Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 30 suvarṇapārśvāvadānam

30 suvarṇapārśvāvadānam

Parallel Devanagari Version: 
३०.सुवर्णपार्श्वावदानम् [1]

30 suvarṇapārśvāvadānam |

ślāṣyaḥ ko'pi sa sattvasārasaralaḥ saujanyapuṇyasthiti-

rnindya ko'pi sa dharmamārgagamane vighnaḥ kṛtaghnaḥ param |

citraṁ yaccaritaṁ vicārya suciraṁ romāñcacarcācita-

stulyaṁ yāti janaḥ sabāṣpanayanastadvarpane mūkatām ||1 ||

devadattaprasaṅgena bhikṣubhirbhagavān purā |

pṛṣṭaḥ kathāmakathayat pūrvavṛttāntasaṁśrayām ||2 ||

mahendrasenanāmābhūd vārāṇasyāṁ nareśvaraḥ |

yayuḥ kṣitīśvarāḥ sarve yasya lakṣmyā vilakṣatām || 3 ||

candraprabhābhavattasya divyakīrtiriva priyā |

yasyāḥ patyuḥ prabhāveṇa svapnāḥ satyatvamāyayuḥ || 4 ||

babhūva samaye tasmin mṛtayūthapatirvane |

suvarṇapārśva ityāptanāmā hemamayacchaviḥ || 5 ||

nīlaratnodarāspharamuktāhāranibhaprabhā |

abhūddṛṣṭicchaṭā yasya bhūṣaṇaṁ kānanaśriyaḥ || 6 ||

pravālavalliśṛṅgasya citraratnacitatvacaḥ |

tasyāścaryasudhāmbhodhilaharī ruruce ruciḥ || 7 ||

bodhisattvāvatārasya tasya kāntamabhūdvapuḥ |

pūrvaṁ sukṛtacitrasya lakṣaṇaṁ hi surūpatā || 8 ||

dīrghadṛṣṭirbabhūvāsya vayasyo vṛddhavāyasaḥ |

labdhakānveṣaṇatrāse digvilokanatatparaḥ || 9 ||

tau kathābhirmithaḥ prītyā vivikteṣu vijasratuḥ |

prākpuṇyairjāyate vāṇī tiraścāmapi māṇuṣī || 10 ||

sa kadācijjalānveṣī yathūnāthaḥ sahānugaiḥ |

taṭinyā veṇumālinyāḥ pulinaṁ samupāyayau || 11 ||

tasya tārataraṁ śrutvā dīghamākrandaniśvanam |

hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ || 12 ||

suvarṇapārśvastu t adā kṛpāpāśavaśīkṛtaḥ |

tatraiva niścalastasthau marmaviddha iveṣuṇā || 13 ||

taduddharaṇasaṁnaddhaṁ dīghadṛṣṭiṁ vilokya tam |

kākaḥ provāca na sakhe yukto'taṁ te samudyamaḥ || 14 ||

puṣpopamā vipatkāle kṛtārthāḥ kuliśopamāḥ |

kṛtamete na manyante svakāyasuhṛdaḥ khalāḥ || 15 ||

ityasau vāryamāṇo'pi kākena karuṇākulaḥ |

avatīryāśu saritaṁ saralastamatārata(?) || 16 ||

vimucya bandhanānyasya sa śṛṅgābhyāmaśaṅkitaḥ |

taṁ pādapatitaṁ dīnamavadadgantumudyatam || 17 ||

na tvayā kathanīyo'hamatrasthaḥ kasyacitsakhe |

prārthayante suvarṇaṁ māṁ carmalubdhā hi lubdhakāḥ || 18 ||

ityuktastena vinayāt tattathetyabhidhāya saḥ |

yayau kuṭilakākhyastaṁ praṇamya prastutastutiḥ || 19 ||

atrāntare narapateḥ patnī candraprabhā niśi |

svapne dadarśāsanasthaṁ mṛgaṁ saddharmavādinam || 20 ||

satysvapnātha sā devī prabuddhā nṛpamabravīt |

suvarṇahariṇaḥ svapne deva dṛṣṭo mayādbhutaḥ ||21 ||

tamahaṁ draṣṭumicchāmi sākṣādupagataṁ mṛgam |

aṅkādiva mṛgāṅkasya nirgataṁ rāhuśaṅkayā || 22 ||

ityuktaḥ praṇayātprīto devyā ca pṛthivīpatiḥ |

mṛgagrahāya vyasṛjat lubdhakān draviṇapradaḥ || 23 ||

tataḥ pratinivṛttāste vanamanviṣya lubdhakāḥ |

niṣphalāgamanakruddhaṁ sakampā jagadurnṛpam || 24||

iyatīṁ jagatī deva vicitā nicitācalaiḥ |

bhrāntā vayamaviśrāntā na labhyastadvidho mṛgaḥ || 25 ||

