The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
viṁśatitamaekaviṁśatitamaścādhikāraḥ
liṅgavibhāge dvau ślokau|
anukampā priyākhyānaṁ dhīratā muktahastatā|
gambhīrasaṁdhinirmokṣo liṅgānyetāni dhīmatāṁ||1||
parigrahe 'dhimuktyāptāvakhede dvayasaṁgrahe|
āśayācca prayogācca vijñeyaṁ liṅgapañcakaṁ||2||
tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati| dvitīyena teṣāṁ karma samāsa saṁgrahaṁ ca| tatrānukampā bodhicittena sattvaparigrahārthaṁ priyākhyānaṁ sattvānāṁ buddhaśāsanādhimuktilābhārthaṁ dhīratā duṣkaracaryādibhirakhedārthaṁ muktahastatā gambhīrasaṁdhinirmokṣaṇaṁ ca dvayena saṁgrahārthamāmiṣeṇa dharmeṇa ca yathākramam| eṣāṁ pañcānāṁ liṅgānām anukampā āśayato veditavyā| śeṣāṇi prayogataḥ|
gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ|
bodhisattvā hi satataṁ bhavantaścakravartinaḥ|
prakurvanti hi sattvārthaṁ gṛhiṇaḥ sarvajanmasu||3||
ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajyā dhīmatāṁ sarvabhūmiṣu||4||
aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate||5||
ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṁ karoti tatparidīpitaṁ| dvitīyena yādṛśe pravrajitapakṣe| tatra trividhā pravrajyā veditavyā| samādānalabdhā| dharmatālabdhā| nidarśikā ca nirmāṇaiḥ| tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ|
adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ|
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṁ sattveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||
etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ| sukhādhyāśayaḥ| paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ| aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṁ| bhūmipraviṣṭānāṁ| avinivartanīyabhūmiprāptānāṁ ca yathākramaṁ veditavyāḥ|
parigrahavibhāge ślokaḥ|
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṁ sarvabhūmiṣu||7||
caturvidhaḥ sattvaparigraho bodhisattvānāṁ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt| samacittatāparigraha ātmaparasamatālābhādabhisamayakāle| ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī| gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt|
upapattivibhāge ślokaḥ|
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṁ matā||8||
caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṁ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṁ sarvasattvaparipācanārthaṁ tiryagādihīnasthānopapattiḥ| samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ| vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṁdarśanāt|
vihārabhūmivibhāge triṁśat [udāna] ślokāḥ|
lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||
lakṣaṇavibhāgamārabhya pañca ślokāḥ|
śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||
tataśca bodhipakṣāṇāṁ saṁsāre pariṇāmanā|
vinā ca cittasaṁkleśaṁ sattvānāṁ paripācanā||11||
upapattau ca saṁcitya saṁkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||
animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
sattvapākasya niṣpattirjāyate ca tataḥ param||13||
samādhidhāraṇīnāṁ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṁ bhūmilakṣaṇam||14||
ekādaśa vihārā ekādaśa bhūmayaḥ| tepāṁ lakṣaṇaṁ| prathamāyāṁ bhūmau paramaśūnyatābhisamayo lakṣaṇaṁ pudgaladharma nairātmyābhisamayāt| dvitīyāyāṁ karmaṇāmavipraṇāśavyavasthānaṁ kuśalākuśalakarmapathatatphalavaicitryajñānāt| tṛtīyāyāṁ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ| caturthyā bodhipakṣabahulavihāriṇo'pi bodhipakṣāṇāṁ saṁsāre pariṇāmanā| pañcabhyāṁ caturāryasatyabahulavihāritayāvinātmanaścittasaṁkleśena sattvānāṁ paripācanāyāṁ nānāśāstraśilpapraṇayanāt| ṣaṣṭhyāṁ pratītyasamutpādabahulavihāritayā saṁcityabhavopapattau tatra saṁkleśasyānurakṣaṇā| saptamyāṁ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ| aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṁskārānimittavihāritvād buddhakṣetrapariśodhanā ca| navamyāṁ pratisaṁvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt| daśamyāṁ samādhimukhānāṁ dhāraṇīmukhānāṁ ca viśuddhatā| ekādaśyāṁ buddhabhūmau bodhiviśuddhatā lakṣaṇāṁ [ṇaṁ]sarvajñeyāvaraṇaprahāṇāt|
bhūmiṣṭhe ca [ṣvevaṁ] pudgalavibhāgamārabhya dvau ślokau|
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṁtānasaṁkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||
upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ|
saṁpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ||16||
daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante| prathamāyāṁ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt| dvitīyāyāṁ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt| tṛtīyāyāṁ samāhito bhavatyacyutadhyānasamādhilābhāt| caturthyāṁ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt| pañcamyāṁ saṁtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṁtānasamatāpraveśāt| ṣaṣṭhyāṁ saṁkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṁ tathatāyāḥ saṁkleśavyavadānādarśanāt| prakṛtiviśuddhitāmupādāya| saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṁ saptatriṁśadbodhipakṣabhāvanātaḥ| aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ| navamyāṁ sattvaparipākakuśalaḥ pūrvavat| daśamyāṁ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt| saṁpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt| abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt|
śikṣāvyavasthānamārabhya pañca ślokāḥ|
dharmatāṁ pratividhyeha adhiśīle 'nuśīkṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||
dharmatattvaṁ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||
śikṣāṇāṁ bhāvanāyāśca phalamanyaccaturvidham|
animittasaṁskāro vihāraḥ prathamaṁ phalam||19||
sa evānabhisaṁskāro dvitīyaṁ phalamiṣyate|
kṣetraśuddhiśca sattvānāṁ pākaniṣpattireva ca||20||
samādhidhāraṇīnāṁ ca niṣpattiḥ paramaṁ phalaṁ|
caturvidhaṁ phalaṁ hyetat caturbhūmisamāśritam||21||
prathamāyāṁ bhūmau dharmatāṁ pratividhya dvitiyāyāmadhiśīlaṁ śikṣate| tṛtīyāyāmadhicittaṁ| caturthīpañcamīṣaṣṭhīṣvadhiprajñaṁ| bodhipakṣasaṁgṛhītā hi prajñā caturthyāṁ bhūmau| sā punardvayagocarā bhūmidvaye| dvayaṁ punardharmatattvaṁ ca duḥkhādisatyaṁ| tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ| tadajñānādikā hi vṛttiravidyādikā| tajjñānādikā ca vṛttirvidyādikā| tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṁ| ataḥ paraṁ caturvidhaṁ śikṣāphalaṁ caturbhūmisamāśritaṁ veditavyaṁ yathākramaṁ| tatra[prathamaṁ phalam animittovihāraḥ sasaṁskāraḥ ?] dvitīyaṁ phalaṁ sa evānimitto vihāro'nabhisaṁskāraḥ kṣetrapariśuddhiśca veditavyaṁ| śeṣaṁ gatārtham|
skandhavyavasthānamārabhya dvau ślokau|
dharmatāṁ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṁ viśodhanā||22||
vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||
tadanyāsviti saptamyāṁ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā| sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā| pratighātāvaraṇācca buddhabhūmau| yenānyeṣāṁ jñeye jñānaṁ pratihanyate| buddhānāṁ tu tadvimokṣāt sarvatrāpratihataṁ jñānaṁ| śeṣaṁ gatārtham|
niṣpattivyavasthānamārabhya trayaḥ ślokāḥ|
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||
niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||
bhāvanā api niṣpattiracintyaṁ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṁ viṣayādapi||26||
tatrādhimukticaryābhūmiraniṣpannā| śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ| niṣpannā api punaḥ saptāniṣpannāḥ| śeṣā niṣpannā nirabhisaṁskāravāhitvāt| yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa| tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā| yadā tadbhūmivyavasthānaṁ kalpanāmātraṁ jānīte| tadapi ca kalpanāmātraṁ na vikalpayatyevaṁ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati| api khalu bhūmīnāṁ bhāvanā ca niṣpattiścobhayamacintyaṁ sarvabhūmiṣu| tathā hi tadbodhisattvānāṁ pratyātmavedanīyaṁ buddhānāṁ ca viṣayo nānyeṣām|
bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau|
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||
prativedhaśca sarvatra sarvatra samacittatā|
aneyānunayopāyajñānaṁ maṇḍalajanma ca||28||
etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṁ liṅgaṁ sarvāsu bhūmiṣu veditavyaṁ| yāṁ bhūmiṁ praviṣṭastatra sāloko yāṁ na praviṣṭastatrādhimuktirityetadekaṁ liṅgam| alīnatvaṁ paramodāragambhīreṣu dharmeṣu| adīnatvaṁ duṣkaracaryāsu| aparapratyayatvaṁ svasyāṁ bhūmau| sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā| aneyā varṇāvarṇaśabdābhyāṁ| ananunayaścakravartītyādisaṁpattiṣu| upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt| buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya|
bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau|
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṁ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||
sarvaṁ puṇyasamuccayaṁ suvipulaṁ kṛtvānyasādhāraṇaṁ
saṁbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ||30||
daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṁ liṅgaṁ darśayati| ṣoḍaśavidhaṁ liṅgaṁ| sadā pāramitāpratipatticchandenāvirahitatvaṁ| ṣaṭpāramitāvipakṣaiśca rahitatvaṁ pratyekam| anyayānamanasikāreṇāvikṣiptatā| saṁpattisukheṣvasaktatā| vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā| kalyāṇamitrāśrayaḥ| śrutaparatvaṁ| śāstṛpūjāparatvaṁ| samyakpariṇāmanā upāyakauśalyapāramitayā| svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ| sadāśubhakaratve[tvaṁ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt| abhijñāguṇavikrīḍanaṁ ca jñānapāramitayā| tatra maitrī vyāpādapratipakṣaḥ sukhopasaṁhārāśayaḥ| karuṇā vihiṁsāpratipakṣo duḥkhāpagamāśayaḥ| svabhāvakalpanaṁ kalpaḥ| viśeṣakalpanaṁ vikalpo veditavyaḥ|
tatraivānuśaṁsavibhāge ślokaḥ|
śamathe vipaśyanāyāṁ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṁso hi sarvathā sarvabhūmiṣu||31||
tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṁ sarvaprakāro 'nuśaṁsaḥ pañcavidho veditavyaḥ| pratikṣaṇaṁ sarvadauṣṭhulyāśrayaṁ drāvayati| nānātvasaṁjñāvigatiṁ ca dharmārāmaratiḥ pratilabhate| aparicchinnākāraṁ ca sarvato 'pramāṇaṁ dharmāvabhāsaṁ saṁjānīte| avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti| dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṁ hetusaṁparigrahaṁ karoti| tatra prathamadvitīyau śamathapakṣe veditavyau| tṛtīyacaturthau vipaśyanāpakṣe| śeṣamubhayapakṣe|
bhūminiruktivibhāge nava ślokāḥ|
paśyatāṁ bodhimāsannāṁ sattvārthasya ca sādhanaṁ|
tīvra utpadyate modo muditā tena kathyate||32||
atra na kiṁcidvyākhyeyaṁ|
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|
dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate| tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt|
mahādharmāvabhāsasya karaṇācca prabhākarī||33||
tathā hi tasyāṁ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṁ dharmāvabhāsaṁ pareṣāṁ karoti|
arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||
sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṁ bāhulyena| dvyaṁ punaḥ kleśāvaraṇaṁ jñeyāvaraṇaṁ cātra veditavyam|
sattvānāṁ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṁ durjayā tena kathyate||35||
tatra sattvaparipākābhiyukto 'pi na saṁkliśyate| sattvavipratipattyā taccobhayaṁ duṣkaratvād durjayam|
ābhimukhyād dvyasyeha saṁsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||
sā hi prajñāpāramitāśrayeṇa nirvāṇasaṁsārayorapratiṣṭhānāt saṁsāranirvāṇayorabhimukhī|
ekāyanapathaśleṣādbhūmirdūraṁgamā matā|
ekāyanapathaḥ pūrvaṁ nirdiṣṭastadupaśliṣṭatvāt dūraṁ gatā bhavati prayogaparyantagamanāt|
dvayasaṁjñāvicalanādacalā ca nirucyate||37||
dvābhyāṁ saṁjñābhyāṁ avicalanāt| nimittasaṁjñayā[nimittābhogasaṁjñayā]animittābhogasaṁjñayā ca|
pratisaṁvinmatisādhutvādbhūmiḥ sādhumatī matā|
pratisaṁvinmateḥ sādhutvāditi pradhānatvāt|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||
dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṁniviṣṭasya śrutadharmasya dharmameghetyucyate|
vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisattvānāṁ vihārabhūmayo matāḥ||39||
vividhakuśalābhinirhāranimittaṁ sadā sarvatra ratyā viharaṇādvodhisattvānāṁ bhūmayo vihārā ityucyante|
bhūyo bhūyo 'mitāsvāsu ūrdhvaṁgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||
bhūyo bhūyo 'mitāsvāsūrdhvaṁgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante| amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt| ūrdhvaṁgamanayogāditi uparibhūmigamanayogāt| bhūtāmitābhayārthamityamitānāṁ bhūtānāṁ bhayaprahāṇārtham|
prāptivihāre[vibhāge]ślokaḥ|
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṁ niṣpatteśca caturvidhaḥ||41||
caturvidho bhūmīnāṁ lābhaḥ| adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau| caritalābho daśasu dharmacariteṣu vartanāttasyāmeva| paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe| niṣpatilābhaścāvinivartanīyabhūmipraveśe|
