Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 36 mākandikāvadānam

36 mākandikāvadānam

Parallel Devanagari Version: 
३६ माकन्दिकावदानम् [1]

36 mākandikāvadānam|

buddho bhagavān kuruṣu janapadacārikāṁ caran kalmāṣadamyamanuprāptaḥ| tena khalu punaḥ samayena kalmāṣadamye mākandiko nāma parivrājakaḥ prativasati| tasya sākalirnāma patnī| tasya duhitā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyata upamā kartum| tasyāstrīṇi saptahānyekaviṁśatiṁ divasān vistareṇa jātimahī saṁvṛttā yāvajjātamahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate- kiṁ bhavatu dārikāyā nāmeti ? jñātaya ūcuḥ-iyaṁ dārikā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyate upamā kartum| bhavatu dārikāyā anupameti nāma| tasyā anupameti nāmadheyaṁ vyavasthāpitam| sonnītā vardhitā| mākandikaḥ saṁlakṣayati-iyaṁ dārikā na mayā kasyacit kulena dātavyā na dhanena nāpi śrutena, kiṁ tu yo'syāṁ rūpeṇa samo vāpyadhiko vā, tasya mayā dātavyeti||

atrāntare bhagavān kuruṣu janapadeṣu cārikāṁ caran kalmāṣadamyamanuprāptaḥ| kalmāṣadamye viharati kurūṇāṁ nigame viharati| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya kalmāṣadamyaṁ piṇḍāyaṁ prāvikṣat| kalmāṣadamyaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ| pātracīvaraṁ pratiśāmya pādau prakṣālya anyatamavṛkṣamūlaṁ niśritya niṣaṇṇaḥ suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅke baddhvā| tena khalu samayena mākandikaḥ parivrājakaḥ puṣpasamidhasyārthe nirgato'bhūt| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ dūrādevānyataravṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅkaṁ baddhvā niṣaṇṇaṁ prāsādikaṁ pradarśanīyaṁ śāntendriyaṁ śāntamānasaṁ parameṇa cittavyupaśamena samanvāgataṁ suvarṇayūpamiva śriyā jvalantam| dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ| sa saṁlakṣayati-yādṛśo'yaṁ śramaṇaḥ prāsādikaḥ pradarśanīyaḥ sakalajanamanohārī, durlabhastu sarvastrījanasya patiḥ pratirūpaḥ prāgeva anupamāyāḥ| labdho me jāmāteti| yena svaṁ niveśanaṁ tenopasaṁkrāntaḥ| upasaṁkramya patnīmāmantrayate-yatkhalu bhadre jānīyāḥ-labdho me duhiturjāmātā| alaṁkuruṣva, anupamāṁ dadāmīti| sā kathayati-kasya prayacchasīti ? sa kathayati-śramaṇasya gautamasyeti| sā kathayati-gacchāvastāvatpaśyāva iti| mākandikastayā sārdhaṁ gataḥ| dūrāttayā dṛṣṭaḥ| tasyā antarmārge smṛtirupapannā| gāthāṁ bhāṣate-

dṛṣṭo mayā vipra sa piṇḍahetoḥ

kalmāṣadamye vicaranmaharṣiḥ|

bhūratnabhā santi tasya pragacchato-

'tyunnamate na caiva (?)||1||

nāsau bhaktāṁ bhajate kumārikām| nivarta, yāsyāmaḥ svakaṁ niveśanam| so'pi gāthāṁ bhāṣate-

amaṅgale sākalike tvaṁ

māṅgalyakāle vadase hyamaṅgalam|

saceddruta samadhikṛtaṁ bhaviṣyati

punarapyasau kāmaguṇeṣu raṁsyate||2|| iti|

sā anupamāṁ vastrālaṁkārairalaṁkṛtya saṁprasthitā| bhagavānapi tasmādvanaṣaṇḍādanyavanaṣaṇḍaṁ saṁprasthitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ tṛṇasaṁstaraṇakam| dṛṣṭvā ca punaḥ patnīmāmantrayate-yatkhalu bhavati jānīyāḥ-eṣa te duhitustṛṇasaṁstaraka iti| sā gāthāṁ bhāṣate-

raktasya śayyā bhavati vikopitā

dviṣṭasya śayyā sahasā nipīḍitā|

mūḍhasya śayyā khalu pādato gatā

suvītarāgeṇa nisevitā nviyam|

nāsau bhartā bhajate kumārikāṁ

nivarta, yāsyāmaḥ svaṁ niveśanam||3||

amaṅgale sākalike tvaṁ

maṅgalyakāle vadase hyamaṅgalam|

saceddrutaṁ samadhikṛtaṁ bhaviṣyati

punarapyasau kāmaguṇeṣu raṁsyate||4||

adrākṣīnmāndikaḥ parivrājakaḥ| bhagavataḥ padāni dṛṣṭvā punaḥ patnīmāmantrayate-imāni te bhavanti bhadre duhiturjāmātuḥ padāni| gāthāṁ bhāṣate-

raktasya puṁsaḥ padamutpaṭaṁ syā-

nnipīḍitaṁ dveṣavataḥ padaṁ ca|

padaṁ hi mūḍhasya visṛṣṭadehaṁ

suvītarāgasya padaṁ tvihedṛśam|

nāsau bhartā bhajate kumārikām|

nivarta, yāsyāmaḥ svakaṁ niveśanam||5||

amaṅgale sākalike pūrvavat|

bhagavatotkāśaśabdaḥ kṛtaḥ| aśrauṣinmākandikaḥ parivrājako bhagavata utkāśanaśabdaṁ śuśrāva| śrutvā ca puna punaḥ patnīmāmantrayate-eṣa te bhavati duhiturjāmāturutkāśanaśabda iti| sā gāthāṁ bhāṣate-

rakto naro bhavati hi gadgadasvaro

dviṣṭo naro bhavati hi khakkhaṭāsvaraḥ|

mūḍho naro hi bhavati samākulasvaro

buddho hyayaṁ brāhmaṇadundubhisvaraḥ|

nāsau bhartā bhajate kumārikāṁ

nivarta yāsyāmaḥ svakaṁ niveśanam||6||

amaṅgale sākalike pūrvavat|

bhagavatā mākandikaḥ parivrājako dūrādavalokitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantamavalokayantam| dṛṣṭvā ca punaḥ patnīmāmantrayate sma-eṣa te bhavati duhiturjāmātā nirīkṣata iti| sā gāthāṁ bhāṣate-

rakto naro bhavati hi cañcalekṣaṇo

dviṣṭo bhujagaghoraviṣo yathekṣate|

mūḍho naraḥ saṁtamasīva paśyati

dvijavītarāgo yugamātradarśī|

na eṣa bhartā bhajate kumārikāṁ

nivarta yāsyāmaḥ svakaṁ niveśanam||7||

amaṅgale sākalike pūrvavat|

bhagavāṁścaṁkramyate| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ caṁkramyamāṇam| dṛṣṭvā ca punaḥ patnīmāmantrayate-eṣa duhiturjāmātā caṁkramyata iti| sā gāthāṁ bhāṣate-

yathāsya netre ca yathāvalokitaṁ

yathāsya kāle sthita eva gacchataḥ|

yathaiva padmaṁ stimite jale'sya

netraṁ viśiṣṭe vadane virājate|

na eṣa bhartā bhajate kumārikāṁ

nivarta yāsyāmaḥ svakaṁ niveśanam||8||

amaṅgale sākalike tvaṁ

maṅgalakāle vadase hyamaṅgalam|

saceddrutaṁ samadhikṛtaṁ bhaviṣyati

punarapyayaṁ kāmaguṇeṣu raṁsyate||9||

vaśiṣṭhośīramaunalāyanā (?)

apatyahetoratatkāmamohitāḥ|

dharmo munīnāṁ hi samātano hya-

mapatyamutpāditavān sanātagaḥ||10||

atha mākandikaḥ parivrājako yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavantamidamavocat-

imāṁ bhagavān paśyatu me sutāṁ satīṁ

rūpopapannāṁ pramadāmalaṁkṛtām|

kāmārthinīṁ yadbhavate pradīyate

sahānayā sādhurivācaratāṁ bhavān|

sametya candro nabhasīva rohiṇīm||11||

bhagavān saṁlakṣayati- yadyahamanupamāyā anunayavacanaṁ brūyām, sthānametadvidyate yadanupamā rāgeṇa svinnā kālaṁ kurvāṇā bhaviṣyati| tattasyāḥ pratighavacanaṁ brūyāmiti viditvā gāthāṁ bhāṣate-

