The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saṁgītiriti 100|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kuśinagaryāṁ viharati mallānāmupavartane yamakaśālavane|| atha bhagavāṁstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamaśālayoruttarāśirasaṁ mañcamadya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatīti| evaṁ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayoruttarāśirasaṁ mañcaṁ prajñapya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṁ mañcaḥ|| atha bhagavānyena mañcastenopasaṁkrāttaḥ| upasaṁkramya dakṣiṇena pārśvena śayyāṁ kalpayati pādaṁ pādenopadhāyālokasaṁjñī smṛtaḥ saṁprajānannirvāṇasaṁjñāmeva manasi kurvanniti||
tatra bhagavānnātryā madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| samanattaraparinirvṛte buddhe bhagavati atyarthaṁ tasminsamaye mahāpṛthivīcālo 'bhūdulkāpā diśodāhā attarīkṣe devadundubhayo nadatti|| samanattaraparinirvṛte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṁhaśayyāṁ śālapuṣpairavākiratām|| samanattaraparinirvṛtte bhagavatyanyataro bhikṣustasyāṁ velāyāṁ gāthāṁ bhāṣate|
sundarau khalvimau śālavanasya drumottamau|
yadavākiratāṁ puṣpaiḥ śāstāraṁ parinirvṛtam||
samanattaraparinirvṛte buddhe bhagavati śakro devendro gāthāṁ bhāṣate|
anityā bata saṁskārā utpādavyayadharmiṇaḥ|
utpadya hi nirudhyatte teṣāṁ vyupaśamassukhamiti||
samanattaraparinirvṛte buddhe bhagavati brahmā sahāṁpatirgāthāṁ bhāṣate|
sarvabhūtāni loke 'sminnikṣepsyatti samucchrayam|
evaṁvidho yatra śāstā lokeṣvapratipudgalaḥ|
tathāgatabalaprāptaḥ cakṣuṣmānparinirvṛtaḥ||
samanattaraparinirvṛte buddhe bhagavati āyuṣmānaniruddho gāthā bhāṣate|
sthitā āśvāsapraśvāsā sthiracittasya tāyinaḥ|
ānijyāṁ śāttimāgamya cakṣuṣmānparinirvṛtaḥ||
tadābhavadbhīṣaṇakaṁ tadābhūdromaharṣaṇam|
sarvākārabalopetaḥ śāstā kālaṁ yadākarot||
asaṁlīnena cittena vedanā adhivāsayan|
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasa iti||
saptāhaparinirvṛte buddhe bhagavati āyuṣmānānando bhagavataścitāṁ pradakṣiṇīkurvangāthāṁ bhāṣate|
yena kāyaratanena nāyako
brahmalokamagamanmaharddhikaḥ|
dahyate sma tajena tejasā
pañcabhiryugaśataiḥ sa veṣṭhitaḥ||
sahasramātreṇa hi cīvarāṇām
buddhasya kāyaḥ pariveṣṭhito 'bhūt|
dvecīvare tatra tu naiva dagdhe
abhyattaraṁ bāhyamatha dvitīyam||
vaṣarśataparinirvṛte buddhe bhagavati pāṭaliputre nagare rājāśoko rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ pālayati| yāvadapareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ kuṇālasadṛśābhyāṁ netrābhyām| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya kuṇālasadṛśe netre tasmādbhavatu dārakasya kuṇāla iti nāmeti|| kuṇālo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| tatastaṁ sarvālaṅkāravibhūṣitaṁ rājā utsaṅgena kṛtvā punaḥ punaḥ prekṣya nūpasampadā praharṣita uvāca| asadṛśī me putro loke nūpeṇeti||
tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ| tatrānyatamasya gṛhapateḥ putro jāto 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇam| janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpasaṁpannaṁ ca mahadudyānaṁ jaṅgamaṁ ca| yatra yatra kumāro gacchati tatra tatra ca puṣkiriṇī udyānaṁ ca prādurbhavati| tasya sundara iti nāmadheyaṁ vyavasthāpitam||
