The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 śrāvakabodhisattvapreṣaṇoktam
tato licchavervimalakīrteretadabhūt-"mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti |
atha bhagavāṁl-licchavervimalakīrterīdṛśaṁ cittasaṅkalpaṁ buddhvā, āyuṣmantaṁ śāriputramāmantrayate sma-"śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" ||
evamukte, bhagavantamāyuṣmāṁśāriputra etadavocat -"bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe| tat kasya hetoḥ ? bhagavan, abhijānāmi-
"ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṁlīnaṁ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṁ tenopasaṁkramyaitadvadati sma-'bhadanta śāriputra, yathā tvaṁ pratisaṁlīnastādṛśe pratisaṁlayane na pratisaṁlayitavyam' |
" 'yathā traidhātukakāyaśca cittaṁca na prajñāyete, tathā hi pratisaṁlaya| yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṁlaya| yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṁlaya| yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe'pi nānuvicarati, tathā pratisaṁlaya| yathā sarvadṛṣṭigateṣvacalo'pi ca saptatriṁśadbodhipākṣikadharmābhāsaṁ gacchati, tathā hi pratisaṁlaya| yathā saṁsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṁlaya| bhadanta śāriputra, ya evam pratisaṁlayane pratisaṁlīnāḥ, tān bhagavān pratisaṁlayana āmantrayate sma' |
"ityukte, bhagavan , taṁ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto'bhūvam| etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" |
atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma-"maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha"| maudgalyāyano'pi tvavocat-"bhagavan , tasya satpuruṣasya rogapṛcchanagamanannotsahe |tat kasya hetoaḥ ? bhagavan , abhijānāmi-
"ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam| tasmin samipe licchavirvimalakīrtirupasaṁkramya, māmetadvadati sma-'bhadanta maudgalyāyana, yathā'vadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo'vyapadeśyaḥ| bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ |
" 'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo'pagataḥ| nirātmakaḥ (sa) rāgarajo'pagato nirjīva upapatticyutyapagataḥ yo'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ)| śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī(so)'nakṣarassarvavācchinno'nabhilāpyassarvataraṁgarahitaḥ| sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas ( saḥ ) |( so )'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ| hetupratikūlaḥ ( sa ) pratyayāvyavasthitaḥ |
" 'dharmadhātusamavasaraṇāt-(sa) sarvadharmān hi samādadhātyananugamananayena tathatā'nugataḥ| ( so ) 'tyantākampyaḥ ; ataḥ sthito bhūtakoṭyāṁ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ| animittena susphuṭitaḥ (so)| apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ | apakārarahitaḥ (so)'prakṣepa utpādavyayāpagato'nālayaścakṣuḥ-śrotraghrāṇajihvā-kāyamanaḥ paddhatisamatikrānto'nunnato'navanato'vasthito'calabhūtaḥ |
" 'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṁ dharme deśanā katham bhavati ? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam| yacchravaṇam, tadapyāropitaśravaṇam| bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṁ ca jñānaṁ ca na staḥ| tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta |
" 'anena cittasthānena dharmo darśayitavyaḥ-tvayā sattvendriyakauśalyam karaṇīyam| prajñācakṣuṣā sudarśinā ca mahākaruṇā'bhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' |
"ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado'ṣṭābhirgṛhapati śatairanuttarasamyaksaṁbodhicittamutpāditam| ahaṁ tu, bhagavan, pratibhānāpagato'bhūvam| etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" |
tato bhagavānāyuṣmantaṁ mahākāśyapamāmantrayate sma-"kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha"| mahākāśyapo'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe| tat kasya hetoḥ? abhijānāmi-
"ekasmin samaye mama daridravīthyāṁ piṇḍapātāya sthitaṁ licchavirvimalakirtiḥ, tenopasaṁkramya, etadvadati sma-'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī|
" 'tasmāt, mahākāśyapa, dharmasamatāyāṁ sthātavyam| sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ| nirāhārāhāraḥ paryeṣṭitavyaḥ| paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam| śūnyagrāmādhiṣṭhitena tvayā grāmaṁ praveṣṭavyam| puṁstrīparipācanārthāya grāmaṁ praveṣṭavyam| buddhavidyayā tvayāntargṛhe gantavyam|
" 'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ| yau na ca svabhāvo na ca parabhāvastau nojjvalau| yadajvalanam, tanna śāmyati|
" 'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṁca mithyātvasamatayā samyaktva-samatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṁ dṛṣṭaṁ syāt, yathā na ca kleśasaṁprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-) samutthito va paribhokṣyasi saṁsāranirvāṇāpratiṣṭhitaḥ|
" 'bhadanta, ye kecana tubhyaṁ piṇḍapātaṁ dadati , tebhyo mahāphalaṁ vālpaphalaṁ vā na bhavataḥ, na ca madhya (-phalaṁ) viśeṣa (-phalaṁ) vā| (te) buddhapravṛttiṁ samavasaranti, na tu śrāvakagatiṁ| sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi'|
"ityukte, bhagavan, ahamimaṁ dharmopadeśaṁ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam| 'yadi gṛhastho'pyevaṁpratibhānasaṁpannaḥ ko'nuttarasamyaksaṁbodhicittannotpādayed' [iti]cintayitvā, pūrvam mahāyāne'prāpte, tadarvāṁmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ| bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe"|
atha bhagavānāyuṣmantaṁ subhūtimāmantrayate sma-"subhūte .......gaccha"| subhūtirapi tvavocat- "bhagavan, .........notsahe|
"ekasmin samaye vaiśālyāmmahānagaryāṁ licchavervimalakīrtergehaṁ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma-
