Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dānapāramitā prathamaḥ paricchedaḥ

dānapāramitā prathamaḥ paricchedaḥ

Parallel Devanagari Version: 
दानपारमिता प्रथमः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

śantidevaviracitaḥ
śikṣāsamuccayaḥ|
1

dānapāramitā prathamaḥ paricchedaḥ |

yasyāśraveṇa narakādimahāpratāpa-

dāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ |

tīvraṁ punaḥ punaranantamaśāntacittai-

stacchrotumādaramudārataraṁ bhajadhvam ||1||

śrutvā[ca yaṁ tyajati] pāpamanuddhatātmā

pūrvārjitaṁ ca vipulaṁ kṣapayatyaśeṣam |

aprāptapūrvamapi saukhyamavāpnuvanti

hāniṁsukhācca na kadācidapi prayānti ||2||

saṁbodhisattvasukhamuttamamakṣaya ***

***** pyasamasaṁpadamāpnuvanti |

taddharmaratnamatidurlabhamadya labdhaṁ

labdhakṣaṇāḥ śṛṇuta sādaramucyamānam ||3||

āyāntu ca tribhuvanaikahitasya vākyaṁ

śrotuṁ prasannamanasaḥ suranāgasattvāḥ |

gandharvayakṣagaruḍāsurakinnarendrāḥ

pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ ||4||

sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṁśca vandyān |

sugatātmajasaṁvarāvatāraṁ

kathayiṣyāmi samuccitārthavākyaiḥ ||5||

na ca kiṁcidapūrvamatra vācyaṁ

na ca saṁgrathanakauśalaṁ mamāsti |

ata eva na me parārthayatnaḥ

svamano bhāvayituṁ mamedamiṣṭam ||6||

mama tāvadanena yāti vṛddhiṁ

kuśalaṁ bhāvayituṁ prasādavegaḥ |

yadi matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam ||7||

kṣaṇasaṁpadiyaṁ sudurlabhā

pratilabdhā puruṣārthasādhanī |

yadi nātra vicintyate hitaṁ

punarapyeṣa samāgamaḥ kutaḥ ||8||

yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-

durlabhā aṣṭākṣaṇanivṛttiḥ | durlabho manuṣyapratilambhaḥ | durlabhā kṣaṇasaṁpadviśuddhiḥ | durlabho buddhotpādaḥ | durlabhā avikalendriyatā | durlabho buddhadharmaśravaḥ | durlabhaṁ satpuruṣasamavadhānam |

durlabhāni bhūtakalyāṇamitrāṇi | durlabho bhūtanayānuśāsanyupasaṁhāraḥ | durlabhaṁ samyagjīvitam | durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke || iti|

tadevaṁvidhaṁ samāgamamāsādya saṁvṛtiparamārthataḥ suviditasaṁsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāttu yasya mahāsattvasyaivaṁ pratyavekṣotpadyate-

yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam |

tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram ||1||

iti | tena ātmanaḥ sattvadhātośca-

duḥkhāntaṁ kartukāmena sukhāntaṁ gantumicchatā |

śraddhāmūlaṁ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā ||2||

uktaṁ hi ratnolkādhāraṇyām -

śraddhayamānu jinān jinadharmān śraddhayate cari buddhasutānām |

bodhi anuttara śraddhayamāno jāyati citta mahāpuruṣāṇām ||

śraddha purogata mātṛjanetrī pālika vardhika sarvaguṇānām |

kāṅkṣavinodani oghapratāraṇi śraddhanidarśani kṣamapurasya ||

śraddha anāvilacittaprasādo mānavivarjitagauravamūlā |

śraddha nidhānadhanaṁ caraṇāgraṁ pāṇi yathā śubhasaṁgrahamūlam ||

śraddha pramodakarī parityāge śraddha praharṣakarī jinadharme |

śraddha viśeṣakarī guṇajñāne deśikaprāpaṇi buddhagatīye ||

indriyatīkṣṇaprabhāsvaratāyai śraddha balaṁ avimardanatāyai |

niśrayakleśaadharṣikatāyai aiṣika śraddha svayaṁbhuguṇānām ||

śraddha asaṁgata saṅgasukheṣu akṣaṇavarjita ekakṣaṇāgram |

śraddha atikramu mārapathasya darśika uttama mokṣapathasya ||

bījamapūtiku hetu guṇānāṁ śraddha virohaṇi bodhidrumasya |

vardhani jñānaviśeṣasukhānāṁ śraddha nidarśika sarvajinānām ||

ye sadaśraddha sagaurava buddhe te tu na śīla na śikṣa tyajanti |

ye tu na śīla na śikṣa tyajantī te guṇavāṁ stuta ye guṇavantaḥ ||

ye sada śraddha sagaurava dharme te jinadharma atṛpta śṛṇontī |

ye jinadharma atṛpta śṛṇontī teṣvadhimukti acintiyadharma ||

ye sadaśraddha sagaurava saṁghe te avivartika saṁghaprasannāḥ |

ye avivartika saṁghaprasannāste avivartika śraddhabalātaḥ ||

ye avivartika śraddhabalāto indriya tīkṣṇa prabhāsvara teṣām |

indriya tīkṣṇa prabhāsvara yeṣāṁ tehi vivarjita pāpakamitrāḥ ||

yehi vivarjita pāpakamitrāḥ dhārmika mitra parigraha teṣām |

dhārmikamitra parigraha yeṣāṁ te vipulaṁ kuśalopacinonti ||

ye vipulaṁ kuśalopacinontī hetubalopagatāya mahātmā |

hetubalopagatāya mahātmā teṣa udāradhimuktiviśeṣāḥ |

yeṣa udāradhimuktiviśeṣāste sadadhiṣṭhita sarvajinebhiḥ ||

ye sadadhiṣṭhita sarvajinebhisteṣupapadyati bodhayi cittam |

yeṣupapadyati bodhayi cittaṁ te abhiyukta maharṣiguṇeṣu ||

ye abhiyukta maharṣiguṇeṣu jāta ye buddhakule anujātāḥ |

jāta ye buddhakule anujātāste samayogaayogavimuktāḥ ||

ye samayogaayogavimuktāḥ āśayu teṣa prasādaviśuddhaḥ |

āśayu yeṣa prasādaviśuddhaḥ teṣa adhyāśayu uttama śreṣṭhaḥ ||

yeṣa adhyāśayu uttama śreṣṭhaste sada pāramitāsu caranti |

ye sada pāramitāsu carantī te pratipanna iho mahayāne ||

ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān |

ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha amedyā ||

yeṣu anusmṛti buddha amedyā te sada paśyiya cintiya buddhān |

ye sada paśyiya cintiya buddhān teṣa na jātu na tiṣṭhati buddhaḥ ||

yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmaḥ |

yeṣa na jātu rahāyati dharmaḥ te sadadhiṣṭhita sarvajinebhiḥ ||

ityādi śraddhāmūlo guṇavistaro'nantastatroktaḥ | tatparisamāpya saṁkṣepataḥ punarāha-

durlabha sattva pṛthagjanakāyā ye imi śraddadhi īdṛśi dharmān |

ye tu śubhopacitāḥ kṛtapuṇyāste imi śraddadhi hetubalena||

yo daśakṣetrarajopamasatvān kalpamupasthihi sarvasukhena |

no tatu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato iti dharmān ||iti |

tathā āryadaśadharmasūtre'pi deśitam-

śraddhā hi paramaṁ yānaṁ yena niryānti nāyakāḥ |

tasmācchraddhānusāritvaṁ bhajeta matimānnaraḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohati |

bījānāmagnidagdhānāmaṅkuro harito yathā ||iti |

ata evāryalalitavistarasūtre prativeditam-śraddhāyāmānanda yogaḥ karaṇīyaḥ | idaṁ tathāgato vijñapayatīti ||

tathā siṁhaparipṛcchāyām-śraddhayā kṣaṇamakṣaṇaṁ varjayati ityuktam ||

tadevaṁ śraddhāmūlaṁ dṛḍhīkṛtya bodhicittaṁ dṛḍhaṁ kartavyaṁ sarvapuṇyasaṁgrahatvāt | tadyathāryasiṁha paripṛcchāyāṁ siṁhena rājakumāreṇa bhagavānpṛṣṭaḥ-

saṁgrahaḥ sarvadharmāṇāṁ karmaṇā kena jāyate |

priyaśca bhoti sattvānāṁ yatra yatropapadyate ||

bhagavānāha-

sarvasattvapramokṣāya cittaṁ bodhāya nāmayet |

eṣa saṁgraha dharmāṇāṁ bhavate tena ca priyaḥ ||iti |

tathāryagaṇḍavyūhasūtre'pi varṇitam-bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām | kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṁ sarvalokapratiśaraṇatayā | yāvatpitṛbhūtaṁ sarvabodhisattvarakṣaṇatayā...........peyālaṁ.....vaiśravaṇabhūtaṁ sarvadāridryasaṁchedanatayā | cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā | bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā | śaktibhūtaṁ kleśaśatruvijayāya | dharmabhūtaṁ yoniśomanaskārasaṁchedanatayā | khaṅgabhūtaṁ kleśaśiraḥprapātanayā | kuṭhārabhūtaṁ duḥkhavṛkṣasaṁchedanatayā | praharaṇabhūtaṁ sarvopadravaparitrāṇatayā | baḍiśabhūtaṁ saṁsārajalacarābhyuddharaṇatayā | vātamaṇḍalībhūtaṁ sarvāvaraṇanīvaraṇatṛṇavikiraṇatayā | uddānabhūtaṁ sarvabodhisattvacaryāpraṇidhānasaṁgrahaṇatayā | caityabhūtaṁ sadevamānuṣāsurasya lokasya | iti hi kulaputra bodhicittamebhiścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgatamiti ||

