The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭamo'dhikāraḥ
bodhisattvaparipāke saṁgrahaḥ ślokaḥ|
rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṁ
jinātmaje tatparipākalakṣaṇam||1||
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṁgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṁ hi samyakparipākalakṣaṇam||2||
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya?]tā|
jinātmaje śāstari saṁprapattaye
mataṁ hi samyakparipākalakṣaṇam||3||
susaṁvṛttiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jīnātmaje kleśavinodanāyatan-
mataṁ hi samyakparipākalakṣaṇam||4||
kṛpā prakṛtyā paraduḥkhadarśanaṁ
nihīnacittasya ca saṁpravarjanam|
viśeṣagatvaṁ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||
dhṛtiḥ prakṛtyā pratisaṁkhyabhāvanā
sudaḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṁ kṣamāyāḥ paripākalakṣaṇam||6||
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhayudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṁ hi samyakparipākalakṣaṇam||10||
iti navavidhavastupācitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṁ]tathopabhogatvasuśāntapakṣatā
[muśantipakvatām]||12||
vipācanoktā paripācanā tathā
prapācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu ||13||
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||
tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasatvavatsalo
hite sukhe caiva niyojanātmataḥ||15||
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṁ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṁ samairdānaguṇairna tṛpyate||16||
sadāprakṛtyādhyavihiṁsakaḥ svayaṁ
rato'pramatto'tra paraṁ niveśayan|
paraṁparānugrahakṛt dvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||
punaḥ sa yatnaṁ paramaṁ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṁ prapācayan
paraikacittasya śubhasya kāraṇāt||19||
vaśitvamāgamya manasyanuttaraṁ
paraṁ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṁ
śubhena saṁvardhayate ca taṁ punaḥ||20||
sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṁśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṁ guṇaiḥ śubhaiḥ||21||
iti sugatigatau śubhatraye vā jagadakhilaṁ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||
|| mahāyānasūtrālaṁkāre paripākādhikāro'ṣṭamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5000