" 'bhadanta subhute, tvaṁcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṁ piṇḍapātaṁ bhuṁdhi| (bhuṁdhi,) bhadanta subhūte, yadi tvaṁ lobhadveṣamohānna pratinisṛjya taissārthaṁ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṁ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṁcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṁca nādṛṣṭam, phale tvaprāpte pṛthagjano'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo'pi sarvadharmapratisaṁyuktastu sarvadharmasaṁjñāvipramuktaḥ, (imaṁ piṇḍapātaṁ bhuṁdhi)|
" '(bhuṁdhi, yadi) tvayā śāstā cādṛṣṭo'śrutaśca dharmārdhaśca saṁgho'paryupāsitaḥ| ye te ṣaṭ śāstāraḥ yadidam-pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṁjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras-tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṁdhi)|
" 'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṁ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṁkleśasambhūtastvaṁ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṁ, tadbhadantasyāraṇaṁ (cet);tvaddāne'viśodhite, bhadanta, ye kecittubhyaṁ piṇḍapātaṁ dadati, te paraṁ tu (cetsva-) vinipātakarāḥ; (yadi) tvaṁ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṁ gatāḥ; yaḥ kleśasvabhāvaḥ so'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattva-ghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṁsanam (kṛtaṁ syāt), sarvabuddhadharmākīrti kṛtvā , saṁghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṁ piṇḍapātaṁ bhuṁdhi|
"ityukte, imaṁ tannirdeśaṁ śrutvā, bhagavan, mām 'taṁ kim bhāsiṣye'haṁ, kiṁ vakṣyāmi, kiṁ karaṇīyam ?' (iti) cintayamānaṁ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṁ licchavirvimalakīrtiretadvadati sma-
" 'bhadanta subhute, akṣarebhyo'bhayenedaṁ pātraṁ pratīccha| bhadanta subhūte tat kiṁ manyase tathāgatasya nirmāṇe taduktaṁ syāt, tasmāt kiṁ bhaverbhītaḥ ?'-taṁ- 'no hīdaṁ kulaputra' ityavacam| sa māmabravīt-'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ| tat kasya hetoḥ ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo'trastāḥ tat kasya hetoḥ ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṁ)sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ|'
"asminnirdeśe deśite, devaputrāṇāṁ dviśataṁ dharmeṣu virajaṁ vītamalaṁ viśuddhaṁ dharmacakṣuśca devaputrāṇāṁ pañcaśatamanulomikīm kṣānti prāpnuvanti sma| ahaṁ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ( 'bhūvam )| etasmāt kāraṇāt , bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantaṁ pūrṇamaitrāyaṇīputramāmantrayate sma-"pūrṇa,..... gaccha" |-pūrṇo'pi tvavocat-"bhagavan..... notsahe..... |
"ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṁ licchavirvimalakīrtistenāgata edad vadati sma-
" 'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṁ bhikṣūṇāñcittam paśya, ( dṛṣṭvā ) ca dharma prativedasyasva| mahāratnabhājanaṁ pūtikenaudanena mā pīparaḥ| eṣāṁ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ| vaiḍūryamaṇiratnaṁ kācakamaṇinā mopamāhi|
" 'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṁhara| avraṇasya vraṇam mā prasūṣva| mahāmārgāvatārārthik ( -ebhyo ) vīrthīmañjarīm mā parigrahīaḥ| mahāsamudreṇa gokhurapadaṁ mā pīparaḥ| sumeru sarṣapaphale mā nikṣipa| dinakarasya prabhāṁ khadyotakena mā nirākuru| samyaksiṁhanādārthika ( -ebhya ) śṛgālarutam mā parigrahīḥ |
" 'bhadanta pūrṇa, eṣāṁ sarvabhikṣūṇāṁ hi mahāyānasampratipannanāṁ bodhicittaṁ bhrāntaṁ kevalam ; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya| śrāvakayānaṁ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' |
"atha licchavau bimalakīrtau tena kālena tādṛśaṁ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo'bhūvan |( yathā ) punaste'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṁstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt-
" 'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ| tat kasya hetoaḥ ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti'| bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma-"kātyāyana,..... gaccha"| kātyāyanastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye bhagavatā bhikṣubhyo'vavādakasūtre'mantrite, tasya sūtrasya vacananirṇayāya māṁ dharma tadyathā -'anityatāduḥkhanairātmya śāntyartham' deśayamānaṁ licchavirvimalakīrtistenopasaṁkramya, etadvadati sma -
" 'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṁ dharmatāṁ mā śādhi| yadatyantato'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; ( yadatyantato )'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ| yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ| yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ| yatsvabhāvaparabhāvāpagataṁ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam , tacchāntyā arthaḥ' |
"asminupadeśe deśite, teṣāṁ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan |bhagavan, etasmāt..... notsahe" |
atha bhagavanāyuṣmantamaniruddhamāmantrayate sma-"aniruddha,..... gaccha"| aniruddho'pi tvavocat-"bhagavan, .....notsahe.....|.....|
"ekasmin samaye māmekasmimsḥcaṁkramaṇe caṁkramyamāṇaṁ, yenāhaṁ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṁ daśasahasreṇa sārdha taṁ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat-'bhadantāniruddha, tvaṁ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate ?'-tam evamavacam-'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṁnihitamāmlaphalaṁ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti |
"māmetadvadantaṁ licchavirvimalakīrtistaṁ deśamupasaṁkramya, mama pādau śirasābhivandya, etadavocat-'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṁskāralakṣaṇaṁ vānabhisaṁskāralakṣaṇaṁ vā ? tadyadyabhisaṁskāralakṣaṇam, syād bāhya pañcābhijñāsamam| yadyanabhisaṁskāra ( -lakṣaṇam ), anabhisaṁskāraḥ syādasaṁskṛtaḥ| sa darśanasyāśaktaścet, sthaviraḥ katham paśyet ?'
