Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 aupamyaparivartaścaturthaḥ

4 aupamyaparivartaścaturthaḥ

Parallel Devanagari Version: 
४ औपम्यपरिवर्तश्चतुर्थः [1]

4 Aupamyaparivartaścaturthaḥ |

atha khalu bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvametadavocat-tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṁ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṁvidyate | tatkasmāddhetoḥ ? svapna eva na saṁvidyate, kutaḥ punaḥ svapnasvabhāvanirdeśo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitāyāḥ svabhāvaśca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ kaścitsaṁvidyate | tadyathāpiu nāma suvikrāntavikrāmin svapno na kasyaciddharmasya nidarśanena pratyupasthitaḥ | evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||

tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṣo māyāsvabhāvanirdeśaṁ ca nirdiśati, na ca māyāyāḥ svabhāvanirdeśaḥ kaścitsaṁvidyate, kutaḥ punarmāyāsvabhāvanirdeśasya svabhāvo bhaviṣyati ? evameva prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṁvidyate | tadyathāpi nāma suvikrāntavikrāmin māyā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā ||

tadyathāpi nāma suvikrāntavikrāmin pratibhāsadarśī puruṣaḥ pratibhāsasvabhāvanirdeśaṁ ca nirdiśati, na ca kaścitpratibhāsasvabhāvaḥ saṁvidyate, kutaḥ punaḥ pratibhāsasvabhāvanirdeśo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca kaścitprajñāpāramitāsvabhāvaḥ saṁvidyate, kutaḥ punaḥ prajñāpāramitāsvabhāvanirdeśo bhaviṣyati ? tadyathāpi nāma suvikrāntavikrāmin pratibhāso na kasyaciddharmasya nirdaśanena pratyupasthitaḥ, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||

tadyathāpi nāma suvikrāntavikrāmin marīcidarśī puruṣo marīcidarśanaṁ ca nirdiśati, na ca marīcidarśana (svabhāvaḥ kaścit) saṁvidyate, kutaḥ punarmarīcidarśanasvabhāvo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā na nirdiśyate, na ca punaḥ prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṁvidyate | tadyathāpi nāma suvikrāntavikrāmin marīcirna kasyaciddharmasya nidarśanena pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||

tadyathāpi nāma suvikrāntavikrāmin pratiśrutkāgocarasthaḥ puruṣaḥ pratiśrutkāyāśca śabdaṁ śṛṇoti, na ca taṁ samanupaśyati | yadā punaḥ svayamevānubhāṣate, tadā taṁ śabdaṁ śṛṇoti | evameva prajñāpāramitānirdeśapadaṁ cādhigacchati śravaṇāya, na ca kasyaciddharmasya nirdeśaśravaṇāya gacchati anyatra yadābhibhāṣyate tadā ājñāyate, śravaṇapathaṁ cādhigacchati ||

tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍadarśī puruṣaḥ phenapiṇḍasvabhāvaṁ ca nirdiśati, na ca phenapiṇḍasvabhāva upalabhyate adhyātmaṁ vā bahirdhā vā, kutaḥ punastannirdeśasvabhāvopalabdhirbhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāsvabhāva upalabhyate | tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍo na kasyaciddharmasya abhinirvṛttisvabhāvamupaiti, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttasvabhāvamupaiti ||

tadyathāpi nāma suvikrāntavikrāmin budbudadarśī puruṣo budbudasvabhāvaṁ ca nirdiśati, na ca budbudasvabhāvaḥ saṁvidyate, kutaḥ punarbudbudasvabhāvanirdeśo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ saṁvidyate | tadyathāpi nāma suvikrāntavikrāmin budbudo na kasyaciddharmasya abhinirvṛttisvabhāvena pratyupasthitaḥ, evameva suvikrāntavikrāmin prajñāpāramitā na kasyaciddharmasya abhinirvittisvabhāvena pratyupasthitā ||

tadyathāpi nāma suvikrāntavikrāmin puruṣaḥ kadalyāḥ sāraṁ paryeṣamāṇo nopalabhate, atha ca tasyāḥ patraiḥ kāryaṁ karoti, evameva suvikrāntavikrāmin prajñāpāramitāyāḥ sāraṁ na saṁvidyate, prajñāpāramitāyā nirdeśaḥ kāryaṁ ca karoti ||

tadyathāpi nāma suvikrāntavikrāmin puruṣa ākāśanidarśanena vyavahārati, na cākāśasya kiṁcinnidarśanam saṁvidyate | evameva suvikrāntavikrāmin prajñāpāramiteti vyavahāraḥ kriyate, na ca kasyacinnidarśanena vyavahriyate | tadyathāpi nāma suvikrāntavikrāmin nākāśaṁ na vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate | evameva suvikrāntavikrāmin prajñāpāramitā ca vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate ||

tadyathāpi nāma suvikrāntavikrāmin chāyeti cātapaśceti vyavahriyate, na ca tau kasyaciddharmasya pariniṣpattaye pratyupasthitau, avabhāsaśca vijñāyate | etameva suvikrāntavikrāmin prajñāpāramitā vyavahārapadaṁ gacchati, na ca kasyaciddharmasya nidarśanena vyavahārapadamāgacchati, avabhāsaṁ ca karoti sarvadharmāṇām ||

tadyathāpi nāma suvikrāntavikrāmin maṇiratnamuttaptaṁ mahatāvabhāsena pratyupasthitaṁ bhavati, na ca so'vabhāso'dhyātmaṁ vā bahirdhā vā darśanamupaiti | evameva suvikrāntavikrāmin prajñāpāramitā avabhāsakṛtyena pratyupasthitā, na ca so'vabhāso'adhyātmaṁ vā bahirdhā vā darśanamupaiti ||

tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya dhmāyato nāsyārciṣo muhūrtamapi saṁtiṣṭhante, avabhāsaṁ ca kurvanti, tenāvabhāsena rūpāṇi darśanamāgacchanti | evameva suvikrāntavikrāmin prajñāpāramitā na kasmiṁściddharme'vatiṣṭhate, dharmāṇāṁ cāvabhāsaṁ karoti, tena cāvabhāsena sarvadharmā yathābhūtadarśanamāgacchantyāryāṇām ||

atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-āścaryaṁ bhagavan prajñāpāramitā ca nirdiṣṭā, prajñāpāramitāyāśca apariniṣpattirnirdiṣṭā | evamukte bhagavānāyuṣmantaṁ śāradvatīputrametadavocat-evametacchāradvatīputra, evametat | apariniṣpannā prajñāpāramitā rūpāpariniṣpattitaḥ | vedanāsaṁjñāsaṁskāravijñānāpariniṣpattito'pariniṣpannā prajñāpāramitā | avidyāpariniṣpattito'pariniṣpannā prajñāpāramitā | evaṁ saṁskārāpariniṣpattito'pariniṣpannā prajñāpāramitā | vijñānāpariniṣpattito'pariniṣpannā prajñāpāramitā | nāmarūpāpariniṣpattitaḥ, ṣaḍāyatanāpariniṣpattitaḥ, sparśāpariniṣpattitaḥ, vedanāpariniṣpattitaḥ, tṛṣṇāpariniṣpattitaḥ, upādānāpariniṣpattitaḥ, bhavāpariniṣpattitaḥ, jātyapariniṣpattitaḥ, jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāpariniṣpattito'pariniṣpannā prajñāpāramitā | dhātvāyatanānityaduḥkhānātmaśāntaviparyāśanīvaraṇadṛṣṭivicaritācayopacayāpariniṣpattito'pariniṣpannā prajñāpāramitā | sukhaduḥkhāduḥkhāsukhāpariniṣpattito'pariniṣpannā prajñāpāramitā | udayavyayasthityanyathātvāpariniṣpattito'pariniṣpannā prajñāpāramitā | samudayāstaṁgatātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpaka

samutthāpakavedakavedayitṛjñātṛjñāpakāniṣpattito'pariniṣpanā prajñāpāramitā | satyamṛṣāsaṁskṛtāsaṁskṛtagamanāgamanasanidarśanānidarśanādhyātmabahirdhāpariniṣpattito'pariniṣpannā prajñāpāramitā | pṛthivyaptejovāyukāmarūpārūpyākāśavijñānadharmadhātvapariniṣpattito'pariniṣpannā prajñāpāramitā | karmavipākahetupratyayocchedaśāśvatātītānāgatapratyutpannapūrvāntāparāntamadhyāntaśīladauḥśīlyakṣāntivyā

pādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyacittamanovijñānānantarāyacyutyupapattisaṁkleśavyavadāna-

smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyāpramāṇadhyānavimokṣasamādhisamāpattya-

bhijñāśūnyatānimittāpraṇihitakuśalākuśalasāsravānāsravalaukikalokottarasāvadyānavadyasaṁskṛtāsaṁskṛtavyākṛtāvyā-

kṛtakṛṣṇaśuklākṛṣṇaśuklaparyāpannāparyāpannahīnapraṇītamadhyarāgadveṣamohadṛṣṭaśrutamatavijñātamanyanā-

sthitavitarkavicārārambaṇamāyerṣyāmātsaryasaṁyogadvayalakṣaṇānutpādānabhisaṁskāraśamathavidarśanāvidyā-

vimuktikṣayavirāganirodhasarvopadhipratinisargasaṁvṛtiparamārthaśrāvakabhūmipratyekabuddhabhūmisarvajñānājñānā-

saṅgajñānasvayaṁbhūjñānāsamasamajñānabodhisattvapraṇidhānaśrāvakapratyekabuddhasaṁpadapramāṇaparyāpannā-

samasamasarvajñajñānasarvadharmayathāvadanidarśanasarvadharmajñānadarśanāpariniṣpattito'pariniṣpannā prajñāpāmitā | sattvaparipākāpariniṣpattito'pariniṣpannā prajñāpāramitā | lakṣaṇasaṁpadbuddhakṣetrapariśuddhibuddhabalavaiśāradyā-

ṣṭādaśāveṇikabuddhadharmāpariniṣpattito'pariniṣpannā prajñāpāramitā | nirvāṇāpariniṣpattito'pariniṣpannā prajñāpāramitā, yāvat sarvadharmakuśalākuśalāpariniṣpattito'pariniṣpannā prajñāpāramitā | sarvametadvistareṇa kartavyam ||

tadyathāpi nāma śāradvatīputra ākāśamarūpyanidarśanamabhāvo'pariniṣpannam, evameva prajñāpāramitā arūpiṇyanirdarśanā abhāvo'pariniṣpannā | tadyathāpi nāma śāradvatīputra indrāyudhaṁ nānāraṅgavicitraṁ ca saṁdṛśyate, na cāsya kācidraṅganiṣpattiḥ saṁvidyate nopalabhyate, evameva prajñāpāramitā nānānidarśanaiśca pratyupasthitā, na cāsyā nidarśanasvabhāva upalabhyate | tadyathāpi nāma śāradvatīputra ākāśe na jātu kenacitpañcāṅgulipariniṣpattirdṛṣṭapūrvā, śāradvatīputra na jātu kenacitprajñāpāramitāpariniṣpattisvabhāvo dṛṣṭapūrvaḥ ||

evamukte āyuṣmān śāradvatīputro bhagavantametadavocat-durdṛśeyaṁ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra na kasyaciddarśanamupaiti | āha-duranubodhā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra nāsyāṁ kaścidupalabhyate yo'bhisaṁbuddhaḥ | āha-anidarśaneyaṁ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā | āha-asvabhāveyaṁ bhagavan prajñāpāramitā | āha-rūpavedanāsaṁjñāsaṁskāravijñānāsvabhāvatvāt śāradvatīputra asvabhāveyaṁ prajñāpāramitā | dhātvāyatanapratītyasamutpādāsvabhāvato'svabhāvā prajñāpāramitā | viparyāsanīvaraṇadṛṣṭigatatṛṣṇāvicaritāsvabhāvato'svabhāvā prajñāpāramitā |

ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpakasamutthāpakaveda

kavedayitrasvabhāvato'svabhāvā prajñāpāramitā | pṛthivyaptejovāyvākāśavijñānadharmadhātvasvabhāvato'svabhāvā prajñāpāramitā| kāmarūpārūpyadhātvasvabhāvato'svabhāvā prajñāpāramitā | śīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāsvabhāvato'svabhāvā prajñāpāramitā | bodhipakṣadharmāsvabhāvato'svabhāvā prajñāpāramitā | āryasatyaśamathavidarśanābhijñādhyānavimokṣasamādhisamāpattyasvabhāvato'svabhāvā prajñāpāramitā | vidyāvimuktyasvabhāvato'svabhāvā prajñāpāramitā | kṣayavirāganirodhāsvabhāvato'svabhāvā prajñāpāramitā | anutpādajñānanirodhajñānāsvabhāvato'svabhāvā prajñāpāramitā | nirvāṇāsvabhāvato'svabhāvā prajñāpāramitā | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyasvabhāvato'svabhāvā prajñāpāramitā | paramārthajñānadarśanasaṁvṛtyasvabhāvato'svabhāvā prajñāpāramitā | asaṅgajñānasarvajñajñānāsvabhāvato'svabhāvā prajñāpāramitā ||

evamukte āyuṣmān śāradvatīputra bhagavantametadavocat-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya pariniṣpattaye pratyupasthitā na nirodhāya | āha- tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya utpādāya vā pariniṣpattaye vā nirodhāya vā ātmatāyai vā anātmatāyai vā pratyupasthitā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya ārambaṇayogena pratyupasthitā | āha-tathā hi śāradvatīputra nirārambaṇāḥ sarvadharmāḥ | tathā hi ta eva dharmā na saṁvidyante, yatrārambaṇaṁ bhavet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya hānaye vā vṛddhaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmaṁ samanupaśyati, yo dharmo hīyate vā vardhate vā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya samatikramāya pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yaṁ samatikrāmet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya apacayāya vā upacayāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya apacayo vā upacayo vā bhavet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁyogāya vā visaṁyogāya vā pratyupasthitā | āha- tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yaṁ dharmaṁ saṁyojayedvā visaṁyojayedvā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya naye vā vinaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmo netavyo vā vinetavyo vā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya upakārāya vā apakārāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya upakāraṁ vā apakāraṁ vā kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁbhavāya vā asaṁbhavāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ saṁbhavedvā na saṁbhavedvā| āha - neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁprayogāya vā viprayogāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ saṁprayujyate vā viprayujyate vā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁvāsāya vā asaṁvāsāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ saṁvasedvā na saṁvasedvā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya pravṛttaye vā apravṛtaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya dharmasya pravṛttirvā apravṛttirvā bhavet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya kriyayā vā karaṇena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya dharmasya kriyā vā karaṇaṁ vā bhavet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya samatayā vā viṣamatayā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ samo vā viṣamo vā syāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁgrahāya vā asaṁgrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ saṁgrahītavyo vā utsraṣṭavyo vā syāt | āha-neyaṁ bhagavan prajñāpāramitā kenacitkāryeṇa pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ kāryakaraḥ syāt ||

āha-gambhīreyaṁ bhagavan prajñāpāramitā | āha-rūpagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | evaṁ vedanāsaṁjñāsaṁskāravijñānagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | avidyāgambhīratayā gambhīrā prajñāpāramitā |

saṁskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyo-

pāyāsagambhīratayā gambhīrā prajñāpāramitā | viparyāsagambhīratayā gambhīrā prajñāpāramitā | pañcanīvaraṇagambhīratayā gambhīrā prajñāpāramitā | dṛṣṭigambhīratayā gambhīrā prajñāpāramitā | ātmagambhīratayā gambhīrā prajñāpāramitā | sattvagambhīratayā gambhīrā prajñāpāramitā | prapañcagambhīratayā gambhīrā prajñāpāramitā | aprapañcagambhīratayā gambhīrā prajñāpāramitā | śīladauḥśīlyagambhīratayā gambhīrā prajñāpāramitā |

kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyendriyabalabodhyaṅgasmṛtyupasthānasamyakprahāṇarddhi-pādāviparyāsāryāṣṭāṅgamārgaduḥkhasamudayanirodhamārgavimuktajñānadarśanātītānāgatapratyutpannatrya-dhvasamatāgambhīratayā gambhīrā prajñāpāramitā | caturvaiśāradyarddhipādābhijñāgambhīratayā gambhīrā prajñāpāramitā | atītānāgatapratyutpannāsaṅgajñānagambhīratayā gambhīrā prajñāpāramitā |

buddhadharmagambhīratayā gambhīrā prajñāpāramitā | kṣayajñānānutpādajñānanirodhajñānābhi-

saṁskārajñānavirāgajñānagambhīratayā gambhīrā prajñāpāramitā | nīvaraṇagambhīratayā gambhīrā prajñāpāramitā ||

tadyathāpi nāma śāradvatīputra samudro gambhīro vipulo'prameyaḥ, evameva prajñāpāramitā gambhīrā vipulā aprameyā | gambhīreti śāradvatīputra aprameyadharmaratnasaṁcayabhūtā, yasyā gādho na labhyate | gambhīreti śāradvatīputra nāsyā gatirlabhyate | gambhīreti śāradvatīputra nāsyā guṇaparyanto'dhigamyate | tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṁnicayo'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṁnicayā mahādharmaratnasaṁnicayā aprameyadharmaratnasaṁnicayā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya nidarśanena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasyopalambhena pratyupasthitā, yaṁ dharmaṁ nidarśayet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya jñānena vā ajñānena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya dharmasya jñānaṁ vā ajñānaṁ vā syāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya ārakṣāyai vā guptyai vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya dharmasya ārakṣāṁ vā guptiṁ vā kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁgrahāya vā parigrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasya dharmasya saṁgrahaṁ vā parigrahaṁ vā kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya niśrayeṇa vā aniśrayeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmaṁ samanupaśyati, yasya dharmasya niśrayaṁ vā aniśrayaṁ vā kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya ālayena vā vilayena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasmin ālayaṁ vā vilayaṁ vā kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya abhiniveśena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasminnabhiniveśaṁ kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya adhyavasānena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, na samanupaśyati, yasminnadhyavasānaṁ kuryāt | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁvāsena vā asaṁvāsena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yena dharmeṇa sārdhaṁ vaset | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya saṁdhinā vā visaṁdhinā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmaḥ saṁdhātavyo vā visaṁdhātavyo vā | āha-neya bhagavan prajñāpāramitā kasyaciddharmasya rāgeṇa vā virāgeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yasmin dharme rajyeta vā virajyeta vā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya dveṣeṇa vā adveṣeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharma sadveṣo vā vigatadveṣo vā bhavet| āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya mohena vā vigatamohena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate, yo dharmo mūḍho vā syādvigatamoho vā | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya jñāpayitrī vā ajñāpayitrī vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate na samanupaśyati, yaṁ dharmaṁ jānīyāt yasya vā dharmasya jñāpayitrī vā bhavet | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya prakṛtyā vā aprakṛtyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya prakṛtiṁ vā samanupaśyati | āha-neyaṁ bhagavan prajñāpāramitā kasyaciddharmasya śuddhyā vā viśuddhyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmaṁ samanupaśyati, yaṁ dharmaṁ śodhayedvā viśodhayedvā ||

