The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tṛtīyaḥ svārthānumānaparicchedaḥ
svopajñavṛttisahitaḥ
pakṣadharmastadaṁśena vyāpto hetustridhaiva saḥ |
avinābhāvaniyamāddhetvābhāsāstato'pare ||1||
kārya svabhāvairyāvadbhiravinābhāvi kāraṇe
hetuḥ svabhāve bhāvo'pi bhāvamātrānurodhini ||2||
apravṛttiḥ pramāṇānām apravṛttifalā'sati |
asajjñānafalā kācid hetubhedavyapekṣayā ||3||
viruddhakāryoḥ siddhirasiddhirhetubhāvayoḥ |
dṛśyātmanorabhāvārthānupalabdhiścaturvidhā ||4||
tadviruddhinimittasya yopalabdhiḥ prayujyate |
nimittayorviruddhatvābhāve sā vyabhicāriṇī ||5||
iṣṭaṁ viruddhakārye'pi deśakālāadyapekṣaṇam |
anyathā vyabhicāri syāt bhasmevāśītasādhane ||6||
hetunā yaḥ samagreṇa kāyātpādo'numīyate |
arthāntarānapekṣatvāt sa svabhāvo'nuvarnitaḥ ||7||
sāmagrīfalaśaktīnāṁ pariṇāmānubandhini |
anaikāntikatā kārye pratibandhasya sambhavāt ||8||
ekasāmagryadhīnasya rūpāde rasato gatiḥ |
hetudharmānumānena dhūmendhanavikāravat ||9||
śaktipravṛttyā na vinā rasaḥ saivānyakāraṇam |
ityatītaikakālānāṁ gatistastatkāryaliṅgajā ||10||
hetunā yo'samagreṇa kāryotpādo'numīyate |
taccheṣavadasāmarthyād dehād rāgānumānavat ||11||
vipakṣe'dṛṣṭimātreṇa kāryasāmānyadarśanāt |
hetujñānaṁ pramāṇābhaṁ vacanād rāgitādivat ||12||
na cādarśanamātreṇa vipakṣe'vyabhicāritā |
sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat ||13||
yasyādarśanamātreṇa vyatirekaḥ pradarśyate |
tasya saṁśayahetutvāccheṣavat tadudāhṛtam ||14||
hetostriṣvapi rūpeṣu niścayastena varṇitaḥ |
asiddhaviparītārthavyabhicārivipakṣataḥ ||15||
vyabhicārivipakṣeṇa vadharmyavacanaṁ ca yat |
yadyadṛṣṭifalaṁ tacca tadanukte'pi gamyate ||16||
na ca nāstīti vacanāt tannāstyeva yathā yadi |
nāsti sa khyāpyate nyāyastadā nāstīti gamyate ||17||
yadyadṛṣṭau nivṛttiḥ syāccheṣavad vyabhicāri kim |
vyatirekyapi hetuḥ syānna vācyāasiddhiyojanā ||18||
viśeṣasya vyavacchedahetutā syādadarśanāt |
pramāṇāntarabādhā cennedānīṁ nāstitā'dṛśaḥ ||19||
tathā'nyatrāpi sambhāvyaṁ pramāṇāntarabādhanam |
dṛṣṭā'yuktiradṛṣṭeśca syāt sparśasyavirodhinī ||20||
deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ |
tatraikadṛṣṭyā nānyatra yuktastadbhāvaniścayaḥ ||21||
ātmamṛccetanādīnāṁ yo'bhāvasyāprasādhakaḥ |
sa evānupalambhaḥ kiṁ hetvabhāvasya sādhakaḥ ||22||
tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva vā |
nirvatayet kāraṇaṁ vā kāyamavyabhicārataḥ ||23||
anyathakanivṛttayā'nyavinivṛttiḥ kathaṁ bhavet |
nāścavāniti martyena na bhāvyaṁ gomatā'pi kim ||24||
sannidhānāt tathaikasya kathamanyasya sannidhiḥ |
gomānityeva martyena bhāvyamaśvavatā'pi kim ||25||
tasmād vaidharmyadṛṣṭānte neṣṭo'vaśyamihāśrayaḥ |
tadabhāve ca tanneti vacanādapi tadgatiḥ ||26||
tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ |
khyāpyete viduṣāṁ vācyo hetureva hi kevalaḥ ||27||
tenaiva jñātasambandhe dvayoranyataroktitaḥ |
arthāpattyā dvitīye'pi smṛtiḥ samupajāyate ||28||
hetusvabhāvābhāvo'taḥ pratiṣedhe ca kasyacit |
hetuḥ, yuktopalambhasya tasya cānupalambhanam ||29||
itīyaṁ trividhokta'pyanupalabdhiranekadhā |
tattadviriddhādyagatibhedaprayogataḥ ||30||
kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt |
avinābhāvaniyamo'darśanānna na darśanāt ||31||
avaśyaṁbhāvaniyamaḥ kaḥ parasyānyathā paraiḥ |
arthāntaranimitte vā dharme vāsasi rāgavat ||32||
arthāntaranimitto hi dharmaḥ syādanya eva saḥ |
paśyād bhāvānna hetutvaṁ fale'pyekāntatā kutaḥ ||33||
kārya dhūmo hutabhujaḥ kāyadharmānuvṛttitaḥ |
tasyābhāve tu sa bhavan hetumatāṁ vilaṅghayet ||34||
nityaṁ sattvamasattvaṁ vā'hetoranyānapekṣaṇāt |
apekṣātaśca bhāvānāṁ kādācitkasya sambhavaḥ ||35||
agnisvabhāvaḥ śakramya mūrdhā yadyagnireva saḥ |
athānagnisvabhāvo'sau dhūmastatra kathaṁ bhavet ||36||
dhūmahetusvabhāvo hi vahnistacchaktibhedavān |
adhūmahetordhūmasya bhāve sa syādahetukaḥ ||37||
anvayavyatirekād yo yasya dṛṣṭo'nuvartakaḥ |
svabhāvastasya taddheturato bhinnānna sambhavaḥ ||38||
svabhāve'pyavinābhāvo bhāvamātrānurodhini |
tadbhāve svayambhāvasyābhāvaḥ syādabhedataḥ ||39||
sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ |
svabhāvaparabhāvābhyāṁ yasmād vyāvṛttibhāginaḥ ||40||
tasmād yato yato'rthānāṁ vyāvṛttistannibandhanāḥ |
jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ ||41||
tasmād viśeṣo yo yena dharmeṇa sampratīyate |
na da śakyastato'nyena tena bhinnā vyavasthitiḥ ||42||
ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam |
ko'nyo bhāgo na dṛṣṭaḥ syād yaḥ pramāṇaiḥ parīkṣyate ||43||
no ced bhrāntinimittena saṁyojyeta guṇāntaram |
śuktau vā rajatākāro rūpasādharmyadarśanāt ||44||
tasmād dṛṣṭasya bhāvasya dṛṣṭa evākhilo guṇaḥ |
bhrānterniścīyate neti sādhanaṁ sampravartate ||45||
vastugrahe'manumānācca dharmasyaikasya niścaye |
sarvagraho hyapohe tu nāyaṁ doṣaḥ prasajyate ||46||
tasmādapohaviṣayamiti liṅgaṁ prakīrtitam |
anyathā dharmiṇaḥ siddhavasiddhaṁ kimataḥ param ||47||
kvacit sāmānyaviṣayaṁ dṛṣṭe jñānamaliṅgajam |
kathamanyopohaviṣayaṁ tanmātrāpohagocaram ||48||
niścayāropamanasirbādhyabādhakabhāvataḥ |
samāropaviveke'sya pravṛttiriti gamyate ||49||
yāvantoṁ'śasamāropāstannirāse viniścayāḥ |
tāvanta eva śabdāśca tena te bhinnagocarāḥ ||50||
anyathaikena śabdena vyāpta ekatra vastuni |
buddh yā vā nānyavisaya iti paryāyatā bhavet ||51||
yasyāpi nānopādherdhīrgrāhikā'rthasya bhedinaḥ |
nānopādhyupakārāṅgaśaktyabhinnātmano grahe ||52||
sarvātmanopakāryasya ko bhedaḥ syādaniścitaḥ |
tayorātmani sambandhādekajñāne dvayagrahaḥ ||53||
dharmopakāraśaktīnāṁ bhede tāstasya kiṁ yadi |
nopakārastatastāsāṁ tadā syādanavasthitiḥ ||54||
ekopakārake grāhye nopakārāstato'pare |
dṛṣṭe tasminnadṛṣṭāśca tadgrahe sakalagrahaḥ ||55||
yadi bhrāntinivṛttyartha gṛhīte'pyanyadiṣyate |
tadvyavacchedaviṣayaṁ siddhaṁ tadvat tato'param ||56||
asamāropaviṣaye vṛtte rapi ca niścayaiḥ |
yanna niścīyate rūpaṁ tat teṣāṁ viṣayaḥ katham ||57||
pratyakṣeṇa gṛhīte'pi viśerṣe'śavibarjite |
yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate ||58||
tatrāpi cānyavyāvṛttiranyavyāvṛtta ityapi |
śabdāśca niścayāścaiva nimittamanurindhate ||59||
dvayorekābhidhāne'pi bibhaktirvyatirekiṇī |
bhinnamarthamivānveti vācyaleśaviśeṣataḥ ||60||
bhedāntarapratikṣe pāpratikṣepau tayordvayoḥ |
padaṁ saṁketabhedasya jñātṛvāñchā'nuridhinaḥ ||61||
bhedo'yameva sarvatra dravyabhāvābhidhāyinoḥ |
śabdayoorna tayorvācye viśeṣastena kaścana ||62||
jijñāpayiṣurartha taṁ taddhitena taṁ taddhitena kṛtā'pi vā |
antena vā yadi brū yāt bhedo nāsti tataḥ paraḥ ||63||
tenānyāpohaviṣaye tadvatpakṣopavarṇanam |
pratyākhyātaṁ pṛthaktve hi syād doṣo jātitadvatoḥ ||64||
yeṣāṁ vastuvaśā vāco na voivakṣāparāśrayāḥ |
ṣaṣṭhīvacanabhedādi codyaṁ tān prati yuktimat ||65||
yad yathā vācakatvena vaktṛbhirviniyamyate |
anapekṣitavāhyārtha tat tathā vācakaṁ vacaḥ ||66||
dārāḥ ṣaṇṇagarītyādau bhedābhedavyavasthiteḥ |
khasya svabhāvaḥ khatvaṁ cetyatra vā kiṁ nibandhanam ||67||
pararūpaṁ svarūpeṇa yayā saṁvriyate dhiyā |
ekārthapratibhāsinyā bhāvānāśritya bhedinaḥ ||68||
tayā saṁvṛtanānātvāḥ saṁvṛtyā bhedinaḥ svayam |
abhedina ivābhānti bhāvā rūpeṇa kenacit ||69||
tasyā abhiprāyavaśāt sāmānyaṁ sat prakīrtitam |
tadasat paramārthena yathā saṅkalpitaṁ tayā ||70||
vyaktayo nānuyantyanyasanuyāyi na bhāsate |
jñānādavyatiriktaṁ vā kathamarthāntaraṁ vrajet ||71||
tasmānmithyāvikalpo'yamartheṣvekātmatāgrahaḥ |
itaretarabhedo'sya bījaṁ saṁjñā yadarthikā ||72||
ekapratyavamarśārthajñānādye kāthasādhane |
bhede'pi niyatāḥ kecit svabhāvenendriyādivat ||73||
jvarādiśamane kāścit saha pratyekameva vā |
dṛṣṭā yathā vauṣadhayo nānātve'pi na cāparāḥ ||74||
aviśeṣānna sāmānyamaviśeṣaprasaṅgataḥ |
tāsāṁ kṣetrādibhede'pi dhrauvyāccānupakārataḥ ||75||
tatsvabhāvagrahād yā dhīstadarthe vā'pyanarthikā |
vikalpikā'tatkāryārthabhedaniṣṭhā prajāyate||76||
tasyāṁ yadrū pamābhāti bāhyamekamivānyataḥ |
vyāvṛttamiva nistattvaṁ parīkṣānaṅgabhāvataḥ ||77||
arthā jñānaniviṣṭāsta evaṁ vyāvṛttarūpakāḥ |
abhinnā iva cābhānti vyāvṛttāḥ punaranyataḥ ||78||
ta eva teṣāṁ sāmānyasamānādhāragocaraiḥ |
jñānābhidhānairmithyārtho vyavahāraḥ pratanyate ||79||
sa ca sarvaḥ padārthānāmanyonyābhāvasaṁśrayaḥ |
tenānyāpohaviṣayo vastumābhasya cāśrayaḥ ||80||
yatrāsti vastusambandho yathoktānumitau yathā |
nānyatra bhrāntisāmye'pi dīpatejo maṇau yathā ||81||
tatraikakāryo'neko'pi tadakāryānyatāśrayaḥ |
ekatvenābhidhājñānairvyavahāraḥ pratāryate ||82||
tato'nekakṛdeko'pi tadbhāvaparidīpane |
atatkāryārthabhedena nānādharmā pratīyate ||83||
yathāpratīti kathitaḥ śabdārtho'sāvasannapi |
samānādhikaraṇyaṁ ca vastunyasya na sambhavaḥ ||84||
dharmadharmivyasthānaṁ bhedo'bhedaśca yādṛśaḥ |
asamīkṣitatattvārtho yathā loke pratīyate ||85||
taṁ tathaiva samāśritya sādhyasādhanaṁsaṁsthitiḥ |
