The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
46. śālistambāvadānam |
dānaikatānamanasāṁ pṛthusattvabhājā-
mutsāhamānaguṇabhogavibhūṭipūtaḥ |
prākuṇyasaṁcayamayaḥ kuśalabhidhānaḥ
kāle phalatyavikalaḥ kila kalpavṛkṣaḥ ||1||
kosalendrasya bhūbhartuḥ śrāvastyām bhagavān purā |
vijahāra va rodyāne saha bhikṣagaṇairjinaḥ ||2||
ādimadhyāṇtakalyāṇaṁ bahvābhibhavasādhakam |
saṁdideśa sa saddharmaṁ trailokyakuśalodyataḥ ||3||
atrāṇtare nāgarājaputrāḥ sāgaravāsinah |
catvāraḥ sugatodīrṇaṁ saddharmaṁ paramāmṛtam || 4||
abhiratyākhyayā svasrā preritāḥ śrotumāgatāḥ |
te balātibala-śvāsa-mahāśvāsābhidhāḥ samam ||5||
krakucchandasya sudhiyaḥ kāle bhagavataḥ pura |
kanakākhyasya ca muneḥ kāśyapasya ca yatnataḥ ||6||
ājagmuḥ śrīsukhāsaktāḥ śrotumaprārthitā api |
tatpuṇyapariṇāmena prāptāḥ śākyamuneḥ purā || 7 ||
teṣu praṇamya śāstāraṁ caraṇālīnamauliṣu |
vidhāya mānuṣaṁ rūpamupaviṣṭeṣu parṣadi ||8 ||
saddharmamāyayau śrotuṁ kosalendraḥ prasenajit |
lakṣmīmandasmitacchāyaṁ nivārya cchatracāmaram ||9 ||
śāstuḥ pādapraṇāmāya viśatastasya saṁsadi |
avakāśaṁ natāścakruḥ sarve nṛpatigauravāt ||10 ||
tasyābhinandyamānasya varṣāśramagurornṛbhiḥ |
nāgarājasutāścakrurnāvakāśaṁ na satkṛtam ||11||
tasyābhinandyamānasya varṇāśramagurornṛbhiḥ |
nāgarājasutāścakrurnāvakāśaṁ na satkṛtam ||12||
sa saṁjñayā samādiśya nijaṁ parijanaṁ puraḥ |
gamane nigraham teṣāṁ nirvikāra ivābhavat || 13|
bhagavānapi sarvajñastasya jñātvā ca niścayam |
dharmopadeśaparyante provāca racitasmitaḥ ||14||
na vidveṣarajaḥpūrṇamanomalinadarpaṇe |
bhāti dharmopadeśasya pratibimbapratigrahaḥ ||15 ||
avihitasamatānāṁ kopamohāhatānāṁ
kṛśamapi kuśalāṁśaṁ nopadeśaḥ karoti |
na hi vahutaradoṣe śuddhihīne śarīre
vrajati hatamatīnām bheṣajaṁ bheṣajatvama ||16||
iti yuktaṁ bhagavatā hitamuktaṁ mahīpatiḥ |
śrutvāpi na ca tatyāja nāgeṣu vimanaskatām ||17||
bhagavantaṁ praṇamyātha prayāte svapadaṁ nṛpe |
nāgāstatsainikābaddhamārge vyomapathā yayuḥ ||18 ||
te vicintya svabhavane kṣmāsaṁkṣayakṛtakṣaṇāḥ |
ghoranirghātameghaughagrastalokāḥ samāyayuḥ ||19 ||
teṣāṁ vyavasitaṁ jñātvā sarvaġyaḥ pakṣapātinām |
rakṣḥākṣamaṁ kṣitipatermaudgalyāyanamādiśat ||20 ||
atha nāgagaṇotsṛṣṭā vajravṛṣṭirmahīpatau |
bhūbhartustatprabhāveṇa prayayau puṣpavṛṣṭitām ||21||
śastrāstravṛṣṭirnibiḍakṣiptā tairatha duḥsahā |
maudgalyāyanasaṁkalpādyayau rājārhabhojyatām ||22||
tatprabhāvātprayāteṣu bhognotsāheṣu bhogiṣu |
gatvā vavande sugataṁ nṛpatirvītaviplavaḥ ||23||
sa maudgalyāyanasyārghyamucitaṁ bhogasaṁpadā |
bhaktisaṁskārasubhagaṁ vidadhe jianśāsanāt ||24||
tataḥ svargocitām bhikṣurvibhūtiṁ vīkṣya bhūpateḥ |
