Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > १० परिणामनापरिच्छेदो दशमः

१० परिणामनापरिच्छेदो दशमः

Parallel Romanized Version: 
  • 10 pariṇāmanāparicchedo daśamaḥ [1]

१० परिणामनापरिच्छेदो दशमः।

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम्।

तेन सर्वे जनाः सन्तु बोधिचर्याविभूषणाः॥१॥

सर्वासु दिक्शु यावन्तः कायचित्तव्यथातुराः।

ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रमोद्यसागरान्॥२॥

आसंसारं सुखज्यानिर्मा भूत्तेषां कदाचन।

बोधिसत्त्वसुखं प्राप्तं भवत्वविरतं जगत्॥३॥

यावन्तो नरकाः केचिद्विद्यन्ते लोकधातुषु।

सुखावतीसुखामोद्यैर्मोदन्तां तेषु देहिनः॥४॥

शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः।

बोधिसत्त्वमहामेघसंभवैर्जलसागरैः॥५॥

असिपत्रवनं तेषां स्यान्नन्दनवनद्युति।

कूटशाल्मलिवृक्षाश्च जायन्तां कल्पपादपाः॥६॥

कादम्बकारण्डवचक्रवाक-

हंसादिकोलाहलरम्यशोभैः।

सरोभिरुद्दामसरोजगन्धै-

र्भवन्तु हृद्या नरकप्रदेशाः॥७॥

सोऽङ्गारराशिर्मणिराशिरस्तु

तप्ता च भूः स्फाटिककुट्टिमं स्यात्।

भवन्तु संघातमहीधराश्च

पूजाविमानाः सुगतप्रपूर्णाः॥८॥

अङ्गारतप्तोपलशस्त्रवृष्टि-

रद्यप्रभृत्यस्तु च पुष्पवृष्टिः।

तच्छस्त्रयुद्धं च परस्परेण

क्रीडार्थमद्यास्तु च पुआपयुद्धम्॥९॥

पतितसकलमांसाः कुन्दवर्णास्थिदेहा

दहनसमजलायां वैतरण्यां निमग्नाः।

मम कुशलबलेन प्राप्तदिव्यात्मभावाः

सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः॥१०॥

त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोरा

ध्वान्तं ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम्।

इत्यूर्ध्व प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं

दृष्ट्वा प्रामोद्यवेगाद्वयपगतदुरिता यान्तु तेनैव सार्धम्॥११॥

पतति कमलवृष्टिर्गन्धपानीयमिश्रा-

च्छमिति (?)नरकवह्निं दृश्यते नाशयन्ती।

किमिदमिति सुखेनाह्वादितानामकस्मा-

द्भवतु कमलपाणेर्दर्शनं नारकाणाम्॥१२॥

आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः

संप्राप्तोऽस्माकमेष ज्वलदभयकरः कोऽपि चीरीकुमारः।

सर्व यस्यानुभावाद्वयसनमपगतं प्रीतिवेगाः प्रवृत्ताः

जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च॥१३॥

पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं

कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम्।

कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतै-

र्दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम्॥१४॥

इति मत्कुशलैः समन्तभद्र-

प्रमुखानावृतबोधिसत्त्वमेघान्।

सुखशीतसुगन्धवातवृष्टी-

नभिनन्दन्तु विलोक्य नारकास्ते॥१५॥

शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च।

दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः॥१६॥

अन्योन्यभक्षणभयं तिरश्चामपगच्छतु।

भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः॥१७॥

संतर्प्यन्तां प्रेताः स्त्राप्यन्तां शीतला भवन्तु सदा।

आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः॥१८॥

अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा।

गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः॥१९॥

वस्त्रभोजनपानीयं स्त्रक्चन्दनविभूषणम्।

मनोभिलषितं सर्वं लभन्तां हितसंहितम्॥२०॥

मीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः।

उद्विग्राश्च निरुद्वेगा धृतिमन्तो भवन्तु च॥२१॥

आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात्।

दुर्बला बलिनः सन्तु स्त्रिग्धचित्ताः परस्परम्॥२२॥

सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम्।

येन कार्येण गच्छन्ति तदुपायेन सिध्यतु॥२३॥

नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः।

क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः॥२४॥

कान्तारोन्मार्गपतिता लभन्तां सार्थसंगतिम्।

अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः॥२५॥

सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे।

अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः॥२६॥

सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः।

आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा॥२७॥

भवन्त्वक्षयकोशाश्च यावद्गगनगञ्जवत्।

निर्द्वन्द्वा निरुपायासाः सन्तु स्वाधीनवृत्तयः॥२८॥

अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः।

भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः॥२९॥

याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः।

प्राप्नुवन्तूच्चतां नीचा हतमाना भवन्तु च॥३०॥

अनेन मम पुण्येन सर्वसत्त्वा अशेषतः।

विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा॥३१॥

बोधिचित्ताविरहिता बोधिचर्यापरायणाः।

बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः॥३२॥

अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते।

नित्यं जीवन्तु सुखिता मृत्युशब्दोऽपि नश्यतु॥३३॥

रम्याः कल्पद्रुमोद्यानैर्दिशः सर्वा भवन्तु च।

बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः॥३४॥

शर्करादिव्यपेता च समा पाणितलोपमा।

मृद्वी च वैडूर्यमयी भूमिः सर्वत्र तिष्ठतु॥३५॥

बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः।

निषीदन्तु स्वशोभाभिर्मण्डयन्तु महीतलम्॥३६॥

पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि।

धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः॥३७॥

बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम्।

पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम्॥३८॥

देवो वर्षतु कालेन सस्यसंपत्तिरस्तु च।

स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः॥३९॥

शक्ता भवन्तु चौषध्यो मन्त्राः सिध्यन्तु जापिनाम्।

भवन्तु करुणाविष्टा डाकिनीराक्षसादयः॥४०॥

मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः।

मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः॥४१॥

पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः।

नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु॥४२॥

विवेकलाभिनः सन्तु शिक्षाकामाश्च भिक्षवः।

कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः॥४३॥

लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः।

भवन्त्यखण्डशीलाश्च सर्वे प्रव्रजितास्तथा॥४४॥

दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा।

सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः॥४५॥

पण्डिताः संस्कृताः सन्तु लाभिनः पैण्डपातिकाः।

भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः॥४६॥

अभुक्त्वापायिकं दुःखं विना दुष्करचर्यया।

दिव्येनैकेन कायेन जगद्धुद्धत्वमाप्नुयात्॥४७॥

पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा।

अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा॥४८॥

सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः।

यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु॥४९॥

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा।

देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः॥५०॥

जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा।

यावत्प्रमुदिताभूमिं मञ्जुघोषपरिग्रहात्॥५१॥

येन तेनासनेनाहं यापयेयं बलान्वितः।

विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु॥५२॥

यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन।

तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः॥५३॥

दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने।

यथा चरति मञ्जुश्रीः सैव चर्या भवेन्मम॥५४॥

आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः।

तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः॥५५॥

यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम्।

बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च॥५६॥

जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम्।

लाभसत्कारसहितं चिरं तिष्ठतु शासनम्॥५७॥

मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे।

कल्याणमित्रं वन्देऽहं यत्प्रसादाच्च वर्धते॥५८॥

॥बोधिचर्यावतारे परिणामनापरिच्छेदो दशमः॥

॥समाप्तोऽयं बोधिचर्यावतारः। कृतिराचार्यशान्तिदेवस्य॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4894

Links:
[1] http://dsbc.uwest.edu/node/4884