Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Daśamaḥ parivartaḥ

Daśamaḥ parivartaḥ

Parallel Devanagari Version: 
दशमः परिवर्तः [1]

daśamaḥ parivartaḥ

sarvo'bghātuḥ sarvastejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhāturadhiṣṭhitaḥ saddharmanetrīcirasthityarthaṁ triratnavaṁśānupacchedārthaṁ sarvasattvaparipākārthaṁ yāvat saṁsārapāraṅgamanārtham|

atha khalu sarve te buddhā bhagavanto ye tadbuddhakṣetranivāsino bodhisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sattvā ye ca cāturdvīpikāyāṁ lokadhātau naivāsikāstān sarvānāmaṁtryaivamāhuḥ| yuṣmākaṁ mārṣā haste bhūyiṣṭhatarāmimāṁ saddharmanetrīmadhiṣṭhāya parindāmi sarvasattvaparipākārtham| tathā yuṣmābhiriyaṁ saddharmanetrī manasi kartavyā ujjvālayitavyā rakṣitavyā| yathā na kṣipramihāyaṁ saddharmaḥ pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṁ mahāsannipātadharmaparyāyaṁ dhārayiṣyanti yāvallikhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ saddharmadhārakāḥ pudgalāstān sarvān [paripālanārthaṁ] yuṣmākaṁ haste nyāsataḥ parindāmaḥ ārakṣa-paripālanatāyai| dharmabhāṇakāḥ pudgalā dharmakāmā dhyānābhiratā dharmaśrāvaṇikāḥ saddharmadhārakāḥ yuṣmābhiḥ rakṣitavyāḥ| tat kasya hetoḥ| ye iha bhūtāstathāgatā arhantaḥ samyak saṁbuddhāḥ sarvaistaistathāgataiḥ kliṣṭe pañcakaṣāye buddhakṣetre sanipatya sarveṣāṁ śakrabrahmalokapālānāṁ haste iyaṁ dharmanetrī pari[da]ttā rakṣāyai yāvat sarvasattvaparipākāya| evameva ye bhaviṣyanti anāgate'dhvani daśasu dikṣu buddhā bhagavantaḥ te'pi sarve kliṣṭeṣu pañcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sattvahitārtham etāhi dhāraṇīmantrapadāni bhāṣiṣyante| imāṁ ca dharmanetrīmadhiṣṭhāsyanti| sarveṣāṁ śaktrabrahmalokapālānāṁ haste imāṁ dharmanetrīmanuparindāsyanti rakṣāparipālanārtham| vayamapyetarhi yuṣmākamiha buddhakṣetranivāsināṁ cāturdvīpikanivāsināṁ ca śakrabrahmālokapāladeva-nāgayakṣa-gandharvāsuragaruḍakinnara-mahoragendrāṇāṁ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sattvaparipākārtham| tathā yuṣmābhiriyaṁ saddharmanetrī manasi kartavyā projjvālayitavyā yathā na kṣiprameva pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraśca saddharmadhārakāśca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ye imaṁ mahāsannipātaṁ dharmaparyāyaṁ dhārayanti yāvat pustakalikhitamapi kṛtvā dhārayanti dharmabhāṇakā dharmaśrāvaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhiste rakṣitavyāḥ pūjayitavyāḥ| tata kasya hetoḥ| sarvabuddhādhiṣṭhito'yaṁ dharmaparyāyo yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṁ dharmaparyāyaḥ pracaret prakāśyeta uddiśyeta paryavāpyeta vā antaśaḥ pustakalikhitamapi kṛtvā bhāṣyeta tena dharmarasena pṛthivīrasasattvaujāṁsi vivardhiṣyante| tena yūyamojovantastejobalavīryaparākramavanto bhaviṣyatha| parivāra-vimāna-vṛddhiśca yuṣmākaṁ bhaviṣyati| manuṣyarājā apyārakṣitā bhaviṣyanti| rājaiśvaryeṇa te vivardhiṣyante sarvarāṣṭraṁ ca teṣāṁ surakṣitaṁ bhaviṣyati| tena ca dharmarasena santarpitā jambudvīpe rājānaḥ parasparahitacittā bhaviṣyanti| karmavipākaṁ śraddhāsyanti| kuśalacittā bhaviṣyanti| amatsaracittā hitavastucittāḥ sarvasattvadayācittā yāvat samyagdṛṣṭikā rājāno bhaviṣyanti| prati prati svaviṣaye'bhiraṁsyante| ayaṁ ca jambudvīpaḥ sphīta udāro janākīrṇo bhaviṣyati| subhīkṣataro ramaṇī[ya]taraśca bhaviṣyati| bahujanamanuṣyākīrṇā ojovatī ca pṛthivī bhaviṣyati snigdhatarā ca| mṛdutaraphalāni ca| yatrauṣadhi-dhana-dhānya-samṛddhatarā ca ārogya-sukhasparśavihāra-saṁjananī ca bhaviṣyati| sarvakali-kalaha-durbhikṣa-roga-paracakra-daṁśa-maśaka-śalabhāśiviṣa-duṣṭayakṣa-rākṣasa-mṛga-pakṣi-vṛkā akālavātavṛṣṭayaḥ praśamiṣyanti| samyag nakṣatra-rātri-divasārdhamāsa-ṛtu-saṁvatsarāṇi pravahiṣyanti| sattvāśca prāyo daśakuśalakarmapathacāriṇo bhaviṣyanti| itaścyutāḥ sugatisvargagāmino bhaviṣyanti| te'pi yuṣmatparivārā bhaviṣyanti| evaṁ bahuguṇamahānuśaṁso'yaṁ dhāraṇīdharmaparyāyaḥ sarvabuddhādhiṣṭhito mahāsaṁnipātaḥ sattvānāṁ saṁskārapāraṅgamāya yaśovivṛddhipāripūryai bhaviṣyati| niravaśeṣaṁ mātṛgrāmabhāvaparikṣayāya upapattivedanīyo'paraparyāyavedanīyaḥ saṁkṣepād dṛṣṭadharmavedanīyo'pi sa mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṁ yāsyati sthāpyanantaryakāriṇaṁ saddharmapratikṣepakaṁ vā āryāpavādakaṁ vā| yadanyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṁ tat sarvaṁ parikṣayaṁ yāsyati|

