The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3. kṣāntipāramitāsamāsaḥ
saṁmohanīṁ manmathapakṣamāyāṁ
prāhuḥ sukhāṁ caiva vimokṣamāyām|
tasyāṁ na kuryāt kaiva kṣamāyāṁ
prayatnamekāntahitakṣamāyām || 1 ||
parāparādheṣu sadānabhijñā
vyavasthitiḥ sattvavatāṁ manojñā|
guṇābhinirvartitacārusaṁjñā
kṣameti lokārthacarī kṛpājñā || 2 ||
parārthamabhyudyatamānasānāṁ
dīkṣāṁ titikṣāṁ prathamāṁ vadanti|
seturjalānīva hi roṣadoṣaḥ
śreyāṁsi lokasya samāvṛṇoti||3||
alaṁkriyā śaktisamanvitānāṁ
tapodhanānāṁ balasaṁpadagrā|
vyāpādadāvānalavāridhārā
pretyeha ca kṣāntiranarthaśāntiḥ || 4 ||
kṣamāmaye varmaṇi sajjanānāṁ
vikuṇṭhitā durjanavākyabāṇāḥ|
prāyaḥ praśaṁsākusumatvametya
tatkīrtimālāvayavā bhavanti || 5 ||
pratikriyā durjanavāgviṣāṇāṁ
prahlādanī jñānaniśākarābhā|
dhīraprakārā prakṛtiryatīnāṁ
kṣāntirguṇānām adhivāsabhūmiḥ || 6 ||
sattvasya gāmbhīryamayasya sāro
ghanāgamaḥ krodhanidāghaśāntyai|
vyatītavelasya guṇārṇavasya
vyāpī svanaḥ kṣāntimayo'bhyudeti||7||
ā brahmalokādadhirohāṇārthā
sopānapaṅktirgatakhedadoṣā|
karmāntaśālā guṇaśībharasya
rūpasya sallakṣaṇabhūṣaṇasya || 8 ||
unmūlanī vairaphalācitānāṁ
kṣamāsariddoṣamahādrumāṇām|
saṁbodhicittasya vivardhitasya
guṇāmburaśeḥ satatānukūlā || 9 ||
śubhā paratrāpi hite samṛddhirjaga-
ddhitārthasya parā vivṛddhiḥ|
śubhasvabhāvātiśayaprasiddhiḥ
kṣāntirmanaḥkāyavacoviśuddhiḥ || 10 ||
saṁsāradoṣairna ca cchedameti
sattvān kṛpāsnigdhamavekṣamāṇaḥ|
satkarmabhirlokahitaiḥ samantād
yaśomayatvaṁ vrajatīva loke || 11 ||
na spṛśyate vismayavācyadoṣairjñā-
nāvadānena titikṣureva|
anityatākṣāntibalodayācca
praharṣamāyāti sukhe'pi naiva || 12 ||
saṁkocamāyāti na cāyaśobhirvi-
sāriṇā kṣāntibalaśrayeṇa|
ataśca śeṣairapi lokadharmairani-
śritatvānna sa cāpalīti || 13 ||
tīvraprakārairapi viprakārairna
vikriyāṁ yānti satāṁ manāṁsi|
dṛḍhābhilāṣāṇi munīndrabhāve
kṣāntyā balādhānasusaṁskṛtāni || 14 ||
sa kṣāntidhīreṇa ca mānasena
kaṣṭāni saṁdarśayate tapāṁsi|
darponnatiṁ tīrthakṛtāṁ manaḥsu
nīcaiḥ kariṣyan hitakāmyayaiva || 15 ||
loko'yamātmābhiniveśasamūḍhaḥ
śeṣān parānityabhimanyamānaḥ|
tadviprakārairabhibhūtacetā<ḥ>
kṣamāviyogāt parikhedameti || 16 ||
kṛpāsanāthāni satāṁ manāṁsi
kṣāntyā kṛtasvastyayanakriyāṇi|
naṣṭātmadṛṣṭiṇi parāpakārān
na vikriyāṁ yānti guṇānurāgāt || 17 ||
mithyāvikalpo hṛdayajvarasya
krodhasya heturdhṛtidurbalānām|
samyagvikalpastu samādadhāti
kṣāntiprakārāṁ manasaḥ praśāntim || 18 ||
vikalpasanniśrayasaṁśritāyāṁ
kṣāntyāṁ na tu syāccalitāvakāśaḥ|
pratyūṣavātasphurite'mbhasīva
saṁpūrṇacandrapratibimbalakṣayāḥ || 19 ||
vikalpaśāntiṁ paramārthatastu
kṣāntiṁ kṣamātattvavido vadanti|
tasmādvikalpopaśame yateta
svapnopamaṁ lokamavekṣamāṇaḥ || 20 ||
cakṣuḥ kim ākrośati cakṣure-
tacchrotrādi vākrośati kiṁ tadādi|
yaivaṁ kṣamā sāyatanānvavekṣā
