Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > acintyabuddhadharmanirdeśaparivartaḥ

acintyabuddhadharmanirdeśaparivartaḥ

Parallel Devanagari Version: 
अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तः [1]

acintyabuddhadharmanirdeśaparivartaḥ |

tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā acintyabuddhadharmanirdeśakuśalena bhavitavyam | acintyabuddhadharmaparipṛcchakajātikena bhavitavyam | acintyabuddhadharmādhimuktikena bhavitavyam | acintyabuddhadharmaparyeṣaṇākuśalena bhavitavyam | acintyāṁśca buddhadharmān śrutvā nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat- yathā kathaṁ bhagavan bodhisattvo mahāsattvaḥ acintyabuddhadharmanirdeśakuśalo bhavati, acintyabuddhadharmaparipṛcchākuśalaśca, acintyabuddhadharmādhimuktaśca ? acintyabuddhadharmaparyeṣaṇākuśalaśca bhavati, acintyāṁśca buddhadharmān śratvā nottrasyati na saṁtrasyati na saṁtrāsamāpadyate ?

tena khalu punaḥ samayena pañcaśikho nāma gandharvaputraḥ pañcabhistūryaśataiḥ sārdhaṁ gaganatalādavatīrya bhagavataḥ purataḥ sthito'bhūdupasthānaparicaryāyai | atha khalu pañcaśikhasya gandharvaputrasyaitadabhavat-yannvahaṁ yathaivaḥ devānāṁ trāyastriṁśānāṁ śakrasya ca devānāmindrasya sudharmāyāṁ devasabhāyāmupasthānaparicaryāṁ karomi, saṁgītiṁ saṁprayojayāmi, tathaivādya devātidevasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya pūjāyai saṁgītiṁ saṁprayojayeyam ||

atha khalu pañcaśikho gandharvaputrastaiḥ pañcabhistūryaśataistaiśca pañcamātrairgandharvaputraśataiḥ sārdhamekasvarasaṁgītisaṁprayuktābhistūryasaṁgītibhirvaidūryadaṇḍāṁ vīṇāmādāya bhagavataḥ purato vādayāmāsa | atha khalu bhagavata etadabhūda-yannvahaṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskuryāṁ yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena candraprabhaḥ kumārabhūto'cintyabuddhadharmanidhyaptikauśalyamadhigacchet, sarvadharmasvabhāvasamatāvipañcitācca samādherna calet | pañcaśikhasya ca gandharvaputrasya tantrīsvaragītisvarakauśalyamupadiśeyam ||

atha khalu bhagavāṁstathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yattebhyaḥ pañcabhyastūryaśatebhyaḥ saṁprayuktebhyaḥ pravāditebhyo yathānakumpopasaṁhṛtaḥ śabdo niścarati dharmapratisaṁyuktaḥ | imāśca buddhadharmanidhyaptigāthā niścaranti buddhānubhāvena-

