The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16 puṇyaparyāyaparivartaḥ|
asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaḥ kṛto'bhūt| atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṁ bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṣāntirutpannā| ebhyaḥ sahasraguṇena yeṣāṁ bodhisattvānāṁ mahāsattvānāṁ dhāraṇīpratilambho'bhūt| anyeṣāṁ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṁ bodhisattvānāṁ mahāsattvānāmimaṁ dharmaparyāyaṁ śrutvā asaṅgapratibhānatāpratilambho'bhūt| anyeṣāṁ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṁ bodhisattvānāṁ mahāsattvānāṁ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho'bhūt|
anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā avaivartyadharmacakraṁ pravartayāmāsuḥ| anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā vimalanirbhāsacakraṁ pravartayāmāsuḥ| anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā aṣṭajāti[prati]baddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā trijātipratibaddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṁ samyaksaṁbodhau| anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṁ samyaksaṁbodhau| aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvairmahāsattvairimaṁ dharmaparyāyaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni||
atha samanantaranirdiṣṭe bhagavataiṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmābhisamaye pratiṣṭhāne, atha tāvadevoparivaihāyasādantarīkṣānmāndāravamahāmāndāravāṇāṁ puṣpāṇāṁ puṣpavarṣamabhipravṛṣṭam| teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṁhāsanopaviṣṭāni, tāni sarvāṇi cāvakiranti sma, abhyavakiranti sma, abhiprakiranti sma| bhagavantaṁ ca śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ siṁhāsanopaviṣṭamavakiranti sma, abhyavakiranti sma, abhiprakiranti sma| taṁ ca sarvāvantaṁ bodhisattvagaṇaṁ tāścatasraḥ parṣado'vakiranti sma, abhyavakiranti sma, abhiprakiranti sma| divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma| upariṣṭāccāntarīkṣe vaihāyasaṁ mahādundubhayo'ghaṭṭitāḥ praṇedurmanojñamadhuragambhīranirghoṣāḥ| divyāni ca dūṣyayugmaśatasahasrāṇyupariṣṭādantarīkṣāt prapatanti sma| hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭādvaihāyasamantarīkṣe samantāt savāsu dikṣu pralambanti sma| samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma| ekaikasya ca tathāgatasya ratnamayīṁ chatrāvalīṁ yāvad brahmalokādupari vaihāyasamantarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ| anena paryāyeṇa sarveṣāṁ teṣāmaprameyāṇāmasaṁkhyeyānāṁ buddhakoṭīnayutaśatasahasrāṇāṁ te bodhisattvā mahāsattvā ratnamayīṁ chatrāvalīṁ yāvadbrahmalokādupari vaihāyasamantarīkṣe dhārayāmāsuḥ| pṛthak pṛthag gāthābhinirhārairbhūtairbuddhastavaistāṁstathāgatānābhiṣṭuvanti sma||
atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāmimā gāthā abhāṣata—
āścarya dharmaḥ sugatena śrāvito
na jātu asmābhiḥ śrutaiṣa pūrvam|
mahātmatā yādṛśi nāyakānāṁ
āyuṣpramāṇaṁ ca yathā anantam||1||
evaṁ ca dharmaṁ śruṇiyāna adya
vibhajyamānaṁ sugatena saṁmukham|
prītisphuṭāḥ prāṇasahasrakoṭyo
ya aurasā lokavināyakasya||2||
