yadvatkumbhasahasra pūrṇasalilā kurvanti prādakṣiṇam|

yadvaccāpsaragaṇāśca saṁpramuditā snigdhaṁ rutaṁ kurvate

haṁsā kroñcagaṇā yathā ca gagane gacchanti līlānvitaṁ

kurvante sumanāḥ pradakṣiṇamṛṣiṁ bhāvi tvamadyārhavān||35||

yatha vā kāñcanavarṇa ābha rucirā kṣatrāśatā gacchate

śāntāścāpi yathā apāya nikhilā duḥkhairvimuktā prajāḥ|

yadvadvṛṣṭita candrasūryabhavanā vāyurmṛdurvāyate

adyā bheṣyasi sārthavāhu tribhave jātījarāmocako||36||

yadvatkāmaratī vihāya ca surāstvatpūjane'bhyāgatāḥ

brahmā brahmapurohitāśca amarā utsṛjya dhyānaṁ sukham|

ye kecittribhave tathaiva ca pure sarve ihābhyāgatāḥ

adyā bheṣyasi vaidyarāju tribhave jāṭījaramocako||37||

mārgaścāpi yathā viśodhitu surairyenādya tvaṁ gacchase

etenāgatu krakucchandu bhagavān kanakāhvayaḥ kāśyapaḥ|

yatha vā padma viśuddha nirmala śubhā bhittvā mahīmudgatāḥ

yasmiṁ nikṣipase kramānatibalāṁ bhāvi tvamadyārhavān||38||

mārāḥ koṭisahasra nekanayutā gaṅgā yathā vālikāḥ

te tubhyaṁ na samartha bodhiviṭapāccāletu kampetu vā|

yajñā naikavidhāḥ sahasranayutā gaṅgā yathā vālikāḥ

yaṣṭāste caratā hitāya jagatasteneha vibhrājase||39||

nakṣatrā saśaśī satārakaravī bhūmau patedambarāt

svasthānācca calenmahāgirivaraḥ śuṣyedatho sāgaraḥ|

caturo dhātava kaści vijñapuruṣo darśeya ekaikaśaḥ

naiva tvaṁ drumarājamūlupagato aprāpya bodhyutthihet||40||

lābhā mahya sulabdha vṛddhi vipulā dṛṣṭo'si yatsārathe

pūjā caiva kṛtā guṇāśca kathitā bodhāya cotsāhitaḥ|

sarvā nāgavadhū ahaṁ ca sasutā mucyemito yonitaḥ

tvaṁ yāsī yatha mattavāraṇagate gacchema evaṁ vayam||41||iti||

iti hi bhikṣavaḥ kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma, sā saṁbahulābhirnāgakanyābhiḥ parivṛtā puraskṛtā nānāratnachatraparigṛhītābhiḥ nānādūṣyaparigṛhītābhirnānāmuktāhāraparigṛhītābhiḥ nānāmaṇiratnaparigṛhītābhiḥ divyamānuṣyakamālyavilepanaguṇṭhaparigṛhītābhiḥ nānāgandhaghaṭikāparigṛhītābhiḥ nānātūryasaṁgītisaṁpravāditairnānāratnapuṣpavarṣairbodhisattvaṁ gacchantamabhyavakiranti sma||

ābhiśca gāthābhistuṣṭuvuḥ—

abhrāntā atrastā abhīrū achambhī

alīnā adīnā prahṛṣṭā dudharṣā|

araktā aduṣṭā amūḍhā alubdhā

viraktā vimuktā namaste maharṣe||42||

bhiṣaṅkā viśalyā vineyā vineṣī

suvaidyā jagasyā dukhebhyaḥ pramocī|

alenā atrāṇā ahīnā viditvā

bhavā lenu trāṇo trilokesmi jātaḥ||43||

prasannā prahṛṣṭā yathā devasaṁghāḥ

pravarṣī nabhasthā mahatpuṣpavarṣam|

mahācailakṣepaṁ karontī yatheme

jino bheṣyase'dyā kuruṣva praharṣam||44||

upehi drumendraṁ niṣīdā achambhī

jinā mārasenāṁ dhuna kleśajālam|

vibuddhya praśāntāṁ varāmagrabodhiṁ

yathā paurvakaistairvibuddhā jinendraiḥ||45||

tvayā yasya arthe bahūkalpakoṭyaḥ

kṛtā duṣkarāṇī jaganmocanārtham|

prapūrṇā ti āśā ayaṁ prāptu kālo

upehi drumendraṁ spṛśasvāgrabodhim||46|| iti||

atha khalu bhikṣavo bodhisattvasyaitadabhavat-kutra niṣaṇṇaistaiḥ pūrvakaistathāgatairanuttarā samyaksaṁbodhirabhisaṁbuddhā iti| tato'syaitadabhūt-tṛṇasaṁstare niṣaṇṇairiti||

atha khalvantarīkṣagatāni śuddhāvāsakāyikadevaśatasahasrāṇi bodhisattvasya cetobhireva cetaḥparivitarkamājñāyaivaṁ vāco bhāṣante sma-evametat satpuruṣa, evametat| tṛṇasaṁstare satpuruṣa niṣadya taiḥ pūrvakaistathāgatairanuttarā samyaksaṁbodhirabhisaṁbuddhā iti||

adrākṣītkhalvapi bhikṣavo bodhisattvo mārgasya dakṣiṇe pārśve svastikaṁ yāvasikam tṛṇāni lūnāti sma nīlāni mṛdukāni sukumārāṇi ramaṇīyāni kuṇḍalajātāni pradakṣiṇāvartāni| mayūragrīvasaṁnibhāni kācilindikasukhasaṁsparśāni sugandhīni varṇavanti manoramāṇi| dṛṣṭvā ca punarbodhisattvo mārgādapakramya yena svastiko yāvasikastenopasaṁkrāmat| upasaṁkramya svastikaṁ yāvasikaṁ madhurayā vācā samālapati sma| yāsau vāgājñāpanī vijñāpanī vispaṣṭā anekalokaikavarṇasukhā valguḥ śravaṇīyā snigdhā smaraṇīyā codanī toṣaṇī premaṇī akarkaśā agadgadā aparuṣā acapalā ślakṣṇā madhurā karṇasukhā kāyacittodbilyakaraṇī rāgadoṣamohakalikaluṣavinodanī kalaviṅkarutasvarā kuṇālajīvaṁjīvakābhinaditaghoṣā dundubhisaṁgītirutaravitanirghoṣavatī anapahatā satyā acchā bhūtā brahmasvarutaravitanirghoṣā samudrasvaraveganibhā śailasaṁghaṭṭanavatī devendrāsurendrābhiṣṭutā gambhīrā duravagāhā namucibalābalakaraṇī parapravādamathanī siṁhasvaravegā hayagajagarjitaghoṣā nāganirnādanī meghastanitābhigarjitasvarā daśadiksarvabuddhakṣetraspharaṇī vineyasattvasaṁcodanī adrutā anupahatā avilambitā sahitā yuktā kālavādinī samayānatikramaṇī dharmaśatasahasrasugrathitā saumyā asaktā adhiṣṭhitapratibhānā ekarutā sarvarutaracanī sarvābhiprāyajñāpanī sarvasukhasaṁjananī mokṣapathasaṁdarśikā mārgasaṁbhāravādinī parṣadanatikramaṇī sarvaparṣatsaṁtoṣaṇī sarvabuddhabhāṣitānukūlā| īdṛśyā vācā bodhisattvaḥ svastikaṁ yāvasikaṁ gāthābhirabhyabhāṣata—