kathaṁ punarjñāyate-pṛthagjanasyāpi bodhicittamutpadyate na vāṅmātrametaditi?anekasūtrāntadarśanāt | yathā tāvadāryavimalakīrtinirdeśe nirdiṣṭam-sumerusamāṁ satkāyadṛṣṭimutpādya bodhicittamutpadyate | tataśca buddhadharmā virohantīti | ratnakaraṇḍasūtrācca pṛthagjano'pi bodhisattva iti jñāyate | yathoktam-tadyathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto'pi kalaviṅkapoto asaṁbhinnāṇḍaḥ aniṣkrāntaḥ koṣātkalaviṅkarutameva muñcati, evameva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto'pi bodhisattvo asaṁbhinnātmadṛṣṭiraniṣkrāntastraidhātukādbuddharutameva muñcati yadidaṁ śūnyatānimittāpraṇihitarutameva ||

sarvadharmāpravṛttinirdeśe'pi kathitam- jayamateśca bodhisattvasya pṛthivī vidāramadāt | sa kālagato mahānirayaṁ prāpataditi | sa hi śūnyatāṁ nādhimuktavān, śūnyatāvādini ca pratidhaṁkṛtavān ||

niyatāniyatāvatāramudrāsūtre'pyākhyātam-katamaḥ paśurathagatiko bodhisattvaḥ? tadyathākaścitpuruṣaḥ pañcabuddhakṣetraparamāṇurajaḥ samān lokadhātūnabhikramitukāmaḥ syāt | sa paśurathamabhiruhya mārga pratipadyate | sa cireṇa dīrgheṇādhvanā yojanaśataṁ gacchet | sa tatra mahatyā vātamaṇḍalyā paścāt khalu punaraśītiṁ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeta | tatkiṁ śaknuyātsa puruṣastān lokadhātūn paśurathenātikramitum? yāvadanabhilāpyānabhilāpyairapi kalpairekamapi lokadhātumatikramitum? āha- no hīdaṁ bhagavan | bhagavānāha- evameva mañjuśrīḥ yaḥ kaścidbodhicittamutpādya mahāyānaṁ na dhārayati, na paṭhati, śrāvakayānīyān sevate,taiśca sārdha saṁstavaṁ karoti, śrāvakayānaṁ ca paṭhati, svādhyāyati mīmāṁsate paribudhyate, arthāṁśca pāṭhayati yāvadbodhayati, sa tena dandhaprajño bhavati | so'nuttarajñānamārgātpratyākṛṣyate pratyudāvartyate | yadapi tasya bodhisattvasya bodhibhāvanātaḥ prajñendriyaṁ prajñācakṣuḥ, tadapi tasya dandhīkriyate pratihanyate | so'yaṁ paśurathagatiko bodhisattva iti ||

tadevameṣā śūnyatānadhimuktirmahāyānānabhiratiśca asaṁpūrṇādhimukticittacaryasyāpi prāyo na saṁdṛśyate, prāgeva adhimātrādhimukticaryasya bodhisattvasya | sa hi ratnameghe sarvabālacaritavipattisamatikrāntaḥ paṭhayate asaṁkhyeyasamādhidhāraṇīvimokṣābhijñāvidyāvikrīḍito'nantadharmārāmaratinirāmiṣāparānta-kalpakoṭayanābhoganirvikalpaprītivegālokapratilabdhaśca aprameyakalpakoṭīniyutaśatasahasraparama mahāyānaprasthānavicitrabhāvanāsaṁpūrṇaparārthapratipattiniryāṇapuṇyajñānasaṁbhārābhinirhārābhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaśca paṭhayate | athaitanneyārtham | kasmādanye bodhicittotpādakā asyāṁ bhūmau neṣyante? na cātra icchayā kiṁcidviśeṣacinhaṁ nītārthaṁ kartuṁ labhyate | adhimātrādhimukticaryādharmatāvacanācca gamyate | yathā madhyamṛduprakārāpyadhimukticaryā astyeveti || asya punastathāgataguhyasūtrasya ko'bhiprāyaḥ? yaduktam-kasya bhagavan bodhicittotpādaḥ? āha-yasya mahārāja adhyāśayo'vikopitaḥ | āha-kasya bhagavannadhyāśayo'vikopitaḥ? āha-yasya mahārāja mahākaruṇotpādaḥ | āha-kasya bhagavan mahākaruṇotpādaḥ? āha-yasya mahārāja sarvasattvāparityāgaḥ | āha- kathaṁ bhagavan sattvā aparityaktā bhavanti? āha-yadā mahārāja ātmasaukhyaṁ parityaktaṁ bhavatīti ||

bodhicittamātrasaṁtuṣṭānāṁ karuṇābhilāṣasaṁjananārthamidamuktam || yathā na te tathāgataśāsane pravrajitāḥ, yeṣāṁ nāsti tyāga iti | evamiha anyabodhicittanindā draṣṭavyā, na tu bodhicittamanyathā notpadyata eva ||

yathā daśadharmakasūtre deśitam-iha kulaputra bodhisattvagotrasthaḥ sannanutpāditabodhicittaḥ tathāgatena vā tathāgataśrāvakeṇa vā saṁcodyamānaḥ saṁvedyamānaḥ samādāpyamāno'nuttarāyāṁ samyaksaṁbo[dhau] bodhicittamutpādayati-idaṁ prathamaṁ kāraṇaṁ bodhicittotpādāya | saṁbodhervā bodhicittasya vā avarṇa bhāṣyamāṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ dvitīyaṁ kāraṇam | sa satvānanāthā[natrāṇā] naśaraṇānadvīpān dṛṣṭvā kāruṇyacittamupasthāpya yāvadanuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ tṛtīyaṁ kāraṇaṁ bodhicittotpādāya | sa tathāgatasya sarvākāraparipūrṇatāṁ dṛṣṭvā prītimutpādya anuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ caturtha kāraṇamiti ||

tacca bodhicittaṁ dvividham-bodhipraṇidhicittaṁ ca bodhiprasthānacittaṁ ca | yathā āryagaṇḍavyūhasūtre bhāṣitam-

durlabhāḥ kulaputra te sattvāḥ sarvaloke ye'nuttarasyāṁ samyaksaṁbodhau cittaṁ praṇidadhati | tato'pi durlabhatamāste sattvā ye'nuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ ||iti ||

tatra bodhipraṇidhicittaṁ mayā buddhena bhavitavyamiti cittaṁ praṇidhānādutpannaṁ bhavati |

śūragamasūtre'pi śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt | kaḥ punarvādaḥ kiṁcideva kuśalaṁ kṛtvā | yathoktaṁ bhadrakalpikasūtre-ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṁ bodhicittamutpāditaṁ tāmbūlapatraṁ dattvā gopālakabhūtena | evaṁ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṁ bodhicittamutpāditaṁ daśikāṁ dattvā tantra(ntu)vāyabhūtena | evamanantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṁ bodhicittamutpāditaṁ tṛṇapradīpaṁ datvā nagarāvalambakabhūtena | evaṁ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṁ bodhicittamutpāditaṁ dantakāṣṭhaṁ datvā kāṣṭhahārakabhūtenetyādi ||

caryāvikale'pi ca bodhicitte nāvamanyanā kartavyā, tasyāpyanantasaṁsārasukhaprasavanatvāt | yathāryamaitreyavimokṣe varṇitam-tadyāpi nāma kulaputra bhittamapi vajraratnaṁ sarvaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridryaṁ vinivartayati, evameva kulaputra āśayapratipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkāramabhibhavati, bodhicittanāma ca na vijahāti, sarvasaṁsāradāridryaṁ vinivartayatīti ||

itaśca vināpi caryayā bodhicittamupakārakamiti jñātavyam |yenāpararājāvavādakasūtre kathitam-yasmācca tvaṁ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaḥ sarvathā sarva sarvadā dānapāramitāyāṁ śikṣitum , evaṁ yāvatprajñāpāramitāyāṁ śikṣitum, tasmāttahiṁ tvaṁ mahārāja evameva samyaksaṁbodhichandaṁ śraddhāṁ...... ca praṇidhiṁ ca gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi satatasamitamanusmara, manasi kuru, bhāvaya | sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaścātītānāgatapratyutpannāni sarvakuśalamūlānyabhisaṁkṣipya tulayitvā piṇḍayitvā anumodasva, agrayānumodanayā yāvadākāśasamatayā nirvāṇasamatayā anumodasva, anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ pūjākarmaṇe niryātaya | niryātya ca sarvasattvasādhāraṇāni kuru | tataḥ sarvasattvānāṁ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya | evaṁ khalu tvaṁ mahārāja pratipannaḥ san rājyaṁ kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṁbhārāṁśca paripūrayiṣyasīti ||

atraiva cāsya vipāka uktaḥ-sa khalu punastvaṁ mahārāja tasya samyaksaṁbodhicittakuśalamūlakarmaṇo vipākena anekaśatakṛtvo deveṣupapanno'bhūḥ | anekaśatakṛtvo manuṣyeṣūpapanno'bhūḥ | sarvāsu ca devamanuṣyopapattiṣvādhipatyameva kārayasi | na ca tāvattava mahārāja tasya samyaksaṁbodhicittasya kuśalakarmaṇa ūnatvaṁ vā apūrṇatvaṁ vā prajñāyate | api ca mahārāja ekamapi samyaksaṁbodhicittaṁ sarvasattvottāraṇārambaṇatvāt sarvasattvāmocanārambaṇatvāt sarvasattvasamāśvāsanārambaṇatvāt sarvasattvaparinirvāṇārambaṇatvādaprameyāsaṁkhyeyakuśalopacayam | kaḥ punarvādo ya evaṁ bahulīkarotīti ||

etacca bodhicittaṁ rūpakāyadarśanotpannam | tatra pūrvāvadāne paṭhayate-evaṁ tāvatpraṇidhibodhicittaṁ veditavyam | idaṁ tu vaktavyam - kimabhūmipraviṣṭasyāpi bodhisattvasaṁvarādhikāro'sti na veti? astīti veditavyam | ākāśagarbhasūtre lābhasatkārārthaṁ mūlāpattiśravaṇāt | daśabhūmikasūtre tu prathamāyāṁ bhūmau darśitam- na ca kaṁcit satkāraṁ kasyacitsakāśātpratikāṅkṣati anyatra mayaivaiṣāṁ sarvasattvānāṁ sarvopakaraṇabāhulyamupanāmayitavyamiti || tathā cāha- pramuditāyāṁ bodhisattvabhūmau suvyavasthito bhavatyacalanayogeneti | punaścoktam-tathāgatavaṁśaniyato bhavati saṁbodhiparāyaṇa iti ||

