Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Pratimālakṣaṇavivaraṇam

Pratimālakṣaṇavivaraṇam

Bibliography
Title: 
Pratimālakṣaṇavivaraṇam [1]
Editor: 
Dr. Banarsi Lal
Publisher: 
Central Institute of Higher Tibetan Studies (CIHTS)
Place of Publication: 
Sarnath, Varanasi, India
Year: 
2003
Page Number: 
132-136
Volume: 
35

Pratimālakṣaṇavivaraṇam

Parallel Devanagari Version: 
प्रतिमालक्षणविवरणम् [2]

 

Pratimālakṣaṇavivaraṇam

 

oṁ ..........bhagavatā yadevoktaṁ buddhākṛtau phalam |

lakṣaṇaṁ buddhamūrttīnāṁ tadevātrāpi likhyate ||

sarvalakṣaṇasaṁpūrṇā pratimā sukhadāyikā |

tadvihīnā yadā yasmāt dānta(yā syādante )duḥkhapradāyika ||

 

kiṁ tatsukham | tadāha - yāvantaḥ paramāṇavo bhagavatstūpeṣu bimbeṣu vā tatkarturdivi bhūtale ca niyataṁ tāvanti rājyā....rūpāsanādhisaṁpadamvinā bhuktvā ca sarvaṁ....prāpte janmajarāvipattirahitaṁ prāpnoti bauddha padam | ato rūpakāyasya lakṣaṇamāha - tatra samyaksambuddhānāṁ mahāvajradharāṇāñca dairghyeṇa kāyasya bāhudvayapārśvaprasāritavyāmenāpi kiṁ pramāṇam | svakīyāṅgulena sārddhadvādaśāṅgulastālistena pañcaviṁśatyadhikaśatāṅgulam | locanādidevīnāṁ dvādaśāṅgulastālastena navatālenāṣṭottaraśatāṅgulāyāmo vyāmaśca | bodhisattvānāñca dvādaśāṅgulairdaśatālakameva | kharvvalambodarakrodhānāñca ṣaṇṇavatyaṅgulamaṣṭatālena |lalatkrodhānāṁ tu daśatālena viṁśatyuttaraśatāṅgulāyāmavyāmābhyāṁ sarvāṅgopāṅgoditaṁ jñātavyam | "śāsturddharmadeśanāgamanasamaye śāriputro bhagavantametadavocat - bhagavan bhagavatā vinā śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca kathaṁ pratipattavyam | bhagavānāha - śāriputra !mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṁ yāvadvyāmaṁ tāvat kāyaṁ yāvatkāyaṁ tāvadvyāmaṁ pūjāsatkārārthaṁ pratimā kartavyā | sarvaṅgaupāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṁ saptotsadamahāhanutvaṁ chatrākāraśiraḥskandhasusaṁsthitoṣṇīṣatvādisusaṁsthānā| tatrāyāme vistārotsedhasandhibandhananirgamaiḥ pramāṇaṁ buddhamūrttīnāṁ bodhisattvānāṁ ca ''iti vacanāt | tatra lāvaṇyaṁ snigdhaca(dha)rmatā | lālityaṁ manoharatā | salīlatvaṁ tribhaṅgatvādiguṇena | saptotsadeti saptāvayavāḥ | utsadā ucchrayā unnatāśceti paryāyāḥ | katame pādadvayaṁ hastadvayaṁ skandhadvayaṁ grīvā ceti | aparaṁ prasiddhameva kiñcidunnatirucche(tse)dhaḥ | tatra caturaṅgulamuṣṇīṣaṁ keśasthānañca tathaiva lalāṭanāsikadhaścibukāntaṁ caturvādhikacaturaṅgulam | etenārddhatrayodaśīmātrā mukhabhāgaḥ| cibukaṁ dvyaṅgulaṁ bhavet | āyāmanirgamābhyāñcaiva caturaṅgulamiṣyate | caturaṅgulau kapolavākarṇamūlādvinirgatau | cakṣuradhaścarmaṇo'dhobhāgā hanuḥ syāt dvyaṅgulotsedho vistārāt dvyaṁgulaśca saḥ | bodhisattvāpekṣaḥ so'dhikaḥ paripūrṇaḥ syānmahāsiṁhahanuryathā | saṁbuddhamahāvajradharāṇāṁ kiñcidunnata ityarthaḥ | krodhānāṁ tu cipiṭo vistārādhikaḥ | adharo dvyaṅgulāyāmo nirgamotsedhamātrikaḥ | aṅgulyāstṛtīyabhāgo mātrika iti | adharamadhyaṁ bimbaphalavat | ekāṅgule sṛkkaṇī| caturaṅgulāyāmaṁ vaktraṁ yathopapannavinyāsaśca catvāriṁśaddaśanānāṁ rājadadantādikrameṇa | uttaroṣṭho'ṅgulārdhaścaturyavo nirgamotsedhābhyām | nāsāgrā'dharaṣṭāṅgulastribhāgā praṇīlākārā śmaśrumathyā | godhiḥ nāsādvyaṅgulavistārā sārddhāṅgulonnatā | buddhānāṁ kiñcidadhikā | atikrodhānāṁ kiñciccipiṭā pārśvanirgatā | arddhāṅgulasame vṛtte śrotasī| tasyā nāsāvaṁso(śo)nāsāgramavakro vistārārddhāṅgulaḥ | caturaṅgulaścakṣuḥ koṣaḥ | tanmadhyamekāṅgulaṁ vistārāt madhye dvyaṅgulam | bhrūvoradhastādārabhyādhaḥ paryantaṁ tryaṅguliḥ | cakṣuṣorantare nāsāmūlamekāṅgulaṁ bhrūcaturaṅgulāyatācāpākārā | arddhāṅgulavistārā madhye vajradharasya | krodhānāṁ tu kuṭilā | buddhānāṁ dhyānadṛṣṭīnāṁ dviyavavistārād dvyaṅgulaṣaṭyavādhikāyāmāccāpākāraṁ bodhisattvānāṁ tu caturyavavistārāt viṁśatiyavāyāmādutpalam | sarvāsāṁ śṛṅgārastrīṇāṁ aṣṭādaśayavāyāmena ṣaṭyavavistārāt matsyodarākāram | caturyavakaravīraṁ nāsāsamīpaṁ netrāntaḥ | aparanetrānto'pāṅgaścaturyavaḥ | tryaṅgulaścakṣurmaṇiḥ | piṭakena dviyavonnataḥ | kālikā sātirekapañcayavapramāṇā sṛkkaṇīsūtramādṛṣṭirmadhyeputtalikā | sārddhaṅgulasyaiva pañcabhāgena vistāreṇaikāṅgulaṁ tārātribhāgikā'ṅgulasya caturthāṁśaḥ prakāśito akṣiputrakaḥ | padmapatrākṛti[kāryo]netrakośo'ṅgulatrayam | karavīrasamasūtraṁ nāsikāpuṭasya | tārāsamaṁ cibukaṁ sṛkkaṇī tathā | bhruvormadhyaṁ sārddhāṅgulam | tatraivorṇṇā ekāṅgulā pūrṇacandranibhā | nāsā urṇā uṣṇīṣasamaṁ sūtram | bhruvo rekhāsamau karṇṇau | āyāmena caturaṅgulau dvyaṅgulavistārau tatpatraṁ ca yavam | tayorūrdhvapatraṁ caturyavaṁ natamūcemai (muccaire)kāṅgulam | vilaṁ caturyavam | kapolakarṇacchidrayormadhye karṇṇāvarttaḥ phalikākāro dviyavaḥ | karṇalatā caturaṅgulī dīrghataḥ sthūlā yathā śobhanā|

 

pūrvamuṣṇīṣādigrīvāparyantaṁ caturyavādhikaviṁśatyaṅgulamuktvā idānīṁ grīvādigulphādhaḥ paryantasya vibhāgaḥ kriyate | grīva caturaṅgulā | grīvāto hṛdayaṁ sārddhadvādaśāṅgulam | hṛdayānnābhiparyantaṁ tathā nābherāguhyaṁ sārddhadvādaśāṅgulam | ūruḥ pañcaviṁśatyaṅgulam,jaṁghāpi tathā | jānuḥ ṣaḍaṅgulam | dvyaṅgulo gulphaḥ | gulphādadhaścaturaṅgulameti samyaksaṁbuddhavajradharabodhisattvādīnāṁ daśatālasya kathito vibhāgaḥ | anyeṣāṁ tu yathāyogamunneyam |

