Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चतुःषष्टिसंवरस्तोत्रम्

चतुःषष्टिसंवरस्तोत्रम्

Parallel Romanized Version: 
  • Catuḥṣaṣṭisaṁvarastotram [1]

चतुःषष्टिसंवरस्तोत्रम्

श्रीहेरुकं महावीरं विशुद्धं कुलिशेश्वरम्।

नमामि सर्वभावेन डाकिनीगणभूषितम्॥ १॥

संवराय नमस्तुभ्यं द्वयाकाराय नमो नमः।

चक्रस्थिताय देवाय चक्रसंवर ते नमः॥ २॥

मेषवक्त्र नमस्तेऽस्तु शिवशक्तिस्वरूपिणे।

महाक्रोधस्वरूपाय मेषसंवर ते नमः॥ ३॥

अश्वाननाय देवाय रतिकर्मरताय च।

भुक्तिमुक्तिप्रदात्रे च अश्वसंवर ते नमः॥ ४॥

व्याघ्रास्याय नमस्तुभ्यं शक्तियुक्ताय वै नमः।

सुरामांसरतो नित्यं व्याघ्रसंवर ते नमः॥ ५॥

कूर्मास्याय नमस्तुभ्यं सुरते संरताय च।

नमो देवाधिदेवाय कूर्मसंवर ते नमः॥ ६॥

नमामि मत्स्यवक्त्राय मानवानां हिताय वै।

नमो नमस्ते देवेश मत्स्यसंवर ते नमः॥ ७॥

मकराकारवक्त्राय महाशक्तिधराय च।

मनोवाञ्छाप्रदात्रे च मकरसंवर ते नमः॥ ८॥

संवरायोष्ट्रवक्त्राय शक्तिकालिङ्गणाय च।

मैथुने तत्परायाथ उष्ट्रसंवर ते नमः॥ ९॥

नमामि गजवक्त्राय योनौ लिङ्गप्रदाय च।

नमो भगवते तुभ्यं गजसंवर ते नमः॥ १०॥

मण्डूकानननाथाय त्रैलोक्येशाय ते नमः।

नमो देवाधिदेवाय मण्डूकसंवराय च॥ ११॥

नमामि चाविवक्त्राय नित्यं रतिरताय च।

नमस्ते देवदेवेश अहिसंवर ते नमः॥ १२॥

शुकाननाय देवाय द्वयाकाराकारशोभिने।

नमो नमस्ते भीमाङ्ग शुकसंवर ते नमः॥ १३॥

संवराय नमस्तेऽस्तु शक्तियुक्ताय वै नमः।

सिंहाननाय वै नित्यं सिंहसंवर ते नमः॥ १४॥

मर्कटाननदेवाय शक्तिचुम्बनरताय च।

नमस्तेऽस्तु नमस्तेऽस्तु हरिसंवर ते नमः॥ १५॥

श्वानवक्त्र नमस्तेऽस्तु शक्तिचुम्बनकारिणे।

नमस्ते भगवन् देव श्वानसंवर ते नमः॥ १६॥

वराहास्यवरेवान भगक्रीडनकारक।

नमामि शक्तियुक्ताय घृष्टिसंवर ते नमः॥ १७॥

जम्बुकास्याय देवाय शक्तिकालिङ्गणाय च।

सर्वपापहरायैव शिवासंवर ते नमः॥ १८॥

नमामि गृध्रवक्त्राय दुःखनाशाय ते नमः।

द्वयाकारसिद्धिदेवाय गृध्रसंवर ते नमः॥ १९॥

काकाननाय शुद्धयक्ष शृङ्गाररूपधारिणे।

नमो भगवते तुभ्यं काकसंवर ते नमः॥ २०॥

उलूकवक्त्रिणे तुभ्यं महासौख्यप्रदाय च।

योनिमैथुनकृद्देवोलूकसंवर ते नमः॥ २१॥

तार्क्ष्याननाय देवाय तारिणे भवसागरात्।

नमस्तुभ्यं नमस्तुभ्यं नमो गरुडसंवर॥ २२॥

गोवक्त्राय नमस्तुभ्यं गोहत्यापापहारिणे।

गोत्रवृद्धिप्रदात्रे च धेनुसंवर ते नमः॥ २३॥

गर्दभाकारवक्त्राय गतागतक्षयाय ते।

गणेश्वराय देवाय खरसंवर ते नमः॥ २४॥

महिषास्याय देवाय महाप्रलयकारिणे।

