Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 25 śubhavyūharājapūrvayogaparivartaḥ

25 śubhavyūharājapūrvayogaparivartaḥ

Parallel Devanagari Version: 
२५ शुभव्यूहराजपूर्वयोगपरिवर्तः [1]

25 śubhavyūharājapūrvayogaparivartaḥ|

atha khalu bhagavān sarvāvantaṁ bodhisattvagaṇamāmantrayāmāsa-bhūtapūrvaṁ kulaputra atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairyadāsīt| tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijño nāma tathāgato'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṁ lokadhātau| tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām-eko vimalagarbho nāma, dvitīyo vimalanetro nāma| tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṁ ca abhiyuktāvabhūtām| tadyathā-dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ prajñāpāramitāyāmupāyakauśalyapāramitāyāṁ maitryāṁ karuṇāyāṁ muditāyāmupekṣāyāṁ yāvat saptatriṁśatsu bodhipakṣikeṣu dharmeṣu| sarvatra pāraṁgatāvabhūtām, vimalasya samādheḥ pāraṁgatau, nakṣatrarājādityasya samādheḥ pāraṁgatau, vimalanirbhāsasya samādheḥ pāraṁgatau, vimalabhāsasya samādheḥ pāraṁgatau, alaṁkāraśubhasya samādheḥ pāraṁgatau, mahātejogarbhasya samādheḥ pāraṁgatāvabhūtām| sa ca bhagavāṁstena kālena tena samayena imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayāmāsa teṣāṁ sattvānāmanukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā janayitrī, tenopasaṁkrāmatām|

upasaṁkramya daśanakhamañjaliṁ pragṛhya janayitrīmetadavocatām ehyamba gamiṣyāvastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśam taṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ darśanāya vandanāya paryupāsanāya| tatkasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ visteraṇa saṁprakāśayati, taṁ śravaṇāya gamiṣyāvaḥ| evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṁ dārakaṁ vimalanetraṁ ca dārakametadavocat-eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣvabhiprasannaḥ| tasmānna lapsyatha taṁ tathāgataṁ darśanāyābhigantum| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṁ pragṛhya tāṁ svamātaraṁ janayitrīmetadavocatām-mithyādṛṣṭikule'sminnāvāṁ jātau? āvāṁ punardharmarājaputrāviti| atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetadavocat-sādhu sādhu kulaputrau| yuvāṁ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṁcideva prātihāryaṁ saṁdarśayatam| apyeva nāma yuvayorantike prasādaṁ kuryāt| prasannacittaśca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhamabhigantum||

atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṁ velāyāṁ saptatālamātraṁ vaihāyasamabhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām| tau tatraivāntarīkṣe gatau śayyāmakalpayatām| tatraivāntarīkṣe caṁkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe'dhaḥkāyādvāridhārāṁ pramumocatuḥ, ūrdhvakāyādagniskandhaṁ prajvālayataḥ sma| ūrdhvakāyādvāridhārāṁ pramumocatuḥ, adhaḥkāyādagniskandhaṁ prajvālayataḥ sma| tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ| tasminnevāntarīkṣe'ntardhāyataḥ| pṛthivyāmunmajjataḥ| pṛthivyāmunmajjitvā ākāśaunmajjataḥ| iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṁ dvābhyāṁ dārakābhyāṁ sa śubhavyūho rājā svapitā vinītaḥ| atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṁ dṛṣṭvā tasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṁ pragṛhya tau dārakāvetadavocat-ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṁ śiṣyāviti? atha khalu kulaputrāstau dvau dārakau taṁ rājānaṁ śubhavyūhametadavocat-eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ| sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ vistareṇa saṁprakāśayati| sa āvayorbhagavān śāstā| tasyāvāṁ mahārāja śiṣyau| atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetadavocat-paśyāmo vayaṁ kulaputrau taṁ yuvayoḥ śāstāram| gamiṣyāmo vayaṁ tasya bhagavataḥ sakāśam||

atha khalu kulaputrāstau dvau dārakau tato'ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṁkrāmatām| upasaṁkramya daśanakhamañjaliṁ pragṛhya svamātaraṁ janayitrīmetadavocatām-eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṁ samyaksaṁbodhau| kṛtamāvābhyāṁ pituḥ śāstṛkṛtyam| tadidānīmutsraṣṭumarhasi| āvāṁ tasya bhagavataḥ sakāśe pravrajiṣyāva iti||

atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṁ velāyāṁ svamātaraṁ janayitrīṁ gāthābhyāmadhyabhāṣatām-

anujānīhyāvayoramba pravrajyāmanagārikām|

āvāṁ vai pravrajiṣyāvo durlabho hi tathāgataḥ||1||

audumbaraṁ yathā puṣpaṁ sudurlabhataro jinaḥ|

utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṁpadā||2||

vimaladattā rājabhāryā āha-

utsṛjāmi yuvāmadya gacchathā sādhu dārakau|

vayaṁ pi pravrajiṣyāmo durlabho hi tathāgataḥ||3|| iti||

atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetadavocatām-sādhu amba tāta eta| vayaṁ sarve sahitā bhūtvā gamiṣyāmastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśam| upasaṁkramiṣyāmastaṁ bhagavantaṁ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| tatkasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat| durlabhaprādurbhāvā amba buddhā bhagavantaḥ| tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ| tat sādhu amba tāta utsṛjadhvam| āvāṁ gamiṣyāvaḥ| tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśe pravrajiṣyāvaḥ| durlabhaṁ hi amba tāta tathāgatānāṁ darśanam| durlabho hyadya kālaḥ| īdṛśo dharmarājā| paramadurlabhedṛśī kṣaṇasaṁpat||

tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutānyabhūvan| vimalanetraśca dārako'smin dharmaparyāye caritāvī| vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito'bhūt kimiti sarvasattvāḥ sarvapāpaṁ jaheyuriti| sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṁgītiṁ sarvabuddhadharmaguhyasthānāni ca saṁjānīte sma| atha khalu kulaputrā rājā śubhavyūhastābhyāṁ dvābhyāṁ dārakābhyāṁ tathāgataśāsane vinītaḥ, avatāritaśca, paripācitaśca sarvasvajanaparivāraḥ| sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṁśadbhiḥ prāṇisahasraiḥ sārdhaṁ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhaḥ, tenopasaṁkrāman| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ||

atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddho rājānaṁ śubhavyūhaṁ saparivāramupasaṁkrāntaṁ viditvā dhārmyā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitastasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṁ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṁ tairdvācatvāriṁśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pravacane śraddhayā agārādanagārikāṁ pravrajitāḥ| pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ cintayan bhāvayan paryavadāpayan| atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṁ caturaśītīnāṁ varṣasahasrāṇāmatyayena sarvaguṇālaṁkāravyūhaṁ nāma samādhiṁ pratilabhate sma| sahapratilabdhāccāsya samādheḥ, atha tāvadeva saptatālamātraṁ vaihāyasamabhyudgacchati sma||

atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-imau bhagavan mama putrau śāstārau bhavataḥ| yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaśca avatāritaśca, tathāgatadarśanāya ca saṁcoditaḥ| kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham||

evamukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastaṁ rājānaṁ śubhavyūhametadavocat-evametanmahārāja, evametad yathā vadasi| avaropitakuśalamūlānāṁ hi mahārāja kulaputrāṇāṁ kuladuhitṛṇāṁ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṁ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yānyanuttarāyāṁ samyaksaṁbodhau śāsakānyavatārakāṇi paripācakāni bhavanti| udārametanmahārāja sthānaṁ yaduta kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ| paśyasi tvaṁ mahārāja etau dvau dārakau? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-etau khalu punarmahārāja kulaputrau pañcaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike pūjāṁ kariṣyataḥ, imaṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ dhārayiṣyataḥ sattvānāmanukampāyai, mithyādṛṣṭīnāṁ ca sattvānāṁ samyagdṛṣṭaye vīryasaṁjananārtham||

atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṁ pragṛhya taṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-tatsādhu bhagavan| nirdiśatu tathāgataḥ-kīdṛśena jñānena samanvāgatastathāgato'rhan samyaksaṁbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraśca bhagavān, bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaśca bhagavāṁścārunetraśca sugataḥ||

atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhirguṇaistaṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhamabhiṣṭutya anyaiśca guṇakoṭīnayutaśatasahasraistaṁ bhagavantamabhiṣṭutya tasyāṁ velāyāṁ taṁ bhagavantaṁ jaladharagarjitabhoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-āścaryaṁ bhagavan yāvanmahārthamidaṁ tathāgataśāsanam, acintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā| adyāgreṇa vayaṁ bhagavanna bhūyaścittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṁ cittotpādānāṁ vaśagā bhaviṣyāmaḥ| ebhirahaṁ bhagavan iyadbhirakuśalaidharmaiḥ samanvāgato necchāmi bhagavato'ntikamupasaṁkramitum| sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt||

atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṁ muktāhāraṁ bhagavata uparyantarīkṣe'kṣaipsīt| samanantarakṣiptaśca sa muktāhārastasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṁsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ| tasmiṁśca kūṭāgāre paryaṅkaḥ prādurbhūto'nekadūṣyaśatasahasrasaṁstṛtaḥ| tasmiṁśca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṁ saṁdṛśyate sma| atha khalu rājñaḥ śubhavyūhasyaitadabhavat-mahānubhāvamidaṁ buddhajñānam, acintyaguṇasamanvāgataśca tathāgataḥ| yatra hi nāma ayaṁ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṁdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ||

atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgataścatasraḥ parṣadaḥ āmantrayate sma-paśyatha bhikṣavo yūyaṁ śubhavyūhaṁ rājānaṁ gaganatalasthaṁ siṁhanādaṁ nadantam? āhuḥ- paśyāmo bhagavan| bhagavānāha-eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṁ kṛtvā śālendrarājo nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān vistīrṇavatyāṁ lokadhātau| abhyudgatarājo nāma sa kalpo bhaviṣyati| tasya khalu punarbhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṁbuddhasya aprameyo bodhisattvasaṁgho bhaviṣyati, aprameyaḥ śrāvakasaṁghaḥ| samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati| evamacintyaḥ sa tathāgato'rhan samyaksaṁbuddho bhaviṣyati| syāt khalu punaḥ kulaputrāḥ yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut| syātkhalu punaḥ kulaputrā yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyā sā tena kālena tena samayena vimaladattā nāma rājabhāryābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? ayaṁ sa vairocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut| tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṁ ca sattvānāṁ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato'bhūt| syātkhalu punaḥ kulaputrā yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyau tau tena kālena tena samayena dvau dārakāvabhūtām? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? imau tau bhaiṣajyarājaśca bhaiṣajyasamundataśca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām| evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataśca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāvapi satpuruṣāvacintyadharmasamanvāgatau| ye ca etayoḥ satpuruṣayornāmadheyaṁ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena||

asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṁ prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham||

iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4279

Links:
[1] http://dsbc.uwest.edu/node/4306