āha-prakṛtipariśuddheyaṁ bhagavan prajñāpāramitā | āha-rūpapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā | evaṁ vedanāsaṁjñāsaṁskāravijñānapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā | avidyāpariśuddhitaḥ pariśuddhā prajñāpāramitā, saṁskārapariśuddhito vijñānapariśuddhito nāmarūpapariśuddhitaḥ ṣaḍāyatanapariśuddhitaḥ pariśuddhā prajñāpāramitā, sparśavedanātṛṣṇopādānabhavajātijarāmaraṇapariśuddhitaḥ pariśuddhā prajñāpāramitā, śokaparidevaduḥkhadaurmanasyopāyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā | viparyāsanīvaraṇadṛṣṭigatapariśuddhitaḥ pariśuddhā prajñāpāramitā | rāgadveṣamohapariśuddhitaḥ pariśuddhā prajñāpāramitā | ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitṛvedayitrutthāpakasamutthāpakajñātṛdarśakapariśuddhitaḥ pariśuddhā prajñāpāramitā | ucchedaśāśvatapariśuddhitaḥ pariśuddhā prajñāpāramitā | antānantapariśuddhitaḥ pariśuddhā prajñāpāramitā | dānapāramitāpariśuddhitaḥ pariśuddhā prajñāpāramitā | śīlakṣāntivīryadhyānaprajñāpariśuddhitaḥ pariśuddhā prajñāpāramitā | indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattipariśuddhitaḥ pariśuddhā prajñāpāramitā | maitrīkaruṇāmuditopekṣāpariśuddhitaḥ pariśuddhā prajñāpāramitā | smṛtyupasthānasamyakprahāṇapariśuddhitaḥ pariśuddhā prajñāpāramitā | aviparyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā | duḥkhasamudayanirodhamārgapariśuddhitaḥ pariśuddhā prajñāpāramitā | abhijñāpariśuddhitaḥ pariśuddhā prajñāpāramitā | mārgapariśuddhitaḥ pariśuddhā prajñāpāramitā | śrāvakabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | pratyekabuddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | buddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | buddhadharmasaṁghapariśuddhitaḥ pariśuddhā prajñāpāramitā | śrāvakadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | pratyekabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | atītānāgatapratyutpannadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā | asaṅgajñānadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā | aṣṭādaśāveṇikabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | kāmadhātupariśuddhito rūpadhātupariśuddhitaḥ ārūpyadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | pṛthvīdhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | aptejovāyudhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | sattvadhātupariśuddhito dharmadhātupariśuddhitaḥ ākāśadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā ||

evamukte āyuṣmān śāriputro bhagavantametadavocat-āścaryaṁ bhagavan yāvat prakṛtipariśuddhā prajñāpāramitā | āha-ākāśapariśuddhitaḥ śāradvatīputra prajñāpāramitā | āha-arūpiṇyanidarśanā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya rūpapariniṣpattyā vā nidarśanena vā pratyupasthitā | āha-apratihateyaṁ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmaṁ samanupaśyati yasmin pratihanyeta | āha-akṛteyaṁ bhagavan prajñāpāramitā | āha-kārakānupalabdhitaḥ śāradvatīputra | āha-asamavasaraṇeyaṁ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmaṁ yena dharmeṇa sārdhaṁ samavasaret | āha-aprajñapanīyeyaṁ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate yena dharmeṇa prajñapyeta | āha-asādhāraṇeyaṁ bhagavan prajñāpāramitā | (āha-tathā hi śāradvatīputra prajñāpāramitā na kaṁciddharmamupalabhate yena dharmeṇa sādhāraṇā bhavet |) āha-alakṣaṇeyaṁ bhagavan prajñāpāramitā | āha-lakṣaṇānupalabdhitaḥ śāradvatīputra | āha-apratibhāseyaṁ bhagavan prajñāpāramitā | āha-pratibhāsānupalabdhitāmupādāya | āha-anantapāramiteyaṁ bhagavan prajñāpāramitā | āha-rūpānantatayā śāradvatīputra anantapāramiteyam | evaṁ vedanāsaṁjñāsaṁskāravijñānānantatayā anantapāramiteyam | viparyāsānantatayā anantapāramiteyam | nīvaraṇānantatayā anantapāramiteyam | avidyānantatayā saṁskārānantatayā vijñānanantatayā nāmarūpānantatayā ṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānantatayā anantapāramiteyam | dṛṣṭigatānantatayā rāgadveṣamohānantatayā ucchedaśāśvatānantatayā pūrvāntakoṭyanantatayā anantapāramiteyam | aparāntakoṭyanantatayā anantapāramiteyam | dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā anantapāramiteyaṁ prajñāpāramitā | smṛtyupasthānānantatayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānantatayā aviparyāsānantatayā anantapāramiteyam | dhyānavimokṣasamādhisamāpattyanantatayā anantapāramiteyam | ārambaṇānantatayā anantapāramiteyam | vidyāvimuktijñānadarśanānantatayā anantapāramiteyam | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyanantatayā anantapāramiteyam | śrāvakadharmapratyekabuddhadharmabuddhadharmānantatayā anantapāramiteyam | ātmasattvānantatayā anantapāramiteyam | kāmadhātvanantatayā anantapāramiteyam | rūpadhātvanantatayā anantapāramiteyam | ārūpyadhātvanantatayā anantapāramiteyam | abhijñānantatayā anantapāramiteyam | nīvaraṇānantatayā anantapāramiteyam | atītānāgatapratyutpannajñānadarśanānantatayā anantapāramiteyam | asaṅgānantatayā ākāśānantatayā dharmadhātvanantatayā anantapāramiteyam ||

