The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
23 sarvagāmī|
atha khalu sudhanaḥ śreṣṭhidārako'calāmupāsikāmāmukhīkṛtya acalāyā upāsikāyā anuśāsanīmanusmaran, yadacalayopāsikayā darśitaṁ śrāvitaṁ deśitaṁ saṁvarṇitaṁ yojitaṁ vibhaktaṁ prabhāvitaṁ visṛtaṁ tatsaṁbhāvayan, anusaran, anuvicintayan avataran bhāvayan nigamayan nidhyāyan avabhāsayan samīkurvan anupūrveṇa deśena deśaṁ janapadena janapadamanucaṁkraman anuvicaran yenāmitatosalo janapadastenopajagāma| upetya tosalaṁ nagaraṁ parimārgan parigaveṣamāṇo'nupūrveṇa tosalaṁ nagaramanuprāptaḥ| sūryāstaṁgamanakāle sa tosalaṁ nagaramanupraviśya madhye nagaraśṛṅgāṭakasya sthitvā vīthīmukhena vīthīmukhaṁ catvareṇa catvaraṁ rathyayā rathyāṁ sarvagāminaṁ parivrājakaṁ parigaveṣamāṇo vyavacārayan adrākṣīdrātryāṁ praśāntāyāṁ tosalasya nagarasyottare digbhāge sulabhaṁ nāma parvatam| tasya śikhare vividhatṛṇagulmauṣadhivanārāmaracite mahāvabhāsaprāptaṁ bhāskaramivoditam| tasya tamavabhāsaṁ dṛṣṭvā udāraprītivegasaṁjātasya etadabhavat-asaṁśayamahamatra parvataśikhare kalyāṇamitraṁ drakṣyāmīti| sa tasmānnagarādabhiniṣkramya yena sulabhaḥ parvataḥ, tenopetya sulabhaṁ parvatamabhiruhya yena tanmahāvabhāsaṁ parvataśikharaṁ tenopasaṁkrāmannadrākṣīddūrata eva sarvagāminaṁ parivrājakaṁ mahābrahmātirekavarṇaṁ śriyā dedīpyamānaṁ daśabhirbrahmasahasraiḥ parivṛtaṁ caṁkrame caṁkramyamāṇam| sa tasya pādau śirasābhivandya tamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāṁ samyaksaṁbodhimabhisaṁprasthitaḥ| ahaṁ kulaputra sarvagāmī sarvatrānugatāyāṁ bodhisattvacaryāyāṁ sthitaḥ samantamukhavyavacāraṇālokena samādhimukhena abhāvapratiṣṭhitayā āryānabhisaṁskārikayā samantadharmadhātutalabhedena ca prajñāpāramitājñānālokamukhena samanvāgataḥ| so'haṁ kulaputra sarvasattvabhājanalokavyavacāreṣu sarvasattvagativyavacāreṣu sarvasattvacyutimukheṣu sarvasattvopapattimukheṣu sarvabhavagatisaṁbhedeṣu vividhopapattyāyatanavicitre lokasaṁniveśe vicitravarṇasaṁsthānārohapariṇāhānāṁ sattvānāṁ nānāvidhopapattisaṁyojanānāṁ nānāprayogāṇāṁ vicitrādhimuktānāṁ yaduta devagatiparyāpannānāṁ nāgagatiparyāpannānāṁ yakṣagatiparyāpannānāṁ gandharvagatiparyāpannānāmasuragatiparyāpannānāṁ garuḍagatiparyāpannānāṁ kinnaragatiparyāpannānāṁ mahoragagatiparyāpannānāṁ narakagatiparyāpannānāṁ tiryagyonigatiparyāpannānāṁ yamalokagatiparyāpannānāṁ manuṣyagatiparyāpannānāmanuṣyagatiparyāpannānāṁ vividhadṛṣṭigatiniśritānāṁ śrāvakayānādhimuktānāṁ pratyekabuddhayānādhimuktānāṁ mahāyānādhimuktānāṁ sattvānāmarthaṁ karomi vividhairupāyairvividhairjñānanayaprayogaiḥ| yaduta keṣāṁcitsattvānāṁ vividhalaukikaśilpaśikṣaṇatayā arthaṁ karomi sarvaśilpajñānabhedavatīdhāraṇyālokena| keṣāṁcit sattvānāṁ catuḥsaṁgrahavastuprayogeṇa arthaṁ karomi yaduta sarvajñajñānopanayanāya| keṣāṁcit sattvānāṁ pāramitāsaṁvarṇanatayā arthaṁ karomi yaduta sarvajñatāpariṇāmajñānanayālokasaṁjananatayā| keṣāṁcit sattvānāṁ bodhicittasaṁvarṇanatayā arthaṁ karomi yaduta bodhibījāvipraṇāśopastambhasaṁjananatayā| keṣāṁcit sattvānāṁ sarvākārabodhisattvacaryāsaṁvarṇanatayā arthaṁ karomi yaduta sarvabuddhakṣetrapariśodhanasarvasattvaparipākapraṇidhisaṁjananatāyai| keṣāṁcit sattvānāmudvegasaṁjananatayā arthaṁ karomi yaduta