Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 ānandādivyākaraṇaparivartaḥ

9 ānandādivyākaraṇaparivartaḥ

Parallel Devanagari Version: 
९ आनन्दादिव्याकरणपरिवर्तः [1]

9 ānandādivyākaraṇaparivartaḥ|

atha khalvāyuṣmānānandastasyāṁ velāyāmevaṁ cintayāmāsa-apyeva nāma vayamevaṁrūpaṁ vyākaraṇaṁ pratilabhemahi| evaṁ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya, āyuṣmāṁśca rāhulo'pyevaṁ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṁ vācamabhāṣata-asmākamapi tāvad bhagavan avasaro bhavatu| asmākamapi tāvat sugata avasaro bhavatu| asmākaṁ hi bhagavān pitā janako layanaṁ trāṇaṁ ca| vayaṁ hi bhagavan sadevamānuṣāsure loke'tīva citrīkṛtāḥ-bhagavataścaite putraḥ bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṁ dhārayantīti| tannāma bhagavan kṣiprameva pratirūpaṁ bhaved yad bhagavānasmākaṁ vyākuryādanuttarāyāṁ samyaksaṁbodhau||

anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṁ śrāvakāṇāmutthāyāsanebhya ekāṁsamuttarāsaṅgaṁ kṛtvā añjaliṁ pragṛhya bhagavato'bhimukhaṁ bhagavantamullokayamāne tasthatuḥ etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam-apyeva nāma vayamapi vyākaraṇaṁ pratilabhemahi anuttarāyāṁ samyaksaṁbodhāviti||

atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-bhaviṣyasi tvamānanda anāgate'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| dvāṣaṣṭīnāṁ buddhakoṭīnāṁ satkāraṁ kṛtvā, gurukāraṁ mānanāṁ pūjanāṁ ca kṛtvā, teṣāṁ buddhānāṁ bhagavatāṁ saddharmaṁ dhārayitvā, śāsanaparigrahaṁ ca kṛtvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyasi| sa tvamānanda anuttarāṁ samyaksaṁbodhiṁ saṁbuddhaḥ samāno viṁśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṁ samyaksaṁbodhau| samṛddhaṁ ca te buddhakṣetraṁ bhaviṣyati vaiḍūryamayaṁ ca| anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati| manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati| aparimitāṁśca kalpāṁstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya āyuṣpramāṇaṁ bhaviṣyati, yeṣāṁ kalpānāṁ na śakyaṁ gaṇanayā paryanto'dhigantum| tāvadasaṁkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṁ bhaviṣyati| yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasyāyuṣpramāṇaṁ bhaviṣyati, taddviguṇaṁ parinirvṛtasya saddharmaḥ sthāsyati| yāvāṁstasya bhagavataḥ saddharmaḥ sthāsyati, taddviguṇaḥ saddharmapratirūpakaṁ sthāsyati| tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṁ bhāṣiṣyanti||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

ārocayāmi ahu bhikṣusaṁghe

ānandabhadro mama dharmadhārakaḥ|

anāgate'dhvāni jino bhaviṣyati

pūjitva ṣaṣṭiṁ sugatāna koṭyaḥ||1||

nāmena so sāgarabuddhidhārī

abhijñaprāpto iti tatra viśrutaḥ|

pariśuddhakṣetrasmi sudarśanīye

anonatāyāṁ dhvajavaijayantyām||2||

tahi bodhisattvā yathā gaṅgavālikā-

stataśca bhūyo paripācayiṣyati|

maharddhikaśco sa jino bhaviṣyati

daśaddiśe lokavighuṣṭaśabdaḥ||3||

amitaṁ ca tasyāyu tadā bhaviṣyati

yaḥ sthāsyate lokahitānukampakaḥ|

parinirvṛtasyāpi jinasya tāyino

dviguṇaṁ ca saddharmu sa tasya sthāsyati||4||

pratirūpakaṁ taddviguṇena bhūyaḥ

saṁsthāsyate tasya jinasya śāsane|

tadāpi sattvā yathā gaṅgavālikā

hetuṁ janeṣyantiha buddhabodhau||5||

atha khalu tasyāṁ parṣadi navayānasaṁprasthitānāmaṣṭānāṁ bodhisattvasahasrāṇāmetadabhavat- na bodhisattvānāmapi tāvadasmābhirevamudāraṁ vyākaraṇaṁ śrutapūrvam, kaḥ punarvādaḥ śrāvakāṇām? kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ cetasaiva cetaḥ parivitarkamājñāya tān bodhisattvānāmantrayāmāsa- samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṁbuddhasya saṁmukham| tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto'bhūt, ahaṁ ca vīryārambhe'bhiyuktaḥ| tena mayā kṣiprataramanuttarā samyaksaṁbodhirabhisaṁbuddhā| ayaṁ punarānandabhadro buddhānāṁ bhagavatāṁ saddharmakośadhara eva bhavati sma-yaduta bodhisattvānāṁ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti||

