The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15. śrījetārāma viśvabhū darśana sukhāvatī pratyudgama prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
sāṁjaliḥ śrīghanaṁ natvā samālokyaivamabravīt||
bhagavan sa mahāsattvo lokeśvarastataścaran|
kutra sattvān samuddhartuṁ saṁprayātastadādiśa||
iti taduktamākarṇya bhagavan sa munīśvaraḥ|
sabhāṁ viṣkambhinaṁ taṁ ca samālokyaivamādiśat||
tato'pyantarhitaścāsau lokeśvaro viyadgataḥ|
saṁbhāsayan jagallokaṁ sthitvā caivaṁ vyacintayat||
153
jetārāme vihāre'dya sarvadevāsurādayaḥ|
lokāḥ sametya saddharmaṁ śrotuṁ sabhāsamāśritāḥ||
ahamapi munīndraṁ taṁ viśvabhuvaṁ jagadgurum|
vandituṁ tasya dharmaṁ ca śrotuṁ gaccheyaṁ sāmpratam||
iti dhyātvā sa lokeśvaraḥ prabhāsayan samantataḥ|
prahlādayan jagallokaṁ jetārāmamupācarat||
tatra sa samupāviśya saṁpaśyanstaṁ munīśvaram|
sarvāvatīṁ sabhāṁ tāṁ ca saṁbhāsayannupāsarat||
taṁ dṛṣṭvā samupāyātaṁ gaganagaṁja utthitaḥ|
upetya taṁ muniṁ natvā sāṁjalirevamabravīt||
bhagavannayamāyātaḥ katamassugatātmajaḥ|
bodhisattvo jagallokaṁ prabhāsayan samāgataḥ||
iti tatpṛṣṭamālokya viśvabhūḥ sa munīśvaraḥ|
lokeśvaro'yamāyāta iti paśyanstamabravīt||
tatropetya sa lokeśo bodhisattvo vilokayan|
tridhā pradakṣiṇīkṛtya viśvabhuvo jagadguroḥ|
sāṁjaliḥ praṇatiṁ kṛtvā vāmapārśve samāśrayat||
kaccite kuśalaṁ kāye śrāntaḥ klāntaśca māsyapi|
ityevaṁ kuśalaṁ pṛṣṭvāpṛcchat sa bhagavān punaḥ||
kulaputra tvayā kutera sattvāḥ samuddhṛtāḥ|
kiyanto bodhayitvā ca niyujya sthāpitā śubhe||
iti pṛṣṭe munīndrena lokeśvaraḥ sa āditaḥ|
vistareṇa munīndrasya pura evaṁ nyavedayat||
pretalokeṣu ye sattvāḥ pretāḥ sūcīmukhādayaḥ|
te'pi sarve mayoddhṛtya saṁpreṣitāḥ sūkhāvatīm||
ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ||
kālasūtre ca ye sattvā ye cāpi rauravāśritāḥ|
hāhe ca tapane ye ca śītodake caye sthitāḥ||
154
asicchade ca ye sattvāḥ saṁvṛte cāpi ye sthitāḥ|
evamanyatra sarvatra narakeṣu samāsthitāḥ||
te'pi sarve mayoddhṛtya saṁpreṣitāḥ sukhāvatīm||
ye cāpi pāpino duṣṭāste'pi mayā prayatnataḥ|
bodhayitvā pratiṣṭhāpya bodhimārge niyojitāḥ||
tathā kāṁcanabhūmyāṁ ca sattvā ye'dhomukhāḥ|
api te sarve'pi mayā yatnād bodhimārge niyojitāḥ||
tathā rupamayībhūmyāṁ sattvāḥ puruṣapuṁgalāḥ|
te'pi mayā prayatnena bodhimārge niyojitāḥ||
tataścāyomayībhūmyāṁ pātāle nivasanti ye|
balipramukhadaityāśca durdāntā madamāninaḥ||
te'pi sarve mayā yatnād bodhayitvā prasāditāḥ|
bodhimārge pratiṣṭhāpya cārayitvā jagaddhite||
tamo'ndhakārabhūmyaṁ ca ye sattvā yakṣarākṣasāḥ|
te sarve bodhimārgeṣu bodhayitvā niyojitāḥ||
śuddhāvāse devaloke sukuṇḍalādayo'marāḥ|
bodhayitvā prayatnena bodhimārge niyojitāḥ||
