Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamo'ṅkaḥ

prathamo'ṅkaḥ

Parallel Devanagari Version: 
प्रथमोऽङ्कः [1]

nāgānandam

prathamo'ṅkaḥ

nāndī

dhyānavyājamupetya cintayasi kāmunmīlya cakṣuḥ kṣaṇaṁ
padhyānaṅgaśarāturaṁ janamimaṁ trātā'pi no rakṣasi|
mithyākāruṇiko'si nirghṛṇātarastvattaḥ kuto'nyaḥ pumān
serṣyaṁ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ||1||

api ca-
kāmenākṛṣya cāpaṁ hatapaṭuhā''valgibhirmāravīrai-
rbhrabhaṅgotkalpajṛmbhāsmitacalitaddṛśā divyanārījanena|
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena
dhyāyan bodheravāptāvacalita iti vaḥ pātu dṛṣṭo munīndraḥ||2||

śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇāgrāhiṇī
loke hāri ca bodhisattvacaritaṁ nāṭye ca dakṣā vayam|
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṁ kiṁ puna-
rmadūbhāgyopacayādayaṁ samuditaḥ sarvo guṇānāṁ gaṇaḥ||3||

dvijaparijanabandhuhite madbhavanataṭākahaṁsi mṛduśīle|
parapuruṣacandrakamalinyārye kāryāditastāvat||4||

pitrorvidhātuṁ śuśrūṣāṁ tyaktvaiśvarya kramāgatam|
vanaṁ yāmyahamadyaiva yathā jīmūtavāhanaḥ||5||

rāgasyāspadamityavaimi na hi me dhvaṁsīti na pratyayaḥ
kṛtyākṛtyavicāraṇāsu vimukhaṁ ko vā na vetti kṣitau|

evaṁ nindyamapīdamindriyavaśaṁ prītyai bhaved yauvanaṁ
bhaktyā yāti yadītthameva pitarau śuśrūṣamāṇasya me||6||

tiṣṭhan bhāti pituḥ puro bhuvi yathā siṁhāsane kiṁ tathā ?
yat saṁvāhayataḥ sukhaṁ tu caraṇau tātasya kiṁ rājake ?
kiṁ bhukte bhuvanatraye dhṛtirasau bhuktojjhite yā guroḥ ?
āyāsaḥ khalu rājyamujjhitagurustatrāsti kaścid guṇaḥ ?||7||

nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṁ sthāpitā
nīto bandhujanastathātmasamatāṁ rājye ca rakṣā kṛtā|
datto dattamanorathādhikaphalaḥ kalpadrumo'pyarthine
kiṁ karttavyamataḥ paraṁ kathaya vā yatte sthitaṁ cetasi||8||

mādyaddiggajagaṇḍabhittikaṣaṇairbhanasravaccandanaḥ
krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ|
pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṁ gataiḥ
sevyo'yaṁ malayācalaḥ kimapi me cetaḥ karotyutsukam||9||

dakṣiṇaṁ spandate cakṣuḥ phalākāṅkṣā na me kvacit|
na ca mithyā munivacaḥ kathayiṣyati kiṁ nvidam||10||

vāso'rthaṁ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṁ tvaco
bhagnā''lakṣyajaratkamaṇḍalu nabhaḥsvacchaṁ payo nairjharam|
dṛśyante truṭitojjhitāśca baṭubhiormauñjyaḥ kvacinmekhalā
nityākarṇanayā śukena ca padaṁ sāmnāmidaṁ paṭhayate||11||

madhuramiva vadanti svāgataṁ bhṛṅgaśabdai-
rnatimiva phalanamraiḥ kurvate'mī śirobhiḥ|
mama dadata ivārghyaṁ puṣpavṛṣṭīḥ kirantaḥ
kathamatithisaparyyāṁ śikṣitāḥ śākhino'pi||12||

sthānaprāptyā dadhānaṁ prakaṭitagamakāṁ mandratāravyavasthāṁ
nirhrādinyā vipañcyā militamaliruteneva tantrīsvareṇa|
ete dantāntarālasthitatṛṇakavalacchedaśabdaṁ niyamya
vyājihyāṅgāḥ kuraṅgāḥ sphuṭalalitapadaṁ gītamākarṇayanti||13||

ulphullakalamalakesaraparāgagauradyute ! mama hi gauri !
abhivāñchitaṁ prasidhyatu bhagavati ! yuṣmatprasādena||14||

vyaktirvyañcanadhātunā daśavidhenāpyatra labdhā'munā
vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṁ layaḥ|
gopucchapramukhāḥ krameṇa yatayastistro'pi sampāditā-
stattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ||15||

svargastrī yadi tatkṛtārthamabhavaccakṣuḥsahastra hare-
rnāgī cenna rasātalaṁ śaśabhṛtā śūnyaṁ mukhe'syāḥ sthite|
jātirnaḥ sakalānyajātijayinī vidyādharī cediyaṁ
syātsiddhānvayajā yadi tribhuvane siddhā prasiddhāstataḥ||16||

tanuriyaṁ taralāyatalocane !
śvasitakampitapīnaghanastani !
śramamalaṁ tapasaiva gatā punaḥ
kimiti sambhramakāriṇi ! khidyate||17||

uṣṇīṣaḥ sphuṭa eṣa mūrddhani vibhātyūrṇeyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṁ sparddhate|
cakrāṅkañca yathā padadvayamidaṁ manye tathā ko'pyayaṁ
no vidyādharacakravarttipadavīmaprāpya viśrāmyati||18||

ekkato guruvaaṇaṁ aṇṇato daiadaṁsaṇasuhāiṁ|
gamaṇāgamaṇādhirūḍhaṁ ajja bi dolaedi me hiaaṁ||19||

ekato guruvacanamanyato dayitadarśanasukhāni|
gamanā'gamanādhirūḍhamadyāpi dolāyate me hṛdayam||19||

anayā jaghanā''bhogamantharayānayā|
anyato'pi vrajantyā me hṛdaye nihitaṁ padam||20||

tāpāt tatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapālau vahan
saṁsavaktairnijakarṇatālapavanaiḥ saṁvijyamānānanaḥ|
sampratyeṣa viśeṣasiktahṛdayā hastojjhitaiḥ śīkarai-
rgāḍhā''yallakaduḥsahāmiva daśāṁ dhatte gajānāṁ patiḥ||21||

iti prathamo'ṅkaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6013

Links:
[1] http://dsbc.uwest.edu/node/6018