Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 indriyeśvaraḥ

15 indriyeśvaraḥ

Parallel Devanagari Version: 
१५ इन्द्रियेश्वरः [1]

15 indriyeśvaraḥ|

atha khalu sudhanaḥ śreṣṭhidārakastāṁ sudarśanasya bhikṣoranuśāsanīmanumantrayan, pravartayan, anuprayacchan pravicinvan, prabhāṣamāṇaḥ pratibhāvayan udīrayan darśayan anuvicintayan abhyavacaran, nayaṁ vigamayan, taddharmanayamanuvicārayan avabhārayan samavasaran āvartayan saṁbhindan pradarśayan avabhāsayan anuvilokayan devanāgayakṣagandharvaparivāro'nupūrveṇa yena śramaṇamaṇḍale janapade sumukhaṁ nagaraṁ tenopasaṁkrāntaḥ indriyeśvaraṁ dārakaṁ parimārgamāṇaḥ| tasyoparyantarikṣe gatā devanāgayakṣagandharvā ārocayanti-eṣa kulaputra indriyeśvaro dārako nadīsaṁbhedābhyāśe daśadārakasahasraparivṛtaḥ pāṁśukrīḍayā krīḍatīti||

atha khalu sudhanaḥ śreṣṭhidārako yena sumukhaṁ nagaraṁ nadīsaṁbhedābhyāśastenopasaṁkrāntaḥ| so'drākṣīt indriyeśvaraṁ dārakaṁ daśadārakasahasraparivṛtaṁ pāṁśukrīḍayā krīḍantam| dṛṣṭvā ca punaryenendriyeśvaro dārakastenopasaṁkramya indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṁ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya indriyeśvarasya dārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarayāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyam śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra mañjuśriyā kumārabhūtena lipisaṁkhyāmudrāgaṇanānayaṁ śikṣayatā sarvaśilpābhijñāvabhāsajñānamukhamavatāritaḥ| so'haṁ kulaputra, yāni imāni loke lipisaṁjñāgatāni saṁkhyāgaṇanāmudrānikṣepajñānavividhaśilpajñānānidhātutantrāṇi viṣayaprayogapratibhānakāni śoṣāpasmārabhūtapretagrahapratiṣedhakāni grāmanagaranigamapaṭṭanodyānatapovanāvasathaniveśanajñānāni abhiprāyaprakāraprāsādagavākṣakūṭāgārapariṇāhajñānāni vividhayantrarathakriyopacārajñānāni kṣemākṣemabhayābhayanimittajñānāni kṛṣivāṇijyavyavahārakriyāprayogajñānāni sarvāṅgapratyaṅgalakṣaṇacāropacāravicārajñānāni sugatidurgatikarmapathaviśuddhayanugamajñānāni kuśalākuśaladharmagaṇapūjājñānāni sugatidurgatisaṁbhārajñānāni śrāvakapratyekabuddhayānasaṁbhārajñānāni tathāgatabhūmisaṁbhārajñānāni hetukriyāprayogopacārajñānāni, tāni sarvāṇi prajānāmi| teṣu ca sattvānavatārayāmi, niveśayāmi pratiṣṭhāpayāmi śikṣayāmi śīlayāmi dṛḍhīkaromi sārikaromi saṁtarāmi saṁbhāvayāmi saṁvartayāmi unnāmayāmi vivardhayāmi nimittīkaromi koṭīkaromi viśodhayāmi vimalīkaromi uttāpayāmi prabhāsvarīkaromi vipulīkaromi| so'haṁ kulaputra bodhisattvānāṁ gaṇanānayaṁ jānāmi| sa punaḥ katamaḥ? śataṁ śatasahasrāṇāṁ koṭiḥ, koṭiḥ koṭīnāmayutam, ayutamayutānāṁ niyutam, niyutaṁ niyutānāṁ bimbaram, bimbaraṁ bimbarāṇāṁ kiṁkaram, kiṁkaraṁ kiṁkarāṇāmagaram, agaramagarāṇāṁ pravaram, pravaraṁ pravarāṇāṁ maparam, maparaṁ maparāṇāṁ taparam, taparaṁ taparāṇāṁ sīmam, sīmaṁ sīmānāṁ yāmam, yāmaṁ yāmānāṁ nemam, nemaṁ nemānāmavagam, avagamavagānāṁ mṛgavam, mṛga vaṁmṛgavānāṁ virāgam, virāgaṁ virāgānāṁ vigavam, vigavaṁ vigavānāṁ saṁkramam, saṁkramaṁ saṁkramāṇāṁ visaram, visaraṁ visarāṇāṁ vibhajam, vibhajaṁ vibhajānāṁ vijaṅgham, vijaṅghaṁ vijaṅghānāṁ viśodham, viśodhaṁ viśodhānāṁ vivāham, vivāhaṁ vivāhānāṁ vibhaktam, vibhaktaṁ vibhaktānāṁ vikhatam, vikhataṁ vikhatānāṁ ḍalanam, ḍalanaṁ ḍalanānāṁ avanam, avanaṁ avanānāṁ thavanam, thavanaṁ thavanānāṁ viparyam, viparyaṁ viparyāṇāṁ samayam, samayaṁ samayānāṁ vitūrṇam, vitūrṇaṁ vitūrṇānāṁ heturam, heturaṁ heturāṇāṁ vicāram, vicāraṁ vicārāṇāṁ vyatyastam, vyatyastaṁ vyatyastānāmabhyudgatam, abhyudgatamabhyudgatānāṁ viśiṣṭam, viśiṣṭaṁ viśiṣṭānāṁ nilambam, nilambaṁ nilambānāṁ haritam, haritaṁ haritānāṁ vikṣobham, vikṣobhaṁ vikṣobhāṇāṁ halitam, halitaṁ halitānāṁ hariḥ, hariḥ harīṇāmālokaḥ, ālokaḥ ālokānāṁ dṛṣṭvāntaḥ, dṛṣṭvāntaḥ dṛṣṭvāntānāṁ hetunam, hetunaṁ hetunānāṁ elam, elamelānāṁ dumelam, dumelaṁ dumelānāṁ kṣemuḥ, kṣemuḥ kṣemūnāṁ eludam, eludameludanāṁ bhāludam, bhāludaṁ bhāludānāṁ samatā, samatā samatānāṁ visadam, visadaṁ visadānāṁ pramātram, pramātraṁ pramātrāṇāṁ amantram, amantramamantrāṇāṁ bhramantram, bhramantraṁ bhramamantrāṇāṁ gamantram, gamantraṁ gamantrāṇāṁ namantram, namantraṁ namantrāṇāṁ nahimantram, nahimantraṁ nahimantrāṇāṁ vimantram, vimantraṁ vimantrāṇāṁ paramantram, paramantraṁ paramantrāṇāṁ śivamantram, śivamantraṁ śivamantrāṇāṁ delu, delu delūnāṁ velu, velu velūnāṁ geluḥ, geluḥ gelūnāṁ kheluḥ, kheluḥ khelūnāṁ neluḥ, neluḥ, nelūnāṁ bheluḥ, bheluḥ bhelūnāṁ keluḥ, keluḥ kelūnāṁ seluḥ, seluḥ selūnāṁ peluḥ, peluḥ, pelūnāṁ meluḥ, meluḥ melūnāṁ saraḍaḥ, saraḍaḥ saraḍānāṁ bheruduḥ, bheruduḥ bherudūnāṁ kheluduḥ, kheluduḥ kheludūnāṁ māluduḥ, māluduḥ mālūdūnāṁ samulaḥ, samulaḥ samulānāmathavam, athavamathavānāṁ kamalam, kamalaṁ kamalānāmagavam, agavamagavānāmatarum, atarumatarūṇāṁ heluvaḥ, heluvaḥ hetuvānāṁ mirahuḥ, mirahuḥ mirahūṇāṁ caraṇam, caraṇaṁ caraṇānāṁ dhamanam, dhamanaṁ dhamanānāṁ pramadam, pramadaṁ pramadānāṁ nigamam, nigamaṁ nigamānāmupavartam, uparvatam, pavartānāṁ nirdeśam, nirdeśaṁ nirdeśānāmakṣayam, akṣayamakṣayāṇāṁ saṁbhūtam, saṁbhūtaṁ saṁbhūtānāṁ mamamam, mamamaṁ mamamānāṁmavadam, avadamavadānāmutpalam, utpalamutpalānāṁ padma, padmaṁ padmānāṁ saṁkhyā, saṁkhyā saṁkhyānāṁ gati, gatiḥ gatīnāmupagam, upagamupagānāmaupamyam, aupamyamaupamyānāmasaṁkhyeyam, asaṁkhyeyamasaṁkhyeyānāmasaṁkhyeyaparivartam, asaṁkhyeyaparivartamasaṁkhyeyaparivartānāmapramāṇam, apramāṇamapramāṇānāmaparimāṇam, aparimāṇamaparimāṇānāmaparimāṇaparivartam, aparimāṇaparivartamaparimāṇaparivartānāmaparyantam, aparyantamaparyantānāmaparyantaparivartam, aparyantaparivartamaparyantaparivartānāmasamantam, asamantamasamantānāmasamantaparivartam, asamantaparivartamasamantaparivartānāmagaṇanīyam, agaṇanīyamagaṇanīyānāmagaṇanīyaparivartam, agaṇanīyaparivartamagaṇanīyaparivartānāmatulyam, atulyamatulyānāmatulyaparivartam, atulyaparivartamatulyaparivartānāmacintyam, acintyamacintyānāmaciantyaparivartam, acintyaparivartamacintyaparivartānāmamāpyam, amāpyamamāpyānāmamāpyaparivartam, amāpyaparivartamamāpyaparivartānāmanabhilāpyam, anabhilāpyamanabhilāpyānāmanabhilāpyaparivartam, anabhilāpyaparivartamanabhilāpyaparivartānāmanabhilāpyānabhilāpyam, anabhilāpyānabhilāpyamanabhilāpyānabhilāpyānāmanabhilāpyānabhilāpyaparivartam, tasya