duścaritavipākaniṣyandanarakagatiduḥkhavedanānubhavasaṁdarśanatayā| keṣāṁcit sattvānāṁ mahāprītisaṁjananatayā arthaṁ karomi yaduta sarvatathāgatāvaropitadakṣiṇāniyatasarvajñatāphalaparyavasāne'bhyudīraṇatayā| keṣāṁcit sattvānāṁ sarvatathāgataguṇavarṇasaṁprakāśanatayā arthaṁ karomi yaduta buddhaguṇaśarīrābhilāṣasarvajñatāpraṇidhisaṁjananatāyai| keṣāṁcit sattvānāṁ buddhamāhātmyasūcanayā arthaṁ karomi yaduta avivartyānābhogāpratiprasrabdhabuddhakāryānuṣṭhānasaktabuddhakāyapratilambhābhilāṣasaṁjananatāyai| keṣāṁcit sattvānāṁ buddhādhipateyatāsaṁdarśanatayā arthaṁ karomi yaduta anabhibhūtabuddhātmabhāvasaṁpatpratilābhābhilāṣasaṁjananatāyai|
api tu khalu punarahaṁ kulaputra, iha nagare tosale sarvarathyāsu sarvacatvareṣu sarvaśṛṅgāṭakeṣu sarvavīthīmukheṣu sarvagṛheṣu sarvaśreṇiṣu sarvakuleṣu sarvakulaparivarteṣu yathāsaṁnipatitānāṁ strīpuruṣadārakadārikāṇāṁ yathāśayānāṁ yathāprayogāṇāṁ yathādhipateyānāṁ yathāvyavacārāṇāṁ tatsabhāgāni ātmabhāvārohapariṇāhasaṁsthānāni abhinirhṛtya dharmaṁ deśayāmi| na ca te sattvā avabudhyante kenedaṁ deśitam, kuto vāyamiti| anyatra śrutvā tathatvāya pratipadyante| ye'pīme kulaputra jambudvīpe ṣaṇṇavatiyo pāṣaṇḍā vividhadṛṣṭigatābhiniviṣṭāḥ, tatrāpyahaṁ sarvatrānugacchāmi vividhadṛṣṭigatasaktānāṁ sattvānāṁ paripācanatāyai| yathā ca kulaputra ahamiha tosale nagare sattvānāmarthaṁ karomi, evaṁ jambudvīpe sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāmarthaṁ karomi| yathā jambudvīpe, tathā sarvatra cāturdvīpake lokadhātau, evaṁ sāhasre dvisāhasre trisāhasre mahāsāhasre lokadhātau, evaṁ daśasu dikṣu, aparimāṇeṣu lokadhātuṣu, sarvasattvapatheṣu sarvasattvapratiṣṭhāneṣu sarvasattvaniketeṣu sarvasattvanilayasaṁjñāgateṣu sarvasattvaparivarteṣu sarvasattvasamavasaraṇeṣu sarvasattvasamudreṣu sarvasattvavaṁśeṣu sarvasattvadikṣu sarvasattvavidikṣu sarvasattvavidhiṣu yathāśayādhimuktānāṁ sattvānāmarthaṁ karomi| vividhairupāyai rvividhairnayairvividhairdvārairvividhābhiryuktibhirvividhaiḥ saṁprayogaiḥ vividhairupāyanayairvividhābhiḥ kriyābhirvividharūpavarṇasaṁdarśanasaṁprasādanatayā vividhavākpathodīraṇatayā sattvānāmarthaṁ karomi| etāmahaṁ kulaputra sarvagāminīṁ sarvatrānugatāṁ bodhisattvacaryāṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ sarvajaganmayaśarīrāṇāṁ svakāyasarvakāyāsaṁbhedasamādhipratilabdhānāṁ sarvabhavagatyanusṛtavipulanirmāṇacakrāṇāṁ sarvalokopapattisvaśarīrānuvicāriṇāṁ sarvajagannayanarocanaruciranirmāṇacakraparamāṇāṁ sarvajagajjātikulajanmopapattipradarśakānāṁ sarvakalpasaṁvāsāpratihatapraṇidhicakrāṇāmindrajālatalopamacaryāvyūhāvabhāsapratilabdhānāṁ sarvajagadarthakriyānupalesaṁvāsaparamāṇāṁ tryadhvajagattalasamatānugatānāṁ nairātmyavatījñānadhātupratibhāsitāparyantamahākaruṇāgarbhāṇāṁ sarvajagatkuśalādhānābhimukhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe pṛthurāṣṭraṁ nāma janapadaḥ| tatrotpalabhūtirnāma gāndhikaśreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvānāṁ bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvagāminaḥ parivrājakasya pādau śirasābhivandya sarvagāminaṁ parivrājakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvagāminaḥ parivrājakasyāntikāt prakrāntaḥ||21||
Links:
[1] http://dsbc.uwest.edu/node/4562