Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dhātuparīkṣā pañcamaṁ prakaraṇam

dhātuparīkṣā pañcamaṁ prakaraṇam

Parallel Devanagari Version: 
धातुपरीक्षा पञ्चमं प्रकरणम् [1]

5

dhātuparīkṣā pañcamaṁ prakaraṇam|

nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt|

alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt||1||

alakṣaṇo na kaścicca bhāvaḥ saṁvidyate kkacit|

asatyalakṣaṇe bhāve kramatāṁ kuha lakṣaṇam||2||

nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe|

salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate||3||

lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate|

lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ||4||

tasmānna vidyate lakṣyaṁ lakṣaṇaṁ naiva vidyate|

lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate||5||

avidyamāne bhāve ca kasyābhāvo bhaviṣyati|

bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ||6||

tasmānna bhāvo nābhāvo na lakṣyaṁ nāpi lakṣaṇam|

ākāśam ākāśasamā dhātavaḥ pañca ye pare||7||

astitvaṁ ye tu paśyanti nāstitvaṁ cālpabuddhayaḥ|

bhāvānāṁ te na paśyanti draṣṭavyopaśamaṁ śivam||8||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4923

Links:
[1] http://dsbc.uwest.edu/node/4950