purato mahān vālikārāśirabhūdanekayojanapramāṇaḥ| sa taṁ bālikārāśiṁ gaṇayaṁstulayan prasiñcan saṁkhyāmakārṣīt-iyantīmāni vālikāphalakāni, yāvadiyantyetāni vālikāphalakānyanabhilāpyaparivartānīti| sa taṁ vālikārāśiṁ gaṇanāsaṁketanirdeśena nirdiśya evamāha-eṣa kulaputra gaṇanāyogo lokadhātuparaṁparayā supravartate bodhisattvānām| anena gaṇanānayena bodhisattvāḥ pūrvasyāṁ diśi lokadhātuprasarān gaṇayanti| evaṁ dakṣiṇāyāṁ paścimāyāmuttarayāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi| anena gaṇanānayena bodhisattvā lokadhātuprasarān gaṇayanti| eṣa kulaputra gaṇanānayo daśasu dikṣu lokadhātunāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṁparāṁ gaṇayanti| yathā lokadhātunāmaparaṁparānirdeśeṣu, evaṁ daśasu dikṣu kalpanāmaparaṁparānirdeśeṣu buddhanāmaparaṁparānirdeśeṣu dharmanāmaparaṁparānirdeśeṣu sattvanāmaparaṁparānirdeśeṣu karmanāmaparaṁparānirdeśeṣu| eṣa eva gaṇanānayo yāvaddaśasu dikṣu sarvanāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṁparāṁ gaṇayanti| etamahaṁ kulaputra, sarvadharmajñānaśilpābhijñāvantaṁ bodhisattvajñānālokaṁ jānāmi| kiṁ mayā śakyaṁ sarvajagatsaṁkhyānupraviṣṭānāṁ bodhisattvānāṁ sarvadharmavidhisaṁkhyānupraviṣṭānāṁ tryadhvasaṁkhyānupraviṣṭānāṁ sarvasattvasaṁkhyānupraviṣṭānāṁ sarvadharmaskandhasaṁkhyānupraviṣṭānāṁ sarvabuddhabodhisaṁkhyānupraviṣṭānāṁ sarvadharmanāmacakravaśavartināṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum, gocaro vā sūcayitum, viṣayo vā prabhāvayitum, balaṁ vā saṁvarṇayitum, āśayo vā nidarśayitum, saṁbhāro vā paridīpayitum, praṇidhānaṁ vā nirdeṣṭum, caryāṁ vā saṁdarśayitum, pāramitāpariśuddhirvā abhidyotayitum, samudāgamapariśuddhirvā saṁprakāśayitum, samādhiviṣayo vā vaktum, jñānāloko vā anugantum||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrapratiṣṭhānaṁ nāma nagaram| tatra prabhūtā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitravacanaṁ śrutvā saṁharṣitatanuruho mahāprītivegasaṁjātaḥ pramuditamānasaḥ sudurlabhāścaryāśayaratnapratilabdho vipulajagaddhitacittaceṣṭāniryāto buddhotpādaparaṁparāvatāravaśavartī dharmamaṇḍalaviśuddhimatiparamaḥ sarvatrānugatavibhaktiniryāṇanidarśanaparamaḥ tryadhvatalāsaṁbhinnabuddhaviṣayaḥ akṣayapuṇyasāgarasaṁbhūtacetāḥ mahājñānāvabhāsavaśavartī tribhuvanapurabandhanakapāṭanirbhedaḥ indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṁ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya indriyeśvarasya dārakasyāntikātprakrāntaḥ||13||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4499

Links:
[1] http://dsbc.uwest.edu/node/4554