The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
अवधानस्तोत्रम् (वन्दनास्तवं वा)
ॐ नमो लोकनाथाय
आराधितोऽसि भुजगासुरलोकसंघैर्गन्धर्वयक्षमुनिभिः परिवन्दिताय।
द्वात्रिंशदादिवरलक्षणभूषिताय नित्यं नमामि शिरसा करुणामयाय॥ १॥
बालार्ककोटिसमतेजकलेवराय आलोकिते सुगतशेखरधारिताय।
शुभ्रांशुमौलितिलकाय जटधराय नित्यं नमामि शिरसा करुणामयाय॥ २॥
अम्भोजपाणिकमलासनसंस्थिताय यज्ञोपवीतफणिराजसुमण्डिताय।
रत्नादिहारकनकोज्ज्वलभूषिताय नित्यं नमामि शिरसा करुणामयाय॥ ३॥
उत्पादभङ्गभवसागरतारकाय दुर्ग्राहदुर्गतिभुवां परिमोचकाय।
रागादिदोषपरिमुक्त सुनिर्मलाय नित्यं नमामि शिरसा करुणामयाय॥ ४॥
मैत्र्यादिभिश्चतुरब्रह्मविहारणाय धारामृतैः सकलसत्त्वसुपोषणाय।
मोहान्धकारकृतदोषविदारणाय नित्यं नमामि शिरसा करुणामयाय॥ ५॥
दैत्येन्द्रवंशवलितारणमोक्षदाय सत्त्वोपकारत्वरितकृतनिश्चयाय।
सर्वज्ञज्ञानपरिपूरितदेशनाय नित्यं नमामि शिरसा करुणामयाय॥ ६॥
अष्टादशनरकमार्गविशोधनाय अज्ञानगाढतिमिरपरिध्वंसनाय।
ज्ञानैकदृष्टिव्यवलोकितमोक्षदाय नित्यं नमामि शिरसा करुणामयाय॥ ७॥
त्वं लोकनाथ भुवनेश्वर सुप्रदाय दारिद्रयदुःखमयपञ्जरदारणाय।
त्वत्पादपङ्कजयुगप्रतिवन्दिताय नित्यं नमामि शिरसा करुणामयाय॥ ८॥
मार्तण्डमण्डलरुचिस्तथतास्वभावं त्वां नौम्यहं सुफलदं विमलप्रभावम्।
चिन्तामणिं सुसदृशं त्वतिदुर्भगोऽहं नित्यं नमामि शिरसा करुणामयाय॥ ९॥
यद्भक्तितो दशनखाञ्जलिसोत्तमाङ्गमष्टाङ्गकैः प्रणमितं तव पादपद्म।
दुःखार्णवे पतितमुद्धर मां कृपालो नित्यं नमामि शिरसा करुणामयाय॥ १०॥
सप्ताष्टभूतगतमाधवशुक्लपक्षे तारापुनर्वसु सहे भृगुसूनुवारे।
श्रीक्रौंचदारणतिथौ च स्तुतिं करोमि मे देहि वाञ्छितफलं भुवनैकनाथ॥ ११॥
ये पठन्ति महापुण्यं पवित्रं पापनाशनम्।
सर्वकामार्थसिद्धिं च गमिष्यन्ति सुखावतीम्॥ १२॥
श्रीमदार्यावलोकितेश्वरभट्टारकस्यावधानस्तोत्रं समाप्तम्॥
Links:
[1] http://dsbc.uwest.edu/avadh%C4%81nastotram-vandan%C4%81stava%E1%B9%81-v%C4%81