The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 13
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavāṁ punarapi sarvatathāgatadharmasamayasaṁbhavavajrādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajra vit||
atha vajrāpāṇiḥ punarapīdaṁ svadharmasamayamabhāṣat oṁ hana hana hu phaṭ||
atha vajragarbhaḥ svadharmasamayamabhāṣat oṁ hara hara huṁ phaṭ||
atha vajranetraḥ svadharmasamayamabhāṣat oṁ mara mara huṁ phaṭ||
atha vajraviśvaḥ svadharmasamayamabhāṣat oṁ kuru kuru huṁ phaṭ||
atha vajravidyottamaḥ svadharmasamayamabhāṣat oṁ huṁ huṁ phaṭ||
atha māyāvajra uvāca oṁ cchinda cchinda huṁ phaṭ|| oṁ āviśāviśa huṁ phaṭ|| oṁ bhūrbhuvaḥ sva huṁ phaṭ|| oṁ bhinda bhinda huṁ phaṭ||
vidyārājanakāḥ||
oṁ dama dama huṁ phaṭ||
oṁ māraya māraya huṁ phaṭ||
oṁ ghātaya ghātaya huṁ phaṭ||
oṁ bhaya bhaya huṁ phaṭ||
krodhāḥ||
oṁ mada mada huṁ phaṭ||
oṁ bandha bandha huṁ phaṭ||
oṁ vaśībhava huṁ phaṭ||
oṁ jaya jaya huṁ phaṭ||
gaṇapatayaḥ||
oṁ bhyo bhyo huṁ phaṭ||
oṁ ghu ghu huṁ phaṭ||
oṁ jvala jvala huṁ phaṭ||
oṁ khāda khāda huṁ phaṭ||
dūtāḥ||
oṁ khana khana huṁ phaṭ||
oṁ mara mara huṁ phaṭ||
oṁ gṛhṇa gṛhṇa huṁ phaṭ||
oṁ vibha vibha huṁ phaṭ||
ceṭāḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakuladharmasamayamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
[triloka]cakrasaṁkāśaṁ saṁlikhetsarvamaṇḍalam||1||
sarve caiva samāpannā buddhavajradharādayaḥ|
dharmamaṇḍalayogena hṛccihnāstu samālikhet||
Initiation into the mandala
athātra [dharmasamaya]maṇḍale yathāvatkarma kṛtvā, vajradhārimudrāṁsu vajraghaṇṭāṁ [baddhaṁ badhyai
]vaṁ bruyāt “na tvayā kasyacidasamayadṛṣṭasyādṛṣṭadevakulasya vaktavyam” iti uktvā, tāṁ ghaṇṭāṁ raṇāpayet evaṁ ca brūyāt, śapathahṛdayaṁ datvā|
yatheyaṁ raṇitaghaṇṭā śabdaścāsya yathā dhruvaḥ|
tathedaṁ karmavajraṁ te nāśaṁ kuryattathā dhruvaṁ||1||
vajrācāryatvagauravyaṁ vajrasrātṛṣvamitratā|
duṣṭamaitrīvirāsaśca yadi kuryādbhavān kadā|| iti||2||
Mudra
tato mukhabandhaṁ muktvā, maṇḍalaṁ darśya, dharmasamayamudrājñānaṁ śikṣayet|
Samadhis of Vidyaraja, Vajrakrodha, Gana, Duta and Ceta
buddhavajradharādīnāṁ yathāvaddharmamaṇḍale|
dhyānaṁ sarvasamatvaṁ hi vajravidyottamasya tu||1||
māyopamaṁ jagadidaṁ duḥkhaṁ gaṇṭhopamaṁ tathā|
nirvāṇaṁ sarvaduḥkhānāṁ vajraṁ bhediṣvanuttaram|| iti||2||
vidyārājasamādhayaḥ||
krodho'grayaḥ satvavinaye saumyatvaṁ māraṇaṁ dhruvam|
daṇḍāt samo na nirghāto mithyādṛṣṭirbhayaṁkaraḥ|| iti||
vajrakrodhasamādhayaḥ||
madāttulyo na dhairyāsti mālātulyanna bandhanam|
striyo hi rāgo jagadvaśaṁkaraḥ dhairyamātrā parājitā|| iti||
gaṇasamādhayaḥ||
prahāro nigrahāgrayo hi sparśānāṁ tu samīraṇaḥ|
tejasāṁ hutabhug jyeṣṭhaḥ bhojanānāṁ tu lohitam|| iti||
dūtasamādhayaḥ||
daṁṣṭrā śuddhaḥ praviṣṭastu mṛtyuḥ sarva pade sthitaḥ|
bhayāttulyo na vighnāsti jalāttulyo na vai rasa|| iti||
ceṭasamādhayaḥ||
sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakuladharmasamayamaṇḍalavidhivistaraḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5593