Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 20 tathāgataddharyabhisaṁskāraparivartaḥ

20 tathāgataddharyabhisaṁskāraparivartaḥ

Parallel Devanagari Version: 
२० तथागतद्धर्यभिसंस्कारपरिवर्तः [1]

20 tathāgataddharyabhisaṁskāraparivartaḥ|

atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato'bhimukhamañjaliṁ pragṛhya bhagavantametadūcuḥ-vayaṁ bhagavan imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṁprakāśayiṣyāmaḥ| arthino vayaṁ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṁprakāśanāya vā likhanāya||

atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṁ sahāyāṁ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ-vayamapi bhagavan imaṁ dharmaparyāyaṁ saṁprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṁ saṁśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṁ ca sattvānāṁ kuśalamūlānyavaropayiṣyāmaḥ||

atha khalu bhagavāṁstasyāṁ velāyāṁ teṣāṁ paurvikāṇāṁ bodhisattvānāṁ mahāsattvānāṁ gaṇināṁ mahāgaṇināṁ gaṇācāryāṇāmekaṁ pramukhaṁ viśiṣṭacāritraṁ nāma bodhisattvaṁ mahāsattvaṁ mahāgaṇinaṁ gaṇācāryamāmantrayāmāsa-sādhu sādhu viśiṣṭacāritra| evaṁ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe| yūyaṁ tathāgatena paripācitāḥ||

atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ stūpamadhye| siṁhāsanopaviṣṭau dvāvapi smitaṁ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṁ ca jihvendriyaṁ nirṇāmayataḥ| tābhyāṁ ca jihvendriyābhyāṁ yāvad brahmalokamanuprāpnutaḥ| tābhyāṁ ca jihvendriyābhyāṁ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma| tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ| suvarṇavarṇāḥ kāyairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṁhāsane niṣaṇṇāḥ| te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṁ deśayāmāsuḥ| yathaiva bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho jihvendriyeṇa ṛddhiprātihāryaṁ karoti prabhūtaratnaśca tathāgato'rhan samyaksaṁbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye te'nyalokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṁ kurvanti||

atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ tamṛddhayabhisaṁskāraṁ paripūrṇaṁ varśaśatasahasraṁ kṛtavantaḥ| atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṁbuddhāstāni jihvendriyāṇi punarevopasaṁhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṁ sarvairmahāsiṁhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṁghātaśabdaḥ kṛtaḥ| tena ca mahotkāsanaśabdena mahācchaṭāsaṁghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṁprakampitāni calitāni pracalitāni saṁpracalitāni vedhitāni pravedhitāni saṁpravedhitāni| teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te'pi sarve buddhānubhāvena tatrasthā evamimāṁ sahāṁ lokadhātuṁ paśyanti sma| tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭāni bhagavantaṁ ca śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ tasya mahāratnastūpasya madhye siṁhāsanopaviṣṭaṁ bhagavatā śākyamuninā tathāgatena sārdhaṁ niṣaṇṇāṁ tāśca tisraḥ parṣadaḥ paśyanti sma| dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan| evaṁ ca antarīkṣād ghoṣamaśrauṣuḥ-eṣa mārṣā aprameyāṇyasaṁkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ| tasyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhāḥ| sa etarhi saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bodhisattvānāṁ mahāsattvānāṁ saṁprakāśayati| taṁ yūyamadhyāśayena anumodadhvam, taṁ ca bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ namaskurudhvam||

atha khalu te sarvasattvā imamevaṁrūpamantarīkṣānnirghoṣaṁ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṁbuddhāyeti vācaṁ bhāṣante sma añjaliṁ pragṛhya| vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṁ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṁ sahāṁ lokadhātumāgacchanti sma| taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṁ sahāyāṁ lokadhātau sārdhaṁ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṁniṣaṇṇāḥ, teṣu sarveṣu vaihāyase'ntarīkṣe samantānmahāpuṣpavitānaṁ parisaṁsthitamabhūt||