ākaśagarbhasūtre tvāha- śrāvakayānamevāsya na bhavati prāgeva mahāyānamiti || tathāryograparipṛcchāyāṁ mātsaryaparyavanaddhasyāpi śikṣāpadāni prajñaptāni | pramuditāyāṁ tu paṭhayate-

ātmasaṁjñāpagamāccāsya ātmasneho na bhavati, kutaḥ punaḥ sarvopakaraṇasneha iti | tathā mastakādidānamapyatrāsyoktam ||

evamādisūtreṣu bhūmipraviṣṭasyāpi śikṣāprajñaptirdṛśyate | yatra tu asāmānyena bodhisattvamadhikṛtyopadeśaḥ, tatra abhyāsāyogyatayā prativedhavākyena vā ādikarmikabodhisattvena na śikṣitavyaṁ bhavedetat | ubhayāsaṁbhave tu sarvatra śikṣitavyam | tatrāpyekasyāṁ śikṣāyāṁ śikṣaṇāyāmaśaktasyetaraśikṣānabhyāsādanāpattiḥ || āryākṣayamatisūtre'pyevamavocat-dānakāle śīlopasaṁhārasyopekṣeti vistaraḥ ||

na cātra śithilena bhavitavyam, na ca śeṣāsu na samudāgacchati | yathābalaṁ yathābhajamānamiti daśabhūmikasūtre vacanāt | ayaṁ ca saṁvaraḥ strīṇāmapi mṛdukleśānāṁ bodhyabhilāṣacittānāṁ labhyate | uktaṁ hi bodhisattvaprātimokṣe-caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhisattvāḥ satyavādino bhavantītyārabhyāha- iha śāriputra kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādya ārabdhavīryo viharati kuśaladharmaparyeṣaṇāyetyārabhya sarva upadeśaḥ ||

saṁvaragrahaṇaṁ ca bodhisattvaśikṣāpadābhyāsaparamasya sāṁvarikasyāntikātkartavyam | evaṁ hyasya śikṣātikrame tīvramapatrāpyaṁ guruvisaṁvādanabhayaṁ cotpadyate | tatra ca anābhogataḥ premagauravasiddhirityeṣa sāmānyasaṁvaradharmaḥ | ata eva bodhisattvāḥ tathāgatānāṁ purataḥ śikṣāṇāmanyatamaśikṣāniṣpattikāmāḥ samādānaṁ kurvanti | tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhisattvābhimukhībhāvabhāvanayā saṁvaro grāhyaḥ saṁvaramātmabalaṁ ca tulayitvā | anyathā tu sarvabuddhabodhisattvāḥ sadevakaśca loko visaṁvāditaḥ syāt | saddharmasmṛtyupasthānasūtre hi kiṁcinmātraṁ cintayitvāpi adadataḥ pretagatiruktā pratijñātaṁ ca - adadato narakagatiḥ, kiṁ punaranuttaramarthamakhilasya jagataḥ pratijñāya asaṁpādayataḥ | ata evoktaṁ dharmasaṁgītisūtre-satyagurukeṇa kulaputra bodhisattvena bhavitavyam | satyasaṁgītiḥ kulaputra dharmasaṁgītiḥ | tatra kulaputra katamatsatyaṁ yadbodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādya taccitaṁ jīvitahetorapi na parityajati,na sattveṣu vipratipadyate? idaṁ bodhisattvasya satyam- yatpunarbodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādya paścāttaccitaṁ parityajati, sattveṣu vipratipadyate, ayaṁ bodhisattvasya pratikraṣṭo mṛṣāvāda iti | āryasāgaramatisūtre'pi deśitam-syādyathāpi nāma sāgaramate rājā vā rājamātro vā sarvanāgarakaṁ janaṁ śvobhaktenopanimantryopekṣako bhavet, nānnapānaṁ samudānayet, satyaṁ sarvajanakāyaṁ visaṁvādayet | tatra te'nnapānabhojanamalabhamānā uccagghantaḥ prakrāmeyuḥ | evameva sāgaramate yo bodhisattvaḥ sarvasattvānāśvāsya atīrṇatāraṇāyāmuktamocanāyānāścastāśvāsanāya yāvanna bāhuśrutye'bhiyogaṁ karoti, nāpi tato'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu, ayaṁ bodhisattvo visaṁvādayati sadevakaṁ lokam | evaṁ ca taṁ pūrvabuddharśinyo devatā uccagghanti vivādayanti | durlabhāste yajñasvāmino ye mahāyajñaṁ pratijñāyottārayanti | tasmāttarhi sāgaramate na sā bodhisattvena vāgbhāṣitavyā yayā sadevamānuṣāsuraṁ lokaṁ visaṁvādayet | punaraparaṁ sāgaramate bodhisattvaḥ kenacidevādhīṣṭo bhavati dharmeṣvarthakaraṇīyeṣu | tatra bodhisattvena vāgbhāṣitā bhavati yāvadātmaparityāgo'pi bodhisattvena kartavyo bhavet | tatra na punaḥ sa sattvo visaṁvādayitavya iti ||

tasmātsbalānurūpeṇa ekamapi kuśalamūlaṁ samādāya rakṣitavyam | yathoktamāryakṣitigarbhasūtre- ebhirdaśamiḥ kuśalaiḥ karmapathairbuddhatvam | na punaryo'ntaśa ekamapi yāvajjīvaṁ kuśalaṁ karmapathaṁ na rakṣati, atha na punarevaṁ vadati- ahaṁ mahāyāniko'haṁ cānuttarāṁ samyaksaṁbodhi paryeṣāmīti, sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṁ buddhānāṁ bhagavatāṁ purato visaṁvādako lokasyocchedavādī | sa mūḍhaḥ kālaṁ kurute,vinipātagāmī bhavatīti || yāvatkālaṁ ca śaknoti tāvatkālaṁ kuśalaṁ samādāya vartitavyam |

etacca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyam -yastu mahāsattva evaṁ śrutvāpi bodhisattvacaryāduṣkaratāmapi prajñayāvagāhyotsahata eva sakaladuḥkhitajanaparitrāṇadhuramavavoḍhum, tena vandanapūjanapāpadeśanapuṇyānumodanabuddhādhyeṣaṇayācanabodhipariṇāmanaṁ kṛtvā kalyāṇamitramadhyeṣya taduktānuvādena svayaṁ vā vaktavyam- samanvāhara ācārya ahamevaṁ nāmetyuktvā | yathā āryamañjuśrībuddhakṣetraguṇavyūhālaṁkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṁ bodhicittamutpāditaṁ tathotpādayitavyam | evaṁ hi tenoktam-

yāvatī prathamā koṭiḥ saṁsārasyāntavarjitā |

tāvatsattvahitārthāya cariṣyāmyamitāṁ carim ||

utpādayāmi saṁbodhau cittaṁ nāthasya saṁmukham |

nimantraye jagatsarvaṁ dāridryānmocitāsmi tat ||

vyāpādakhilacittaṁ vā īrṣyāmātsaryameva vā |

adyāgre na kariṣyāmi bodhiṁ prāpsyāmi yāvatā |

brahmacaryaṁ cariṣyāmi kāmāṁstyakṣyāmi pāpakān |

buddhānāmanuśikṣiṣye śīlasaṁvarasaṁyame |

nāhaṁ tvaritarūpeṇa bodhiṁ prāptumihotsahe ||

parāntakoṭiṁ sthāsyāmi sattvasyaikasya kāraṇāt |

kṣetraṁ viśodhayiṣyāmi aprameyamacintiyam ||

nāmadheyaṁ kariṣyāmi daśadikṣu ca viśrutam |

kāyavākkarmaṇī cāhaṁ śodhayiṣyāmi sarvaśaḥ |

śodhayiṣye manaskarma karma kartāsmi nāśubham ||iti||

na cātra sārvakālikātsaṁvaragrahaṇājjanmāntarāpattiśaṅkā kartavyā, atraiva sūtre'kṣobhyapraṇidhānānujñānādevaṁ hyuktam | yathā tenākṣobhyeṇa tathāgatena pūrvaṁ bodhisattvabhūtenaivaṁ vāgbhāṣitāvisaṁvāditā me buddhā bhagavanto bhaveyuryadi sarvasyāṁ jātau na pravrajeyamiti |

ekā jātiḥ prayatnena saṁśodhyā vibudhātmanā |

anyāstu jātīrābodheḥ saiva saṁśodhayiṣyati ||

ityukteḥ || evaṁ śāriputra bodhisattvenākṣobhyasya tathāgatasyānuśikṣitavyam | evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvasyāṁ jātau pravrajati, utpādādvā tathāgatānāmanutpādādvā avaśyaṁ gṛhāvāsānniṣkrāmati | tatkasya hetoḥ? paramo hyayaṁ śāriputra lābho yaduta gṛhāvāsānniṣkramaṇamiti | yāvat | bhāryāputraduhitṛtṛṣṇā cāsya na bhavatīti | yathā janmāntareṣvayaṁ doṣo na bhavati, tathātraiva vakṣyamāṇamityāstāṁ tāvadetat ||

