The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcamo'dhikāraḥ
pratipattilakṣaṇe ślokaḥ|
mahāśrayārambhaphalodayātmikā jinātmajānāṁ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṁpādanakṛtyakārikā||1||
tatra mahāśrayā cittotpādāśrayatvāt| mahārambhā svaparārthārambhāt| mahāphalodayā mahābodhiphalatvāt| ata eva yathākramaṁ mahādānā sarvasattvopādānāt| mahādhivāsanā sarvaduḥkhādhivāsanāt| mahārthasaṁpādanakṛtyakārikā vipulasattvārthasaṁpādanāt|
svaparārthanirviśeṣatve ślokaḥ|
paratralabdhvātmasamānacittatāṁ svato'dhi vā śreṣṭhatareṣṭatāṁ pare|
tathātmano'nyārthaviśiṣṭasaṁjñinaḥ svakārthatā kā katamā parārthatā||2||
paratrātmasamānacittatāṁ labdhvā'dhimuktito vā sāṁketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe| ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṁ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṁjñino bodhisattvasya kaḥ svārthaḥ parārtho vā| nirviśeṣaṁ hi tasyobhayamityarthaḥ|
parārthaviśeṣaṇe ślokaḥ|
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṁ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṁpravartate||3||
yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano'tyarthaṁ saṁtāpanāt|
parārthapratipattivibhāge dvau ślokau|
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||
guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṁ padaṁ parārtha eṣa tryadhiko daśātmakaḥ||5||
trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ| sudeśanā 'nuśāsanyādeśanāpratihāryābhyām| āvarjanā ṛddhiprātihāyerṇa| avatāraṇā śāsanābhyupagamanāt| vinītirarthe'vatīrṇānāṁ saṁśayacchedanam| paripācanā kuśale| avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ| tathāgatakule janma, aṣṭabhyāṁ bhūmau vyākaraṇaṁ daśamyāmabhiṣekaśca| saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṁ trayodaśavidhaḥ parārtho bodhisattvasya|
parārthapratipattisaṁpattau ślokaḥ|
janānurūpā'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṁ pratipattiruttamā||6||
yathā'sau parārthapatipattiḥ saṁpannā bhavati tathā saṁdarśayati| kathaṁ cāsau saṁpannā bhavati| yadi gotrasthajanānurūpā'viparītā ca deśanā bhavati| anunnatā cāvarjanā| amamā cāvatāraṇā| na ṛddhayā manyate na cāvatāritānsattvānmamāyati| vicakṣaṇā cārthe vinītipratipattirbhavati| kṣamā ca śubhe paripācanāpratipattiḥ| dāntā cāvavādādipratipattiḥ| na hyadānto 'vavādādiṣu pareṣāṁ samarthaḥ| sudūragā ca kulodayādipratipattiḥ| na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṁ kartuṁ śakyāḥ| sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṁpannā veditavyā|
pratipattiviśeṣaṇe dvau ślokau|
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||
jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||
tatra kāmānāṁ mahābhayatvaṁ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt| calaṁ viparyāsasukhaṁ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṁskāraduḥkhatayā| ādhayaḥ kleśā veditavyā duḥkhādhānāt| vimūḍho janaḥ sadā svasukhārthaṁ pratipannaḥ sukhaṁ nāpnoti duḥkhamevāpnoti| bodhisattvastu parārthaṁ pratipannaḥ svaparārthaṁ saṁpādya nirvṛtisukhaṁ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ|
gocarapariṇāmane ślokaḥ|
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṁskaroti tat||9||
yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate| īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṁbaddhasādṛśyavacanairhitārthaṁ sattveṣu tatsarvamabhisaṁskaroti| yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam|
sattveṣvakṣāntipratiṣedhe ślokaḥ|
sadā 'svatantrīkṛtadoṣacetane jane na saṁdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||
sadā kleśairasvatantrīkṛtacetane jane na saṁdoṣamupaiti bodhisattvaḥ| kiṁ kāraṇam| akāmakāreṇaiṣāṁ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt|
pratipattimāhātmye ślokaḥ|
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ ?]hya sadā kṛpāśayena||11||
caturvidhaṁ māhātmyaṁ saṁdarśayati| abhibhavamāhātmyaṁ sakalaṁ bhavatrayaṁ gatiṁ ca pañcavidhāmabhibhūyagamanāt| yathoktaṁ prajñāpāramitāyāṁ, rūpaṁ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṁ mahāyānaṁ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ| nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt| guṇavṛddhimāhātmyaṁ sattvāparityāgamāhātmyaṁ ceti|
|| mahāyānasūtrālaṁkāre pratipattyadhikāraḥ pañcamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6137