The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamo'dhyāyaḥ
prathamaḥ pādaḥ|
atrāha| bhagavatoktastriskandho'yaṁ mārgaḥ| tatra śīlaskandhaḥ karmādhyāye vistareṇa vyākhyātaḥ| samādhiskandho'ṣṭame'vyāye vyākhyāyiṣyate| prajñāskandha idānīṁ vyākhyātavyaḥ| so'yamārabhya-
[476] loko'yaṁ tattvasaṁmugdho jñeyatattve pramuhyati|
tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ||
kāni punastāni kiyanti veti ? taducyate-
[477] jātidravye nirākṛtya pratipakṣādyapekṣayā|
tadbhedo daśadhā prokto dharmajñānādināmabhiḥ||
jātyāśrayaṇe khalvekatraprasaṅgo dravyāśrayaṇe hyānantyaṁ taccāśakyaṁ vaktum| tasmādubhayametadupekṣya yayāpekṣyayā daśa bhavanti yacca teṣāṁ svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca tatsarvaṁ vistareṇa vakṣyāmaḥ||
tatra tāvat-
[478] dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam|
dve saṁvṛtyanyacittābhyāṁ kṣayeṇājanmanā dvayam||
dharmānvayajñāne khalu dharmānvayābhyāmeva viśeṣya(ṣye)te| duḥkhādīni tu catvāri svaviṣayaireva caturbhirāryasatyaiḥ viśeṣyante| saṁvṛtyā paracittena ca saṁvṛtiparacittajñāne viśeṣyete| kṣayeṇāpunarutpattyā ca kṣayānutpādajñānadvayaṁ viśiṣyate|
athavā
[479] pratipakṣa[pra]yogābhyāṁ svabhāvākāragocaraiḥ|
tadvyavasthā niboddhavyā kṛtyenopacayeṇa(na) vā||
tatra kāmadhātuvipakṣapratipakṣo dharmajñānam| rūpārūpyāvacaravipakṣapratipakṣo'nvayajñānam| prayogataḥ paracittajñānaṁ cittaṁ jñāsyāmīti tatprayogāt| svabhāvataḥ saṁvṛtijñāna(naṁ) pipīlikādiṣvapi tadbhāvāt| satyākārairgocaraiścatvāri jñānāni| kṛtyataḥ kṣayajñānaṁ kṛtyaparisamāpteḥ| hetūpacayato'nutpādajñānaṁ sarvairaṇā(nā)sravairjñānaistatsabhāgahetūpacayāt||
[480] dhātusatyārthacitteṣu jātidhvaṁsāprajanmanoḥ|
saṁmohasya nivṛttyarthaṁ tadbhedo daśadhaiva vā||
tatra dhātusaṁmoho dvābhyāṁ dharmānvayajñānābhyāṁ nivartyate| satyasaṁmohaścaturbhiḥ duḥkhajñānādibhiḥ| arthasaṁmohaḥ saṁvṛtijñānena| cittasaṁmohaḥ paracittajñānena| jātisaṁmohaḥ kṣayajñānena| punarutpattisaṁmoho'nutpādajñāneneti daśaiva jñānāni bhagavānavocat| nātibhūyāṁsi nālpīyāṁsīti||
atra punaḥ
[481 ab.] parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam|
“dukhaṁ parijñātaṁ samudayo me prahīṇaḥ,................
..............miti vādavipakṣeṇa vā anārambhiṇāṁ saṁsāreṇaiva śuddhiriti vādavipakṣeṇa pratipadākāraḥ| laukikavairāgyamārgamārasaṁjñāvipakṣeṇa vā anātyantikavairāgyagamanavipralambhāt sarvatrābahumānavipakṣeṇa nairyāṇikākāraḥ||
athākāro [nā]ma ka eṣa dharmaḥ| kiṁ vā tenākāryata iti ? tadubhayaṁ nirdiśyate-
[482 cd.] dhīrākāraḥ sadākāryaṁ sākārāstvavalambinaḥ||
prajñā khalvākāra ityucyate| na tarhi prajñā sākārā bhavati dvayoḥ prajñayoḥ yaugapadyābhāvāt| tataśca na sarve caitasikāḥ sākārāḥ prāpnuvanti| na khalu brū maḥ prajñāsaṁprayogātsākārā vaikākārā vā| kiṁ tarhi ? svavṛttibhirākaraṇādālambanagrahaṇādityarthaḥ|
kiṁ punastadātkā(kā)ryam ? sadākāryam| yatkiñcid dravyataḥ prajñaptito vā vidyate ya(ta)dākāryate| cittacaittāstu sākārāḥ viṣayagrāhiṇa ityarthaḥ||
kiṁ punarjñānaṁ kati smṛtyupasthānāni ?
