The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha ṣoḍaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīye sarvārthakriyākarmapaṭalavisaraṁ pūrvanirdiṣṭaṁ parṣanmaṇḍalamadhye savistaraṁ vakṣye'ham |
pṛṣṭo'yaṁ yakṣarājena vajrahastena dhīmatā |
sarvamantrārthayuktānāṁ svapnānāṁ ca śubhāśubham ||
ata prasaṅgena sarvedaṁ kathitaṁ mantrajāpinām |
yakṣarāṭ stuṣṭamanaso mūrdhni kṛtvā tu añjalim ||
praṇamya śirasā śāsturabhyuvāca girāṁ mudā |
anugrahārthaṁ tu lokānāṁ kathitaṁ hyagrabuddhinā ||
mamaivamanukampārthaṁ sattvānāṁ ca sukhodayā |
jāpināṁ sarvamantrāṇāṁ svapnānāṁ ca śubhāśubham ||
caritaṁ guṇavistāraṁ sattvādhiṣṭanikṛṣṭinām |
uttamā gati yonibhyo hetujñānaviceṣṭitam ||
atītānāgataṁ jñānaṁ vartamānaṁ śubhāśubham |
sarvaṁ sarvagataṁ jñānaṁ sarvajñajñānaceṣṭitam ||
anābhāsyamanālambyaṁ niḥprapañcaṁ prapañcitam |
mantrākāravaropetaṁ śivaṁ śāntimudīritam ||
prabhāvaṁ sarvabuddhānāṁ varṇitaṁ hyagrabuddhinā |
sarvamantrārthayuktānāṁ jāpināṁ ca viśeṣataḥ ||
karma karmaphalaṁ sarvaṁ kriyākālaṁ tathaiva ca |
pātraṁ sthānaṁ tathā veṣaṁ svapnaprasaṅge pracoditam ||
yakṣarāṇmunivaraṁ śreṣṭhaṁ saptamantratathāgatam |
bhadrakalpe tu ye buddhāḥ saptamo'yaṁ śākyapuṅgavaḥ ||
śākyasiṁho jitāmitraḥ saptamo'yaṁ prakalpitaḥ |
yugādhame'bhisaṁbuddho lokanātho prabhaṅkaraḥ ||
mahāvīryo mahāprājño mahāsthāmodito muniḥ |
vajrapāṇistu taṁ yakṣo bodhisattvo namasya tam ||
svakeṣu āsane tasthustūṣṇīmbhūto'tha buddhimān |
mañjuśriyo'tha mahāprājñaḥ pṛṣṭo'sau muninā tadā ||
adhyeṣayati taṁ buddhaṁ kanyasaṁ munisattamam |
sādhu bhagavāṁ sambuddhaḥ karmajñāna savistaram ||
jātakaṁ + + + + ++ + + + + + + + + ++ sadā śubham ||
caritaṁ bahusattvānāṁ karmajñānasahetukam ||
niviṣṭāviṣṭaceṣṭānāṁ śreyasārthārthayuktinām |
jāpināṁ siddhinimittāni sādhyasādhyavikalpitām ||
bhūtikāmā tathā loke aiśvaryābhogakāṅkṣiṇām |
rājyahetuprakṛṣṭānāṁ siddhidhāraṇakāminām ||
sarvaṁ sarvagataṁ jñānaṁ saṁkṣepeṇa prakāśatu |
ityuvāca muniḥ śreṣṭho adhyeṣṭo jinasūnunā ||
kalaviṅkaruto dhīmān divyadundubhinādinaḥ |
brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ ||
buddhavācoditaḥ śuddho vāce gāthāṁ saptamo muniḥ |
eṣa kumāra ! parārthagatānāṁ siddhimajāyata lokahitānām |
śreyasi sarvahite jagati praṇitāro śuddhyatu tiṣṭhatu mokṣavihūnām ||
satyayākṣayavīryavāṁ hi taccittā madamaitraratā sa tadānaratā ye |
siddhibhave sada teṣu janeṣu nānya kathañcana siddhimupeṣye ||
mantravare sada tuṣṭiratā ye śāsani cakradhare tathā mañjudhare vā |
dharṣayimāra pravarttayi cakraṁ so'pi ha cakradharo iha yuktaḥ ||
vācā divyamanorama yasyā bāliśajantu vivarjitanityā |
divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā ||
cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā |
yasya na śakyamabhāvamajānaṁ te'pi tathāgatajñānaviśeṣaiḥ ||
teṣu sutātha ca bhūmipraviṣṭā divyaprakṛṣṭadaśatathāgatasaṅkhyā |
te'pi sureśvaralokaviśiṣṭā divyaprabhāvamajānamaśakyā ||
rūpyaḥ arūpyā tathā abhūmā kāmikadivyaṁ nṛjā manujā vā |
yogina siddhiṁ gatā atha loke sarvaviśiṣṭa tathā naramukhyā ||
sattvamasau na sa vidyati kaścid yo pratijāni tu tasya śriyā me |
eṣa siriparikalpitatulyaṁ mañjusirīti pratijāni tu buddhāḥ ||
mañjuśriyaṁ parikalpitatulyaṁ nāmamiyaṁ tatha pūrvajinebhiḥ |
eṣa kṛtā tava saṁjñitakalpe divya anāgatabuddhamatītaiḥ ||
nāmaśruṇi paryastava śuddho nāsya mano bhavi ekamano vā |
tasya mimaṁ śivaśānti bhaveyaṁ bodhivarā bhavi agraviśiṣṭā ||
mantra aśeṣa tu siddha bhaveyā uttamayoni gati lebhe |
uttamidharmi samāśrayi nitya vighnavivarjita siddhi bhaveyā ||
īpsitamantra prasādhayi sarvāṁ kṣipra sa gacchati bodhi ha mañjum |
lapsyati bodhigato munimukhyaḥ gatva niṣīdati sattvahitārtham ||
buddhayi bodhipravartayi cakraṁ eṣa guṇo kathito jinamukhyaiḥ |
mañjuriti śirīṁ tvayi saṁsmari nāmaṁ acintyaguṇāḥ kathitā jinamukhyaiḥ ||
darśatu nityaprabhāva tvadīyaṁ pūrvakasarvagatairjinamukhyaiḥ |
kalpabhaṇe yā na śakyamasaṅkhyaiḥ mantraśatā tava śuddhakumāra ! ||
mañjuśriyaṁ tava mantracaryaṁ bhāṣita sarvamaśeṣakabuddhaiḥ |
eṣaṁ kumāra tha sarvagatā vai śāsana tubhya ratottama vīrāḥ ||
śuddhāvāsaniṣaṇṇajanā vai sattvamaśeṣata īhaya sattā |
na kramimantra tmadīya kadāciṁ nāpi kathañciha ye tava mantray || iti ||
āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt
caturdaśamaḥ gāthāpaṭalanirdeśavisaraḥ
parisamāptamiti |
Links:
[1] http://dsbc.uwest.edu/node/4667