tadevaṁ samāttasaṁvarasya sāmānyamāpattilakṣaṇamucyate, yenāpattilakṣaṇena yukta vastu svayamapyutprekṣya pariharet, na cāpattipratirūpakeṣvanāpattipratirūpakeṣu ca saṁmuhyeta | bodhisattvaḥ sarvasattvānāṁ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasukhasaumanasyotpādāya ca niḥśāṭhayataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṁ karoti | yadi tu (ta)tpratyayasāmagrīṁ nānveṣate, tadantarāyapratikārāya na ghaṭate , alpaduḥkhadaurmanasyaṁ bahuduḥkhadaurmanasyapratikārabhūtaṁ notpādayati, mahārthasiddhayarthaṁ cālpārthahāniṁ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati | saṁkṣepato'nāpattiḥ svaśattayaviṣayeṣu kāryeṣu tatra niṣphalatayā śikṣayā prajñaptyabhāvāt | prakṛtisāvadyatayā tvanyadgṛhyata eva | yatra svaśattayagocare'pi tyāgasāmarthyādāpattiḥ syāt, tanna cintyam | sāmānyapāpadeśanāntarbhāvāttu tato muktiḥ ||

etatsamāsato bodhisattvaśikṣāśarīram | vistaratastvapramāṇakalpāparyavasānanirdeśam |

athavā saṁkṣepato dve bodhisattvasyāpattī | yathā śaktiyuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati | nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati | kutaḥ ? etadadhyāśayasaṁcodanasūtre vacanāt- api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṁ sarvabuddhabhāṣitam | katamaiścaturbhiḥ ? iha maitreya pratibhānaṁ satyopasaṁhitaṁ bhavati, nāsatyopasaṁhitam |

dharmopasaṁhitaṁ bhavati, nādharmopasaṁhitam | kleśahāyakaṁ bhavati, na kleśavivardhakam | nirvāṇaguṇānuśaṁsasaṁdarśakaṁ bhavati, na saṁsāra[guṇā] nuśaṁsasaṁdarśakam | ebhiścaturbhiḥ | peyālaṁ | yasya kasyacinmaitraiya ebhiścaturbhiḥ kāraṇaiḥ pratibhānaṁ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṁjñotpādayitavyā śāstṛsaṁjñāṁ kṛtvā | sa dharmaḥ śrotavyaḥ | tatkasya hetoḥ? yatkiṁcinmaitreya subhāṣitaṁ sarvaṁ tadbuddhabhāṣitam | tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayetpudgalavidveṣeṇa, tena sarvabuddhabhāṣitaṁ pratibhānaṁ pratikṣiptaṁ bhavati | dharma pratikṣipya dharmavyasanasaṁvartanīyena karmaṇā apāyagāmī bhavati ||

yaḥ punaretadabhyāsārthaṁ vyutpāditamicchati, tenātra śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣārambhasyaiva mahāphalatvāt | yathoktaṁ praśāntaviniścayaprātihāryasūtreyaśca mañjuśrīrbodhisattvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṁ sarvebhyo gaṅgānadīvālukāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dadyāt, evaṁ dadat gaṅgānadīvālikāsamān kalpān dānaṁ dadyād, yo vā anyo mañjuśrīrbodhisattva imānevaṁrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayet, imeṣveṁvarūpeṣu dharmeṣu śikṣiṣyāmīti, so'śikṣito'pi mañjuśrīrbodhisattvo'syāṁ śikṣāyāṁ chandiko'(dhika)taraṁ puṇyaṁ prasavati | na tveva taddānamayaṁ puṇyakriyāvastviti ||

tasmādevamanuśaṁsadarśinā bodhisattvena na kathaṁcinnivartitavyam | yathātraivāha-tatra mañjuśrīrye trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāḥ sattvāsteṣāmekaikaḥ sattvo rājā bhavejjambūdvīpādhipatiḥ, te sarva evaṁ ghoṣayeyuḥ-yo mahāyānamudragrahīṣyati, dhārayiṣyati, vācayiṣyati, paryavāpsyati, pravartayiṣyati, tasya nakhacchedena māsaṁ pañcapalikena divasenāvatārayiṣyāmaḥ, taṁ caitenopakrameṇa jīvitād vyaparopayiṣyāma iti | sacenmañjuśrīrbodhisattva evamucyamāne no trasyati na saṁtrāsamāpsyate antaśa ekacittotpādenāpi na bibheti na biṣīdati na vicikitsate, uttari ca saddharmaparigrahārthamabhiyujyate, pāṭhasvādhyāyābhiyukto viharati, ayaṁ mañjuśrīrbodhisattvaścittaśūro dānaśūraḥ śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ | sacenmañjuśrīrbodhisattvaḥ teṣāṁ vadhakapuruṣāṇāṁ na kupyati na ruṣyati na khiladoṣacittamutpādayati, sa mañjuśrīrbodhisattvo brahmasama indrasamo'kampya iti ||

itaścādyakāle-

śikṣādaro mahāyānāt

mahāphalavipākaḥ | tathāhi candrapradīpasūtre-

buddhāna koṭīnayutānupasthihedannena pānena prasannacittaḥ |

chatraiḥ patākāmi ca dīpamālaiḥ kalpāna koṭayo yatha gaṅgavālikāḥ ||

yaścaiva saddharma pralujyamāne nirudhyamāne sugatasya śāsane |

rātriṁdivaṁ eka careya śikṣām idaṁ tataḥ puṇyaviśiṣṭaṁ bhoti ||

tasmātkartavyo'trādaraḥ ||

uktāni ca sūtrānteṣu bodhisattvaśikṣāpadāni | yathoktamāryaratnameghe - kathaṁ ca kulaputra bodhisattvā bodhisattvaśikṣāsaṁvarasaṁvṛtā bhavanti? iha bodhisattvaḥ evaṁ vicārayati-na prātimokṣasaṁvaramātrakeṇa mayā śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum | kiṁ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu teṣu mayā śikṣitavyamiti vistaraḥ | tasmādasmadvidhena mandabuddhinā durvijñeyo vistaroktatvāt-

bodhisattvasya saṁvaraḥ |

tataḥ kiṁ yuktam?

marmasthānānyato vidyādyenānāpattiko bhavet ||3||

katamāni ca tāni marmasthānāni, yāni hi sūtrānteṣu mahāyānabhiratānāmarthāyoktāni?

yaduta-

ātmabhāvasya bhogānāṁ tryadhvavṛtteḥ śubhasya ca |

utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam ||4||

eṣa bodhisattvasaṁvarasaṁgrahaḥ, yatra bodhisattvānāmabhyāsaviśrāme'pyāpattayo vyavasthāpyante ||

yathoktaṁ bodhisattvaprātimokṣe - yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṁ kṛtena duḥkhakṣayagāmī, sacedvodhisattvasya taṁ mārgaṁ parigṛhyāvasthitasyāpi kalpakoṭeratyayenaikaṁ sukhacittamutpadyeta antaśo niṣadyācittamapi, tatra bodhisattvenaivaṁ cittamutpādayitavyam- sarvasattvānāmātyayiṁka parigṛhyaitadapi me varjayanniṣīdāmīti parigṛhyet | tamapi mañjuśrīrāha-pañcemāni devaputra ānantayāṇi yairānantaryaiḥ samanvāgatā bodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante | katamāni pañca? yadā devaputra bodhisattvo'dhyāśayatyanuttarāyāṁ samyaksaṁbodhau cittamutpādya nāntarā śrāvakapratyekabuddhabhūmau cittamutpādayati, idaṁ devaputra prathamamānantaryam | sarvasvaparityāgitāyāṁ cittamutpādya nāntarā mātsaryacittena sārdhaṁ saṁnyasati, idaṁ devaputra dvitīyamānantaryam | sarvasattvā mayā trātavyā ityevaṁ cittamutpādya nāntarā sīdati,idaṁ devaputra tṛtīyamānantaryam | anutpannāniruddhān sarvadharmānavabhotsya ityevaṁ cittamutpādya nāntarā dṛṣṭigateṣu prapatati, idaṁ devaputra caturthamānantaryam | ekakṣaṇasamāyuktayā prajñayā sarvadharmānavabhotsya ityevaṁ cittamutpādya nāntarā tiṣṭhati, na viṣṭhīvati aprāptāyāṁ sarvajñatāyām, idaṁ devaputra pañcamamānantaryamiti ||

tasmādevamātmabhāvabhogapuṇyānāmaviratamutsargarakṣāśuddhivṛddhayo yathāyogaṁ bhāvanīyāḥ || tatra tāvadutsargārthaṁ parigrahadoṣabhāvanādvāreṇa vairāgyamutpādayet, tyāgānuśaṁsāṁśca bhāvayet | yathā tāvaccandrapradīpasūtre -

adhyavasitā ye bālāḥ kāye'smin pūtike samyak |

jīvite cañcale'vaśye māyāsvapnanibhopame ||

atiraudrāṇi karmāṇi kṛtvā mohavaśānugāḥ |

te yānti narakān ghorān mṛtyuyānagatābudhāḥ |iti||

tathā anantamukhanirhāradhāraṇyāmapyuktam-

ye kecit sattvā na bhavanti vigrahāḥ parigrahastatra nidānamūlam |

tasmāttyajedyatra bhaveta tṛṣṇā utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||iti||