[483] paricittamatistrīṇi dharmasaṁjñaṁ nirodhadhīḥ|
catvāri smṛtyupasthānānyato'nyajjñānamiṣyate||
paracittajñānaṁ khalu trīṇi vedanācittadharmākhyāni| nirodhajñānaṁ dharmasmṛtyupasthānam| paracittanirodhajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni||
atha katamasya jñānasya kati jñānānyālambanam ?
[484] mārgadharmānvayajñānagocaro navaśo dhiyaḥ|
mārgadharmānvayajñānānāṁ pratyekaṁ navajñānānyālambanam| mārgajñānasya tāvatsaṁvṛtijñānaṁ hitvā| dharmajñānasyānvayajñānam| anvayajñānasya dharmajñānam|
duḥkhahetudhiyordve dve
duḥkhasamudayajñānayoḥ saṁvṛtijñānaṁ sāsravaṁ ca pari(ra)cittajñānamālambanam|
caturṇāṁ daśa
saṁvṛtiparacittakṣayānutpādajñānānāṁ sarvānye(ṇye)va daśajñānānyālambanam|
nāparam||
nirodhajñānaṁ khalu naiva jñānālambanam||
punarapi daśadharmān sthāpayitvā kasya jñānasya kati dharmā viṣaya iti vācyam| katham ? taducyate-
[485] pañcadharmāstridhātvāptān mārgarūpān sanātanān|
vyutpattyarthaṁ dvidhā kṛtvā darśayejjñānagocaram||
traidhātukān dharmāt(n)pratyekaṁ dvidhā kṛtvā saṁprayuktā viprayuktāśca, apratisaṁyuktāṁśca dvidhā kṛtvā saṁyuktaviprayuktabhedenaiva, asaṁskṛtamapi dvidhākṛtvā kuśalāvyākṛtabhedenaivaṁ kṛtvā daśa bhavanti|
tatra tāvatsaṁvṛtijñānasya sarva eva daśadharmā viṣayaḥ| dharmajñānasya pañca kāmapratisaṁyuktānāsravāḥ saṁprayuktaviprayuktākuśalaṁ cāsaṁskṛtam| anvayajñānasya sapta rūpārūpyapratisaṁyuktānāsravā[:] saṁprayuktaviprayuktakuśalaṁ cāsaṁskṛtam| pari(ra)cittajñānasya trayaḥ kāmarūpapratisaṁyuktānāsravāsaṁprayuktā eva| duḥkhasamudayajñānayoḥ ṣaṭkāmarūpārūpyapratisaṁyuktāsaṁprayuktaviprayuktāḥ| nirodhajñānasyaiko[']saṁskṛtameva kuśalam| mārgajñānasya dvāvanāsravaḥ saṁprayukto viprayuktaśca| kṣayānutpādajñānayornava dharmā viṣayo'saṁskṛtamavyākṛtaṁ muktvā||
idamidānīṁ vaktavyam| kaḥ katibhirjñānaiḥ samanvāgataḥ ? sarvastāvatpṛthagjanaḥ saṁvṛtijñānenaiva| ayaṁ tu niyamaḥ-
[486] dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ|
dvitīyakṣaṇe tribhiḥ saṁvṛtijñānaduḥkhajñānadharmajñānaiḥ|
caturṣvekaikavṛddhyordhvaṁ virakto'nyamano dhiyā||
ataḥ paraṁ caturṣu cittakṣaṇeṣvekaikaṁ jñānaṁ vardhate| ta[dyathā] duḥkhe'nvayajñāne'nvayajñānaṁ vardhate| samudayadharmajñāne samudayajñānam| nirodhadharmajñāne nirodhadharmajñānam| mārgadharmajñāne mārgadharmajñānaṁ vardhate| samudayanirodhamārgānva[yajñā]neṣu kṣāntiṣu ca nāstyapūrvajñānavṛddhiḥ| sarvatra tu vītarāgasya paracittajñānaṁ vardhata iti vācyam||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ||
saptamādhyāye
dvitīyapādaḥ|
idamidānīṁ vaktavyam| kasyāṁ bhūmau kasyāṁ vāvasthāyāṁ kasya vā pudgalasya kati jñānāni bhāvyante ? tadārabhyate-
