The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śāntidevaviracitaḥ bodhicaryāvatāraḥ|
||om namo buddhāya||
1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ|
sugatān sasutān sadharmakāyān
praṇipatyādarato'khilāṁśca vandyān|
sugatātmajasaṁvarāvatāraṁ
kathayiṣyāmi yathāgamaṁ samāsāt||1||
na hi kiṁcidapūrvamatra vācyaṁ
na ca saṁgrathanakauśalaṁ mamāsti|
ata eva na me parārthacintā
svamano vāsayituṁ kṛtaṁ mayedam||2||
mama tāvadanena yāti vṛddhiṁ
kuśalaṁ bhāvayituṁ prasādavegaḥ|
atha matsamadhātureva paśye-
daparo'pyenamato'pi sārthako'yam||3||
kṣaṇasaṁpadiyaṁ sudurlabhā
pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṁ
punarapyeṣa samāgamaḥ kutaḥ||4||
rātrau yathā meghaghanāndhakāre
vidyut kṣaṇaṁ darśayati prakāśam|
buddhānubhāvena tathā kadāci-
llokasya puṇyeṣu matiḥ kṣaṇaṁ syāt||5||
tasmācchubhaṁ durbalameva nityaṁ
balaṁ tu pāpasya mahatsughoram|
tajjīyate'nyena śubhena kena
saṁbodhicittaṁ yadi nāma na syāt||6||
kalpānanalpān pravicintayadbhi-
rdṛṣṭaṁ munīndrairhitametadeva|
yataḥ sukhenaiva sukhaṁ pravṛddha-
mutplāvayatyapramitāñjanaughān||7||
bhavaduḥkhaśatāni tartukāmai-
rapi sattvavyasanāni hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmai-
rna vimocyaṁ hi sadaiva bodhicittam||8||
bhavacārakabandhano varākaḥ
sugatānāṁ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo
bhavati smodita eva bodhicitte||9||
aśucipratimāmimāṁ gṛhītvā
jinaratnapratimāṁ karotyanarghām|
rasajātamatīva vedhanīyaṁ
sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam||10||
suparīkṣitamaprameyadhībhi-
rbahumūlyaṁ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ
sudṛḍhaṁ gṛhṇata bodhicittaratnam||11||
kadalīva phalaṁ vihāya yāti
kṣayamanyat kuśalaṁ hi sarvameva|
satataṁ phalati kṣayaṁ na yāti
prasavatyeva tu bodhicittavṛkṣaḥ||12||
kṛtvāpi pāpāni sudāruṇāni
yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇeva mahābhayāni
nāśrīyate tatkathamajñasattvaiḥ||13||
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|
yasyānuśaṁsānamitānuvāca
maitreyanāthaḥ sudhanāya dhīmān||14||
tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|
bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||15||
gantukāmasya gantuśca yathā bhedaḥ pratīyate|
tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ||16||
bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat|
na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ||17||
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartyena cetasā||18||
tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||
idaṁ subāhupṛcchāyāṁ sopapattikamuktavān|
hīnādhimuktisattvārthaṁ svayameva tathāgataḥ||20||
śiraḥśūlāni sattvānāṁ nāśayāmīti cintayan|
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||
kimutāpratimaṁ śūlamekaikasya jihīrṣataḥ|
aprameyaguṇaṁ sattvamekaikaṁ ca cikīrṣataḥ||22||
kasya mātuḥ piturvāpi hitāśaṁseyamīdṛśī|
devatānāmṛṣīṇāṁ vā brahmaṇāṁ vā bhaviṣyati||23||
teṣāmeva ca sattvānāṁ svārthe'pyeṣa manorathaḥ|
notpannapūrvaḥ svapne'pi parārthe saṁbhavaḥ kutaḥ||24||
sattvaratnaviśeṣo'yamapūrvo jāyate katham|
yatparārthāśayo'nyeṣāṁ na svārthe'pyupajāyate||25||
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyatām||26||
hitāśaṁsanamātreṇa buddhapūjā viśiṣyate|
kiṁ punaḥ sarvasattvānāṁ sarvasaukhyārthamudyamāt||27||
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|
sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||28||
yasteṣāṁ sukharaṅkāṇāṁ pīḍitānāmanekaśaḥ|
tṛptiṁ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca||29||
nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||30||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|
avyāpāritasādhustu bodhisattvaḥ kimucyatām||31||
katipayajanasattradāyakaḥ
kuśalakṛdityabhipūjyate janaiḥ|
kṣaṇamaśanakamātradānataḥ
saparibhavaṁ divasārdhayāpanāt||32||
kimu niravadhisattvasaṁkhyayā
niravadhikālamanuprayacchataḥ|
gaganajanaparikṣayākṣayaṁ
sakalamanorathasaṁprapūraṇam||33||
iti sattrapatau jinasya putre
kaluṣaṁ sve hṛdaye karoti yaśca|
kaluṣodayasaṁkhyayā sa kalpān
narakeṣvāvasatīti nātha āha||34||
atha yasya manaḥ prasādameti
prasavettasya tato'dhikaṁ phalam|
mahatā hi balena pāpakaṁ
jinaputreṣu śubhaṁ tvayatnataḥ||35||
teṣāṁ śarīrāṇi namaskaromi
yatroditaṁ tadvaracittaratnam|
yatrāpakāro'pi sukhānubandhī
sukhākarāṁstān śaraṇaṁ prayāmi||36||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittānuśaṁsāvivaraṇaṁ nāma prathamaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4807