paramārthāvatārāya vidvadbhiravakalpyate ||86||
saṁsṛjyante na bhidyante svato'rthāḥ pāramārthikāḥ |
rūpamekamanekaṁ ca teṣu buddherupaplavaḥ ||87||
bhedastato'yaṁ bauddhe'rthe sāmānyaṁ bheda ityapi |
tasyaiva cānyavyāvṛttyā dharmabhedaḥ prakalpyate ||88||
sādhyasādhanasaṁkalpe vastudarśanahānitaḥ |
bhedaḥ sāmānyasaṁsṛṣṭo grāhyo nātra svalakṣaṇam ||89||
samānabhinnādyākārairna tad grāhyaṁ kathaṁcana |
bhedānāṁ bahubhedānāṁ tatraikasminnayogataḥ ||90||
tadrū paṁ sarvato bhinnaṁ tathā tatpratipādikā |
na śrutiḥ kalpanā vā'sti samānyenaiva vṛttitaḥ ||91||
śabdāḥ saṁketitaṁ prāhurvyavahārāya sa smṛtaḥ |
tadā svalakṣaṇaṁ nāsti saṁketastena tatra na ||92||
api pravartteta pumān vijñāyārthakriyākṣamān |
tatsādhanāyetyartheṣu saṁyojyante'bhidhākriyāḥ ||93||
tatrānarthakriyāyogyā jātistadvānalaṁ sa ca |
sākṣānna yojyate kasmādānantyāccedidaṁ samam ||94||
tatkāriṇāmatatkāribhedasāmye na kiṁ kṛtaḥ |
tadvaddoṣasya sāmyāccedastu jātiralaṁ parā ||95||
tadanyaparihāreṇa pravarteteti ca dhvaniḥ |
ucyate tena tebhyo'syāvyavacchede kathaṁ ca saḥ ||96||
vyavacchedo'sti cedasya nanvetāvat prayojanam |
śabdānāmiti kiṁ tatra sāmānyenāpareṇa vaḥ ||97||
jñānādyarthakriyāṁ tāṁ tāṁ dṛṣṭvā bhede'pi kuvataḥ |
arthāṁ stadanyaviśleṣaviṣayairdhvanibhiḥ saha ||98||
saṁyojya pratyabhijñānaṁ kuryādapyanyadarśane |
parasyāpi na sā buddhiḥ sāmānyādeva kevalāt ||99||
nityaṁ tanmātravijñāne vyaktyajñānaprasaṅgataḥ |
tadā kadācit sambaddhasyāgṛhītasya tadvataḥ ||100||
tadvattāniścayo na syād vyavahārastataḥ katham |
ekavastusahāyāśced vyaktayo jñānakāraṇam |101||
tadekaṁ vastu kiṁ tāsāṁ nānātvaṁ samapohati |
nānātvāccaikavijñānahetutā tāsu neṣyate ||102||
anekamapi yadye kamapekṣyābhinnabuddhikṛt |
tābhirvināpi pratyakaṁ kriyamāṇāṁ dhiyaṁ prati ||103||
tenaikenāpi sāmarthya tāsāṁ netyagraho dhiyā |
nīlādernetravijñāne pṛthak sāmarthyadarśanāt ||104||
śaktisiddhiḥ samūhe'pi naivaṁ vyakteḥ kathañcana |
tāsāmanyatāmāpekṣyaṁ taccecchaktaṁ na kevalam ||105||
tadekamupakuryustāḥ kathamekāṁ dhiyaṁ ca na |
kārya ca tāsāṁ prāpto'sau jananaṁ yadupakriyā ||106||
abhinnapratibhāsā dhīrna bhinneṣviti cenmatam |
pratibhāso dhiyā bhinnaḥ samānā iti tadgrahāt ||107||
kathaṁ tā bhinnadhīgrāhyāḥ samāścedekakāryatā |
sādṛśyaṁ nanu dhīḥ kārya tāsāṁ sā ca vibhidyate ||108||
ekapratyavamarśasya hetutvād dhīrabhedinī |
ekadhīhetubhāvena vyaktīnāmapyabhinnatā ||109||
sā cātatkāryaviśleṣastadanyasyānuvartinaḥ |
adṛṣṭeḥ pratiṣedhācca saṁketastadvidarthikaḥ ||110||
atatkārivivekena pravṛttyarthatayā śrutiḥ |
akāryakṛti tatkāritulyarūpāvabhāsinīm ||111||
dhiyaṁ vastupṛthagbhāvamātrabījāmanarthikām |
janayantyapyatatkāriparihārāṅgabhāvataḥ ||112||
vastubhedāśrayāccārthe na visaṁvādikā matā |
tato'nyāpohaviṣayā tatkartrāśritabhāvataḥ ||113||
avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam |
anyonyāśrayamityekagrahābhāve dvayāgrahaḥ ||114||
saṅketāsambhavastasmāditi kecit pracakṣate |
teṣāmavṛkṣāḥ saṁṅkete vyavacchinnā na vā yadi ||115||
vyavacchinnāḥ kathaṁ jñātāḥ prāgvṛkṣagrahaṇādṛte |
anirākaraṇe teṣāṁ saṁkete vyavahāriṇām ||116||
na syāt tatparihāreṇa pravṛttirvṛ kṣabhedavat |
avidhāya niṣidhyānyat pradarśyaikaṁ puraḥ sthitam ||117||
vṛkṣo'yamiti saṁketaḥ kriyate tat prapadyate |
vyavahāre'pi tenāyamadoṣa iti cet taruḥ ||118||
ayamapyayameveti prasaṅgo na nivartate |
ekapratyavamarśākhye jñāne ekatra hi sthitaḥ ||119||
prapattā tadataddhetūnarthān vibhajate svayam |
tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ ||120||
aheturūpavikalānekarūpāniva svayam |
bhedena pratipadyetetyuktirbhede niyujyate ||121||
taṁ tasyā pratiyatī dhīḥ bhrāntyaikaṁ vastvivekṣate |
kvacinniveśanāyārthe vinivartya kutaścana ||122||
buddheḥ prayujyate śabdastadarthasyāvadhāraṇāt |
vyartho'nyathā prayogaḥ syāt tajjñeyādipadeṣvapi ||123||
vyavahāropanīteṣu vyavacchedyo'sti kaścana |
niveśanaṁ ca yo yasmād bhidyate vinivartya tam ||124||
tadbhede bhidyamānānāṁ samānākārabhāsini |
sa cāyamanyavyāvṛttyā gamyate tasya vastunaḥ ||125||
kaścid bhāga iti prokto rūpaṁ nāsyāpi kiñcina |
tadgatāveva śabdebhyo gamyate'nyanivartanam ||126||
na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ |
na cāpi śabdo dvayakṛdanyonyābhāva ityasau ||127||
arūpo rūpattvena darśanaṁ buddhiviplavaḥ |
tenaivāparamārtho'sāvanyathā na hi vastunaḥ ||128||
vyāvṛttirvastu bhavati bhedo'syāsmāditiraṇāt |
ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ ||129||
liṅgaṁ vā tatra vicchinnaṁ vācyaṁ vastu na kiñcana |
yasyābhidhānato vastusāmarthyādakhile gatiḥ ||130||
bhavennānāfalaḥ śabda ekādhāro bhavatyataḥ |
vicchedaṁ sūcayannekamapratikṣipya vartate ||131||
yadānyat tena sa vyāpta ekatvena ca bhāsate |
sāmānadhikaraṇyaṁ syāt tadā buddhayanurodhataḥ ||132||
vastudharmasya saṁsparśo vicchedakaraṇe dhvaneḥ |
syāt satyaṁ sa hi tatreti naikavastvabhidhāyini ||133||
buddhāvabhāsamānasya dṛśyasyābhāvaniścayāt |
tenānyāpohaviṣayāḥ proktāḥ sāmānyāgocarāḥ ||134||
śabdāśca buddhayaścaiva vastunyeṣāmasambhavāt |
ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ ||135||
anvayavyatirekau vā naikasyaikārthagocarau |
abhedavyavahārāśca bhede syuranibandhanāḥ ||136||
sarvatra bhāvad vyāvṛtternaite doṣāḥ prasaṅginaḥ |
ekākāryeṣu bhāveṣu tatkāryaparicodane ||137||
gauravāśaktivaifalyād bhedākhyāyāḥ samā śrutiḥ |
kṛtā bṛddhairatatkāryavyāvṛttivinibandhanā ||138||
na bhāve sarvabhāvānāṁ svasvabhāvavyavasthiteḥ |
yad rūpaṁ śābaleyasya bāhuleyasya nāsti tat ||139||
atatkāryaparāvṛttirdvayorapi ca vidyate |
arthābhedena ca vinā śabdābhedo na yujyate ||140||
tasmāt tatkāryatāpīṣṭā tatkāryādeva bhinnatā |
cakṣu rādau yathā rūpavijñānaikafale kvacit ||141||
aviśeṣereṇa tatkāryacodanasambhave sati |
sakṛt sarvapratītyartha kaścit sāṁketikīṁ śrutim ||142||
kuryādṛte'pi tadrū pasāmānyād vyatirekiṇaḥ |
ekavṛtteraneko'pi yadyekaśrutimān bhavet ||143||
vṛttirādheyatā vyaktiriti tasminna yujyate |
nityasyānupakāryasvānnādhāraḥ pravisarpataḥ ||144||
śaktistaddeśajananaṁ kuṇḍāderbadarādiṣu |
na sambhavati sā'pyatra tadabhāve'pyavasthiteḥ ||145||
na sthitiḥ sāpyayuktaiva bhedābhedavivecane |
vijñānotpattiyogyatvāyātmanyanyānurodhi yat ||146||
tad vyaṅgyaṁ yogyatāyāśca kāraṇaṁ kārakaṁ matam |
prāgevāsya ca yogyatve tadapekṣā na yujyate ||147||
sāmānyasyāvikāryasya tatsāmānyavataḥ kutaḥ |
añjanāderiva vyakteḥ saṁskāro nendriyasya ca ||148||
pratipatterabhinnatvāt tadbhāvābhāvakālayoḥ |
vyañjakasya ca jātīnāṁ jātimattā yadīṣyate ||149||
prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ |
vyakteranyātha vānanyā yeṣāṁ jātistu vidyate ||150||
teṣāṁ vyaktiṣvapūrvāsu kathaṁ sāmānyabuddhayaḥ |
ekatra tatsato'nyatra darśanāsambhavāt sataḥ ||151||
ananyatve'nvayābhāvādanyatve'pyanapāśrayāt |
na yāti na ca tatrāsīdasti paścānna cāṁśavat ||152||
jahāti pūrva nādhāramaho vyasanasantatiḥ |
anyatra varttamānasya tato'nyasthānajanmani ||153||
svasmādacalataḥ sthānād vṛttirityatiyuktimat |
yatrāsau varttate bhāvastena sambadhyate'pi na ||154||
taddeśinañca vyāpnoti kimapyetanmahādbhutam |
vyaktyaivaikatra sā vyaktāabhedāt sarvatragā yadi ||155||
sarvatra dṛśyetābhedāt sāpi na vyaktapekṣiṇī |
byañjakasyāpratītau na vyaṅgyaṁ samyak pratīyate ||156||
viparyayaḥ punaḥ kasmādiṣṭaḥ sāmānyatadvatoḥ |
pācakādiṣvabhinnena vināpyarthena vācakaḥ ||157||
bhedānna hetuḥ karmāsya na jātiḥ karmasaṁśrayāt |
śrutyantaranimittatvāt sthityabhāvāccakarmaṇaḥ ||158||
asambandhānna sāmānyaṁ nāyuktaṁ śabdakāraṇāt |
atiprasaṁgāt karmāpi nāsat jñānābhidhānayoḥ ||159||
anaimittikatāpatteḥ na ca śaktirananvayāt |
sāmānyaṁ pācakatvādi yadi prāgeva tad bhavet ||160||
vyaktaṁ sattadivanno cenna paścādaviśeṣataḥ |
kriyopakārāpekṣasya vyañjakatve'vikāriṇaḥ ||161||
nāpekṣātiśaye'pyasya kṣaṇikatvāt kriyā kutaḥ |
tulye bhede yayā jāti pratyāsattyā prasarpati ||162||
kvacinnānyatra saivāstu śabdajñānanibandhanam |
na nivṛttiṁ vihāyāsti yadi bhāvānvayo'paraḥ ||163||
ekasya kāryamanyasya na syādatyantabhedataḥ |
yadyekātmatayānekaḥ kāryasyaikasya kārakaḥ ||164||
ātmaikatrāpi vā so'stīti vyarthāḥ syuḥ sahakāriṇaḥ |
napaityabhinnaṁ tad rūpaṁ viśeṣāḥ khalvapāyinaḥ ||165||
ekāpāye falābhāvād viśeṣebhyastadudbhavaḥ |
sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ ||166||
sa ca nānveti yonveti na tasmāt kāryasambhavaḥ |
tenātmanāpi bhede hi hetuḥ kaścinna cāparaḥ ||167||
svabhāvo'yamabhede tu syātāṁ nośodbhavau sakṛt |
bhedo'pi tena naivaṁ cet ya ekasmin vinaśyati ||168||
tiṣṭhatyātmā na tasyāto na syāt sāmānyabhedadhīḥ |
nivṛtterniḥsvabhāvatvāt nāsthānasthānakalpanā ||169||
upaplavaśca sāmānyadhiyastenāpyadūṣaṇā |
yat tasya janakaṁ rūpaṁ tato'nyo janakaḥ katham ||170||
bhinnā viśeṣā janakāḥ astyabhedo'pi teṣu cet |