शक्तियुक्ताय देवाय नम महिषसंवर॥ २५॥

विडालास्य नमस्तुभ्यं मूत्रकूण्डप्रक्रीडिने।

श्रेष्ठाय परमेशाय नमो मार्जारसंवर॥ २६॥

नमामि शाल्ववक्त्राय द्वयङ्गमेकेव शोभितम्।

नमामि देवदेवेश नमः शरभसंवर॥ २७॥

सिद्धाय सिद्धरूपाय गुणाय गुणवर्तिने।

क्रौञ्चास्याय नमस्तुभ्यं क्रौञ्चसंवर ते नमः॥ २८॥

उल्काननाय शुद्धाय उत्तमाय नमो नमः।

उग्राय भीमरूपाय उल्कसंवर ते नमः॥ २९॥

हंसवक्त्र नमस्तेऽस्तु हंसस्वरस्वरूपिणे।

हंसःसोऽहंस्वरूपाय हंससंवर ते नमः॥ ३०॥

मृगवक्त्राय देवाय नमामि परमेश्वर।

ऋद्धिसिद्धिप्रदात्रे च मृगसंवर ते नमः॥ ३१॥

शक्तियुक्त नमस्तेऽस्तु चक्रवाकाननाय च।

नमस्ते चकवाकाख्यसंवराय नमो नमः॥ ३२॥

अजाननाय वीराय अविद्यानाशिने नमः।

अपवर्गफलाप्त्यर्थमजसंवर ते नमः॥ ३३॥

कुक्कुटास्याय देवाय कुलवृद्धिकराय च।

नमस्ते कौटुकेशाय तुभ्यं कुक्कुटसंवर॥ ३४॥

कृष्णसारसवक्त्राय नमस्ते कर्मसम्भव।

कालनाशाय देवाय एणसंवर ते नमः॥ ३५॥

मूषाननाय पूर्णाय ज्ञानदाय नमो नमः।

सर्वदैत्यविनाशय मूषसंवर ते नमः॥ ३६॥

सालूकास्य नमस्तेऽस्तु मानादिवरदाय च।

सिद्धिबुद्धिप्रदात्रे च नमः सालूकसंवर॥ ३७॥

नमः कपोलवक्त्राय प्रज्ञोपायात्मरूपिणे।

नमस्तेऽस्तु महावीर कपोतसंवराय च॥ ३८॥

नमामि ग्राहवक्त्राय भुक्तिमुक्तिप्रदाय च।

नमोऽस्तु सर्वभूतेश ग्राहसंवर ते नमः॥ ३९॥

नमस्ते चिह्लवक्त्राय नमस्ते मैथुने रत।

नमस्ते भगवन् देव चिह्लसंवर ते नमः॥ ४०॥

चटकास्याय देवाय नमस्तेऽस्तु जगद्गुरो।

नमस्तेऽस्तु गुणाधीश चटकसंवर ते नमः॥ ४१॥

सारसास्य नमस्तुभ्यं नमस्ते गुणसागर।

नमो भगवते तुभ्यं सारससंवराय च॥ ४२॥

खञ्जनास्याय देवाय महादेवाय ते नमः।

निर्वाणपददात्रे खञ्जरीटसंवराय च॥ ४३॥

नमस्ते क्षेमकर्यास्य भुक्तिमुक्तिप्रदाय च।

नमो भगवते देव क्षेमकरिसंवराय ते॥ ४४॥

शशकास्य नमस्तुभ्यं नमस्ते भुवनेश्वर।

कर्मप्रदाय ते नित्यं नमः शशकसंवर॥ ४५॥

नमो भल्लूकवक्त्राय रतिक्रीडापराय च।

कार्यसिद्धिप्रदात्रे च नमो भल्लूकसंवर॥ ४६॥

पिकास्याय नमस्तुभ्यं मन्त्रसिद्धिकराय च।

त्रिलोकेशाय सर्वाय पिकसंवर ते नमः॥ ४७॥

नमामि वकवक्त्राय शक्तियुक्तगणाधिप।

नमामि देवदेवेश वकसंवर ते नमः॥ ४८॥

खङ्गिवक्त्राय देवाय सर्वदा शिरसा नमः।

नमोऽस्तु परमेशाय खङ्गिसंवर ते नमः॥ ४९॥

कर्कटास्य नमस्तुभ्यं नमः संसारहेतवे।

पापपुञ्जविनाशाय नमः कर्कटसंवर॥ ५०॥

नमः शल्लकिवक्त्राय सर्वदोषनिवारिणे।

संसारपाशनाशाय नमः शल्लकिसंवर॥ ५१॥

वृश्चिकास्य नमस्तुभ्यं बलकल्याणदाय च।

