Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-12 vīryaṁpaṭalam

1-12 vīryaṁpaṭalam

Parallel Devanagari Version: 
1-12 वीर्यंपटलम् [1]

vīryaṁpaṭalam

uddānaṁ pūrvavadveditavyama|

tatra katamadbodhisattvasya svabhāvavīryam| yo bodhisattvasya cittābhyutsāho'prameyakuśaladharmasaṁgrahāya sattvārthakriyāyai| uttaptaśca niśchidraścāviparyastaśca tatsamutthitaśca kāyavāṅmanaḥ parispandaḥ| ayaṁ bodhisattvasya vīryasvabhāvo veditavyaḥ|

tatra katamadbodhisattvasya sarvavīryaṁm| tatsamāsato dvividhaṁ veditavyam| gṛhipakṣāśritaṁ pravrajitapakṣāśritañca| tatpunarubhayapakṣāśritamapi trividhaṁ veditavyam| sannāhavīryaṁ kuśaladharmasaṁgrāhakaṁ sattvārthakriyāyai ca|

tatredaṁ bodhisattvasya sannāhavīryam| iha bodhisattvaḥ pūrvameva vīryārambhaprayogādevaṁ cetaso'bhyutsāhapūrvakaṁ sannāhaṁ sannahyate| sa cedahamekasattvasyāpi duḥkhavimokṣahetormahākalpasahasratulyai rātrindivasairnaṁrakavāsenaiva nānyagativāsena yāvatā kālena bodhisattvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante tenaiva koṭīniyutaśatasahasraguṇitena kālenāhamanuttarāṁ samyaksaṁbodhimāsādayeyam| tathāpi cotsaheyam| na nānuttarāyāḥ samyaksaṁbodherarthena prayujyeyam| na ca prayukta-vīryaṁ saṁsrayeyam| prāgeva nyūnatareṇa kālena tanutareṇa ca duḥkhena| idamevaṁrūpaṁ bodhisattvasya sannāhavīryam| yo bodhisattvaḥ evarūpe bodhisattvānāṁ sannāhavīrye'dhimuktimātrakaṁ prasādamātrakamapyutpādayet so'pi tāvadbodhisattvo dhīro'pramāṇasya bodhāya vīryārambhasya dhātuṁ paripoṣayet| prāgeva yo bodhisattvaḥ īdṛśenaiva sannāhavīryeṇa samanvāgataḥ syāt na ca punastasya bodhisattvasya bodherarthe sattvānāmarthāya kiñcidasti duṣkaraṁ karaṇīyaṁ karma yatrāsya bodhisattvasya saṁkoco vā syāt cetaso duṣkaraṁ vā kartum|

tatra katamadbodhisattvānāṁ kuśaladharmasaṁgrāhakaṁ vīryam| yadvīryaṁ dānapāramitāprāyogikaṁ dānapāramitāsamudāgamāya yadvīryaṁ śīlakṣāntivīryadhyānaprajñāpāramitāprāyogikaṁ yāvatprajñāpāramitā-samudāgamāya| tatpunaḥ samāsataḥ saptākāraṁ veditavyam| acalaṁ sarvakalpavikalpakleśopakleśaparapravādiduḥkhasaṁsparśairavicālyatvāt| gāḍhaṁ satkṛtya prayogitvāt| aprameyaṁ sarvavidyāsthānasamudāgamapratyupasthānatvāt| upāyaprayuktaṁ prāptavyasyārthasyāviparītamārgā nugatatvāt samatāprativedhācca| samyagvīryamarthopasaṁhitasya prāptavyasyārthasya prāptaye praṇihitatvāt| pratataṁ sātatyaprayogitvāt| vigatamānaṁ tena vīryārambheṇānunnamanāt| ityebhiḥ saptabhirākāraiḥ kuśaladharmasaṁgrahāya vīryārambhaprayogo bodhisattvānāṁ kṣipraṁ pāramitāparipūraye'nuttarasamyaksaṁbodhyadhigamāya saṁvartate| yataśca sarveṣāṁ bodhikarakāṇāṁ kuśalānāṁ dharmaṇāmevaṁ samudāgamāya vīryameva pradhānaṁ śreṣṭhaṁ kāraṇaṁ na tathānyat| tasmādvīryamanuttarāyai samyaksaṁbodhaye iti nirdiśanti tathāgatāḥ|

sattvārthakriyāvīryaṁ punarbodhisattvānāṁ veditavyamekādaśaprakāram| tadyathā śīlapaṭale| yattatra śīlayuktaṁ tadiha vīryaṁ vaktavyam| ayaṁ viśeṣaḥ|