dṛṣṭā mayā mārasutā hi vipra

tṛṣṇā na me nāpi tathā ratiśca|

chando na me kāmaguṇeṣu kaścit|

tasmādimāṁ mūtrapurīṣapūrṇāṁ

praṣṭuṁ hi yattāmapi notsaheyam||12||

mākandiko gāthāṁ bhāṣate-

sutāmimāṁ paśyasi kiṁ madīyāṁ

hīnāṅginīṁ rūpaguṇairviyuktām|

chandaṁ na yenātra karoṣi cārau

viviktabhāveṣviva kāmabhogī||13|| iti|

bhagavānapi gāthāṁ bhāṣate-

yasmādihārthī viṣayeṣu mūḍhaḥ

sa prārthayedvipra sutāṁ tavemām|

rūpopapannāṁ viṣayeṣu saktā-

mavītarāgo'tra janaḥ pramūḍhaḥ||14||

ahaṁ tu buddho munisattamaḥ kṛtī

prāptā mayā bodhiranuttarā śivā|

padmaṁ yathā vārikaṇairaliptaṁ

carāmi loke'nupalipta eva||15||

nīlāmbujaṁ kardamavārimadhye

yathā ca paṅkena va nopaliptam|

tathā hyahaṁ brāhmaṇa lokamadhye

carāmi kāmeṣu viviktaḥ (eva)||16|| iti|

athānupamā bhagavatā mūtrapurīṣavādena samudācaritā vītaharṣāṁ durmanāḥ saṁvṛtā| tasyā yadrāgaparyavasthānaṁ tadvigatam, dveṣaparyavasthānamutpannam, sthūlībhūtāryasthītikāvarībhūtekṣiṇī (?)| ten asa khalu samayenānyatamo mahallo bhagavataḥ pṛṣṭhataḥ sthito'bhūt| atha mahallo bhagavantamidamavocat-

samantadṛṣṭe pratigṛhya nārī-

masmatsametā bhagavan prayaccha|

ratā vayaṁ hi pramadāmalaṁkṛtāṁ

bhokṣyāmahe dhīra yathānulomam||17|| iti||

evamukte bhagavāṁstaṁ mahallamidamavocat-apehi puruṣa, mā me puratastiṣṭheti| sa ruṣito gāthāṁ bhāṣate-

idaṁ ca te pātramidaṁ ca cīvaraṁ

yaṣṭiśca kuṇḍī ca vrajantu niṣṭhām|

imāṁ ca śikṣāṁ svayameva dhāraya

dhātrī yathā hyaṅkagataṁ kumārakam||18|| iti||

evamukte sa mahallaḥ śikṣāṁ pratyākhyāya mahānanāryo'yamiti matvā yena mākandikaḥ parivrājakastenopasaṁkrāntaḥ| upasaṁkramya mākandikaṁ parivrājakamidamavocat-anuprayaccha māmantike'nupamāmiti| sa paryavasthitiḥ kathayati-mahalla, draṣṭumapi te na prayacchāmi, prāgeva spraṣṭumiti| evamuktasya mākandikasya parivrājakasyāntike tādṛśaṁ paryavasthānamutpannaṁ yenoṣṇaṁ śoṇitaṁ chardayitvā kālagato narakeṣūpapannaḥ||

tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta, bhagavatā anupamā labhyamānā na pratigṛhīteti| bhagavānāha-na bhikṣava etarhi, yathā atīte'ṣyadhvanyeṣā mayā labhyamānā na pratigṛhītā| tacchrūyatām||

bhūtapūrvaṁ bhikṣavo'nyatamasminkarvaṭake'yaskāraḥ prativasati| tena sadṛśātkulāt kalatramānītam| pūrvavadyāvadduhitā jātā abhirūpā darśanīyā prāsādikā| unnītā vardhitā mahatī saṁvṛttā| ayaskāraḥ saṁlakṣayati-mayaiṣā duhitā na kasyacit kulena dātavyā, na rūpeṇa na dhanena, api tu yo mama śilpena samo'bhyadhiko vā, tasyāhamenāṁ dāsyāmīti| yāvadanyatamo māṇavo bhikṣārthī tasya gṛhaṁ praviṣṭaḥ| sā dārikā bhaikṣamādāya nirgatā| sa māṇavastāṁ dṛṣṭvā kathayati-dārike, tvaṁ kasyaciddatā āhosvinna datteti ? sā kathayati-yadā jātāhaṁ tadaiva matpitaivāṅgīkṛtya vadati-duṣkaramasau māṁ kasyaciddāsyati| kiṁ tava pitā vadati ? yo mama śilpena samo'bhyadhiko vā, asyāhamenāṁ dāsyāmīti| tava pitā kīdṛśaṁ śilpaṁ jānīte ? sūcīmīdṛśāṁ karoti yāvadudake plavate| sa māṇavaḥ saṁlakṣayati-kiṁ cāpyahamanayānarthī, madāpanayo'sya kartavya iti| kuśalo'sau teṣu teṣu śilpasthānakarmasthāneṣu| tenāyaskārabhāṇḍikāṁ yācitvā anyatra gṛhe susūkṣmāḥ sūcyo ghaṭitāḥ, yā udake plavante| ekā ca mahatī ghaṭitā yasyāṁ sapta sūcyaḥ pratikṣiptāḥ saha tayā plavante| sa tāḥ kṛtvā tasyāyaskārasya gṛhamāgataḥ| sa kathayati- sūcyaḥ sūcyaḥ iti| tayā dārikayā dṛṣṭāḥ| sā gāthāṁ bhāṣate-

unmattakastvaṁ kaṭuko'tha vāsi acetanaḥ|

ayaskāragṛhe yastvaṁ sūcīṁ vikretumāgataḥ||19|| iti|

so'pi gāthāṁ bhāṣate-

nāhamunmattako vāsmi kaṭuko'hamacetanaḥ|

mānāvatāraṇārthaṁ tu mayā śilpaṁ pradṛśyate||20||

sacetpitā re jānīyācchilpaṁ mama hi yādṛśam|

tvāṁ caivāṇuprayaccheta anyacca viprataṁ (vipulaṁ ?) dhanam||21|| iti|

sā kathayati-kīdṛśaṁ tvaṁ śilpaṁ jānīṣe ? īdṛśīṁ sūcīṁ karomi yodake plavate| tayā māturniveditam-amba, śilpikarmātrāgata iti| sā kathayati-praveśayeti| tayā praveśitaḥ| ayaskārabhāryā kathayati-kīdṛśaṁ tvaṁ śilpaṁ jānīṣe ? tena samākhyātam| tayā svāmine niveditaḥ| āryaputra, ayaṁ śilpadārakaḥ| īdṛśaṁ jānīta iti| sa kathayati-yadyevamānaya pānīyam, paśyāmīti| tayā pānīyasya bhājanaṁ pūrayitvopanāmitam| tenaikā sūcī prakṣiptā| sā plotumārabdhā| evaṁ dvitīyā, tṛtīyā| tataḥ sā mahatī sūcī prakṣiptā| sāpi plotumārabdhā| punastasyāmekā sūcī prakṣiptā| tathāpi plotumārabdhā| evaṁ dvitīyāṁ tṛtīyāṁ yāvat saptasūcīṁ prakṣipya prakṣiptāstathāpi plotumārabdhāḥ| ayaskāraḥ saṁlakṣayati- mamaiṣo'dhikataraḥ śilpena| asmai duhitaramanuprayacchām| iti viditvā tāṁ dārikāṁ sarvālaṁkāravibhūṣitāṁ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā bhṛṅgārakamādāya māṇavasya purataḥ sthitvā kathayati-imāṁ te'haṁ māṇavaka duhitaramanuprayacchāmi bhāryārthāyeti| sa kathayati-nāhamanayārthī, kiṁ tu tavaiva madāpanayaḥ kartavyaḥ iti mayā śilpamupadarśitamiti||

bhagavānāha-kiṁ manyadhve yo'sau māṇavaḥ, ahameva sa tena kālena tena samayena| yo'sāvayaskāraḥ, eṣa eva mākandikastena kālena tena samayena| yāsāvayaskārabhāryā, eṣaivāsau mākandikabhāryā tena kālena tena samayena| yāsāvayaskāraduhitā, eṣaivāsāvanupamā tena kālena tena samayena| tadāpyeṣā mayā labhyamānā na pratigṛhītā| etarhyapyeṣā mayā labhyamānā na pratigṛhītā||

punarapi bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta ayaṁ mahallako'nupamāmāgamyānayena vyasanamāpanna iti| bhagavānāha-na bhikṣava etarhi yathātīte'pyadhvanyeṣa anupamāmāgamya sāntaḥpuro'nayena vyasanamāpannaḥ| tacchrūyatām||