tṛṇu dehi mi svastika śīghraṁ

adya mamārthu tṛṇaiḥ sumahāntaḥ|

sabalaṁ namuciṁ nihanitvā

bodhimanuttaraśānti spṛśiṣye||47||

yasya kṛte mayi kalpasahasrā

dānu damo'pi ca saṁyama tyāgo|

śīlavrataṁ ca tapaśca sucīrṇā

tasya mi niṣpadi bheṣyati adya||48||

kṣāntibalaṁ tatha vīryabalaṁ ca

dhyānabalaṁ tatha jñānabalaṁ ca|

puṇyaabhijñavimokṣabalaṁ ca

tasya mi niṣpadi bheṣyati adya|| 49||

prajñabalaṁ ca upāyabalaṁ ca

ṛddhima saṁgatamaitrabalaṁ ca|

pratisaṁvidaparisatyabalaṁ ca

teṣa mi niṣpadi bheṣyati adya||50||

puṇyabalaṁ ca tavāpi anantaṁ

yanmama dāsyasi adya tṛṇāni|

na hyaparaṁ tava etu nimittaṁ

tvaṁ pi anuttaru bheṣyasi śāstā||51||

śrutvā svastiku vāca nāyake suruciramadhurāṁ

tuṣṭo āttamanāśca harṣitaḥ pramuditamanasaḥ|

gṛhṇītvā tṛṇamuṣṭi sparśanavatī mṛdutaruṇaśubhāṁ

purataḥ sthitvana vāca bhāṣate pramuditahṛdayaḥ||52||

yadi tāva ṇṛkebhi labhyate padavaramamṛtaṁ

bodhī uttama śānta durdṛśā purimajinapathaḥ|

tiṣṭhatu tāva mahāguṇodadhe aparimitayaśā

ahameva prathame nu budhyami padavaramṛtam||53||

naiṣā svastika bodhi labhyate tṛṇavaraśayanaiḥ

acaritvā bahukalpa duṣkarī vratatapa vividhā|

prajñāpuṇyaupāyaudgato yada bhavi matimāṁ

tada paścājjina vyākaronti munayo bhaviṣyasi virajaḥ||54||

yadi bodhi iya śakyu svastikā parajani dadituṁ

piṇḍīkṛtya dadeya prāṇināṁ ma bhavatu vimatiḥ|

yada bodhī maya prāpta jānasī vibhajami amṛtaṁ

āgatvā śṛṇu dharmayukta tvaṁ bhaviṣyasi virajaḥ||55||

gṛhṇītvā tṛṇamuṣṭi nāyakaḥ paramasumṛdukāṁ

siṁhāhaṁsagatiśca prasthitaḥ pracalita dharaṇī|

devā nāgagaṇāḥ kṛtāñjalī pramuditamanasaḥ

adyā mārabalaṁ nihatyayaṁ spṛśiṣyati amṛtam||56||

iti hi bhikṣavo bodhisattvasya bodhivṛkṣamupasaṁkrāmato'śītibodhivṛkṣasahasrāṇi devaputraiśca bodhisattvaiśca maṇḍitānyabhūvan-iha niṣadya bodhisattvo bodhiṁ prāpsyatyabhisaṁbhotsyata iti| santi tatra kecidbodhivṛkṣāḥ puṣpamayā yojanaśatasahasrodviddhāḥ| kecid bodhivṛkṣā gandhamayā dviyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣāścandanamayāstriyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣā vastramayāḥ pañcayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣāḥ sarvaratnamayā daśayojanakoṭinayutaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayāḥ koṭinayutaśatasahasramudviddhāḥ| sarveṣu teṣu bodhivṛkṣamūleṣu yathānurūpāṇi siṁhāsanāni prajñaptānyabhūvan nānādivyadūṣyasaṁstṛtāni| kvacidbodhivṛkṣe padmāsanaṁ prajñaptamabhūt, kvacidgandhāsanam, kvacinnānāvidharatnāsanam| bodhisattvaśca lalitavyūhaṁ nāma samādhiṁ samāpadyate sma| samanantarasamāpannasya ca bodhisattvasyemaṁ lalitavyūhaṁ nāma bodhisattvasamādhim, atha tatkṣaṇameva bodhisattvaḥ sarveṣu ca teṣu bodhivṛkṣamūleṣu siṁhāsane saṁniṣaṇṇaḥ saṁdṛśyate sma lakṣaṇānuvyañjanasamalaṁkṛtena kāyena| ekaikaśca bodhisattvo devaputraiścaivaṁ saṁjānīte sma-mamaiva siṁhāsane bodhisattvo niṣaṇṇo nānyeṣāmiti| yathā ca te saṁjānate sma-tathāsyaiva lalitavyūhasya bodhisattvasamādheranubhāvena sarvanirayatiryagyoniyamalokikāḥ sarve devamanuṣyāśca sarve gatyupapannāḥ sarvasattvā bodhisattvaṁ paśyanti sma bodhivṛkṣamūle siṁhāsane niṣaṇṇam||

atha ca punarhīnādhimuktikānāṁ sattvānāṁ matiparitoṣaṇārthaṁ bodhisattvastṛṇamuṣṭimādāya yena bodhivṛkṣastenopasaṁkrāmat| upasaṁkramya bodhivṛkṣaṁ saptakṛtvaḥ pradakṣiṇīkṛtya svayamevābhyantarāgraṁ bahirmūlaṁ samantabhadraṁ tṛṇasaṁstaraṇaṁ saṁstīrya siṁhavacchūravadbalavaddṛḍhavīryavatsthāmavannāgavadaiśvaryavatsvayaṁbhūvajjñānivadanuttara-vadviśeṣavadabhyudratavadyaśovatkīrtivaddānavacchīlavatkṣāntivadvīryavaddhyānavatprajñāvajjñānavatpuṇya-vannihatamārapratyarthikavatsaṁbhāravatparyaṅkamābhujya tasmiṁstṛṇasaṁstare nyaṣīdat prāṅmukha ṛjukāyaṁ praṇidhāya abhimukhāṁ smṛtimupasthāpya| īdṛśaṁ ca dṛḍhaṁ samādānamakarot—

ihāsane śuṣyatu me śarīraṁ

tvagasthimāṁsaṁ pralayaṁ ca yātu|

aprāpya bodhiṁ bahukalpadurlabhāṁ

naivāsanātkāyamataścaliṣyate||57||iti||

|| iti śrīlalitavistare bodhimaṇḍagamanaparivarto nāma ekonaviṁśatitamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4065

Links:
[1] http://dsbc.uwest.edu/node/4092