The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ |
idānīṁ trayāṇāmapi vṛddhirvācyā | kimartham?
grahītāraḥ suvahavaḥ svalpaṁ cedamanena kim |
na cātitṛptijanakaṁ vardhanīyamidaṁ tataḥ || 22||
a[ ti] tṛpti buddhatvam | tanna śrāvakasādhāraṇena śuddhimātreṇa sattvānāṁ janyata ityarthaḥ |
ātmabhāvasya kā vṛddhirbalānālasyavardhanam |
tatra āryaratnameghe balamuktam- na sa sattvaḥ sattvanikāye saṁvidyate yo bodhisattvasya balena balaṁ mardayet | ityādi ||
tasya kathaṁ vardhanam? yaduktamāryatathāgataguhyasūtre āryavajrapāṇerbaladarśanavismitājātaśatrupṛṣṭena bhagavatā- daśabhirmahārāja dharmaiḥ samanvāgato bodhisattva evaṁrūpāṁ balavattāṁ pratilabhate | katamairdaśabhiḥ? iha mahārāja bodhisattvaḥ kāyaṁ jīvitaṁ ca parityajati, na ca punaḥ saddharma parityajati | sarvasattvānāṁ cāvanamati, na ca punarmānaṁ bṛṁhayati |durbalānāṁ ca sattvānāṁ kṣamate, na pratighaṁ karoti | jighatsitānāṁ ca sattvānāmagraṁ varabhojanaṁ dadāti, bhītānāṁ ca sattvānāmabhayaṁ dadāti | glānānāṁ ca sattvānāṁ bhūtacikitsāyai utsuko bhavati | daridrāṁśca sattvān bhogaiḥ saṁtarpayati | tathāgatacaitye ca sudhāpiṇḍalepanaṁ karoti | ānandavacanaṁ sattvānāṁ śrāvayati | daridraduḥkhitānāṁ ca sattvānāṁ bhogasaṁvibhāgaṁ karoti | śrāntaklāntānāṁ ca sattvānāṁ bhāraṁ vahati | ebhirmahārāja daśabhiriti ||
anālasyavardhanaṁ katamat? yadvīryavardhanam | yathoktaṁ sāgaramatisūtre- ārabdhavīryeṇa sāgaramate bodhisattvena bhavitavyaṁ sadā dṛḍhaparākrameṇa | tīvracchandena bodhisattvena bhavitavyamanikṣiptadhureṇa | ārabdhavīryāṇāṁ hi sāgaramate bodhisattvānāṁ na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ | tatkasya hetoḥ? yatra sāgaramate vīryaṁ tatra bodhiḥ | kusīdānāṁ punaḥ sudūravidūre bodhiḥ | nāsti kusīdasya dānaṁ yāvannāsti prajñā, nāsti kusīdasya parārtha iti ||
candrapradīpasūtrepyāha-
utpalaṁ vārimadhye vā so'nupūrveṇa vardhate | ityādi |
iyaṁ saṁkṣepādātmabhāvavṛddhiḥ ||
śūnyatākaruṇāgarbhāddānādbhogasya vardhanam || 23||
yathoktaṁ vajracchedikāyām- yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya puṇyaskandhasya na sukaraṁ pramāṇamudahītumiti ||
mahatyāmapi prajñāpāramitāyāmuktam- punaraparaṁ śāriputra bodhisattvena mahāsattvena alpamapi dānaṁ dadatā sarvasattveṣu sarvākārajñatāyāmupāyakauśalyapariṇāmaganatāyāmaprameyamasaṁkhyeyaṁ kartukāmena prajñāpāramitāyāṁ śikṣitavyam | tathā sarvasattvānāṁ manorathān paripūrayitukāmena yāvajjātarūparajataudyānarājyādibhirupakaraṇaiḥ prajñāpāramitāyāṁ śikṣitavyamiti ||
vinā ca karuṇayā na bodhisattvānāṁ kiṁcicceṣṭitamiti vakṣyāmaḥ | iti saṁkṣepādbhogavṛddhiḥ ||
puṇyavṛddhiḥ sarvavṛddhīnāṁ mūlamiti tadartha parikarabandha ucyate-
kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau |
karuṇāṁ ca puraskṛtya yateta śubhavṛddhaye || 24||
cittaśuddhikālabhāvitānāṁ vyavasāyādīnāṁ prayogārambhe punarāmukhīkaraṇena dṛḍhatāpādanārthaḥ ślokaḥ kṛtvetyādipūrvaka eva | āsannayuddhakālānāmastrakauśalādaravatprayogasamakālaṁ dṛḍhīkariṣyāmīti śaithilyanivāraṇārthamādigrahaṇam | tatra kathaṁ vyavasāyaṁ dṛḍhīkaroti? yathāryasudhana [āryamaitreyamupasaṁprakrāntaḥ ] samyakcaryāniḥsamarthaḥ | pūrvāntakoṭīgatakāyapraṇāmaḥ | kāyasamanvāhāreṇa kāyabalaṁ dṛḍhīkurvāṇaḥ | pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasāṁsārikacittapracārasamanvāhāreṇa cittamanasikāraṁ nigṛhvan | pūrvāntakoṭayasatkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṁ vicintayan | pūrvāntābhūtaparikalpasamutthitavitathasaṁkalpasaṁdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṁkalpābhisaṁskārabalaṁ samutthāpayan | atītātmabhāvārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārambhavaiśeṣikatayā adhyāśayabalaṁ dṛḍhīkurvāṇaḥ | atītakāyasamudācāranirāsvādatāsamanvāhāreṇa | sarvabuddhadharmapratilābhaprayogamahāśvāsapratilābhendriyavegān vivardhayamānaḥ | atītādhvaviparyāsaprayuktamithyāśayaprayogasamanvāhāreṇa pratyutpannādhvasamyagdarśanāviparyāsasaṁprayuktena bodhisattvapraṇidhānasamādānena saṁtatiṁ pariśodhayan | pūrvāntagatāyogavīryārambhakāryāpariniṣpannāryasamādānasamanvāhāreṇa pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṁpragrahaṁ saṁjanayamānaḥ | pūrvāntakoṭīpañcagatyapāyanikṣiptātmaparanirupakaraṇākhyanirupajīvyasamucchayaparigrahasamanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ | pratyutpanna janmābhinirvṛttaṁ jarāvyādhimaraṇaśokākarabhūtaṁ saṁyogaviyoganidhānabhūtaṁ samucchrayam aparāntakalpakoṭīgatabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṁdarśanasarvabuddhakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsana-
samanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhijñānaśarīrasya hetupratyayabhūtamavalokaya acintyakuśalamūlendriyavegān vivardhayamānaḥ || iti||
āryākṣayamatinirdeśe mahāyānasūtre'pyuktam- eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṁ samyaksaṁbodhau saṁnāhuṁ saṁnahyati | sa vīryabalaparigṛhītenādhyāśayenāparāvakāśāsvayaṁkārī svabalabalodgataḥ | sa evaṁ dṛḍhasaṁnāhasaṁnaddhaḥ yatkiṁcitsarvasattvānāṁ pariprāpayitavyaṁ bhaviṣyati, tadahaṁ pariprāpayiyyāmi | yatsarvāryāḥ sarvanavayānasaṁprasthitā bodhisattvā na pariprāpayiṣyanti, tadahaṁ pariprāpayiṣyāmi | na mama dānaṁ sahāyakam, ahaṁ punardānasya sahāyaḥ | na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ, ahaṁ punaḥ śīlakṣāntivīryadhyānaprajñānāṁ sahāyaḥ | nāhaṁ pāramitābhirupasthātavyaḥ, mayā punaḥ pāramitā upasthātavyāḥ | evaṁ saṁgrahavastuṣu sarvakuśalamūleṣu careyam | yāvadekākinā mayā advitīyena asahāyena vajramaye mahīmaṇḍale sthitena sabalaṁ savāhanaṁ māraṁ dharṣayitvā eka [ citta] kṣaṇasamāyuktayā prajñayā anuttarā samyaksaṁbodhirabhisaṁboddhavyeti ||
āryavajradhvajasūtrepyāha- tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa, na tiṣṭhati gandharvanagaradoṣeṇa, na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa, na tiṣṭhati rāhvasurendradoṣeṇa, na tiṣṭhati dhūmamaṇḍaladoṣeṇa, na tiṣṭhati jambūdvīpakleśadoṣeṇa, na tiṣṭhati nānāchāyādoṣeṇa, na tiṣṭhati viṣamaparvatadoṣeṇa, evameva bodhisattvo mahāsattvaḥ smṛtisaṁprajanyavipulagambhīracetā adīnasattvo guṇacaryājñānacaryāvasānaṁ yāvanna vivartate sattvadrauhilyadoṣaiḥ, na vipravasati kuśalamūlapariṇāmaiḥ | sattvadṛṣṭikāluṣyadopairna vivartate | sattvakṣobhacetobhirna dūrībhavati | sattvavinaṣṭasaṁtatyā bodhisaṁnāhaṁ na viṣkambhayati | sarvajagatparitrāṇapraṇidhānasya sattvakālikaluṣairna straṁsanāṁ karoti | yāvadbālajanasamavadhānena na nirvidyate parasattvadoṣaiśca | tatkasya hetoḥ? anāvaraṇamaṇḍalametadudayati yaduta sarvajagadviśuddhivinayāya | pe | yaśca teṣāṁ sarvasattvānāṁ duḥkhaskandho vividhaṁ cāvaraṇīyaṁ karma samutthitam, yena te āvaraṇīyena karmaṇā buddhānna paśyanti, dharmaṁ na śṛṇvanti, saṁghaṁ na jānanti, tadahaṁ teṣāṁ trividhamāvaraṇīyaṁ karmopacitaṁ duḥkhaskandhena