tena te'janakāḥ proktāḥ pratibhāso'pi bhedakaḥ ||171||
ananyabhāk sa evārthastasya vyāvṛttayo'pare |
tat kāryakāraṇaṁ coktaṁ tat svalakṣaṇamiṣyate ||172||
tattyāgāptifalāḥ sarvāḥ puruṣāṇāṁ pravṛttayaḥ |
yathā bhedāviśeṣe'pi na sarva sarvasādhanam ||173||
tathā bhedāviśeṣe'pi na sarva sarvasādhanam |
bhede hi kārakaṁ kiñcid vastudharmatayā bhavet ||174||
abhede tu virudhyate tasyaikasya kriyākriye |
bhedo'pyastyakriyātaśced na kuryuḥ sahakāriṇaḥ ||175||
paryāyeṇātha kartṛtvaṁ sa kiṁ tasyaiva vastunaḥ |
atyantabhedābhedau tu syātāṁ tadvati vastuni ||176||
anyonyaṁ vā tayorbhedḥ sadṛśāsadṛśātmanoḥ |
tayorapi bhaved bhedo yadi yenātmanā tayoḥ ||177||
bhedaḥ sāmānyamityetad yadi bhedastadātmanā |
bheda eva tathā ca syānniḥsāmānyaviśeṣatā ||178||
bhedasāmānyayoryadvad ghaṭādīnāṁ parasparam |
yamātmānaṁ puraskṛtya puruṣo'yaṁ pravartate ||179||
tatsādhyafalavāñchāvān bhedābhedau tadāśrayau |
cintyete svātmanā bhedo vyāvṛttyā ca samānatā ||180||
astyeva vastu nānveti pravṛttyādiprasaṅgataḥ |
etenaiva yadahrīkāḥ kimapyaślīlamākulam ||181||
pralapanti pratikṣiptaṁ tadapyekāntasambhavāt |
sarvasyobhayarūpatve tadviśeṣanirākṛteḥ ||182||
codito dadhi khādeti kimuṣṭraṁ nābhidhāvati |
athāstyatiśayaḥ kaścid yena bhedena varttate ||183||
sa eva dadhi so'nyatra nāstītyanubhayaṁ param |
sarvātmatve ca sarveṣāṁ bhinnau syātāṁ na dhīdhvanī ||184||
bhedasaṁhāravādasya tadabhedādasambhavaḥ |
rūpābhāvādabhāvasya śabdā rūpābhidhāyinaḥ ||185||
nāśaṁkyā eva siddhāste'to vyavacchedavācakāḥ |
upādhibhedāpekṣo vā svabhāvaḥ kevalo'tha vā ||186||
ucyate sādhyasiddh yartha nāśe kāryatvasattvavat |
sattāsvabhāvo hetuścet sā sattā sādhyate katham ||187||
ananvayo hi bhedānāṁ vyāhato hetusādhyayoḥḥ |
bhāvopādānamātre tu sādhye sāmānyadharmiṇi ||188||
na kaścidarthaḥ siddhaḥ syādaniṣiddhaṁ ca tādṛśam |
upāttabhede sādhye'smin bhaveddheturananvayaḥ ||189||
sattāyāṁ tena sādhyāyāṁ viśeṣaḥ sādhito bhavet |
aparāmṛṣṭatadbhede vastumātre tu sādhane ||190||
tanmātravyāpinaḥ sādhyasyānvayo na vihanyate |
nāsiddhe bhāvadharmo'sti vyabhicāryubhayāśrayaḥ ||191||
dharmo viruddho'bhāvasya sā sattā sādhyate katham |
siddhaḥ svabhāvo gamako vyāpakastasya niścitaḥ ||192||
gamyaḥ svabhāvastasyāyaṁ nivṛttau vā nivartakaḥ |
anityatve yathā kāryamakārya vā'vināśini ||193||
ahetutvād vināśasya svabhāvādanubandhitā |
sāpekṣāṇāṁ hi bhāvānāṁ nāvaśyambhāvitekṣyate ||194||
bāhulye 'pi hi taddhetorbhavet kvacidasambhavaḥ |
etena vyabhicāritvamuktaṁ kāryāvyavasthiteḥ ||195||
sarveṣāṁ nāśahetūnāṁ hetumannāśavādinām |
asāmarthyācca taddhetorbhavatyeva svabhāvataḥ ||196||
yatra nāma bhavatyasmādanyatrāpi svabhāvataḥ |
yā kācid bhāvaviṣayā'numitirdvividhaiva sā ||197||
svasādhye kāryabhāvābhyāṁ sambandhaniyamāt tayoḥ |
pravṛtterbuddhipūrvatvāt tadbhāvānupalambhane ||198||
pravarttitavyaṁ netyuktā'nupalabdheḥ pramāṇatā |
śāstrādhikāre'sambaddhā bahavo'rthā atīndriyāḥ ||199||
aliṅgāśca kathaṁ teṣāmabhāvo'nupalabdhitaḥ |
sadasanniścayafalā neti syād vā'pramāṇatā ||200||
pramāṇamapi kācit syād liṅgātiśayabhāvinī |
svabhāvajñāpakājñānasyāyaṁ nyāya udāhṛtaḥ ||201||
kārye tu kārakājñānambhāvasyaiva sādhakam |
svabhāvānupalambhaśca svabhāve'rthasya liṅgini ||202||
tadabhāvaḥ pratīyeta hetunā yadi kenacit |
dṛśyasya darśanābhāvakāraṇāsambhave sati ||203||
bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate |
viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt ||204||
tadviruddhopalabdhau syādasattāyā viniścayaḥ |
anādivāsanodbhūtavikalpapariniṣṭhitaḥ ||205||
śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ |
tasmin bhāvānupādāne sādhye'syānupalambhanam ||206||
tathā heturna tasyavābhāvaḥ śabdaprayogataḥ |
paramārthaikatānatve śabdānāmanibandhanā ||207||
na syāt pravṛttirartheṣu darśanāntarabhediṣu |
atītājātayorvāpi na ca syādanṛtārthatā ||208||
vācaḥ kasyāścidityeṣā baiddhārthaviṣayā matā |
śabdārthāpahnave sādhye dharmādhāranirākṛteḥ ||209||
na sādhyaḥ samudāyaḥ syāt siddhau dharmaśca kevalaḥ |
sadasatpakṣabhedena śabdārthānapavādibhiḥ ||210||
vastveva cityate h yatra pratibaddhaḥ falodayaḥ |
arthakriyā'samarthasya vicāraiḥ kiṁ parīkṣayā ||211||
ṣaṇḍhasya rūpe vairūpye kāminyāḥ kiṁ parīkṣayā |
śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ ||212||
dharmo vastvāśrayāsiddhirasyokto nyāyavādinā |
nāntarīyakatā'bhāvācchabdānāṁ vastubhissaha ||213||