caryāvibhāge ślokaḥ ṣaṭpādaḥ|
mahāyāne 'dhimuktānāṁ hīnayāne ca dehināṁ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṁ yathāsūtrānusārataḥ||42||
tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā| bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām| abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṁ| sattvaparipākacaryā dvayoreva paripācanārthaṁ| paripācanaṁ hyatra vinayanam|
buddhaguṇavibhāge bahavaḥ ślokāḥ| apramāṇavibhāge tad buddhastotramārabhyaikaḥ|
anukampakasattveṣu saṁyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||
[atra] anukampakatvaṁ sattveṣu hitasukhāśayatvena saṁdarśitaṁ| sukhāśayatvaṁ punaḥ sukhasaṁyogāśayatvena maitryā| duḥkhaviyogāśayatvena ca karuṇayā| sukhāviyogāśayatvena ca muditayā| hitāśayatvamupekṣayā| sā punarniḥ saṁkleśatāśayalakṣaṇā veditavyā|
vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ|
sarvāvaraṇanirmukta sarvalokābhibhū mune|
jñānena jñeyaṁ vyāptaṁ te muktacitta namo'stute||44||
atra vimokṣaviśeṣaṁ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati| abhibhvāyatanaviśeṣaṁ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ| kṛtsnāyatanaviśeṣaṁ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ]| ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ|
araṇāvibhāge ślokaḥ|
aśeṣaṁ sarvasattvānāṁ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||
atrāraṇāviśeṣaṁ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṁdarśayati| anye hyaraṇāvihāriṇaḥ sattvānāṁ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṁ pratiharanti| na tu kleśasaṁtānādapanayanti|
praṇidhijñānaviśeṣe[vibhāge]ślokaḥ|
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṁ visarjaka namo'stu te||46||
atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṁ bhagavataḥ saṁdarśayati| anābhogasaṁmukhībhāvataḥ| asaktisaṁmukhībhāvataḥ| sarvajñeyāvyāghātataḥ| sadā samāhitatvataḥ| sarvasaṁśayacchedanataśca sattvānāṁ| anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṁ saṁmukhīkurvanti| na cāsaktaṁ samāpattipraveśāpekṣatvāt| na cāvyāhataṁ pradeśajñānāt| na ca sadā samāhitā bhavanti na ca sarvasaṁśayāṁśchindanti|
pratisaṁvidvibhāge ślokaḥ|
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṁ sudeśika namo'stute||47||
atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṁvido deśitāḥ| tatra dvayaṁ deśyate āśrayaśca dharmaḥ| tadāśritaścārthaḥ| dvayena deśyate vācā jñānena ca| sudeśikatvena tāsāṁ karma saṁdarśitam|
abhijñāvibhāge ślokaḥ|
upetya vacanaisteṣāṁ carijña āgatau gatau|
niḥ sāre caiva sattvānāṁ svavavāda namo'stu te||48||
atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṁ bhagavato darśitam| upetya vineyasakāśamṛdhdyabhijñayā| teṣāṁ bhāṣayā divyaśrotrābhijñayā cittacaritraṁ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṁsārānniḥ saraṇaṁ| tatrāvavādaṁ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam|
lakṣaṇānuvyañjanavibhāge ślokaḥ|
satpauruṣyaṁ prapadyante tvāṁ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||
atra lakṣaṇānuvyañjanānāṁ bhagavati mahāpuruṣatvasaṁpratyayena darśanamātrātpareṣāṁ prasādajanakatvaṁ karma saṁdarśitam|
pariśuddhivibhāge ślokaḥ|
ādanasthānasaṁtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo 'stu te||50||
atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ| āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā| ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā| cittapariśuddhiḥ sarvākārasamādhivaśitayā| prajñāpariśuddhiḥ sarvākārajñānavaśitayā|
balavibhāge ślokaḥ|
upāye śaraṇe śuddhau sattvānāṁ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||
atra caturṣvartheṣu sattvānāṁ vipravādanāya māro yastabhdañjakatvena bhagavato daśānāṁ balānāṁ karma saṁdarśitaṁ| yaduta sugatidurgatigamanādyupāyavipravādane| aśaraṇe devādiṣu śaraṇavipravādane| sāśravaśuddhimātreṇa śuddhivipravādane| mahāyānaniryāṇavipravādane ca| sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ| karmavipākajñānabalena dvitīye| dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye| indriyaparāparatvādijñānabalena caturthe| hīnānīndriyādīni varjayitvā śreṣṭhasaṁniyojanāt|