na hyasyāḥ śāradvatīputra prajñāpāramitāyā anto vā madhyaṁ vā paryavasānaṁ vā upalabhyate, nāpi kenacidupalabdhāḥ | anantāparyantapāramiteyaṁ śāradvatīputra yaduta prajñāpāramitā | tadyathāpi nāma śāradvatīputra ākāśasyānto nopalabhyate, evameva prajñāpāramitāyā anto nopalabhyate | pṛthivīdhātvanantatayā śāradvatīputra prajñāpāramitānantatā draṣṭavyā | abdhātvanantatayā tejodhātvanantatayā vāyudhātvanantatayā vijñānadhātvanantatayā prajñāpāramitānantatā anugantavyā | anantamadhyaparyantatā hi śāradvatīputra prajñāpāramitā anuboddhavyā | na hi śāradvatīputra prajñāpāramitā deśasthā na pradeśasthā | rūpāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | peyālam | evaṁ vedanāsaṁjñāsaṁskāravijñānāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | avidyāparyantatayā saṁskārāparyantatayā vijñānāparyantatayā nāmarūpaṣaḍāyatanāparyantatayā yāvat jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | viparyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | nīvaraṇāparyantatayā dṛṣṭigatāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | ātmānantatayā sattvānantatayā prajñāpāramitāparyantatā anugantavyā | dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā śāradvatīputra prajñāpāramitānantatā anugantavyā | smṛtyupasthānasamyakprahāṇarddhipādāparyantatayā prajñāpāramitānantatā anugantavyā |

indriyabalabodhyaṅgamārgadhyānavimokṣasamādhisamāpattyaparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | duḥkhasamudayanirodhamārgāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | abhijñāparyantatayā vimuktyaparyantatayā vimuktijñānadarśanāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | pṛthagjanadharmāparyantatayā śrāvakadharmāparyantatayā pratyekabuddhadharmāparyantatayā buddhadharmāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | vidyāparyantatayā vimuktyaparyantatayā vimuktijñā[nadarśa]nāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | paryantānupalabdhitaḥ śāradvatīputra prajñāpāramitāparyantatetyucyate, antānupalabdhito'nantetyucyate | ananteti śāradvatīputra aparyantavacanametat | ātmānupādānataḥ śāradvatīputra sarvadharmānantatā anugantavyā | ākāśānantatayā śāradvatīputra sarvadharmānantāparyantā anugantavyā |

evamukte āyuṣmān śāradvatīputro bhagavantametadavocat-kīdṛśānāṁ bhagavan bodhisattvānāmeṣu dharmeṣu viṣayaḥ ? bhagavānāha-ye te śāradvatīputra bodhisattvā dharmamapi nopalabhante prāgevādharmam, mārgamapi nopalabhante prāgevāmārgam, śīlamapi nopalabhante na manyante prāgeva dauḥśīlyam, aparyāpannāśca sarvatraidhātuke, aparyāpannāśca sarvabhavagaticyutyupapattiṣu, anadhyavasitāśca kāye jīvite ca prāgeva bāhyeṣu vastuṣu, kṛtaparyantāśca saṁsārasrotasaḥ, uttīrṇāśca mahābhavārṇavāt, samuttīrṇāśca mahāsaṁgrāmāt, teṣāṁ śāriputra bodhisattvānāṁ mahāsattvānāmeṣu dharmeṣu viṣayaśca gatiśca, sarvaviṣayā aviṣayā iti ca yeṣāṁ parijānante (parijñānam ?), te tathārūpāḥ satpuruṣāḥ sarvaviṣayeṣvanadhyavasitāḥ, te mahāsiṁhāḥ | te sarvaviṣayeṣvanadhyāpannāḥ, te tadrūpāḥ satpuruṣāḥ | sarvaviṣayanirupaliptāste, te'saṁsṛṣṭāḥ | sarvaviṣayasamatikrāntāste, te mahāsārthavāhāḥ | yeṣāṁ śāradvatīputra eṣu dharmeṣu viṣayo gatiśca | nāhaṁ śāradvatīputra asyāṁ parṣadi samanupaśyāmi ekamapi bodhisattvam, yasya naiṣu dharmeṣu viṣayo vā adhimuktirvā, yo vā eṣu dharmeṣu sākāṅkṣo vā savicikitso vā | niṣkāṅkṣeyaṁ śāradvatīputra parṣadeṣu dharmeṣu nirvicikitsā nirvaimatikā | nāsti śāradvatīputra eṣāṁ bodhisatvānāmeṣu dharmeṣu vimatiḥ | vimatisamuddhātāya śāradvatīputra ete satpuruṣāḥ sarvasattvānāṁ sthitāḥ | niḥsaṁśayā hyete śāradvatīputra eṣvevaṁrūpeṣu dharmeṣu saṁśayasamatikrāntāḥ ||