"ityukte'bhūvaṁ tūṣṇībhūtaḥ| sa brahmā tu tasmātsatpuruṣādimaṁ nirdeśaṁ śrutvā, āścaryaprāpto'bhivandanaṁ kṛtvā, etadabravīt-'loke divyacakṣurvānasti kaḥ ?'-āha-'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṁpaśyantyubhābhyām aprabhāvitāḥ' |
"atha brahmā ( ca ) daśa parijanasahasrāṇīmaṁ nirdeśaṁ śrutvā, adhyāśayenānuttarasamyaksaṁbodhicitaṁ saṁjanayante sma |te mahyaṁca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ| ahaṁ tu pratibhānāpagato'bhūvam| etasmāt.....notsahe" |
tato bhagavānāyuṣmantamupālimāmantrayate sma-"upāle,.....gaccha" |-upāliaḥ punaravocat-"bhagavan.....notsahe.....|
"ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṁkramya, tāvubhau yenāham tenopasaṁkramya, māvevaṁ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṁ tvanupasaṁkramya, āyuṣmānupālirāvayoaḥ saṁśayaṁ prativinodayatu, āvāmāpattyāḥ praṇayatu' |
"ityukte, bhagavan, yena tābhyāṁ bhikṣubhyāṁ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṁkramya, māmetadvadati sma-
" 'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila (-tarā ) kartavyā; anayorāpattivipratisāraṁ prativinodaya| bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhā'vyativṛttā; ubhayeṣvasatsu ca ( sā ) nopalabhyate| tat kasya hetoaḥ ? bhagavānavocat cittasaṁkleśena sattvasaṁkleśaḥ; cittavyavadānena viśuddhiriti-
" 'subhāṣitārthe, bhadantopāle, cittamadhyātmaṁ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi ( tan- )nopalabhyate| cittaṁ yathā tathāpyāpattiaḥ| yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti |
" 'bhadantopāle, yaścittasvabhāvaḥ-sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṁkliṣṭo'bhūt ?' abravam- 'no hīdaṁ' |-āha- 'bhadantopāle, sarvasattvacittaṁ hi tatsvabhāvaḥ |
" 'bhadantopāle, saṁkalpo hi kleśaḥ, nirvikalpo'vikalpanā svabhāvaḥ| viparyāsaḥ saṁkleśa, aviparyāsaḥ svabhāvaḥ| ātmasamāropaḥ saṁkleśaḥ, nairātmyaṁ svabhāvaḥ |
" 'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto'pratiṣṭhitā māyābhravidhudupamāḥ| sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti| sarvadharmā hi svapnamarīcinibhā abhūtadarśanam| sarvadharmā udakacandrapratibimbakalpāś cittasaṁkalpāt samuchritāḥ| yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṁ dāṁtāste sudāṁtāḥ' |
"atha tau bhikṣū etadavadatām-'ayaṁ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṁ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ ( suprajñāvān ) nāsti'| tābhyāmevamavacam-'bhikṣū, imaṁ yuvāṁ gṛhapatimmā pratijānītam| tat kasya hetoḥ ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante| asya prajñālokastajjātīyaḥ'|
"tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṁ saṁjanayamānau, taṁ satpuruṣamabhivandya, etadavadatām-'sarvasattvā api caivaṁrūpaṁ pratibhānaṁ labheran', iti| etasmāt .....notsahe" |
atha bhagavānāyuṣmantaṁ rāhulamāmantrayate sma-"rāhula,..... gaccha"| rāhulastvavocat-"bhagavān,..... notsahe..... |
"ekasmin samaye'nekalicchavikumārā yenāhaṁ tenopasaṁkramya, māmevaṁ vadanti sma-'bhadanta rāhula, tvaṁ bhagavato'si putraḥ| cakravartirājyaṁ hitvā, pravrajya, ki tvayopalabdham , pravrajyāyā guṇānuśaṁsaṁ kim ?' ityukte, māṁ tebhyo yathāyogam pravrajyāguṇānuśaṁsaṁ deśayantaṁ licchavirvimalakīrtirapi, yenāhaṁ tenopasaṁkrānto mahyannamaskṛtvā, etadavocat-
" 'bhadanta rāhula, yathā pravrajyā guṇānuśaṁsaṁ deśayasi tathā na deśayeḥ| tat kasya hetoḥ ? pravajyā hi guṇarahitā, anuśaṁsāpagatā| bhadanta rāhula, yasmai saṁskṛtam pravartate tasmai guṇānuśaṁsam; pravrajyā tvasaṁskṛtayogaścāsaṁskṛte guṇānuśaṁsannāsti|