bodhisattvaprātimokṣe kathitam - punaraparaṁ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṁjñāmutpādayati | na kaṁcidbhāvamupādatte | tatkasya hetoḥ? upādānaṁ hi bhayamiti || āryogradattaparipṛcchāyāmapyāha-yaddattaṁ tanna bhūyo rakṣitavyam | yad gṛhe tadrakṣitavyam | yaddattaṁ tattṛṣṇākṣayāya | yadgṛhe tattṛṣṇāvardhanam | yaddattaṁ tadaparigraham, yadgṛhe tatsaparigraham | yaddattaṁ tadabhayam, yadgṛhe tatsabhayam |

yaddattaṁ tadbodhimārgopastambhāya, yadgṛhe tanmāropastambhāya | yaddattaṁ tadakṣayam, yadgṛhe tatkṣapi | yaddattaṁ tataḥ sukham, yadgṛhe, tadārabhya duḥkham | yaddattaṁ tatkleśotsargāya, yadgṛhe tatkleśavardhanam | yaddattaṁ tanmahābhogatāyai, yadgṛhe na tanmahābhogatāyai | yaddattaṁ tatsatpuruṣakarma | yadgṛhe tatkāpuruṣakarma | yaddattaṁ tatsatpuruṣacittagrahaṇāya, yadgṛhe tatkāpuruṣacittagrahaṇāya | yaddattaṁ tatsarvabuddhapraśastam, yadgṛhe tadbālajanapraśastam ||

yāvatsacetpunarasya putre'tiriktataraṁ premotpadyate tathā'nyeṣu sattveṣu, tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṁ paribhāṣitavyam | katamābhistisṛbhiḥ? samyak [pra] yuktasya samacittasya bodhisatvasya bodhiḥ | śūnaviṣamacittasya bodhiḥ śūnamithyāprayuktasya | anānātvacāriṇo bodhisatvasya bodhirna nānātvacāriṇaḥ | ābhistisṛbhiḥ paribhāṣaṇābhiḥ svacittaṁ paribhāṣya mitre'mitrasaṁjñotpādayitavyā- amitraṁhyetanmama, na mitram | yo'hamasyārthāya buddhaprajñaptāyāḥ śikṣāyā uddharatvādgatvā asmin putre'tiriktataraṁ premotpādayāmi, na tathānyeṣu sattveṣu | tena tathā tathā cittamutpādayitavyaṁ yathā yathāsya sarvasatveṣu putrapremānugatā maitryutpadyate | ātmakṣemānugatā maitryutpadyate | evaṁ cānena yoniśaḥ pratyavekṣitavyam-anyata eṣa āgataḥ,anyato'ham | sarvasattvā api mama putrā abhūvan | ahaṁ ca sarvasattvānāṁ putro'bhūvam | neha saṁvidyate kaścitkasyaci.........paro vā | yāvadevaṁ hi gṛhapate gṛhiṇā bodhisattvena na kasmiṁścidvastuni mamatvaṁ parigraho vā kartavyaḥ, nādhyavasānam, na niyatiḥ, na tṛṣṇānuśayaḥ kartavyaḥ | sacetpunargṛhapate gṛhiṇaṁ bodhisattvaṁ yācanaka upasaṁkramya kiṁcideva vastu yāceta, sacedasya vastvaparityaktaṁ bhavet, naivaṁ cittaṁ nidhyāpayitavyam - yadyahametadvastu parityajeyaṁ yadi vā na parityajeyam, avaśyaṁ mamaitena vastunā vinābhāvo bhaviṣyati | akāmakena maraṇamupagantavyaṁ bhaviṣyati | etacca vastu māṁ tyakṣyati, ahaṁ cainaṁ tyakṣyāmi | etacca vastu parityajya ahaṁ āttasāraḥ kālaṁ kariṣyāmi | etacca parityaktaṁ na me maraṇakāle cittaṁ paryādāya sthāsyati | etacca me maraṇakāle prītiṁ prāmodyamavipratisāritāṁ ca janayiṣyati | sacetpunarevamapi samanvāharan na śaknuyāttadvastu parityaktum, tena sa yācanakaścatasṛbhiḥ saṁjñaptibhiḥ saṁjñapayitavyaḥ | katamābhiścatasṛbhiḥ? durbalastāvadasmyaparipakkakuśalamūlaḥ, ādikarmiko mahāyāne, na cittasya vaśī parityāgāya, sopādānadṛṣṭiko'smi ahaṁkāramamakārasthitaḥ | kṣamasva satpuruṣa, mā paritāpsīḥ | tathāhaṁ kariṣyāmi, tathā pratipatsye, tathā vīryamārapsye, yathainaṁ ca tavābhiprāyaṁ paripūrayiṣyāmi sarvasattvānāṁ ceti | evaṁ khalu gṛhapate tena yācanakaḥ saṁjñapayitavyaḥ ||

etacca saṁjñapanamupari doṣaparihārāyoktam- mā bhūdbodhisattvasya tatrāprasādo bodhisattve vā yācanakasyeti | na tu mātsaryamevaṁ anavadyaṁ bhavati | kutsitaṁ cedaṁ bhagavatā bodhisattvānām | yathāha bodhisattvaprātimokṣa-catvāra ime śāriputra dharmā bodhisattvānāṁ na saṁvidyante | katame catvāraḥ? śāṭhyaṁ bodhisattvānāṁ na saṁvidyate | mātsarya bodhisattvānāṁ na saṁvidyate | īrṣyāpaiśunyaṁ bodhisattvānāṁ na saṁvidyate | nāhaṁ śakto'nuttarāṁ samyaksaṁbodhimabhisaṁboddhumiti līna cittaṁ bodhisattvānāṁ na saṁvidyate | yasyeme śāriputra catvāro dharmāḥ saṁvidyante, sa paṇḍitairjñātavyaḥ - kuhako batāyam, lapako batāyam, naṣṭadharmo batāyam, saṁkleśadharmo batāyam, lokābhiṣaguruko batāyam, bhaktacolakaparamo batāyamiti || tathā - cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti | yāvatsvahastaparityāgī bhavati, pādaparityāgī, nāsāparityāgī, śīrṣaparityāgī, aṅgapratyaṅgaparityāgī, putraparityāgī, duhitṛparityāgī, bhāryāparityāgī, ratiparityāgī, parivāraparityāgī, cittaparityāgī, sukhaparityāgī, gṛhaparityāgī, vastuparityāgī, deśaparityāgī, ratnaparityāgī, sarvasvaparityāgīti ||

evaṁ nārāyaṇaparipṛcchāyāmapyuktam- na tadvastūpādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyate | na tyāgabuddhiḥ krameta | na sa parigrahaḥ parigrahītavyo yasmin parigrahe notsarjanacittamutpādayet, na sa parivāra upādātavyo yasmin yācanakairyācyamānasya parigrahabuddhirutpadyate | na tadrājyamupādātavyam, na te bhogāḥ, na tadratnamupādātavyam, yāvanna tatkicidvastūpādātavyam, yasmin vastuni bodhisattvasyāparityāgabuddhirutpadyate | api tu khalu punaḥ kulaputra bodhisattvena mahāsattvenaivaṁ cittamutpādayitavyam, ayaṁ mamātmabhāvaḥ sarvasattvebhyaḥ parityaktaḥ utsṛṣṭaḥ prāgeva bāhyāni vastūni | yasya yasya sattvasya yena yena yadyatkāryaṁ bhaviṣyati, tasmai tasmai taddāsyāmi satsaṁvidyamānam | hastaṁ hastārthikebhyo dāsyāmi, pādaṁ pādarthikebhyo netraṁ netrārthikebhyo dāsyāmi, māsaṁ māṁsārthikebhyaḥ, śoṇitaṁ śoṇitārthikebhyo majjānaṁ majjārthikebhyo'ṅgapratyaṅgānyaṅgapratyaṅgārthikebhyaḥ, śiraḥ śirorthikebhyaḥ parityakṣyāmi | kaḥ punarvādo bāhyeṣu vastuṣu yaduta dhanadhānyajātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu | api tu khalu punaryasya yasya yena yena yadyatkāryaṁ bhaviṣyati, tasmai tasmai sattvāya tattaddeyam | saṁvidyamānaṁ dāsyāmi, aśocannavipratisārī avipākapratikāṅkṣī parityakṣyāmi | anapekṣo dāsyāmi, sattvānugrahāya sattvakāruṇyena sattvānukampayā teṣāmeva satvānāṁ saṁgrahāya, yathā me'mī sattvāḥ saṁgṛhītā bodhiprāptasya dharmajānakāḥ syuriti | peyālaṁ | tadyathāpi nāma kulaputra bhaiṣajyavṛkṣasya mūlato vā hriyamāṇasya, gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpata phalataḥ sārato vā hriyamāṇasya naiva bhavati vikalpaḥ-mūlato me hriyate yāvatsārato me hriyata iti | api tu khalu punaravikalpa eva hīnamadhyotkṛṣṭānāṁ sattvānāṁ vyādhīnapanayati | ekameva kulaputra bodhisattvena mahāsattvena asmiṁścāturmahābhautike ātmabhāve bhaiṣajyasaṁjñotpādayitavyā | yeṣāṁ yeṣāṁ sattvānāṁ yena yenārthaḥ, tattadeva me harantu, hastaṁ hastārthinaḥ, pādaṁ pādārthina iti pūrvavat ||

āryākṣayamatisūtre'pi deśitam- ayameva mayā kāyaḥ sarvasattvānāṁ kiṁkaraṇīyeṣu kṣapayitavyaḥ | tadyathāpi nāma imāni bāhyāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhairnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogaiḥ sattvānāṁ nānopabhogaṁ gacchanti, evameva ahamimaṁ kāyaṁ caturmahābhūtasamucchrayaṁ nānā[sukhai]rnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogairvistareṇa sarvasattvānāmupabhogyaṁ kariṣyāmīti | sa imamarthavaśaṁ saṁpaśyan kāyaduḥkhatāṁ ca pratyavekṣate, kāyaduḥkhatayā ca na parikhidyate sattvāvekṣayeti ||