na kṣāntireṣā paramārthatastu || 21 ||
vaktā vacaścaitadanityameva
śrutirvikalpo'pi ca yo mamāyam|
anityabhāvapravikalpanaiṣā
na kṣāntimetām paramāṁ vadanti || 22 ||
kartāpakārasya na kaścidasti
naivāsti kaścitkriyāte ca yasya|
nairātmasaṁdarśanasiddhireṣā
na kṣāntireṣāpi gataprakarṣā || 23 ||
tattatpratītya prabhavanti bhāvā
nindāpraśaṁsāsukhaduḥkhasaṁjñāḥ|
pratītyasiddheravatārabhūmirna
kṣāntiratyantasamāhitaiṣā || 24 ||
yadyesā saṁmohamahāgraheṇa
paryastacetā nanu nāhamevam|
ityunnate cāvanate ca citte
kṣāntiprakarṣasya kuto'vakāśaḥ || 25 ||
pradhvaṁsinī varṇalavapratiśru-
dyantrādivaikaikaśa uccarantī|
kuryāṁ kathaṁ kasya ca kāṁ ca pīḍām
eṣāpi na kṣāntiratiprakṛṣṭā || 26 ||
yadyesā matpāpaparikṣayārthaṁ
na vīkṣate svāmapi dharmapīḍām|
asmān na kalyāṇataraṁ hi mitram
asāvapi kṣāntyupacārā eva || 27 ||
karmasvatāṁ eva hi vīkṣamāṇasti-
tikṣate tadguṇadarśanācca|
naivaṁprakārāpi hi naiṣṭhikatvaṁ
kṣāntirvikalpopahatā prayāti || 28 ||
anityaduḥkhāśuciniḥsvabhāvatā
mama kṣamante na tu tadviparyayāḥ|
iyaṁ vipakṣapraśamakṣamā kṣamā
dvayapravṛtterna tu pāramārthikī || 29 ||
ayatnatattvārthavicakṣaṇo janaḥ
paropakāreṣu yataḥ pravartate|
kṣamā na caivaṁ samatāṁ sameti yā
yataḥ kṣamaivaṁ na vikalpanakṣayā || 30 ||
nirodham āyānti yadā tvaśeṣatāḥ
samādhikanyūnavikalpanakramāḥ|
anuttarāṁ kṣāntimamānagocarāṁ
vadanti tāmadvāyamārgacāriṇāḥ || 31 ||
svataḥ parasmādubhayādahetuto
yathā na bhāvāḥ prabhavanti ke cana|
svataḥ parasmād ubhayād ahetutastathā
na bhāvā vibhavanti ke cana || 32 ||
naṣṭād anaṣṭād ubhayāc na nobhayān
na jātu kāryaṁ khalu vidyate kva cit|
tathāpi kāryaṁ samudeti vastuno
yetthaṁ kṣamā sā dvayavarjitā kṣamā || 33 ||
sato'sato vāsti na janma janmanā
vinā nirodho'pi na kasya cit kva cit|
svabhāvaśūnyāmiti bhāvakalpanāṁ
vipaśyataḥ kṣāntirudeti naiṣṭhikī || 34 ||
avāpya yāṁ vyākriyate sahasraśo
jinairasau nāma jino bhaviṣyati|
pravartate lokahitakriyāvidhiḥ
samāhitasyaiva ca tasya sarvadā || 35 ||
yāvacca bhāvābhiniviṣṭabuddhiratra
dvayaṁ tāvadupaiti mohāt|
tathānimittaṁ ca vimokṣaheturdure
bhavatyasya yathā kṣiteḥ kham || 36 ||
upaiti dharmapraṇidhānakarmasu
prabhutvamṛddhāvadhimuktijanmasu|
tathā pariṣkāravidhau svacetasi
prakarṣiṇi jñānabale tathāyuṣi || 37 ||
avāpya caitadvaśitāmayaṁ dhanaṁ
prakṛṣṭaṁ akṣiṣṇu parārthasādhanam|
janasya kṛcchreṣu patiṣyataḥ sataḥ
sa jāyate dhāraṇakāraṇaṁ vibhuḥ || 38 ||
tasmāt parārthamahatīṁ dhuramudvahadbhiḥ
kṣānterupāyavidhireṣa sadānugamyaḥ|
atra sthitasya hi bhavanti parārthacittāḥ
sarvā<ḥ> kriyā guṇaphalābharaṇābhirāmāḥ || 39 ||
asyāṁ hi bhaktirapi yā pravirūḍhamūlā
tāmabhyasanti munayo munirājabhāve|
śraddhānuviddhamanasāṁ na hi dharmamārge
dṛṣṭo manoratharathasya yato'kṣabhaṅgaḥ || 40 ||
|| kṣāntipāramitāsamāsaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4849