Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ

8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ

Parallel Devanagari Version: 
८ ध्यानपारमिता नाम अष्टमः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|

vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|

vikṣiptacittastu naraḥ kleśadaṁṣṭrāntare sthitaḥ||1||

kāyacittavivekena vikṣepasya na saṁbhavaḥ|

tasmāllokaṁ parityajya vitarkān parivarjayet||2||

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|

tasmādetatparityāge vidvānevaṁ vibhāvayet||3||

śamathena vipaśyanāsuyuktaḥ

kurute kleśavināśamityavetya|

śamathaḥ prathamaṁ gaveṣaṇīyaḥ

sa ca loke nirapekṣayābhiratyā||4||

kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||

apaśyannaratiṁ yāti samādhau na ca tiṣṭhati|

na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||

na paśyati yathābhūtaṁ saṁvegādavahīyate|

dahyate tena śokena priyasaṁgamakāṅkṣayā||7||

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|

aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||

bālaiḥ sabhāgacarito niyataṁ yāti durgatim|

neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||9||

kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ||10||

hitamuktāḥ prakupyanti vārayanti ca māṁ hitāt|

atha na śrūyate teṣāṁ kupitā yānti durgatim||11||

īrṣyotkṛṣṭātsamāddvandvo hīnānmānaḥ stutermadaḥ|

avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||12||

ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|

ityādyavaśyamaśubhaṁ kiṁcidbālasya bālataḥ||13||

evaṁ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|

ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||

bālāddūraṁ palāyeta prāptamārādhayetpriyaiḥ|

na saṁstavānubandhena kiṁ tūdāsīnasādhuvat||15||

dharmārthamātramādāya bhṛṅgavat kusumānmadhu|

apūrva iva sarvatra vihariṣyāmyasaṁstutaḥ||16||

lābhī ca satkṛtaścāhamicchanti bahavaśca mām|

iti martyasya saṁprāptānmaraṇājjāyate bhayam||17||

yatra yatra ratiṁ yāti manaḥ sukhavimohitam|

tattatsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhati||18||

tasmātprājño na tāmicchedicchāto jāyate bhayam|

svayameva ca yātyetaddhairyaṁ kṛtvā pratīkṣatām||19||

bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|

saha lābhayaśobhiste na jñātāḥ kva gatā iti||20||

māmevānye jugupsanti kiṁ prahṛṣyāmyahaṁ stutaḥ|

māmevānye praśaṁsanti kiṁ viṣīdāmi ninditaḥ||21||

nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|

kiṁ punarmādṛśairajñaistasmātkiṁ lokacintayā||22||

nindantyalābhinaṁ sattvamavadhyāyanti lābhinam|

prakṛtyā duḥkhasaṁvāsaiḥ kathaṁ tairjāyate ratiḥ||23||

na bālaḥ kasyacinmitramiti coktaṁ tathāgataiḥ|

na svārthena vinā prītiryasmādbālasya jāyate||24||

svārthadvāreṇa yā prītirātmārthaṁ prītireva sā|

dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||

nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ

kadā taiḥ sukhasaṁvāsaiḥ saha vāso bhavenmama||26||

śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|

kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||

amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|

svacchandacāryanilayo vihariṣyāmyahaṁ kadā||28||

mṛtpātramātravibhavaścaurāsaṁbhogacīvaraḥ|

nirbhayo vihariṣyāmi kadā kāyamagopayan||29||

kāyabhūmiṁ nijāṁ gatvā kaṅkālairaparaiḥ saha|

svakāyaṁ tulayiṣyāmi kadā śatanadharmiṇam||30||

ayameva hi kāyo me evaṁ pūtirbhaviṣyati|

śṛgālā api yadgandhānnopasarpeyurantikam||31||

asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|

pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||

eka utpadyate janturmriyate caika eva hi|

nānyasya tadvyathābhāgaḥ kiṁ priyairvighnakārakaiḥ||33||

adhvānaṁ pratipannasya yathāvāsaparigrahaḥ|

tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||

caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|

āśocyamāno lokena tāvadeva vanaṁ vrajet||35||

asaṁstavāvirodhābhyāmeka eva śarīrakaḥ|

purvameva mṛto loke mriyamāṇo na śocati||36||

na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|

buddhādyanusmṛtiṁ cāsya vikṣipanti na kecana||37||

tasmādekākitā ramyā nirāyāsā śivodayā|

sarvavikṣepaśamanī sevitavyā mayā sadā||38||

sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|

samādhānāya cittasya prayatiṣye damāya ca||39||

kāmā hyanarthajanakā iha loke paratra ca|

iha bandhavadhocchedairnarakādau paratra ca||40||

yadarthaṁ dūtadūtīnāṁ kṛtāñjaliranekadhā|

na ca pāpamakīrtirvā yadarthaṁ gaṇitā purā||41||

prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|

yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||

tānyevāsthīni nānyāni svādhīnānyamamāni ca|

prakāmaṁ saṁpariṣvajya kiṁ na gacchasi nirvṛtim||43||

unnāmyamānaṁ yatnādyannīyamānamadho hriyā|

purā dṛṣṭamadṛṣṭaṁ vā mukhaṁ jālikayāvṛtam||44||

tanmukhaṁ tvatparikleśamasahadbhirivādhunā|

gṛdhrairvyaktīkṛtaṁ paśya kimidānīṁ palāyase||45||

paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|

tadadya bhakṣitaṁ yāvat kimīrṣyālo na rakṣasi||46||

māṁsocchrayamimaṁ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|

āhāraḥ pūjyate'nyeṣāṁ srakcandanavibhūṣaṇaiḥ||47||

niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|

vetāleneva kenāpi cālyamānādbhayaṁ na kim||48||

ekasmādaśanādeṣāṁ lālāmedhyaṁ ca jāyate|

tatrāmedhyamaniṣṭaṁ te lālāpānaṁ kathaṁ priyam||49||

tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|

durgandhaṁ na sravantīti kāmino'medhyamohitāḥ||50||

yatra cchanne'pyayaṁ rāgastadacchannaṁ kimapriyam|

na cetprayojanaṁ tena kasmācchannaṁ vimṛdyate||51||

yadi te nāśucau rāgaḥ kasmādāliṅgase'param|

māṁsakardamasaṁliptaṁ snāyubaddhāsthipañjaram||52||

svameva bahvamedhyaṁ te tenaiva dhṛtimācara|

amedhyabhastrāmaparāṁ gūthaghasmara vismara||53||

māṁsapriyo'hamasyeti draṣṭuṁ spraṣṭuṁ ca vāñchasi|

acetanaṁ svabhāvena māṁsaṁ tvaṁ kathamicchasi||54||

yadicchasi na taccittaṁ draṣṭuṁ spraṣṭuṁ ca śakyate|

yacca śakyaṁ na tadvetti kiṁ tadāliṅgase mudhā||55||

nāmedhyamayamanyasya kāyaṁ vetsītyanadbhutam|

svāmedhyamayameva tvaṁ taṁ nāvaiṣīti vismayaḥ||56||

vighanārkāṁśuvikacaṁ muktvā taruṇapaṅkajam|

amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||

mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|

yatastannirgataṁ kāyāttaṁ spraṣṭuṁ kathamicchasi||58||

yadi te nāśucau rāgaḥ kasmādāliṅgase param|

amedhyakṣetrasaṁbhūtaṁ tadbījaṁ tena vardhitam||59||

amedhyabhavamalpatvānna vāñchasyaśuciṁ kṛmim|

bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||60||

na kevalamamedhyatvamātmīyaṁ na jugupsasi|

amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||

karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|

mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||

yadi pratyakṣamapyetadamedhyaṁ nādhimucyase|

śmaśāne patitān ghorān kāyān paśyāparānapi||63||

carmaṇyutpāṭite yasmādbhayamutpadyate mahat|

kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||64||

kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|

anyadīyena gandhena kasmādanyatra rajyase||65||

yadi svabhāvadaurgandhyādrāgo nātra śivaṁ nanu|

kimanartharucirlokastaṁ gandhenānulimpati||66||

kāyasyātra kimāyātaṁ sugandhi yadi candanam|

anyadīyena gandhena kasmādanyatra rajyate||67||

yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|

malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||

sa kiṁ saṁskriyate yatnādātmaghātāya śastravat|

ātmavyāmohanodyuktairunmattairākulā mahī||69||

kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā|

grāmaśmaśāne ramase calatkaṅkālasaṁkule||70||

evaṁ cāmedhyamapyetadvinā mūlyaṁ na labhyate|

tadarthamarjanāyāso narakādiṣu ca vyathā||71||

śiśornārjanasāmarthyaṁ kenāsau yauvane sukhī|

yātyarjanena tāruṇyaṁ vṛddhaḥ kāmaiḥ karoti kim||72||

keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|

gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||

daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|

vatsararaipi nekṣante putradārāṁstadarthinaḥ||74||

yadarthameva vikrīta ātmā kāmavimohitaiḥ|

tanna prāptaṁ mudhaivāyurnītaṁ tu parakarmaṇā||75||

vikrītasvātmabhāvānāṁ sadā preṣaṇakāriṇām|

prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||

raṇaṁ jīvitasaṁdehaṁ viśanti kila jīvitum|

mānārthaṁ dāsatāṁ yānti mūḍhāḥ kāmaviḍambitāḥ||77||

chidyante kāminaḥ kecidanye śūlasamarpitāḥ|

dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||

arjanarakṣaṇanāśaviṣādai-

rarthamanarthamanantamavehi|

vyagratayā dhanasaktamatīnāṁ

nāvasaro bhavaduḥkhavimukteḥ||79||

evamādīnavo bhūyānalpāsvādastu kāminām|

śakaṭaṁ vahato yadvatpaśorghāsalavagrahaḥ||80||

tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|

hatā daivahateneyaṁ kṣaṇasaṁpatsudurlabhā||81||

avaśyaṁ ganturalpasya narakādiprapātinaḥ|

kāyasyārthe kṛto yo'yaṁ sarvakālaṁ pariśramaḥ||82||

tataḥ koṭiśatenāpi śramabhāgena buddhatā|

caryāduḥkhānmahadduḥkhaṁ sā ca bodhirna kāminām||83||

na śastraṁ na viṣaṁ nāgnirna prapāto na vairiṇaḥ|

kāmānāmupamāṁ yānti narakādivyathāsmṛteḥ||84||

evamudvijya kāmebhyo viveke janayedratim|

kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||

dhanyaiḥ śaśāṅkakaracandanaśītaleṣu

ramyeṣu harmyavipuleṣu śilātaleṣu|

niḥśabdasaumyavanamārutavījyamānaiḥ

caṁkramyate parahitāya vicintyate ca||86||

vihṛtya yatra kvacidiṣṭakālaṁ

śūnyālaye vṛkṣatale guhāsu|

parigraharakṣaṇakhedamuktaḥ

caratyapekṣāvirato yatheṣṭam||87||

svacchandacāryanilayaḥ pratibaddho na kasyacit|

yatsaṁtoṣasukhaṁ bhuṅkte tadindrasyāpi durlabham||88||

evamādibhirākārairvivekaguṇabhāvanāt|

upaśāntavitarkaḥ san bodhicittaṁ tu bhāvayet||89||

parātmasamatāmādau bhāvayedevamādarāt|

samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||

hastādibhedena bahuprakāraḥ

kāyo yathaikaḥ paripālanīyaḥ|

tathā jagadbhinnamabhinnaduḥkha-

sukhātmakaṁ sarvamidaṁ tathaiva||91||

yadyapyanyeṣu deheṣu madduḥkhaṁ na prabādhate|

tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||

tathā yadyapyasaṁvedyamanyadduḥkhaṁ mayātmanā|

tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||

mayānyaduḥkhaṁ hantavyaṁ duḥkhatvādātmaduḥkhavat|

anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||

yadā mama pareṣāṁ ca tulyameva sukhaṁ priyam|

tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ||95||

yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||96||

tadduḥkhena na me bādhetyato yadi na rakṣyate|

nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||

ahameva tadāpīti mithyeyaṁ parikalpanā|

anya eva mṛto yasmādanya eva prajāyate||98||

yadi tasyaiva yadduḥkhaṁ rakṣyaṁ tasyaiva tanmatam|

pādaduḥkhaṁ na hastasya kasmāttattena rakṣyate||99||

ayuktamapi cedetadahaṁkārātpravartate |

tadayuktaṁ nivartyaṁ tatsvamanyacca yathābalam||100||

saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā|

yasya duḥkhaṁ sa nāstyasmātkasya tatsvaṁ bhaviṣyati||101||

asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|

duḥkhatvādeva vāryāṇi niyamastatra kiṁkṛtaḥ||102||

duḥkhaṁ kasmānnivāryaṁ cetsarveṣāmavivādataḥ|

vāryaṁ cetsarvamapyevaṁ na cedātmāpi sattvavat||103||

kṛpayā bahu duḥkhaṁ cetkasmādutpadyate balāt|

jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu||104||

bahūnāmekaduḥkhena yadi duḥkhaṁ vigacchati|

utpādyameva tadduḥkhaṁ sadayena parātmanoḥ||105||

ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|

ātmaduḥkhaṁ na nihataṁ bahūnāṁ duḥkhināṁ vyayāt||106||

evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ|

avīcimavagāhante haṁsāḥ padmavanaṁ yathā||107||

mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|

taireva nanu paryāptaṁ mokṣeṇārasikena kim||108||

ataḥ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|

na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||

tasmādyathāntaśo'varṇādātmānaṁ gopayāmyaham|

rakṣācittaṁ dayācittaṁ karomyevaṁ pareṣvapi||110||

abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|

bhavatyahamiti jñānamasatyapi hi vastuni||111||

tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|

paratvaṁ tu svakāyasya sthitameva na duṣkaram||112||

jñātvā sadoṣamātmānaṁ parānapi guṇodadhīn|

ātmabhāvaparityāgaṁ parādānaṁ ca bhāvayet||113||

kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|

jagato'vayavatvena tathā kasmānna dehinaḥ||114||

yathātmabuddhirabhyāsātsvakāye'sminnirātmake|

pareṣvapi tathātmatvaṁ kimabhyāsānna jāyate||115||

evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|

ātmānaṁ bhojayitvaiva phalāśā na ca jāyate||116||

tasmādyathārtiśokāderātmānaṁ goptumicchasi|

rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā||117||

adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|

parṣacchāradyabhayamapyapanetuṁ janasya hi||118||

duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|

yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||

ātmānaṁ cāparāṁścaiva yaḥ śīghraṁ trātumicchati|

sa caretparamaṁ guhyaṁ parātmaparivartanam||120||

yasminnātmanyatisnehādalpādapi bhayādbhayam|

na dviṣetkastamātmānaṁ śatruvadho bhayāvahaḥ||121||

yo māndyakṣutpipāsādipratīkāracikīrṣayā|

pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||122||

yo lābhasatkriyāhetoḥ pitarāvapi mārayet|

ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||

kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||

na paśyecchatruvaccainaṁ kaścainaṁ pratimānayet||124||

yadi dāsyāmi kiṁ bhokṣye ityātmārthe piśācatā|

yadi bhokṣye kiṁ dadāmīti parārthe devarājatā||125||

ātmārthaṁ pīḍayitvānyaṁ narakādiṣu pacyate|

ātmānaṁ pīḍayitvā tu parārthaṁ sarvasaṁpadaḥ||126||

durgatirnīcatā maurkhyaṁ yayaivātmonnatīcchayā|

tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||127||

ātmārthaṁ paramājñapya dāsatvādyanubhūyate|