tatra katamadbodhisattvasya duṣkaravīryam| tat trividhaṁ draṣṭavyam| yadbodhisattvo nairantaryeṇa cīvarasaṁjñāṁ piṇḍapātasaṁjñāṁ śayanāsanasaṁjñāmapi ātmasaṁjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati| idaṁ bodhisattvasya prathamaṁ duṣkaravīryam| punarbodhisattvastena tathārūpeṇa vīryārambheṇa ā-nikāyasabhāganikṣepāt sarvakālaṁ prayukto bhavati| idaṁ dvitīyaṁ bodhisattvasya duṣkaravīryam| punarbodhisattvaḥ samatāprativedhaguṇayuktena nātilīnena nātyārabdhenāviparītenārthopasaṁhitena vīryeṇa samanvāgato bhavati| idaṁ bodhisattvasya tṛtīyaṁ duṣkaravīryaṁ veditavyam| asya khalu bodhisattvānāṁ duṣkaravīryasya balaṁ sattveṣu karuṇā prajñā ca saṁgrahaheturveditavyaḥ|

tatra katamadbodhisattvasya sarvatomukhaṁ vīryam| taccaturvidha draṣṭavyam| kliṣṭadharmavivarjakaṁ śukladharmāvarjakaṁ karmapariśodhakaṁ jñānavivardhakañca| tatra kliṣṭadharmavivarjakaṁ bodhisattvasya vīryamanutpannānāñca saṁyojanabandhanānuśayopakleśaparyavasthānānāmanutpādāyotpannānāñca prahāṇāya| tatra śakladharmāvarjakaṁ bodhisattvasya vīryaṁ yadanutpannānāñca kuśalānāṁ dharmāṇāmutpattaye vīryam| utpannānāñca sthitaye asaṁmoṣāyai vṛddhivipulatāyai yadvīryam| tatra karmapariśodhakaṁ bodhisattvasya vīryaṁ yat trayāṇāṁ karmaṇāṁ viśuddhaye saṁgrahāya kuśalasya kāyakarmaṇo vākkarmaṇo manaskarmaṇaśca| tatra jñānavivardhake bodhisattvasya vīryam| yacchru tacintābhāvanāmayyāḥ prajñāyāḥ samudāgamāya parivṛddhaye saṁvartate|

tatra katamadbodhisattvasya satpuruṣavīryam| tatpañcavidhaṁ draṣṭavyam| anirākṛtaṁ sarveṇa sarvaṁ chandaprayogānirākaraṇatayā| anyūnaṁ yathopāttatulyādhikavīryānubṛṁhaṇatayā| alīnamuttaptadīrghakālika-nirantaravīryārambhāyāsaṁkucitāviṣaṇṇacittatayā| aviparītamarthopasaṁhitopāyaparigṛhītatayā| uttaptaprayogañca bodhisattvānāṁ vīryamanuttarāyāṁ samyak saṁbodhāvabhikaraṇatayā|

tatra katamadbodhisattvānāṁ sarvākāraṁ vīryam| tatṣaḍākāraṁ saptākārañca aikadhyamabhisaṁkṣipya trayodaśākāraṁ veditavyam| sātatyavīryaṁ nityakālaprayogitayā| satkṛtyavīryaṁ nipuṇaprayogitayā| naiṣyandikaṁ vīryaṁ pūrvavīryahetubalādhānatayā| prāyogikaṁ vīryaṁ pratisaṁkhyāya kuśalapakṣaprayogitayā| akopyavīryaṁ sarvaduḥkhasaṁsparśairavikopyatayā'nanyathābhāvopagamanatayā asaṁtuṣṭivīryamalpāvaramātraviśeṣādhigamāsantuṣṭatayā| idaṁ tāvat ṣaḍvidhaṁ sarvākāraṁ vīryaṁ yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ sthāmavān vīryavānutsāhī dṛḍhaparākramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate| saptavidhaṁ punaḥ chandasahagataṁ bodhisattvasya vīryaṁ punaḥ punaranuttarāyāṁ samyaksaṁbodhau tīvracchanda praṇidhānānuvṛṁhaṇatayā sāmyayuktaṁ bodhisattvasya vīryaṁ yadanyatamena kleśopakleśenāsaṁkliṣṭacetaso'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocittavihārī saṁbhavati| vaiśeṣikaṁ vīryaṁ bodhisattvasyānyatamenopakleśenopakliṣṭacetasaḥ [paryavasitacetasaḥ] tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṁ vīryam| eṣakaṁ vīryaṁ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā| śikṣāvīryaṁ bodhisattvasya teṣveva paryeṣiteṣu dharmeṣu yathāyogyaṁ yathārhaṁ dharmānudharmapratipattisaṁpādanatayā| parārthakriyāvīryaṁ bodhisattvasya pūrvavadekādaśavidhaṁ veditavyam| ātmanaḥ samyakprayogārakṣāyai skhalitasya ca yathādharmapratikaraṇatāyai vīryaṁ saptamaṁ bodhisattvasya| itīdaṁ trayodaśākāraṁ bodhisattvasya vīrya sarvākāramityucyate|