svakena śarīreṇopādadāmi tāsu tāsu narakopapattiṣu apāyabhūmiṣu saṁvāseṣu ca | te ca sarvasattvāstataścayavantām | ahaṁ ca duḥkhopādānamupādadāmi, vyavasyāmi utsahe | na nivarte na palāyāmi nottrasyāmi na saṁtrasyāmi na bibhemi na pratyudāvarte na biṣīdāmi | tatkasya hetoḥ? avaśyaṁ nirvāhayitavyo mayā sarvasattvānāṁ bhāraḥ | naiṣa mama kāmakāraḥ | sarvasattvottāraṇapraṇidhānaṁ mama | mayā sarvasattvāḥ parimocayitavyāḥ | mayā sarvajagatsamuttārayitavyam jātikāntārājjarākāntārād vyādhikāntārāccyutyupapattikāntārāt sarvāpattikāntārātsarvāpāyakāntārātsarvasaṁsārakāntārātsarvadṛṣṭigahanakāntārātkuśaladharma-praṇāśakāntārādajñānasamutthitakāntārāt tadete mayā sarvasattvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ | tṛṣṇājālasaktā avidyānīvaraṇāvṛtā bhavatṛṣṇāsaṁprayuktāḥ praṇāśaparyavasānā duḥkhapañjaraprakṣiptāścārakasaṁniśritāḥ abudhāḥ pratijñāviruddhāḥ saṁśayabhūtāḥ sadā vimatayo'kṣemadarśinaḥ aniḥ śaraṇakuśalā bhavārṇave āvartamaṇḍalaikacaraṇāḥ | pe | sarvasattvānāmanuttarajñānarājyapratiṣṭhāpanārthamahaṁ carāmi, nāhaṁ kevalamātmaparimocanābhiyuktaḥ | sarvasattvā hyete mayā sarvajñatācittaplavena saṁsāradurgāduddhartavyāḥ, mahāprapātādabhyutkṣeptavyāḥ, sarvopadravebhyaḥ parimocayitavyāḥ, saṁsārastrotasaḥ pratārayitavyāḥ | ātmanā mayā sarvasattvaduḥkhaskandho'dhyavasitaḥ | yāvadutsahe'haṁ sarvāpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduḥkhavāsamanubhavitum | na ca mayā sarvasattvāḥ kuśalamūlairvañcitavyāḥ | vyavasyāmyahamekaikasminnapāye'parāntakoṭīgatān kalpān saṁvasitum | yathā caikāpāye tathā sarvāpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasattvaparimocananidānam | tatkasya hetoḥ? varaṁ khalu punarahameko duḥkhitaḥ syām, na ceme sarvasattvaḥ apāyabhūmiprapatitāḥ | mayā tatrātmā bandhako dātavyaḥ | sarvajagacca niṣkretavyaṁ narakatiryagyoniyamalokakāntārāt | ahaṁ ca sarvasattvānāmarthāya sarvaduḥkhavedanāskandhamanena svakena śarīreṇānubhaveyam | sarvasattvanidānamahaṁ ca sarvasattvānāṁ prātibhāvyamutsahe satyavādī pratyayito'visaṁvādakaḥ | na ca mayā sarvasattvāḥ parityaktāḥ | tatkasya hetoḥ? sarvasattvārambaṇo mama sarvajñatācittotpāda utpanno yaduta sarvajagatparimocanāya | na cāhaṁ ratikāmatayā anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ, nāpi pañcakāmaguṇaratyanubhavanāya, nāpi kāmaviṣayaniṣevaṇāya | na cāhamanyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisattvacaryām | tatkasya hetoḥ? aratayo hyetāḥ, sarvalokaratayaḥ | māraviṣaya eṣa yaduta kāmaviṣayaniṣevaṇam | durbuddhisevito hyeṣa mārgaḥ | sarvabuddhavivarṇito hyayamupadeśaḥ yaduta kāmaniṣevaṇam | ataścaiṣa sarvaduḥkhaskandhasyotpāda eva niṣevaṇam | ata eva ca narakatiryagyoniyamalokānāmutpādaḥ | kalahabhaṇḍanavivādakṣobhāśca sattvānāmata eva prādurbhavati | ete ca sattvāḥ kāmānniṣevamāṇāḥ buddhānāṁ bhagavatāṁ sakāśāddūrībhavanti | svargopapatterapyete kāmā antarāyāya saṁvartante, kiṁ punaranuttarasya jñānarājasya sarvasattvayogakṣemasya | so'hamevamapramāṇadoṣān kāmānāṁ paśyan parīttānādīptān, tasmādahametannidānamacaraṇatāyāṁ pratipatsye | pe | tathā tathaiva mayā kuśalamūlaṁ pariṇāmayitavyaṁ yathā yathaiva sarvasattvā atyantasukhamaveditasukhaṁ yāvatsarvajñatāsukhaṁ pratilabheran | mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā mayā kṣemagatidarśakena mayā kṣaṇagatipratilabdhena mayopāyajñena maya arthaviduṣā mayā saṁsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena | pe | na khalu punarasmiścāturmahādvīpake lokadhātau yāvantaḥ sattvāstāvanta eva sūryā udāgacchanti cāturdvīpakalokadhātvavabhāsanāya | atha ca punareka evaiṣāṁ sūrya udāgacchati caturdvīpāvabhāsanāya | na ca teṣāṁ sattvānāṁ caturdvīpopapannānāṁ svakasvakaiḥ śarīraraivabhāsaḥ prādurbhavati, yena te divasasaṁkhyāṁ jānīyuḥ, svakāryaṁ vā pariprāpayeguḥ, sasyāni vā paripācayeyuḥ, aharaharvā udyānanagareṣu ratikrīḍāparibhogamanubhaveyuḥ | diśo vā paśyeyuḥ | gamanāgamanaṁ vā grāmanagaranigamarāṣṭrārājadhānīṣu kuryuḥ | vyavahārakāryeṣu prayujyeran | pe| atha ca punaḥ sūryasya devaputrasya udayata ekasya sūryamaṇḍalasyādvitīyasya cāturdvīpake lokadhātau sarvasattvānāmavabhāsaḥ prādurbhavati | evameva bodhisattvasya mahāsattvasya kuśalamūlānyupārjayamānasya kuśalamūlaṁ pariṇāmayamānasya evaṁ cittamutpadyate- naiteṣāṁ sattvānāṁ tatkuśalamūlaṁ vidyate yena te ātmānaṁ paritrāyeran, kaḥ punarvādaḥ param | ahaṁ punaḥ sarvasattvānāṁ kṛtaśaḥ kuśalamūlāni samudānayāmi, kuśalamūlaṁ pariṇāmayāmi yaduta sarvasattvamocanāya, sarvasattvānāmavabhāsanāya, sarvasattvānāṁ jñāpanāya, sarvasattvānāmavatāraṇāya, sarvasattvānāṁ parigrahaṇāya, sarvasattvānāṁ pariniṣpādanāya, sarvasattvānāṁ prasādanāya, sarvasattvānāṁ prahlādanāya, sarvasattvānāṁ saṁśayacchedanāya | ādityamaṇḍalakalpairasmābhirbhavitavyam | na paraḥ pratikāṅkṣitavyaḥ | na parasyāvakāśamutpādya sattveṣu saṁnāha utstraṣṭavyaḥ | na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavyaḥ | na pariṇāmanāyāḥ sarvaduḥkhahatyā vinivartitavyam | na parīttāni kuśalamūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṣṭirmantavyā | ityādi ||
āryākṣayamatisūtre'pyāha- sa na kalpagaṇanayā bodhiṁ paryeṣate - iyataḥ kalpān saṁnatsyāmi, iyataḥ kalpān saṁnatsyāmīti | api tu khalvacintyameva saṁnāhaṁ saṁnahyati | yāvatī pūrvā koṭiḥ saṁsārasya, yadyetāvadekaṁ rātriṁdivaṁ bhavet, evaṁrūpai rātriṁdivaiḥ pañcadaśadaivasikena pakṣeṇa triṁśaddaivasikena māsena dvādaśamāsikena saṁvatsareṇa anayā varṣagaṇanayā yāvadvarṣaśatasahastreṇa ekaṁ bodhicittamutpādayeyam, ekaṁ ca tathāgatamarhantaṁ samyaksaṁbuddhaṁ paśyeyam | anena praveśena anayā gaṇanayā gaṅgānadīvālukāsamaiścittotpādaistathāgatadarśanaiśca ekaikasyāpi sattvasya cittacaritaṁ jānīyām | anenaiva praveśena anayā gaṇanayā sarvasattvānāṁ tāvadbhiścittotpādaistathāgatadarśanaiḥ svacittacaritāni prajānīyām | ityanavalīnaḥ saṁnāho'yaṁ bodhisattvasya akṣayaḥ saṁnāhaḥ | evaṁ dānādiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||
āryaratnameghe'pyuktam- na bodhisattvaḥ sattvakhaṭuṅkatāṁ sattvadurdāntatāṁ jñātvā- alamebhiḥ sattvairevaṁ khaṭuṅkairevaṁ durdāntairiti tatonidānaṁ parikhinnaḥ parāpṛṣṭhībhūtaḥ pariśuddhāyāṁ lokadhātau praṇidhānaṁ karoti | yatredṛśānāṁ sattvānāṁ nāmāpi na śṛṇuyāt | na ca sattvārthavaimukhyasya bodhisattvapariśuddhāyāṁ lokadhātāvupapattirbhavati | tatra prājño bodhisattva evaṁ cittamutpādayati- tasmātsatvadhātorye sattvāḥ syuḥ pratyavarā andhajaḍaeḍamūkajātīyāḥ aparinirvāṇadharmakāḥ kṛtsnāḥ sattvadhātau na cikitsitāḥ , sarvabuddhaiḥ sarvabodhisattvaiśca pratyākhyātāḥ, teṣāṁ madīye buddhakṣetre saṁnipātaḥ syāt | tānahaṁ sarvān bodhimaṇḍe niṣīdya anuttarāṁ samyaksaṁbodhimabhisaṁbodhayeyam | evaṁ hi bodhisattvasya cintayataścittotpāde cittotpāde sarvamārabhavanāni prakampante | sarvabuddhāścāsya varṇavādino bhavantīti ||