ye'pi te śāradvatīputra paścime kāle paścime samaye imāṁ dharmadeśanāṁ śroṣyanti, te'pi niḥsaṁśayā bhaviṣyanti sarvadharmeṣu, sarvasattvānāṁ ca saṁśayacchedanāya pratipannā bhaviṣyanti, niḥsaṁśayāśca te dharmaṁ deśayiṣyanti | nāhaṁ śāradvatīputra parīttakuśalamūlānāṁ sattvānāmeṣu dharmeṣvadhimuktiṁ vadāmi | nāpi teṣāmeṣu dharmeṣvavakāśaḥ, nāpi teṣāmidaṁ dhanam | nāpi te śāradvatīputra sattvāḥ parīttakuśalamūlasamanvāgatā bhaviṣyanti, yeṣāmiyaṁ dharmadeśanāṁ śrotrapathamapyāgamiṣyati kimaṅga punarye udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti | niyatāste buddhadharmeṣu, vyākṛtāste buddhairbhagavadbhiḥ | evaṁ ca te siṁhanādaṁ nadiṣyanti yathāhametarhi siṁhanādaṁ nadāmi astambhitanādaṁ mahāpuruṣanādaṁ svayaṁbhūnādam | ye eṣu dharmeṣvatyantaśaḥ śraddhāṁ janayitvā chandaṁ janayiṣyanti anuttarāyāṁ samyaksaṁbodhau, teṣāmapi ta eeva vyākaraṇaṁ bhaviṣyanti | tatkamāddhetoḥ ? durlabhā hi śāradvatīputra te sattvāḥ, ya imān gambhīrān dharmān śrutvā prītiṁ ca vindanti, prāmodyaṁ ca janayanti, adhimuñcante ca | ataḥ śāradvatīputra durlabhatamāste sattvāḥ, ye gambhīrān dharmān śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti, chandaṁ ca janayanti mahākuśalamūlasamanvāgatāḥ | nāhaṁ śāradvatīputra tān sattvān mahāsaṁsārasaṁprasthitāniti vadāmi yeṣāmayaṁ prajñāpāramitānirdeśaḥ śravaṇapathamapyāgamiṣyati, śrutvā ca (ye) paṭhiṣyanti adhimokṣyanti udāraṁ ca prītisaumanasyaṁ janayiṣyanti, eṣu dharmeṣu chandaṁ janayiṣyanti punaḥ punaḥ śravaṇāyāpi, kaḥ punarvādaḥ uddeṣṭuṁ vā svādhyātuṁ vā parebhyo deśayituṁ vā | vyākaromyahaṁ śāradvatīputra anavakrāntaniyāmān aniyatān śrāvakapratyekabuddhayāne anuttarāyāṁ samyaksaṁbodhauḥ | nāhaṁ śāradvatīputra hīnadharmasamanvāgatānāṁ sattvānāmagrato dharmeṣvavakāśaṁ samanupaśyāmi| udāreyaṁ śāradvatīputra buddhabodhiḥ | yadbhūyasā ca sattvā hīnādhimuktikā hīnadharmasamanvāgatā akṛtakalyāṇāḥ | akuśalā eṣvevaṁrūpeṣu gambhīreṣu dharmeṣu nirupalepeṣu | ye punaste śāradvatīputra udārāḥ sattvā udāradharmādhimuktā mahāyānasaṁprasthitāḥ supariprāptakāryāḥ susaṁnāhasaṁnaddhāḥ suvicitrārthā mahāmārgeṇa saṁprasthitā aviṣameṇa ṛjunā, agahanena samena apagatakhāṇukaṇṭakena apagataśvabhraprapātena śucinā apagatakilbiṣeṇa akuṭilena avaṅkena, ye lokahitāya saṁprasthitā lokasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya va devānāṁ ca manuṣyāṇāṁ ca, avabhāsakarāstīrthabhūtāḥ sattvānām, mahākāruṇikā hitānukampakā hitakāmāḥ sukhakāmā yogakṣemakāmāḥ, sarvasattvānāṁ sukhopadhānāya pratyupasthitāḥ, teṣāṁ śāradvatīputra tathārūpāṇāṁ sattvānāṁ bodhisattvānāṁ mahāsattvānāmidaṁ mahādhanam | ta eva ca śāradvatīputra mahāsattvā asya dharmaratnasya pratyeṣakāḥ | teṣāṁ caitaddhanamudāradhanam | tatkasya hetoḥ ? na hi śāradvatīputra akṛtapuṇyānāṁ sattvānāmakṛtakalyāṇānāṁ hīnādhimuktikānāṁ śraddhāvihīnānāmasminnudāre dhane'dhimuktirjāyate | etacca me śāradvatīputra saṁdhāya bhāṣitam-dhātuśaḥ satvāḥ saṁsyandanti hīnādhimuktikā hīnādhimuktikaiḥ, udārādhimuktikā udārādhimuktikairiti ||

atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-kiṁgocarā bhagavan prajñāpāramitā ? evamukte bhagavānāyuṣmantaṁ śāradvatīputrametadavocat-anantaviṣayagocarā śāradvatīputra prajñāpāramitā | tadyathāpi nāma śāradvatīputra vāyudhāturanantaviṣayagocaraḥ, evameva prajñāpāramitā anantaviṣayagocarā | tadyathāpi nāma śāradvatīputra vāyudhāturākāśadhātuviṣayagocaraḥ, evameva prajñāpāramitā ākāśadhātuviṣayagocarā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kvacitsaṁdṛśyete, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitau, evameva śāradvatīputra prajñāpāramitā na kvaciddharme saṁdṛśyate, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca agrāhyāpariniṣpattito na varṇanimittena saṁkhyāṁ gacchataḥ, evameva śāradvatīputra prajñāpāramitā agrāhyāniṣpattito na kenacidvarṇanimittena saṁkhyāṁ gacchati vā upaiti vā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kasyaciddharmasya pariniṣpattidarśanenopayātau, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattidarśanenopaiti ||

