Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > cittaparikarma dvādaśaḥ paricchedaḥ

cittaparikarma dvādaśaḥ paricchedaḥ

Parallel Devanagari Version: 
चित्तपरिकर्म द्वादशः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

cittaparikarma dvādaśaḥ paricchedaḥ |

tadevamaraṇye vasan

samādhānāya yujyeta

uktaṁ hi bhagavatyām- sa teṣāmeva sattvānāmarthāya dhyānapāramitāyāṁ carannavikṣiptacitto bhavati | tatkasya hetoḥ? tathā hyasyaivaṁ - bhavati laukikī dhyānopapattirapi tāvadvikṣiptacittasya durlabhā, kaḥ punarvādo'nuttarā samyaksaṁbodhiḥ | tasmānmayā avikṣiptacittena bhavitavyam, yāvannānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyamiti ||

punarasyāmuktam- punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādamupādāya dhyānapāramitāyāṁ caran sarvākārajñatāpratisaṁyuktairmanasikārairdhyānaṁ samāpadyate | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī | yatodhikaraṇamasya cakṣurindriyeṇāsaṁvarasaṁvṛtasya viharato'bhidhyādaurmanasye anye vā pāpakā akuśalā dharmāścittamanuprāpnuyuḥ, teṣāṁ saṁvarāya pratipadyate | rakṣati cakṣurindriyam | evaṁ śrotreṇa śabdān śrutvā, ghrāṇena gandhān ghrātvā, jihvayā rasānāsvādya, kāyena spraṣṭavyāni spṛṣṭvā, manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | yatodhikaraṇamasya manaindriyeṇāsaṁvarasaṁvṛtasya pāpakāścittamanuprāpnuyuḥ, teṣāṁ saṁvarāya pratipadyate | rakṣati manaindriyam | sa gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi bhāṣamāṇo'pi samāhitāvasthāṁ [na] vijahāti | sa bhavatyahastalolaḥ apādalolo'mukhalolo'prakīrṇavāk avikṣiptendriyo'nuddhato'nunnato'capalo'nalaso'saṁbhrāntakāyo'saṁbhrāntacittaḥ | śāntakāyaḥ śāntavāk śāntacittaḥ | rahasyarahasi kā kalpiteryāpathaḥ saṁtuṣṭaḥ || pe|| subharaḥ supoṣaḥ sūpāsyakalyāṇācāragocaraḥ | saṁgaṇikayāpi vivekagocaraḥ | lābhe'lābhe ca samo nirvikāraḥ | anunnato'navanataḥ | evaṁ sukhe duḥkhe, stutau nindāyām, yaśasyayaśasi, jīvite maraṇe ca samo nirvikāro'nunnato'navanataḥ | evaṁ śatrau mitre ca | manāpavartini | āryeṣvanāryeṣu | śavdeṣu saṁkīrṇeṣvasaṁkīrṇeṣu | priyāpriyeṣu ca rūpeṣu samo nirvikāraḥ | anunnato'navanataḥ anurodhavirodhāpagataḥ | tatkasya hetoḥ? tathā hi sa svalakṣaṇaśūnyānasaṁbhūtānaniṣpannānanabhinirvṛttān sarvadharmān paśyatīti vistaraḥ ||

tatra līne manasi muditābhāvanayottejanaṁ kuryāt, uddhate tvanityatāmanasikāraiḥ praśamaḥ ||

ubhayapratipakṣārthaṁ cāryarāṣṭrapāloktāṁ gāthāṁ smaret-

bahukalpakoṭībhi kadāci buddho

utpadyate lokahito maharṣī |

labdho'dhunā sa pravaraḥ kṣaṇo'dya

tyajati pramādaṁ yadi moktukāmaḥ |iti ||

tathā- māyopamaṁ vitathametatsvapnopamaṁ ca saṁskṛtamavekṣya na cirādbhaviṣyati viyogaḥ sarvapriyaiḥ, na nityamiha kaścit | udyujya yathā ghaṭata nityaṁ pāramitāsu bhūmiṣu baleṣu | mā jātu sraṁsaya vīryaṁ yāvanna budhyathā pravarabodhim | iti ||