bhūtapūrvaṁ bhikṣavaḥ siṁhakalpāyāṁ siṁhakesarī nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanaṁ pūrvavadyāvaddharmeṇa rājyaṁ kārayati| tena khalu samayena siṁhakalpāyāṁ siṁhako nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahaḥ pūrvavadyāvattena kalatramānītam| sā āpannasattvā saṁvṛttā| na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadgarbhasya paripākāya| sā aṣṭānāṁ vā navānāṁ cā māsānāmatyayāt prasūtā| dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ chatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ uccaghoṇaḥ saṁgatabhrūḥ tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya trīṇi saptakalyekaviṁśatiṁ divasān vistareṇa tasya jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate-kiṁ bhavatu dārakasya nāmeti ? jñātaya ūcuḥ-ayaṁ dārakaḥ siṁhasya sārthavāhasya putraḥ| bhavatu siṁhala iti nāma| tasya siṁhala iti nāmadheyaṁ vyavasthāpitam| siṁhalo dārako'ṣṭābhyo dhātrībhyo dattaḥ pūrvavadyāvadaṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāra saṁvṛttaḥ| tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṁ graiṣmikaṁ vārṣikam| trīṇyantaḥpurāṇi vyavasthāpitāṇi jyeṣṭhaṁ madhyaṁ kanīyasam| so'pareṇa samayena pitaramāhvayate-tāta, anujānīhi, mahāsamudramavatarāmīti| sa kathayati-putra, tāvatprabhūtaṁ me dhanajātamasti yadi tvaṁ tilataṇḍulakulatthādiparibhogena ratnāni me parimokṣyame, tathāpi me bhogā na tanutvaṁ parikṣayaṁ paryādāna gāmiṣyanti| tadyāvadahaṁ jīvāmi, tāvat krīḍa ramasva paricāraya| mamātyayād dhanenopārjitaṁ kariṣyasīti| sa bhūyo bhūyaḥ kathayati-tāta, anujānīhi, mahāsamudramavatarāmīti| sa tenāvaśyanirbandhaṁ jñātvā uktaḥ-putra evaṁ kuru| kiṁ tu bhayabhairavasahiṣṇunā te bhavitavyamiti| tena siṁhakalpāyāṁ rājadhānyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-śṛṇvantu bhavantaḥ siṁhakalpanivāsino vaṇijaḥ nānādeśābhyāgatāśca| siṁhalasārthavāho mahāsamudramavatariṣyatīti| yo yuṣmākamutsahate siṁhalena sārthavahena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatviti| tataḥ pañcabhirvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam| mātāpitarau bhṛtyāṁśca suhṛtsaṁbandhibāndhavānavalokya divasatithimuhūrtaprayogeṇa kṛtakaukutamaṅgalasvastyayanaḥ śakaṭairbhāraiḥ piṭakaiḥ mūṭairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ mahāsamudragamanīyaṁ paṇyamādāya pañcabhirvaṇikśataiḥ saparivāraḥ saṁprasthitaḥ| so'nupūrveṇa grāmaganaranigamarāṣṭrarājadhānīṣu cañcūryamāṇaḥ pattanānyavalokayan samudratīramanuprāptaḥ| vistareṇa rākṣasīsūtraṁ sarvaṁ vācyam| sarve te vaṇijo bālāhāśvarājātpatitāḥ, tābhiśca rākṣasībhirbhakṣitāḥ| siṁhalaka ekaḥ svastikṣemābhyāṁ jambudvīpamanuprāptaḥ| siṁhalabhāryā yā rākṣasī sā rākṣasībhirucyate- bhagini, asmābhiḥ svakasvakāḥ svāmino bhakṣitāḥ, tvayā svāmī nirvāhitaḥ| yadi tavattamānayiṣyasītyevaṁ kuśalam, no cettvāṁ bhakṣayāma iti| sā saṁtrastā kathayati- yadi yuṣmākameṣa nirbandho māṁ dhariṣyatha ānayāmīti| tāḥ kathayanti-śobhanam| evaṁ kuruṣveti| sā paramabhīṣaṇarūpamabhinirmāya laghuladhveva gatvā siṁhalasya sārthavāhasya purato gatvā sthitā| siṁhalena sārthavāhena niṣkoṣamasiṁ kṛtvā saṁtrāsitā apakrāntā| yāvanmadhyadeśāt sārtha āgataḥ| sā rākṣasī sārthavāhasya pādayornipatyāha-sārthavāha, ahaṁ tāmradvīpakasya rājño duhitā| tenāhaṁ siṁhalasārthavāhasya bhāryārthaṁ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṁ bhagnam| tenāhamamaṅgaleti kṛtvā choritā| tadarhasi taṁ mamopasaṁvarayitumiti| tenādhivāsitaṁ kṣamāpayāmīti| sa tasya sakāśaṁ gataḥ| viśrambhakathālāpena muhūrtaṁ sthitvā kathayati-vayasya, rājaduhitāsau tvayā pariṇītā| mā tāmasthāne parityaja, kṣamasveti| sa kathayati- vayasya, nāsau rājaduhitā, tāmradvipādasau rākṣasī| atha kathamihāgatā ? tena vṛttamārocitam| sa tūṣṇīmavasthitaḥ| siṁhalaḥ sārthavāho'nukramataḥ svagṛhamanuprāptaḥ| sāpi rākṣasī svayamatīvarūpayauvanasaṁpannamahāsundarīmānuṣīrūpamāsthāya siṁhalasadṛśanirviśeṣasundaraṁ putraṁ nirmāya taṁ putramādāya siṁhakalpāṁ rājadhānīmanuprāpta| siṁhalasya sārthavāhasya svagṛhadvāramūle'vasthitā| janakāyenāsau mukhabimbakena pratyabhijñātaḥ| te kathayanti-bhavantaḥ, jñāyantāmayaṁ dārakaḥ siṁhalasya sārthavāhasya putra iti| rākṣasī kathayati-bhavantaḥ, parijñāto yuṣmābhiḥ| tasyaivāyaṁ putra iti| te kathayanti-bhagini, kuta āgatā, kasya vā duhitā tvamiti ? sā kathayati-bhavantaḥ, ahaṁ tāmradvīparājasya duhitā siṁhalasya sārthavāhasya bhāryārthaṁ dattā| mahāsamudramadhyagatasya sārthavāhasya matsyajātena yānapātraṁ bhagmam| tenāhamamaṅgaleti kṛtvā asthāne choritā, kathaṁcidiha saṁprāptā| kṣudraputrāham| arhatha siṁhalaṁ sārthavāhaṁ kṣamayitumiti| taistasya mātāpitro'rniveditam| sa tābhyāmuktaḥ-putra, maināṁ (tyaja) duhitaraṁ rājñaḥ, kṣudraputreyaṁ tapasvinī, kṣameti| sa kathayati-tāta, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| tau kathayataḥ-putra, sarvā eva striyo rākṣasyaḥ| kṣameti| tāta, yadyeṣā yuṣmākamabhipretā, etāṁ gṛhe dhārayata| ahamapyanyatra gacchāmīti| tau kathayataḥ-putra, sutarāṁ vayamenāṁ tavaivārthāya dhārayāmaḥ| yadyeṣā tava nābhipretā, kimasmākamanayā ? na dhārayāma iti| tābhyāṁ niṣkāsitā| sā siṁhakesariṇo rājñaḥ sakāśaṁ gatā| amātyai rājño niveditam-deva, īdṛśī rūpayauvanasaṁpannā strī rājadvāre tiṣṭhatīti| rājā kathayati-praveśayeti| paśyāma iti| sā taiḥ praveśitā| hārīṇīndriyāṇi| rājā tāṁ dṛṣṭvā rāgenotkṣiptaḥ| svāgatavādasamudācāreṇa tāṁ samudācarya kathayati-kutaḥ kathamatrāgatā, kasya vā tvamiti| sā pādayornipatya kathayati-deva, ahaṁ tāmradvīpakasya rājño duhitā siṁhalasya sārthavāhasya bhārvārthaṁ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṁ bhagnam| tenāhamamaṅgaleti śrutvā asthāne choritā, kathaṁcidiha saṁprāptā| kṣudraputrāham| tadarhasi deva tameva siṁhalaṁ sārthavāhaṁ kṣamāpayitumarhasi| tena rājñā samāśvāsitā| amātyānāmājñā dattā-gacchantu bhavantaḥ, siṁhalaṁ sārthavāhaṁ śabdayateti| tairasau śabditaḥ| rājā kathayati-siṁhala, enāṁ rājaduhitaraṁ dhāraya, kṣamasveti| sa kathayati-deva, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| rājā kathayati-sārthavāha, sarvā eva striyo rākṣasyaḥ, kṣamasva| atha tava nābhipretā, mamānuprayaccheti| sārthavāhaḥ kathayati-deva, rākṣasyeṣā| nāhaṁ dadāmi, na varayāmīti| sā rājñā antaḥpuraṁ praveśitā| tayā rājā vaśīkṛtaḥ| yāvadapareṇa samayena rājñaḥ sāntaḥpurasyāsvāpanaṁ datvā tāsāṁ rākṣasīnāṁ sakāśaṁ gatvā kathayati-bhaginyaḥ, kiṁ yuṣmākaṁ siṁhalena sārthavāhena ? mayā siṁhakesariṇo rājñaḥ sāntaḥ-purasyāsvāpanaṁ dattam| āgacchata, taṁ bhakṣayāma iti| tā vikṛtakaracaraṇanāsāḥ paramabhairavamātmānamabhinirmāya rātrau siṁhakalpāmāgatāḥ| tābhirasau rājā sāntaḥpuraparivāro bhakṣitaḥ| prabhātāyāṁ rajanyāṁ rājadvāraṁ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhrāmitumārabdhāḥ| amātyā bhaṭabalāgranaigamajanapadāśca rājadvāre tiṣṭhanti| eṣa śabdaḥ siṁhakalpāyāṁ rājadhānyāṁ samantato visṛtaḥ-rājadvāraṁ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhramanti| amātyā bhaṭabalāgraṁ naigamajanapadāśca rājadvāre tiṣṭhantīti| siṁhalena sārthavāhena śrutam| sa tvaritatvaritaṁ khaṅgamādāya gataḥ| sa kathayati- bhavantaḥ, kṣamaṁ cintayata| tayā rākṣasyā rājā khādita iti| amātyāḥ kathayanti- kathamatra pratipattavyamiti ? sa kathayati-niśrayaṇīmānayata, paśyāmīti| tairānītā| siṁhalaḥ sārthavāhaḥ khaṅgamādāya nirūḍhaḥ| tena tāḥ saṁtrāsitāḥ| tāsāṁ kāściddastapādānādāya niṣpalāyitāḥ, kāścicchiraḥ| tataḥ siṁhalena sārthavāhena rājakuladvārāṇi bhuktāni| amātyai rājakulaṁ śodhitam| paurāmātyajanapadāḥ saṁnipatya kayathanti-bhavantaḥ, rājā sāntaḥpuraparivāro rākṣasībhirbhakṣitaḥ| kumāro nāsya, kamatrābhiṣiñcāma iti ? tatraike kathayanti-yaḥ sāttvikaḥ prājñaśceti| apare kathayanti- siṁhalātsārthavāhāt ko'nyaḥ sāttvikaḥ prājñaśca ? siṁhalaṁ sārthavāhamabhiṣiñcāma iti| evaṁ kurmaḥ| taiḥ siṁhalaḥ sārthavāha uktaḥ-sārthavāha, rājyaṁ pratīccheti| sa kathayati-ahaṁ vaṇiksaṁvyavahāropajīvī| kiṁ mama rājyeneti ? te kathayanti- sārthavāha, nānyaḥ śaknoti rājyaṁ dhārayitum| pratīccheti| sa kathayati-samayena pratīcchāmi yadi mama vacanānusāriṇo bhavatha| pratīccha, bhavāmaḥ, śobhabaṁ te| tairasau nagaraśobhāṁ kṛtvā mahatā satkāreṇa rājye'bhiṣiktaḥ| tena nānādeśanivāsino vidyāvādikā āhūya bhūyasyā mātrayā vidyā śikṣitā, evamiṣvastrācāryā iṣvastrāṇi| amātyānāṁ cājñā dattā-sajjīkriyatāṁ bhavantaścaturaṅgabalakāyam| gacchāmaḥ, tā rākṣasīstāmradvīpānnirvāsayāma iti| amātyaiścaturaṅgabalakāyaṁ saṁnāhitam| siṁhalo rājā caturaṅgādbalakāyādvaravarāṅgān hastino'śvān rathān manuṣyāṁśca vahaneṣvāropya tāmradvīpaṁ saṁprasthitaḥ| anupūrveṇa samudratīramanuprātaḥ| tāsāṁ rākṣasīnāmāpaṇasthānīyo dhvajaḥ kampitumārabdhaḥ| tāḥ saṁjalpaṁ kartumārabdhāḥ-bhavatyaḥ, āpaṇasthānīyo dhvajaḥ kampate| nūnaṁ jāmbudvīpakā manuṣyā yudhābhinandina āgatāḥ| samanveṣāma iti| tāḥ samudratīraṁ gatāḥ| yāvat paśyanti anekaśatāni yānapātrāṇi samudratīramanuprāptāni| dṛṣṭvā ca punastā ardhena pratyadgatāḥ| tato vidyādhāribhirāviṣṭā iṣvastrācāryaiḥ saṁpraghātitāḥ| avaśiṣṭāḥ siṁhalasya rājñaḥ pādayornipatya kathayanti-deva, kṣamasveti| sa kathayati-samayena kṣame, yadi yūyametannagaramutkīlayitvā anyatra gacchatha, na ca madvijite kasyacidaparādhyatheti| tāḥ kathayanti-deva, evaṁ kurmaḥ| śobhanam| taṁ nagaramutkīlayitvā anyatra gatvāvasthitāḥ| siṁhalenāpi rājñā āvāsitamiti siṁhaladvīpaḥ siṁhaladvīpa iti saṁjñā saṁvṛttā||