[487] tridhyānakāmavairāgye paścime muktivartmani|
maulaghyānaprayoge ca jñeyānāgatabhāvanā||
[488] bālasya smṛtyupasthānadhyānādyutpādane tathā|
prayogamuktimārgeṣu saṁvṛtyānyamanodhiyaḥ||
bālasya khalvādyadhyānatrayavairāgye paścime vimuktimārge mauladhyānaprayogamārge ca smṛtyupasthānādikuśalamūlotpādane ca prayogavimuktimārge ca saṁvṛtijñānasya paracittajñānasya cānāgatabhāvanā veditavyā||
āryasya tu
[489] kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe|
darśa(na)mārge khalu yadyeva saṁmukhībhūtaṁ bhavati kṣāntirvā jñānaṁ vā tajjātīyamevānāgataṁ bhāvyate| nānyajātīyamanyaviṣayaṁ vā pṛthakkāryatvāt|
sāṁvṛtaṁ cānvayajñāne duḥkhahetusamāhvaye||
saṁvṛtijñānaṁ khalu darśaṇa(na)mārge triṣu citteṣu duḥkhasamudayanirodhānvayajñānākhyeṣu bhāvyate| na dharmajñāneṣu, akṛtārthatvādālambanākāraparijayo hi nādyāpi parisamāptaḥ||
kasmātpunaḥ saṁvṛtijñāna tatra bhāvanāṁ gacchati ? taducyate-
[490] samānapratipakṣatvātteṣu mārgāyitatvataḥ|
yathaivānvayakṣāntijñānāni trīṇi tatprahātavyakleśapratipakṣaḥ, tathā tānyapi saṁvṛtijñānāni pratipakṣaḥ| tairapi tatra mārgāyitaṁ nirvedhabhāgīyāvasthāyām|
ato'bhisamayātyākhyaṁ tattrisatyāntalābhataḥ||
ata eva tadābhisamayāntikaṁ saṁvṛtijñānamityākhyāyate| dharmajñāneṣu khalu tadbhāvanāyāmabhisamayamadhyāni syuriti| taccaitadanutpattidharmakamapi saddharmatayā cintyate|
kasmātpunastadanutpattidharmakameva ? śraddhādharmānusāryāśrayeṇa tadutpattipratibaddhatvāt| darśanamārge ca saṁmukhībhūte tannotpannam| tasmādanutpattikadharmameva bhāvanāṁ gacchati| tatpunaretatsaptabhūmikaṁ kāmāvacaraṁ darśanamārgasamānabhūmikaṁ ca| uktā darśanamārgabhāvanā||
bhāvanāmārge vaktavyā|
[491] mārgākhye tvanvayajñāne ṣa[ḍ bhāvya]nte'tha sapta vā|
ṣoḍaśe[tu varta]mānānvayajñānacitte bhāvanāvartmanyavītarāgasya ṣaḍ bhāvyante| saṁvṛtiparacittakṣayānutpādajñānāni hitvā| vītarāgasya tu saptānāgatāni bhāvyante paracittajñānaṁ vardhayitvā|
ānantaryapathe corddhvaṁ bhāvyate nānyacittadhīḥ||
sarāgasyāpi bhāvanāmārge tasmāt ṣoḍaśātkṣaṇādūrdhvaṁ yāvatkāme vīta rāgo bhavati tāvatsarveṣu prayogānantaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante| anyatra paracitakṣayānutpādajñānebhyaḥ||
[492] prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ|
bhavāgrapratipakṣatvātsaṁvṛtasya na bhāvanā||
dhyānacatuṣṭvārūpyatrayavairāgye pañcasvabhijñāsu, akopyāprativedhe ca vyavakīrṇa[bhāvite ca] dhyāne| śaikṣasya sarveṣvānantaryavimuktimārgeṣu saptaiva jñānāni .............|
[........abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya dvitīyapādaḥ samāptaḥ||]
saptamādhyāye
tṛtīyapādaḥ |.....