āryalalitavistare'pyuktam-

jvalitaṁ tribhavaṁ jaravyādhidukhairmaraṇāgnipradīptamanāthamidam |

bhavaniḥ saraṇe sada mūḍha jagadbhramati bhramaro yatha kumbhagataḥ ||

adhruvaṁ tribhavaṁ śaradabhranibhaṁ naṭaraṅgasamā jagi janmacyutiḥ |

girinadyasamaṁ laghuśīghrajavaṁ vrajatāyu jage yatha vidyu nabhe ||

bhuvi devapure triapāyapathe bhavatṛṣṇaavidyavaśā janatā |

parivartiṣu pañcagatiṣvabudhā yatha kumbhakarasya hi cakrabhramī ||

priyarūpavaraiḥ sada snigdharutaiḥ śubhagandharasairvarasparśasukhaiḥ |

pariṣiktamidaṁ kalipāśajagat mṛgalubdhakapāśi yathaiva kapi ||

sabhayāḥ saraṇāḥ sada vairakarāḥ bahuśokaupadrava kāmaguṇāḥ |

asidhārasamā viṣapatranibhāḥ jahitāryajanairyatha mīḍhaghaṭaḥ |

smṛtimoṣakarāstamasīkaraṇā bhayahetukarā dukhamūla sadā |

bhavatṛṣṇalatāyavivṛddhikarāḥ sabhayāḥ saraṇāḥ sada kāmaguṇāḥ ||

yatha agnikhadā jvalitāḥ sabhayāḥ tatha kāma ime viditāryajanaiḥ |

mahapaṅkasamā asiśūlasamā madhudigdha iva kṣuradhārasamā ||

yatha sarpaśiro yatha mīḍhaghaṭaḥ tatha kāma ime viditā viduṣām |

tatha śūlasamā dvijapeśisamā yatha śvānakaraṁka savairamukhā ||

dakacandranibhā iti kāmaguṇāḥ pratibimba ivā girighoṣa yathā |

pratibhāsasamā naṭaraṅganibhā tatha svapnasamā viditāryajanaiḥ ||

kṣaṇikā vasikā iti kāmaguṇāḥ tatha māyamarīcisamā alikā |

dakabudbudaphenasamā vitathāḥ parikalpasamutthita buddha budhaiḥ ||

prathame vayase vararūpadharaḥ priya iṣṭa mato iya bālacarī |

jaravyādhidukhairhatatejavapuṁ vijahanti mṛgā iva śuṣkanadīm ||

dhanadhānyavaro bahudravyabalī priya iṣṭa mato iya bālacarī |

parihīṇadhanaṁ puna kṛcchragataṁ vijahanti narā iva śūnyaṭavīm ||

yatha puṣpadrumo saphalo va drumo naru dānaratastatha prītikaraḥ |

dhanahīnu jarārditu yācanako bhavate tada apriya gṛdhrasamaḥ ||

prabhu dravyabalī vararūpadharaḥ priyasaṅga manendriyaprītikaraḥ |

jaravyādhidukhārditu kṣīṇadhano bhavate tada apriya mṛtyusamaḥ ||

jarayā jaritaḥ samatītavayo drama vidyuhato va yathā bhavati |

jarajīrṇa agāra yathā sabhayo jaraniḥ saraṇaṁ laghu brūhi mune ||

jara śoṣayate naranārigaṇaṁ yatha mālulatā ghanaśālavanam |

jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo ||

jara rūpasurūpavirūpakarī jara tejaharī balasthāmaharī |

sada saukhyaharī paribhāvakarī jara mṛtyukarī jara ojaharī ||

bahurogaśatairghanavyādhidukhaiḥ upasṛṣṭu jagajjvalaneva mṛgāḥ |

jaravyādhigataṁ prasamīkṣya jagat dukhaniḥsaraṇaṁ laghu deśayahī ||

śiśirehi yathā himadhātu mahaṁ tṛṇagulmavanauṣadhiojaharo ||

tatha ojaharo ayu vyādhi jage parihīyati indriyarūpabalam ||

dhanadhānyamahārthakṣayāntakaraḥ paribhāvakaraḥ sada vyādhi jage ||

pratighātakaraḥ priyadveṣakaraḥ paridāhakaro yatha sūryu nabhe ||

maraṇaṁ cyavanaṁ cyuti kālakriyā priyadravyajanena viyogu sadā |

apunāgamanaṁ ca asaṁgamanaṁ drumapatraphalā nadistrotu yathā ||

maraṇaṁ vaśitāna vaśīkurute maraṇaṁ harate nadidāru yathā |

asahāya naro vrajate'dvitiyaḥ svakakarmaphalānugato vivaśaḥ ||

maraṇaṁ grasate bahu prāṇiśatān makaro va jalākari bhūtagaṇān |

garuḍo uragaṁ mṛgarāja gajaṁ jvalano va tṛṇauṣadhibhūtagaṇam ||iti||

rājāvavādakasūtre'pyāha- tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyurdṛḍhāḥ sāravanto'khaṇḍā acchidrā asuṣirāḥ susaṁvṛtā ekaghanā nabha[ḥ] spṛśantaḥ pṛthivīṁ collikhantaḥ sarvatṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇibhūtāni nirmathnantaḥ | tebhyo na sukaraṁ javena vā palāyituṁ balena vā dravyamantrauṣadhibhirvā nivartayitum, evameva mahārāja catvārīmāni mahābhayānyāgacchanti yeṣāṁ na sukaraṁ javena vā palāyituṁ balena dravyamantrauṣaghairvā nivartanaṁ kartum | katamāni catvāri? jarā vyādhirmaraṇaṁ vipattiśca || jarā mahārāja āgacchati yauvanaṁ pramathamānā | vyādhirmahārāja āgacchatyārogyaṁ prathamamānaḥ | maraṇaṁ āgacchati jīvitaṁ pramathamānam | vipattirmahārāja āgacchati sarvāḥ saṁpattīḥ pramathamānā | tatkasya hetoḥ? tadyathā mahārāja siṁho mṛgarājo rūpasaṁpanno javasaṁpannaḥ sujātanakhadaṁṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṁ gṛhītvā yathākāmakaraṇīyaṁ karoti | sa ca mṛgo'tibalaṁ vyālamukhamāsādya vivaśo bhavati | evameva mahārāja viddhasya mṛtyuśalyenāpagatamadasyāparāyaṇasya marmasu chidyamāneṣu mucyamāneṣu saṁghiṣu māṁsaśoṇite pariśuṣyamāṇe paritaptatṛṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasyāsamarthasya lālāsiṅghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavātpunarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣu prarudhyamāneṣu