kiṁ manyadhve bhikṣavo yo'sau siṁhalaḥ, ahameva sa tena kālena tena samayena| yo'sau siṁhakesarī rājā, eṣa eva sa mahallastena kālena tena samayena| yā sā rākṣasī, eṣaivānupamā tena kālena tena samayena| tadāpyeṣa anupamāyā arthe anayena vyasanamāpannaḥ| etarhyapyeṣa anupamāyā arthe anayena vyasanamāpannaḥ||

mākandikaḥ parivrājako'nupamāmādāya kauśāmbīṁ gataḥ| anyatamasminnudyāne'vasthitaḥ| udyānapālakapuruṣeṇa rājña udayanasya vatsarājasya niveditam-deva, strī abhirūpā darśanīyā prāsādikā udyāne tiṣṭhati| devasyaiṣā yogyeti śrutvā rājā tadyudyānaṁ gataḥ| tenāsau dṛṣṭā| hārīṇīndriyāṇi| sahadarśanādevākṣiptahṛdayaḥ| tena mākandikaḥ parivrājaka uktaḥ-kasyeyaṁ dārikā ? sa āha-deva, madduhitā deva, na kasyacid| mama kasmānna dīyate? deva, dattā bhavatu rājñaḥ| śobhanam| mahārājasya bahavaḥ paṇyapariṇītāḥ| tasya puṣpadantasya pariṇītā| tasyāḥ puṣpadantasya prāsādasyārdhaṁ dattam, pañcopasthāyikāśatāni dattāni, pañca ca kārṣāpaṇaśatāni dine dine gandhamālyanimittam| mākandikaḥ parivrājako'grāmātyaḥ sthāpitaḥ| tena khalu punaḥ samayenodayanasya rājñastrayo'grāmātyā yogandharāyaṇo ghoṣilo mākandika iti| yāvadapareṇa samayena udayanasya rājñaḥ puruṣa upasaṁkrāntaḥ| rājñā pṛṣṭaḥ- kastvamiti ? sa kathayati-deva priyākhyāyīti| amātyānāmājñā dattā-bhavantaḥ, prayacchata priyākhyāyino vṛttimiti| taistasya vṛttirdattā| yāvadaparaḥ puruṣa upasaṁkrāntaḥ| so'pi rājñā pṛṣṭaḥ kastvamiti ? sa kathayati- deva apriyākhyāyīti| rājñā amātyānāmājñā dattā-bhavantaḥ, prayacchatāsyāpyapriyākhyāyino vṛttimiti| te kathayanti-mā kadāciddevo'priyaṁ śṛṇuyāt| sa kathayati-bhavantaḥ, vistīrṇāni rājakāryāṇi| prayacchateti| taistasyāpi vṛttirdattā| yāvadapareṇa samayena rājā udayanaḥ śyāmāvatī anupamā caikasmin sthāne tiṣṭhanti| tadā rājñā kṣutaṁ kṛtam| śyāmāvatyoktam-nami buddhāyeti| anupamayā namo devasyeti| anupamā kathayati-mahārāja, śyāmāvatī devasya santakaṁ bhaktaṁ bhuṅkte, śramaṇasya gautamasya namaskāraṁ karotīti| rājā kathayati-anupame, nātra hyevam| śyāmāvatyupāsikā| avaśyaṁ śramaṇasya gautamasya namaskāraṁ karotīti| sā tūṣṇīmavasthitā| tasyāḥ preṣyadārikā uktāḥ-dārike, yadā devaḥ śyāmāvatī ahaṁ ca rahasi tiṣṭhema, tadā tvaṁ sopānake kāṁsikāṁ pātayiṣyasīti| evamastviti| tayā teṣāṁ rahasyavasthitānāṁ sopānake kāṁsikā pātitā| śyāmāvatyoktam-namo buddhāyeti| anupamā namo devasyetyuktvā kathayati-devasya santakaṁ bhavatī bhuṅkte, śramaṇasya gautamasya namaskāraṁ karotīti| rājā kathayati-anupame, atra mā saṁrambhaṁ kuru, upāsikaiṣā, nātra doṣa iti| rājā udayana ekasmin divase śyāmāvatyā sakāśaṁ bhuṅkte, dvitīyadivase'nupamāyāḥ| rājñā śākunikasyājñā dattā-yasmin divase śyāmāvatyā bhojanavāraḥ, tasmin divase jīvantaḥ kapiṁjalā ānetavyā iti| śākunikena jīvantaḥ kapiṁjalā rājña upanītāḥ| rājā kathayati-anupamāyāḥ samarpayeti| anupamayā śrutam| sā kathayati-deva, na mama vāraḥ| śyāmāvatyā vāra iti| rājā kathayati-gaccha bhoḥ puruṣa, śyāmāvatyāḥ samaparyeti| tena śyāmāvatyāḥ sakāśamupanītaḥ-devasyārthāya sādhayeti| sā kathayati- kimahaṁ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| tena rājñye gatvā niveditam-deva, śyāmāvatī kathayati-kimahaṁ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| anupamā śrutvā kathayati-deva, yadyasāvucyate śramaṇasya gautamasyārthāya sādhayeti sāṁprataṁ saparivārā sādhayet| rājā saṁlakṣayati-syādevam| tenāsau puruṣa uktaḥ gaccha bhoḥ puruṣa, evaṁ vada-bhagavato'rthāya sādhayeti| saṁprasthito'nupamayā prayacchannamuktaḥ-praghātayitvānayeti| tena praghātayitvā śyāmāvatyā upanītāḥ| devaḥ kathayati-bhagavato'rthāya sādhayeti| sā saparivārā udyuktā| śākunikena gatvā rāġye niveditam-sā deva saparivārā udyukteti| anupamā kathayati-śrutaṁ devena ? yadi tāvatprāṇātipāto na kalpate, śramaṇasyārthāna na kalpate, devasyāpi kalpate? devasya na kalpate iti kuta etat? rājā paryavasthito dhanuḥ pūrayitvā saṁprasthitaḥ| mitrāmitramadhyamo lokaḥ| aparayā śyāmāvatyā niveditam-devo'tyarthaṁ paryavasthito dhanuḥ pūrayitvā āgacchati, kṣamayeti| tayā svopaniṣaduktāḥ-bhaginyaḥ, sarvā yūyaṁ maitrīṁ samāpadyadhvamiti| tāḥ sarvā maitrīsamāpannāḥ| rājñā ā karṇāddhanuḥ pūrayitvā śaraḥ kṣiptaḥ| so'rdhamārge patitaḥ| dvitīyaḥ kṣiptaḥ| sa nivartya rājñaḥ samīpe patitaḥ| tṛtīyaṁ kṣeptumārabdhaḥ| śyāmāvatī kathayati-deva, mā kṣepsyasi| mā sarveṇa sarvaṁ na bhaviṣyatīti| rājā vinītaḥ kathayati-tvaṁ devī nāgī yakṣiṇī gandharvī kinnarī mahoragīti ? sā kathayati-na| atha kā tvam ? bhagavataḥ śrāvikā anāgāminī| mayā bhagavato'ntike'nāgāmiphalaṁ sākṣātkṛtam, ebhiśca pañcabhiḥ strīśataiḥ satyāni dṛṣṭānīti| rājā abhiprasannaḥ kathayati-varaṁ te'nuprayacchāmīti| sā kathayati-yadi devo'bhiprasannaḥ, yadā devo'ntaḥpuraṁ praviśati, tadā mamāntike dharmānvayamupasthāpayediti| rājā kathayati-śobhanam| evaṁ bhavatviti| so'nupamāyāḥ śyāmāvatyā antike dharmānvayaṁ prasādayati| yānyasya navasasyāni navaphalāni navartukāni samāpadyante, tāni tatprathamataḥ śyāmāvatyāḥ prayacchati| īrṣyāprakṛtirmātṛgrāmaḥ| anupama saṁlakṣayati-ayaṁ rājā mayā sārdhaṁ ratikrīḍāṁ pratyanubhavati| śyāmāvatyā navaiḥ phalaiḥ navaiḥ sasyakairnavartukaiḥ kārāṁ karoti| tadupāyasaṁvidhānaṁ kartavyaṁ yenaiṣā praghātyata iti| sā ca tasyāḥ praghātanāya randhrānveṣaṇatatparā avasthitā| rājñaścānyatamaḥ kārvaṭiko viruddhaḥ| tenaikaṁ daṇḍasthānaṁ preṣitam| taddhataprahatamāgatam| evaṁ dvitīyaṁ tṛtīyam| āmātyāḥ kathayanti-devasya balaṁ hīyate, kārvaṭikasya balaṁ vardhate| yadi devaḥ svayameva na gacchati, sthānametadvidyate yat sarvathāsau durdamyo bhaviṣyati| tena kauśāmbyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-yo mama vijite kaścicchastropajīvī prativasati, tena sarveṇa gantavyamiti| tena saṁprasthitena yogandharāyaṇa uktaḥ-tvamiha tiṣṭheti| sa na saṁpratipadyate| sa kathayati-devenaiva sārdhaṁ gacchāmīti| ghoṣilo'pyukta evameva kathayati| rājñā kāmandikaḥ sthāpitaḥ uktaśca-śyāmāvatyā yogedvahanaṁ kartavyamiti| saṁprasthitenāpyanuvrahan sa evamevoktaḥ| nivartamānenāpi tena saṁpratipannam| so'nupamāyāḥ sakāśaṁ gataḥ| tayā pṛṣṭaḥ-tāta, ka iha devena sthāpitaḥ ? aham| sā saṁlakṣayati-śobhanam| śakyamanena sahāyena vairaniryātanaṁ kartumiti viditvā kathayati-nānujānīṣe śyāmāvatī kā mama bhavatīti| putri, jāne sapatnīti| tāta satyamevam| nānujānīṣe kataro dharmo'tyarthaṁ bādhata iti ? putri, jāne īrṣyā mātsaryaṁ ca| tāta yadyevam, śyāmāvatīṁ praghātaya| sa kathayati-kiṁ me dve śirasī ? yāvat trirapyahaṁ rājñā saṁdiṣṭaḥ-śyāmāvatyā yogodvāhanaṁ kariṣyasīti| bhavatu nāmāpi na gṛhītumiti| sā kathayati-tāta, īdṛśo'pi tvaṁ mūrkhaḥ ? asti kaścitpitā duhiturarthe vimukhaḥ, yaḥ sapatnyāḥ sakāśe atīva snehaṁ karoti ? praghātayasītyevaṁ kuśalam| no cedahaṁ paurāṇe sthāne sthāpayāmīti| sa bhītaḥ saṁlakṣayati-strīvaśagā rājānaḥ| syādevamiti viditvā kathayati-putri, naivameva śakyate praghātayitum, upāyavidhānaṁ karomīti| sā kathayati-śobhanam| evaṁ kuru| sa śyāmāvatyāḥ sakāśaṁ gataḥ| sa kathayati-devi, kiṁ te karaṇīyamasti ? sā kathayati-mākandika, na kiṁcitkaraṇīyamasti| api tvetā dārikā rātrau pradīpena buddhavacanaṁ paṭhanti, atra bhūrjena prayojanaṁ tailena masinā kalamayā tulena| sa kathayati-devi, śobhanam| upāvartayāmīti| tena prabhūtamupāvartya praveśitam, dvārakoṣṭhake rāśirvyavasthāpitaḥ| śyāmāvatī kathayati-mākandika, alaṁ paryāptamiti| mākandikaḥ kathayati-devi praveśayāmi, na bhūyo bhūyaḥ praveśitavyam| tenāpaścime bhūrjabhārake'gniṁ prakṣipya śaraḥ praveśitaḥ| tena saṁdhukṣitena dvārakoṣṭhakaḥ prajvālitaḥ| kauśāmbīnivāsī janakāyaḥ pradhāvito nirvāpayitum| mākandiko niṣkoṣamasiṁ kṛtvā janakāyaṁ nirvāsayitumārabdhaḥ| tiṣṭhataḥ, kiṁ yūyaṁ rājño'ntaḥpuraṁ draṣṭum ? kauśāmbyāṁ yantrakarācāryaḥ kathayati-ahamenaṁ dvārakoṣṭhakaṁ jvalantaṁ yantreṇānyasthānaṁ saṁkramayāmīti| so'pi mākandikenaivamevokto nivartitaḥ| śyāmāvatī ṛddhyā ākāśamutplutya kathayati-bhaginyaḥ, asmābhirevaitāni karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| asmābhireva kṛtyānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? uktaṁ ca bhagavatā-

naivāntarikṣe na samudramadhye

na parvatānāṁ vivaraṁ praviśya|

na vidyate sa pṛthivīpradeśo

yatra sthitaṁ na prasaheta karma||22|| iti|

tatkarmaparāyaṇairvo bhavitavyamityuktvā gāthāṁ bhāṣate -

dṛṣṭo mayā sa bhagavān tiryakprākārasaṁnibhaḥ|

ājñātāni ca satyāni kṛtaṁ buddhasya śāsanam||23||iti|

śyāmāvatīpramukhāstāḥ striyaḥ pataṅga ivotplutyāgnau nipatitāḥ| iti tatra śyāmāvatīpramukhāni pañca strīśatāni dagdhāni| kubjottarā sasaṁbhrameṇa niṣpalāyitā| mākandikena teṣāṁ pañcānāṁ strīśatānāṁ kalevarāṇi śmaśāne choritāni| rājakulaṁ sāntarbahiḥ śodhitam| kauśāmbīnivāsī janakāyo nānādeśābhyāgataśca vikrośannivāritaḥ||

atha saṁbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya kauśāmbīṁ piṇḍāya prāvikṣan| aśrauṣuḥ saṁbahulā bhikśavaḥ kauśāmbīnagare udayanasya vatsarājasya janapadān gatasya antaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni| śrutvā ca punaḥ kauśāmbīṁ piṇḍāya praviśya caritvā pratikramya punaryena bhagavāṁstenopasaṁkrāntā etadūcuḥ-aśrauṣma vayaṁ bhadanta saṁbahulā bhikṣavo kauśāmbīṁ piṇḍāya caranta udayanasya vatsarājasyāntaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni dagdhāni||