नमो नमस्ते देवाय नमो वृश्चिकसंवर॥ ५२॥

अलिवक्त्राय देवाय अलिमोदाय ते नमः।

अलिलोकविनाशाय अलिसंवर ते नमः॥ ५३॥

जाहकास्य नमस्तेऽस्तु जनमोहकृताय वै।

जयकल्याणदात्रे च नमो जाहकसंवर॥ ५४॥

चमरीवक्त्र ते नित्यं चातुर्यफलदायिने।

चतुर्वर्गप्रदात्रे च नमश्चमरिसंवर॥ ५५॥

सीम्निवक्त्रनमस्तुभ्यं सिद्धित्वफलदायिने।

नमो भगवते नित्यं सीम्निसंवर ते नमः॥ ५६॥

नमामि गोधवक्त्राय नमस्ते भीमविक्रम।

नमस्ते दिव्यनेत्राय गोधासंवर ते नमः॥ ५७॥

चकोरास्य नमस्तुभ्यं चाञ्चल्यदोषनाशक।

नमो भगवते तुभ्यं चकोरसंवराय च॥ ५८॥

गोधिकास्याय सततं सृष्टिसंहारकरिणे।

नमस्ते परमानन्द गोधिकासंवराय च॥ ५९॥

मधुमाक्षिकवक्त्राय नमस्ते मानदायक।

सर्वज्ञाय परेशाय नमो माक्षिकसंवर॥ ६०॥

पतङ्गवक्त्र ते नित्यं परमेश नमः सदा।

दिव्याय दिवसेशाय नमः पतङ्गसंवर॥ ६१॥

नरवक्त्राय देवाय नरकध्नाय ते नमः।

नानारूपदधानाय नरसंवर ते नमः॥ ६२॥

सृष्टिरूप जगद्धाम सृजते सर्वभूतकम्।

नमो नमस्ते सततं सृष्टिसंवर ते नमः॥ ६३॥

स्थितिरूपाय देवाय गुणाय गुणवर्तिने।

नमः सारविनाशाय स्थितिसंवर ते नमः॥ ६४॥

सर्वलोकस्य संहारकर्त्रे ते परमेश्वर।

तस्मादहं नमस्यामि नमः प्रलयसंवर॥ ६५॥

ज्योतिर्वक्त्र परं धाम नमस्ते जगदीश्वर।

परात्परतरं सूक्ष्म ज्योतिःसंवर ते नमः॥ ६६॥

इतीदं संवरस्तोत्रं त्रिषु लोकेषु दुर्लभम्।

परात्परतरं स्तोत्रं चतुःषष्टिप्रमाणकम्॥ ६७॥

चतुःषष्टिप्रमाणेषु आद्यमाद्यं तु वक्त्रितम्।

भूयो ग्रन्थमयाच्चात्र आद्यमात्रं प्रचोदितम्॥ ६८॥

कन्यार्थी लभते कन्यां धनार्थी लभते धनम्।

विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात्॥ ६९॥

वशीकरणमुच्चाटं मारमोहनस्तम्भनम्।

आकर्षणं च विद्वेषं धातुवादं रसायनम्॥ ७०॥

गुटिकां पादुकासिद्धिं खङ्गसिद्धिं तथैव च।

खेचरीसिद्धि वैद्याङ्गं मन्त्रसिद्धिं च वाक्पटुः॥ ७१॥

परकायप्रवेशं च द्रव्याकर्षणमेव च।

लभते स्तोत्रराजेन सत्यं सत्यं मयोदितम्॥ ७२॥

दुर्भिक्षं चापदि पाठं कुरुते शुभमाप्नुयात्।

अतिवृष्टावनावृष्टौ महामारीसमुद्भवे॥ ७३॥

राज्यभ्रंशे ज्ञानभ्रंशे स्त्रीभ्रंशे च धनक्षये।

कलहे च विवादे च पठते स्तोत्रमुत्तमम्॥ ७४॥

भिक्षुकेभ्यः सहस्रेभ्यः तुल्यं दानकृतं फलम्।

बहुनात्र किमुक्तेन ब्रह्माण्डदानजं फलम्॥ ७५॥

श्रीसंवरागमे महातन्त्रे अमिताभवैरोचनसंवादे

श्रीचक्रसंवरादिचतुःषष्टिसंवरस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3860

Links:
[1] http://dsbc.uwest.edu/node/3672