ekākino'dvitīyasyāsahāyasyemaṁ lokaṁ jahataḥ paralokamākrāmato mahāpathaṁ vrajato mahākāntāraṁ praviśato mahāgahanaṁ samavagāhamānasya mahāndhakāraṁ pratipadyamānasya mahārṇavenohyamānasya karmavāyunā hriyamāṇasya animittīkṛtāṁ diśaṁ gacchato nānyattrāṇaṁ nānyaccharaṇaṁ nānyatparāyaṇamṛte dharmāt | dharmo hi mahārāja tasmin samaye trāṇaṁ layanaṁ śaraṇaṁ parāyaṇaṁ bhavati | tadyathā śītārtasyāgnipratāpaḥ, agnimapagatasyānirvāpaṇam, uṣṇārtasya śaityam, adhvānaṁ pratipannasya śītalaṁ chāyopavanam, pipāsitasya śītalajalam, bubhukṣitasya vā praṇītamannam, byādhitasya vaidyoṣadhiparicārakāḥ, bhayabhītasya balavantaḥ sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti, evameva mahārāja viddhasya mṛtyuśalyena apagatamadasyātrāṇasyāparāyaṇasya nānyattrāṇaṁ nānyatparāyaṇamanyatra dharmāt | tasmāttarhi te mahārāja anityatānudarśinā bhavitavyam, kṣayavyayānudarśinā bhavitavyaṁ maraṇabhayabhītena | dharmeṇaiva te mahārāja rājyaṁ kārayitavyaṁ nādharmeṇa | tatkasya hetoḥ? asthāpi te mahārāja, ātmabhāvasyaivaṁ suciramapi parirakṣitasya suciramapi śucinā praṇītena khādanīyabhojanīyāsvādanīyena saṁtarpitasya saṁpravāritasya kṣutpipāsāparigatasya kālakriyā bhaviṣyati | evaṁ kāśikauśeyadūkūlapatrorṇakṣaumādibhirvastraviśeṣairācchāditasya caramaśayanāvasthitasya vividhasvedāmbuklinnamalinavasanāvṛtasya kālakriyā bhaviṣyati | evamapi te mahārāja snānānulepanavāsadhūpapuṣpasurabhigandhasyātmabhāvasya nacireṇa durgandhatā bhaviṣyati | evaṁ stryagāramadhyagatasyāpi te strīgaṇaparivṛtasya nānāvādyagītatūryanāṭayairupagīyamānasya sumanasaḥ krīḍato ramamāṇasya paricārayato maraṇabhayabhītasya atīva duḥkhadaurmanasyābhyāṁ kālakriyā bhaviṣyati | evamapi te mahārāja gṛheṣūpalepanopalipteṣu susthāpitārgaleṣu supihitavātāyaneṣu bahugandhadhūpapuṣpatailavartiprajvāliteṣvāsaktapaṭṭadāmakalāpeṣu muktakusumāvakīrṇeṣu gandhaghaṭikānirdhūpiteṣu vinyastapādapīṭhapaṭikāstaraṇagoṇikastaraṇakācalindikaprāvaraṇasāntaropacchadapaṭikobhayakṛtopadhāneṣu paryaṅkeṣu śayitvā | punaśca śṛgālakākagṛghramṛtakalevaramāṁsāsthikeśarudhiravasākule paramabībhatse śmaśāne gataceṣṭasyātmabhāvaḥ pṛthivyāmavaśaḥ śeṣyate | evamapi te mahārāja gajaskandhāśvapṛṣṭharathābhirūḍhasya śaṅkhapaṭaheṣvāhanyamāneṣu chatreṇa dhāryamāṇena vālavyajanena vīja[ya]mānasyānekahastyaśvarathapadātibhiranuyātasyāñjaliśatasahastrairnamaskriyamāṇasya nirgamanamanubhūya nacirānniśceṣṭasya mṛtaśayanābhirūḍhasya caturbhiḥ puruṣairutkṣiptasya dakṣiṇena nagaradvāreṇa nirṇītasya mātāpitṛbhrātṛbhaginībhāryāputraduhitṛvayasyadāsīdāsakarmakarapauruṣeyaiḥ śokagatahṛdayairvikṣiptabhujaiḥ sorastāḍaṁ paramakaruṇaṁ- hā putra hā nātha hā tāta hā svāmin ityākrandamānaiḥ paurajānapadaiḥ saparibhavadṛśyamānasya śmaśānaṁ nītasya punaḥ kākagṛghraśvaśṛgālādibhirbhakṣitasya tānyasthīnyagninā vā dagdhāni pṛthivyāṁ vā nikhānitāni adbhirvāklinnāni vātātapavarṣairvā cūrṇīkṛtāni digvidikṣu prakṣiptāni tatraiva pūtabhāvamāyāsyanti | evamanityāḥ sarvasaṁskārāḥ, evamadhruvāḥ | iti vistaraḥ ||

tatra kleśaḥ prādhānyena rāgadveṣamohāḥ, yasyaiṣāmekatarasya tāvatpratipakṣamādau bhāvayet, tannidānaṁ ca varjayet ||

tatra āryaratnameghe tāvadāha- sa rāgasya pratipakṣaṁ bhajate, rāgotpattipratyayāṁśca varjayati |

katamaśca sa rāgasya pratipakṣaḥ? katame ca te rāgotpattipratyayāḥ? aśubhā bhāvanā rāgasya pratipakṣaḥ | janapadakalyāṇī rāgotpattipratyayaḥ | katamā ca sā aśubhā bhāvanā? yaduta santyasmin kāye keśā romāṇi nakhā dantā rajomalaṁ tvak māṁsāsthi snāyuḥ śirā vṛkkā hṛdayaṁ plīhakaḥ klomakaḥ antrāṇi antraguṇaḥ, āmāśayaḥ pakkāśayaḥ, audaryakaṁ yakṛtpurīṣamaśru svedaḥ kheṭaḥ siṅghāṇakaḥ vasā lasīkā majjā medaḥ pittaṁ śleṣmā pūyaṁ śoṇitaṁ mastakaṁ mastakaluṅgaṁ prastrāvaḥ | eṣu ca vastuṣu bodhisattva upaparīkṣaṇajātīyo bhavati | tasyaivamupaparīkṣamāṇasyaivaṁ bhavati- yo'pi tāvatsyādbālo mūḍhaḥ abhavyo'kuśalaḥ, so'pi tāvadetāni bastūni jñātvā rāgacittaṁ notpādayet, prāgeva saprajñajātīyaḥ | evaṁ hi bodhisattvo'śubhabhāvanābahulo bhavatīti ||

bhagavatyāmapyuktam- punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carannimamevaṁ kāyaṁ yathābhūtaṁ prajānāti | tadyathāpi nāma subhūte goghātako vā goghātakāntevāsī vā gāṁ hatvā tīkṣṇena śastreṇa catvāri phalakāni kṛtvā pratyavekṣate sthito'thavā niṣaṇṇaḥ | evameva subhūte bodhisattvaḥ prajñāpāramitāyāṁ carannimameva kāyaṁ dhātuśo yathābhūtaṁ prajānāti | astyasmin kāye pṛthivīdhāturabdhāturapi tejodhāturapi vāyudhāturapīti || peyālaṁ ||