evaṁ tāvatpuṇyavṛddhikāmena āśayo dṛḍhīkartavyaḥ | āśayadṛḍhīkaraṇārthamadhunocyate-
kiṁ punaranena dṛḍhīkṛteneti vimarṣanirāsāya dharmasaṁgītisūtre gaditam- āśaye samyag bhagavan buddhadharmāṇāṁ mūlam | yasya punarāśayo nāsti, sarve buddhadharmāstasya dūre | āśayasaṁpannasya punarbhagavan yadi buddhā na bhavanti, gaganatalāddharmaśabdo niścarati kuḍayavṛkṣebhyaśca | āśayaśuddhasya bodhisattvasya svamanojalpādeva sarvāvavādānuśāsanyo niścaranti | tasmātarhi bhagavan bodhisattvenāśayasaṁpannena bhavitavyam | tadyathā bhagavan yasya pādau tasya gamanam, evaṁ bhagavan yasyāśayastasya buddhadharmāḥ | tadyathā bhagavan yasyottamaṅgaṁ tasya jīvitam, evameva bhagavan yasyāśayastasya buddhabodhiḥ | tadyathā bhagavan yasya jīvitaṁ tasya lābhaḥ | evameva bhagavan yasyāśayastasya buddhatvalābhaḥ | tadyathā bhagavan satītvenāgnirjvalati asatītvena na jvalati, evameva bhagavan āśaye sati bodhisattvasya sarvabuddhadharmā jvalanti, asatyāśaye na jvalanti | tadyathā bhagavan satsvabhramegheṣu varṣaṁ varṣati, asatsu na varṣati, evameva bhagavannāśaye sati buddhadharmāḥ pravartante | tadyathā bhagavan yasya vṛkṣasya mūlaṁ vipannaṁ tasya puṣpaphalāni na bhūyaḥ prarohanti, evameva bhagavan yasyāśayo vipannastasya sarve kuśalā dharmā na bhūyaḥ saṁbhavanti | tasmāttarhi bhagavan bodhisattvena buddhabodhyarthikena svāśayaḥ sūdṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavyaḥ | iti ||
ko'yamāśayo nāma? āryākṣayamatisūtre'bhihitaḥ- sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt | akṛtako niḥsādhyatvāt | niḥsādhyaḥ suviditatvāt | suvidito nirmāyatvāt | nirmāyaḥ śuddhatvāt | śuddhaḥ ṛjukatvāt | ṛjukaḥ akuṭilatvāt | akuṭilaḥ spaṣṭatvāt | spaṣṭaḥ avipamatvāt | aviṣamaḥ sāratvāt | sāraḥ amedyatvāt | amedyo dṛḍhatvāt | dṛḍho'calitatvāt | acalitaḥ aniścitatvādityādi | ayameva ca adhikādhikaguṇādhigamapravṛtto'dhyāśaya ityucyate ||
yathā atraivoktam- uttaraṇādhyāśayo viśeṣagamanatayā ityādi ||
api ca adhyāśaya ucyate- saumyatā bhūteṣu | maitratā satveṣu | hitacittatā āryeṣu | kāruṇyamanāryeṣu | gauravaṁ guruṣu | trāṇatāgauravaṁ guruṣu | trāṇatā atrāṇeṣu | śaraṇatā aśaraṇeṣu | dvīpatā advīpeṣu | parāyaṇatā aparāyaṇeṣu | sahāyatā asahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | aśaṭhatā śaṭheṣu | amāyā āgahanacariteṣu | kṛtajñatā akṛtajñeṣu | kṛtaveditā drohiṣu | upakāritā anupakāriṣu | satyatā abhūtagateṣu | nirmānatā astrabdheṣu | aninditā suanindanākṛteṣu | anārocanatā paraskhaliteṣu | ārakṣaṇatā vipratipanneṣu | adoṣadarśanatā sarvopāyakauśalyacaryāsu | śuśrūṣaṇatā sarvadakṣiṇīyeṣu | pradakṣiṇagrāhitā anuśāsanīṣu | ityādi ||
tadevaṁ vyavasāyāśayau dṛḍhīkṛtya kāruṇyaṁ puraskṛtya-
yateta śubhavṛddhaye |
yathoktamāryadharmasaṁgītisūtre- atha khalvavalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam | eko dharmo bhagavan bodhisattvena svārādhitaḥ supratividdhaḥ kartavyaḥ | tasya sarvabuddhadharmāḥ karatalagatā bhavanti | katama ekadharmaḥ? yaduta mahākaruṇā | mahākaruṇayā bhagavan bodhisattvānāṁ sarvabuddhadharmāḥ karatalagatā bhavanti | tadyathā bhagavan yena rājñaścakravartinaścakraratnaṁ gacchati tena sarvo balakāyo gacchati, evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati , tena sarve buddhadharmā gacchanti | tadyathā bhagavan āditye udite sattvāḥ karmakriyāsu pracurā bhavanti, evameva bhagavan mahākaruṇā yatroditā bhavati, tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti | tadyathā bhagavan sarveṣāmindriyāṇāṁ manasādhiṣṭhitānāṁ svasvaviṣaye grahaṇaprācuryaṁ bhavati, evameva bhagavan mahākaruṇādhiṣṭhitānāmanyeṣāṁ bodhikarāṇāṁ dharmāṇāṁ svasmin svasmin karaṇīye prācuryaṁ bhavati | tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṁ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṁ satyāmanyeṣāṁ bodhikarāṇāṁ dharmāṇāṁ pravṛttirbhavatīti ||