parārthaṁ tvenamājñapya svāmitvādyanubhūyate||128||

ye kecidduḥkhitā loke sarve te svasukhecchayā|

ye kecitsukhitā loke sarve te'nyasukhecchayā||129||

bahunā vā kimuktena dṛśyatāmidamantaram|

svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||

na nāma sādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|

svasukhasyānyaduḥkhena parivartamakurvataḥ||131||

āstāṁ tāvatparo loke dṛṣṭo'pyartho na sidhyati|

bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||

tyaktvānyonyasukhotpādaṁ dṛṣṭādṛṣṭasukhotsavam|

anyonyaduḥkhanād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||133||

upadravā ye ca bhavanti loke

yāvanti duḥkhāni bhayāni caiva|

sarvāṇi tānyātmaparigraheṇa

tatkiṁ mamānena parigraheṇa||134||

ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|

yathāgnimaparityajya dāhaṁ tyaktuṁ na śakyate||135||

tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|

dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||

anyasaṁbaddhamasmīti niścayaṁ kuru he manaḥ|

sarvasattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||137||

na yuktaṁ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|

na yuktaṁ syandituṁ svārthamanyadīyaiḥ karādibhiḥ||138||

tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahatyāsmāt parebhyo hitamācara||139||

hīnādiṣvātmatāṁ kṛtvā paratvamapi cātmani|

bhāvayerṣyāṁ ca mānaṁ ca nirvikalpena cetasā||140||

eṣa satkriyate nāhaṁ lābhī nāhamayaṁ yathā|

stūyate'hamahaṁ nindyo duḥkhito'hamayaṁ sukhī||141||

ahaṁ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|

ayaṁ kila mahāṁlloke nīco'haṁ kila nirguṇaḥ||142||

kiṁ nirguṇena kartavyaṁ sarvasyātmā guṇānvitaḥ|

santi te yeṣvahaṁ nīcaḥ santi te yeṣvahaṁ varaḥ||143||

śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|

cikitsyo'haṁ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||

athāhamacikitsyo'sya kasmānmāmavamanyase|

kiṁ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||

durgativyālabaktrasthenaivāsya karuṇā jane|

aparaṁ guṇamānena paṇḍitān vijigīṣate||146||

samamātmānamālokya yataḥ svādhikyavṛddhaye|

kalahenāpi saṁsādhyaṁ lābhasatkāramātmanaḥ||147||

api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|

api nāma guṇā ye'sya na śroṣyantyapi kecana||148||

chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|

sulabdhā adya me lābhāḥ pūjito'hamayaṁ na tu||149||

paśyāmo muditāstāvaccirādenaṁ khalīkṛtam|

hāsyaṁ janasya sarvasya nindyamānamitastataḥ||150||

asyāpi hi varākasya spardhā kila mayā saha|

kimasya śrutametāvat prajñā rūpaṁ kulaṁ dhanam||151||

evamātmaguṇān śrutvā kīrtyamānānitastataḥ|

saṁjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||

yadyapyasya bhavellābho grāhyo'smābhirasau balāt|

datvāsmai yāpanāmātramasmatkarma karoti cet||153||

sukhācca cyāvanīyo'yaṁ yojyo'smadvyathayā sadā|

anena śataśaḥ sarve saṁsāravyathitā vayam||154||

aprameyā gatāḥ kalpāḥ svārthaṁ jijñāsatastava|

śrameṇa mahatānena duḥkhameva tvayārjitam||155||

madvijñaptyā tathātrāpi pravartasvāvicārataḥ|

drakṣyasyetadguṇān paścādbhūtaṁ hi vacanaṁ muneḥ||156||

abhaviṣyadidaṁ karma kṛtaṁ pūrvaṁ yadi tvayā|

bauddhaṁ saṁpatsukhaṁ muktvā nābhaviṣyadiyaṁ daśā||157||

tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|

cakartha tvamahaṁkāraṁ tathānyeṣvapi bhāvaya||158||

anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahṛtyarthaṁ parebhyo hitamācara||159||