punarapyāha- tadyathāpi nāma subhūte karṣakasya mūtoḍī pūrṇā nānādhānyānāṁ śālīnāṁ vrīhīṇāṁ tilānāṁ taṇḍulānāṁ mudgānāṁ bhāṣāṇāṁ yavānāṁ godhūmānāṁ masūrāṇāṁ sarṣapāṇām , tānetān cakṣuṣmān puruṣaḥ pratyavekṣamāṇaḥ evaṁ jātīyādayaṁ śālirayaṁ vrīhiramī tilā amī taṇḍulā amī mudrā amī māṣā amī yavā amī godhūmā amī masūrā amī sarṣapā iti || evameva bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carannimameva kāyamūrddhaṁ pādatalādadhaḥ keśamastakanakharomatvakromaparyantaṁ pūrṇaṁ nānāprakārasyāśuceryathābhūtaṁ pratyavekṣate- santyasmin kāye keśā romāṇi nakhā yāvanmastakaṁ mastakaluṅgamakṣigūthaṁ karṇagūthamiti || pe|| punaraparaṁ subhūte bodhisattvaḥ śmaśānagataḥ paśyati nānārūpāṇi mṛtaśarīrāṇi śmaśāne'paviddhāni śavaśayane ujjhitāni ekāhamṛtāni vā dvayahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhayakāni, sa imameva kāyaṁ tatropasaṁharati- ayamapi kāya evaṁdharmā evaṁsvabhāvaḥ etāṁ dharmatāmavyativṛtta iti || evaṁ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran bahirdhā kāye kāyānudarśī viharati || pe || punaraparaṁ yadā mṛtaśarīrāṇi śmaśāne utsṛṣṭāni paśyati, ṣaḍātramṛtāni kākairvā khādyamānāni, kurarairvā gṛghrairvā śvabhirvā śṛgālairvā, tato'nyairvā nānāvidhaiḥ pāṇakajātaiḥ khādyamānāni, sa imameva kāyaṁ tatropasaṁharatiayamapi kāya evaṁdharmā evaṁsvabhāvaḥ, etāṁ dharmatāṁ na vyativṛtta iti || punaraparaṁ yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditānyaśucīni durgandhāni, sa imameva kāyaṁ tatropasaṁharatīti pūrvavat || pe|| punaraparaṁ yadā paśyati mṛtaśarīrāṇi śivapathikāyāmasthisaṁkalikāṁ māṁsaśoṇitabhrakṣitāṁ snāyuvinibaddhām | sa tatremameva kāyamiti pūrvavat || punaraparaṁ yadā mṛtaśarīrāṇi paśyati śivapathikāyāmasthisaṁkalībhūtāni apagatamāṁsaśoṇitasnāyubandhanāni, sa imameva kāyamiti pūrvavat || punaraparaṁ yadā paśyati śivapathikāyāmasthīni digvidikṣu kṣiptāni, yadutānyena pādāsthīni, anyena jaṅghāsthīni, anyena corvasthīni, anyena śroṇikaṭāhakam, anyena pṛṣṭhavaṁśam, anyena pārśvakāsthīni, anyena grīvāsthīni, anyena bāhvasthīni, sa imameva kāyamupasaṁharatīti pūrvavat || pe|| punaraparaṁ yadā paśyati śivapathikāyāmasthīnyanekavārṣikāṇi vātānupariśoṣitāni śaṅkhasaṁnibhāni, imameva kāyaṁ tatropasaṁharatīti pūrvavat | ayamapi kāya evaṁdharmā evaṁsvabhāva etāṁ dharmatāṁ na vyativṛtta iti || punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran yadā paśyati śivapathikāyāmasthīnyanekavārṣikāṇi tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṁ pāṁśunāśamasabhībhūtāni, sa imameva kāyaṁ tatropasaṁharati- ayamapi kāya evaṁdharmāḥ evaṁsvabhāvaḥ, etāṁ dharmatāṁ na vyativṛtta iti ||

eṣa tāvatsamāsato rāgasya samudācārapratipakṣaḥ | dveṣasya maitrī pratipakṣaḥ, apriyasattvādarśanaṁ ca | tena vā saha bhojanādyekārthatayā prītyutpādanaṁ tatra parasukhasyāśaṁsā prārthanā tṛṣṇābhinandanaṁ maitrī | kāmarāgapratyupakārahetubhyāmakliṣṭaḥ sneha ityarthaḥ ||

sā trividhā āryākṣayamatisūtre'vihitā- satvārambaṇā maitrī prathamacittotpādikānāṁ bodhisattvānām, dharmārambaṇā caryāpratipannānāṁ bodhisattvānām, anārambaṇā maitrī anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāmiti ||

punarbuddharambaṇā bodhisattvārambaṇā śrāvakapratyekabuddhārambaṇā sattvārambaṇā ca | tatra sattvārambaṇāyāḥ pūrvaṁ priye sattve hitasukhopasaṁhārānna dhyānamabhyasya | tatsame maitrīmupasaṁharet | tataḥ paricitteṣu, tata udāsīneṣu, tataḥ samīpavāsiṣu, tataḥ svagrāmavāsiṣu, evaṁ paragrāme ca | evaṁ yāvadekāṁ diśamadhimucya spharitvopasaṁpadya viharati | evaṁ daśasu dikṣu | buddhādyārambaṇāyāstvayaṁ prayāso nāsti ||