ekahi vālapathe bahubuddhā

yāttika vālika gaṅganadīye |

kṣetraṁ tāttika teṣa jinānāṁ

te ca vilakṣaṇa te visabhāgāḥ || 1 ||

pañcagatīgata bālapathasmin

nairayikā pi ca tiryagatāśca |

te yamalaukika devamanuṣyā

nāpi ca saṁkaru no ca upīḍo || 2 ||

tatra pade sasarāḥ sasamudrāḥ

sarva nadī tatha utsa taḍāgāḥ |

no pi ca saṁkaru no ca upīḍo

evamacintiyu dharma jinānām || 3 ||

tatra pade'pi ca parvata neke

cakravāla api meru sumeru |

ye mucilinda mahāmucilinda

vindhyatha gṛdhrakūṭo himavāṁśca || 4 ||

tatra pade nirayāśca sughorā-

stapana pratāpana ānabhiramyāḥ |

tatra ca ye niraye upapannā

vedana te pi dukhāṁ anubhonti || 5 ||

tatra pade'pi ca devavimānā

dvādaśayojana te ramaṇīyāḥ |

teṣu bahū marutān sahasrā

divyaratīṣu sukhānyanubhonti || 6 ||

tatra pade ca buddhāna utpādo

śāsanu lokavidūna jvaleti |

taṁ ca na paśyati jñānavihīno

yena na śodhita carya viśuddhā || 7 ||

tatra pade'pi ca dharma niruddho

nirvṛtu nāyaku śrūyati śabdaḥ |

tatra pade'pi ca keci śṛṇonti

tiṣṭhati nāyaku bhāṣati dharmam || 8 ||

tatra pade'pi ca keṣacidāyu-

rvarṣa acintiya vartati saṁjñā |

tatra pade'pi vā kālu karonti

no ciru jīvati śrūyati śabdaḥ || 9 ||

tatra pade'pi ca keṣaci saṁjñā

dṛṣṭu tathāgatu pūjitu buddho |

toṣitu mānasu saṁjñagraheṇa

no pi ca pūjitu no ca upanno || 10 ||

svasmi gṛhe supineva manuṣyo

kāmaguṇeṣu ratīranubhūya |

sa pratibuddhu na paśyati kāmāṁ -

stacca prajānati so supino ti || 11 ||

yat tatha dṛṣṭu śruta mata jñātaṁ

sarvamidaṁ vitathaṁ supino vā |

yastu bhaveta samādhiya lābhī

so imu jānati dharmasvabhāvān || 12 ||

sūsukhitāḥ sada te nara loke

yeṣa priyāpriyu nāsti kahiṁcit |

ye vanakandarake'bhiramanti

śrāmaṇakaṁ susukhaṁ anubhonti || 13 ||

yeṣa mamāpi tu nāsti kahiṁcid

yeṣa parigrahu sarvaśu nāsti |

khaṅgasamā vicarantimu loke

te gagane pavaneva vrajanti || 14 ||

bhāvitu mārga pravartitu jñānaṁ

śūnyaka dharma nirātmanu sarve |

yena vibhāvita bhontimi dharmā-

stasya bhavet pratibhānamanantam || 15 ||

sūsukhitā bata te nara kole

yeṣa na sajjati mānasu loke |

vāyusamaṁ sada teṣviha cittaṁ

no ca priyāpriyu vidyati saṅgo || 16 ||

apriyu ye dukhitehi nivāso

ye hi priyā dukhi tehi viyogo |

anta ubhe api eti jahitvā

te sukhitā nara ye rata dharme || 17 ||

ye anunīyati śrutvimi dharmān

sa pratihanyati śrutva adharmam |

so madamānahato viparīto

mānavaśena dukhi anubhoti || 18 ||

ye samatāya pratiṣṭhita bhonti

nityamanunnata nāvanatāśca |

ye priyato'priyataśca sumuktā-

ste sada muktamanā viharanti || 19 ||

śīle pratiṣṭhitu sūpariśuddhe

dhyāne pratiṣṭhitu nityamacintye |

ye vanakandari śānti ramante

teṣa na vidyati vīmati jātu || 20 ||

ye ca punarvitathe pratipannāḥ

kāmaguṇeṣu ratāḥ sada bālāḥ |

gṛdhru yathā kuṇapeṣvadhimuktā

nityavaśānugatā namucisya || 21 ||

asmin khalu punargāthābhinirhāre bhāṣyamāṇe candraprabhaḥ kumārabhūtaḥ acintyeṣu buddhadharmeṣu gambhīranidhyaptinirdeśakauśalyamanuprāptaḥ, sūtrāntanirhārāvabhāsaṁ ca pratilabdhavān | pañcaśikhasya ca gandharvaputrasya ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | aprameyāṇāṁ ca sattvānāṁ devamānuṣikāyāḥ prajāyā anuttarāyāṁ samyaksaṁbodhau cittānyutpannāni | aprameyāṇāṁ ca sattvānāmarthaḥ kṛto'bhūta ||

iti śrīsamādhirāje acintyabuddhadharmanirdeśaparivarto nāmonaviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4725

Links:
[1] http://dsbc.uwest.edu/node/4765