nārthasiddhistataste hi vaktrabhiprāyasūcakāḥ |
āptavādāvisaṁvādasāmānyādanumānatā ||214||
sambaddhānuguṇopāyaṁ puruṣārthābhidhāyakam |
parīkṣādhikṛtaṁ vākyamato'nadhikṛtaṁ param ||215||
pratakṣeṇānumānena dvividhenāpyabādhanam |
dṛṣṭādṛṣṭāthairorasyāvisaṁvādastadarthayoḥ ||216||
āptavādāvisaṁvādasāmānyādanumānatā |
buddheragatyābhihitā niṣiddhāpyasya gocare ||217||
heyopādeyatattvasya sopāyasya prasiddhitaḥ |
pradhānārthāvisaṁvādādanumānaṁ paratra vā ||218||
puruṣātiśayāpekṣaṁ yathārthamapare biduḥ |
iṣṭo'yamarthaḥ pratyetuṁ śakyaḥ so'tiśayo yadi ||219||
ayamevaṁ na vetyanyadoṣā nirdoṣatāpi vā |
durlabhatvāt pramāṇānāṁ durbodhetyapare viduḥ ||220||
sarveṣāṁ savipakṣatvānnirhrāsātiśayaśritām |
sātmībhāvāt tadabhyāsād dīyerannāsravāḥ kvacit ||221||
nirupadravabhūtāthasvabhāvasya viparyayaiḥ |
na bādhā yatnavapve'pi buddhestaspakṣapātataḥ ||222||
sarvāsāṁ doṣajātīnāṁ jātiḥ satkāyadarśanāt |
sā'vidyā tatra tatsnehastasmād dveṣādisambhavaḥ ||223||
moho nidānaṁ doṣāṇāmata evābhidhīyate |
satkāyadṛṣṭiranyatra tatprahāṇe prahāṇataḥ ||224||
girāṁ mithyātvahetūnāṁ doṣāṇāṁ puruṣāśrayāt |
apauruṣeyaṁ satyārthamiti kecit pracakṣate ||225||
girāṁ satyatvahetūnāṁ guṇānāṁ puruṣāśrayāt |
apauruṣeyaṁ mithyārtha kiṁ netyanye pracakṣate ||226||
arthajñānapanaheturhi saṁketaḥ puruṣāśrayaḥ |
girāmapauruṣeyatve'pyato mithyātvasambhavaḥ ||227||
sambandhāpauruṣeyatve syāt pratītirasaṁvidaḥ |
saṁketāt tadabhivyaktāvasamarthānyakalpanā ||228||
girāmekārthaniyame na syādarthāntare gatiḥ |
anekārthābhisambandhe viruddhavyaktisambhavaḥ ||229||
apauruṣeyatāyāśca vyarthā syāt parikalpanā |
vācyaśca heturbhinnānāṁ sambandhasya vyavasthiteḥ ||230||
asaṁskāryatayā pumbhiḥ sarvathā syānnirarthatā |
saṁskāropagame mukhyaṁ gajasnānamidaṁ bhavet ||231||
sambandhināmanityatvānna sambandhe'sti nityatā |
nityasyānupakāryatvādakurvāṇaśca nāśrayaḥ ||232||
artherataḥ sa śabdānāṁ saṁskāryaḥ puruṣairdhiyā |
arthaireva sahotpāde na svabhāvaviparyayaḥ ||233||
śabdeṣu yuktaḥ sambandhe nāyaṁ doṣo vikalpite |
nityatvādāśrayāpāye'pyanāśo yadi jātivat ||234||
nityeṣvāśrayasāmathrya kiṁ yeneṣṭaḥ sa cāśrayaḥ |
jñānotpādanahetūnāṁ sambandhāt sahakāriṇām ||235||
tadutpādanayogyatvenotpattirvyaktiriṣyate |
ghaṭādiṣvapi yuktijñaiḥ aviśeṣe'vikāriṇām ||236||
vyañjakaiḥ svaiḥ kṛtaḥ ko'rtho vyaktāstaiste yato matāḥ |
sambandhasya ca vastutve syād bhedād buddhicitratā ||237||
tābhyāmabhede tāveva nāto'nyā vastuno gatiḥ |
bhinnātvād vasturūpasya sabandhaḥ kalpanākṛtaḥ ||238||
sad dravyaṁ syāt parādhīnaṁ sambandho'nyasya vā katham |
varṇā nirarthakāḥ santaḥ padādi parikalpitam ||239||
avastuni kathaṁ vṛttiḥ sambandhasyāsya vastunaḥ |
apauruṣeyatāpīṣṭā kartṛṇāmasmṛteḥ kila ||240||
santyasyāpyanuvaktāra iti dhig vyāpakaṁ tamaḥ |
yathāyamanyato'śrutvā nemaṁ varṇapadakramam ||241||
vastuṁ samarthaḥ puruṣastathānyo'pīti kaścana |
anyo vā racito granthaḥ sampradāyād ṛte paraiḥ ||242||
dṛṣṭaḥ ko'bhihito yena so'pyevaṁ nānumīyate |
yajjātīyo yataḥ siddhaḥ so'viśiṣṭo'gnikāṣṭhavat ||243||
adṛṣṭaheturapyanyastadbhavaḥ sampratīyate |
tatrāpradarśya ye bhedaṁ kāryasāmānyadarśanāt ||244||
hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ |
sarvathā'nāditā sidhyedevaṁ nāpuruṣāśrayaḥ ||245||
tasmādapauruṣeyatve syādanyo'pyanarāśrayaḥ |
mlecchadivyavahārāṇāṁ nāstikyavacasāmapi ||246||
anāditvād tathābhāvaḥ pūrvasaṁskārasantateḥ |
tādṛśe'pauruṣeyatve kaḥ siddhe'pi guṇo bhavet ||247||
arthasaṁskārabhedānāṁ darśanāt saṁśayaḥ punaḥ |
anyāviśeṣād varṇānāṁ sādhane ki falaṁ bhavet ||248||
vākyaṁ bhinnaṁ na varṇebhyo vidyate'nupalambhataḥ |
anekāvayavātmatve pṛthak teṣāṁ nirarthatā ||249||
atadrūpe ca tādrūpyaṁ kalpitaṁ siṁhatādivat |
pratyekaṁ sārthakatve'pi mithyānekatvakalpanā ||250||
ekāvayavagatyā ca vākyārthapratipad bhavet |
sakṛcchrutau ca sarveṣā kālabhedo na yujyate ||251||
ekatve'pi hyabhinnasya kramaśo gatyasambhavāt |
anityaṁ yatnasambhūtaṁ pauruṣeyaṁ kathaṁ na tat ||252||
nityopalabdhirnityatve'pyanāvaraṇasambhavāt |
aśrutirvikalatvāccet kasyacit sahakāriṇaḥ ||253||
kāmamanyapratīkṣā'stu niyamastu virudhyate |
sarvatrānupalambhaḥ syāt teṣāmavyāpitā yadi ||254||
sarveṣāmupalambhaḥ syāt yugapad vyāpitā yadi |
saṁskṛtasyopalambhe ca kaḥ saṁskarttā'vikāriṇaḥ ||255||
indriyasya syāt saṁskāraḥ śrṛṇuyānnikhilaṁ ca tat |
saṁskārabhedabhinnatvādekārthaniyamo yadi ||256||