sā ca vajradhvajapariṇāmanāyāmuktā, sa bodhisattvacaryāṇāṁ caran yāvanti kānicid dṛśyante rūpāṇi manojñāni vā pratikūlāni vā, evaṁ śabdā gandhā rasā spraṣṭavyā dharmā manojñā vā pratikūlā vā, anavadyā viśuddhāḥ kalyāṇodāraprabhāsvarā vā, yena saumanasyaṁ jāyate | sukhamavakrāmati | prasādo jāyate | prītiḥ saṁbhavati | prāmodyaṁ saṁtiṣṭhate | harṣaḥ prādurbhavati | daurmanasyaṁ nivartate | cittakalpatā prādurbhavati | cittaṁ karmaṇyaṁ bhavati | āśayo mṛdurbhavati | indriyāṇi prahlādaṁ gacchanti | satatasukhaṁ saṁvedayamāna evaṁ pariṇāmayati sarvabuddhānāmetayā pariṇāmanayā bhūyasyā mātrayāte buddhā bhagavanto'cintyena buddhavihārasukhena samanvāgatā bhavantu, atulyena buddhasamādhisukhena susaṁgṛhītā bhavantu, anantasukhena bhūyasyā mātrayopastabdhā bhavantu | apramāṇena buddhavimokṣasukhena samanvāgatā bhavantu | aprameyeṇa buddhaprātihāryasukhena susaṁgṛhītā bhavantu | acintyena buddhāsaṅgavihārasukhena suparigṛhītā bhavantu | durāsadena buddhavṛṣabhitasukhenābhicchannā bhavantu | aprameyeṇa buddhabalasukhena atyantasukhitā bhavantu | sarvaveditaśāntenānutpattisukhenādhikārasukhā bhavantu | asaṅgavihārasatatasamāhitena tathāgatasukhenādvayasamudācāreṇāvikopitasukhā bhavantu || evaṁ bodhisattvastatkuśalamūlaṁ tathāgateṣu pariṇamayya bodhisattveṣu pariṇāmayati | yadidamaparipūrṇānāmabhiprāyāṇāṁ paripūraṇāya pariṇāmayati apariśuddhānāṁ sarvajñatādhyāśayānāṁ pariśuddhayai | apariniṣpannānāṁ sarvapāramitānāṁ pariniṣpattaye | vajropamasya bodhicittotpādasyādhiṣṭhānāya | anivartyasya sarvajñatāsaṁnāhasyāpratiprastrabdhaye | bodhisattvānāṁ kuśalamūlānāṁ mārgaṇatāyai | sarvajagatsamatāsthitasya mahāpraṇidhānasya paripūraye | sarvabodhisattvavihārāṇāmadhigamāya | sarvabodhisattvendriyāṇāṁ tīkṣṇābhijñatāyai | sarvabodhisattvakuśalamūlānāṁ sarvajñatāsparśanatāyai || sa evaṁ tatkuśalamūlaṁ bodhisattvānāmarthāya pariṇamayya buddhaśāsanāvacareṣu sarvaśrāvakapratyekabuddheṣu tatkuśalamūlameva pariṇāmayati | ye kecitsattvā ekācchaṭāsaṁghātamātramapi buddhaśabdaṁ śṛṇvanti, dharmaśabdaṁ vā āryasaṁghaparyupāsanaṁ vā kurvanti, teṣāṁ tatkuśalamūlamanuttarāyai samyaksaṁbodhiye pariṇāmayati | buddhānusmṛtiparipūryai pariṇāmayati | dharmānusmṛtiprayogatāyai pariṇāmayati | āryasaṁghagauravāya pariṇāmayati | acirahitabuddhadarśanatāyai pariṇāmayati | cittapariśuddhayai pariṇāmayati | buddhadharmaprativedhāya pariṇāmayati | aprameyaguṇapratipattaye pariṇāmayati | sarvābhijñākuśalapariśuddhayai pariṇāmayati |dharmavimativinivartanāya pariṇāmayati | yathā buddhaśāsanāvacareṣu pariṇāmayati, śrāvakapratyekabuddheṣu ca | tathā sa bodhisattvaḥ sarvasattveṣu tatkuśalamūlaṁ pariṇāmayati || yadidaṁ nairayikamārgavinivartanāya pariṇāmayati | tiryagyonivyavacchedāya pariṇāmayati | yamalokopacchedasukhāya pariṇāmayati | niravaśeṣasarvāpāyagatyupapattivyavacchedāya pariṇāmayati || teṣāṁ ca sarvasattvānāmanuttarabodhicchandavivardhanatāyai pariṇāmayati || adhyāśayasarvajñatācittalābhāya pariṇāmayati | sarvabuddhadharmāpratikṣepāya pariṇāmayati | atyantasukhasarvajñatābhūmisaṁvartanāya pariṇāmayati | atyantasarvasattvaviśuddhaye pariṇāmayati | sarvasattvānāmanantajñānādhigamāya pariṇāmayati | pe | tasya yatkiṁciccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyagamanāgamanaśarīropasthānaniṣadyādiniṣevaṇāyatanānāṁ pravartanakarma īryāpathādhiṣṭhānamīryāpathasyāvikopanaṁ kāyakarma vākkarma manaskarma sucaritaṁ ṣaṇṇāmindriyāṇāṁ saṁvaraḥ svaśarīrācchādanamardanasnānakarma, aśitapītakhāditaṁ saṁmiñjitaprasāritāvalokitavilokitasuptajāgaritasvaśarīragatopasthānam, sarvametadbodhisattvasya sarvajñatālambanaprayuktasya na kiṁcidapariṇāṁmitasarvajñatāyāṁ sarvasattvahitasukhacittasya || pe|| sarvajagatparitrāṇamanaso nityodyuktakuśalamūlasya madapramādavyativṛttasya || pe|| sarvakleśaparāṅyukhasya sarvabodhisattvānuśikṣaṇacetasaḥ sarvajñatāmārgāpratihatasya jñānabhūminiṣevaṇasya paṇḍitasaṁvāsābhiratasya || pe|| madhukara iva kuśalamūlasaṁbharaṇasya sarvajagaduccalitasaṁtānasyānabhiniviṣṭasarvasaṁskārasya | pe || antaśaḥ śvasvapi tadanyeṣvapiṁ tiryagyonigateṣvekaudanonmiñjitamekālopaṁ vā parityajati | sugatāvupapattiṣu tatsarvaṁ teṣāmeva hitāya teṣāmeva parimocanāya pariṇāmayati | tasyāstiryagyonistasmādduḥkhārṇavāttasmādduḥkhotpādāttasmādduḥkhaskandhāttasmādduḥkhāvedanāyaḥ tasmādduḥkhopacayāttasmādduḥkhābhisaṁskārāttasmādduḥkhanidānāttato duḥkhamūlāttasmādduḥkhāyatanātteṣāṁ sattvānāṁ vinivartanāya pariṇāmayati, tadārambaṇena ca sarvasattvārambaṇīkaroti manasikaroti, tatra kuśalamūle pūrvaṁgamīkaroti, yadidaṁ sarvajñatāyāṁ pariṇāmayati | bodhicittotpādena pratigṛhṇāti | tatra kuśalamūlamupanayati | saṁsārakāntārādvinivartayati | anāvaraṇena buddhasukhenābhimukhīkaroti | saṁsārasāgarādunmajjayati | buddhadharmaprayuktaya maitryā spharatītyādi || imāśca suvarṇaprabhāsoktā maitrīkaruṇāgarbhā gāthāḥ sarvā ādarataḥ samanvāhṛtya bhāvayitavyā antaśo vacasāpi-

