The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
maudgalyāyana iti 45|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| tena khalu punaḥ samayenāttarā ca rājagṛhamattarā ca veṇuvanamatrāttare pañca pretaśatāni dagdhasthūṇākṛtīni nagrāni svakeśasaṁchannāni parvatopamakukṣīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṁprajvalitānyekajvālībhūtānyārtasvaraṁ pralapamānāni duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāni vāyumaṇḍalavadākāśe paribhramatti na kkacitpratiṣṭhāṁ labhatte|| athāyuṣmānmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| tena te pretā dṛṣṭāḥ tairapi pretairāyuṣmānmahāmaudgalyāyanaḥ|| tataste ekasamūhenāyuṣmattaṁ mahāmaudgalyāyanamupasaṁkrāttāḥ| upasaṁkramya karuṇadīnavilambitairakṣarairekaraveṇocuḥ| vayaṁ smo bhadatta mahāmaudgalyāyana rājagṛhe pañca śreṣṭhiśatānyabhūvan| te vayaṁ matsariṇaḥ kuṭukuñcakā āgṛhītapariṣkārāḥ| svayaṁ tāvadasmābhirdānapradānāni na dattāni pareṣāmapi dānapradāneṣu dīyamāneṣu vidhnāḥ kṛtā dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ pretopapannā iva yūyaṁ nityaṁ paragṛhebhyo bhaikṣamaṭhatha| ete vayaṁ kālaṁ kṛtvā evaṁvidheṣu preteṣūpapannā iti bhadatta mahāmaudgalyāyana ye 'smākaṁ jñātayo rājagṛhe prativasatti teṣāmasmākīnāṁ karmaplotiṁ nivedya chandakabhikṣaṇaṁ kṛtvā buddhapramukhaṁ bhikṣusaṅghaṁ bhojayitvāsmākaṁ nāmnā dakṣiṇādeśanāṁ kārayitvā cāsmākaṁ pretayonermokṣaḥ syāditi|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaḥ pretānāṁ tūṣṇībhāvena|| tata āyuṣmatā mahāmaudgalyāyanena teṣāṁ jñātigṛhebhyaśchandakabhikṣaṇaṁ kṛtvā buddhapramukho bhikṣusaṅghaḥ śco bhaktenopanimantritaḥ pretānāṁ ca niveditaṁ śvo bhagavānsabhikṣusaṅgho bhaktenopanimantritaḥ tatra yuṣmābhirāgattavyamiti| jñātīnāmapyārocitaṁ bhavadbhirāgattavyaṁ tatra jñātibhojane tānpretāndrakṣyāmaḥ|| athāyuṣmānmahāmaudgalyāyanaḥ svayamevodyukto bhojanaṁ pratijāgaritum||
atha prabhātāyāṁ rajanyāmāhāre sajjīkṛte gaṇḍīdeśakāle saṁprāpte tānpretānna paśyati| tata āyuṣmānmahāmaudgalyāyano divyena cakṣuṣā tānpretānsamanvāhartuṁ pravṛttaḥ| sarvasminneva magadhamaṇḍale nādrākṣīt| yāvatkrameṇa cāturdvīpikaṁ vyavalokayituṁ pravṛttaḥ| tatrāpi nādrākṣīt| tato yāvadasya jñānadarśanaṁ pravartate tato vyavalokayituṁ pravṛttaḥ| tatrāpi nādrākṣīt|| tata āyuṣmānmahāmaudgalyāyanaḥ saṁvigno bhagavate nivedayāmāsa bhagavanna me dānapatayo dṛśyatta iti|| bhagavānāha| ayaṁ maudgalyāyana mā khedamāpadyasva| sarvaśrāvakapratyekabuddhaviṣayamatikramyāparimāṇā lokadhātavaḥ satti| te karmavāyunā kṣiptāḥ| api maudgalyāyanādya tathāgatabalaṁ paśya sarvajñajñānadarśanaṁ vyaktīkariṣyāmi tathāgatavikurvitaṁ darśayiṣyāmi| ākoṭyatāṁ gaṇḍīti|| tato gaṇḍyamākoṭitāyāṁ sarvo bhikṣusaṅghaḥ saṁnipatitaḥ pretajñātayo 'nye ca kautūhalyābhyāgatāḥ sattvāḥ pretadarśanotsukāḥ saṁnipatitāḥ|| tato bhagavatā ṛdyā tathā darśitaṁ yathā pretā buddhaṁ bhagavattaṁ saśrāvakasaṅghaṁ bhuñjānaṁ paśyatti smṛtiṁ ca pratilabhatte jñātayo 'smadarthe buddhapramukhaṁ bhikṣusaṅghaṁ bhojayattīti|| tato bhagavānpañcāṅgopena svareṇa dakṣiṇāmādiśati|
ito dānādvi yatpuṇyaṁ tatpretānugacchatu|
uttiṣṭhattāṁ kṣipramete pretalokātsudāruṇāditi||
yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṁ śrutvānekaiḥ prāṇiśatasahasrairmātsaryamalaṁ prahāya satyadarśanaṁ kṛtaṁ te ca pretā bhagavati cittamabhiprasādya kālagatāḥ praṇīteṣu trayastriṁśeṣūpapannāḥ||
dharmatā khalu devaputrasya vā devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti pretebhyaścyutāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti| atha pretapūrviṇāṁ devaputrāṇāmetadabhavat| nāsmākaṁ pratinūpaṁ syādyadvayaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmema yannu vayamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeme pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmapuṇḍarīkamandārakādīnāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā samattato veṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairākīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavānpretapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā pretapūrvakairdevaputrairmahānviśeṣo 'dhigataḥ| te labdhalābhā iva vaṇijo bhagavattaṁ triḥ pradakṣiṇīkṛtya tatraivāttarhitāḥ||
tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamāmantrayate| sādhu sādhu mahāmaudgalyāyana saphalaṁ te vaiyāvṛtyaṁ saṁvṛttaṁ yatte* * * * pretā deveṣu pratiṣṭhāpitāḥ| te 'syāṁ rātrau matsakāśamupakrāttāsteṣāṁ mayā dharmo deśitaḥ te labdhodayā labdhalābhāḥ prakrāttā iti||
tata āyuṣmatā mahāmaudgalyāyanena teṣāṁ jñātīnāmārocitam| te śrutvā paraṁ vismayamupagatā bhagavato 'ttike cittaṁ prasādayāmāsurbhūyaśca satkāraṁ pracakruriti|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhavatti ye teṣāṁ pretānāmiti||
idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5751