 

yathāśobhaṁ śiromaṇirvimalaḥ kāryaḥ | uṣṇīṣaṁ madhyasthīkṛtya dvādaśāṅgulaṁ jaṭāmakuṭaṁ vajradharasya | vīrāṇāṁ bodhisattvānāṁ cāṣṭāṅgulaṁ jaṭājūṭaṁ makuṭaṁ ceti viśeṣaḥ | daśāṅgulamiti kecit | uṣṇīṣādho veṣṭanena dvādaśāṅgulam | lalāṭoparicchatrākāram | nīladakṣiṇāvartamūrddhvajam | unnatamastakāṁ(kaṁ)karṇasaṁmukhapṛṣṭhaveṣṭanena dvātriṁśadaṅgulamastakam | grīvā cāṣṭāṅgulavistārā | tasyā veṣṭanaṁ caturviṁśatyaṅgulam | grīvāyā aṣṭāṅgulaṁ hitvā karṇasamīpe caturaṅgulena saha dvādaśāṅgulaskandhāvṛttaḥ sthāṇukṣoṇānvitaḥ | kṛśatārahitaskandhāt kaphoṇerurdhvaṁ viṁśatyaṅgulo bāhuḥ kaphoṇirekāṅgulā | kaphoṇeradhastānmaṇibandhādūrddhvaṁ prabāhuḥ ṣoḍaśāṅgulaḥ | ekāṅgulo maṇibandhaḥ | maṇibandhādadho madhyāṅgulyagraparyantaṁ dvādaśāṅgulo hastaḥ | evaṁ pañcāśadaṅgulam | bāhau madhyeveṣṭanaṁ viṁśatyaṅgulam | upabāhormadhyaveṣṭanaṁ ṣoḍaśāṅgulam | maṇibandhe veṣṭanaṁ dvādaśāṅgulam | maṇibandhāt saptāṅgulaṁ karatalam | madhyāṅgulī pañcamātrā | tasyāḥ parvārddhonā pradeśinī | anāmikā tatsamā | parvonā kanīyasī | sarvāṅgulyastriparvāḥ | parvārddhena nakhāstāsām | maṇibandhāccaturaṅgulam tyaktvā nakhāgraṁ yāvaccaturaṅgulo'ṅguṣṭhaḥ | dviparvaḥ parvārddhena nakhaḥ | aṅguṣṭho vesṭanena caturaṅgulaḥ | aṅguṣṭhapradeśinyorantaraṁ tryaṅgulam | maṇibandhāt kanīyasīmūlaparyantaṁ pañcāṅgulam |

 

skandhāt kakṣaparyantaṁ navāṅgulam | kakṣāt stanaṁ yāvat ṣaḍaṅgulam | uraḥpṛṣṭhayorveṣṭanaṁ ṣaṭpañcāśadaṅgulam | stanayormadhyaṁ sārddhadvādaśāṅgulam | stananābhyormadhyaṁ ṣoḍaśāṅgulam | nābhimārabhya vṛṣṭhena (pṛṣṭhena)sa[ha]nābhiṁ yāvat ṣaṭcatvāriṁśadaṅgulaṁ nābhernimūtayo ekāṅgulaṁ pariṇāhaṁ ca | tathā vistareṇāṣṭādaśāṅgulā kaṭiḥ sphiccau caturaṅgulau vistārāyāmau | urumūlayormadhyaṁ dvādaśāṅgulam | veṣṭanena triguṇam | tayormadhya āyāmena pañcāṅgulau vistāreṇa caturaṅgulau aṇḍakoṣau | tadupari dvyaṅgulaṁ vistāreṇa guhyaṁ dairghyeṇa dviyavādhika - ṣaḍaṅgulam | urumadhyaṁ veṣṭanena dvātriṁśadaṅgulam | jānuveṣṭanamaṣṭāviṁśatyaṅgulam | jaṁghāmadhyaveṣṭanaṁ caturviṁśatyaṅgulam | jaṁghādho veṣṭanamekaviṁśatyaṅgulam | pādagrantheradhaḥ pārṣṇī caturaṅgule | adha ūrdhvataḥ ṣaḍaṅgule | tiryakvistārācca pariṇāhenāṣṭādaśāṅgule |