ya imaṁ dharmaparyāyam antaśaḥ pustakalikhitamapi kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśavaraṇāni parikṣayaṁ yāsyanti| sarvakuśalamūlālambanāni ca vivṛddhiṁ pāripūriṁ yāsyanti| sarvāṅgapāripūriḥ sarvābhiprāyasaṁpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni ca vivardhiṣyante| sarvakudṛṣṭiprahāṇaṁ sarvaśatruḥ sahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati|

asya sarvabuddhādhiṣṭhitasya mahāsaṁnipātadhāraṇīdharmaparyāyasya prabhāveṇa yatra ca viṣaye punarayaṁ dharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati| ojovatī mṛduphalarasā bhaviṣyati| tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati| puṣpaphalasamṛddhatarā dhanadhānyakoṣakoṣṭhāgārakumbhakalaśavṛddhirbhaviṣyati vastrānnapānauṣadhopakaraṇā bhūyiṣṭhatarā| ye ca tatra annapānopajīvitasattvāste nīrogatarā bhaviṣyanti varṇavanto balavantaḥ smṛtimantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitāḥ| te tataścyavitvā yuṣmākaṁ sahabhāvyatāyopapatsyante| tathā yūyaṁ parivāravṛddhā balavanto'pratihatacakrā dharmabalena cāturvarṇyaṁ janakāyaṁ paripālayiṣyatha| sattvān dharmārtheṣu niyokṣyatha| evaṁ yuṣmābhiḥ sarvatryadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati|

atha khalu māndāravagandharocastathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnamidaṁ buddhakṣetramāpūrya sarve ca bodhisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṁ cāturdvīpikāyāṁ nivāsinaḥ sarvabuddhānāṁ bhagavatāṁ ca vacanena cāsya saṁnipātasūtrasya dharmanetrayā dhāraṇāya prakāśanā[ya] rakṣaṇāyotsāhayāmāsa|