ayaṁ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|

paraḥ karotyayaṁ neti kuruṣverṣyāṁ tvamātmani||160||

sukhācca cyāvayātmānaṁ paraduḥkhe niyojaya|

kadāyaṁ kiṁ karotīti chala(phala)masya nirūpaya||161||

anyenāpi kṛtaṁ doṣaṁ pātayāsyaiva mastake|

alpamapyasya doṣaṁ ca prakāśaya mahāmuneḥ||162||

anyādhikayaśovādairyaśo'sya malinīkuru|

nikṛṣṭadāsavaccainaṁ sattvakāryeṣu vāhaya||163||

nāgantukaguṇāṁśena stutyo doṣamayo hyayam|

yathā kaścinna jānīyādguṇamasya tathā kuru||164||

saṁkṣepādyadyadātmārthe pareṣvapakṛtaṁ tvayā|

tattadātmani sattvārthe vyasanaṁ vinipātaya||165||

naivotsāho'sya dātavyo yenāyaṁ mukharo bhavet|

sthāpyo navavadhūvṛttau hrīto bhīto'tha saṁvṛtaḥ||166||

evaṁ kuruṣva tiṣṭhaivaṁ na kartavyamidaṁ tvayā|

evameva vaśaḥ kāryo nigrāhyastadatikrame||167||

athaivamucyamāne'pi citta nedaṁ kariṣyasi|

tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||

kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|

anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||

adyāpyasti mama svārtha ityāśāṁ tyaja sāṁpratam|

tvaṁ vikrīto mayānyeṣu bahukhedamacintayan||170||

tvāṁ sattveṣu na dāsyāmi yadi nāma pramodataḥ|

tvaṁ māṁ narakapāleṣu pradāsyasi na saṁśayaḥ||171||

evaṁ cānekadhā datvā tvayāhaṁ vyathitaściram|

nihanmi svārthaceṭaṁ tvāṁ tāni vairāṇyanusmaran||172||

na kartavyātmani prītiryadyātmaprītirasti te|

yadyātmā rakṣitavyo'yaṁ rakṣitavyo na yujyate||173||

yathā yathāsya kāyasya kriyate paripālanam|

sukumārataro bhūtvā patatyeva tathā tathā||174||

asyaivaṁ patitasyāpi sarvāpīyaṁ vasuṁdharā|

nālaṁ pūrayituṁ vāñchāṁ tatko'syecchāṁ kariṣyati||175||

aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|

nirāśo yastu sarvatra tasya saṁpadajīrṇikā||176||

tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|

bhadrakaṁ nāma tadvastu yadiṣṭatvānna gṛhyate||177||

bhasmaniṣṭhāvasāneyaṁ niśceṣṭānyena cālyate|

aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||

kiṁ mamānena yantreṇa jīvinā vā mṛtena vā|

loṣṭādeḥ ko viśeṣo'sya hāhaṁkāraṁ na naśyasi||179||

śarīrapakṣapātena vṛthā duḥkhamupārjyate|

kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||

mayā vā pālitasyaivaṁ gṛdhrādyairbhakṣitasya vā|

na ca sneho na ca dveṣastatra snehaṁ karomi kim||181||

roṣo yasya khalīkārāttoṣo yasya ca pūjayā|

sa eva cenna jānāti śramaḥ kasya kṛtena me||182||

imaṁ ye kāyamicchanti te'pi me suhṛdaḥ kila|

sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||

tasmānmayānapekṣeṇa kāyastyakto jagaddhite|

ato'yaṁ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||

tenālaṁ lokacaritaiḥ paṇḍitānanuyāmyaham|

apramādakathāṁ smṛtvā styānamiddhaṁ nivārayan||185||

tasmādāvaraṇaṁ hantuṁ samādhānaṁ karomyaham|

vimārgāccittamākṛṣya svālambananirantaram||186||

bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4804

Links:
[1] http://dsbc.uwest.edu/node/4814