" 'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; ( sā )'nyebhyo'pīḍā pāpadharmāsaṁsṛṣṭā paratīrthikasudamanaṁ, prajñaptisamatikrāntā kāmapaṁke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṁkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya ( -tvam )-sā hi pravrajyā nāma| ye kecana tathā hi pravrajitāste supravrajitāḥ |
" 'kumārāḥ, etādṛśe svākhyāte dharme pravrajata| buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' |
"te kumārā etadavadan-'gṛhapate, asmābhiryathā śrutam tathāgatena( oktam )-mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na ( bhavatī'- )ti| sa tānabravīt-'kumārāḥ, anuttarasamyaksambodhicittaṁ saṁjanayamānāḥ prayatnena pratipatsyatha |( tathā hi ) yūyaṁ tattvataḥ pravrajitāścopasampannāḥ' |
"atha trisahasraṁ dviśataṁ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma| bhagavan, etasmāt.....notsahe" |
tato bhagavānāyuṣmantamānandamāmantrayate sma-"ānanda,.....gaccha"| ānanda; punaravocat-"bhagavan,.....notsahe.....|
"ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ( 'bhūvam ) |licchavirvimalakīrtirapi taddeśamupasaṁkramya, mahyannama skṛtvā, evaṁ vadati sma-
" 'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito'si ?'-tamevamavacam-'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad ( -bhaiṣajyaṁ ) paryeṣa' ityavādiṣam| sa māmetadavocat-
" ' bhadantānanda, evammā vagdhi| bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ| tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet ? ātaṁkastasmai kutaḥ ?
" 'bhadantānanda, bhagavate'nudhvaṁsanākaraṇāya tūṣṇīm pratigaccha| kañcidanyametanmā vagdhi| mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti| bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ ? tat sthānanna bidyate |
" 'bhadantānanda, māṁ lajjitakaraṇāya pratigaccha| anyatīrthikāḥ, mīmāṁsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti| ta evam-'aho yadyeṣāṁ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṁ trāṇamiva ( dātuṁ ) kutaḥ śakrotī' ( -ti ) cintayiṣyanti| bhadantānanda, praticchādayamāno'ntardhānaṁ gaccheḥ, kaścicchṛṇuyāt |
" 'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṁ deham| tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ| tathāgatasya kāyo'nupadravo vinivṛttāsravaḥ| tathāgatasya kāyo hyasaṁskṛtaḥ sarvasaṁskārāpagataḥ| bhadantānanda, īdṛśāya vyādhimeṣṭum , ayuktiścāsadṛśam' |
" 'ityukte, tatra 'kim mayā bhagavato mithyā śrutam, mithyodgṛhītam ?' (iti ) cintayamāno'tilajjito bhūtvā, athāntarīkṣātsvaramaśrauṣam-'ānanda, gṛhapatiryathā deśayati, tattathā; api tu bhagavati pañcakaṣāya kāla utpanne, ataḥ sattvā hīnena pradānacaritena damyāḥ| tataḥ, ānanda, alajjitaḥ kṣīramāhṛtya pratigacche'-tyavādīt |
"bhagavan, licchavervimalakīrteḥ praśnasamādhānopadeśastādṛśo ( 'bhut )| etasmādbhagavan,..... notsahe"|
evameva pañcaśatamātrāḥ śrāvakā anutsahamānāḥ "svapratibhānam" bhagavantamavocan| yallicchavinā vimalakīrtinā saha kathitaṁ, tatsarvaṁ bhagavantamavocan |
atha bhagavān bodhisattcaṁ maitreyamāmantrayate sma -"maitreya,..... gaccha"| maitreyastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye santuṣitadevaputragaṇena (ca) tuṣitavaṁśadevaputraiḥ sārdha ( yenāhaṁ ), bodhisattvamahāsattvānāmavaivartikabhūmimārabhya, tathā hi dharmakathāṁ kathayamānaḥ, tena licchavirvimalakīrtirūpasaṁkramya, māmetadavocat-