anekaśabdasaṁdhāte śrutiḥ kalakale katham |
dhvanathaḥ kevalaṁ tatra śrū yante cenna vācakāḥ ||257||
dhvanibhyo bhinnamastīti śraddheyamatibahvidam |
sthiteṣvanyeṣu śabdeṣu śrūyate vācakaḥ katham ||258||
kathaṁ vā śaktiniyamād bhinnadhvanigatirbhavet |
dhvanayaḥ sammatā yaiste doṣaiḥ kairapyavācakāḥ ||259||
dhvanibhirvyajyamāne'smin vācake'pi kathaṁ na te |
varṇānupūrvī vākyaṁ cenna varṇānāmabhedataḥ ||260||
teṣāṁ ca na vyavasthānaṁ kramāntaravirodhataḥ |
deśakālakramābhāvo vyāptinityatvavarṇanāt ||261||
anityāvyāpitāyāṁ ca doṣaḥ prāgeva kīrtitaḥ |
vyaktikramo'pi vākyaṁ na nityavyaktinirākṛteḥ ||262||
vyāpāradeva tatsiddhe kāraṇānāṁ ca kāryatā |
svajñānenānyadhīhetuḥ siddhe'rthe vyañjako mataḥ ||263||
yathā dīpo'nyathā vāpi ko viśeṣo'sya kārakāt |
karaṇānāṁ samagrāṇāṁ vyāpārādupalabdhitaḥ ||264||
niyamena ca kāryatvaṁ vyañjake tadasambhavāt |
tadrū pāvaraṇānāṁ ca vyaktiste vigamo yadi ||265||
abhāve karaṇagrāmasāmarthya kiṁ nu tadbhavet |
śabdaviśeṣādanyeṣāmapi vyaktiḥ prasajyate ||266||
tathāmyupagame sarvakāraṇānāṁ nirarthatā |
sādhanaṁ pratyabhijñānaṁ satprayogādi yanmatam ||267||
anudāharaṇaṁ sarvabhāvānāṁ kṣaṇabhaṅgataḥ |
dūṣyaḥ kuheturanyo'pi buddherapuruṣāśraye ||268||
bādhābhyupetapratyakṣapratītānumitaiḥ samam
ānupūrvyāśca varṇebhyo bhedaḥ sfoṭena cintitaḥ ||269||
kalpanāropitā sā syāt kathaṁ vā'puruṣāśrayā |
sattāmātrānubandhitvāt nāśasyānityatā dhvaneḥ ||270||
agnerarthāntarotpattau bhavet kāṣṭhasya darśanam |
avināśāt sa evāsya vināśa iti cet katham ||271||
anyo'nyasya vināśo'stu kāṣṭhaṁ kasmānna dṛśyate |
tatparigrahataścenna tenānāvaraṇaṁ yataḥ ||272||
vināśasya vināśitvam syādutpattestataḥ punaḥ |
kāṣṭhasya darśanam hantṛghāte caitrāpunarbhavaḥ ||273||
yathātrāpyevamiti cet hanturnāmaraṇatvataḥ |
ananyatve vināśasya syānnāśaḥ kāṣṭhameva tu ||274||
tasya tattvādahetutvaṁ nāto'nyā vidyate gatiḥ |
ahetutve'pi nāśasya nityatvād bhāvanāśayoḥ ||275||
sahabhāvaprasaṅgaścedasato nityatā kutaḥ |
asattve'bhāvanāśitvaprasaṅgo'pi na yujyate ||276||
nāśena yasmād bhāvasya na vināśanamiṣyate |
naśyan bhāvo'parāpekṣa iti tajjñāpanāya sā ||277||
avasthā heturuktāsyā bhedamāropya cetasā |
svato'pi bhāve'bhāvasya vikalpaścedayaṁ samaḥ ||278||
na tasya kiñcid bhavati na bhavatyeva kevalam |
bhāve hyeṣa vikalpaḥ syād vidyervastvanuridhataḥ ||279||
na bhāvo bhavatītyuktamabhāvo bhavatīti na |
apekṣyeta paraḥ kārya yadi vidyeta kiñcana ||280||
yadakiñcitkaraṁ vastu kiṁ kenacidapekṣyate |
etenāhetukatve'pi hyabhūtvā nāśabhāvataḥ ||281||
sattānāaśitvadoṣasya pratyākhyātaṁ prasañjanam |
yathā keṣāñcideveṣṭaḥ pratigho janmināṁ yathā ||282||
nāśaḥ svabhāvo bhāvānāṁ nānutpattimatāṁ yadi |
svabhāvaniyamāddhetoḥ svabhāvaniyamaḥ fale ||283||
nānitye rūpabhedo'sti bhedakānāmabhāvataḥ |
pratyākhyeyā'ta evaiṣāṁ sambandhasyāpi nityatā ||284||
sambandhadoṣaiḥ prāguktaiḥ śabdaśaktiśca dūṣitā |
nā'pauruṣeyamityeva yathārthajñānasādhanam ||285||
dṛṣṭo'nyathāpi vahnyādiraduṣṭaḥ puruṣāgasā |
na jñānahetutaiva syāt tasminnakṛtake mate ||286||
nityebhyo vastusāmarthyāt na hi janmāsti kasyacit |
vikalpavāsanodbhūtāḥ samāropitagocarāḥ ||287||
jāyante buddhayastatra kevalaṁ nārthagocarāḥ |
mithyātvaṁ kṛtakeṣveva dṛṣṭamityakṛtaṁ vacaḥ ||288||
satyārtha vyatirekasya virodhivyāpanād yadi |
hetāvasambhave'nukte bhāvastasyāpi śaṅkyate ||289||
viruddhānāṁ padārthānāmapi vyāpakadarśanāt |
nāsattāsiddhirityuktaṁ sarvato'nupalambhanāt ||290||
asiddhāyāmasattāyāṁ sandigdhā vyatirekitā |
anvayo vyatireko vā sattvaṁ vā sādhyadharmiṇi ||291||
tanniścayafalairjānaiḥ siddhyanti yadi sādhanam |
yatra sādhyavipakṣasya varṇyate vyatirekitā ||292||
sa evāsya sapakṣaḥ syāt sarvo heturatonvayī |
samayatve hi mantrāṇāṁ kasyacit kāryasādhanam ||293||
athāpi bhāvaśaktiḥ syādanyathāpyaviśeṣataḥ |
kramasyārthāntaratvaṁ ca pūrvameva nirākṛtam ||294||
nityaṁ tadarthasiddhiḥ syādasāmarthyamapekṣaṇe |
sarvasya sādhanaṁ te syurbhāvaśaktiryadīdṛśī ||295||
prayoktṛbhedāpekṣā ca nāsaṁskāryasya yujyate |
saṁskāryasyāpi bhāvasya vastubhedo hi bhedakaḥ ||296||
prayoktṛbhedānniyamaḥ śaktau na samaye bhavet |
anādheyaviśeṣāṇāṁ ki kurvāṇaḥ prayojakaḥ ||297||
prayogo yadyabhivyaktiḥ sā prāgeva nirākṛtā |
vyaktiśca buddhiḥ sā yasmāt sa falairyadi yujjate ||298||
syācchrotuḥ falasambandho vaktā hi vyaktikāraṇam |
anabhivyaktaśabdānāṁ karaṇānāṁ prayojanam ||299||