vaiśāradyavibhāge ślokaḥ|
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṁ nirādhṛṣya namo 'stu te||52||
atra jñānaprahāṇakārakatvena svārthe| niryāṇavighnadeśikatvena ca parārthe| nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṁ caturvidhaṁ vaiśāradyamubhdāvitam|
ārakṣasmṛtyupasthānavibhāge ślokaḥ|
vi[ni]gṛhyavaktā parṣatsu dvayasaṁkleśavarjita|
nirārakṣa asaṁmoṣa gaṇakarṣa namo'stu te||53||
anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṁ ca karma gaṇaparipakarṣakatvaṁ| tairhi yathākramaṁ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt| dvyasaṁkleśavarjitaścānunayapratighābhāvādasaṁmoṣatayā sadābhūya sthitasmṛtitvāt|
vāsanāsamuddhātavibhāge ślokaḥ|
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṁ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||
anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ| asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṁ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṁ karoti| yathoktaṁ māṇḍavyasūtre| tacca bhagavato bhūtārthasarvajñatvaṁ[jñatvena]nāsti|
asaṁmoṣatāvibhāge ślokaḥ|
sarvasattvārthakṛtyeṣu kālaṁ tvaṁ nātivartase|
abandhyakṛtya satatamasaṁmoṣa namo'stu te||55||
anena yasya sattvasya yo'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṁ kṛtyaṁ sadā bhagavata ityasaṁmoṣadharmatvaṁ svabhāvataḥ karmataśca saṁdarśitam|
mahākaruṇāvibhāge ślokaḥ|
sarvalokamahorātraṁ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||
atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā| mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṁ pratyavekṣate ko hīyate ko vardhate ityevamādi| tadyogācca bhagavān sarvasattveṣu nityaṁ hitāśayaḥ|
āveṇikaguṇavibhāge ślokaḥ|
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||
atra cārasaṁgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ| adhigamasaṁgṛhītaiḥ ṣaḍbhiḥ| jñānasaṁgṛhītaistribhiḥ| karmasaṁgṛhītaiśca tribhiḥ| tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṁ bhagavataḥ paridīpitaṁ| tatra nāsti tathāgatasya skhalitaṁ| nāsti ravitaṁ| nāsti muṣitā smṛtiḥ| nāstyasamāhitaṁ cittaṁ| nāsti nānātvasaṁjñā| nāstyapratisaṁkhyāyopekṣeti cārasaṁgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṁvidyante nānyeṣāṁ| nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṁgṛhītāḥ ṣaṭ| atīte'dhvani tathāgatasyāsaṅgamapratihataṁ jñānam| anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṁ jñānamiti jñānasaṁgṛhītāstrayaḥ| sarvaṁ tathāgatasya kāyakarma jñānapūrvaṁgamaṁ jñānānuparivarti| sarvaṁ vākkarma sarvaṁ manaskarmeti karmasaṁgahītāstrayaḥ|
sarvākārajñatāvibhāge ślokaḥ|
tribhiḥ kāyairmahābodhiṁ sarvākārāmupāgata|
sarvatra sarvasattvānāṁ kāṅkṣāchida namo'stu te||58||
anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā| trayaḥ kāyāḥ svābhāvikaḥ sāṁbhogiko nairmāṇikaśca| sarvajñeyasarvākārajñānaṁ punaratra sarvasattvānāṁ devamanuṣyādīnāṁ sarvasaṁśayacchedena karmaṇā nirdiṣṭam|
pāramitāparipurivibhāge ślokaḥ|
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||
anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā| tatrānavagrahatvaṁ bhoganirāgrahatvādveditavyaṁ| nirdoṣatvaṁ nirmalakāyādikarmatvāt| niṣkāluṣyatvaṁ lokadharmaduḥkhābhyāṁ cittākaluṣīkaraṇāt| anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt| āniṅkṣyatvamavikṣepāt| niṣprapañcatvaṁ sarvavikalpaprapañcāsamudācārāt|
buddhalakṣaṇavibhāge dvau ślokau|
niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ|
sarvasattvāgratāṁ prāptaḥ sarvasattvavimocakaḥ||60||
akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||
atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṁ paridīpitaṁ| tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ| sa ca buddhānāṁ svabhāvaḥ| sarvabodhisattvabhūminiryātatvaṁ hetuḥ| sarvasattvāgratāṁ prāptatvaṁ phalaṁ| sarvasattvavimocakatvaṁ karma| akṣayāsamaguṇayuktatvaṁ yogaḥ|
nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṁbhogikena kāyena| sarvathā| cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti|
|| mahāyānasūtrālaṁkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro
nāmaikaviṁśatitamo 'dhikāraḥ||
|| samāptaśca mahāyānasūtrālaṁkāra iti||
Links:
[1] http://dsbc.uwest.edu/node/6152