avivartiyā keci sthitāgrabodhau
keci sthitā dhāraṇiye varāyām|
asaṅgapratibhāṇi sthitāśca kecit
koṭīsahasrāya ca dhāraṇīye||3||
paramāṇukṣetrasya tathaiva cānye
ye prasthitā uttamabuddhajñāne|
kecicca jātībhi tathaiva cāṣṭabhi
jinā bhaviṣyanti anantadarśinaḥ||4||
kecittu catvāri atikramitvā
kecitribhiścaiva dvibhiśca anye|
lapsyanti bodhiṁ paramārthadarśinaḥ
śruṇitva dharmaṁ imu nāyakasya||5||
ke cāpi ekāya sthihitva jātyā
sarvajña bhoṣyanti bhavāntareṇa|
śruṇitva āyu imu nāyakasya
etādṛśaṁ labdhu phalaṁ anāsravam||6||
aṣṭāna kṣetrāṇa yathā rajo bhavet
evāpramāṇā gaṇanāya tattakāḥ|
yāḥ sattvakoṭyo hi śruṇitva dharmaṁ
utpādayiṁsū varabodhicittam||7||
etādṛśaṁ karma kṛtaṁ maharṣiṇā
prakāśayantenima buddhabodhim|
anantakaṁ yasya pramāṇu nāsti
ākāśadhātū ca yathāprameyaḥ||8||
māndāravāṇāṁ ca pravarṣi varṣaṁ
bahudevaputrāṇa sahasrakoṭyaḥ|
śakrāśca brahmā yathā gaṅgavālikā
ye āgatā kṣetrasahasrakoṭibhiḥ||9||
sugandhacūrṇāni ca candanasya
agarusya cūrṇāni ca muñcamānāḥ|
caranti ākāśi yathaiva pakṣī
abhyokirantā vidhivajjinendrān||10||
upariṁ ca vaihāyasu dundubhīyo
ninādayanto madhurā aghaṭṭitāḥ|
divyāna dūṣyāṇa sahasrakoṭyaḥ
kṣipanti bhrāmenti ca nāyakānām||11||
anarghamūlyasya ca dhūpanasya
ratnāmayī ghaṭikasahasrakoṭyaḥ|
svayaṁ samantena viceru tatra
pūjārtha lokādhipatisya tāyinaḥ||12||
uccān mahantān ratanāmayāṁśca
chatrāṇa koṭīnayutānanantān|
dhārantime paṇḍita bodhisattvāḥ
avataṁsakān yāvat brahmalokāt||13||
savaijayantāṁśca sudarśanīyān
dhvajāṁśca oropayi nāyakānām|
gāthāsahasraiśca abhiṣṭuvanti
prahṛṣṭacittāḥ sugatasya putrāḥ||14||
etādṛśāścaryaviśiṣṭa adbhutā
vicitra dṛśyantimi adya nāyakāḥ|
āyuṣpramāṇasya nidarśanena
prāmodyalabdhā imi sarvasattvāḥ||15||
vipulo'dya artho daśasū diśāsu
ghoṣaśca abhyudgatu nāyakānām|
saṁtarpitāḥ prāṇasahasrakoṭyaḥ
kuśalena bodhāya samanvitāśca||16||
atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-yairajita asmiṁstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvairekacittotpādikāpyadhimuktirutpāditā, abhiśraddadhānatā vā kṛtā, kiyatte kulaputrā vā kuladuhitaro vā puṇyaṁ prasavantīti tacchṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ yāvat puṇyaṁ prasavantīti| tadyathāpi nāma ajitakaścideva kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret| tadyathā dānapāramitāyāṁ śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ virahitaḥ prajñāpāramitayā, yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāyaṁ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtā, asya puṇyābhisaṁskārasya kuśalābhisaṁskārasya asau paurvakaḥ puṇyābhisaṁskāraḥ kuśalābhisaṁskāraḥ pañcapāramitāpratisaṁyukto'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṁ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṁ nopayāti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate| evaṁrūpeṇa ajita puṇyābhisaṁskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate'nuttarāyāḥ samyaksaṁbodheriti naitat sthānaṁ vidyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yaśca pāramitāḥ pañca samādāyehi vartate|
idaṁ jñānaṁ gaveṣanto buddhajñānamanuttaram||17||
kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate|
dānaṁ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ||18||
pratyekabuddhāṁstarpento bodhisattvāna koṭiyaḥ|
khādyabhojyānnapānehi vastraśayyāsanehi ca||19||
pratiśrayān vihārāṁśca candanasyeha kārayet|
ārāmān ramaṇīyāṁśca caṁkramasthānaśobhitān||20||
etādṛśaṁ daditvāna dānaṁ citra bahūvidham|
kalpakoṭīsahasrāṇi datvā bodhāya nāmayet||21||
punaśca śīlaṁ rakṣeta śuddhaṁ saṁbuddhavarṇitam|
akhaṇḍaṁ saṁstutaṁ vijñairbuddhajñānasya kāraṇāt||22||
punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ|
dhṛtimān smṛtimāṁścaiva paribhāṣāḥ kṣame bahūḥ||23||
ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ|
kutsanaṁ ca sahetteṣāṁ buddhajñānasya kāraṇāt||24||
nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ|
ananyamanasaṁkalpo bhaveyā kalpakoṭiyaḥ||25||
araṇyavāsi tiṣṭhanto caṁkramaṁ abhiruhya ca|
styānamiddhaṁ ca varjitvā kalpakoṭyo hi yaścaret||26||
yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ|
kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ||27||
tena dhyānena so vīraḥ prārthayed bodhimuttamām|
ahaṁ syāmiti sarvajño dhyānapāramitāṁ gataḥ||28||
yacca puṇyaṁ bhavetteṣāṁ niṣevitvā imāṁ kriyām|
kalpakoṭīsahasrāṇi ye pūrvaṁ parikīrtitāḥ||29||
āyuṁ ca mama yo śrutvā strī vāpi puruṣo'pi vā|
ekakṣaṇaṁ pi śraddhāti idaṁ puṇyamanantakam||30||
vicikitsāṁ ca varjitvā iñjitā manyitāni ca|
adhimucyenmuhūrtaṁ pi phalaṁ tasyedamīdṛśam||31||
bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ|
na te trasanti śrutvedaṁ mama āyuracintiyam||32||
mūrdhena ca namasyanti ahamapyedṛśo bhavet|
anāgatasminnadhvāni tāreyaṁ prāṇikoṭiyaḥ||33||
yathā śākyamunirnāthaḥ śākyasiṁho mahāmuniḥ|
bodhimaṇḍe niṣīditvā siṁhanādamidaṁ nadet||34||
ahamapyanāgate'dhvāni satkṛtaḥ sarvadehinām|
bodhimaṇḍe niṣīditvā āyuṁ deśeṣyamīdṛśam||35||
adhyāśayena saṁpannāḥ śrutādhārāśca ye narāḥ|
saṁdhābhāṣyaṁ vijānanti kāṅkṣā teṣāṁ na vidyate||36||
punaraparamajita ya imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāyaṁ śrutvā avataredadhimucyeta avagāheta avabudhyeta, so'smādaprameyataraṁ puṇyābhisaṁskāraṁ prasaved buddhajñānasaṁvartanīyam| kaḥ punarvādo ya imamevaṁrūpaṁ dharmaparyāyaṁ śṛṇuyācchrāvayeta vācayeda dhārayedvā likhedvā likhāpayedvā pustakagataṁ vā satkuryāt, gurukuryānmānayet pūjayet satkārayedvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapātakābhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā, bahutaraṁ puṇyābhisaṁskāraṁ prasaved buddhajñānasaṁvartanīyam||
yadā ca ajita sa kulaputro vā kuladuhitā vā imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāya śrutvā adhyāśayenādhimucyate, tadā tasyedamadhyāśayalakṣaṇaṁ veditavyam-yaduta gṛdhrakūṭaparvatagataṁ māṁ dharmaṁ nirdeśayantaṁ drakṣyati bodhisattvagaṇaparivṛtaṁ bodhisattvagaṇapuraskṛtaṁ śrāvakasaṁghamadhyagatam| idaṁ ca me buddhakṣetraṁ sahāṁ lokadhātuṁ vaiḍūryamayīṁ samaprastarāṁ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṁ ratnavṛkṣairvicitritām| kūṭāgāraparibhogeṣu ca atra bodhisattvān nivasato drakṣyati| idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvā adhyāśayalakṣaṇaṁ veditavyam||
