The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
43. hiraṇyapāṇyavadānam |
sarvopakārapraṇayī prabhāvaḥ
sarvopajīvyā mahatī vibhūtiḥ |
puṇyāṅkurārhasya phalaṁ viśāla-
palārhametat prathamaṁ hi puṣpam ||1||
jine jetavanārāmavihārābhigate purā |
śrāvastyāṁ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ ||2||
hiraṇyapāṇistasyābhūtputraḥ satputramāninaḥ |
yasya hemamayaṁ jātaṁ pāṇidvitayamadbhutam ||3||
rūpyalakṣadvayaṁ tasya prātaḥ prātaḥ karadvaye |
prādurāsītsa tenābhūdarthināṁ kalpapādapaḥ ||4||
tasya vyaktavivekena paripākena bhūyasā |
kāle kuśalamūlānāṁ jine bhaktirajāyata ||5||
atha jetavana gatvā bahgavantaṁ tathāgatam |
sa dṛṣṭvā vidadhe tasya sānandaḥ pādavandanam ||6||
bhagavānapi saṁṣāratāpapraśamacandikām |
sudhāsakhīṁ dideśāsmai dṛśaṁ kuśalavṛtikām ||7 ||
sa śāsturdarśanenaiva saṁmohatimitojjhita |
babhāse suryakiraṇaprabuddhakamalopamaḥ ||8 ||
bhagavān vidadhe tasya tataḥ saddharmadeśanām |
yayā dharmamayaṁ cakṣurakṣuṇṇālokamudyayau ||9 ||
prākpuṇyapariṇāmena jātavairāgyavāsanaḥ |
praṇamya vimalaprajñaḥ sa sarvajñamabhāṣataḥ ||10||
śaraṇya śaraṇāptasya bhagavan bhavahāriṇī |
aśeṣakleśanāśāya pravrajyā me vidhīyatām ||11||
capalaṁ prāṇināmāyuṣtato'pi navayauvanam |
vidyudvilāsacapalāstato'pyetā vibhūtayaḥ ||12||
iti tasya bruvāṇasya sugatānugrahoditā |
papāta vitarajasaḥ pravrajyā vapuṣi svayam ||13||
raktacīvarasuvyaktāṁ bibhrāṇaḥ sa viraktatām |
pātragraheṇa tatyāja punaḥ saṁsārapātratām ||14||
tasya tāmadbhutāṁ siddhiṁ pratyakṣaṁ vīkṣyaṁ bhikṣavaḥ |
tatpūrvavṛttaṁ papracchurbhagavantaṁ sa cābravīt ||15 ||
vārāṇasyāṁ purā rājā kṛkirnāma tathāgate |
kāśyapākhye bhagavati prayāti parinirvṛtim ||16 ||
śarīramasya samkṛtya stūpaṁ ratnamayaṁ vyadhāt |
svargāvagāhanaprauḍhaṁ mūrtaṁ puṇyamivonnatam ||17 ||
tasminnāropyamāṇāyāṁ yaṣṭayāṁ pūjāparigrahe |
kitavaḥ kandalo nāma nidadhe rūpakadvayam ||18||
cittaprasādaśuddhena tena puṇyena bhūyasā |
hiraṇyapāṇiḥ prāpto'dya mahatāṁ spṝhaṇīyatām ||19 ||
bhavati vibhavastyāgodāraḥ samagraguṇo bhuvi
prasaratiḥ yaśaḥ śuklaṁ loke sudhāṁśusahodaram |
pariṇatipade puṇyaṁ dhatte yadalpamanalpatām
vimalamanasaḥ śraddhāśuddhaṁ tadeva vijṛmbhitam ||20 ||
iti prabhāvaṁ kathitaṁ jinena
puṇyānubhāvasya hiraṇyapāṇeḥ |
śrutvaiva harṣādaravismayānāṁ
sa bhikṣusaṁghaḥ praṇayī babhūva ||21||
iti kṣemandraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
hiraṇyapāṇyavadānaṁ tricatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5897