papraccha kautukavaśāt sarvaġyaṁ caritāñjaliḥ ||25||
bhagavan kasya puṇyasya prabhāveṇa prasenajit |
sarvairvirājitaṁ bhogaiḥ prājyaṁ rājyamavāptavān ||26 ||
ikṣustambavadetasya śālistambaśca jāyate |
divyapānānnasaṁpattiḥ phalaṁ tatkasya karmaṇaḥ || 27 ||
iti pṛṣṭaḥ praṇayinā bhikṣuṇā bhagavān jinaḥ |
uvāca śrūyatāṁ rājñaḥ kāraṇaṁ bhogasaṁpadām ||28 ||
kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ |
dadau pratyekabuddhāya pūrvamikṣurasaudanam ||29 ||
bhuktenekṣurasānnena tena vātagadārditaḥ |
pratyekabuddhastatpuṇyaiḥ prasannaḥ susthatāṁ yayau ||30 ||
rājā prasenajit so'yaṁ puṇyavān guḍakarṣakah |
tena puṇyaprabhāveṇa bhogabhāgī virājate ||31||
upakāraḥ kṛtajñānāṁ nikāraḥ krūracetasām |
sukṛtāṁśaśca śādhūnāmaplo'pyāyātyanalpatām || 32||
sarvajñeneti kathite pūrvapuṇye mahīpateḥ |
babhūva sukṛtotkarṣe bhikṣurāścaryaniścalah ||33||
atha bhaktyā bhagavataḥ kṛtvā rājādhivāsanām |
upaninye svayaṁ tāṁ tāṁ surārhāṁ bhogasaṁpadam ||34||
paropacārai rucirairarcite kāñcanāsane |
sukhopaviṣṭaṁ provāca naranāthastathāgatam ||35||
bhagavan me bhavadbhaktivibhaktasukṛtaśriyaḥ |
cayah kuśalamūlānāmanirmuktyai bhaviṣyati ||36 ||
vinayātpārthiveneti pūrṇapuṇyābhimāninā |
pṛṣṭaḥ smitasitālokaṁ jagāda sugataḥ sṛjan ||37 ||
rājan saṁsāramārgo'yamanādinidhanodbhavaḥ |
helālaṅghyaḥ kathaṁ puṁsāmaprāpya kleśasaṁkṣayam ||38 ||
ciraparicitaiścakrāvartairasaktagatāgatiḥ
prakṛtigahanaḥ saṁsāro'yaṁ sukhena na laṅghyate |
asati hi vinā yogābhyāsaṁ kṣaye kila karmaṇāṁ
sphuṭaphalatatirdharmo'pyasminnibandhanatām gataḥ ||39 ||
sarvato vinivṛttasya dānābhyāsena bhūyasā |
mamāpi dharmasaṁsāro babhūva bhūrijanmakṛt || 40 ||
dhaniko nāma dhanavān vārāṇasyāmabhūtpurā |
tāpāpahaḥ phalasphīṭaśchāyāvṛkṣa ivārthinām ||41 ||
durbhikṣakṣapite loke viṣamakleśavihvale |
bhojyaṁ pratyekabuddhānāṁ so'rthitaḥ pañcabhiḥ śataiḥ ||42||
sa teṣāṁ parabhogārhaṁ durbhikṣāvadhi bhojanam |
akalpayadanalpaśrīḥ koṣṭhāgārī gatasmayaḥ ||43||
śatapañcakasaṁghātairbhoktuṁ tasya gṛhaṁ tataḥ |
kramātpratyekabuddhānām sahasradvayamāyayau ||44|
tasya tatpuṇyavāsena jāto labdhaphalaśriyā |
durbhikṣadānajanito ratnakośastadākṣayaḥ ||45||
sukhaṁ sanātanaṁ puṇyabhogyatvaṁ praṇidhānataḥ |
śāstustataḥ pareṇāyaṁ samyaksaṁbodhimāpitaḥ ||46 ||
puṇyena pāpena ca veṣṭiteyaṁ
saṁsāriṇāṁ karmaphalapravṛttiḥ |
sitāsitā bandhanarajjureṣā
tatsaṁkṣaye mokṣapathaṁ vadanti ||47 ||
iti kṣitīśaḥ kathitaṁ jinena
mohavyapāyena niśamya mokṣam |
kleśakṣayārhaṁ śamameva matvā
puṇyābhimānaṁ śithilīvakāra ||48 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
śālistambāvadānaṁ nāma ṣaṭcatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5900