tena khalu punaḥ samayena maitreyapūrvaṅgamāṇāṁ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṁ mahāsattvānāmiha buddhakṣetre nivāsīni tāni sarvāṇi ekakaṇṭhenaivamāhuḥ| vayamapi sarvabuddhānāṁ bhagavatāṁ vacanena sarvatryadhvānugatānāṁ tathāgatānāṁ pūjārthamimaṁ dharmaparyāyaṁ nyāyataḥ śāstrasaṁma[ta]to gurugauraveṇa pratigṛṇhīmaḥ| kāruṇyena sattvaparipākārthaṁ yāvadanuttare mārge pratiṣṭhāpanārthaṁ vayamimaṁ dharmaparyāyaṁ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa uddayotayiṣyāmaḥ| sattvāṁśca paripācayiṣyāmaḥ saddharmacirasthityartham| tena khalu punaḥ samayena sarve buddhā bhagavantastabduddhakṣetrāntargatāḥ sādhukāraṁ pradaduḥ| sādhu sādhu satpuruṣā evaṁ yuṣmābhiḥ karaṇīyam|

atha khalu sarve śakrabrahmamahoragendrā ye ceha buddhakṣetre [a]parāṇī catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṁ sattvānāṁ te sarve ekakaṇṭhenaivamāhuḥ| vayamapyetaṁ mahāsannipātaṁ dharmaparyāyam udgrahīṣyāmaḥ| yāvad vistareṇa saṁprakāśayiṣyāmaḥ samuddayotayiṣyāmaḥ sattvāṁśca paripācayiṣyāmaḥ saddharmacirasthityartham| saddharmadhārakān dharmaśrāvaṇikāṁśca rakṣiṣyāmaḥ paripālayiṣyāmaḥ| yatra cāyaṁ dharmaparyāyaḥ pracariṣyāti tatra vayaṁ sarvabuddhānāṁ bhagavatāṁ vacanena sarvakalikalahavigrahavivādadurbhikṣa-rogaparacakrākālavātavṛṣṭiśītoṣṇāni ca duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ| kṣemaramaṇīyatāṁ subhikṣasāmagrīṁ saṁpādayiṣyāmaḥ| saddharmanetrī-cira-sthityarthamudyogamāpatsyāmaḥ| bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ| dhyānābhiratāṁśca sattvān rakṣiṣyāmaḥ| atha sarve te buddhā bhagavantaḥ sādhukāraṁ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṁ yuṣmābhiḥ karaṇīyam| ātmobhayaparārthamudyogamāpattavyam| evaṁ ca yuṣmābhiḥ trayadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati| yatra hi nāma yūyaṁ sattvaparipākārthaṁ saddharmanetrayā ujjvālanārthaṁ saddharmacirasthityartham udyuktā na cireṇa yūyaṁ kṣipramanuttarāṁ samyak saṁbodhimabhisaṁbhotsyatha|