.........sthānavastuhetuvipākaprativistarairboddhavyam| tatrātītānāgate pratyutpanne ca [ta]dākṣeptākṣepavaicitryaṁ pratikarmasamādānaṁ bhavati| kiciddhi sahasā pratyayavṛ(va)śātkriyate| kiñcid dṛṣṭacetasā| kiñcitpunaḥ samādāya kriyate tena karmaṇā mayā jīvi[tavya]miti| tathā dharmo'yamadharmo veti samādāyāsamādāya karoti| sthānādipravibhāgataśca gāmbhīryaṁ boddhavyam| tatra sthānamāyatyutpattyāyattānāmavakāśakāraṇāt| heturapi yena hetunā kriyate| yathoktam-“vastu sthānādhikaraṇamucyate| sādhikaraṇaṁ vastu sthānam| tadyathā prāṇivadhakarmaṇaḥ svabhāvaḥ| sa ca prāṇī yasya cārthe vadhyate yayā pratyayasāmagryā sarvametadvastu sambhavati| kutaḥ ? sthānahetuvipākānāṁ pṛthagukteḥ| yasya khalveta[t] sthānaṁ yaccāsya sthānaṁ kriyate yasya tatkarma hetuḥ, yaddhetukaṁ ca tat, ayaṁ cāsya karmaṇo vipāko'yamanyasya” iti| tadetadaṣṭajñānasvabhāvaṁ nirodhamārgajñāne hitvā||
[493] dhyānādīnāṁ svabhāvādāvavyāghātavisāri yat|
ghyānādijñānasaṁjñaṁ tannavajñānamayaṁ balam||
dhyānavimokṣasamādhisamāpatti jñānabalaṁ khalu yatsaṁkleśavyavadānavyavasthānaviśuddhiṣu nivṛttipakṣe dhyānānāṁ vimokṣāṇāṁ samādhīnāṁ samāpattīnāṁ ca saṁkleśavyavadānavyavasthānaviśuddhiṣu yadbalamavyāhatam| tatra saṁkleśādicatuṣṭayaṁ hāni(na)viśeṣasthitinirvedhabhāgīyaṁ sāsvādaśuddhakānāsravādibhedāt| tadetaddhyānavimokṣasamādhisamāpattijñānabalaṁ navajñānātmakaṁ boddhavyam||
[494] yatsattvākṣamṛdutvādau paricchede pravartate|
akṣottamāvarajñānabalaṁ tannavadhīmayam||
indriyaparāparajñānabalam yatsarvasattvānāṁ śreyaḥprāptiśaktitraividhye jñānamavyāhataṁ tadindriyaparāparajñānabalaṁ navajñānātmakaṁ nirodhajñānaṁ hitvā||
[495] yatsattvādhirucitraidhe hīnādau sampravartate|
nānādhimuktidhīsaṁjñe balaṁ tacca navātmakam||
yatkhalu sarvasattvānāṁ hīṇa(na)madhyamottamādhimuktiṣvavyāhataṁ jñānaṁ tacca nānādhimuktijñānabalaṁ navajñānātmakameva nirodhajñānaṁ hitvā||
[496] yannānādhātvapekṣākhyaṁ sattvārthāya pravartate|
navajñānamayaṁ tadvattannānādhātudhībalam||
te punaḥ pūrvābhyāsavāsanādhātavaḥ pūrvajanmasu guṇadoṣavidyāśilpakarmābhyāsebhyo yā vāsanāstāḥ khalviha dhātavo viśeṣeṇa boddhavyāḥ| gotrārtheṇā(nā)vasthānāṁ ta evāśayā ityavagantavyāḥ, tadvaśāccari(ratī)tyucyate| uktaṁ ca bhagavatā-“dhātuśaḥ sattvāḥ saṁsyandante” iti||
[497] gatidharmāryabhedaṁ yadvetti pratyayabhedataḥ|
taddhiyo daśa sarvatragāminīpratipadbalam||
