The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bhadrika iti 89|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme||
yadā bhagavānṣaḍvarṣābhisaṁbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptastadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṁ kṛtaṁ sthāpayitvā rājānaṁ śuddhodanam|| tato rājā śuddhodanastāṁ putraśobhāṁ dṛṣṭvā paraṁ vismayamāpannaḥ| tasya buddhirutpannā| yadi me putro na pravrajito 'bhaviṣyatso 'yamabhaviṣyadrājā cakravartī caturattavijetā dhārmiko dharmarājaḥ| sa etarhi jaṭilapravrajitaparivāro na śobhate| yannvahaṁ śākyakulebhya ekaikaṁ pravrājayeyamiti|| tato rājñā śuddhodanena nagare ghaṇṭāvaghoṣaṇaṁ kāritaṁ sarvaśākyaiḥ saṁnnipattavyamiti| tataḥ sarvaśākyeṣu saṁnipatiteṣu rājā śuddhodanaḥ kathayati| śṛṇvattu bhavattaḥ śākyā yadi sarvārthasiddhaḥ kumāro na pravrajito 'bhaviṣyadyuṣmābhirevopasthānaṁ kṛtamabhaviṣyat| tadidānīmasya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyamiti|| tato bhadrikāniruddharevatadevadattaprabhṛtīni pañca kumāraśatāni || teṣāmupālirnāma kalpaka upasthāpakastānpravrajitāndṛṣṭvā roditumārabdhaḥ|| tataḥ śākyaiḥ pṛṣṭaḥ| kimarthamupāle rudyata iti|| sa karuṇadīnavilambitairakṣarairuvāca| yūyaṁ pravrajitāḥ ko mamedānīṁ bhaktācchādanena paripālanaṁ kariṣyatīti|| tataḥ śākyā ūcuḥ| tena hyupāle paṭakaṁ prasārayeti|| tena paṭakaḥ prasāritaḥ| tataḥ śākyaiḥ śarīrāvalagnānāṁ hārārdhahāramaṇimuktāvaiḍūryakeyūrāṅgulīyakānāṁ mahātrāśiḥ kṛtaḥ|| tata upāleḥ kalpakasya tāndṛṣṭvā vicitraṁ cālaṅkāramabhivīkṣya yoniśo manasikāra utpannaḥ| ime tāvacchākyāḥ kulanūpayauvanavatto 'ttaḥpurāṇi imaṁ cālaṅkāraṁ kheṭavaṭutsṛjya pravrajitāḥ kimutāhamalpavibhava mala<ṅkāraṁ> gṛhaṁ neṣyāmi| alamanena| yannvahametānanupravrajeyamiti|| athopāliḥ kalpako yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādayornipatya bhagavattamidamavocat| yadi bhagavanmādṛśānāṁ pravrajyāsti labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavatā ehibhikṣukayā pravrājitaḥ||
tato bhadrikapramukhāṇi pañca śākyaśatā bhikṣuveṣadhārīṇi buddhapramukhasya bhikṣusaṅghasya praṇāmaṁ kartuṁ pravṛttāni| te upāliṁ jñātvā kulanūpavibhavānvitatvānnecchattyupāleḥ praṇāmaṁ kartum|| tatra bhagavānāyuṣmattaṁ bhadrikamāmantrayate| bhadrika kartavyo 'sya praṇāmo yasmādidaṁ māmakaṁ śāsanaṁ na kulanūpayauvanaiśvaryacāturvarṇyaviśuddhimapekṣata iti|| tato mūlanikṛttā iva drumā bhadrikapramukhāṇi pañca śākyaśatāni dharmatāmavalambya pādayornipatitāni| teṣāṁ pādavandanasamakālameveyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā||
tatrāyuṣmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa ca mahātmā hīnadīnānukampī|| so 'pareṇa samayena pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ gocarāya prasthitaḥ| yāvadanyataracaṇḍālakaṭhinaṁ piṇḍāya praviṣṭaḥ|| tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṁ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṁprasthitaḥ| dadarśa rājā prasenajitkauśalo bhadrikaṁ śāttendriyaṁ śāttamānasaṁ parameṇa ca cittadamavyupaśamanasamanvāgataṁ pāṁsukūlaprāvṛtaṁ lūhaṁ piṇḍapātaṁ gṛhītvā tasmāccaṇḍālakaṭhinānnirgacchattaṁ dṛṣṭvā ca punardīrghaṁ cārāyaṇaṁ sārathimāmantrayate| syādayaṁ cārāyaṇa bhadriko bhikṣuḥ|| evaṁ yathā vadasi|| iti śrutvā rājā prasenajitkauśalaḥ saṁmohamāpannaḥ pṛthivyāṁ mūrchitaḥ patitaḥ| tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ||
tato rājā bhagavatsakāśamupasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā bhagavattamuvāca| bhagavannadbhutaṁ me dṛṣṭam| asau bhadrikaḥ śākyarājaḥ pāṁsukūlaprāvṛto lūhaṁ piṇḍapātaṁ gṛhītvā devamanuṣyāvarjanakareṇātipraśātteneryāpathena piṇḍapātamādāya caṇḍālakaṭhinānnirgataḥ| tasya mamaitadabhavat| āścaryaṁ yāvatsuvinītaṁ bhagavacchāsanaṁ yatra nāmaivaṁvidhāḥ kumārāḥ sukhaidhitā evaṁvinītapracārāḥ saṁvṛttā iti|| bhagavānāha| aparamapi mahārāja bhadrikasyāścaryaṁ śṛṇu| ayaṁ mahārāja bhadriko 'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati| aho bata saukhyam| yadahamapravrajitaḥ sanrājakulamadhyagato 'mātyanaigamajānapadasusaṁrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ saṁvignaḥ samattataḥ śaṅkī nidrāṁ nāsādayāmi so 'hametarhi nirapekṣaḥ kāye jīvite ca sukhaṁ yatratatrastho viharāmīti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta bhadrikeṇa pūrvamanyāsu jātiṣu karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādika āḍhye rājakūle pratyājātaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| bhadrikeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| bhadrikeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīra itaścāmutaścānvāhiṇḍate| yāvadanyatarā dārikā pūpalikā ādāya gacchati| tatastena koṭṭamallakena sā dārikā pūpalikānāmarthe abhibhūtā| tato balādekāṁ pūpalikāmādāya ta[tasta]taḥ palāyitumārabdhaḥ| sā cāsya dārikā pṛṣṭhataḥ samanubaddhaiva| tato 'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ|| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| tadānyataraḥ pratyekabuddhastasya koṭṭamallakasyāgrataḥ sthitaḥ| tataḥ koṭṭamallasya taṁ pratyekabuddhaṁ śātteryāpathaṁ dṛṣṭvā mahānprasādo jātaḥ| tena svaṁ vyasanamagaṇayya pratyekabuddhāya pūpalikā pratipāditā| tasya vipraharṣasaṁjananārthaṁ vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ koṭṭamallakastadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| yanme siddhavrato dakṣiṇīyaḥ pūpalikayā pratipādito 'nenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatroccakulīnaḥ syāmevaṁvidhānāṁ ca dharmāṇāṁ lābhī syāṁ pratiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena koṭṭamallako 'yamasau bhadrikaḥ| yattena pratyekabuddhaḥ pūpalikayā pratipāditastasya karmaṇo vipākenāḍhye śākye pratyāgataḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5795