atha khalvāyuṣmānānando bhagavato'ntikādātmano vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau, ātmanaśca buddhakṣetraguṇavyūhān śrutvā, pūrvapraṇidhānacaryāṁ ca śrutvā, tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tasmiṁśca samaye bahūnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ saddharmamanusmarati sma, ātmanaśca purvapraṇidhānam||

atha khalvāyuṣmānānandastasyāṁ velāyāmimā gāthā abhāṣata—

āścaryabhūtā jina aprameyā

ye smārayanti mama dharmadeśanām|

parinirvṛtānāṁ hi jināna tāyināṁ

samanusmarāmī yatha adya śvo vā||6||

niṣkāṅkṣaprāpto'smi sthito'smi bodhaye

upāyakauśalya mamedamīddaśam|

paricārako'haṁ sugatasya bhomi

saddharma dhāremi ca bodhikāraṇāt||7||

atha khalu bhagavānāyuṣmantaṁ rāhulabhadramāmantrayate sma-bhaviṣyasi tvaṁ rāhulabhadra anāgate'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṁstathāgatānarhataḥ samyaksaṁbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā| sadā teṣāṁ buddhānāṁ bhagavatāṁ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi| tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṁbuddhasya evaṁrūpamevāyuṣpramāṇaṁ bhaviṣyati, evaṁ rūpaiva sarvākāraguṇasaṁpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti| tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi| tataḥ paścāt pareṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyasīti||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

ayaṁ mamā rāhula jyeṣṭhaputro

yo auraso āsi kumārabhāve|

bodhiṁ pi prāptasya mamaiṣa putro

dharmasya dāyādyadharo maharṣiḥ||8||

anāgate'dhve bahubuddhakoṭyo

yān drakṣyase yeṣa pramāṇu nāsti|

sarveṣa teṣāṁ hi jināna putro

bhaviṣyatī bodhi gaveṣamāṇaḥ||9||

ajñātacaryā iya rāhulasya

praṇidhānametasya ahaṁ prajānami|

karoti saṁvarṇana lokabandhuṣu

ahaṁ kilā putra tathāgatasya||10||

guṇāna koṭīnayutāprameyāḥ

pramāṇu yeṣāṁ na kadācidasti|

ye rāhulasyeha mamaurasatya

tathā hi eṣo sthitu bodhikāraṇāt||11||

adrākṣītkhalu punarbhagavāṁste dve śrāvakasahasre śaikṣāśaikṣāṇāṁ śrāvakāṇāṁ bhagavantamavalokayamāne abhimukhaṁ prasannacitte mṛducitte mārdavacitte| atha khalu bhagavāṁstasyāṁ velāyāmāyuṣmantamānandamāmantrayate sma-paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṁ śrāvakāṇām? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarva evaite ānanda dve bhikṣu sahasre samaṁ bodhisattvacaryāṁ samudānayiṣyanti, pañcāśallokadhātuparamāṇurajaḥsamāṁśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharma ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṁnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṁbuddhā bhaviṣyanti| paripūrṇaṁ caiṣāṁ kalpamāyuṣpramāṇaṁ bhaviṣyati| samāścaiṣāṁ buddhakṣetraguṇavyūhā bhaviṣyanti| samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati| samaṁ caiṣāṁ parinirvāṇaṁ bhaviṣyati| samaścaiṣāṁ saddharmaḥ sthāsyati||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

dve vai sahasre ime śrāvakāṇāṁ

ānanda ye te mama agrataḥ sthitāḥ|

tān vyākaromī ahamadya paṇḍitā-

nanāgate'dhvāni tathāgatatve||12||

ananta aupamyanidarśanehi

buddhāna agryāṁ kariyāṇa pūjām|

ārāgayiṣyanti mamāgrabodhiṁ

sthihitva carimasmi samucchrayasmin||13||

ekena nāmena daśaddiśāsu

kṣaṇasmi ekasmi tathā muhūrte|

niṣadya ca drumapravarāṇa mūle

buddhā bhaviṣyanti spṛśitva jñānam||14||

ekaṁ ca teṣāmiti nāma bheṣyati

ratnasya ketūtiha loki viśrutāḥ|

samāni kṣetrāṇi varāṇi teṣāṁ

samo gaṇaḥ śrāvakabodhisattvāḥ||15||

ṛddhiprabhūtā iha sarvi loke

samantataste daśasu ddiśāsu|

dharmaṁ prakāśetva yadāpi nirvṛtāḥ

saddharmu teṣāṁ samameva sthāsyati||16||

atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato'ntikāt saṁmukhaṁ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṁ gāthābhyāmadhyabhāṣanta—

tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṁ idam|

amṛtena yathā siktāḥ sukhitāḥ sama tathāgata||17||

nāsmākaṁ kāṅkṣā vimatirna bheṣyāma narottamāḥ|

adyāsmābhiḥ sukhaṁ prāptaṁ śrutvā vyākaraṇaṁ idam||18||

ityāryasaddharmapuṇḍarīke dharmaparyāye ānandarāhulābhyāmanyābhyāṁ ca dvābhyāṁ

bhikṣusahasrābhyāṁ vyākaraṇaparivarto nāma navamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4263

Links:
[1] http://dsbc.uwest.edu/node/4290