yatkhalu sattvopapattinirvartakeṣu tatkṣayakareṣu ca dharmeṣu jñānamavyāhataṁ tatsarvatragāminīpratipajjñānabalam| bhavyaviśeṣauṣadhavad draṣṭavyam| mokṣabhavyānāṁ nānādhātūnāṁ sattvānāmanekadhātūnāṁ sarvakleśaprahāṇāyauṣadhaviśeṣavatsāmānyapratipakṣaviśeṣapratipakṣaṁ ca sarvatra jānīte gatihetuṁ cānena dhāturekasantāne yo yadgatacittastadvaśena tadavataraṇabhavyo'bhavyaśca bhavati tatsarvaṁ yathāvatpratijānātīti sarvākārajñatāpyuktā bhavati| tadetat saphalamārgaprahāṇāddaśajñānātmakaṁ bhavati| kecittu kevalamārgagrahaṇānnavajñānātmakam||
[498] yat svānyātītajanmekṣisaṁvṛtijñānasaṁjñakam|
prāgjātyānusmṛtijñānabalaṁ tatsaphalaṁ matam||
svaparasantā nikānāmatītajanmaparamparāṇāṁ vicitrasukhaduḥkheṣu prāṇiṣvayamamuṣyakarmaṇo vipāko'yamamuṣyasvapnanimittaghyāyimanasikāracihnārthāvadhāraṇavadanekavidhasambandhāvabodhavaśitvamasya sūcitaṁ bhavati| yathā khalu bhavyārthasūcakāni(n) svapnānanekaśo dṛṣṭvā tāṁścārthānabhiniṣpannāt(n) prāyaśaḥ sadṛśānapekṣa(kṣya) niścayo bhavati tadvaditi| yathā ca dhyāyināṁ manasikāreṣu dharmacihnānyutpadyante taiśca suvyakto dharmaparicchedo bhavati| tadvatsarvadharmeṣu mudrā bhagavato viditā| kiṁ punastatkarma vipākasambandhamudrāsviti ? tadetadbalaṁ saṁvṛtijñānātmakameva||
[499] sattvānāṁ cyutisambhūtyorjñānamanyādhvavṛtti yat|
taccyutyutpattibuddhyākhyaṁ balaṁ pūrvavaducyate||
divyacakṣurāśrayācca jñānātkarmaphalavaicitryacaritāvataraṇajñānaparapratyayo bhavati| pratyutpannaviṣayamapyevam| taddivyacakṣurāśrayajñānaṁ saha praṇidhijñānenāparānte prabhāvyate| tadetatsaṁvṛtijñānātmakameva||
[500] āsravakṣayadhīsaṁjñaṁ ṣaḍjñānānyathavā daśa|
ata idānīṁ bhagavato vineyakāryaṁ kimavaśiṣṭam ? āsravakṣayaḥ| tasminyajjñānaṁ yasya yadā yairavataraṇadeśanāvidhibhirakṛcchreṇa saṁpadyate tadbhagavān sarvākāramanena jñānena vetti nānyaḥ kaścit| ato'syaiva tadbalaṁ nānyasya| tatpunaretat ṣaḍjñānasvabhāvaṁ daśātmakaṁ vā| yadyāsravakṣaye jñānam, ṣaḍbhavanti| paracittaduḥkhasamudayamārgajñānāni hitvā| atha sopāye kṣaye jñānaṁ darśaṇaṁ(naṁ) bhavati, [daśajñānāni bhavanti]|
ukto daśabalasvabhāvaḥ|
ākāraṇi(ni)yamo vaktavyaḥ| so'yamucyate-
ṣoḍaśākāramantrā(trā)dyamanyaiścāpyuttaraṁ bhuvā||
[501] saptamaṁ ṣoḍaśākāramavibhaktākṛtidvayam|
aṣṭākāraṁ dvitīyaṁ tu navajñānamayaṁ tu yat||
[502] tathāgatabalaṁ proktaṁ tajjñeyaṁ dvādaśākṛti|
sthānāsthānajñānabalaṁ ṣoḍaśabhirākāraiḥ pravartate| anyaiśca tannirmuktairāsravakṣayajñānabalamapi yadi sopāyaṁ kṣayaṁ vivakṣati tadapi ṣoḍaśākāram| atha kṣayamātraṁ tat, ṣaḍjñānamayairākāraiḥ sarvatragāminīṁ pratipajñā(jjñā)nabalaṁ saptamaṁ tadapi tathaiva ṣoḍaśākāram| dvayaṁ tu pūrvenivāsānusmṛticyutyupapattijñānabalamavibhaktākārabalam| dvitīyaṁ tu karmavipākajñānabalamaṣṭākāram| yattu samādhisamāpattijñānabalaṁ tasya navajñānasvabhāvaṁ taireva dvādaśabhirākāraiḥ pravartate| anyadyannoktaṁ tadabhyūhyam|
kiṁ punaḥ kiṁ gocaram ?
