The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXIV
abhimānaparivarto nāma catarśititamaḥ|
atha khalvityādi kathaṁ cānandetyataḥ prāk| ālīno bhavatīti anulagno bhavati| kathamityāha| eṣa ityādi yāvatparipūrayiṣyatīti| na hyevamityādi| yathānyasūtreṣu tathāgatabhāṣitaṁ yujyamānaṁ evamatra nāstītyarthaḥ| gādhaḥ pratiṣṭhā| āsvādo ruciḥ| nāmagotragrahaṇaṁ dhutaguṇakīrtanaṁ ca pūrvavat| utsadā upacitāḥ kāyā rāśayaḥ iti saptamī vivṛddhiḥ||
kathaṁ cetyādyā pavirtāntāt sarvaṁ subodham| ityaṣṭamī vivṛddhiḥ||
yoyamavinivartanīyo'bhimāno bodhisattvasya bavhanarthahetustadupalakṣitaḥ parivarto'bhimānaparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ caturviśatitamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5348