bhagavānāha-bahu bhikṣavastena mohapuruṣeṇāpuṇyaṁ prasūtaṁ yenodayanasya vatsarājasya janapadagatasyāntaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni syāmāvatīpramukhāni| kiṁ cāpi bhikṣavastena mohapuruṣeṇa bahvapuṇyaṁ prasūtam, api tu na tā durgatiṁ gatāḥ| sarvāḥ śuddhapudgalāḥ kālagatāḥ| tatkasya hetoḥ ? santi tasminnantaḥpure striyo yāḥ pañcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādupapādukāḥ| tatra parinirvāyiṇyo'nāgāminyo'nāvṛttikadharmiṇyaḥ punarimaṁ lokam| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṁ saṁyojanānāṁ prahāṇādrāgadveṣamohānāṁ kālaṁ kṛtvā sakṛdāgāminyaḥ, sakṛdimaṁ lokamāgamya duḥkhasyāntaṁ kariṣyanti| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṁ saṁyojanānāṁ prahāṇācchrotāpannā avinipātadharmiṇyo niyatasamādhiparāyaṇāḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṁśca manuṣyāṁśca saṁdhāvya saṁsṛtya duḥkhasyāntaṁ kariṣyanti| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāḥ svajīvitahetorapi śikṣāṁ na vyatikrāntāḥ| ityevaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yā mamāntike prasannacittālaṁkāraṁ kṛtvā kāyasya bhedātsugatau svargaloke deveṣupapannāḥ| evaṁrūpāstasminnantaḥpure striyaḥ santi| āgamyata bhikṣavo yena śyāmāvatīpramukhānāṁ pañcastrīśatānāṁ kalevarāṇi| evaṁ bhadanteti bhikṣavo bhagavataḥ pratyaśrauṣuḥ| atha khalu bhagavān saṁbahulairbhikṣubhiḥ sārdhaṁ yena tāsāṁ pañcānāṁ strīśatānāṁ kalevarāṇi tenopasaṁkrāntaḥ| upasaṁkramya bhikṣūnāmantrayate sma-etāni bhikṣavastāni pajñcaśatakalevarāṇi yatra udayano vatsarājo raktaḥ sakto gṛddho grathito mūrcchito'dhyavasito'dhyavasāyamāpannaḥ| tatra naiva prājñadhīḥ pādenāpi spṛśet| gāthāṁ ca bhāṣate -

mohasaṁvardhano loko bhavyarūpa iva dṛśyate|

upadhibandhanā bālāstamasā parivāritāḥ|

asatsaditi paśyanti paśyatāṁ nāsti kiṁcana||24|| iti|

evaṁ cāha- tasmāttarhi bhikṣava evaṁ śikṣitavyam, yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye| ityevaṁ vo bhikṣavaḥ śikṣitavyam||

atha kauśāmbīnivāsinaḥ paurāḥ saṁnipatya saṁjalpitumārabdhāḥ-bhavantaḥ, rājña īdṛśo'narthaḥ saṁvṛtta| tatko nvasmākaṁ rājñaṁ ārocayiṣyatīti ? tatrekai kathayanti-yo'sāvapriyākhyāyī sa ārocayiṣyati| taṁ śabdayāma iti| apare kathayanti- evaṁ kurmaḥ| tairasāvāhūyoktaḥ- devasyedamīdṛśamapriyamanupūrvyā nivedayeti| vṛttirdīyatām| kimapriyākhyāyino vṛttirdīyata ityayaṁ sa kālaḥ| yūyameva nivedayata| te kathayanti-atorthameva tava vṛttirdattā| kāryaṁ nivedayeti| samayato nivedayāmi yadahaṁ bravīmi tatkurudhvam ? brūhi, kariṣyāmaḥ| evamanupūrveṇāsya nivedayitavyam - pañcahastiśatāni prayacchata, pañcahastinīśatāni pañcāśvaśatāni

pañcavaḍavāśatāṇi pañcakumāraśarāni pañcakumārikāśatāni suvarṇalakṣaṁ kauśāmbyadhiṣṭhānam| paṭe lekhayata puṣpadantaprāsādaṁ yathā mākandikena bhūrjaṁ kalamā tailaṁ tūlamasirapaścime ca bhūrjabhāge'gniḥ prakṣiptaḥ| yathā dvārakoṣṭhakaḥ prajvālitaḥ, yathā kauśāmbīnivāsī janakāyo nirvāpayituṁ pradhāvitaḥ, yathā mākandikena niṣkoṣamasiṁ kṛtvā nivāritaḥ| yathā yantrakalācārya āgatya kathayati-dvārakoṣṭhakaṁ jvalantamanyat sthānaṁ saṁkramayāmīti| so'pi mākantikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyutplutya nipatitāni| te kathayanti-evaṁ kurmaḥ| taiḥ pañcahastiśatānyupasthāpitāni pañcahastinīśatāni pañcaśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṁ kauśāmbyadhiṣṭhānaṁ paṭe likhitaṁ puṣpadantaprāsādaḥ| yathā mākandikena bhūrjaṁ kalamā tailaṁ tūlamasirapaścime bhūrjabhārake'gniḥ prakṣipto yathā dvārakoṣṭhake prajvālitaḥ| yathā kauśāmbīnivāsī janakāyo nirvāpayituṁ pradhāvitaḥ| yathā mākandikena niṣkoṣamasiṁ kṛtvā nivāritaḥ| yathā yantrakalācārya āgataḥ-ahamenaṁ dvārakoṣṭhakaṁ jvalantamanyat sthānaṁ saṁkramayāmīti, so'pi mākandikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyagnāvutplutya nipatitāni, tatsarvaṁ paṭe likhitam| tato'priyākhyāyino'mātyānāṁ lekho'nupreṣito rājña īdṛśo'nartha utpanno'hamasyānenopāyena nivedayiṣyāni| yuṣmābhiḥ sāhāyyaṁ kalpayitavyamiti sa teṣāṁ lekhāṁ lekhayitvā caturaṅgabalakāyayukto'nyatamasmin pradeśe gatvāvasthitaḥ| udayanasya ca lekho'nupreṣitaḥ-deva, ahamamuṣmin pradeśe rājā| mama ca putro mṛtyunāpahṛtaḥ| tadahaṁ tena sārdhaṁ saṁgrāmaṁ saṁgrāmayiṣyāmi| yadi tāvattvaṁ śaknoṣi yuddhena niyoktumityevaṁ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcamukārikāśatāni suvarṇasya lakṣaṁ datvā tamāneṣyāmīti| rājña udayanasya sa kārvaṭiko balavān saṁnāmaṁ na gacchati| so'mātyānāṁ kathayati- bhavantaḥ, īdṛśo'pi rājā mūrkhaḥ ? asti kaścinmṛtyunāpahṛtaḥ śakyata ānetum ? tadgatam| etattasyaivaṁ likhitam-mamaivaṁnāmā kārvaṭikaḥ saṁnāmaṁ na gacchati| sa tvamasmākaṁ tāvatsāhāyyaṁ kalpaya, paścāttavāpi sāhāyyaṁ karomīti| so'mātyaistasyaivaṁ lekho'nupreṣitaḥ| sa lekhaśravaṇādevāgatya kārvaṭikasya nātidūre vyavasthāpitaḥ| kārvaṭikena śrutam| sa saṁlakṣayati-ekena tāvadahaṁ rājñā daśa diśo viśrāntaḥ, ayaṁ ca dvitīyaḥ| sarvathā punarapi viṣayānna tu prāṇānnirgacchāmīti| sa kaṇṭhe'siṁ baddhvā nirgatya rājña udayanasya pādayornipatitaḥ| sa rājñā udayanena karado vyavasthāpitaḥ| athāsāvapriyākhyāyī rājalīlayā rājña udayanasya sakāśaṁ gatvā kathayati-deva, mama putro mṛtyunā apahṛtaḥ| tvaṁ mama devaḥ sāhāyyaṁ kalpayatu| ahaṁ tena sārdhaṁ saṁgrāmaṁ saṁgrāmayiṣyāmīti| yadi tāvattvaṁ śaknoṣi yuddhena nirjetumityevaṁ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṁ datvā tamāneṣyāmīti| udayano rājā kathayati-priyavayasya, mūrkhastvam| asti kaścicchakyate mṛtyoḥ sakāśādānetumiti ? sa kathayati-deva, na śakyate| yadyevam, imaṁ paṭaṁ paśyeti| tena paṭaḥ prasāritaḥ| rājā paṭaṁ nirīkṣya marmavedhaviddha iva ruṣyamāṇaḥ kathayati-bhoḥ kim ? kathayati-bhoḥ puruṣa, kiṁ kathayasi śyāmāvatīpramukhāni pañca strīśatānyagnigā dagdhānīti ? sa paṭṭaṁ mauliṁ cāpanīya gāthāṁ bhāṣate -