sarvagocaramatrādyamantyaṁ śāntyavalambi dhā(vā)||
sarvaviṣayaṁ sthānāsthānabalam| āsravakṣayajñānabalaṁ nirvāṇaviṣayaṁ vā catuḥsatyaviṣayaṁ vā||
[503] dvidhā [hetubhavālambaṁ] saptamaṁ satyagocaram|
karmavipākajñānabalaṁ bhavaviṣayam| sarvatragāminī pratipa[t]jñānabalaṁ catuḥsatyālambanam|
atītādyaddhi dhātvarthamaṣṭamaṁ samudāhṛtam||
pūrveṇi(ni)vāsānusmṛtijñānabalaṁ ‘atītādyaddhi’ dhātugocaram||
[504] navamaṁ khalu rūpārthaṁ saṁskṛtālambyate param|
cyutyupapattijñānabalaṁ rūpāyatanaviṣayam anyadyadavaśiṣṭaṁ tatsaṁskṛtadharmagocaraṁ draṣṭavyam|
atra punaḥ
dvyapekṣo balaśabdo'yaṁ balaṁ tvapratighātataḥ||
parābhibhavāpekṣaśca sarvāpratighātitvena ca| yatkhalu [a]pratihatasāmathya tadbalamityucyate| mānasaṁ balaṁ daśavidhaṁ bhagavato vyākhyātam||
kāyikamapyabhidhīyate-
[505] [sandhau] sandhau ca buddhasya kāye ṇa(nā)rāyaṇaṁ balam|
spraṣṭavyamadhikaṁ tattu daśa hastyādisaptakāt||
nārāyaṇaṁ nāma balamucyate| tacca bhagavato marmaṇi marmaṇi vidyate| nāgagranthiśaṅkalāśaṅkusandhayaśca yathākramaṁ buddhapratyekabuddhacakravartiṇaḥ(naḥ)|
kiṁ pramānaṁ(ṇaṁ) punastannārāyaṇaṁ balam ? yatkhalu daśānāmitarahastīnāṁ balaṁ [ta]dekasya gandhahastinaḥ| evaṁ daśottaravṛttyā mahānagni(gna) praskandivarāṅgacānūraṇā(nā)rāyaṇānāṁ vācyam| airāvana(ṇa)sahasrasyetyanye| sa hi devodyānayātrāsamaye trayastriṁśacchirasamātmānamabhinirmāyātyadbhutavicitrodyānāyāyamānāni tāvantyeva devakulānyanekasahasraparivārāṇi bhūrjapatravadādāya gacchaḥyeṣa balasamudayastasya| evaṁ tu [varṇayanti] mānasabalavadanantaṁ kāyikamapi balaṁ buddhānāṁ bhagavatāmiti| tatpunaḥ kāyikaṁ balaṁ spṛṣṭavyāyatanasaṁgṛhītam| gurutvena balasaṁgraho laghutvena daurbalyasyeti varṇayanti|
[506] svaparārthāntasamprāpte(rvai)śāradyacatuṣṭayam|
ādyantabalarūpe dve dve karma pratipaddhiyoḥ||
sūtra uktam-“samyaksambuddhasya vata me sata ime dharmāstvayā'nabhisambuddhāḥ” iti vistaraḥ| [atra hi prathama]dvitīyābhyāṁ svārthasampadbhagavatodbhāvitā| pūrveṇa jñānasampat| dvitīyeṇa(na) prahāṇasampat| dvābhyāmanyābhyāṁ parārthasampadā darśitā vyavadānasaṁklelodbhāvanāt|
kataratpunarvaiśāradyaṁ kati jñānātmakam ? taducyate| sthānāsthānabalarūpamādyam| āsravakṣayajñānarūpaṁ dvitīyam| karmasvakajñānabalaṁ tṛtīyam| sarvatragāminīpratipa[t]jñānabalaṁ caturthaṁ vaiśāradyam| tadyāvajjñānasvabhāvānyetāni valāni tāvatsvabhāvāni yathākramaṁ catvāri vaiśāradyāni boddhavyāni|
sūtra uktam-“trīṇīmāni smṛtyupasthānāni yānyāryaḥ sevate” iti vistaraḥ| teṣāṁ puṇa(na)ridaṁ lakṣaṇam-
[507] śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ|
saṁsmārāhitasāmarthyasaṁprajanyasvalakṣaṇā||
śuśrūṣakāśuśrūṣakādibhedādvineyāṇāṁ(nāṁ) traividhyena vyavasthānam| śuśrūṣakādivargatrayābhisandheḥ| svabhāvaḥ punaḥ smṛtiviśiṣṭasaṁprajanyatrayasvabhāvāni trīṇi smṛtyupasthānāni| smṛtiviśiṣṭasaṁprajanyato hi bhagavataḥ śuśrūṣamānā(ṇā)śuśraṣamāna(ṇa)tadubhayayukteṣu vineyasamūheṣu nānando bhavatyāghāto vā||
