Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śākyasiṁhastotram (navagrahakṛtam)

śākyasiṁhastotram (navagrahakṛtam)

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

śākyasiṁhastotram (navagrahakṛtam)

Parallel Devanagari Version: 
शाक्यसिंहस्तोत्रम् (नवग्रहकृतम्) [2]

śākyasiṁhastotram

navagrahakṛtam

praṇamāmi jinaṁ sugataṁ satataṁ tapanīyahiraṇyaśarīracchavim |

varacakravibhūṣitapāṇitalaṁ sasurāsuramānuṣapāpaharam || 1 ||

praṇamāmi munīndraguruṁ lalitaṁ satatākulanirjitamārabalam |

daśapāramitāpratibodhakaraṁ caturrāryavibodhakaraṁ sukaram || 2 ||

praṇamāmi hitaṅkaradevanaraṁ sanarāmarapūjitadevavaram |

amarādikaṣaḍgatihaityakaraṁ sajarājanimṛtyubhayādiharam || 3 ||

praṇamāmi sukhākarabodhibharaṁ svasukhaṁ pradadau karuṇāśayataḥ |

paraduḥkhamasahya cakāra janurgatadoṣanirākulaśākyakule || 4 ||

praṇamāmi ca lokahitāya gṛhaṁ vijahau pitaraṁ ramaṇīsahitam |

hayakaṇṭhakachandakadevavṛto mudito'bhyagamat suvane vijane || 5 ||

praṇamāmi tapovanasubhramitaṁ pracakāra ca yastu maharṣigaṇān |

caturāryakabrahmavihāraparān sugatasmaraṇaikatapovratikān || 6 ||

praṇamāmi mahādrumamūlavare sutṛṇāsanasaṁśritavajradharam |

śatakoṭisumārabalāstraharaṁ śatasaṁkhyatathāgataputravṛtam || 7||

praṇamāmi ca mallikapañcaśatā vaṇijaḥ pratipālanameva kṛtāḥ |

vaṇijārpitapañcasudhānayakaṁ śubhapāyasabhojanabhakṣakṛtam || 8 ||

praṇamāmi suvartitadharmavaraṁ mṛgadāvavane caturāsanake |

vidhiśakrasurāsuralokavṛtaṁ suśarīramahojjvalasarvadiśam || 9 ||

gurunirmitakaṁ sugatastavakaṁ paṭhanaṁ kurute kila yo manujaḥ |

graharogabhayaṁ nahi tasya sadā sa tu yāsyati mokṣapure supure || 10 ||

ādityādinavagrahakṛtaṁ śrīśākyasiṁhastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • śākyamuni

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6295

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3924