Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > trikṣāntyavatāraparivartaḥ

trikṣāntyavatāraparivartaḥ

Parallel Devanagari Version: 
त्रिक्षान्त्यवतारपरिवर्तः [1]

trikṣāntyavatāraparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmātarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena trikṣāntijñānakuśalena bhavitavyam | tena prathamā kṣāntiḥ prajñātavyā | dvitīyā kṣāntiḥ prajñātavyā | tṛtīyā kṣāntiḥ prajñātavyā | trikṣāntiviśeṣakuśalena bhavitavyaṁ trikṣāntijñānaviśeṣakuśalena ca | tat kasya hetoḥ ? tathāhi kumāra yadā bodhisattvo mahāsattvastrikṣāntiviśeṣakuśalo bhavati trikṣāntijñānaviśeṣakuśalaśca bhavati, tadāyaṁ kumāra bodhisattvo mahāsattvaḥ kṣipraṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | tasmāttarhi kumāra bodhisattvena mahāsattvena kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ trikṣāntyavatāro dharmaparyāya udgrahītavyaḥ | udgṛhya na parebhyo vistareṇa saṁprakāśayitavyaḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ceti ||

atha khalu bhagavāṁścandraprabhasya kumārabhūtasyemaṁ trikṣāntyavatāraṁ dharmaparyāyaṁ gāthābhigītena vistareṇa saṁprakāśayati sma -