āryavajradhvajasūtre'pyāha- iti hi bodhisattva ātmānaṁ sarvasattveṣu niryātayan sarvakuśalamūlopakāritvena sarvasattvānāṁ kuśalamūlaiḥ sa [manvā]haran pradīpasamamātmānaṁ sarvasattveṣūpanayan sukhasamamātmānaṁ sarvasattveṣvadhitiṣṭhan dharmakukṣisamamātmānaṁ sarvajagati saṁdhārayan, ālokasamamātmānaṁ sarvasattveṣvanugacchan, jagatpratiṣṭhāpanasamamātmānaṁ saṁpaśyan, kuśalamūlapratyayabhūtamātmānaṁ sarvajagatyanugacchan, mitrasamamātmānaṁ sarvasattveṣu niyojayamānaḥ, anuttarasukhamārgasamamātmānaṁ sarvasattveṣu saṁdarśayamānaḥ, anuttarasukhopadhānasamamātmānaṁ sarvasattveṣu pariśodhamānaḥ, sūryasamamātmānaṁ sarvajagati samīkurvāṇaḥ, evaṁdharmopetamātmānaṁ sarvasattveṣu prayacchan, yathākāmakaraṇīyavaśyamātmānaṁ sarvaloke saṁpaśyan, agracaityā bhaviṣyāmaḥ....sarvajagatsthityātmānaṁ saṁpaśyan, samacittatāṁ sarvajagati niṣpādayan, sarvopakaraṇatīrthamātmānaṁ saṁpaśyan, sarvalokasukhadātāramātmānaṁ pratyavekṣamāṇaḥ, sarvajagato dānapatimātmānamadhimucyamānaḥ, sarvalokajñānasamamātmānaṁ kurvāṇaḥ, bodhisattvacaryāprayuktamātmānaṁ saṁjanayamānaḥ , yathāvāditathākāritvenātmānaṁ niyojayamānaḥ, sarvajñatāsaṁnāhasaṁnaddhamātmānaṁ pratyavekṣamāṇaḥ, pūrvanimantritaṁ cittamanupālayamānaḥ, pratipattau cātmānaṁ sthāpayamānaḥ, bodhisattvatyāgacittatāṁ manasi kurvāṇaḥ, udyānabhūtamātmānaṁ sarvasattveṣu saṁpaśyan, dharmaratibhūtamātmānaṁ sarvalokeṣvādarśayamānaḥ, saumanasyadātāramātmānaṁ sarvasattvānāmadhitiṣṭhan, anantaprītisaṁjananamātmānaṁ sarvajagato niryātamānaḥ , sarvaśukladharmāya dvārabhūtamātmānaṁ sarvaloke saṁdhārayamāṇaḥ, buddhabodhidātāramātmānaṁ sarvasattvānāṁ praṇidadhat, pitṛsamamātmānaṁ sarvaprajāyāṁ niyojayamānaḥ, sarvopakaraṇāvaikalyādhikaraṇamātmānaṁ sarvasattvadhātau pratiṣṭhāpayamānaḥ | iti hi bodhisattva ātmānamupasthāyakatvāya dadānaḥ, yācanakeṣu nīcamanasikāracittaḥ, bhūmyāstaraṇādhiṣṭhānacetāḥ, dharaṇisamasarvaduḥkhasahanamanasikārapravṛttaḥ, sarvasattvopasthānāklāntamānasaprayuktaḥ, bālajanaduṣkṛtasthiraḥ, sthāvarādhivāsanajātyaḥ, asthitaḥ, kuśalamūlābhiyuktaḥ, aprayuktasarvalokadhātūpasthānaḥ, karṇau nāsā saṁparityajan yācanakebhya upasaṁkrāntebhyo bodhisattvacaryopāttatathāgata kulakulīnasaṁbhūtacittaḥ sarvabodhisattvānusmaraṇavihāraprasṛtaḥ, asārātsarvatrailokyātsa......tyavekṣamāṇaḥ svaśarīrānadhyavasitasaṁtānaḥ, aniketasarvabuddhadharmānusmṛtivihārī asārāccharīrātsārādānābhiprāyaḥ | iti hi bodhisattvo jihvāṁ yācitaḥ samāno......vācā premaṇīyayā maitryā upacāravitatayā bhadre siṁhāsane rājārhe niṣādya taṁ yācanakamabhibhāṣate hṛṣṭaḥ akruṣṭacitto bhūtvā akṣatacitto'nupahatacitto mahātmavaṁśalā....[ci]tto buddhavaṁśasaṁbhūtacitto'lulitasaṁtānacitto mahāsthāmabalādhāno'nadhyavasitaśarīracitto'nabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakānmukhājjihvāyācanakasya sarvaśarīramadhīnaṁ kṛtvā vācaṁ pramuñcan snigdhāṁ mṛdvīṁ premaṇīyāṁ maitryopacārām- gṛhāṇa tvaṁ mama jihvām, yathākāmakaraṇīyāṁ kuru | tathā kuru yathā tvaṁ prīto bhavasi prītamānasa ātmanā pramudito hṛṣṭaḥ prītisauma[na]syajāta iti | sa śiraḥ parityajan sarvadharmāgraśiraḥ paramajñānamavataran sarvasattvaparitrāṇaśiro bodhi....gacchan sarvajagadagryaśiraḥ anupamajñānamabhilaṣan sarvādikchiraḥ prāptuṁ jñānarājamadhimucyamāno'nuttarasarvadharmaiśvaryaśīrṣatāṁ paripūrayitukāmo'nantayācanakaprītiparisphuṭacetāḥ | iti hi bodhisattvo hastapādān parityajan yācanakebhyaḥ śraddhāhastaprayuktenānugrahacāritreṇa bodhisattvasiṁhāvikramatyāgapratatapāṇinā vyavasargābhiratena hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa bodhisattvacaryādhyavasāyena vedanānupahatatayā dānaprasādaśattayā vimalacittotpādasaṁvaro niṣparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṁjñaḥ anīcacittaḥ sarvamārakarmakalyāṇamitropastabdhabṛṁhitacetāḥ sarvabodhisattvasaṁvarṇitaikatyāganiryāṇaḥ | iti hi bodhisattvaḥ svaśarīramākṣipya rudhiramanuprayacchan yācakebhyaḥ praharṣitabodhicitto bodhisattvacaryābhilaṣitacito'paryāttaveditacittaḥ sarvayācanakābhilaṣitacittaḥ sarvapratigrāhakāvidviṣṭacittaḥ sarvabodhisattvatyāgapratipatpratipanno'nivartyayā prītiprastrabdhyā svaśarīrānapekṣacittaḥ svaśarīrādrudhiramanuprayacchan jñānāyatanamahāyānaprasṛtacetā mahāyānāvinaṣṭamanā iṣṭamanāstuṣṭamanāḥ prītamanā muditamanā maitryamanāḥ sukhamanāḥ prasannamanāḥ pramuditaprītisaumanasyajāto majjāmāṁsaṁ svaśarīrāt parityajan yācanakebhyaḥ kalyāṇatyāgayā yācakābhilaṣitayā vācā tān yācakānabhilapan-gṛhṇantu bhavanto mama śarīrānmajjāmāṁsaṁ yathākāmakaruṇayā tulyaprītivivardhanena tyāgacittena | bodhisattvavijñagaṇaniṣevitena sahākuśa[lamū]lena lokamalāpakarṣitena pravareṇādhyāśayena | sarvabodhisattvasamatopāttairmahādānārambhairmanasākāṅkṣitaiḥ sarvayācakairananutāpyacittairdānavastubhiḥ apratyavekṣitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṣetrālaṁkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā | sarvabuddhabodhyabhimukhayā daśabala.....cāraṇayā atītānāgatapratyutpannasarvabodhisatvābhimukhayāṁ ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṣabhasiṁhanādanadanena tryadhvābhimukhena | sarvādhvasamatājñānena.....lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisattvapraṇidhānena aparitrasyanābhimukhenākhedacittotpādena bodhisattvaḥ svahṛdayaṁ parityajan yācanakebhyo dānavaṁśaśikṣitacittaḥ pāramitāniṣpādanacittaḥ sarvabodhisattvadānānuddhatasupratiṣṭhitacittaḥ adhiṣṭhānasarvayācanakapratimānanacittaḥ, adhyāśayaṁ pariśodhayamānaḥ, sarvajagatpari[pāca]nanidānaṁ mahāpraṇidhānaṁ pratipadyamānaḥ, bodhisattvacaryāyāṁ saṁvasamānaḥ, sarvajñatāsaṁbhāraṁ saṁbharamāṇaḥ, praṇidhimariñcan so'tra yakṛdvṛkkāphupphusaṁ yācakebhyaḥ, parityajan yācanakābhiprasannayā dṛṣṭayā prasannaprītyākārairnetrairbodhisattvaniryātena premṇā avyutthitamanasikāreṇa tyāgena asārātkāyātsupratyavekṣitena sārādānacittena śmaśānaparyantena kāyānusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṁ śarīraṁ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā śarīrānityatayā apaviddhaśarīreṇa parabhaktacetanena evaṁ dharmamanasikāraprayukto bodhisattvastān yācanakānanimiṣaṁ prekṣamāṇaḥ evaṁ cittamutpādayati-yadi cāhametadyācanakasyaitaccharīrādantrayakṛdbukkāphupphusaṁ dadyāma āyuḥkṣapaparyante | naiṣo nityaḥ śmaśānaparyavasāna iti | sa evaṁ manasikārasaṁtoṣitena saṁtānenaivaṁ dharmajñānenāśayena kalyāṇamitrasaṁjñādhiṣṭhitena yācanakadarśanena asārātkāyātsāramādātukāmo dharmakāmatayā svamāṁsānnakhaṁ parityajanneva tatkuśalamūlaṁ pariṇāmayatītyātmabhāvotsargaṁ kṛtvā ||

