Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 24 samantamukhaparivartaḥ

24 samantamukhaparivartaḥ

Parallel Devanagari Version: 
२४ समन्तमुखपरिवर्तः [1]

24 samantamukhaparivartaḥ||

atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryuḥ, sarvāstā nadyasteṣāṁ sattvānāṁ gādhaṁ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṁ kṛtanidhīnāṁ sa potasteṣāṁ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṁśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, sarve te parimucyeraṁstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṁjñāyate||

sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, tāni teṣāṁ vadhyaghātakānāṁ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṁ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṁ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

sacetkulaputra ayaṁ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṁścaikaḥ sārthavāho mahāntaṁ sārthaṁ ratnāḍhyamanardhyaṁ gṛhītvā gacchet| te gacchantastāṁścaurān dhūrtān śatrūṁśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṁ saṁjānīyuḥ| sa ca sārthavāhastaṁ sārthamevaṁ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṁdadamavalokiteśvaraṁ bodhisattvaṁ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṁdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatamohā bhavanti| evaṁ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||

yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṁ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyanti, nāmadheyaṁ ca dhārayiṣyanti, teṣāmamoghaphalaṁ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyati, nāmadheyaṁ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ namaskāraṁ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṁ bhagavatāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṁ kuryāt, tatkiṁ manyase kulaputra kiyantaṁ sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyābhisaṁskāraṁ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ bahuṁ puṇyābhisaṁskāraṁ prasavet| bhagavānāha-yaśca kulaputra tāvatāṁ buddhānāṁ bhagavatāṁ satkāraṁ kṛtvā puṇyābhisaṁskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṁskāraḥ ubhayato bhavet| yaśca teṣāṁ dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ satkāraṁ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṁ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṁ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||

atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṁ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati? kathaṁ sattvānāṁ dharmaṁ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṁ dharmaṁ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṁ dharmaṁ deśayati| keṣāṁcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṁ deśayati|| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati| īśvaravaineyānāṁ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati| cakravartirājavaineyānāṁ sattvānāṁ cakravartirājarūpeṇa dharmaṁ deśayati| piśācavaineyānāṁ sattvānāṁ piśācarūpeṇa dharmaṁ deśayati| vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati|

senāpativaineyānāṁ sattvānāṁ senāpatirūpeṇa dharmaṁ deśayati| brāhmaṇavaineyānāṁ sattvānāṁ brāhmaṇarūpeṇa dharmaṁ deśayati| vajrapāṇivaineyānāṁ sattvānāṁ vajrapāṇirūpeṇa dharmaṁ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṁ sattvānāmabhayaṁ dadāti| anena kāraṇena abhayaṁdada iti saṁjñāyate iha sahāyāṁ lokadhātau||

atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṁ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṁ dharmācchādam| bhagavānāhayasyedānīṁ kulaputra kālaṁ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṁ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṁ dharmācchādaṁ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-pratigṛhāṇa tvaṁ kulaputra imaṁ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṁ muktāhāraṁ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṁ ca catasṛṇāṁ parṣadāṁ teṣāṁ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṁśau kṛtavān| kṛtvā caikaṁ pratyaṁśaṁ bhagavate śākyamunaye dadāti sma, dvitīyaṁ pratyaṁśaṁ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātāvanuvicarati||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

