The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
navamo vargaḥ|
samudra iti 81|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāhastena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato buddhirutpannā yāvadahaṁ yuvā tāvadvanasaṁcayaṁ karomi paścādvṛddhāvasthāyāṁ sukhaṁ paribhokṣye iti|| tatassārthavāhaḥ pañcavaṇikchataparivāro yānapātramādāya bhāryāsahāyo mahāsamudramavatīrṇaḥ|| yāvadasya prajāpatī āpannasattvā jātā| yāvattatraiva samudramadhye prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitaṁ yasmātsamudramadhye jātastasmātsamudra iti nāma|| yāvadasau sārthavāhaḥ svastikṣemābhyāṁ saṁsiddhayānapātro mahāsamudrātpratyāgataḥ||
yadā samudro dārako mahānsaṁvṛttastadā pitrā sārthavāhatve pratiṣṭhāpya pañcavaṇikchataparivāro mahāsamudraṁ saṁpreṣitaḥ| so 'nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudgatīramanuprāptaḥ|| sa pañcabhiḥ purāṇaśatairvahanaṁ bhṛtvā pañca pauruṣeyāngṛhītvā āhāraṁ nāvikaṁ kaivartaṁ karṇadhāraṁ ca ghaṇṭāvaghoṣaṇaṁ kṛtvā mahāsamudramavatīrṇaḥ|| tatasteṣāṁ samudramadhyagatānāṁ kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate| samudraśca sārthavāhastīrthikābhiprasannaḥ| so 'kālamṛtyubhayabhītaḥ ṣaṭ chāstṝnāyācituṁ pravṛttaḥ| tathāpi tadvahanaṁ vāyunā bhrāmyata eva| yāvadanye vaṇijo devatāsahasrāṇyāyācituṁ pravṛttā āhuśca|
śivavaruṇakuberā vāyuragnirmahendro
bhuvi ca tuvimagho viśvadevo maharṣi |
rvayāmaha maraṇārtā vaḥ prapannāḥ sma śīghraṁ
vyasanamidamupetaṁ trātumicchattu sārtham||
tatasteṣāmevamapi paridevamānānāṁ nāsti kaścitrātā|| yāvattatrānyatama upāsaka<ḥ sa>mānūḍhaḥ| sa uvāca| kiṁ vo bhavattaḥ ṣaṭ chāstāra anye ca devatāḥ kariṣyatti| buddhaṁ bhagavattaṁ pratyakṣadevataṁ bhāvena śaraṇaṁ prapadyadhvaṁ sa vastrātā bhaviṣyatīti| tataḥ samudrapramukhāṇi pañca vaṇikchatāni ekaraveṇa bhagavattaṁ śaraṇaṁ prapannāni||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaṁśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripavkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
yāvadbhagavatā jetavanāvasthitena sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaiste vaṇijaḥ samattādavabhāsitāḥ kalpasahasraparibhāvitāścāṁśava utsṛṣṭā yaiḥ prahlāditāḥ kālikāvātaśca pratyāgataḥ||
yāvatsamudraḥ svastikṣemābhyāṁ saṁsiddhayānapātraḥ pratyāgatastenaiva maraṇasaṁvegena dānapradānāni dattvā bandhujanaṁ samāśvāsya śramaṇabrāhmaṇakṛpaṇavanīpakānsaṁtarpya pañcavaṇikchataparivāro bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe nirvāṇe pratiṣṭhāpitānīti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe ca nirvāṇe pratiṣṭhāpitāni| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ ime vaṇijaḥ paritrātāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyatamasminsamudratīre pañcābhijña ṛṣiḥ prativasati kaṣṭatapā mūlaphalāmbubhakto 'jinavalkalavāsī agnihotrakaḥ| sa ca kāruṇiko mahātmā dharmakāmaḥ prajāvatsalo vyasanagatānāṁ paritrātā|| yāvadvārāṇasyāṁ pañca vaṇikchatāni samudramavatartukāmāni| tānyanupūrveṇa cañcūryamāṇāni samudratīramanuprāptāni| tamṛṣiṁ dṛṣṭvā prasādajātāni pādayornipatya vijñāpayitumārabdhāni| yadyasmākaṁ bhagavansamudramadhyagatānāṁ kiñcidyasanamutpadyeta bhagavatā tāvadete paritrātavyā iti| tenādhivāsitamevaṁ bhavatviti|| tataste vaṇijo ratrānyādāya jambudvīpābhimukhāḥ saṁprasthitāḥ| yāvatkālikayā rākṣasyā saṁtrāsitumārabdhāḥ| tatastena ṛṣiṇā paritrātāḥ|| tataḥ saṁsidvayānapātrāḥ pratyāgatā ṛṣisamīpamupagamyocuḥ| bho maharṣe anena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṁ prārthayasa iti|| tenoktam| andhe loke 'nāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|| tairuktam| yadā tvaṁ buddho bhavestadāsmānapi samanvāharethā iti|| ṛṣirāha| evamastviti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣirāsīdahaṁ saḥ| ye te vaṇija ime te samudrapramukhāstadāpyete mayā paritrātāḥ| bhūyaḥ kāśyape bhagavati pravrajitā babhūvuḥ| tatraibhirindriyaparipākaḥ kṛtastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ekāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5787