bhogapuṇyotsargo'pyatraivoktaḥ-iti hi bodhisattvo nānādakṣiṇīyapratigrāhakeṣvanyānyapudgaladigāgateṣvaprameyakṛpaṇavanīpakeṣu bodhisattvaśravāgateṣu bodhisattvaśabdaṁ śrutvā āgateṣu bodhisattvapratyayāvakāśagateṣu bodhisattvadānapūrvaṁ praṇidhānaśruteṣu, bodhisattvapraṇidhānacittanimantriteṣu, sarvatyāgamanāḥ sābhilaṣiteṣu tṛptayācanakapratimānanācetanaḥ, āgatayācanakakṣamāpaṇacetanaḥ-mayaiva tatra diśaṁ gatvā yūyaṁ pratimānayitavyā abhaviṣyata, yena yuṣmākamāgamanaklamo na syāt - evaṁ samṛddhapraṇipātena kṣamayati sarvayācanakān | kṣamayitvā snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayopakaraṇaṁ pratipādayati-yadidaṁ maṇiratha[n jambu]dvīpakalyāṇakanyāratnaparipūrṇān, yadidaṁ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān, yadidaṁ vaiḍūryarathān vā anukulagītavādyasaṁpravāditaparipūrṇān, evaṁ sphaṭikarathān, sumukhasuveṣadhārisvalaṁkṛtarūpānapratikūladarśanacaturakanyāratnaparipūrṇāniti ||

tathā atraiva deśitam - maṇirathān vā dadānaḥ sarvaratnajālasaṁcchannānājāneyahastyupetān savāhanān candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṁhāsanapratiṣṭhitān yāvannānāratnachatrasaṁchannavyūhān ratnavitānavitatasaṁchannān dhvajapatākālaṁkṛcaturdikkān nānāgandhavidhūpitasāra...gandhānulepānuliptān, sarvapuṣpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrāntasamavāhanaprayuktān, yāvadapratikūlamanojñapravātagandhān suduhitṛputravacanopacāraprayuktān, vividhagandhacūrṇasaṁbhṛtakṛtopacārāniti ||

punaratraivāha-ātmānaṁ ca sarvasattvānāṁ niyātayannupasthānaṁ vā sarvabuddhānāmupādadāno rājyaṁ vā parityajan puṭabhedakaṁ vā nagararājadhānīṁ sarvālaṁkārabhūṣitāṁ yathārhaṁ vā yācanakeṣu sarvaparivāraṁ parityajan putraduhitṛbhāryāṁ vā dadāno yācanakebhyaḥ sarvagṛhaṁ vāpasṛjan yāvatsarvopabhogaparibhogān vā dadānaḥ, evaṁ pānadānaṁ rasadānamapi bodhisattvo dadāno vividhān kalyāṇānudārān viśuddhānavikalāṁstiktāllavaṇān kaṭukān kaṣāyān nānārasāgropetān susnigdhān vividharasa vidhinopetān dhātukṣobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalyatājananān yāvatsarvaparopakramapratiṣedhakān sarvavyādhiśamanānārogyasaṁjananān | evaṁ vastradānaṁ puṣpadānaṁ gandhadānaṁ vilepanadānaṁ mālyadānaṁ śayanadānamāvāsadānamapāśrayadānaṁ pradīpadānaṁ ca | glānapratyayabhaiṣajyapariṣkārān bodhisattvo'nuprayacchan yāvannānābhājanāni vividhasaṁbhārāṇyanekakāṁsyapātrīraprameyasaṁbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇāḥ | tāni buddhebhyo bhagavadbhayo dadānaḥ, acintyadakṣiṇīyādhimuktacetā bodhisatvaratnebhyo vā dadānaḥ, kalyāṇamitrasudurlabhacittotpādena āryasaṁghāya vā dadānaḥ, buddhaśāsanopastambhāya pudgalāya vā dadānaḥ, śrāvakapratyekabuddhebhyo vā āryaguṇasuprasannacittatayā mātāpitṛbhyāṁ dadānaḥ, guruśuśrūṣopasthānacittatayā ācāryagurudakṣiṇīyebhyo vā dadānaḥ, tatra tatra gurusaṁbhārāvavādaśikṣaṇaprayuktaḥ aśanavasanaṁ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ, sarvasattvāpratihatacakṣurmaitrīparibhāvitacittatayā | peyālaṁ | iti hi bodhisattvo hastyājāneyān dadānaḥ saptāṅgasupratiṣṭhitān ṣaṣṭihāyanān ṣaḍdantopetān padmavarṇān mukhaviśuddhān suvarṇālaṁkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṁkārajālaśuṇḍaprakṣiptavyūhān suvarṇakalyāṇān kalyāṇa[cāru] darśanān aklāntayojanasahasragamanopacārān | aśvājāneyān vā dadānaḥ sukhavāhanasukhaśarīropetānanujavasaṁpannāṁścaturdiggamanāhārajavopetānārohasaṁpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇopetān | sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ sarvajagatpratigrāhakebhyo muktacittatayā dadānaḥ, nāgṛhītacittatayāvasṛjan mahākaruṇāparisphuṭena saṁtānena mahātyāgaparimāṇabodhisattvaguṇeṣu pratipadyamāno'bhijātabodhisattvādhyāśayān pariśodhayamāno yāvat....iti hi bodhisattva āsanadānaṁ dadānaḥ parityajan rājabhadrāsanāni vaiḍūryapādakāni siṁhapratiṣṭhitāni suvarṇasūtraratnajālavitānānyanekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchritadhvajānyanekaratnakoṭīniyutaśatasahasrālaṁkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījālasaṁghaṭitamanojñanādanirghoṣaśabdāni mahāntyāsanānyabhyudrato[dvidva] cakṣurdarśanānyekacchatramahāpṛthivyanuśāsananiṣpadanābhiṣiktāni | sarvarājyaiśvaryādhipateyaniyataniṣadyāpratihatacakraśāsanānuśāsanasarvarājādhipateye pravartate | evaṁ yāvat.... iti hi bodhisattvaśchatrāṇi dadānaḥ parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṁchannāni | ratnasūtrakarṇakaṇṭhāvalīvināmitavaiḍūryamaṇihārābhipralambitāni nandīghoṣamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṁkāraśatasahasravitatāni ratnakoṣasaṁdhāritānyagurucandanānyekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitopacārāṇi jāmbūnadaprabhāsvaraśuddhāni | tādṛśānāṁ chatrāṇāmanekakoṭīniyutaśatasahasrālaṁkārāṇāṁ tadatiriktāni ca asaṁkhyeyakoṭīniyutaśatasahasrālaṁkārāṇyanapekṣacitto dadānaḥ parityajannavasṛjannanuprayacchan saṁmukhībhūtebhyo vā sattvasārebhyo nirvṛtānāṁ vā tathāgatānāṁ caityālaṁkārāya dharmaparyeṣṭaye, bodhisattvakalyāṇamitrebhyo vā, abhijātabodhisattvadharmabhāṇakebhyo vā, mātāpitṛbhyāṁ vā, saṁgharatne vā, sarvabuddhaśāsane vā , yāvatsarvapratigrāhakebhyaḥ, sa evaṁ tatkuśalamūlaṁ pariṇāmayati ||