citradhvaja akṣayomatī

etamarthaṁ paripṛcchi kāraṇāt||

kenā jinaputra hetunā

ucyate hi avalokiteśvaraḥ||1||

atha sa diśatā vilokiyā

praṇidhīsāgaru akṣayomati|

citradhvajo'dhyabhāṣata

śṛṇu caryāmavalokiteśvare||2||

kalpaśata nekakoṭyacintiyā

bahubuddhāna sahasrakoṭibhiḥ|

praṇidhāna yathā viśodhitaṁ

statha śṛṇvāhi mama pradeśataḥ||3||

śravaṇo atha darśano'pi ca

anupūrvaṁ ca tathā anusmṛtiḥ|

bhavatīha amogha prāṇināṁ

sarvaduḥkhabhavaśokanāśakaḥ||4||

saci agnikhadāya pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṁ

abhisikto iva agni śāmyati||5||

saci sāgaradurgi pātaye-

nnāgamakarasurabhūtaālaye|

smarato avalokiteśvaraṁ

jalarāje na kadācisīdati||6||

saci merutalātu pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṁ

sūryabhūto va nabhe pratiṣṭhati||7||

vajrāmaya parvato yadi

ghatanārthāya hi mūrdhni oṣaret|

smarato avalokiteśvaraṁ

romakūpa na prabhonti hiṁsitum||8||

saci śatrugaṇaiḥ parīvṛtaḥ

śastrahastairvihiṁsacetasaiḥ|

smarato avalokiteśvaraṁ

maitracitta tada bhonti tatkṣaṇam||9||

saci āghatane upasthito

vadhyaghātanavaśaṁgato bhavet|

smarato avalokiteśvaraṁ

khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||

saci dārumayairayomayai-

rhaḍinigaḍairiha baddhabandhanaiḥ|

smarato avalokiteśvaraṁ

kṣiprameva vipaṭanti bandhanā||11||

mantrā bala vidya oṣadhī

bhūta vetāla śarīranāśakā|

smarato avalokiteśvaraṁ

tān gacchanti yataḥ pravartitāḥ||12||

saci ojaharaiḥ parīvṛto

nāgayakṣasurabhūtarākṣasaiḥ|

smarato avalokiteśvaraṁ

romakūpa na prabhonti hiṁsitum||13||

saci vyālamṛgaiḥ parīvṛta-

stīkṣṇadaṁṣṭranakharairmahābhayaiḥ|

smarato avalokiteśvaraṁ

kṣipra gacchanti diśā anantataḥ||14||

saci dṛṣṭiviṣaiḥ parīvṛto

jvalanārciśikhiduṣṭadāruṇaiḥ|

smarato avalokiteśvaraṁ

kṣiprameva te bhonti nirviṣāḥ||15||

gambhīra savidyu niścarī

meghavajrāśani vāriprasravāḥ|

smarato avalokiteśvaraṁ

kṣiprameva praśamanti tatkṣaṇam||16||

bahuduḥkhaśatairupadrutān

sattva dṛṣṭva bahuduḥkhapīḍitān|

śubhajñānabalo vilokiyā

tena trātaru gaje sadevake||17||

ṛddhībalapāramiṁgato

vipulajñāna upāyaśikṣitaḥ|

sarvatra daśaddiśī jage

sarvakṣetreṣu aśeṣa dṛśyate||18||

ye ca akṣaṇadurgatī bhayā

narakatiryagyamasya śāsane|

jātījaravyādhipīḍitā

anupūrvaṁ praśamanti prāṇinām||19||

atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—

śubhalocana maitralocanā

prajñājñānaviśiṣṭalocanā|

kṛpalocana śuddhalocanā

premaṇīya sumukhā sulocanā||20||

amalāmalanirmalaprabhā

vitimira jñānadivākaraprabhā|

apahṛtānilajvalaprabhā

pratapanto jagatī virocase||21||

kṛpasadguṇamaitragarjitā

śubhaguṇa maitramanā mahāghanā|

kleśāgni śamesi prāṇināṁ

dharmavarṣaṁ amṛtaṁ pravarṣasi||22||

kalahe ca vivādavigrahe

narasaṁgrāmagate mahābhaye|

smarato avalokiteśvaraṁ

praśameyā arisaṁgha pāpakā||23||

meghasvara dundubhisvaro

jaladharagarjita brahmasusvaraḥ|

svaramaṇḍalapāramiṁgataḥ

smaraṇīyo avalokiteśvaraḥ||24||

smarathā smarathā sa kāṅkṣathā

śuddhasattvaṁ avalokiteśvaram|

maraṇe vyasane upadrave

trāṇu bhoti śaraṇaṁ parāyaṇam||25||

sarvaguṇasya pāramiṁgataḥ

sarvasattvakṛpamaitralocano|

guṇabhūta mahāguṇodadhī

vandanīyo avalokiteśvaraḥ||26||

yo'sau anukampako jage

buddha bheṣyati anāgate'dhvani|

sarvaduḥkhabhayaśokanāśakaṁ

praṇamāmī avalokiteśvaram||27||

lokeśvara rājanāyako

bhikṣudharmākaru lokapūjito|

bahukalpaśatāṁścaritva ca

prāptu bodhi virajāṁ anuttarām||28||

sthita dakṣiṇavāmatastathā

vījayanta amitābhanāyakam|

māyopamatā samādhinā

sarvakṣetre jina gatva pūjiṣu||29||

diśi paścimataḥ sukhākarā

lokadhātu virajā sukhāvatī|

yatra eṣa amitābhanāyakaḥ

saṁprati tiṣṭhati sattvasārathiḥ||30||

na ca istriṇa tatra saṁbhavo

nāpi ca maithunadharma sarvaśaḥ|

upapāduka te jinorasāḥ

padmagarbheṣu niṣaṇṇa nirmalāḥ||31||

so caiva amitābhanāyakaḥ

padmagarbhe viraje manorame|

siṁhāsani saṁniṣaṇṇako

śālarajo va yathā virājate||32||

so'pi tathā lokanāyako

yasya nāsti tribhavesmi sādṛśaḥ|

yanme puṇya stavitva saṁcitaṁ

kṣipra bhomi yatha tvaṁ narottama||33|| iti||

atha khalu dharaṇiṁdharo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṁ dharmaparyāyaparivartaṁ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṁ samantamukhaparivartaṁ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||

asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṁ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannānyabhūvan||

iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-

vikurvaṇanirdeśaścaturviśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4278

Links:
[1] http://dsbc.uwest.edu/node/4305