tataḥ siṁhaladvīpe ca rākṣasyo'pi prayatnataḥ|
bodhayitvā bodhimārge sarvāḥ sthāpitā mayā||
vārāṇasyāṁ ca ye'medhyanimagnāḥ kṛmayo'pi te|
sarve mayā samṛddhṛtya saṁpreṣitāḥ sukhāvatīm||
tato māgadhikā lokā duṣṭā api prayatnataḥ|
bodhayitvā bodhimārge niyujya pālitā mayā||
evamanye'pi sattvāśca duṣṭāḥ pātakino'pi te|
sarve mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
evaṁ bhūtāḥ piśācāśca pretāścāpi niśācarāḥ|
sarve pāpino magnāḥ sarveṣu narakeṣvapi|
mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
155
tiryaṁco'pi sarve sadgatau sthāpitā mayā|
te'pi mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
evaṁ nāgāśca daityāśca yakṣagandharvakinnarāḥ|
kumbhāṇḍā rākṣyaścāpi duṣṭā darpābhimāninaḥ||
te'pi sarve prayatnena bodhimārge mayeritāḥ||
evaṁ ca mānavā duṣṭāḥ pāpiṣṭhā api yatnataḥ|
śodhayitvā samālokya bodhimārge niyojitāḥ||
evaṁ divyasukhāraktā devāścāpi prayatnataḥ|
bodhayitvā mayā sarve bodhimārge niyojitāḥ||
evaṁ sarve'pi sattvāśca traidhātukanivāsinaḥ|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
evaṁ sarvān samālokya samuddhṛtya samantataḥ|
bhavatāṁ darśanaṁ kartumihāhamāgato'dhunā||
bhavatāṁ darśanaṁ prāpya sāfalyaṁ me pariśramam|
ito'haṁ bhagavaṁcchāstā gamiṣyāmi sukhāvatīm||
bhavāniha samāśritya puṇyābhairbhāsayan jagat|
saddharmam sarvadādiśya viharatu jagaddhite||
iti tena samākhyātaṁ śrutvā sa saṁpraharṣitaḥ|
gaganagaṁja ālokya lokeśamevamavravīt||
aho īdṛkmahābhijñaṁ dṛṣṭaṁ śrutaṁ na kasyacit|
saṁbuddhānāṁ na vidyante tatkasyānyasya vidyate||
ityuktvā sa mahāsattvo gaganagaṁja utthitaḥ|
tasya lokeśvarasyāgre sāṁjaliḥ samupācaran||
mā tvaṁ śrānto'si lokeśa kaccitte kauśalaṁ tanau|
iti pṛṣṭvā padāmbhoje natvā paśyan samāśritaḥ||
ityevaṁ tena saṁpṛṣṭe lokeśvaro niśamya te|
gaganagaṁjamālokya sasmita evamabravīt||
nātrāhaṁ bhavatāṁ madhye śrāntaḥ kliṣṭo'pi vā care|
bhavatāṁ darśanenāpi kauśalyaṁ mama sarvataḥ||
156
iti tena samādiṣtaṁ niśamya saṁpramoditaḥ|
gaganagaṁja ālokya taṁ lokeśamabhāṣata||
sadātrāsmaddhite śāstarviharasva kṛpāmate|
bhavaddharmāmṛtaṁ pītvā kariṣyāmo jagaddhitam||
iti taduktamākarṇya lokeśvaro jinātmajaḥ|
gaganagaṁjamālokya taṁ punarevamabravīt||
nāhaṁ sadeha tiṣṭheyaṁ sarvatrāpi careya hi|
yathā mayā pratijñātaṁ kartavyaṁ tajjagaddhitam||
sarve sattvā mayālokya bodhayitvā prayatnataḥ|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
tatsattvān samuddhṛtya śodhayitvābhibodhayan|
bodhimārge pratiṣṭhāpya gamiṣyāmi sukhāvatīm||
tadbhantaḥ sadāpyevaṁ saṁbuddhaśaraṇāśritāḥ|
bodhicaryāvrataṁ dhṛtvā viharantu jagaddhite||
sadā vo maṁgalaṁ bhūyātkārye saṁbodhisādhane|
saṁsidhyatu jagadbhadrasādhanaśrīḥ samṛddhyatu||