yathā tāvatprathamāyāmeva pariṇāmanāyāṁ sarvakuśalamūlaprastāveṣūpadiṣṭam, evaṁ praṇidhānamutpādayati- kathametāni kuśalamūlāni sarvajagadupajīvyānyupakāribhūtāni bhaveyurviśuddhadharmaparyavasānāni, yena sarvasattvānāmetaiḥ kuśalamūlairnarakāpāyapratiprasrabdhirbhavati? tairyagyonikāyāmalaukikādduḥkhaskandhānnivartayeyuḥ? sa tāni kuśalamūlāni pariṇāmayannevaṁ tatkuśalamūlaṁ pariṇāmayati-anenāhaṁ kuśalamūlena sarvasattvānāṁ layanaṁ bhaveyaṁ sarvaduḥkhaskandhavinivartanāya, sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśaparimocanatayā, sarvasattvānāṁ śaraṇaṁ bhaveyaṁ sarvabhayārakṣaṇatayā, sarvasattvānāṁ gatirbhaveyaṁ sarvabhūmyanugamanatayā, sarvasattvānāṁ parāyaṇaṁ bhaveyamatyantayogakṣemapratilambhatayā, sarvasattvānāmāloko bhaveyaṁ vitimirajñānasaṁdarśanatayā, sarvasattvānāṁ ulkā bhaveyamavidyātamondhakāravinivartanatayā, sarvasattvānāṁ pradyoto bhaveyamatyantaviśuddhipratiṣṭhāpanatayā, sarvasattvānāṁ nāyako bhaveyamacintyadharmanayāvatāraṇatayā, sarvasattvānāṁ pariṇāyako bhaveyamanāvaraṇajñānaskandhopanayanatayā | peyālaṁ | taccādhyāśayataḥ pariṇāmayati na vacanamātreṇa | taccodagracittaḥ pariṇāmayati, hṛṣṭacittaḥ pariṇāmayati prasannacittaḥ pariṇāmayati, pramuditacittaḥ snigdhacittaḥ pariṇāmayati, maitracittaḥ premacittaḥ anugrahacitto hitacittaḥ sukhacittaḥ pariṇāmayati | taccaivaṁ pariṇāmayati-idaṁ mama kuśalamūlaṁ sarvasattvānāṁ gativiśuddhaye saṁvarteta, upapattiviśuddhaye saṁvarteta, puṇyamāhātmyaviśuddhaye saṁvarteta, anabhibhūtatāyāṁ saṁvarteta, aparyādānatāyāṁ saṁvarteta, durāsadacittatāyāṁ saṁvarteta, smṛtyapramoṣatāyāṁ saṁvarteta, gatimativiniścayatāyāṁ saṁvarteta, buddhayapramāṇatāyāṁ saṁvarteta, kāyakarmamanaskarmasarvaguṇā laṁkāraparipūryā saṁvarteta | anena me kuśalamūlena te sarvasattvāḥ sarvabuddhānārāgayeyuḥ, ārāgayitvā ca mā virāgayeyuḥ | teṣu ca buddheṣu bhagavatsu prasādamabhedyaṁ pratilabheran | teṣāṁ ca tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike dharmadeśanāṁ śṛṇuyuḥ | śrutvā ca sarvā vimatīrvinivartayepuḥ | yathāśrutaṁ ca saṁghārayeyuḥ | saṁghārayantaśca pratipattyā saṁpādayeyuḥ | tāṁśca tathāgatānārādhayeyuḥ | cittakarmaṇyatāṁ ca pratilabheran | anavadyāni karmāṇi samudānayeyuḥ | mahatsu ca kuśalamūleṣvātmānaṁ pratiṣṭhāpayeyuḥ | atyantaṁ ca dāridryaṁ vinivartayeyuḥ, saptadhanapratilambhāṁśca paripūrayeyuḥ, sarvabuddhānāṁ cānuśikṣayeyuḥ, kalyāṇendriyapratilambhaṁ cādhigaccheyuḥ, udārādhimuktisamatāṁ ca pariniṣpādayeyuḥ, sarvajñajñāne cāvakāśaṁ pratilabheran, apratihatacakṣuṣmattāṁ ca sarvajagatyutpādayeyuḥ, lakṣaṇālaṁkṛtatāṁ ca kāyapratipūriṁ pratilabheran, sarvaguṇālaṁkāraṁ ca vākyaviśuddhiṁ parigṛhṇīyuḥ, saṁvṛtendriyatāṁ daśabalaprayuktāṁ cittakalyatāṁ samudānayeyuḥ, aniśritavihāratāṁ ca paripūrayeyuḥ, yena ca sukhopadhānena sarvabuddhāḥ samanvāgatāstatsukhopadhānapratilabdhāḥ sarvasattvā bhaveyuriti | yathā ṣaṣṭhīpariṇāmanoktena vidhinā pariṇāmayati- sarvasattvā jñānāhārādbhavantu asaṅgaprayuktacetasaḥ, āhāraprajñātāpino'nadhyavasitāhārāḥ prītibhakṣā nirāmiṣāhārā yāvat kāmatṛṣṇāvinivartakāḥ | sarvasattvāḥ dharmarasameghapravarṣakā bhavantu anuttaradharmaratiprīṇitasaṁtānāḥ | sarvasattvāḥ sarvarasāgrajihvā bhavantu rasanimittāgrahītāraḥ sarvabuddhadharmacintanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ | sarvasattvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ | sarvasattvāḥ sarvakalyāṇamitradarśanānupahatasaṁtānā bhavantu | sarvasattvā agadabhaiṣajyarājopadarśanā bhavantu | sarvasattvāḥ kleśaviṣavinivartakāḥ, sarvasattvā ādityamaṇḍalodnatadarśanā bhavantu sarvasattvatamastimirapaṭalavidhamanatvāt ||

evamātmānamupanidhāya svabhāvanānukūlyena paṭhitavyam-sarvasattvānāmabhiruciradarśanatāyāṁ pariṇāmayāmi, saumanasyadarśanatāyāṁ kalyāṇadarśanatāyāṁ pariṇāmayāmi | abhilaṣitadarśanatāyāṁ praharṣitadarśanatāyāṁ daurmanasyādarśanatāyāṁ buddhadarśanopetāyāṁ pariṇāmayāmi ||

sarvasattvāḥ śīlagandhopetā bhavantu anācchedyaśīlā bodhisattvapāramitāśīlāḥ | sarvasattvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ | sarvasattvāḥ kṣāntivāsitā bhavantu akṣobhyacetanā pratilabdhāḥ | sarvasattvā vīryavāsitā bhavantu mahāvīryayānasaṁnaddhāḥ | sarvasattvā dhyānavāsitā bhavantu pratyutpannabuddhasaṁmukhībhāvasthitāḥ samādhipratilabdhāḥ | sarvasattvā bodhisattvapariṇāmanāvāsitā bhavantu | sarvasattvāḥ sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇāḥ | sarvasattvā divyaśayanapratilabdhā bhavantu mahājñānādhigamāya | sarvasattvā āryaśayanapratilabdhā bhavantu niḥpṛthagjanabodhicittāvāsanatvāt | sarvasattvāḥ sukhaśayanapratilabdhā bhavantu | sarvasaṁsārāvacaraduḥkhaparivarjanatvāt | sarvasattvāḥ kṣemaśayanapratilabdhā bhavantu dharmakāmasparśopetāḥ | sarvasattvāḥ pariśuddhabuddhakṣetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitāḥ anuttarasarvabuddhavāsāvirahitāḥ | sarvasattvā buddhopaniśrayavihāriṇo bhavantu | sarvasattvā anantālokā bhavantu sarvabuddhadharmeṣu | sarvasattvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ | sarvasattvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhāḥ | sarvasattvā bhaiṣajyarājopamā bhavantu atyantākalpanadharmāṇaḥ | sarvasattvā apratihatabhaiṣajyastambhopamā bhavantu jagaccikitsāpratipannāḥ | sarvasattvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhāḥ | sarvasattvāḥ sarvajagadbhaiṣajyakuśalā bhavantu yathāśayabhaiṣajyaprayogasaṁprayoktāraḥ || sarvasattveṣu sarvarogavinivartanāya pariṇāmayāmi | sarvasattveṣvaparyantasthāmabalaśarīratāyāṁ pariṇāmayāmi | sarvasattvānāṁ cakravālaparvatānavamardyakāyabalopapattaye pariṇāmayāmi | sarvasattvānāṁ sarvabalopastambhanātṛptatāyāṁ pariṇāmayāmi || sarvasattvā apramāṇabhājanā bhavantu ākāśadhātuvipulāḥ smṛtīndriyopetāḥ sarvalaukikalokottarabhāvasaṁgrahaṇād grahaṇasmṛtyasaṁpramūḍhāḥ | sarvasattvāḥ kalyāṇaviśuddhibhāvanā bhavantu atītānāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ | sarvasattvāḥ kāmaṁgamā bhavantu sarvatragāminībuddhabhūmipratilabdhāḥ | sarvasattvāḥ sarvasattveṣvapratihatacittā bhavantu | sarvasattvā anābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu ekacittakṣaṇasarvadharmavikramāḥ | sarvasattvā śrāntāklāntasarvalokadhātugamanā bhavantu aviśrāmyamānamanomayakāyapratilabdhāḥ | sarvasattvāḥ sukhagamanayuktā bhavantu sarvabodhisattvacaryānupraveśinaḥ | anena kuśalamūlena sarvasattvāḥ kalyāṇamitrātyāgacittānutsṛṣṭā bhavantu kṛtajñāḥ kṛtānupālanatayā | sarvasattvāḥ kalyāṇamitraiḥ sahaikārthā bhavantu samāgakuśalamūlasaṁgrahaṇatayā | sarvasattvāḥ kalyāṇāśayā bhavantu kalyāṇamitrasaṁvasanasaṁpadavihārānudhanvanatayā | sarvasattvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantvekapraṇidhānāḥ | sarvasattvā mahāyānābhiraktāḥ saṁprasthitā bhavantvaviṣkambhitayānasarvajñatāparyavasānāḥ | sarvasattvāḥ pracchāditakuśalamūlā bhavantu sarvabuddhāvasthāgopanapratilabdhāḥ | sarvasattvā guṇajñānābhicchāditā bhavantu sarvalokopakleśavyapavṛttāḥ | sarvasattvā acchinnavikṣiptaśukladharmāṇo bhavantvavipannabuddhadharmapravāhāḥ | sarvasattvāśchatrabhūtā bhavantu daśabalavitānānvitāḥ | sarvasattvā atyantabodhyāsanapratilabdhā bhavantu | sarvasattvā [buddhavikrāntisiṁ] hāsanapratilabdhā bhavantu sarvajagadavalokanīyā iti ||

āryagaganagañjasūtre'pyāha-mā bhūttanmama kuśalamūlaṁ dharmajñānaṁ kauśalyaṁ vā yanna sarvasattvopajīvyaṁ syāditi ||

atītānāgataśubhotsargastvāryākṣayamatisūtre'bhihitaḥ-kuśalānāṁ ca cittacaitasikānāmanusmṛtiranusmṛtya ca bodhipariṇāmanā, idamatītakauśalyam | yo'nāgatānāṁ kuśalamūlānāṁ nidhyaptirbogherāmukhīkaraṇasamanvāhāraḥ, ye me utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṁ samyaksaṁbodhau pariṇāmayiṣyāmīti idamanāgatakauśalyam | tadevaṁ caitasikenābhyāsena sarvatyāgādimuktiṁ paripūrya, tyāgacittavegāttena kāyaprayogeṇotsṛṣṭasarvaparigrahaḥ | sarvaparigrahamulādbhavaduḥkhādvimukto muktaityucyate | anuttarāṁścāprameyāsaṁkhyeyān kalpān nānākārānantān laukikalokottarān sukhasaṁpatpravarṣānanubhavati | tena cātmabhāvādinā baḍiśāmiṣeṇeva svayamanabhigatopabhogenāpyākṛṣya parānapi tārayati || ata evoktaṁ ratnameghe-dānaṁ hi bodhisattvasya bodhiriti ||

śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5357

Links:
[1] http://dsbc.uwest.edu/node/5376