yāvatkrameṇa kumāro mahānsaṁvṛttaḥ| tato 'pareṇa samayena puṣpabherotsādvaṇijaḥ kenacideva karaṇīyena pāṭaliputraṁ gatāḥ| te prābhṛtamādāya rājñaḥ sakāśamupagatāḥ| tataḥ pādayornipatya prābhṛtaṁ rājñe upanamayya purastādyavasthitāḥ| tato rājāśokasteṣāṁ kuṇālaṁ darśayati| hambho vaṇijaḥ kadācitkutracidbhavadbhiḥ paryaṭadbhirevaṁvidhaṁ nūpaviśeṣayuktaṁ dṛṣṭapūrvamiti|| tataste vaṇijaḥ kṛtakarapuṭāḥ pādayornipatya abhayaṁ mārgayitvā rājānamūcuḥ| asti devāsmadīye viṣaye sundaro nāma kumāro 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇaṁ janmani cāsya divyagandhodakaparipūrṇa ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛddhaṁ ca mahadudyānaṁ jaṅgamaṁ yatra yatra ca sa kumāro gacchati tatra tatra puṣkiriṇī udyānaṁ ca prādurbhavatīti| śrutvā rājāśokaḥ paraṁ vismayamāpannaḥ kutūhalajātaśca dūtasaṁpreṣaṇaṁ kṛtavān| eṣa rājāśoka āgattumicchati sundarasya kumārasya darśanahetoḥ yadvaḥ kṛtyaṁ vā karaṇīyaṁ vā tatkurudhvamiti|| tato mahājanakāyo bhīto yadi rājā mahāsādhanena ihāgamiṣyati mā haiva kañcidanarthamutpādayiṣyatīti| tataḥ sa kumāro bhadrayānaṁ yojayitvā śatasahasraṁ ca muktāhāraṁ prābhṛtasyārthe dattvāśokasya sakāśaṁ preṣitaḥ| so 'nupūrveṇa cañcūryamāṇaḥ pāṭaliputraṁ nagaraṁ prāptaḥ| śatasahasraṁ ca muktāhāraṁ gṛhītvā rājño 'śokasya sakāśamanuprāptaḥ| rājāśokaśca sahadarśanātsundarasya kumārasya nūpaṁ śobhāṁ varṇaṁ puṣkalatāṁ ca divyāṁ puṣkiriṇīmudyānaṁ ca dṛṣṭvā paraṁ vismayamupagataḥ||
tato rājośākaḥ sthaviropaguptasya vismayajananārthaṁ sundaraṁ ca kumāramādāya kukkuṭāgāraṁ gataḥ| tatropaguptapramukhā<ṇya>ṣṭādaśārhatsahasrāṇi nivasatti tadviguṇāḥ śaikṣāḥ pṛthagjanakalyāṇakāḥ| sthavirasya pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| sthaviropaguptenāsya dharmo deśitaḥ|| tataḥ kumāraḥ paripakkasaṁtatirdharmaṁ śrutvā pravrajyābhilāṣī saṁvṛttaḥ| sa rājānamaśokamanujñāpya sthaviropaguptasya sakāśe pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tato rājāśokaḥ saṁdigdhaḥ sthaviraṁ pṛcchati| kāni bhadatta sundareṇa karmāṇi kṛtāni yenāsyaivaṁ nūpaṁ kāni punaḥ karmāṇi yena divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛrddhaṁ ca mahadudyānaṁ jaṅgamam|| sthaviropagupta āha| sundareṇaiva mahārāja pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sundareṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ mahārāja yadā bhagavānparinirvṛtastadā āyuṣmānmahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṁ caran dharmasaṁgītiṁ kartukāmaḥ| yāvadanyatamena daridrakarṣakeṇa mahānbhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokārto 'dhvapariśrātto rajasāvacūrṇitagātraḥ| tato 'sya kāruṇyamutpannam| tatastena kāśyapapramukhāṇi pañca bhikṣuśatāni jettākasrātreṇopanimantritāni| tatastena nānāgandhaparibhāvitamuṣṇodakaṁ kṛtvā te bhikṣavaḥ snāpitāścīvarakāṇi śobhitāni| praṇītena cāhāreṇa saṁtarpya śaraṇagamanaśikṣāpadāni dattvā praṇidhānaṁ kṛtam| asminneva śākyamuneḥ pravacane pravrajya cārhattvaṁ prāpnuyāmiti||
kiṁ manyase mahārāja yo 'sau tena kālena tena samayena daridrakarṣako 'yaṁ sa sundaro bhikṣuḥ| yattena bhikṣavo jettākasnātreṇa snāpitāstenāsyaivaṁvidho nūpaviśeṣaḥ saṁvṛtto divyacandanodakaparipūrṇā ramaṇīyā puṣkiriṇī puṣpaphalasamṛddhaṁ ca mahadudyānaṁ jaṅgamaṁ prāptam| yattena śaraṇagamanaśikṣāpadāni teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi mahārāja ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi mahārāja ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te mahārāja śikṣitavyam||
atha rājāśoka āyuṣmataḥ sthaviropaguptasya bhāṣitamabhinandyānumodya utthāyāsanātprakrāttaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5806