manojapo vā vyarthaḥ syācchabdo hi śrotragocaraḥ |
pāramparyeṇa tajjatvāt tadv yaktiḥ sāpi cenmatiḥ ||300||
te'pi tathā syustadarthā cedasiddhaṁ kalpanānvayāt |
svasāmānyasvabhāvānāmekabhāvavivakṣayā ||301||
ukteḥ samayakārāṇāmavirodho na vastuni |
ānupūrvyāmasatyāṁ syāt saro rasa iti śruto ||302||
na kāryabheda iti ced asti sā puruṣāśrayā |
yo yadvarṇasamutthānajñānajājjñānato dhvaniḥ ||303||
jāyate tadupādhiḥ sa śru tyā samavasīyate |
tajjñānajanitajñānaḥ sa śru tāvapaṭuśrutiḥ ||304||
apekṣya tasmṛtiṁ paścāt smṛtimādhatta ātmani |
ityeṣā pauruṣeyyeva taddhetugrāhicetasām ||305||
kāryakāraṇatā varṇeṣvānupūrvīti kathyate |
anyadeva tato rūpaṁ tadvarṇānāṁ pade pade ||306||
kartṛ saṁskārato bhinnaṁ sahitaṁ kāryabhedakṛt |
sā cānupūrvī varṇānāṁ pravṛttā racanākṛtaḥ ||307||
icchāviruddhasiddhīnāṁ sthitakramavirodhataḥ |
kāryakāraṇatāsiddheḥ pumbhyo varṇakramasya ca ||308||
sarvo varṇakramaḥ pubhyo dahanendhanayuktivat |
asādhāraṇatā siddhā mantrākhyakramakāriṇām ||309||
puṁsāṁ jñānaprabhāvābhyāmanyeṣāṁ tadabhāvataḥ |
ye'pi tantravidaḥ kecid mantrān kāṁścana kuvaṁte ||310||
prabhoḥ prabhāvasteṣāṁ sa taduktanyāyavṛttitaḥ |
kṛtakāḥ pauruṣeyāśca mantrā vācyāḥ falepsunā ||311||
aśaktisādhanaṁ puṁsāmanenaiva nirākṛtam |
buddhīndriyoktipuṁ stvādisādhanaṁ yattu varṇyate ||312||
pramāṇābhaṁ yathārthāsti na hi śeṣavato gatiḥ |
artho'yaṁ nāyamartho na iti śabdā vadanti na ||313||
kalpyo'yamarthaḥ puruṣaiste ca rāgādisaṁyutāḥ |
tatraikastattvavinnānya iti bhedaśca kiṁkṛtaḥ ||314||
tadvt puṁstve kathamapi jñānī kaścit katha na vaḥ |
yasya pramāṇamavisaṁvādi vacanaṁ so'rthavid yadi ||315||
na hyatyantaparokṣeṣu prāmāṇasyāsti sambhavaḥ |
yasya prāmāṇasaṁvādi vacanaṁ tatkṛtaṁ vacaḥ ||316||
sa āgam iti prāptaṁ nirarthā'pauruṣeyatā |
yadyatyantaparokṣe'rthe'nāgamajñānasambhavaḥ ||317||
atīndriyārthavit kaścidastītyabhimataṁ bhavet |
svayaṁ rāgādimānnārtha vetti vedasya nānyataḥ ||318||
na vedayati vado'pi vedārthasya kuto gatiḥ |
tenāgnihotraṁ juhuyāt svargakāma iti śrutau ||319||
khādet śvamāṁsamityeṣa nārtha ityatra kā pramā |
prasiddho lokavādaścet tatra ko'tīndriyārthadṛk ||320||
anekārtheṣu śabdeṣu yenārtho'yaṁ vivecitaḥ |
svargorvaśyādiśabdaśca dṛṣṭo'rūḍhārthavācakaḥ ||321||
śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā |
prasiddhiśca nṛṇāṁ vādaḥ pramāṇaṁ sa ca neṣyate ||322||
tataśca bhūyo'rthagatiḥ kimetad dviṣṭhakāmitam |
atha prasiddhimullaṁdhya kalpane na nibandhanam ||323||
prasiddherapramāṇatvāt tadgrahe kiṁ nibandhanam |
utpāditā prasiddhyaiva śaṁkā śabdārthaniścaye ||324||
yasmānnānārthavṛttitvaṁ śabdānāṁ tatra dṛśyate |
anyathāsambhavābhavāt nānāśakteḥ svayaṁ dhvaneḥ ||325||
avaśyaṁ śaṁkayā bhāvyaṁ niyāmakamapaśyatām |
eṣa sthāṇurayaṁ mārga iti vaktīti kaścana ||326||
anyaḥ svayaṁ bravīmīti tayorbhedaḥ parīkṣyatām |
sarvatra yogyasyaikārthadyotane niyamaḥ kutaḥ ||327||
jñātā vātīndriyāḥ kena vivakṣāvacanād ṛte |
vivakṣāniyame hetuḥ saṁketastatprakāśanaḥ ||328||
apauruṣeyai sā nāsti tasya saikārthatā kutaḥ |
svabhāvaniyame'nyatra na yojyeta tayā punaḥ ||329||
saṁketaśca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ |
yatra svātantryamicchāyā niyamo nāma tatra kaḥ ||330||
dyotayet tena saṁketo neṣṭāmevāsya yogyatām |
yasmāt kiledṛśaṁ satyaṁ yathāgniḥ śītanodanaḥ ||331||
vākyaṁ vedaikadeśatvādanyadapyaparo bravīt |
rasavat tulyarūpatvādekabhāṇḍe ca pākavat ||332||
śeṣavad vyabhicāritvāt kṣiptaṁ nyāyavidedṛśam |
nityasya puṁsaḥ kartṛtvaṁ nityān bhāvānatīndriyān ||333||
ebnriyān viṣamaṁ hetuṁ bhāvānāṁ viṣamāṁ sthitim |
nivṛttiṁ ca pramāṇābhyāmanyad vā vyastagocaram ||334||
viruddhamāgamāpekṣeṇānumānena vā vadat |
virodhamasamādhāya śāstrārtha cāpradarśya saḥ ||335||
satyārtha pratijānāno jayed dhārṣṭyena bandhakīm |
sidhyet pramāṇaṁ yadyevam apramāṇamatheha kim ||336||
na hyokaṁ nāsti satyārtha puruṣe bahubhāṣīṇi |
nāyaṁ svabhāvaḥ kārya vā vastūnāṁ vaktari dhvaniḥ ||337||
na ca tadvyatiriktasya vidyate'vyabhicāritā |
pravṛttirvācakānāṁ ca vācyadṛṣṭikṛteti cet ||338||
parasparaviruddhārthā kathamekatra sā bhavet |
vastubhirnāgamāstena karthāñcānnāntarīyakāḥ ||339||
pratipatturna sidhyanti kutastebhyo'rthaniścayaḥ |
tasmānna tannivṛttyāpi bhāvābhāvaḥ prasidhyati ||340||
tenāsanniścayafalā'nupalabdhirnasidhyati |
Links:
[1] http://dsbc.uwest.edu/node/5151