The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
suprabhātastotram
śrīharṣadevabhūpativiracitam
stutamapi surasaṅghaiḥ siddhagandharvayakṣai-
rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |
ahamapi kṛtaśaktirnaumi saṁbuddhamāryaṁ
nabhasi garuḍayāte kiṁ na yānti dvirephāḥ || 1 ||
kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo
dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |
surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 2 ||
madanabalavijetuḥ kāpathocchedakartu-
stribhuvanahitakartuḥ strīlatājālahartuḥ |
samasukhaphaladāturbhetturajñānaśailaṁ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 3 ||
asurasuranarāṇāṁ yo'grajanmāgradevaḥ
sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |
svapiti manujadhātā abjayoniḥ svayambhū-
rdaśabala tava nityaṁ suprabhātaṁ prabhātam || 4 ||
udayagiritaṭastho vidrumacchedatāmra-
stimiranikarahantā cakṣurekaṁ prajānām |
ravirapi madalolaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 5 ||
dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-
stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |
avigatamadarāgaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 6 ||
prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro
japaniyamavidhijñaḥ sāmavedapravaktā |
amalakamalayoniḥ so'pi brahmā prasupto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 7 ||
himagiriśikharasthaḥ sarpayajñopavītī
tripuradahanadakṣo vyāghracarmottarīyaḥ |
saha girivaraputryā so'pi suptastriśūlī
daśabala tava nityaṁ suprabhātaṁ prabhātam || 8 ||
jvalitakuliśapāṇirdurjayo dānavānāṁ
surapatirapi śacyā vibhrame mūḍhacetāḥ |
aniśiniśiprasuptaḥ kāmapaṅke nimagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 9 ||
kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ
suraripubalahantā viśvakṛdviśvarūpī |
harirapi cirasupto garbhavāsairamukto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 10 ||
kapilajaṭakalāpo raktatāmrāruṇākṣaḥ
paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |
smaraśaradalitāṅgaḥ so'pi supto hutāśo
daśabala tava nityaṁ suprabhātaṁ prabhātam || 11 ||
humaśaśikumudābho madyapānāruṇākṣo
dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |
bala iha śayito'sau revatīkaṇṭhalagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 12 ||
gajamukhadaśanaikaḥ sarvato vighnahantā
vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |
gaṇapatirapi supto vāruṇīpānamatto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 13 ||
atasikusumanīlo yasya śaktiḥ karāgre
navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |
trinayanatanayo'sau nityasuptaḥ kumāro
daśabala tava nityaṁ suprabhātaṁ prabhātam || 14 ||
aśanavasanahīnā bhāvyamānā virūpā
alamakhilavighātaiḥ pretavaddagdhadehāḥ |
ubhayagativihīnāste'pi nagnāḥ prasuptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 15 ||
ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ
kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |
parayuvativilāsairmohitāste'pi suptāḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 16 ||
yamavaruṇakuberā yakṣadaityoragendrāḥ
divi bhuvi gagane vā lokapālāstathānye |
yuvatimadakaṭākṣairvīṁkṣitāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 17 ||
bhavajalanidhimagnā mohajālāvṛtāṅgā
manukapilakaṇādā bhrāmitā mūḍhacittāḥ |
samasukhaparihīnā vāliśāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 18 ||
ajñānanidrarajanītamasi prasuptā
tṛṣṇāviśālaśayane viṣayopadhāne |
kāle śubhāśubhaphalaṁ parikīryamāṇe
jāgarti yaḥ satatameva namo'stu tasmai || 19 ||
tīrtheṣu gokulaśatāni pibanti toyaṁ
tṛptiṁ vrajanti na ca tatkṣayamabhyupaiti |
tadvanmune kaviśatairapi saṁstutasya
na kṣīyate guṇanidhirguṇasāgarasya || 20 ||
suprabhātaṁ tavaikasya jñānonmīlitacakṣuṣaḥ |
ajñānatimirāndhānāṁ nityamastamito raviḥ || 21 ||
punaḥ prabhātaṁ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |
mṛtyurjarā janma tathaiva he mune gatāgataṁ mūḍhajano na buddhyate || 22 ||
suprabhātaṁ sunakṣatraṁ śriyā pratyabhinanditam |
buddhaṁ dharmaṁ ca saṅghaṁ va praṇamāmi dine dine || 23 ||
stutvā lokaguruṁ mahāmunivaraṁ saddharmapuṇyodgamaṁ
nirdvandvaṁ hatarāgadveṣatimiraṁ śāntendriyaṁ nispṛham |
yatpuṇyaṁ samupārjitaṁ khalu mayā tenaiva loko'khilaṁ
pratyūṣastutiharṣito daśabale śraddhāṁ parāṁ vindatām || 24 ||
śrīharṣadevabhūpativiracitaṁ daśabalasya suprabhātastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3942