api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi, ye tathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti| kaṁḥ punarvādo ye dhārayiṣyanti vācayiṣyanti| tatastathāgataṁ soṁ'sena pariharati ya imaṁ dharmaparyāyaṁ pustakagataṁ kṛtvā aṁsena pariharati| na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyāḥ, na vihārā kartavyāḥ, na bhikṣusaṁghāya glānapratyayabhaiṣajyapariṣkārāstenānupradeyā bhavanti| tatkasya hetoḥ? kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā, saptaratnamayāśca stūpāḥ kāritāḥ, yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratāḥ, teṣāṁ ca śarīrastūpānāṁ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhirvividhama-dhuramanojñapaṭupaṭahadundubhimahādundubhibhirvādyatālaninādarnirghoṣaśabdairnānāvidhaiśca gītanṛtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati| imaṁ dharmaparyāyaṁ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ|
pragṛhītāśca lohitacandanamayā dvātriṁśatprāsādā aṣṭatalā bhikṣusahasrāvāsāḥ| ārāmapuṣpopaśobhitāścaṁkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ| te ca bahvaprameyā yaduta śataṁ vā sahasraṁ vā śatasahasraṁ vā koṭī vā koṭīśataṁ vā koṭīsahasraṁ vā koṭiśatasahasraṁ vā koṭīnayutaśatasahasraṁ vā| te ca mama saṁmukhaṁ śrāvakasaṁghasya niryātitāḥ, te ca mayā paribhuktā veditavyāḥ| ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayedvā, tadanenāhamajitaparyāyeṇa evaṁ vadāmi-na me tena parinirvṛtasya dhātustūpāḥ kārayitavyāḥ, na saṁghapūjā| kaḥ punarvādo'jita ya imaṁ dharmaparyāyaṁ dhārayan dānena vā saṁpādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṁpādayet, bahutaraṁ puṇyābhisaṁskāraṁ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṁvartanīyamaprameyamasaṁkhyeyamaparyantam|
tadyathāpi nāma ajita ākāśa dhāturaparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣu, evamaprameyāsaṁkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṁskārān prasaved buddhajñānasaṁvartanīyān ya imaṁ dharmaparyāyaṁ dhārayedvā vācayedvā deśayedvā likhedvā likhāpayedvā| tathāgatacaityasatkārārthaṁ ca abhiyukto bhavet, tathāgataśrāvakāṇāṁ ca varṇaṁ bhāṣeta, bodhisattvānāṁ ca mahāsattvānāṁ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet, pareṣāṁ ca saṁprakāśayet, kṣāntyā ca saṁpādayet, śīlavāṁśca bhavet, kalyāṇadharmaḥ sukhasaṁvāsaḥ kṣāntaśca bhavet, dāntaśca bhavedanabhyasūyakaśca, apagatakrodhamanaskāro'vyāpannamanaskāraḥ smṛtimāṁśca sthāmavāṁśca bhavet, vīryavāṁśca nityābhiyuktaśca bhavet, buddhadharmaparyeṣṭyā dhyāyī ca bhavet, pratisaṁlayanagurukaḥ pratisaṁlayanabahulaśca praśnaprabhedakuśalaśca bhavet, praśnakoṭīnayutaśatasahasrāṇāṁ visarjayitā|
yasya kasyacidajita bodhisattvasya mahāsattvasya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṁrūpā guṇā bhaveyurye mayā parikīrtitāḥ, so'jita kulaputro vā kuladuhitā vā evaṁ veditavyaḥ-bodhimaṇḍasaṁprasthito'yaṁ kulaputro vā kuladuhitā vā bodhimabhisaṁboddhuṁ bodhivṛkṣamūlaṁ gacchati| yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṁkramedvā, tatra ajita tathāgatamuddiśya caityaṁ kartavyam, tathāgatastūpo'yamiti ca sa vaktavyaḥ sadevakena lokeneti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