vighātārthikavīryaṁ cehāmutrasukhañca bodhisattvānāṁ vīryaṁ kṣāntivad draṣṭavyam| tatrāyaṁ viśeṣaḥ| yā tatra kṣāntiḥ seha vīryamabhyutsāho vaktavyaḥ|

tatra katamadbodhisattvasya viśuddhaṁ vīryam| tatsamāsato daśavidhaṁ veditavyam| anurūpamabhyastamaślathaṁ sugṛhītaṁ kālābhyāsa-prayuktaṁ nimittaprativedhayuktamalīnamavidhuraṁ samaṁ mahābodhipariṇamitañceti|

iha bodhisattvo yena yenopakleśenātyarthaṁ bādhyate| tasya tasyopakleśasya prahāṇāyānurūpaṁ pratipakṣaṁ bhajate| kāmarāgasya pratipakṣeṇāśubhāṁ bhāvayati| vyāpādapratipakṣeṇa maitrīm| mohapratipakṣeṇedaṁpratyayatā-pratītyasamutpādaṁ bhāvayati| vitarkapratipakṣeṇānāpānasmṛtim| mānapratipakṣeṇa dhātuprabhedaṁ bhāvayati| idamevaṁbhāgīyaṁ bodhisattvasya anurūpa [vīrya] mityucyate|

iha bodhisattvo na ādikarmika-tatprathamakarmikavīryeṇa samanvāgato bhavati| yaduta cittasthitaye''vavādānuśāsanyām| nānyatrābhyastaprayogo bhavati paricitaprayogaḥ| itīdaṁ bodhisattvasyābhyastaṁ vīryamityucyate|

na cāpi bodhisattvaḥ abhyastaprayogo bhavati avavādānuśāsanyāṁ cittasthitimārabhya| api tvādikarmika eva sa bodhisattvastasmin prayoge'ślathaprayogo bhavati sātatyasatkṛtyaprayogitayā| itīdaṁ bodhisattvasyāślathaṁ vīryamityucyate|

punarbodhisattvo guruṇāmantikāta svayameva vā bāhuśrutyabalādhānatayā'viparītagrāhitayā cittasthitaye vīryamārabhate| itīdaṁ bodhisattvasya sugṛhītaṁ vīryamityucyate|

punarbodhisattvaḥ evamaviparītagrāhī śamathakāle śamathaṁ bhāvayati| pragrahakāle cittaṁ pratigṛhaṇāti| upekṣākāle upekṣāṁ bhāvayati| idamasya kālaprayuktaṁ vīryamityucyate|

punarbodhisattvaḥ śamathapragrahopekṣānimittānāṁ samādhisthitivyutthānanimittānāṁ copalakṣaṇāsaṁpramoṣa-prativedhāya sātatyakārī bhavati satkṛtyakārī| itīdaṁ bodhisattvasya nimittaprativedhaṁ vīryamityucyate|

punarbodhisattvaḥ paramodārān paramagambhīrānacintyāprameyān bodhisattvānāṁ vīryārambhanirdeśān śrutvā nātmānaṁ paribhavati na salīnacitto bhavati| nāpi cālpamātrakeṇāvaramātrakeṇa viśeṣādhigamena santuṣṭo bhavati| nottari na vyāyacchate| itīdaṁ bodhisattvasyālīnaṁ vīryamityucyate|

punarbodhisattvaḥ kālena kālamindriyairguptadvāratāṁ bhojane mātrajñatāṁ pūrvarātrāpararātraṁ jāgarikānuyuktatāṁ saprajānan vihāritāmityevaṁbhāgīyān samādhisaṁbhārān samādāya vartate| teṣu codyukto bhavati| aviparītañcārthopasaṁhitaṁ sarvatra yatnamārabhate| itīdaṁ bodhisattvasyāvidhuraṁ vīryamityucyate|

punarbodhisattvo nātilīnaṁ nātyārabdhaṁ vīryamārabhate| sama yogavāhi sarveṣu cārambhakaraṇīyeṣu samaṁ satkṛtyakārī bhavati| iyaṁ bodhisattvasya samaṁ vīryamityucyate|

punarbodhisattvaḥ sarvavīryārambhānabhisaṁskṛtānanuttarāyāṁ samyaksaṁbodhau pariṇamayatīdaṁ bodhisattvasya samyak pariṇamitaṁ vīryamityucyate|

ityetatsvabhāvavīryādikaṁ viśuddhavīryāvasānañca bodhisattvānāṁ vīrya mahābodhiphalaṁ yadāśritya bodhisattvā vīryapāramitāṁ paripūrya anuttarāṁ samyak saṁbodhimabhisaṁbuddhā abhisaṁbhotsyante'bhisaṁbudhyante ca|

iti bodhisattvabhūmāvādhāre yogasthāne dvādaśamaṁ vīryapaṭalaṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5024

Links:
[1] http://dsbc.uwest.edu/node/5052