Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 49 muktāsāraḥ

49 muktāsāraḥ

Parallel Devanagari Version: 
४९ मुक्तासारः [1]

49 muktāsāraḥ|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dakṣiṇāpathaṁ gatvā yena bharukacche nagare muktāsāro hairaṇyakaḥ, tenopasaṁkramya muktāsārahairaṇyakasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

so'vocat-ahaṁ kulaputra asaṅgasmṛtivyūhaṁ nāma bodhisattvavimokṣaṁ jānāmi| apratiprasrabdhā ca me daśasu dikṣu sarvatathāgatapādamūleṣu dharmaparyeṣṭiḥ| etamahaṁ kulaputra asaṅgasmṛtivyūhaṁ bodhisattvavimokṣaṁ jānāmi, prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāmacchambhitasiṁhanādanādināṁ mahāpuṇyajñānapratiṣṭhitānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati| tadavabhāsitamasya gṛham| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako muktāsārasya hairaṇyakasya pādau śirasābhivandya muktāsāraṁ hairaṇyakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktāsārasya hairaṇyakasyāntikātprakrāntaḥ||47||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4533

Links:
[1] http://dsbc.uwest.edu/node/4588