ityādiṣṭaṁ jagadbhartrā śrutvā sa saṁpraharṣitaḥ|
gaganagaṁja enaṁ ca samālokyaivamabravīt||
bhavatāmapi sidhyantu kāryāṇi trijagaddhite|
maṁgalaṁ ca sadā bhūyāt saṁbodhiśrīḥ samṛddhyatu||
ityevaṁ tau mahāsatvau pṛṣṭvānyonyaṁ sakauśalam|
mithau bhadrāśiṣaṁ datvā tūṣṇībhūtvāvatiṣṭhatuḥ||
tadāsau bhagavāṁcchāstā viśvabhūstān sabhāśritān|
sarvāṁllokān samālokya saddharmaṁ samupādiśat||
śṛṇvantu kulaputrā yatsaṁbodhijñānasādhanam|
saddharmaṁ tanmayākhyātaṁ sattvānāṁ bhadrakāraṇam||
prathamaṁ bodhisattvena saṁbodhijñānasiddhaye|
saṁbodhiṁ praṇidhiṁ kṛtvā kartavyaṁ dānamīpsitam||
157
tato viramya pāpebhyo daśabhyo'pi samādarāt|
śuddhaśīlaṁ samādhāya caritavyaṁ susaṁvaram||
tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ|
kṣāntivrataṁ sadā dhṛtvā caritavyaṁ jagaddhitam||
tato dharmamahotsāhaṁ dhṛtvā sattvārthasādhane|
pāpamitrāratiṁ tyaktvā sādhanīyaṁ mahadguṇam||
tato duṣṭāśayaṁ tyaktvā kāmabhogyavirāginā|
sudhīracittamādhāya dhyātavyaṁ trijagaddhitam||
tato durmitrasaṁrāgaṁ tyaktvā saṁbodhirāginā|
prajñābdhau bodhisadratnaṁ sādhanīyaṁ jagacchubhe||
etāḥ pāramitāḥ ṣaḍ vā pūrayitvā yathākramam|
sarvān māragaṇān jitvā saṁbodhijñānamāpsyate||
tata evaṁ mahābhijñaśrīīsaṁpadvīryasadguṇaiḥ|
sarvasattvahitaṁ kṛtvā saṁbuddhapadamāpsyate||
evaṁ yūyaṁ parijñāya saṁbuddhatvaṁ yadīcchatha|
evaṁ pāramitāḥ sarvāḥ pūrayadhvaṁ yathākramam||
saṁbodhipraṇidhiṁ dhṛtvā caturbrahmavihāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcaradhvaṁ jagaddhite||
etatpuṇyānubhāvena sarve yūyaṁ jitendriyāḥ|
arhantaḥ prāpya saṁbodhiṁ saṁbuddhapadamāpsyatha||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve lokāḥ sabhāsīnastathetyabhyanumoditāḥ||
viśvabhuvaṁ munīndraṁ taṁ tantralokādhipeśvaram|
kṛtāṁjalipuṭā natvā svasvālayaṁ yayurmudā||
tato lokeśvaro gatvā khe'gnipiṇḍa ivojjavalan|
saṁbhāsayan jagallokaṁ drutaṁ sukhāvatīṁ yayau||
ityevaṁ trijagattrāturlokeśasya mahātmanaḥ|
viśvabhuvā samādiṣṭaṁ mahābhijñaṁ mayā śrutam||
158
dṛṣṭaṁ cāpi tathā tasya lokeśasya jagatprabhoḥ|
mahābhijñānubhāvatvaṁ mayā tadvo nigadyate||
evaṁ tasya mahābhijñaṁ matvā yūyaṁ samādarāt|
dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavam||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
nāmāpi ca samuccārya bhajanti bodhimānasāḥ||
durgatiṁ te na gacchanti kadācana kvacidbhave|
sadā sadgatisaṁjātāḥ saddharmaguṇasādhinaḥ||
bhadraśrīguṇasaṁpattisamṛddhisiddhibhāvinaḥ|
sadā loke śubhaṁ kṛtvā prānte yāyuḥ sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||
||iti śrījetārāmaviśvabhūdarśanasukhāvatīpratyudgamaprakaraṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/4207