The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha dvicatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantraye sma | asti mañjuśrīḥ ! tvadīyasarvasādhanopayikamaṇḍalavidhāne sarvamantratantreṣu mudrāpaṭalasamayarahasyam yaiḥ sarvasantrāsamayaṁ nātikramanti, samayasañcoditamanupraviṣṭā bhavanti sarvalaukikalokottaramaṇḍaleṣu sāmānyasādhanopayikasarvamantratantreṣu sarve sudahyete paramarahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamāḥ | yairvinā na śakyante sarvamantrā ārādhayituṁ sādhayitum | pūrvaṁ sarvatathāgatairbhāṣitavantaḥ | etarhi ahaṁ ca bhāṣiṣye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya sarvamantrajāpināṁ mahāmantrako śanityautsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanupraveśanatāyai katamaṁ ca tat bhāṣiṣye'ham ||
śṛṇu mañjurava ! sarvaguhyamudrāsamoditām |
yathā tathā svayaṁ vācyaṁ purā gītamṛṣisattamaiḥ ||
kṛtsnamudrāgaṇaṁ hyagraṁ guhyamantrārthināṁ sadā |
sarvakāleṣu yojyedaṁ sarvakarmeṣu maṇḍale ||
atha mañjuravaḥ śrīmāṁ vihasan paṅkajekṣaṇaḥ |
nirīkṣa sugataṁ śreṣṭhaṁ sarvadharmīśvaraṁ prabhum ||
kṛtāñjalipuṭo vīraḥ jinaputro maharddhikaḥ |
uvāca madhurāṁ vāṇīṁ divyaśabdārthabhūṣitām ||
sādhu sādhu mahāprājña ! dharmacakrānubartakam |
dharmatattvārthamantratvaṁ yastvaṁ bhāṣayase vibhoḥ ||
evamuktvā tu sugataṁ śākyasiṁhaṁ narottamam |
atha mañjuravaḥ śrīmāṁ tūṣṇīṁ tasthustadantare ||
ityāha bhagavāṁ buddho dharmadhātveśvarastadā |
śṛṇotha bhūtagaṇāḥ ! sarvaiḥ ! devasaṅghā ! maharddhikā ! ||
maṇḍale bhuvi martyānāṁ daridrā vātha duḥkhitām |
ālikhantānāṁ bhuvi mudrāṇāṁ sānnidhyaṁ vo bhaviṣyatha ||
ye ca vai sarvabuddhānāṁ pratyekārhathakhaḍgiṇām |
śrāvakānāṁ tu ye mudrāḥ kathitā munivaraiḥ ||
sarvalaukikamudrāstu jinābjakulavajriṇa |
sarvamudrāstu sarvatra sarvakarmeṣu yojitā ||
tānahamabhisaṁkṣepād vakṣye'haṁ sarvamantriṇām |
yat pūrvaṁ kathitaṁ mantraṁ sarvaṁ maṇḍale ca karmasu ||
sthānaṁ homo japaḥ karma taṁ tathaiva prayojayet |
maṇḍale ādito lekhya mudro'yaṁ buddhanirmitaḥ ||
sitaṁ chatro'tha buddhānāṁ samantajvālo'tha bhūṣaṇam |
pañcaraṅgikacūrṇaistu samantānmaṇirājitam ||
vicitraraṅgojjvalaṁ śreṣṭhaṁ indrāyudhasamaprabham |
eṣa mudro mahāmudro buddhānāṁ mūrddhajo varaḥ ||
tasya dakṣiṇataḥ pātraṁ samantājjyotimālinam |
tadanantare khakhavarakaḥ daṁṣṭrā jībarajo para ||
śrīvatsasvastikaścakrakarakaṁ cāpi varṇitam |
pustako dhvajamityāhuḥ patākaṁ ca tadantare ||
ghaṇṭā paścimajo mudraḥ kathitaṁ lokapuṅgavaiḥ |
chatre vāmataḥ padmaṁ maṇimudro tadantare ||
tadantare vajramityāhustrisūcyākārasambhavam |
utpalaṁ tu gatāmudraḥ salilaḥ salilāśritaḥ ||
toyaśca tadantye vai toyadhārābhiniḥśritaḥ |
tadante kuṇḍalau jñeyau bhūṣālau śobhanau tathā ||
tadante'tha mahāśailaḥ caturatno'tha ujjvalaḥ |
tadante mahodadhirlekhyaḥ vicitro raṅgojjvalaḥ ||
tadante'tha mahāvṛkṣaḥ saphalo dalabhūṣitaḥ |
eṣa bṛkṣo mahāmudro vāmapārśva jāntajām ||
sitātapatro'tha buddhānāṁ mudrohyukto varograjaḥ |
mantre'tha khaḍgināṁ jñeyaḥ pratyekajinayo varaḥ ||
cīvaraṁ mudravaro hyuktaḥ sarvaśrāvakasambhavaḥ |
āryāṇāmarhatāṁ loke daṁṣṭrā caiva pragīyate ||
tatphalodadhigatāṁ loke śrīvatso mudramiṣyate |
khakharakaśca mahāmudraḥ patyekajinajo'paraḥ ||