mahākaruṇā punaḥ
[508] saṁvṛtijñānarūpatvāddīrghakālānusārataḥ|
sarvatra samavṛttyāderbaddhasyaiva mahākṛpā||
yadā śrāvakasyāpi karūṇā vidyate pratyekabuddhasyāpi kasmād buddhasyaiva mahākṛpetyucyate ? yasmādiyaṁ saṁvṛtijñānasvabhāvā śrāvakādīnāmadveṣasvabhāvā buddhasya ca dīrghakālānugatā sūkṣmānugatā sarvasattvasamagrahapravṛttā sarvatrānugatā ca dvātriṁśanmahāpuruṣa[lakṣaṇa]vidyotitaśarīrādhyāsinī daśabalaparigṛhītā ca| tasmād buddhasyaiva bhagavato mahākṛpetyucyate| uktā asādhāraṇaguṇāḥ||
śrāvakasādhāraṇā ucyante-
[509] araṇā praṇidhijñānaṁ catasraḥ pratisaṁvidaḥ|
arhatsāntānikā hyete pañca tu prāntakoṭikāḥ||
[510] itarairapi sāmānyā apramādādayo guṇāḥ|
eṣāṁ yathopadiṣṭāṇāṁ(nāṁ) śṛṇu vakṣyāmi lakṣaṇam||
tatra tāvat|
[511] araṇā saṁvṛtijñānaṁ nṛjā'ntyadhyānaniśrayāt|
āryasantānikā jātā savastukamalekṣiṇī||
iha kaścidarhannakopyadharmā sarvakleśaprahāṇātparamāmṛtasukhamanubhavatyevaṁ cittamutpādayati-kathaṁ nāma pare'pi [i]me santānālambanād kleśān notpādayeyuḥ kathañca tamaniṣṭaphalaṁ nānubhaveyuḥ| caturthaṁ dhyānaṁ vivṛddhikāṣṭhāgataṁ samāpadya tathā karoti yathā'sya cāravihāragatasya santāne na kaścitkleśamutpādayati|
[512] praṇidhijñānamapyevaṁ sarvadharmāvalambi tu|
akopyadharmano(ṇo) khyāte tathaiva pratisaṁvidaḥ||
praṇidhijñānamapi saṁvṛtijñānasvabhāvaṁ prāntakoṭika caturthadhyānalābhāt, arhadyadyatpraṇidhatte tattajjānīte praṇidhijñānasya sarvadharmālambanatvāt||
pratisaṁvidaḥ khalvapi
[513] vivakṣitārthasambandhināmasaṁmohabhedinī|
ādyā'nyā tadabhivyaṅgyā jñeyā jñānavicāriṇī||
[514] tṛtīyā śabdasaṁskārā jñānasaṁmohaghātinī|
turīyā tu prabandhoktirdhyānādyutpādanonmukhī||
tatra dvādaśāṅgapravacanasaṁgṛhīteṣu vakṣyamānā(ṇā)rthasambandhiṣu vivakṣiteṣu nāmakāyādiṣu yadavivartyaṁ jñānaṁ sā dharmapratisaṁvit| tadavadyotyeṣu paurūṣeyāpauruṣeyasambandheṣu parārthasaṁvṛtyartharāśiṣu yadavivarttyaṁ jñānaṁ sā'rthapratisaṁvit| nāmakāyādivācaka eva vākchabdeṣvarūpadravyaliṅgasaṁkhyāsādhanakriyākālapuruṣo pagrahasambandhini yadavivarttyaṁ jñānaṁ sā niruktipratisaṁvit| dharmārthaniruktiṣu ghyānavimokṣasamādhisamāpattivaśitvasaṁprakhyāne yadavivartyaṁ jñānaṁ sā pratibhāna[prati]saṁvit|
ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante||
kā kati bhūmikāḥ punarāsāṁ pratisaṁvidāṁ kā vā kati jñānamayī ? tadavadyotyate-
[515] arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava|
arthapratisaṁvit sarvāsu bhūmiṣu kāmadhātau yāvadbhavāgre ṇa(na)vajñānasvabhāvā ṇi(ni)rodhajñānaṁ varjayitvā ṣaḍjñānā[ni] nirvāṇasye(syai)va paramārthatvāt, paracittaduḥkhasamudayamārgajñānāni varjayitvā|
pratibhānāhvayāpyevaṁ daśajñānamayī tvasau||
pratibhānapratisaṁvidapi sarvāsu bhūmiṣu daśajñānamayī|
[tatra]
[516] [kāme ghyāneṣu dharmākhyā] tadanyā tvādyakāmayoḥ|
dharmapratisaṁvit kāmadhātau caturṣu dhyāneṣu niruktipratisaṁvit kāmadhātau prathame ca ghyāne|
saṁvṛtijñānamayyau tu dve ete pratisaṁvidau||
