The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 meghaśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena rāmāvarānto janapadastenopajagāma| upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṁbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṁkramya sugrīvaṁ parvatamadhiruhya meghaśriyaṁ bhikṣumanugaveṣamāṇaḥ pūrvāṁ diśaṁ niryayau| evaṁ dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmapi diśaṁ niryayau| meghaśriyaṁ bhikṣumanugaveṣamāṇaḥ ūrdhvato'pyavalokayati sma, adhastādapi| sa saptāhasyātyayānmeghaśriyaṁ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṁkramyamāṇam| sa yena meghaśrīrbhikṣustenopasaṁkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṁ bhikṣuṁ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat-yatkhalu āryo jānīyāt-mayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jāne kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, kathaṁ bodhisattvacaryā prārabdhavyā, kathaṁ bodhisattvacaryāyāṁ caritavyam, kathaṁ bodhisattvacaryā paripurayitavyā, kathaṁ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṁ vistārayitavyā, kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ kathaṁ bodhisattvā niryānti anuttarāyāṁ samyaksaṁbodhau| evamukte meghaśrīrbhikṣuḥ sudhanaṁ śriṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāṁ paripṛcchasi| duṣkaraṁ hi etat kulaputra paramaduṣkaraṁ yaduta bodhisattvacaryāparimārgaṇaṁ bodhisattvogocaraparimārgaṇaṁ bodhisattvaniryāṇaviśuddhiparimārgaṇaṁ bodhisattvamārgaviśuddhiparimārgaṇaṁ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṁ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṁ bodhisattvavimokṣasaṁdarśanaṁ bodhisattvalokakṛpāpracārasaṁdarśanaṁ bodhisattvayathāśayajagadanuvartanaṁ bodhisattvasaṁsāranirvāṇamukhasaṁdarśanaṁ bodhisattvānāṁ saṁskṛtāsaṁskṛtadoṣabhayānupalepavicāraparimārgaṇam| ahaṁ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṁdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṁstathāgatān paśyāmi| yaduta pūrvasyāṁ diśi ekaṁ tathāgataṁ paśyāmi| dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṁkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi tathagatān paśyāmi| jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi| cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| yatha pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvaṁ diśi ekamapi tathāgataṁ paśyāmi| yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| ekaikasyāṁ diśi anuvilokayan nānāvarṇāṁstathāgatān paśyāmi nānāsaṁsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṁbodhiviśuddhimukhavikurvitān buddharṣabhasiṁhanādavinarditāṁstathāgatān paśyāmi| asyā ahaṁ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī| kiṁ mayā śakyaṁ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṁ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā| ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā| ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā| ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā| ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṁbhinnabuddhasamudrāvataraṇatayā| ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā| ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā| ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṁvāsāvijahanatayā| ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā| ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā| ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṁparāsamudāgamadarśanavijñaptyā| ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā| ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā| ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā| ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā| ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṁbodhivikurvitasaṁdarśanavijñaptyā| ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā| ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā| ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṁdarśanatayā| ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā| ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā|
gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ| tatra sāgaramegho nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha, kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa te kulaputra kalyāṇamitraṁ paridīpayiṣyati| kuśalamūlasaṁbhārahetuṁ samavatārayiṣyati | vipulāṁ saṁbhārabhūmiṁ saṁjanayiṣyati| vipulaṁ kuśalamūlavegabalaṁ saṁvarṇayiṣyati| vipulaṁ bodhicittasaṁbhārahetuṁ janayiṣyati| vipulaṁ mahāyānāvabhāsahetumupastambhayiṣyati| vipulaṁ pāramitāsaṁbhārabalaṁ prabhāvayiṣyati| vipulaṁ caryāsāgarāvatāranayaṁ pariśodhayiṣyati| vipulaṁ praṇidhānamaṇḍalaṁ viśodhayiṣyati| vipulaṁ samantamukhaniryāṇavyūhaṁ saṁvardhayiṣyati| vipulaṁ mahākaruṇābalaṁ pravardhayiṣyati||
atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ||2||
Links:
[1] http://dsbc.uwest.edu/node/4543