dharmacakro'tha mudro vai sarvadṛṣṭividālakaḥ |
kathitaṁ dharmamudraṁ tu kārakākṣepajaḥ smṛtaḥ ||
prajñāpāramitāṁ loke jinadhāturmudro'tha pustakaḥ |
dhvajapatākā mahāmudrau vighuṣṭau lokapūjitau ||
sarvākṛṣṭau mahāvīryau sarvamuṣṇīṣasambhavau |
ghaṇṭāpaścimo mudraḥ pratyekārhamūrdhajaḥ ||
buddhamudre tu vāme vai padmo lokeśasambhavaḥ |
munimudrastathā jñeyaḥ samantajyotilābhine ||
vajraṁ vajriṇemudrā bodhisattvasya dhīmataḥ |
utpalaṁ mañjughoṣasya kuṇḍalaḥ kṣitigarbhiṇye ||
mahātoyato mudraḥ kathito gaganālaye |
mahāśailo'tha mudreyaṁ sarvadṛṣṭividāline ||
mahodadhi tathā mudra sugatātmaja ! sāgare |
mahāvṛkṣastathā mudra udghuṣṭo lokaviśrutaḥ ||
sarvāṁśca jinaputrāṁstu mudro'yaṁ tribhavālaye |
ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam ||
mudraṁ sarvamudrāṇāṁ caturasrākārasambhavam |
vicitraṁ raṅgajopetaṁ cāruvarṇaṁ virājakam ||
+ + + + + samantānmaṇibhūṣitam |
jvālāmālinaṁ dīptaṁ pañcaraṅgojjvalaṁ śubham ||
piṇḍikākāramudyantaṁ indumarkanibhaṁ śubham |
+ + + + + virājantaṁ mahādyutim ||
eṣa mudro mahāvīryaḥ sarvamantrālayaḥ śubhaḥ |
trividhānāṁ tu mantrāṇāṁ jyeṣṭhamadhyamakanyasām ||
sthāno'yaṁ mudramukhyoktaḥ sarvakarmārthasādhakaḥ |
etadabhyantaraṁ lekhyo mahāmudrāgarbhamaṇḍale ||
yo yasya maṇḍale mantraḥ saṁyoktā lokaviśrute |
tadeva madhye ālekhyaṁ chatrasyeva mahītale ||
tanmadhye maṇḍale cāpi rūpakaṁ mudrameva vā |
varadā rūpakā lekhyā mañjughoṣodayastathā ||
sarve vai mantranāthāstu sarvamantrārthavā sadā |
na ced bhuvi mudrāṇāmālikhed vidhiceṣṭitām ||
tannyastau pūrṇakumbhastu vijayetyāhurmanīṣiṇaḥ |
bahiḥsthā maṇḍale cāpi mudrāmālikhed vratī ||
yathoktaiḥ pūrvanirdiṣṭairdvitīye maṇḍale japī |
sthāneṣveva sarvatra digvidiśaścāpi sarvataḥ ||
ālikhet sarvadevānāmṛṣiyakṣagarutmanām |
mudrāmālikhed dhīmāṁ piśācoragarākṣasām ||
paratīrthyematāṁ siddhāṁ kinnarā kaṭapūtanām |
kravyādavyantarāṁścaiva sakūṣmāṇḍaṁ dūṣako nārakotsahām ||
sarvasattvāṁ bhṛvāṁścaiva rūpārūpyakāmajām |
dvitīye maṇḍale nityaṁ ārūpyaṁ surajodbhavam ||
ālikhenmudranityāgraṁ trikoṇākārasambhavam |
pūrvāyāṁ diśi māsṛtya rekhamāśliṣṭamujjvala ||
etat suramukhyānāmārūpyānāṁ maharddhikām |
mudrā samādhijetyāhurādibuddhaistu varṇitam ||
tatottare tu tathā rekhe brahmaṇaḥ padmajodbhava |
rūpāvacaramityāhurmantraṁ tribhuvanālaye ||
tadeva dakṣiṇā rekhā garbhamaṇḍalato bahiḥ |
dakṣiṇaṁ diśamāśṛtya mudreḥ kāmajo varaḥ ||
nirdiṣṭo munimukhyaistu kāmadhātveśvare pare |
mudro'yaṁ nirmito loke sarvadevasamandire ||
rudrendravasumukhyānāṁ viṣṇutīrthyāṁ digambarām |
arkavāsavamauṣadhyāṁ vivaśvayamacihvitām ||
lokapālāṁ bahistāṁ tāṁ yathāmandiradikṣu tām |
tathācālikhet sarvāṁstathā mudrāṁstu yojayet ||
yo yasya vāhanaḥ khyātaḥ praharaṇāveṣadhāriṇam |
taṁ tathaiva tathā mudro nirdiṣṭo lokapūjitaiḥ ||
eṣa mudragaṇo hyuktaḥ sarvalokottaraḥ śubhaḥ |
laukikāmatha sarvatra sarvakarmeṣu sādhakaḥ ||
nirdiṣṭā mudramukhyāśca sarvamudro'tha mantriṇām |
ālekhya tu bhuvi marttyaistu jāpibhiḥ siddhikāmadaiḥ ||
— bodhitattvalipsuriti ||
bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt
āryamañjuśriyamūlakalpāt catvāriṁśatimaḥ
mahākalparājavisarāt
sarvakarmasādhanopayikaḥ
parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4693