nāhaṁ narendro na narendraputraḥ

pādopajīvī tava deva bhṛtyaḥ|

athāpriyasteva nivedanārtha-

mihāgato'haṁ tava pādamūlam||25|| iti|

rājā sutarāṁ nirīkṣya vicārayati| iyaṁ kauśāmbī nagarī, idaṁ rājakulam, ayaṁ mākandikaḥ puṣpadantaṁ prāsādaṁ bhūrjādinā prayogeṇa dahati, imāni śyāmāvatīpramukhāni pañca strīśatānyagninā dahyamānānyutplutya nipatitānīti| vicārya kathayati-bhoḥ puruṣaḥ, kiṁ kathayasi śyāmāvatī dagdheti ? deva, nāhaṁ kathayāmi api tu deva eva kathayati| bhoḥ puruṣa, upāyena me tvayā niveditam, anyathā te mayāsinā nikṛntitamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātitamanvabhaviṣyadityutkvā mūrcchitaḥ pṛthivyāṁ nipatitaḥ| tato jalapariṣekeṇa pratyāgataprāṇaḥ kathayati-saṁnāhayata bhavantaścaturaṅgabalakāyam| kauśāmbīṁ gacchāma iti| amātyaiścaturaṅgabalakāyaṁ saṁnāhitam| rājā kauśāmbīṁ saṁprasthitaḥ| anupūrveṇa saṁprāptaḥ| tena paurāṇāṁ sakāśāt sarvaṁ śrutam| tairamarṣitam| tamārāgitam| tato yogandharāyaṇasyājñā dattā-gaccha mākandikamanupamayā saha yantragṛhe prakṣipya dahyatām| tato yogandharāyaṇena suguptaṁ bhūmigṛhe prakṣipya sthāpitaḥ| rājñaḥ saptame divase śoko vigataḥ| sa vigataśokaḥ| sa kathayati-yogandharāyaṇa, kutrānupameti ? tena yathāvṛttaṁ niveditam| rājā kathayati-śobhanam| mākandikena śyāmāvatī praghātitā, tvayāpyanupamayā saparivārayā sārdhaṁ mayā pravrajitavyaṁ jātamiti| yogandharāyaṇaḥ kathayati-deva, ityarthameva mayā asau bhūmigṛhe prakṣipya sthāpitā| paśyāmi tāvadyadi jīvatīti| tenāsau bhūmigṛhādānītā tadavasthānākliṣṭā amlānaśarīrā| rājā dṛṣṭvā saṁlakṣayati-yatheya-mamlānā, naiṣā nirāhārā| nūnamanayā parapuruṣeṇa sārdhaṁ paricāritamiti viditvā kathayati-anupame, anyena paricāritamiti ? sā kathayati-śāntaṁ pāpam, nāhamevaṁkāriṇī| kathaṁ jāne ? abhiśraddadhasi tvaṁ bhagavataḥ ? abhiśraddadhe gautame| tattadā śramaṇo gautamaḥ, idānīṁ bhagavān| api tu kiṁ navaśavāyā arthe bhagavantaṁ pravakṣyāmi, śyāmāvatyā arthe pravakṣyāmīti viditvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| udayano vatsarājo bhagavantamidamavocat-kiṁ bhadanta śyāmāvatīpramukhaiḥ pañcabhiḥ strīśataiḥ karma kṛtaṁ yenāgninā dagdhāni ? kubjottarā anukrameṇa niṣpalāyiteti| bhagavānāha-ābhireva mahārāṭ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām||

bhūtapūrvaṁ mahārāja vārāṇasyāṁ nagaryāṁ brahmadatto rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca pūrvavadyāvaddharmeṇa rājya kārayati| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caran vārāṇasīmanuprāptaḥ| so'nyatamasminnudyāne kuṭikāyāmavasthitaḥ| rājā ca brahmadattaḥ sāntaḥpuraparivārastadudyānaṁ nirgataḥ| tā antaḥpurikāḥ krīḍāpuṣkiriṇyāṁ snātvā śītenānubaddhāḥ| tato'gramahiṣyā preṣyadārikoktā-dārike, śītenātīva bādhyāmahe| gaccha, etasyāṁ kuṭikāyāmagniṁ prajvalayeti| sā ulkāṁ prajvalya gatā| paśyati taṁ pratyekabuddham| tayā tasyā niveditam-devi, pravrajito'syāṁ tiṣṭhatīti| sā kathayati-pravrajito vā tiṣṭhatu, agniṁ datvā tāṁ prajvalayeti| tayā na dattam| tatastayā kupitayā svayameva dattam| sa pratyekabuddho nirgataḥ| ābhiḥ sarvābhirantaḥpurikābhiranumoditam| devi, śobhanaṁ tvayā yadagnirdattaḥ| sarvā vayaṁ prataptā iti| sa pratyekabuddhaḥ saṁlakṣayati-kṣatā etāstapasvinya upahatāśca| mā atyantakṣatā etā bhaviṣyanti| anugrahamāsāṁ karomīti| sa tāsāmanukampārthaṁ tata evākāśamutplutya tapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ| āśu pṛthagjanasya ṛddhirāvarjanakarī| tā mūlanikṛntita iva drumaḥ pādayornipatya kṣamayitumārabdhāḥ| avatarāvatara sadbhūtadakṣiṇīya, asmākaṁ kāmapaṅkanimagnānāṁ hastoddhāramanuprayaccheti| sa tāsāmanukarmpārthamavatīrṇaḥ| tāni tasmin kārāṁ kṛtvā praṇidhānaṁ kartumārabdhāḥ-yadasmābhirevaṁ sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, mā asya karmaṇo vipākamanubhavema| yattu kārāḥ kṛtāḥ, anena vayaṁ kuśalamūlenaivaṁvidhānāṁ dharmāṇāṁ lābhinyo bhavema, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayema iti||

ki manyase mahārāja tadā yāsau rājño brahmadattasyāgramahiṣī, eṣaiva sā śyāmāvatī tena kālena tena samayena| yāni pañca strīśatāni, etānyeva tāni pañca strīśatāni tāni tena kālena tena samayena| yā sā preṣyadārikā, eṣaivāsau kubjottarā tena kālena tena samayena| yadābhiḥ pratyekabuddhasya kuṭikāṁ dagdhvā anumoditam, tasya karmaṇo vipākena bahūni varṣāṇi narakeṣu paktā yāvadetarhyapi dṛṣṭasatyā agninā dagdhāḥ| kubjottarā anukrameṇa niṣpalāyitā| yatpraṇidhānaṁ kṛtaṁ tena mamāntike satyadarśanaṁ kṛtam| iti hi mahārāja ekāntakṛṣṇānāṁ karmāṇāṁ pūrvavadyāvadevamābhogaḥ karaṇīyaḥ| ityevaṁ te mahārājaṁ śikṣitavyam| atrodayano vatsarājo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta kubjottarayā karma kṛtaṁ yena kubjā saṁvṛttā ? bhagavānāha-kubjottarayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvad phalanti khalu dehinām||

bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati pūrvavadyāvaddharmeṇa rājyaṁ kārayati| naimittikaurdvādaśavārṣikā anāvṛṣṭirādiṣṭā| rājñā vārāṇasyāmevaṁ ghaṇṭāvaghoṣaṇaṁ kāritam -yasya dvādaśavārṣikaṁ bhaktamasti, ten asthātavyam| yasya nāsti tenānyatra gantavyamiti yataḥ kālenāgantavyamiti| tena khalu samayena vārānasyāṁ saṁdhāno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ pūrvavadyāvad vaiśravaṇadhanapratispardhī| tena koṣṭhāgārika āhūyoktaḥ-bhoḥ puruṣa, bhaviṣyati mama saparivārasya dvādaśa varṣāṇi bhaktamiti ? sa kathayati-ārya, bhaviṣyatīti| asati buddhānāmutpāde pratyekabuddhā loka utpadyante pūrvavadyāvadbhoḥ puruṣa, vinyasya pravrajitasahasrasya mama dvādaśa varṣāṇi bhaktamiti| sa kathayati-ārya, bhaviṣyatīti| tena teṣāṁ pratijñātam| dānaśālā māpitāḥ| pūrvavattatra dine dine pratyekabuddhasahasraṁ bhuṅkte| tatraikaḥ pratyekabuddho glānaḥ| so'nyatamasmin dine nāgacchati| saṁdhānasya duhitā kathayati-tāta, eko'dya pravrajito nāgata iti| sa kathayati-putri, kīdṛśa iti| sā pṛṣṭhaṁ vināmayitvā kathayati-tāta, īdṛśa iti| yadanayā pratyekabuddho vināḍitaḥ, tasya karmaṇo vipākena kubjā saṁvṛttā|

punarapi bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta, kubjottarayā karma kṛtaṁ yena śrutadharā jāteti ? bhagavānāha-tena kālena tena samayena pratyekabuddhānāṁ yaḥ saṁghasthaviraḥ sa vāyvādhikaḥ| tasya bhuñjānasya pātraṁ kampate| tasya saṁdhānaduhitrā hastāt kaṭānavatārya sa pratyekabuddha uktaḥ-ārya, taistatpātraṁ sthāpayeti| tena tatra sthāpitam| niṣkampamavasthitam| tayā pādayornipatya praṇidhāna kṛtam| yathaiva tatpātraṁ niṣkampamavasthitam, evameva mamāpi saṁtāne ye dharmāḥ praviśeyuḥ, te niṣkampaṁ tiṣṭhantviti| yattayā praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena śrutadharā saṁvṛttā||