 

gulphātparato'ṅguṣṭhanakhāgraṁ yā[va]t pādau dvādaśāṅgulau vistāreṇa ṣaḍaṅgulau | adha ūrdhvena dvyaṅgulavistārau pādayoḥ pārṣṇī | pādāṅgulyaḥ pañca dvidviparvā | tāsāṁ madhyaparvārddhena nakhāḥ | pādāṅguṣṭhaḥ pañcāṅgulaḥ pariṇāhena dairghyeṇa tryaṅgulaḥ ,tatsamā pradeśinī | tasyāḥ sārddhaparvonā madhyamā | tasyā aṣṭama - bhāgonānāmikā | tasyā apyaṣṭamabhāgonā kanīyasī | aṅgulya ekāṅgulonnatāḥ | aṅguṣṭhāgrau sārddhāṅgulonnatau | bahiruparipādau kūrmmapṛṣṭhasamau | adhastāccakrādi - bhiralaṅkṛtau |

 

kukkuṭāṇḍatilākāraṁ caturasrañca maṇḍalam |

sarvasāmānyaliṅgānāṁ mukhākṛtiścaturvidhā ||

 

saṁbuddhānāṁ mahāvajradharāṇāṁ ca mukhaṁ kukkuṭāṇḍākāram | locanādidevakanyānāṁ tilabimbākāram | maitreyādimahābodhisattvānāṁ mahāvajradharavanmukham | kharvalambodarakrodhānāṁ maṇḍalākāraṁ vṛttamukham | lalitakrodhānāṁ tu bodhisattvavat | pretādīnāṁ tu caturasraṁ mukham | lāvaṇyadarśanaṁ mukhadvayam | caturasramaṇḍalaṁ mukhadvayaṁ vikṛtākāram |

 

same dṛṣṭi(ṣṭhī)prasannāsye saumyasnigdhāvalokane |

sārddhena dainyayukte'dhaḥ kartavye sarvadarśinām ||iti |

 

locanādi yoginīnāṁ uṣṇīṣaguhyorupṛṣṭhaveṣṭanāt daśāṅgulena saha pīnaghanakucau | nābhāvaveṣṭanāt daśabhāgaṁ hitvā kaṭisthalaṁ pīnaṁ kartavyam | bodhisattvamānāduraso daśabhāgena guhyāṁśena ca vīriṇīnā(nāṁ)kucayugmaṁ | kaṭisthalaṁ tu pūrvavat | kākāsyādīnāṁ tattāladvayena stanādau pīnatā | bhagavataḥ śrīsaṁvarasya pūrvakṛtalakṣaṇe mukhakṣetre caturyavaṁ hitvā dvādaśabhāgikavistāre adhaḥ koṇayorekasārddhadvisārddhadvibhāgaharaṇavarttanāt bhagavato mūlavāmadakṣiṇapaścimavaktrāṇi | bhagavato dakṣiṇakhagāṇḍamukhavad vajravārāhīkhaṇḍarohārūpiṇīdevakanyānāṁ ca paścimamukhavattilabimbākāraṁ ḍākinyāḥ pūrvamukhavat lāmāyāḥ vāmamukhavat cūtābhaṁ vīravīreśvarīṇāñca | kākāsyādīnāṁ kākādimukhameva bhagavato vāmadakṣiṇamukhaṁ ca  kurvaddhasitatrasitabubhukṣitānāmiveti viśeṣaḥ | indra - īśānavāyuvaruṇa - upendrapitāmahā navatālāḥ khagāṇḍamukhāḥ | vemacitrinairṛtiṣaṭtālāḥ krodhasvabhāvāḥ | kuberānalau lalitakharvāvaṣṭatālau khagāṇḍamukhau | saumyagrahāḥ sūryaśca śakravanmānamānitāḥ | krūrāḥ krodhasvabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṁ yāvattāladvayena guhyataḥ pādatalaṁ yāvattāladvayeneti pañcatālam | tatra saṁbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṁ sarvaśarīraṁ navarasarasāviṣṭam | bodhisattvādayastu śṛṅgārarasādhikāḥ iti prastāraḥ kathitaḥ ||

 

|| iti samyaksambuddhabhāṣitaṁ pratimālakṣaṇavivaraṇaṁ samāptam ||svabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṁ yāvattāladvayena guhyataḥ pādatalaṁ yāvattāladvayeneti pañcatālam | tatra saṁbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṁ sarvaśarīraṁ

  • Romanized
  • śāstrapiṭaka
  • śilpaśāstra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8263

Links:
[1] http://dsbc.uwest.edu/node/8329
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D