The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
23
viparyāsaparīkṣā trayoviṁśatitamaṁ prakaraṇam|
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate|
śubhāśubhaviparyāsān saṁbhavanti pratītya hi||1||
śubhāśubhaviparyāsān saṁbhavanti pratītya ye|
te svabhāvānna vidyante tasmāt kleśā na tattvataḥ||2||
ātmano'stitvanāstitve na kathaṁcicca sidhyataḥ|
taṁ vināstitvanāstitve kleśānāṁ sidhyataḥ katham||3||
kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati|
kaścidāho vinā kaṁcitsanti kleśā na kasyacit||4||
svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā|
svakāyadṛṣṭivat kliṣṭaṁ kleśeṣvapi na pañcadhā||5||
svabhāvato na vidyante śubhāśubhaviparyayāḥ|
pratītya katamān kleśāḥ śubhāśubhaviparyayān||6||
rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham|
vastu rāgasya dveṣasya mohasya ca vikalpyate||7||
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ|
gandharvanagarākārā marīcisvapnasaṁnibhāḥ||8||
aśubhaṁ vā śubhaṁ vāpi kutasteṣu bhaviṣyati|
māyāpuruṣakalpeṣu pratibimbasameṣu ca||9||
anapekṣya śubhaṁ nāstyaśubhaṁ prajñapayemahi|
yatpratītya śubhaṁ tasmācchubhaṁ naivopapadyate||10||
anapekṣyāśubhaṁ nāsti śubhaṁ prajñapayemahi|
yatpratītyāśubhaṁ tasmādaśubhaṁ naiva vidyate||11||
avidyamāne ca śubhe kuto rāgo bhaviṣyati|
aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati||12||
anitye nityamityevaṁ yadi grāho viparyayaḥ|
nānityaṁ vidyate śūnye kuto grāho viparyayaḥ||13||
anitye nityamityevaṁ yadi grāho viparyayaḥ|
anityamityapi grāhaḥ śūnye kiṁ na viparyayaḥ||14||
yena gṛṇhāti yo grāho grahītā yacca gṛhyate|
upaśāntāni sarvāṇi tasmādgrāho na vidyate||15||
avidyamāne grāhe ca mithyā vā samyageva vā|
bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ||16||
na cāpi viparītasya saṁbhavanti viparyayāḥ|
na cāpyaviparītasya saṁbhavanti viparyayāḥ||17||
na viparyasyamānasya saṁbhavanti viparyayāḥ|
vimṛśasva svayaṁ kasya saṁbhavanti viparyayāḥ||18||
anutpannāḥ kathaṁ nāma bhaviṣyanti viparyayāḥ|
viparyayeṣvajāteṣu viparyayagataḥ kutaḥ||19||
na svato jāyate bhāvaḥ parato naiva jāyate|
na svataḥ parataśceti viparyayagataḥ kutaḥ||20||
ātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate|
ātmā ca śuci nityaṁ ca sukhaṁ ca na viparyayaḥ||21||
nātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate|
anātmāśucyanityaṁ ca naiva duḥkhaṁ ca vidyate||22||
evaṁ nirudhyate'vidyā viparyayanirodhanāt|
avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate||23||
yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|
kathaṁ nāma prahīyeran kaḥ svabhāvaṁ prahāsyati||24||
yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|
kathaṁ nāma prahīyeran ko'sadbhāvaṁ prahāsyati||25||
Links:
[1] http://dsbc.uwest.edu/node/4968