The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 meghaḥ|
atha khalu sudhanaḥ śreiṣṭhidārakastaṁ dharmālokamanusmaran dharmaprasādavegāviṣṭo buddhānugatasaṁjñāmanasikāraḥ triratnavaṁśānupacchedaprayuktaḥ kalyāṇamitrāṇyanusmaran tryadhvalokāvabhāsitacitto mahāpraṇidhānānugatamanaskāraḥ sarvasattvadhātuparitrāṇayogaprasṛtaḥ sarvasaṁskṛtaratyaniśritacitto virāgavaṁśamudīrayan sarvadharmasvabhāvanidhyaptiparamaḥ sarvalokadhātupariśuddhipraṇidhyanuccalitaḥ sarvabuddhaparṣanmaṇḍalāniśritavihārī anupūrveṇa vajrapuraṁ nāma dramiḍapaṭṭanamupasaṁkramya meghaṁ dramiḍaṁ paryeṣan adrākṣīt madhyenagaraṁ śṛṅgāṭake dharmasāṁkathyāya siṁhāsane niṣaṇṇaṁ daśānāṁ prāṇisahasrāṇāṁ cakrākṣaraparivartavyūhaṁ nāma dharmaparyāyaṁ saṁprakāśayamānam||
atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya meghaṁ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ saṁyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathaṁ pratipattavyam? kathaṁ bodhisattvasya bodhisattvabodhicittotpādo na praṇaśyati? sarvabhavagatiṣu kathamāśayo dṛḍhībhavatyaparikhedatayā? kathamadhyāśayaḥ pariśuddhyatyanavamardyatayā? kathaṁ mahākaruṇābalaṁ saṁjāyate aparikhedatayā? kathaṁ dhāraṇībalamākrāmati samantamukhaviśuddhatayā? kathaṁ prajñālokaḥ saṁjāyate sarvadharmavitimirālokaḥ sarvājñānatimirapaṭavikiraṇatayā? kathaṁ pratisaṁvidbalamākrāmati arthadharmaniruktipratibhānakauśalasvaramaṇḍalaparipūraye? kathaṁ smṛtibalamākrāmati sarvabuddhadharmacakrāsaṁbhinnasaṁdhāraṇatayā? kathaṁ gatibalaṁ viśudhyati sarvadharmadiggatyālokānugamanugamanatayā? kathaṁ bodhisattvasya samādhibalaṁ niṣpadyate sarvadharmārthaniścayaprabhedaparamatayā?
atha khalu megho dramiḍo bodhisattvagauraveṇa tataḥ siṁhāsanādutthāya avatīrya sudhanasya śreṣṭhidārakasya sarvaśarīreṇa praṇipatya sudhanaṁ śreṣṭhidārakaṁ suvarṇapuṣparāśinā abhyavakirat| anarghaiśca maṇiratnairudāracandanacūrṇaiścābhiprākirat| nānācitraraṅgaraktaiśca anekairvastraśatasahasrairabhicchādayāmāsa| anekaiśca nānāvarṇai rucirairmanoramairgandhapuṣpairabhyavakīrya abhiprakīrya anyaiśca vividhaiḥ pūjāprakāraiḥ pūjayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yena kulaputra anuttarāyāṁ samyaksaṁbodhau cittamutpāditam, sa sarvabuddhavaṁśasyānupacchedāya pratipanno bhavati virāgavaṁśasya yathāvadvijñāptaye'bhiyuktaḥ, sarvakṣetravaṁśasya pariśuddhaye pratipannaḥ, sarvasattvavaṁśasya paripākavinayāya pratyupasthitaḥ, sarvadharmavaṁśasya yathāvannistīraṇāya prayuktaḥ, sarvakarmavaṁśasyāvirodhāya sthitaḥ sarvabodhisattvacaryāvaṁśasya paripūraye prayuktaḥ, sarvapraṇidhānavaṁśasyāvyavacchedāya saṁprasthitaḥ, sarvatryadhvavaṁśasya jñānānugamāya pratipannaḥ, adhimuktivaṁśasya dṛḍhīkaraṇāyodyuktaḥ, sādhiṣṭhito bhavati sarvatathāgatamaṇḍalena samanvāhṛtaḥ, sarvabuddhaiḥ samatānugataḥ, sarvabodhisattvairanumoditaḥ, sarvāryairabhinanditaḥ, sarvabrahmendraiḥ pūjitaḥ, sarvadevendrairārakṣitaḥ, sarvayakṣendrairapacitaḥ, sarvarākṣasendraiḥ, pratyudgataḥ, sarvanāgendrairabhiṣṭutaḥ, sarvakinnarendraiḥ saṁvarṇitaḥ, sarvalokendrairanveṣitaḥ, sarvalokadhātutrividhāpāyagatisamucchedāya sarvākṣaṇadurgatipathavinivartanatāyai sarvadāridryapathasamatikramāya devamanuṣyasaṁpatpratilābhāya kalyāṇamitrasaṁdarśanāvipravāsāya udārabuddhadharmaśravāvikārāya bodhicittāśayapariśodhanāya bodhicittahetusaṁbhavasamudayāya bodhisattvamārgāvabhāsapratilābhāya bodhisattvajñānānugamāya bodhisattvabhūmyavasthānāya| tasya mama kulaputra evaṁ bhavati-duṣkarakārakā bodhisattvā durlabhadarśanaprādurbhāvā āśvāsakā lokasya| mātāpitṛbhūtā bodhisattvāḥ sarvasattvānām| alaṁkārabhūtā bodhisattvāḥ sadevakasya lokasya| pratiśaraṇabhūtā bodhisattvā duḥkhārditānām| layanabhūtā bodhisattvāḥ sarvajagadārakṣāyai| prāṇabhūtā bodhisattvā vividhabhayopadravāṇām| vātamaṇḍalībhūtā bodhisattvāḥ sarvajagattryapāyaprapātasaṁdhāraṇatayā| dharaṇībhūtā bodhisattvāḥ sarvasattvakuśalamūlavivardhanatayā| sāgarabhūtā bodhisattvāḥ akṣayapuṇyaratnakośagarbhatayā| ādityabhūtā bodhisattvāḥ jñānālokāvabhāsakaraṇatayā| sumerubhūtā bodhisattvāḥ kuśalamūlābhyudgatatayā| candrabhūtā bodhisattvāḥ bodhimaṇḍajñānacandrodāgamanatayā| śūrabhūtā bodhisattvāḥ sarvamārasainyapramardanatayā| vīrabhūtā bodhisattvāḥ svayaṁbhūdharmanagarānuprāptaye| tejobhūtā bodhisattvāḥ sarvasattvātmasnehaparyādānatayā| meghabhūtā bodhisattvāḥ vipuladharmameghābhisaṁpravarṣaṇatayā| vṛṣṭibhūtā bodhisattvāḥ śraddhādisattvendriyāṅkuravivardhanatayā| dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā| setubhūtā bodhisattvāḥ sarvasattvasaṁsārasamudrasaṁtāraṇatayā| tīrthabhūtā bodhisattvāḥ sarvasattvābhigamanatayā||
iti hi megho dramiḍaḥ sudhanasya śreṣṭhidārakasya purata ebhirvacanapadairbodhisattvān saṁvarṇya sudhanasya śreṣṭhidārakasya sādhukāramadāt| tasyemāṁ bodhisattvasaṁharṣaṇīṁ vācamudīrayato mukhadvārāttathārūpo'rciḥskandho niścacāra, yenārciḥskandhena sāhasro lokadhātuḥ sphuṭo'bhūt| ye ca sattvāstamavabhāsaṁ saṁjānanti sma, devamaharddhikā vā devā vā, nāgamaharddhikā vā nāgā vā, yakṣamaharddhikā vā yakṣā vā, gandharvamaharddhikā vā gandharvā vā, asuramaharddhikā vā asurā vā, garuḍamaharddhikā vā garuḍā vā, kinnaramaharddhikā vā kinnarā vā, mahoragamaharddhikā vā mahoragā vā, manuṣyamaharddhikā vā manuṣyā vā, amanuṣyamaharddhikā vā amanuṣyā vā, brahmamaharddhikā vā brahmāṇo vā, te tenāvabhāsenāvabhāsitāḥ santo meghasya dramiḍasyāntikamupasaṁkrāmantaḥ eteṣāṁ meghena dramiḍenādhiṣṭhitāśayānāṁ kṛtāñjalipuṭānāṁ hlāditakāyacittānām udāraprāmodyajātānāṁ mahāgauravasthitānāṁ nihatamāradhvajānāṁ māyāśāṭhyāpagatānāṁ viprasannendriyāṇāṁ megho dramiḍastameva cakrākṣaraparivartavyūhaṁ dharmaparyāyaṁ vistareṇa saṁprakāśayati pravedayati, praveśayati, nayati, anugamayati, yaṁ śrutvā sarve te'vinivartanīyā abhūvan anuttarāyāṁ samyaksaṁbodhau| sa