Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahācakravartināmāṣṭottaraśatastotram

mahācakravartināmāṣṭottaraśatastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

mahācakravartināmāṣṭottaraśatastotram

Parallel Devanagari Version: 
महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम् [2]

mahācakravartināmāṣṭottaraśatastotram

vajrasattva mahāvajra vajranātha susādhaka |

vajrābhiṣeka vajrābha vajraketu (to) namo'stu te || 1 ||

hāsavajra mahādharma vajrakośa mahāvara |

sarvamaṇḍalarājāgrya niṣprapañca namo'stu te || 2 ||

vajrakarma mahārakṣa caṇḍayakṣa mahāgraha |

vajramuṣṭi mahāmudra sarvamudra namo'stu te || 3 ||

bodhicitta mahābodhe buddha sarvatathāgata |

vajrayāna mahājñāna mahāyāna namo'stu te || 4 ||

sarvārtha sarvatattvārtha mahāsattvārtha sarvavit |

sarvajña sarvakṛt sarva sarvadarśi namo'stu te || 5 ||

vajrātmaka suvajrāgrya vajravīrya suvajradhṛk |

mahāsamaya tattvārtha mahāsatya namo'stu te || 6 ||

vajrāṅkuśa mahākāma surate sumahāprabha |

vajraprabha prabhodyota buddhaprabha namo'stu te || 7 ||

vajrarājāgrya vajrāgrya vidyāgryāgrya narottama |

vajrottama mahāgryāgrya vidyottama namo'stu te || 8 ||

vajradhāto mahāguhya vajraguhya suguhyadhṛk |

vajrasūkṣma mahādhyāna vajrakārya namo'stu te || 9 ||

buddhāgrya buddhavajrāgrya buddhabodhe mahābudha |

buddhajñāna mahābuddha buddhabuddha namo'stu te || 10 ||

buddhapūjā-mahāpūjā-sattvapūjāsupūjaka |

mahopāya mahāsiddhe vajrasiddhi namo'stu te || 11 ||

tathāgata mahākāya tathāgatasarasvate |

tathāgatamahācitta vajracitta namo'stu te || 12 ||

buddhādhipa jinājñākṛd buddhamitra jināgraja |

mahāvairocana vibho śāntaraudra namo'stu te || 13 ||

tathāgatamahātattva bhūtakoṭe mahānaya |

sarvapāramitājñāna paramārtha namo'stu te || 14 ||

samantabhadra caryāgrya māra mārapramadarka |

sarvāgrya samatājñāna sarvatraga namo'stu te || 15 ||

buddhahuṁkara huṁkāra vajrahuṁkara dāmaka |

viśvavajrāḍga vajrogra vajrapāṇe namo'stu te || 16 ||

vandayaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ |

yasmād vajradṛḍhaṁ cittaṁ vajrasattvastvamucyase || 17 ||

tvadadhīnā hi saṁbodhiḥ pitā tvaṁ sarvadarśinām |

saṁbhūtāḥ saṁbhaviṣyanti tvāmāsādya tathāgatāḥ || 18 ||

anena stotrarājena yaḥ stuyādbai subhaktitaḥ |

yo gāyaṁstu stuyāt so'pi bhavedvajradharopamaḥ || 19 ||

adhyeṣayāmastvāṁ nātha sarvabuddhavaśaṁkaram |

sarvasattvārthakāryārthamutpādaya svakaṁ kulam || 20 ||

mahācakravartināmāṣṭottaraśatādhyeṣaṇāstotraṁ sampūrṇam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • mahācakravartin

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6257

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3887