" 'maitreya, yadi tvaṁ bhagavatānuttarāyāṁ samyaksambodhyāmekajātipratibaddho vyākṛtaḥ, sa maitreyaḥ kayā jātyā vyākṛtaḥ ? atītena kim ? aho svidanāgatena ? aho svitpratyupannena ? tatra yā'tītajātiḥ, sā hi kṣīṇā| yadanāgatam, tadananuprāptam| pratyutpannajātyāṁ tu sthānannāsti| tad yathā bhagavatā-'tathā hi bhikṣo, ekakṣaṇe tvaṁ jāyase, jīryase, mriyase, cyavase, upapadyasa' iti subhāṣitam| anutpāde niyāmāvakrāntiḥ, ajātikhyākṛtā |
" 'anutpadyamānaścennābhisambudhyase; maitreya, kathaṁ vyākṛto'si? tathatājātyā vā tathatānirodhena vā ? tathatotpādanirodhāpagatā, anupatsyamānā cānirotsyamānā |
" 'yā sarvasattvānāṁ, sarvadharmāṇāñca sarvāryāṇāṁca tathatā, sā hi, maitreya, tavāpi tathātā| tvañcedevaṁvyākṛtaḥ, sarvasattvā apy-( evaṁ- ) vyākṛtāḥ| tat kasya hetoḥ ? tathatā hi dvayāprabhāvitā, nānātvāprabhāvitā| tena hi, maitreya, yadā tvaṁ bodhimabhisambhotsyase, tadā sarvasattvā api tādṛśāṁ bodhimabhisambhotsyante| tat kasya hetoḥ ? bodhirhi sarvasattvānvayā| maitreya, yadā tvaṁ parinirvṛtastadā sarvasattvā api parinirvāyiṣyanti| tat kasya hetoḥ ? ( yadi ) sarvasattvāḥ ( syur ) aparinirvṛtāḥ, tathāgataḥ ( syād ) aparinirvṛtaḥ| sarve te sattvāḥ suparinirvṛtāstena hi nirvāṇajātīyā dṛśyante| maitreya, tasmādimān devaputrān mā vipralambhasva, mā vañcayasva |
" 'bodhyānna kaścit pratiṣṭhite( vā ) vivartate( vā )| tasmānmaitreya, imān devaputrāṁstāṁ bodhisaṅkalpadṛṣṭimutsarjaya| bodhinna kāyena nāpi cittenābhisambudhyati |bodhirhi sarvanimittavyūpaśamaḥ| bodhiḥ sarvālambanāropa rahitā, sarvamanasikārapracārāpagatā, sarvadṛṣṭigataparicchinnā, sarvaparitarkavigatā; bodhiḥ sarveñjitacetaścalanavisaṁyuktā, sarvapraṇidhānāpravṛtā, sarvodgrahaṇavirahitā, aśleṣapratipannā, dharmadhātuniśrayaniśritā, tathatānvayā bhūtakoṭyavasthitā manodharmābhāvenādvayā, ākāśasamasamā, utpādavyayasthityanyathātvābhāvenāsaṁskṛtā |
" 'bodhiḥ sarvasattvānāñcittacaryā'dhyāśayaparijñā, āyatanānāṁ dvārābhūtā sarvavāsanāpratisandhikleśavipramuktāsaṁsṛṣṭā, sthānāsthānavisaṁyogena viṣayāpratiṣṭhitā, -'-samantatodeśānavasthitā, prādurbhāvinī tathatānupasthitā| bodhirnāmamātrā, tannāmāpyacalam| āyūhaniryūhavigatā bodhirataraṅgā| bodhirnirupāyāsā, prakṛtyā pariśuddhā, prabhāsaḥ svabhāvaviśuddhā| bodhiranudgrahaṇā svanālambanā, sarvadharmasamatā'dhigamenābhinnā| bodhirudāharaṇa viśleṣeṇānupamā, suduravabodhā-yataḥ sūkṣmā |
" 'bodhiścedākāśasvabhāvena sarvatragā, sā hi kāyena vā cittena vā'bhisambuddhanāy āsamarthā| tat kasya hetoḥ ? kāyo hi tṛṇakāṣṭhakuḍyapathapratibhāsanibhaḥ| cittamarūpamasanidarśanamaniśrayamavijñaptikam" |
"bhagavan, asminupadeśe prakāśite, tasyāḥ pariṣado dve śate devaputrāṇāmanutpattikadharmakṣāntim prāpnuvan| ahaṁ tvapagatapratibhāno'bhūvam| etasmāt.....notsahe"|
tato bhagavāllicchavikumāraṁ prabhāvyūhamāmantrayate sma-"prabhāvyūha,..... gaccha"| prabhāvyūho'pyavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye vaiśālyā mahānagaryā nirgato'haṁ licchaviṁvimalakīrtim praviśantaṁ samāgamam| sa māmabhivādya, ( tam ) etadavādiṣam-'gṛhapate, kuta āgataḥ ?' sa māmabravīt-'āgato bodhimaṇḍāt'| tamabravam-'tadvodhimaṇḍannāma kimadhivacanam ?' -sa māmetadavocat-'kulaputra, bodhimaṇḍannāmatadhyakṛtrimakāraṇādāśayamaṇḍam, vyāpārakarmottāraṇakāraṇāttad hi yogamaṇḍam, viśeṣādhigamakāraṇāttad hyadhyāśaya maṇḍam, samavismāraṇakāraṇāttad hi bodhicittamaṇḍam |
" 'vipākāpratikāṅkṣaṇatākāraṇāttad hi dānamaṇḍam ; tacchīlamaṇḍaṁ praṇidhānaparipūraṇāt ; sarvasattveṣu pratighacittābhāvena kṣāntimaṇḍam ; avinivartanīyakāraṇādvīryamaṇḍam ; cittakarmaṇyatākāraṇād dhyānamaṇḍam ; pratyakṣadarśanāt prajñāmaṇḍam |
" 'sarvasattveṣu samacittakāraṇānmaitrīmaṇḍam ; sarvopakramasahanakāraṇāt karuṇāmaṇḍam ; dharmānandābhiratyadhimuktikāraṇānmuditāmaṇdam ; anunaya pratighapratinisargāt tadhyupekṣāmaṇḍam |
"ṣaḍabhijña ( -prātpyā )'bhijñāmaṇḍam, nirvikalpādvimokṣamaṇḍam, sattvaparipācanādupāyāmaṇḍam, sarvasattvasaṁgrahakāraṇātsaṁgrahavastumaṇḍam , pratipattisākhyāpārācchravaṇamaṇḍam, yoniśaḥ pratyavekṣaṇānnidhyaptimaṇḍam, saṁskṛtāsaṁskṛtaprahāṇakāraṇādvodhipākṣipākṣikadharmamaṇḍam, sarvalokāvaṁcanātsatyamaṇḍam, avidyāsravakṣayājjarāmaraṇaṁ yāvadāsravakṣayakāraṇāt pratītyasamutpādamaṇḍam, yathābhūtamabhisambodhikāraṇātsarvakleśapraśamamaṇḍam |
"sarvasattvaniḥsvabhāvāt tadhi sarvasattvamaṇḍam , śūnyatābhisambodhikāraṇāttad hi sarvadharmamaṇḍam , acalakāraṇātsarvamārapramardanamaṇḍam, praveśaviyogāttraidhātukamaṇḍam, abhayāsantrāsakāraṇāt siṁhanādanādino vīryamaṇḍam , sarvatrāninditakāraṇāttad hi sarvabalavaiśāradyāveṇikabuddhadharmamaṇḍam, kleśāśeṣakāraṇāttraividyatāmaṇḍam, sarvajñajñānasamudāgamāt tadhyekacittakṣaṇe sarvadharmaniravaśeṣādhigamamaṇḍam |
" 'yāvattathā hi, kulaputra, bodhisattvāḥ pāramitāsamanvāgatāḥ, sattvaparipācanasamarpitāḥ, saddharmādhāraṇapratisaṁyutāḥ ( tādṛśānāṁ ) kuśalamūlasahagatānāṁ sarvāṇi pādaniḥkṣepaṇotkṣepaṇāni, bodhimaṇḍādāgatānī, buddhadharmebhya āgatāni, buddhadharmeṣu pratiṣṭhitāni'|
"bhagavan, asminnirdeśe deśite, devamanuṣyāṇāṁ pañcaśatamātreṇa bodhicitta utpādite, ahaṁ tu tato'pagatapratibhāno'bhūvam| etasmāt.....notsahe" |
atha bhagavān bodhisattvaṁ jagatīṁdharamāmantrayate sma-"jagatīṁdhara,.....gaccha" |-jagartīdharastvavocat-"bhagavan,.....notsahe..... |
"ekasmin samaye svasthāne sthitikāle yenāhaṁ, māraḥ pāpīmānapsarasāṁ dvādaśasahasraiḥ parivṛtaḥ śakrasya veṣeṇa tūryañca saṅgītimupādāya, tenopasaṁkramya mama pādau śirasābhivandya, sa saparivāro mām puraskṛtavānekānte'sthāt |
"tantu śakram devendraṁ cintayamānastametadavacam-'kauśika, tubhyaṁ svāgatam| sarvakāmaraseṣvapramādaṁ kuru| kāyajīvabhogāt sārādānānityatāsaṁkalpaṁ bahulīkuru' |
"atha sa māmetadavādīt-'satpuruṣa, imāni dvādaśasahasrāṇyapsarasām madgṛhāṇa ca imāstava parivāraṁ kurva-' iti vadati sma |tamevam-'kauśika, ayogyavastu śramaṇāya śākyaputrāya mā dāḥ| tadhyasmabhyamayogyam' ityavadam |tasyāṁ kathāyāṁ kathitāyām, sa licchavirvimalakīrtirupasaṁkramya, māmevam-'kulaputra, asmiñśakra evaṁ saṁjñāmmotpādaya| ayaṁ hi māraḥ pāpīmān| tvayi viḍambanārthamāgataḥ, ( sa ) śakro nāstī'- tyavadīt|
"atha licchavirvimalakīrtistaṁ māraṁ pāpīmantamevam-'māra pāpīman imā apsarasaḥ śramaṇāya śākyaputrāyāyogyāḥ; tena mahyaṁ tāḥ prayacche'- tyavocat| tato mārasya pāpīmato bhayabhītasya saṁvignasya-'ayaṁ licchavirvimalakīrtirmadvañcanāyā āgacchatī'-tya (bhūt)| antardhānaṁ kartukāmaḥ so'samarthaḥ; sarvarddhividhīrdarśayitvā, punarantardhānasyāsamartho'bhūt |
"athāntarīkṣād ghoṣoniścarati sma-'pāpīman, imā apsaraso'smai satpuruṣāyopanāmaya, purataśca svasthānaṁ gantuṁ śakṣyasi'| -tato māraḥ pāpīmān bhayabhīto'nākāṅkṣamāṇastathā tā apsarasa upanāmayati sma |
"atha vimalakīrtistā apsarasaḥ pratigṛhya tā etadabravīt-'yūyam pāpīmatā mahyaṁ dattāḥ; tenānuttarasamyaksambodhicittamutpādayata'| sa tābhyo bodhiparipākāvahānulomikābh kathāmakārṣīt; tāśca bodhicittamutpādayanti sma| tataḥ sa punastāsu-'yūyametarhi bodhicittamutpādya, ito dharmasammode hṛṣṭādhimokṣayata, kāme ( ṣu ) ca hṛṣṭā mādhimokṣayate' tyājñāpayati sma| tā abruvan-'sā dharmasammodaratiḥ kim ?'