āścaryacaranākṛṣṭalocanarulocanaḥ |

svapnasaṁpannarūpo'sau hiraṇyahariṇaḥ kutaḥ || 26 ||

mano vinodane tasmin yadi deva prasīdati |

kurvantu kāñcanamṛgaṁ kuśalāḥ ke'pi śilpinaḥ || 27 ||

iti śrutvā sa nṛpatirdadadbahutaraṁ dhanam |

mṛgānveṣaṇasaṁkalpe babhūvābhiniveśavān || 28 ||

tataḥ kuṭilako'bhyetya nṛpaṁ śrutvā bahupradam |

uvāca draviṇādāne lubdhakebhyo'pi lubdhadhīḥ || 29 ||

prasādaḥ kriyatāṁ deva mṛgaṁ saṁdarśayāmyamah |

dṛṣṭaḥ kanakasārāṅga sāraṅgaḥ samayā vane || 30 ||

ityākarṇya kṣitipatiḥ praharṣitphullalocanaḥ |

bhadra saṁdarśaya kkāsau kkāsāvityavadanmuhuḥ || 31 ||

tamevāgresaraṁ kṛtvā mṛgamārgapradarśakam |

sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ || 32 ||

dīrghadṛṣṭirdadarśātha kākastaruśiraḥsthitaḥ |

gajavājivrajodīrṇareṇupravāraṇaṁ vanam || 33 ||

suvarṇapārśvamabhyetya jagāda mṛyayūthapam |

hitamuktaṁ mayā pūrvaṁ na śrutaṁ na kṛtaṁ tvayā || 34 ||

sa eṣa puruṣaḥ prāptaḥ saṁnaddhaiḥ saha dhanvibhiḥ |

mayā nivāritenāpi saṁhāreṇa na tṛpyate || 35 ||

adhunā kka nu gantavyaṁ kiṁ kartavyaṁ bhayodbhave |

hitaṁ kimanuvartavyaṁ tulyaṁ martavyameva vā || 36 ||

kṛtaghnaḥ krūracaritaḥ kṣudro'yaṁ saṁghapātakah |

tvayaivātmavināśāya rakṣito viṣapādapaḥ || 37 ||

svaśarīrapradasyāpi saṁhāreṇa na tṛpyate |

sasattvasāgaragrāsī kṛtaghno vāḍavānalaḥ || 38 ||

upakāraḥ kṛtaghneṣu viśvāsaḥ kuṭulātmasu |

upadeśaśca mūrkheṣu karturdoṣāya kevalam || 39 ||

iti kākena kathite pratyāsanne ca pārthive |

acintayat prāptakālaṁ hitaṁ yūthasya yūthapah || 40 ||

subhaṭānāmiyaṁ senā vigāhedgahanaṁ mahat |

karoti matprasaṅgena muhūrtenaiva nirmṛgam || 41 ||

tasmātsainyapradhānasya gacchāmi svayamantikam |

ekasyaiva vadho me'stu sarve jīvantvamī mṛgāḥ || 42 ||

iti niścitya sa yayau samīpaṁ bhūpatermigaḥ |

paraprāṇaparitrāṇe tṛṇaṁ prāṇāṁ mahātmanām || 43 ||

tamāyāntaṁ drutaṁ dṛṣṭvā hṛṣṭaḥ kuṭulakah puraḥ |

so'yamityāśu pāṇibhyām rājñe dūre vyadarśayat || 44 ||

tatkṣaṇe droṇaśāpena vajreṇeva nipātinā |

karu paricyutau tasya pāpapādapapallavau || 45 ||

tadvṛttaṁ vismitaḥ śrutvā mṛgeṇa kathitaṁ nṛpaḥ |

abhūtkṛtaghnacarite dhikkāramukharānanaḥ || 46 ||

tataḥ kṣitipatiḥ prītyā parayā mṛgam |

tam nināya svanagarīṁ gauraveṇa garīyasā || 47 ||

rājadhānīmathāsādya tasmai ratnāsanaṁ nṛpaḥ |

datvā sāntaḥpurāmātyastasyāgre samupāviśat || 48 ||

sa bodhisattvo hariṇastasyāṁ parṣadi divyadhīḥ |

dharmaṁ dideśa yenābhūjjanaḥ śikṣāpadānvitaḥ || 49 ||

suvarṇapārśvaḥ sāraṅgaḥ so'yamevābhavaṁ purā |

yo'bhavat kuṭilaḥ krūro devadattaḥ sa cādhunā || 50 ||

iti sukṛtacitaṁ bhagavatā bhavabhītibhidā

kathitamudārasattvarucirasya tataścaritam |

praśamamayaṁ niśamya kuśalāya sa bhikṣugaṇaḥ

kimapi babhūva puṇyaparipākavivekaruciraḥ || 51 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

suvarṇapārśvāvadānaṁ triṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5836

Links:
[1] http://dsbc.uwest.edu/node/5884