atha khalu bhagavāṁstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa-acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṁbuddhāḥ| bahūnyapyahaṁ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṁ nānādharmapramukhairbahūnānuśaṁsān bhāṣeyam| na cāhaṁ guṇānāṁ pāraṁ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ| saṁkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṁ sarvabuddhagambhīrasthānaṁ mayā asmin dharmaparyāye deśitam| tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṁ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ| yasmiṁśca kulaputrāḥ pṛthivīpradeśe ayaṁ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṁ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṁ kartavyam| tatkasya hetoḥ? sarvatathāgatānāṁ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ| tasmiṁśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā iti veditavyam| tasmiṁśca pṛthivīpradeśe sarvatathāgatairdharmacakraṁ pravartitam, tasmiṁścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

acintiyā lokahitāna dharmatā

abhijñajñānasmi pratiṣṭhitānām|

ye ṛddhi darśenti anantacakṣuṣaḥ

prāmodyahetoriha sarvadehinām||1||

jihvendriyaṁ prāpiya brahmalokaṁ

raśmīsahasrāṇi pramuñcamānāḥ|

āścaryabhūtā iha ṛddhidarśitāḥ

te sarvi ye prasthita agrabodhau||2||

utkāsitaṁ cāpi karonti buddhā

ekācchaṭā ye ca karonti śabdam|

te vijñapentī imu sarvalokaṁ

daśo diśāyāṁ ima lokadhātum||3||

etāni cānyāni ca prātihāryā

guṇānnidarśenti hitānukampakāḥ|

kathaṁ nu te harṣita tasmi kāle

dhāreyu sūtraṁ sugatasya nirvṛte||4||

bahū pi kalpāna sahasrakoṭyo

vadeya varṇaṁ sugatātmajānām|

ye dhārayiṣyantima sūtramagraṁ

parinirvṛte lokavināyakasmin||5||

na teṣa paryanta bhavedguṇānāṁ

ākāśadhātau hi yathā diśāsu|

acintiyā teṣā guṇā bhavanti

ye sūtra dhārenti idaṁ śubhaṁ sadā||6||

dṛṣṭo ahaṁ sarva ime ca nāyakā

ayaṁ ca yo nirvṛtu lokanāyakaḥ|

ime ca sarve bahubodhisattvāḥ

parṣāśca catvāri anena dṛṣṭāḥ||7||

ahaṁ ca ārāgitu tenihādya

ime ca ārāgita sarvi nāyakāḥ|

ayaṁ ca yo nirvṛtako jinendro

ye cāpi anye daśasū diśāsu||8||

anāgatātīta tathā ca buddhāḥ

tiṣṭhanti ye cāpi daśasu ddiśāsu|

te sarvi dṛṣṭāśca supūjitāśca

bhaveyu yo dhārayi sūtrametat||9||

rahasyajñānaṁ puruṣottamānāṁ

yaṁ bodhimaṇḍasmi vicintitāsīt|

anucintayetso pi tu kṣiprameva

yo dhārayet sūtrimu bhūtadharmam||10||

pratibhānu tasyāpi bhavedanantaṁ

yathāpi vāyurna kahiṁci sajjati|

dharme'pi cārthe ca nirukti jānati

yo dhārayet sutramidaṁ viśiṣṭam|11||

anusaṁdhisūtrāṇa sadā prajānati

saṁdhāya yaṁ bhāṣitu nāyakehi|

parinirvṛtasyāpi vināyakasya

sūtrāṇa so jānati bhutamartham||12||

candropamaḥ sūryasamaḥ sa bhāti

ālokapradyotakaraḥ sa bhoti|

vicarantu so medini tena tena

samādapetī bahubodhisattvān||13||

tasmāddhi ye paṇḍita bodhisattvāḥ

śrutvānimānīddaśa ānuśaṁsān|

dhāreyu sūtraṁ mama nirvṛtasya

na teṣa bodhāya bhaveta saṁśayaḥ||14||

iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṁskāraparivarto nāma viṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4274

Links:
[1] http://dsbc.uwest.edu/node/4301