"so'bravīt-'( sā ) ratirbuddhe'bhedyaśraddhā, dharmaśravaṇachando ratiḥ, saṅghaparyupāsane ratiḥ, nirmāṇatā ca gurusatkāre ratiḥ, dhātusamudaye ca viṣayāsthāne ca ratiḥ ghātakopamaskandhaprekṣaṇe ratiḥ, sarpaviṣamadhātuprekṣaṇe, śūnyagrāmanibheṣvāyataneṣu vivekaratiḥ, bodhicittasaṁrakṣe sattvahitaṅkararatiḥ, dānasaṁvibhāge śīlāsraṁsaneratiḥ, kṣāntyāṁ kṣamaṇadame, vīrye kalyāṇasampratipattyāṁ, dhyānaparibhoge ca prajñāyām kleśanirābhāse ca bodhyāmudāraratiḥ, māranigraharatiḥ, kleśasaṁvadhe buddhakṣetraviśodhane, lakṣaṇānuvyañjanasamutthāpanatārthaṁ sarvakuśalasannicaye, gambhīradharmaśravaṇātrāsaratiḥ, triṣu vimokṣamukheṣu paricayakaraṇe nirvāṇādhyālambane bodhimaṇḍālaṅkāre cākālaprāptyai nirvyāpāre ca sabhāgajanāya sevane cāsabhāgeṣvadveṣe cāpratighe ratiḥ, kalyāṇamitrebhyaḥ sevane, pāpamitravivarjane ca dharme cādhimuktiḥ, sā śraddhā, prāmodyaratiśropāyasaṁgraharatiścāpramāde bodhipakṣayadharmaniṣevaṇe ca ratiḥ| evaṁ hi bodhisattvadharmasammodābhiradhimuktiḥ' |
"atha māraḥ pāpīmāṁstā apsarasa etadabravīt-'idānīmasmākamāvāsaṁ gacchata |-tā abruvan-'tvayā vayamasmai gṛhapate dattāḥ; tena sābhprataṁ dharmasammodābhiratyadhimuktiḥ karaṇīyā kāme ( ṣu ) tvabhiratyadhimuktirakaraṇīyā'| tato māraḥ pāpīmāllicchavi vimalakīrtimetadavocat-'yadi bodhisattvo mahāsattvaḥ sarvasvaparityāgī ca cittagrāhako nāsti, gṛhapate, imā apsarasāḥ preṣaya'| vimalakīrtirabravīt-'imāḥ preṣyāḥ; tena pāpīman saparivāro'pagaccha| sarvasattvadharmāśayaḥ paripūryatām'| atha tā apsaraso vimalakīrtaye'bhivandanaṁ kṛtvā, etadavadan- 'gṛhapate, kathamasmābhirmārasthāne viharitavyam ?
" avocat- 'bhaginyaḥ, astyakṣayapradipo nāma dharmamukham |tena pratipadyata| tadapi, bhaginyaḥ, kim?
yadidam--yadyapyekapradīpāt pradīpānāṁ śatasahasrāṇi prajvālitāni, sa pradipa'pacayanna gacchati |evameva,bhaginyaḥ, ekabodhisattvaḥ sattvānāṁ bahuśatasahasrāṇi bodhyāṁ sthāpayitvā, sa bodhisattvo'napacayacittasmṛtiḥ, paryanapacaya uparivardhate | tathā ca sarvakusahaladharmā yathā yathā'nyebhyeḥ paribhāvitāś cākhyātāḥ, śāsanaṁ tathā tathā sarvakuśaladharmairvivardhate | tadhyakṣayapradīpo nāma dharma mukham |
tasmin mārasthāne viharamāṇā apramānṇadevaputradevakanyānāṁ bodhicittamadhimucyadhvam | evaṁ hi syāta tathāgatakṛtajñāḥ, sarvasattvopajīvyāḥ ' |
tatastā apsaraso licchavervimalakirteḥ pādau śirasābhivandya , māreṇa saha pratyagacchan | bhagavan, licchavervimalakīrtestadvikurvaṇaviśeṣaṇaṁ dṛstvā, etasmāt ........notsahe" |
atha bhagavaṁśresthiputraṁ sudattam āmantrayate sma ---- " kulaputra. ...... gaccha " | sudattaḥ punaravocat -----" bhagavan, ..... notsahe .... |
" ekasmin samaye mām matpitṛniveśane mahāyajñakaraṇārthāya sarvaśramaṇabrāhmaṇebhyaḥ sarva daridraduḥkhitakṛpaṇavanīyakavihvalībhūtebhyaḥ saptadivasaṁ dānaṁ dadaṁ, tasmin mahāyajñakaraṇe'ntimadivase licchavirvimalakīrtistāmmahāyajñabhūmimupasaṁkramya, etadavadīt---
'śresthiputra, yathā tvaṁ yajñaṁ karoṣi tathā hi yajñaṁ mā kuruḥ, dharma yajñaṁ kuru | alaṁ ta āmiṣayajñena| tametdavadam ---- taddharmayajñaṁ kathaṁ deyam ? '
" sa māmabravīt--- 'yena kena dharma yajñenāpūrvamacaramaṁ sattvā paripacyante, tadhi dharma yajñam | tadapi kiṁ ? yaduta-- bodhivyupahārasya mahāmaitri, saddharmasaṁgraheṇābhinirhṛtā mahākaruṇā, sarvasattvaprāmodyapalambhenābhinirhṛtā mahāmuditā, jñānasaṁgraheṇābhinirhṛtā mahopekṣā----