na kenacit sārdhaṁ karoti vigrahaṁ

na bhāṣate vācamanarthasaṁhitām |

arthe ca dharme ca sadā pratiṣṭhitaḥ

prathamāya kṣāntīya sada nirdiśīyati || 1 ||

māyopamān jānati sarvadharmān

na cāpi so bhoti nimittagocaraḥ |

na hīyate jñānavivṛddhabhūmeḥ

prathamāya kṣāntīya ime viśeṣāḥ || 2 ||

sa sarvasūtrāntanayeṣu kovidaḥ

subhāṣite'sminnadhimuktipaṇḍitaḥ |

anantajñānī sugatāna jñāne

prathamāya kṣāntīya ime viśeṣāḥ || 3 ||

yaḥ kaści dharmaṁ śṛṇute subhāṣitaṁ

buddhāna co bhāṣita tanna kāṅkṣati |

adhimucyate sarvajināna dharmatāṁ

prathamāya kṣāntīya ime viśeṣāḥ || 4 ||

nītārthasūtrāntaviśeṣa jānati

yathopadiṣṭā sugatena śūnyatā |

yāsmin punaḥ pudgala sattva pūruṣo

neyārthatāṁ jānati sarvadharmān || 5 ||

ye asmi loke pṛthu anyatīrthā

na tasya teṣu pratihanyate manaḥ |

kāruṇyameteṣu upasthapeti

prathamāya kṣāntīya ime viśeṣāḥ || 6 ||

ābhāsamāgacchati tasya dhāraṇī

tasmiṁśca ābhāsi na jātu kāṅkṣati |

satyānuparivartini vāca bhāṣate

prathamāya kṣāntīya ime viśeṣāḥ || 7 ||

caturṇa dhātūna siyānyathātvaṁ

vāyvambutejaḥpṛthivīya cāpi |

na co vivarteta sa buddhabodheḥ

prathamāya kṣāntīya ime viśeṣāḥ || 8 ||

ye śilpasthānā pṛthu asti loke

sarveṣu so śikṣitu bodhisattvaḥ |

na cātmana uttari kiṁci paśyati

prathamāya kṣāntīya ime viśeṣāḥ || 9 ||

akampiyaḥ samathabalena bhoti

śelopamo bhoti vipaśyanāya |

na kṣobhituṁ śakyu sa sarvasattvai-

rdvitīyāya kṣāntīya sa nirdiśīyati || 10 ||

samāhitastiṣṭhati bhāṣate ca

samāhitaścaṁkramate niṣīdati |

samādhiye pāramitāgato vidu

dvitīyāya kṣāntīya ime viśeṣāḥ || 11 ||

samāhito labhati abhijña pañca

kṣetraśataṁ gacchati dharmadeśakaḥ |

no cāpi so ṛddhibalāttu hīyate

dvitīyāya kṣāntīya ime viśeṣāḥ || 12 ||

sa tādṛśaṁ śānta samādhimeṣate

samāhitasya na sa asti sattvaḥ |

yastasya cittasya pramāṇu gṛhṇīyā

dvitīyāya kṣāntīya ime viśeṣāḥ || 13 ||

ye lokadhātuṣviha keci sattvā-

ste buddhajñānena bhaṇeyu dharmān |

udgṛhṇato sarva yato hi bhāṣiutaṁ

dvitīyāya kṣāntīya ime viśeṣāḥ || 14 ||

purimottarā dakṣiṇapaścimāsu

heṣṭhe tathordhvaṁ vidiśāsu caiva |

sarvatra so paśyati lokanāthān

tṛtīyāya kṣāntīya sa nirdiśīyati || 15 ||

suvarṇavarṇena samucchrayeṇa

acintiyāṁ nirmita nirmiṇitvā |

deśeti dharmaṁ bahuprāṇikoṭināṁ

tṛtīyāya kṣāntīya ime viśeṣāḥ || 16 ||

ya jambudvīpa iha buddhakṣetre

sarvatra so dṛśyati bodhisattvaḥ |

jñātaśca bhotī sasurāsure jage

tṛtīyāya kṣāntīya ime viśeṣāḥ || 17 ||

buddhāna ācāru tathaiva gocarā

īryāpatho yādṛśa nāyakānām |

sarvatra so śikṣitu bhoti paṇḍita-

stṛtīyāya kṣāntīya ime viśeṣāḥ || 18 ||

ye lokadhātuṣviha keci sattvā-

ste bodhisattvasya bhaṇeyu varṇam |

sace'sya tasmin nānunīyate mano

na śikṣito ucyati buddhajñāne || 19 ||

ye lokadhātuiṣviha keci sattvā-

ste bodhisattvasya bhaṇeyu varṇam |

sace'sya teṣu pratihanyate mano

na śikṣito'dyāpi sa buddhajñāne || 20 ||

arthena labdhena na bhoti sūmano

na cāpyanarthena sa bhoti durmanāḥ |

śailopame citti sadā pratiṣṭhito

ayaṁ viśeṣastṛtīyāya kṣāntiyāḥ || 21 ||

ghoṣānugāmī iya kṣāntiruktā

cintāmayī bhāvanānulomikī |

śrutaṁmayā sā anutpattikā yā

śikṣā ca atrāpyayu bodhimārgaḥ || 22 ||

tisro'pi kṣāntīya sadā niruttarāḥ

sa bodhisattvena bhavanti labdhāḥ |

dṛṣṭvā tatastaṁ sugatā narottamā

viyākaronti virajāya bodhaye || 23 ||

tato'sya taṁ vyākaraṇaṁ śruṇitvā

prakampitā medinī ṣaḍvikāram |

ābhāya kṣetraṁ bhavate prabhāsvaraṁ

puṣpāṇi ca varṣiṣu devakoṭyaḥ || 24 ||

tasyo ca taṁ vyākaraṇaṁ śruṇitvā

sattvāna koṭī niyutā acintiyā |

utpādayī citta varāgrabodhaye

vayaṁ pi bheṣyāma jina āryacetikāḥ || 25 ||

kṣāntyā imāstisra niruttarā yadā

saṁbodhisattvena bhavanti labdhāḥ |

na cāpi so jāyati nāpi mrīyate

na cāpi sa cyavati nopapadyate || 26 ||

yadā imā kṣānti trayo niruttarā

saṁbodhisattvena bhavanti labdhāḥ |

na paśyateḥ jāyati yaśca mrīyate

sthitadharmatāṁ paśyati sarvadharmān || 27 ||

tathāhi teno vitatheti jñātā

māyopamā dharma svabhāvaśūnyāḥ |

na śūnyatā jāyati no ca mrīyate

svabhāvaśūnyā imi sarvadharmāḥ || 28 ||

yadāttyasau satkṛtu bhoti kenacid

upasthito mānitu pūjito'rcitaḥ |

na tasya tasminnanunīyate mano

jānāti so dharmasvabhāvaśūnyatām || 29 ||

ākruṣṭa sattvehi prahāratarjito

na teṣu krodhaṁ kurute na mānam |

maitrīṁ ca teṣu dṛḍha saṁjaneti

tathaiva sattvāna pramocanāya || 30 ||

loṣṭehi daṇḍehi ca tāḍyamānaḥ

pratighātu teṣu na karoti paṇḍitaḥ |

nairātmyakṣāntīya pratiṣṭhitasya

na vidyate krodhakhilaṁ na mānaḥ || 31 ||

tathāhi teno vitatheti jñātā

māyopamā dharma svabhāvaśūnyāḥ |

sa tādṛśe dharmanaye pratiṣṭhitaḥ

susatkṛto bhoti sadevaloke || 32 ||

yadāpi sattvāḥ pragṛhītaśastrā-

śchindeyu tasyo pṛthu aṅgamaṅgam |

na tasya teṣu pratihanyate mano

na cāpi maitrī karuṇā tu hīyate || 33 ||

evaṁ ca so tatra janeti cittaṁ

chindanti te hi pṛthu aṅgamaṅgam |

tathā na mahyaṁ śiva śānti nirvṛtī

yāvanna sthāpye imi agrabodhaye || 34 ||

etādṛśe kṣāntibale niruttare

nairātmyakṣāntīsamatāvihāriṇām |

saṁbodhisattvāna mahāyaśānāṁ

kalpāna koṭyaḥ satataṁ subhāvitāḥ || 35 ||

tatottare yāttika gaṅgavālikā

na tāva bodhī bhavatīha sparśitā |

ye buddhajñānena na karoti kāryaṁ

kiṁ vā punarjñāna tathāgatānām || 36 ||

kṣapetu varṇaṁ sukaraṁ na teṣāṁ

prabhāṣatā kalpaśatānyacintiyā |

anantakīrtena mahāyaśānāṁ

nairātmyakṣāntīya pratiṣṭhitānām || 37 ||

tasmāddhi yo icchati bodhi buddhituṁ

taṁ jñānaskandhaṁ pravaraṁ niruttaram |

sa kṣānti bhāvetu jinena varṇitāṁ

na durlabhā bodhi varā bhaviṣyati || 38 ||

iti śrīsamādhirāje trikṣāntyavatāraparivarto nāma saptamaḥ || 7 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4713

Links:
[1] http://dsbc.uwest.edu/node/4753