atha khalu ye asyāṁ madhyamāyāṁ cārtudvīpikāyāṁ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahojaskamahaujaskāḥ sattvāste sarve utthāyāsanāt prāñjalayaḥ sthitvaivamāhuḥ| vayamapi sarvabuddhānāṁ bhagavatāṁ vacanenemāṁ saddharmanetrīmuddyotayiṣyāmo rakṣiṣyāmaḥ| imaṁ ca mahāsannipātaṁ sarvabuddhādhiṣṭhitaṁ dhāraṇīmudrādharmaparyāyaṁ nyāyataḥ pratigrahīṣyāmaḥ| yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa saṁprakāśayiṣyāmaḥ| saddharmadhārakāṁśca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ye ca dharmapratipattisthitā dharmabhāṇakā dharmaśrāvaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṁ dharmaparyāyamudgrahīṣyanti yāvat pustakalikhitamapi kṛtvā dhārayiṣyanti dhyānābhiyuktāstān vayaṁ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmaḥ mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanairyāvat sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ| asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṁ svayamupasaṁkramiṣyāmaḥ śravaṇāya śāstṛsaṁjñayā vayamimaṁ dharmaparyāyaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaśchatradhvajapatākābhiḥ| tat kasya hetoḥ| asmin vayaṁ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasena ojovanto bhaviṣyāmaḥ| balavanto vīryavantaḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ| evaṁ vayaṁ sarvaviṣaye sarvān kalikalahavivādadurbhikṣa-rogaparacakrā-kālavātavṛṣṭyati-śītoṣṇānāvṛṣṭi-duḥsvapnadurnimitta-duṣṭarūkṣaparuṣatikta-kaṭukavirasākuśalapakṣāntakarāna bhāvān praśamayiṣyāmaḥ| bhūyasyā mātrayā kṣemasubhikṣānta-ramaṇīyā-rogyasāmagrīṁ sampādayiṣyāmaḥ| kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ| samyaggraharātridivasa-māsārdhamāsartu-saṁvatsarānāvāhayiṣyāmaḥ| samyag grahanakṣatrasūryācandramasau vāhayiṣyāmaḥ| nadyutas-sarastaḍāgapuṣkariṇīḥ prapūrayiṣyāmaḥ| yatra sattvānāmudakaughena pīḍā bhaviṣyati tadvayaṁ pratinivārayiṣyāmaḥ| bhūyasyā mātrayā vayaṁ teṣu grāmanagaranigamajanapadeṣu sattvahitārthaṁ patraśākhāpuṣpaphalagandhadhānyauṣadhaśasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ| dhanadhānyauṣadhavastrābharaṇaiḥ sattvānāmavaikalyaṁ saṁpādayiṣyāmaḥ| teṣāṁ ca sattvānāṁ kuśalaparyeṣṭito dharāṇīmudrādharmaparyāyaḥ prakāśyeta| antaśaḥ pustakalikhitamapi kṛtvā dhāryeta vā vācyeta vā pūjāsatkāreṇa vā dhāryeta| teṣu ye rājāno bhaviṣyanti tān vayaṁ kṣatriyān mūrdhābhiṣiktān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ahitaṁ caiṣāmapaneṣyāmaḥ| ahita caiṣāmupasaṁhariṣyāmaḥ| sarvakautukamaṅgalakudṛṣṭikukārya-kvadhiṣṭhāna-kupraṇidhi-kuśaraṇa-kuhanalapanamāyāṣaṭhyamṛṣāvāderyāroṣamātsa]ryāṇi praśamayiṣyāmaḥ| samyagdṛṣṭimārge ṛjuke śraddhā-dama-saṁyama hryapatrāpyeṣu saṁniyokṣyāmaḥ| evamagramahiṣīnāmantaḥpurakāṇā[ma]mātyagaṇamahāmātra-naigamapauruṣajānapadānāṁ caturṇāṁ varṇānāṁ strīpuruṣadārakadārikāṇāmapi rakṣāṁ kariṣyāmaḥ paripālanaṁ yāvat hyapatrāpye sanniyokṣyāmaḥ| antaśaścatuṣpadānapi teṣu viṣayeṣu rakṣiṣyāmaḥ| eṣu asya dharmaparyāyasya prakāśanaṁ bhaviṣyati yāvallikhitamapi pustake sthāsyati| evaṁrūpairvayaṁ mahadbhirudyogaparākramaistān sattvān paripālayiṣyāmo dharmanetrīsamud dyotanārtham anantardhānāya udyogamāpatsyāmaḥ|

atha te sarve buddhā bhagavantastebhyaḥ satpuruṣebhyaḥ sādhukāraṁ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṁ yuṣmābhiḥ karaṇīyaṁ yad yūyaṁ dharmanetryāstriratnavaṁśasya ca anantardhānāya udyuktāḥ evaṁ yuṣmābhiḥ sarvatryadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati|

iti ratnaketusūtre daśamaḥ ārakṣaparivartaḥ samāptaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4132

Links:
[1] http://dsbc.uwest.edu/node/4143