suvarṇabhāsottamadundubhena śāmyantu duḥkhāstrisahastraloke |

apāyaduḥkhā yamalokaduḥkhā dāridraduḥkhāśca iha triloke ||

anena co dundubhighoṣanādinā śāmyantu sarvavyasanāni loke |

bhavantu sattvā hyabhayāhatā tathā yathābhayāḥ śāntabhayā munīndrāḥ ||

yathaiva sarvāryaguṇopapannāḥ saṁsārasarvajñamahāsamudrāḥ |

tathaiva bhontu guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇairupetāḥ ||

anena co dundubhighoṣanādinā bhavantu brahmasvara sarvasattvāḥ |

spṛśantu buddhatvavarāgrabodhiṁ pravartayantū śubhadharmacakram ||

tiṣṭhantu kalpāni acintiyāni deśantu dharmaṁ jagato hitāya |

hanantu kleśān bidhamantu duḥkhān samentu rāgaṁ tatha doṣa moham |

ye sattva tiṣṭhanti apāyabhūmau ādīpta saṁprajvalitāsthigātrāḥ |

śṛṇvantu te dundubhi saṁpravāditaṁ namo'stu buddhāya bhaṇantu vācam ||

jātismarāḥ sattvā bhavantu sarve jātīśataṁ jātisahastrakoṭayaḥ |

anusmarantū satataṁ munīndrān śṛṇvantu teṣāṁ vacanaṁ hyudāram ||

anena co dundubhighoṣanādinā labhantu buddhehi samāgamaṁ sadā |

vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi ||

sarvatra kṣetreṣu ca sarvaprāṇināṁ sarve ca duḥkhāḥ praśamantu loke |

ye sattva vikalendriya aṅgahīnāḥ te sarvi sakalendriya bhontu sāṁpratam ||

ye vyādhitā durbalakṣīṇagātrā nistrāṇabhūtāḥ śayitā diśāsu |

te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāṇi ||

ye rājacaurabhaṭatarjitavadhyaprāptā nānāvidhairmayaśatairvyasanopapannāḥ ||

te sarvi sattva vyasanāgataduḥkhitā hi mucyantu tairbhayaśataiḥ paramaiḥ sughoraiḥ ||

ye tāḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu ca saṁsthitā hi |

anekaāyāsasahastraākulā vicitrabhayadāruṇaśokaprāptāḥ ||

te sarvi mucyantviha bandhanebhyaḥ saṁtāḍitā mucyiṣu tāḍanebhyaḥ |

badhyāśca saṁyujyiṣu jīvitena vyasanāgatā nirbhaya bhontu sarve ||

ye sattva kṣuttarṣapipāsapīḍitā labhantu te bhojanapāna citram |

andhāśca paśyantu vicitrarūpāṁ badhirāśca śṛṇvantu manojñaghoṣān ||

nagrāśca vastrāṇi labhantu citrāṁ daridrasattvāśca nidhiṁ labhantu |

prabhūtadhanadhānyavicitraratnaiḥ sarve ca sattvāḥ sukhino bhavantu ||

mā kasyacidbhavatu duḥkhavedanā saukhyānvitāḥ sattva bhavantu sarve |

abhirūpaprāsādikasaumyarūpā anekasukhasaṁcita nitya bhontu ||

manasānnapānāḥ susamṛddhapuṇyāḥ saha cittamātreṇa bhavantu teṣām |

vīṇāmṛdaṅgāḥ paṇavāḥ sughoṣakāḥ utsā sarāḥ puṣkariṇī taḍāgāḥ ||

suvarṇapadmotpalapadminīśca saha citatmātreṇa bhavantu teṣām |

gandhaṁ ca mālyaṁ ca vilepanaṁ ca vāsaśca cūrṇaṁ kusumaṁ vicitram ||

triṣkālavṛkṣemi pravarṣayantu gṛhṇantu te sattva bhavantu hṛṣṭāḥ |

kurvantu pūjāṁ daśasū diśāsu acintiyāṁ sarvatathāgatānām ||

sabodhisattvānatha śrāvakāṇāṁ dharmasya bodhi pratisṛṣṭitasya |

nīcāṁ gatiṁ sattva vivarjayantu bhavantu aṣṭākṣaṇavītivṛttāḥ ||

āsādayantū jinarājamuttamaṁ labhantu buddhehi samāgamaṁ sadā |

sarvāḥ striyo nitya narā bhavantu śūrāśca vīrā vidupaṇḍitāśca ||

te sarvi bodhāya carantu nityaṁ carantu te pārimitāsu ṣaṭsu |

paśyantu buddhān daśasū diśāsu ratnadrumendreṣu sukhopaviṣṭān |

vaiḍūryaratnāsanasaṁniṣaṇṇān dharmāśca śṛṇvantu prakāśyamānān iti ||

eṣā saṁkṣepato maitrī dveṣasamudācārapratipakṣaḥ ||

mohānuśayasya pratītyasamutpādadarśanaṁ pratipakṣaḥ ||

tatra pratītyasamutpādaḥ śālistambasūtre'bhihitaḥ- tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamabidyāpratyayāḥ saṁskārā yāvajjātipratyayaṁ jarāmaraṇamiti | avidyā cennābhaviṣyat, naiva saṁskārāḥ prājñāsyanta | evaṁ yāvadyadi jātirnābhaviṣyat, na jarāmaraṇaṁ prājñāsyata | atha satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṁ bhavati- ahaṁ saṁskārānabhinirvartayāmīti | saṁskārāṇāmapyevaṁ na bhavati- vayamavidyayābhinirvṛttā iti | evaṁ yāvajjātyā naivaṁ bhavati- ahaṁ jarāmaraṇamabhinirrvartayāmīti |