punarapi dharmāsane niṣadya sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra sarasvatyā dhāraṇyālokasya lābhī| so'hamekadvitrisāhasramahāsāhasre lokadhātau devānāṁ devamantrān prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmantrān prajānāmi| devānāṁ devamantranānātvam prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantranānātvaṁ prajānāmi| devānāṁ devamantraikatvam prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantraikatvaṁ prajānāmi| devānāṁ devamantrasaṁbhedaṁ prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantrasaṁbhedaṁ prajānāmi| tiryagyonigatānām sattvānāṁ sarvavyavahāramantrasaṁjñāḥ prajānāmi| nārakāṇāṁ sattvānāṁ mantrasaṁjñāḥ prajānāmi| yāmalaukikānāṁ sattvānām mantrasaṁjñāḥ prajānāmi| āryamantrasaṁjñāḥ prajānāmi| anāryamantrasaṁjñāḥ prajānāmi|
bodhisattvamantrasattvāśayavāgniruktīḥ prajānāmi| tryadhvaprāptatathāgatasvarāṅgaghoṣasāgarān sarvasattvānāṁ kathārutamantrasaṁprayuktānavatarāmyadhimuñcāmi| cittakṣaṇe cittakṣaṇe yathā ceha trisāhasramahāsāhasralokadhātau sattvānāṁ sarvavyavahāraniruktimantrasaṁjñāsāgaramavatarāmi, tathā pūrvasyāṁ diśi lokadhātukoṭīniyutaśatasahasreṣu apramāṇeṣu asaṁkhyeyeṣu acintyeṣu atulyeṣu asamanteṣu asīmāprāpteṣu anabhilāpyanabhilāpyeṣu, tathā dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi lokadhātukoṭīniyutaśatasahasreṣvapramāṇeṣu yāvadanabhilāpyānabhilāpyeṣu sattvānāṁ sarvavyavahāraniruktimantrasaṁjñāsāgaramavatarāmi-yaduta devānāṁ devamantrān prajānāmi| yāvadbrahmaṇāṁ brahmamantrān prajānāmi| etamahaṁ kulaputra, bodhisattvānāṁ sarasvatīdhāraṇyālokaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktum, ye te vividhasaṁjñāgatasāgarānupraviṣṭāḥ| ye te vividhasarvajagatsaṁjñāmantrasāgarānupraviṣṭāḥ| ye te vividhajagannāmanirdeśasāgarānupraviṣṭāḥ| ye te vividhasarvajagadabhilāpyaprajñāptivyavahārasāgarānupraviṣṭāḥ| ye te sarvapadānusaṁdhisāgarānupraviṣṭāḥ| ye te padaparamasāgarānupraviṣṭāḥ| ye te sarvatryadhvārambaṇaikārambaṇavyavahārasamudrānupraviṣṭāḥ| ye te padottaranirdeśasāgarānupraviṣṭāḥ| ye te dvipadottaranirdeśasāgarānupraviṣṭāḥ| ye te padaprabhedanirdeśasāgarānupraviṣṭāḥ| ye te sarvadharmapadaprabhedavinayanirdeśasāgarānupraviṣṭāḥ| ye te sarvajaganmantrasāgarānupraviṣṭāḥ| ye te sarvasvaramaṇḍalaviśuddhivyūhāvakrāntāḥ| ye te cakrākṣarakoṭīgatiprabhedaniryātāḥ||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ| tatra muktako nāma śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāmabhiyoktavyam, katham niryātavyam, kathaṁ cittaṁ nidhyātavyam|
atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya dharmagauraveṇa kṛtvā mūlaṁ jātaśraddhālakṣaṇaṁ prarūpayamāṇaḥ kalyāṇamitrānugatāṁ sarvajñatāṁ saṁpaśyan aśrumukho rudan meghaṁ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya meghasya dramiḍasyāntikāt prakrāntaḥ||5||
Links:
[1] http://dsbc.uwest.edu/node/4546