āryākṣayamatisūtre'pyāha- tadyathāpi nāma bhadanta śāradvatīputra puruṣasya jīvitendriyasya āśvāsāḥ praśvāsāḥ pūrvagamāḥ, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṁgamā || pe || syādyathāpi nāma śreṣṭhino vā gṛhapatervā evaputrake guṇavati majjāgataṁ prema, evameva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṣu majjāgataṁ premeti ||
kathameṣā bhāvayitavyā? svakamanekavidhaṁ pūrvānubhūtamanubhūyamānaṁ vā duḥkhaṁ bhayaṁ ca svātmani atyantamaniṣṭaṁ bhāvayitvā, priyādiṣu maitrī maitrīvatā bhāvayitavyā, pratyutpannaduḥkhavyādhiṣu mahāduḥkhasāgarānavadhidīrghasaṁsāravyasanānunīteṣu vā ||
yathoktamāryadaśabhūmakasūtre- tasyaivaṁ bhavati- āścarya yāvadajñānasaṁmūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṁkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca | evaṁ ca kṣīyamāṇāḥ kāyena nirvedamutpādayanti | bhūyasyā mātrayā duḥkhayantraṁ vivardhayanti | saṁsārastrotasaśca mahābhayānna nivartante | skandhālayaṁ ca notsṛjanti | dhātūragemyaśca na nirvidyante | nandīrāgāndhāśca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṁ ca na vyavalokayanti | ahaṁkāramamakārābhiniveśānuśayaṁ ca na prajahanti | mānadṛṣṭiśalyaṁ ca noddharanti | rāgadveṣamohajālaṁ ca na praśamayanti | avidyāmohāndhakāraṁ ca na vidhamayanti | tṛṣṇārṇavaṁ ca nocchoṣayanti | daśabalasārthavāhaṁ ca na paryeṣante | mārāśayagahanānugatāśca saṁsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāḥ tathā saṁvegamāpadyante bahūni duḥkhāni pratyunubhavantaḥ, yadidaṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṁ sattvānāṁ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakoṣapaṭalaparyavanaddhānāṁ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpapuṇyajñānasaṁbhāropacayaṁ bibharmi, yathārūpeṇa puṇyajñānasaṁbhāropacayena saṁbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuriti ||
tathā atraivāha- saṁsārāṭavīkāntāramārgaprapannā bateme sattvā nirayatiryagyoniyamalokaprapātābhimukhāḥ kudṛṣṭiviṣamajālānuprāptāḥ mohagahanasaṁchannā mithyāmārgavitathaprayātā andhībhūtāḥ pariṇāyakavikalāḥ || pe || saṁsārastrotānuvāhinaḥ tṛṣṇānadīprapannāḥ mahāvegagrastā avalokanāsamarthāḥ kāmavyāpādavicikitsāvihiṁsāvitarkaprapātānucaritāḥ svakāyadṛṣṭayudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭāḥ nandīrāgamadhyasaṁsaktāḥ asmimānasthalocchannāḥ aparāyaṇāḥ āyatanagrāmānucchalitāḥ kuśalasaṁbhārakavirahitāḥ, te'smābhirmahākuśalamūlabalenodṛtya nirupadrave arajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayivyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahula anunayapratighapriyāpriyavinibandhane saśokaparidevānucārite tṛṣṇānigaḍabandhane māyāśāṭhayāvidyāgahanasaṁchanne traidhātukacārake | te asmābhiḥ sarvatraidhātukaviveke abhayapure sarvaduḥkhopaśame anāvaraṇanirvāṇe pratiṣṭhāpayitavyā ityādi ||
evamebhiḥ parasparadṛḍhīkṛtairvyavasāyāśayakāruṇyaiḥ puṇyavṛddhimārabheta | tatra tāvad-