jarāmaraṇasyāpi naivaṁ bhavati- ahaṁ jātyā nirvṛtta iti | atha ca satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||

kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? [ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt?] yadidaṁ pṛthivyaptejovāyvākāśavijñānadhātūnāṁ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katama iti? yo'yaṁ kāyasya saṁśleṣataḥ kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahakṛtyaṁ karoti, ayamucyate'bdhātuḥ | yaḥ kāyasyāśitapītabhakṣitaṁ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasyāśvāsapraśvāsakṛtyaṁ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥśauṣiryabhāvamabhinirvartayati, ayamucyate ākāśadhātuḥ |

yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṁprayuktaṁ sāstravaṁ ca manovijñānam, ayamucyate vijñānadhātuḥ | asatsu pratyayeṣu kāyasyotpattirna bhavati | yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyātkāyasyotpattirbhavati | tatra pṛthivīdhātornaivaṁ bhavati - ahaṁ kāyasya kaṭhinabhāvabhinirvartayāmīti | abdhātornaivaṁ bhavati- ahaṁ kāyasyānuparigrahakṛtyaṁ karomīti | tejodhātornaivaṁ bhavati- ahaṁ kāyasyāśitapītakhāditaṁ paripācayāmīti | vāyudhātornaivaṁ bhavati- ahaṁ kāyasyāśvāsapraśvāsakṛtyaṁ karomīti | ākāśadhātornaivaṁ bhavati- ahaṁ kāyasyāntaḥśauṣirya karomīti | vijñānadhātornaivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | atha ca satsveṣu pratyayeṣu kāyasyotpatirbhavati | tatra pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṁsakam, na cāham, na mama, na cāpyanyasya kasyacit | evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturna sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṁsakaṁ na cāhaṁ na mama na cāpyanyasya kasyacit ||

tatra avidyā katamā? yā eṣveva ṣaṭsu dhātuṣvekasaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā satvajīvamanujamānavasaṁjñā, ahaṁkāramamakārasaṁjñā | evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu,amī ucyante saṁskārā iti | vastuprativijñaptirvijñānam | vijñānasahajāścatvāro'rūpiṇa upādānaskandhāḥ, tannāma[rūpam] , catvāri ca mahābhūtāni copādāya upādāya rūpamaikadhyamabhisaṁkṣipya tannāmarūpam | nāmarūpasaṁniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvaipulyamupādānam | upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ | taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā | skandhānāṁ vināśo maraṇam | mriyamāṇasya mūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ | lālapyanaṁ paridevaḥ | pañcavijñānakāyasaṁprayuktamasātānubhavanaṁ duḥkham | manasikārasaṁprayuktaṁ mānasaṁ duḥkhaṁ daurmanasyam | ye vānye evamādaya upakleśāsta upāyāsāḥ || peyālaṁ ||

punaraparaṁ tattve'pratipattiḥ mithyāpratipattiḥ ajñānamavidyā | evamavidyāyāṁ satyāṁ trividhāḥ saṁskārāḥ abhinirvartante puṇyopagā apuṇyopagā āniñjyopagāśca | ima ucyante'vidyāpratyayāḥ saṁskārā iti | puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati | apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati | āniñjyopagānā saṁskāraṇāmāniñjyopagameva vijñānaṁ bhavati | idamucyate saṁskārapratyayaṁ vijñānamiti | evaṁ nāmarūpam | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṁ ṣaḍāyatanamityucyate | ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, tajjātīyā vedanā pravartate | iyaṁ sparśapratyayā vedanetyucyate | yastāṁ vedayati viśeṣeṇāsvādayati, abhinandati adhyavasyati adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānam- mā me priyarūpasātarūpairviyogo bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṁ tṛṣṇāpratyayamupādānamityucyate | evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayati kāyena vācā manasā | ayamupādānapratyayo bhava ityucyate | yā karmanirjātānāṁ skandhānāmabhinirvṛtiḥ, sā bhavapratyayā jātirityucyate | yo jātyabhinirvṛttānāṁ skandhānāmupacayaparipākādvināśo bhavati, tadidaṁ jātipratyayaṁ jarāmaraṇamucyate |pe|| evamayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nyonyahetuko'nyonyapratyayato naivānityo na nityo na saṁskṛto nāsaṁskṛto na vedayitā na kṣayadharmo na nirodhadharmo na virāgadharmaḥ anādikālapravṛtto'nudbhinno'nupravartate nadīstrotavat | atha ca | imānyasya dvādaśāṅgasya pratītyasamutpādasya catvāri aṅgāni saṁghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṁ ca | tatra vijñānaṁ vījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvena hetuḥ | karmakleśā vijñānabījaṁ saṁjanayanti | tatra karma vijñānabījasya kṣetrakāryaṁ karoti | tṛṣṇā vijñānabījaṁ snehayati | avidyā vijñānabījamavakirati | [ asatāmeṣāṁ pratyayānāṁ bījasyābhinivṛttirna bhavati ] | tatra karmaṇo naivaṁ bhavati- ahaṁ vijñānabījaṁ snehayāmīti | abidyāyā api naivaṁ bhavati- ahaṁ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | api tu vijñānabīje karmakṣetrapratiṣṭhite tṛṣṇāsnehābhiṣyandite'vidyāvakīrṇe tatratatropapattyāyatanasaṁghau mātuḥ kukṣau virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati | sa ca nāmarūpāṅkuro na svayaṁkṛto na parakṛto nobhayakṛto niśvarādinirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṁyogādṛtusamavāyādanyeṣāṁ ca pratyayānāṁ samavāyādāsvādānupraviddhaṁ vijñānabījaṁ mātuḥ kukṣau nāmarūpāṅkurabījamabhinirvartati | asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? cakṣuśca pratītya rūpaṁ ca ālokaṁ ca ākāśaṁ tajjaṁ ca manasikāraṁ pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṁ karoti | rūpamārambaṇakṛtyaṁ karoti | āloko'vabhāsakṛtyaṁ karoti | ākāśamanāvaraṇakṛtyaṁ karoti | tajjamanasikāraḥ samanvāhārakṛtyaṁ karoti | asatsveṣu pratyayeṣu cakṣurvijñānaṁ notpadyate | yadā cakṣurādhyātmikamāyatanamavikalaṁ bhavati, evaṁ rūpālokākāśatajjamanasikārāśca avikalā bhavanti, tataḥ sarvasamavāyāccakṣurvijñānasyotpattirbhavati | tatra cakṣuṣo naivaṁ bhavati- ahaṁ cakṣurvijñānasyāśrayakṛtyaṁ karomīti | rūpasyāpi naivaṁ bhavati- aha cakṣurvijñānasyārambaṇakṛtyaṁ karomīti | ālokasyāpi naivaṁ bhavati- ahamavabhāsakṛtyaṁ karomīti | ākāśasyāpi naivaṁ bhavati- ahaṁ cakṣurvijñānasyānāvaraṇakṛtyaṁ karomīti | tajjamanasikārasyāpi naivaṁ bhavati- ahaṁ cakṣurvijñānasya samanvāhārakṛtyaṁ karomīti | cakṣurvijñānasyāpi naivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati prādurbhāvaḥ | evaṁ śeṣāṇāmindriyāṇāṁ yathāyogyaṁ kartavyam ||

