The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13
saṁskāraparīkṣā trayodaśamaṁ prakaraṇam|
tanmṛṣā moṣadharma yadbhagavānityabhāṣata|
sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā||1||
tanmṛṣā moṣadharma yadyadi kiṁ tatra muṣyate|
etattūktaṁ bhagavatā śūnyatāparidīpakam||2||
bhāvānāṁ niḥsvabhāvatvamanyathābhāvadarśanāt|
asvabhāvo bhāvo nāsti bhāvānāṁ śūnyatā yataḥ||3||
kasya syādanyathābhāvaḥ svabhāvaścenna vidyate|
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate||4||
tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate|
yuvā na jīryate yasmādyasmājjīrṇo na jīryate||5||
tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi|
kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati||6||
yadyaśūnyaṁ bhavetkiṁcitsyācchūnyamiti kiṁcana|
na kiṁcidastyaśūnyaṁ ca kutaḥ śūnyaṁ bhaviṣyati||7||
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ|
yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||8||
Links:
[1] http://dsbc.uwest.edu/node/4958