' 'śāntidamenābhinirhṛtā dānapāramitā, duḥśīlasattvaparipācanenābhinirhrritā śīlapāramitā, nairatmyadharmeṇābhinirhṛtā kṣāntipāramitā, bodhyārambheṇābhinirhṛtā vīryapāramitā, kāyacittavivekenābhinirhṛtā dhyānapāramitā, sarvajñajñānenābhinirhṛtā prajñāpāramitā----
" ' sarvasattvaparipācanenābhinirhṛtā śūnyatābhāvanā, saṁskṛtapariśodhanenābhinirhṛtā'nimittabhāvanā, saṁcityopapattyā'bhinirhṛtā'praṇihitabhāvanā--
" ' saddharmaparyudgrahaṇenābhinirhṛto balaparākramaḥ, saṁgrahavastunābhinirhṛtaṁ jīvitendriyam, sarvasattvabhṛtyaśiṣyabhavenabhinirhṛtā nirmāṇatā, asarātsāropādānenābhinirhṛtaḥ kāyajīvabhogalābhāḥ, ṣaḍanusmṛtyā'bhinirhṛta smṛtiḥ , saṁmodanīyadharmeṇābhinirhṛta āśayaḥ, sampratipatyā'bhinirhṛtā''jīvapariśuddhiḥ , śraddhāprāmodyasevanenābhinirhṛtamāryaparyupāsanam, anāryāpratighenābhirhṛto'dhyāśayaḥ, pratipatyā'bhinirhṛtaṁ śravaṇakauśalyam, araṇādharmāvabodhenābhinirhṛta āraṇyāvāsaḥ, buddhajñānapratilābhenābhinirhṛtaṁ pratisaṁlayanam, sarvasattvakleśavimuktiyogenābhinirhṛtā yogācārābhūmiḥ-----
" 'lakṣaṇānuvyañjanabuddhakṣetrālaṅkārasattvaparipācananenābhinirhṛtaḥ puṇyasambhāra, sarvadharmeṣvanupādeyāheyaikanayajñānenābhinirhṛtaḥ prajñāsambhāraḥ , sarvakleśāvaraṇākuśaladharmaprahāṇenābhinirhritaḥ sarvakuśalamūla
sambhāraḥ , sarvajñajñānādhigamena ca kuśaladharmeṇa cābhinirhṛtaḥ sarvabodhipakṣadharmasamutpādaḥ-- tadhi , kulaputra, dharmayajñam | tasmin dharmayajñe pratiṣṭhito bodhisattvo yajñadāyakaḥ, yajñasukāraka, sadevake loke bhavati dakṣiṇīyaḥ ' |
" bhagavan, tasmin gṛhapatāvimamevaṁnirdeśaṁ deśitavati, tasyā brāhmaṇa pariṣado brāhmaṇānāṁ dviśatānāmanuttarasamyaksambodhicittamutpannam |
" ahamapi śrāddha āścaryaprāptaḥ satpuruṣasya pādāvabhivandya,matkaṇṭhādavatārya śatasahasramūlyaṁ muktāhāramanuprayacchāmi sma| sa na pratīcchati sma| atha khalvahametadavocam---- ' pratigṛhāṇa tvamim muktāhāraṁ , yaṁ cādhimucyase tasmai dehī' ti | sa taṁ muktāhāraṁ pratigṛhya ca dvau pratyaṁśau kṛtvā caikaṁ pratyaṁśaṁ tasmin yajñasthāne sarvalokaninditebhyo nagaradaridrebhyo dadāti sma; dvitiyaṁ pratyaṁśaṁ duṣprasahāya tathāgatāya niryātayāmāsa | evam rūpaṁ prātihāryaṁ darśayati sma , yathā sarvābhiḥ parṣadbhirmarīcirnāma lokadhāturduṣprasaho nāma tathāgataśca dṛśyete sma | sa ca muktahāra stasya duṣprasahasya tathāgatasya murdhnimuktāhārkūṭāgāraḥ saṁsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyo vicitraḥ |
" sa evaṁ rūpaṁ prātihāryaṁ darśayya, vacanametadavocat----
" ' dāyako yo dānapatiryathā tathāgataṁ, tathā nagaradaridrān dakṣiṇīyān sañjānāti cāsaṁbhinnaṁ samamahākaruṇācittena vipākapratikāṅkṣī parityāgī, sa hi dharma yajña pariniṣpanna ' iti |
" atha te nagaradaridrās tat prātihāryaṁ dṛṣtvā, taṁ dharmopadeśamapi śrutvā, anuttarasamyaksambodhicittamutpādayanti sma| bhagavan,
etasmāt kāraṇāttasya satpuruṣasya rogapṛcchanagamannotsahe " |
tathā hi sarve te bodhisattvā mahāsattvā api, yā tena satpuruṣeṇa sahāvakāśakathā" ye nanopadeśā uktāḥ tatsarvaṁ deśayanto gamannotsahante sma|
śrāvakabodhisattvapreṣaṇoktasya parivartastṛtīyaḥ |
Links:
[1] http://dsbc.uwest.edu/node/4159