āha-kiṁlakṣaṇeya bhagavan prajñāpāramitā ? bhagavānāha-alakṣaṇeyaṁ śāradvatīputra prajñāpāramtiā | tadyathāpi nāma śāradvatīputra ākāśadhātuśca vāyudhātuśca na kasyaciddharmasya pariciṣpattilakṣaṇenopagacchataḥ, evameva śāradavtīputra prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti | āha-kiṁlakṣaṇeyaṁ bahgavan prajñāpāramitā ? bhagavānāha-alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato tna saṅgalakṣaṇena saṁvidyate | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātudhca na kasyaciddharmasya pariniṣpattilakṣaṇenopagacchataḥ, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti | alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato na saṁvidyate | tadyathāpi nāma śāradvatīputra ākāśadhāturna kvacitsajjati, evameva prajñāpārmaitā na kvacitsajjati, te nocyate asaṅgalakṣaṇeti | na ca śāradvatīputra asaṅgasya kiṁcillakṣaṇam, api tu khalu vyavahārapadametat | tenocyate asaṅgalakṣaṇā prajñāpāramitti | tadeavitat śāradvatīputra asaṅgalakṣaṇaṁ nirdiśyate | na ca asaṅgasya lakṣaṇaṁ na nimittam | asaṅga iti śāradvatīputra saṅgaparijñaiṣā, saṅgānupalabdhireṣā, saṅgayathābhūtataiṣā, saṅgaviparyāsaparijñaiṣā | na hi śāradvatīputra saṅge saṅgo cidyate, tenocyate saṅgayathā bhūtatā saṅgānupalabdhiḥ | asaṅgateti śāradvatiputra iyaṁ prajñāpāramitā, asaṅgalakṣaṇajñānanirdeśa eṣaḥ | sarvadharmā hi śāradvtīputra asaṅgalakṣaṇāḥ | yadyasya dharmasya lakṣaṇam, tadalakṣaṇam | na hi tallakṣaṇābhinitvṝttaye kaściddharmaḥ pratyupasthitaḥ | yatra ca lakṣaṇaṁ na saṁvidyate, taducyate alakṣaṇamiti | yaccālakṣaṇam, tatra nāsti saṅgaḥ | saceddharmalakṣaṇamabhaviṣyat, saṅgo'bhaviṣyatsarvadharmāṇām | yasmāttarhi sarvadharmā iti, na punaryathocyate | yadasaṁṅgalakṣaṇam, na tacchakysṁ pravyāhartum | tatkasya hetoḥ ? asattvādasaṅgalakṣaṇasya, viviktatvādasaṅgalakṣaṇasya, anupalabdherasaṅgalakṣaṇasya | yo gi śāradavtīputra dharmo'saṅgalakṣaṇaḥ, sa na kenacinnidarśaena pratyupasthitaḥ, na saṅgadarśanena, api tu khalu punaḥ sattvānāmetadasaṅgalakṣaṇanidarśanaṁ kṛtam | yaddhi śāradvatīputra saṁkleśasya lakṣaṇam, tadalakṣaṇam | na hi lakṣaṇena saṁkleśaḥ partyupasthitaḥ, viparyāsena śāradvagīputra saṁkleśaḥ pratyupasthitaḥ | yaśca viparyāsḥ, tadalakṣāṇam | yadalakṣaṇam, na tadvyavahāreṇāpi lakṣaṇam | alakṣaṇametat | yadapi śāradvatīputra vyavadānam, tasyāpi nāsti lakṣaṇam | tatkasmāddhetoḥ ? saṁkleśa eva ca tāvaccāradvatīpiutra alakṣaṇaḥ, prāgrva vyavdānam | yā śāradvatīputra saṁkleśasya parijñā, sā yathābhūtā | na tasyāḥ kaścitsaṁkelśaḥ | viparyastāstu sattvāḥ sṁkliśyante | yaśca viparyāsḥ, so'bhūtaḥ | yo'bhūtaḥ, tatra bhūtasya pariniṣpattirvā lakṣaṇaṁ vā nāsti | yaviaṁ śāradvatīputram parijñā, tadvyavadānamityucyate | saṁkleśa evālakṣaṇaḥ, prāgeva vyavdānam | ubhāvetau śāradvatīputra dharmāvalakṣaṇau apariniṣpattiḥ, iyamasaṅgatetyucyate | asaṅgalakṣaṇāh sarvadharmā iti | sarvadharmāṇāṁ hi saṅgo na saṁvidyate | asaṅgalakṣaṇeṣu hi śāardvtīputra sajjanti sarvabālapṛthagjanāḥ | ayaṁ śāradvtīputra sarvadharmāṇāmasaṅgalakṣaṇajñānagocaranirdeśaḥ | ayaṁ ca śāradvatīputra prajñāpāramitā gocaraḥ | asaṅgalakṣaṇsjñānagocarā hi śāradvatīputra parjñāpāramitā | tenocyate anantagocarā prajñāpāramteti | yā asaṅgatā, sā anantaviṣayajñānagocarā | gocara iti śāradvatīputra agocarasyaitadadhivacanam | n ahi śāradvtīputra gocaranidarśanalakṣaṇena prajñāpāramitā bhāvyate | viṣaya iti śāradvatīputra aviṣaya e ṣa dharmāṇām eṣā yathābhūtatā, yathāvattā | sarvadharmā hi aviṣayāḥ, aviṣayatvāt | yaivaṁ dharmāṇāṁ parijñā, ayamucyate viṣaygocara iti, na punaryathocyate | ya evaṁ sarvadahrmaparijñayā na kvacitsaṅgaḥ, idamucyate asaṅgalakṣaṇamiti | tenocyate asaṅgalakṣaṇā prajñāpāramtiā iti ||