tatra na kaściddharmo'smāllokātparaṁ lokaṁ saṁkrāmati | asti ca karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | yathā agnirūpādānavaikalpānna jvalati, evameva karmakleśajanitaṁ vijñānabījaṁ tatratatro papattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu, hetupratyayānāmavaikalyāt ||

tatrādhyātmikaḥ pratītyasamutpādaḥ pañcamiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ pañcamiḥ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṁ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhā anya aupapattyaṁśikāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapatyaṁśikāḥ skandhāḥ | api tu māraṇāntikāśca skandhā nirudhyamānā aupapattyaṁśikāḥ skandhāśca prādurbhavanti | ato na śāśvatataḥ || kathaṁ nocchedataḥ? na ca niruddheṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu māraṇāntikāśca skandhā nirudhyante, aupapattyaṁśikāśca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || [ kathaṁ na saṁkrāntitaḥ?] visadṛśātsattvanikāyādvibhāgāḥ skandhā jātyantare'bhinirvartante | ato na saṁkrāntitaḥ | [ kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ?] parīttaṁ karma kriyate, vipulaḥ phalavipāko'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || [kathaṁ tatsadṛśānuprabandhataḥ?] yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśceti ||

yaḥ kaścidbhadanta śāriputra imaṁ pratītyasamutpādaṁ bhagavatā samyakpraṇītamevaṁ yathābhūtaṁ samyakprajñayā satatasamitamajīvaṁ nirjīvaṁ yathāvadaviparītamajātamabhūtamakṛtamasaṁskṛtamapratighamanāvaraṇaṁ śivamabhayaṁ mahārthamavyayamavyupaśamamasvabhāvaṁ paśyati, asatyatastucchato riktato'sārato'ghato'nityato duḥkhataḥ śūnyato'nātmataśca samanupaśyati, sa na pūrvāntaṁ pratisarati- kimahamabhūvamatīte'dhvani, āhosvinnābhūvamatīte'dhvani, ko nvahamabhūvamatīte'dhvani | aparāntaṁ vā punarna pratisarati- kiṁ nu bhaviṣyāmyanāgate'dhvani, āhosvinna bhaviṣyāmyanāgate'dhvani, ko nu bhaviṣyāmīti | pratyutpannaṁ vā punarna pratisarati- kiṁsvididaṁ kathaṁ svididam, ke santaḥ ke bhaviṣyāma iti ||

āryadaśabhūmake'pyuktam- tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano'vyavacchedaḥ | saṁskārābhavaśca karmavartmano'vyavacchedaḥ | pariśeṣaṁ duḥkhavartmano'vyavacchedaḥ | api tu khalu punaryaducyate-avidyāpratyayāḥ saṁskārā iti, eṣā pūrvāntikyapekṣā | vijñānaṁ yāvadvedaneti, eṣā pratyutpannāpekṣā | tṛṣṇā yāvadbhava iti, eṣā'parāntikyapekṣā | ata ūrdhvamasya pravṛttiriti | peyālaṁ | tasyaivaṁ bhavati-saṁyogātsaṁskṛtaṁ pravartate, visaṁyogānna pravartate | sāmagrayāḥ saṁskṛtaṁ pravartate, visāmagryā na pravartate | hanta vayamevaṁ bahudoṣaduṣṭaṁ saṁskṛtaṁ viditvā asya saṁyogasya asyāśca sāmagryā vyavacchedaṁ kariṣyāmaḥ | na cātyantopaśamaṁ sarvasaṁskārāṇāmadhigamipyāmaḥ sattvaparipācanatāyai | iti || idaṁ saṁkṣepānmohaśodhanam ||

iti śikṣāsamuccaye cittaparikarmaparicchedo dvādaśamaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5368

Links:
[1] http://dsbc.uwest.edu/node/5387