bhadracaryāvidhiḥ kāryā vandanādiḥ sadādarāt |
āryogradattaparipṛcchāyāṁ hi trī rātreḥ trirdivasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanamuktam | tatra trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ puṇyarāśitvāt | tatra vandanā pāpadeśanāyāmantarbhavati | buddhānnamaskṛtya upāliparipṛcchāyāṁ deśaneti kṛtvā | yācanamadhyeṣaṇāyāṁ ekārthatvāt | pūjā tu vibhavābhāvādanityeti noktā | mānasī vācikī ca sūtrāntaraprasiddhatvānnoktāḥ | trayāṇāṁ tu vacanātprādhānyaṁ gamyate | tatra vandanā sarvabuddhānnamasyāmīti ||
āryākṣayamatisūtre tu ātmaparapāpadeśanāpuṇyasaṁbhāre paṭhayete gāthācatuṣṭayena ca yathāgītaiśca stotraiḥ | āryabhadracaryādigāthābhirvā pūjanā ca ||
āryaratnameghe yathoktam- iha bodhisattvo yānīmāni bhavanti puṣpajātāni vā phalajātāni vā amamānyaparigrahāṇi, tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati || pe ||
sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vā amamā aparigrahāstānapi triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayatīti ||
āryatrisamayarāje'pi- sthalajā ratnaparvatāḥ, jalajā ratnaparvatāḥ, sthalajalajāni ratnāni daśadigavasthitāni, amamānyaparigrahāṇi deyānītyuktam | anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni anavadyāni apmaṇḍalāni sarvakāñcanamaṇḍalāni | nivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṁpannā bhūparpaṭakāḥ, amṛtalatā, akṛṣṭoptā vā śālayaḥ, sarvottarakurudvīpeṣu pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||
yathā ca āryaratnamegha evāha- sa yānīmāni sūtrānteṣu udārodārāṇi tathāgatapūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayatīti ||
tathā- sa vividhāni pūjosthānāni anuvicintayatīti ||
deśanā pūrvoktaiva | āryākṣayamatisūtre tu ātmaparapāpadeśanā puṇyasaṁbhāre paṭhayate | anumodanā bhadracaryāgāthayā, candrapradīpānumodanāparivartena vā | adhyeṣaṇā bhadracaryayaiva | pariṇāmanā tu sakalasamāptāryabhadracaryayaiva | vajradhvajapariṇāmanāṁ vā paśyet ||
athavā daśabhūmakoktāni mahāpraṇidhānāni | yathāha- yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṁ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādasaṁkhyā (prati) prastrabdhaṁ mahāpūjopasthānāya prathamaṁ mahāpraṇidhānamabhinirharati- yaduta sarvatathāgatabhāṣitadharmanetrīsaṁdhāraṇāya | sarvabuddhabodhisattvaparigrahāya | sarvasamyaksaṁbuddhaśāsanaparirakṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvasaṁkalpasaṁkhyābuddhotpādasaṁkhyāpratiprastrabdhaṁ saddharmaparigrahāya dvitīyaṁ mahāpraṇidhānamabhinirharati yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu | tuṣitabhavanavāsamādiṁ kṛtvā cyavanacaṁkramaṇagarbhasthitijanmakumārakrīḍāntaḥ puravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāradharṣaṇābhisaṁbodhya dhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṁkramaṇāya pūjādharmasaṁgrahaprayogapūrvagamaṁ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādasaṁkhyāpratiprastrabdhaṁ yāvanmahāparinirvāṇopasaṁkramaṇāya tṛtīyaṁ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṁbhinnasarvapāramitāsusaṁgrahītaḥ | sarvabhūmipariśodhanaṁ sāṅgopāṅganirhāraṁ yāvatsalakṣaṇavilakṣaṇasaṁvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitā-
parikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdhaṁ cittotpādābhinirhārāya caturthamahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṁjñāsaṁjñinaivasaṁjñinā saṁjñyaṇḍajajarāyujasaṁsvedajaupapādukatraidhātukaparyāpannaṣaṅgatisamavasṛtasarvopapattiparyāpannanāma-rūpasaṁgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṁkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyāsattvadhātusaṁkhyāpratiprastrabdhaṁ sarvasattvadhātuparipācanāya pañcamaṁ mahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvalokadhātuvipulasaṁkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavasaraṇānugatendrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānānugamapratyakṣatāyai | dharmadhātuvipulamākāśaparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyālokadhātusaṁkhyāpratiprastrabdhaṁ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṁ mahāpraṇidhānamabhinirharati | yaduta sarvakṣetraikakṣetra- ekakṣetra- sarvakṣetraikasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṁkārapratimaṇḍitaṁ sarvakleśāpanayanapariśuddhipathopetaṁ apramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavaraṇaṁ yathāśayasarvasattvasaṁdarśanasaṁtoṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhakṣetrasaṁkhyāpratiprastrabdhaṁ sarvabuddhakṣetrapariśodhanāya saptamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekārambaṇasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṁdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñālambhāya sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdhaṁ mahāyānāvatāraṇāya aṣṭamaṁ mahāpraṇidhānamabhinirharati | yadutāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅyanaskarmaṇe sahadarśananiyatasarvabuddhadharmapratilambhāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdham amoghaghoṣatāyai navamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvalokadhātuṣvanuttarasamyaksaṁbodhyabhisaṁbodhanayaekabālapathāvyativṛttasarvabālapṛthagjanajanmopa-pattyabhiniṣkramaṇavikurvaṇabodhi maṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇāvabodhapraśamaprāpaṇasaṁdarśanāya ekābhisaṁbodhisarvadharmadhātunirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṁtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyupacchedāya mahājñānabhūmisarvadharmavyutthāpanasaṁdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābhisaṁbodhisaṁkhyāpratiprastrabdhaṁ mahāyānābhinirhārāya daśamaṁ mahāpraṇidhānamabhinirharatīti ||
etacca bhāvayan sarvatra pariṇāmayāmīti yojyam | āryāvalokiteśvaravimokṣe ca yaduktaṁ tadapyevaṁ yojyam | etatkuśalamūlaṁ sarvasattvaprapātabhayavigamāya pariṇāmayāmi | sarvasattvānasāṁtānikabhayapraśamanāya sarvasattvasaṁmohabhayavinivartanāya pariṇāmayāmi | sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvājīvikābhayavyupaśamanāya sarvasattvāślokabhayasamatikramaṇāya pariṇāmayāmi | sarvasattvasāṁsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartanāvabhāsakaraṇāya pariṇāmayāmi | sarvasattvānāṁ visabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṁvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayavisaṁyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramaṇāya pariṇāmayāmīti ||
saṁkṣepataḥ punariyamanuttarā pariṇāmanā yeyamāryabhadracaryāgāthāyām-
mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |
teṣu ahaṁ anuśikṣayamāṇo nāmayamī kuśalaṁ imu sarvam ||
sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |
tāya ahaṁ kuśalaṁ imu sarva nāmayamī varabhadracarīye || iti ||
|| iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5391