puṇyaskandho aparyanto varṇito me punaḥ punaḥ|
ya idaṁ dhārayetsūtraṁ nirvṛte naranāyake||37||
pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ|
ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ||38||
brahmalokasamā uccā chatrāvalibhiranvitāḥ|
pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ||39||
paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ|
vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu||40||
pūjā ca vipulā teṣāṁ puṣpagandhavilepanaiḥ|
kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna||41||
madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu|
gandhatailapradīpāśca dattāste'pi samantataḥ||42||
ya idaṁ dhārayet sūtraṁ kṣayakāli ca deśayet|
īdṛśī me kṛtā tena vividhā pūjanantikā||43||
agrā vihārakoṭyo'pi bahuścandanakāritāḥ|
dvātriṁśatī ca prāsādā uccaistvenāṣṭavattalāḥ||44||
śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ|
praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ||45||
ārāmāścaṁkramā dattāḥ puṣpārāmopaśobhitāḥ|
bahu ucchadakāścaiva bahurūpavicitritāḥ||46||
saṁghasya vividhā pūjā kṛtā me tena saṁmukham|
ya idaṁ dhārayetsūtraṁ nirvṛtasmin vināyake||47||
adhimuktisāro yo syādato bahutaraṁ hi saḥ|
puṇyaṁ labheta yo etatsūtraṁ vācellikheta vā||48||
likhāpayennaraḥ kaścit suniruktaṁ ca pustake|
pustakaṁ pūjayettacca gandhamālyavilepanaiḥ||49||
dīpaṁ ca dadyādyo nityaṁ gandhatailasya pūritam|
jātyutpalātimuktaiśca prakaraiścampakasya ca||50||
kuryādetādṛśīṁ pūjāṁ pustakeṣu ca yo naraḥ|
bahu prasavate puṇyaṁ pramāṇaṁ yasya no bhavet||51||
yathaivākāśadhātau hi pramāṇaṁ nopalabhyate||
diśāsu daśasū nityaṁ puṇyaskandho'yamīdṛśaḥ||52||
kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ|
śīlavāṁścaiva dhyāyī ca pratisaṁlānagocaraḥ||53||
akrodhano apiśunaścaityasmin gaurave sthitaḥ|
bhikṣūṇāṁ praṇato nityaṁ nādhimānī na cālasaḥ||54||
prajñavāṁścaiva dhīraśca praśnaṁ pṛṣṭo na kupyati|
anulomaṁ ca deśeti kṛpābuddhī ca prāṇiṣu||55||
ya īdṛśo bhavetkaścid yaḥ sūtraṁ dhārayedidam|
na tasya puṇyaskandhasya pramāṇamupalabhyate||56||
yadi kaścinnaraḥ paśyedīdṛśaṁ dharmabhāṇakam|
dhārayantamidaṁ sūtraṁ kuryādvai tasya satkriyām||57||
divyaiśca puṣpaistatha okireta
divyaiśca vastrairabhicchādayeta|
mūrdhena vanditva ca tasya pādau
tathāgato'yaṁ janayeta saṁjñām||58||
dṛṣṭvā ca taṁ cintayi tasmi kāle
gamiṣyate eṣa drumasya mūlam|
budhyiṣyate bodhimanuttarāṁ śivāṁ
hitāya lokasya sadevakasya||59||
yasmiṁśca so caṁkrami tādṛśo viduḥ
tiṣṭheta vā yatra niṣīdayedvā|
śayyāṁ ca kalpeya kahiṁci dhīro
bhāṣantu gāthāṁ pi tu ekasūtrāt||60||
yasmiṁśca stūpaṁ puruṣottamasya
kārāpayeccitrasudarśanīyam|
uddiśya buddhaṁ bhagavanta nāyakaṁ
pūjāṁ ca citrāṁ tahi kārayettathā||61||
mayā sa bhuktaḥ pṛthivīpradeśo
mayā svayaṁ caṁkramitaṁ ca tatraṁ|
tatropaviṣṭo ahameva ca syāṁ
yatra sthitaḥ so bhavi buddhaputraḥ||62||
iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṣoḍaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4297