eṣvevaṁrūpeṣu śāradvatīputra dharmeṣu na bahavaḥ sahāyakāḥ pratilabhyante | tathāgatajñānaviṣayanirdeśa eṣaḥ, yaivaṁ dharmāṇāṁ sūcanā saṁprakāśanā vibhājanā | na hyeṣu śāradvatīputra dharmeṣu kaścidanyaḥ sahāyaḥ, anyatra dṛṣṭasatyaiḥ śrāvakairavinivartanīyairvā bodhisattvairmahāsatvairdṛṣṭisaṁpannairvā pudgalairapratyudāvartanīyaiḥ | teṣāmapi tāvacchāradvatīputra dṛṣṭisaṁpannānāmeṣu dharmeṣu caritānāṁ saṁśayaḥ syāt | niḥsaṁśayaḥ śāradvatīputra kāyasākṣī ca bodhisattvaśca pratilabdhakṣāntikaḥ | abhūmireṣu śāradvatīputra dharmeṣu bālapṛthagjanānām | nāyaṁ śāradvatīputra prajñāpāramitānirdeśo hīnādhimuktikānāṁ sattvānāṁ hastaṁ gamiṣyati | pariśuddhakuśalamūlasamanvāgatāste śāradvatīputra sattvā bhaviṣyanti bahubuddhaparyupāsitāḥ, yeṣāmayaṁ prajñāpāramitānirdeśo hastaṁ gamiṣyati | avaropitakuśalamūlāste sattvā bhaviṣyanti kalyāṇāśayāḥ, kṛtādhikārā buddheṣu bhagavatsu bodhāyāvaropitabuddhabījā buddhayānasamārūḍhā buddhānāṁ bhagavatāmāsannasthāyino yoniśaḥ praśnapṛcchakāḥ, yeṣāmayaṁ prajñāpāramitānirdeśo hastaṁ gamiṣyati | āsannāste kṣāntipratilambhasya, kṣāntipratilabdhā vā bhaviṣyanti, yeṣāmayaṁ prajñāpāramitānirdeśo hastaṁ gamiṣyati | ye ca vyākṛtāḥ, te kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante sthāpayitvā praṇidhānavaśāt| ye na vyākṛtāḥ, te kṣipraṁ saṁmukhaṁ vyākaraṇaṁ pratilapsyante, atha ca śāradvatīputra vyākṛtā eva te mantavyāḥ saṁmukhavyākaraṇena | na hi śāradvatīputra aparipakvakuśalamūlānāṁ sattvānāmayaṁ sūtrāntaḥ śrotrapathamapyāgamiṣyati, kimaṅga punaryadetaṁ sūtrāntaṁ pratilabheran vā lekhayeyurvā ārādhayeyurvā uddiśeyurvā dhyāyeran vā, parebhyo vā vistareṇa saṁprakāśayeyuḥ, naitatsthānaṁ vidyate | paripakvakuśalamūlāste śāradvatīputra sattvāḥ, ya imaṁ sūtrāntaṁ śroṣyanti likhiṣyanti vācayiṣyanti svādhyāsyanti | kiṁcāpi śāradvatīputra uttaptakuśalamūlānāṁ sattvānāmayaṁ dharmaparyāyo hastaṁ gamiṣyati | api tu khalu punaḥ śāradvatīputra ārocayāmi te, prativedayāmi te | na tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānīyena vā śrāvakayānīyena vā imān dharmān pratilabhya alpotsukena bhavitavyam, kusīdena vā middhabahulena vā asaṁprajñena vā anupasthitasmṛtinā vā vikṣiptacittena vā āmiṣagṛddhena vā lolena vā mukhareṇa vā tundena vā pragalbhena vā prākṛtendriyeṇa vā | kiṁcāpi śāradvatīputra kuśalamūlāni kṛtāni na visaṁvādayanti | api tu khalu imān dharmān labdhvā bodhisattvena bhūyasyā mātrayā apramādaśca vīryaṁ ca utsāhaśca chandaśca akausīdyaṁ ca saṁvṛtendriyatā ca amukharatā cāsevitavyā, smṛtyupasthāneṣu bāhuśrutyeṣu ca yogaḥ karaṇīyaḥ | ārabdhavīryeṇa caiṣāmevaṁrūpāṇāṁ guṇānāṁ paripūraye vyāyantavyam | naitacchāradvatīputra evaṁrūpāṇāṁ dharmāṇāṁ śravaṇaphalam, yadbodhisattvo vā śrāvakayāniko vā evaṁrūpān dharmān śrutvā pramādamāpadyeta, viśvāsaṁ vā gacchet, chandaṁ vā parihīyeta, vīryaṁ vā hāpayet, śaithilyaṁ vopadarśayet, vyāpādabahulo vā bhavet | naitatsaphalaṁ bhavet, nāpi tena ime evaṁrūpā dharmāḥ śrutā bhaveyuḥ | śrutamapi śāradvatīputra bhūtapratipatteretadadhivacanam, na vipratipatteḥ | na hi śāradvatīputra vipratipannena ayaṁ dharmaḥ śruto bhavati| śrutārthakuśalaiḥ śāradvatīputra yuṣmābhirbhavitavyaṁ pratipattisthitaiḥ | nāsti śāradvatīputra vipratipannānāmānulomikī kṣāntiḥ | pratipattireṣā śāradvatīputra asmin dharme ucyate, yo yathānirdiṣṭeṣu dharmeṣu pratipadyate | kṣāntisaṁpannasya śāradvatīputra pudgalasya pratipattisthitasya na bhūyo'pāyagamanaṁ bhavati, kṣipraṁ caiṣu dharmeṣu samudāgacchati | na avaramātrakeṇa kuśalamūlena viśvāsamāpattavyam | anikṣiptadhureṇāpi viśvāso na kartavyaḥ, yāvadeṣu dharmeṣu pariniṣpatsyata iti | yaḥ śāradvatīputra eṣu dharmeṣu pariniṣpannaḥ śikṣito labdhakṣāntirna bhūyasā apāyagamanasaṁvartanīyaṁ karma kuryāt | na cāsya bhūyaḥ kausīdyaṁ vā hīnabhāgīyaṁ vā bhavet | nāpi tasya pratyudāvartanabhayaṁ bhavet | nāpi śaithilyamāpadyeta | tatkasya hetoḥ ? parijñāto hi śāradvatīputra tena bhavati saṁkleśaśca vyavadānaṁ ca, dṛṣṭaṁ ca tena yathābhūtaṁ bhavati-sarvadharmā viparyāsasamutthitā abhūtā iti | sa evaṁ samyagdarśī kṣāntisaṁpanno bhavati sūrato'mandavān (?) śīlaviśuddhisthita ācāragocaracāritrasaṁvarasaṁpannaḥ | devā api śāradvatīputra tathārūpebhyaḥ spṛhayanti prāgeva manuṣyāḥ | devānāmapi te tathārūpāḥ sattvāḥ spṛhaṇīyā bhavanti prāgeva manuṣyāṇām | devānāmapi te satkārārhā bhavanti prāgeva manuṣyāṇām | devairapi te rakṣaṇīyā bhavanti prāgeva manuṣyaiḥ | devanāgayakṣarākṣasagaruḍagandharvairapi te rakṣaṇīyā bhavanti, teṣāṁ ca rakṣāvaraṇaguptaye samutsukā bhavantīti ||

āryaprajñāpāramitāyāmaupamyaparivarto nāma caturthaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4036

Links:
[1] http://dsbc.uwest.edu/node/4043