punarapi bhikṣavo bhagavantaṁ papracchuḥ-kiṁ bhadanta kubjottarayā karma kṛtaṁ yena dāsī saṁvṛtteti ? bhagavānāha-anayā bhikṣavastatraiśvaryamadamattayā parijano dāsīvādena samudācaritaḥ| tasya karmavipākena dāsī saṁvṛttā||

punarapi bhikṣavo bhagavantaṁ papracchuḥ-kiṁ bhadanta anupamayā karma kṛtaṁ yadeṣā nirāhārā bhūmigṛhe sthāpitā amlānagātrī cotthitā| bhagavānāha-anupamayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehinām||

bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake dve dārike anyonyasaṁstutike kṣatriyadārikā brāhmaṇadārikā ca| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho'nyatamasmiñchānte pradeśe rātriṁ vāsamupagataḥ| aparasmin divase pūrvāhṇe nivāsya piṇḍārthī pravalitaḥ| taṁ dṛṣṭvā te dārike prasādite, asmai praṇītānnapūrṇaṁ pātraṁ prayacchataḥ| tatkarmaṇo vipākenānupamā jātā, ekā ghoṣilasya gṛhapaterduhitā jātā mahāsundarī śrīmatī nāma| ekasmin samaye rājñā dṛṣṭā pṛṣṭā ca-kasyeyaṁ kanyā ? mantribhiḥ kathitam-ghoṣilasya gṛhapateḥ tato ghoṣilo gṛhapatiḥ samāhūyoktaḥ-gṛhapate, tava duhiteyaṁ kanyā ? sa prāha-mama deva| kasmānmama na dīyate ? dīyatāṁ mahyam| sa prāha -deva, dattā bhavatu| ghoṣilena gṛhapatinā dattā| udayanena vatsarājenāntaḥpuraṁ praveśya mahatā śrīsamudayena pariṇītā| apareṇa samayena rājā uktaḥ-deva, bhikṣudarśanamabhikāṅkṣāmīti| sa kathayati-ākāṅkṣase kiṁ tu bhikṣavo rājakulaṁ praviśanti| deva, ahaṁ nāma dārakaṁ praveśitā| sarvathā yadi bhikṣudarśanaṁ na labhe, adyāgreṇa na bhokṣye na pāsya iti| sā anāhāratāṁ pratipannā| rājñā ghoṣilo gṝhapatiruktaḥ-gṛhapate, na tvaṁ duhitaraṁ pratyavakṣase ? deva, kim ? anāhāratām pratipannā| kimartham ? bhikṣudarśanamākāṅkṣate| tadātmano gṛhe bhaktaṁ sādhitvā kāyāṁ (?) bhikṣusaṁdhamupanimantrya bhojaya, antareṇa ca dvāraṁ chedayeti| rājño ghoṣilasya ca saṁsaktasīmaṁ gṛham| ghoṣilena gṛhapatinā dvāraṁ chinnam| tato bhūri karma kārayitvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṁ ghoṣilaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha ghoṣilo gṛhapatirutthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavāñchvo'ntargṛhe bhaktena mama nimantritaṁ sārdhaṁ bhikṣusaṁghena| pūrvavadyāvadbhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti| bhagavānaupadhike sthitaḥ| śāriputrapramukho bhikṣusaṁghaḥ saṁprasthitaḥ| pañcabhiḥ kāraṇairbuddhā bhagavanta aupadhike tiṣṭhanti-abhinirhṛtaṁ mantrayate sma| aturṇāmāyuṣmanta ājñā akopyā tathāgatasyārhataḥ samyaksaṁbuddhasya, arahato bhikṣoḥ kṣīṇāśravasya upadhivārakasya, rājñaśca kṣatriyasya mūrdhnābhiṣiktasya| smṛtimupasthāpayati- praviśāmeti| sa praviśya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| atha śrīmatī devī sukhopaniṣaṇṇaṁ śāriputrapramukhaṁ bhikṣusaṁghaṁ viditvā pūrvavadyāvannīcataramāsanaṁ gṛhītvā purastānniṣaṇṇā dharmaśravaṇāya| athāyuṣmāñchāriputraḥ śrīmatīṁ devīṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| sā satyāni na paśyati| āyuṣmāñcchāriputraḥ saṁlakṣayati-kimasyāḥ santi kānicitkuśalamūlāni ? na santīti paśyati| santi kasyāntike pratibaddhāni ? paśyatyātmanaḥ| tasya dharmaṁ deśayato vicārayataśca sūryāstaṁgamanasamayo jātaḥ| bhikṣava utthāyāsanātprakrāntāḥ| āyuṣmāñchāriputraḥ saṁlakṣayati-kiṁ cāpi bhagavatā nānujñātam, sthānametadvidyate yadetadeva pratyakṣaṁ kṛtvā anujñāsyatīti| sa vineyāpekṣayā tatraivāvasthitaḥ| tena tasyā āśayānuśayaṁ dhātuṁ ca prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā śrīmatyā viṁśatiśikhrasamudgataṁ satkāyadṛṣṭiśailaṁ pūrvavadyāvatsarvaṁ vādyaṁ triśaraṇagamabhiprasannam| athāyuṣmāñchāriputraḥ śrīmatīṁ satyeṣu pratiṣṭhāpya prakrānto yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekānte niṣaṇṇa āyuṣmāñchāriputra etatprakaraṇaṁ bhikṣavo bhagavate vistareṇārocayati| bhagavānāha-sādhu sādhu śāriputra, saptānāmājñā akopyā-tathāgatasyārhataḥ samyaksaṁbuddhasya, arhato bhikṣoḥ kṣīṇāśravasya, rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya, saṁdhasthavirasya, upadhivārikasya, ācāryasya, upādhyāyasya| atha bhagavāñchikṣākāmatayā varṇaṁ bhāṣitvā pūrvavadyāvat pūrvikā prajñaptiḥ| iyaṁ cābhyanujñātā-evaṁ ca me śrāvakairvinayaśikṣāpadamupadeṣṭavyam| yaḥ punarbhikṣuranirgatāyāṁ rajanyāmanudgate'ruṇe anirhṛteṣu ratneṣu ratnasaṁmateṣu vā rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya indrakīlaṁ vā indrakīlasāmantaṁ vā samatikrāmadenyatra tadrūpātpratyayāt pāpāntiketi| yaḥ punarbhīkṣurityudāyī iti, so vā punaranyo'pyevaṁjātīyaḥ anirgatāyāṁ rajanyāmityaprabhātāyām, anudgata ityanudite aruṇe iti, aruṇaḥ nīlaruṇaḥ pītāruṇaḥ tāmrāruṇaḥ| tatra nīlāruṇo nīlābhāsaḥ, pītārūṇaḥ pītābhāsaḥ, tāmraruṇaḥ tāmrābhāsaḥ| iha tu tāmrāruṇo'bhipretaḥ| ratneṣu veti ratnānyucyante maṇayo muktā vaiḍūryaṁ pūrvadyāvaddakṣiṇāvartaḥ| ratnasaṁmateṣu veti ratnasaṁmatamucyate sarvaṁ saṁgrāmāvacaraśastraṁ sarvaṁ cagandharvāvacaraṁ bhāṇḍam| rājñaḥ kṣatriyasya mūrdhābhiṣiktasyeti vā rāje stryapi rājyābhiṣikeṇābhiṣiktā bhavati, rājā saḥ kṣatriyo mūrghnābhiṣiktaḥ| kṣatriyo'pi brāhmaṇo'pi vaiśyo'pi śūdro'pi rājyābhiṣekeṇābhikṣikto bhavati rājā kṣatriyo mūrdhnābhiṣiktaḥ| indrakīlaṁ veti traya indrakīlāḥ| nagare indrakīlo rājakule indrakīlo'ntaḥpura indrakīlaśca| indrakīlasāmantaṁ veti tatsamīpam| samatikramedapi vigacchet| anyatra tadrūpātpratyayāditi tadrūpaṁ pratyayaṁ sthāpayitvā| pāpāntiketi dahati pacati yātayati pūrvavat| tatrāpattiḥ kathaṁ bhavati ? bhikṣuraprabhāte prabhātasaṁjñī nagarendrakīlaṁ samatikrāmati, āpadyate duṣkṛtām| aprabhāte vaimatikaḥ, āpadyate duṣkṛtam| prabhāte aprabhātasaṁjñī, āpadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| bhikṣuraprabhāte aprabhātasaṁjñī antaḥpurendrakīlaṁ samatikrāmati āpadyate pāpāntikam| prabhāte'prabhātasaṁjñī āyadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| anāpattiḥ-rājā śabdayati-devyaḥ kumārā amātyā aṣṭānāmantarāyāṇāmanyatamānyatamamupasthitaṁ bhavati rājā cauramanuṣyāmanuṣyavyālāgnyudakānām| anāpattirādikarmikasyeti pūrvavat||

iti śrīdivyāvadāne mākandikāvadānaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5430

Links:
[1] http://dsbc.uwest.edu/node/5468