ubhe apyete saṁvṛtijñānasvabhāve dharmaniruktipratisaṁvidāviti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||
saptamādhyāye
caturthapādaḥ|
pṛthagjanasādhāraṇāḥ idānīmabhijñādayo guṇā vaktavyāḥ| ta ima ucyante-
[517] ri(ṛ)ddhau śrotre'nyacitte prāgbhāve cyutyudaye kṣaye|
jñānasākṣātkriyā'bhijñā ṣaḍvā dhī[:] muktivartmani||
jñānasākṣātkriyā khalu vimuktimārgasaṁgṛhītā'bhijñetyucyate| keṣāṁ punarguṇānāṁ jñānasākṣātkriyā ? tadapadiśyate| ri(ṛ)ddhipādadivyaśrotracetaḥ- paryāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānānāṁ yā jñānasākṣātkriyā sā'bhijñā| abhijānātītyabhijñāyate vā tayeti abhijñā|
kasmātpunarvimuktimārga ye(e)vābhijñā śrāmanya(ṇya)phalavat [[na] ānantarya]mārgasvabhāvāḥ ? paracittajñānasyānantaryamārgapratiṣedhādarhataścāsravakṣayānantaryamārgatyāge kasyacinnirabhijñatvaprasaṁgāt||
āsāṁ punaḥ
[518] catasraḥ saṁvṛtijñānaṁ pañca jñānāni cittadhīḥ|
sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa||
cetaḥparyāyāsravakṣayābhijñe hitvā| cetaḥparyāyābhijñā pañcajñānāni dharmānvayamārga[saṁvṛtipara]cittajñānāni| āsravakṣayajñānasākṣātkriyā'bhijñā ṣaḍjñānāni daśa vā paracittaduḥkhasamudayamārgajñānāni hitvā ‘athavā daśe’ti||
[519] ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu|
āsravakṣayajñānasākṣātkriyā sarvāsu bhūmiṣu| śeṣā maulīṣu catasṛṣu dhyānabhūṣviti|
yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ||
sarvāḥ [abhijñāḥ] yatnato labhyante vairāgyataśca| tatrānucitā yatnataḥ| ucitā vairāgyataḥ| janmāntarābhyastāḥ khalvabhijñā vairāgyato labhyante| vaiśeṣikyo yatnataḥ| ‘svabhūmyadharagocarā’ścaitāḥ| ri(ṛ)ddhyā svabhūmiṁ gacchatyapa(dha)rāṁ ca bhūmim| nirmitanirmāṇamapyevam| divyaśrotrābhijñayāpi svabhūmikamadho[bhūmikaṁ] ca śabdaṁ śṛṇoti| evaṁ paracittajñānaṁ pūrvenivāsānusmṛtijñānaṁ ca| cyutyupapādābhijñayā ca svādhobhūmiviṣayaṁ rūpaṁ jānāti||
katamā punarāsāṁ kati smṛtyupasthānāni ?
[520] smṛtyupasthitayastistraścetaḥparyāyadhīrmatā|
ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ||
paracittābhijñā trīṇi smṛtyupasthānāni kāyasmṛtyupasthānaṁ hitvā| cittacaittālambanā khalveṣā| ṛddhiśrotracakṣurabhijñāḥ kāyasmṛtyupasthānaṁ rūpālambanatvāt| ṛddhiḥ khalu caturbāhyāyatanālambanā| divyaśrotracakṣuṣī yathākramaṁ śabdarūpāyatanālambane|
kuśalādibhedena tu
[521] divyamavyākṛtaṁ śrotraṁ netraṁ cānyā śubhā matāḥ|
divyaśrotracakṣuṣī kilāvyākṛte| tacca na| abhijñānāṁ vimuktimārgasvabhā[vyāccakṣuḥśrotravijñānayoścā]vikalpatvādvimuktijñānānutpattiḥ| caturṣu dhyāneṣu tu asti prajñāviśeṣaḥ svabhūmikabhūtaphalo yatsaṁmukhībhāvātsvabhūmikaphalameva cakṣuḥśrotraṁ saṁmukhībhāvaṁ gacchati| yattaccakṣuḥśrotravijñānayorāśrayī bhavati tasmānna tadvijñāne saṁprayuktā prajñā'bhijñeti|
kathaṁ punaretayorabhijñāśabdaḥ ? taducyate-
abhijñāphalatā'bhijñā [manovijñānaprajñayā]||
abhijñāphalamā(ma)trābhijñāśabdenoktam| manovijñānasaṁprayuktayā tu prajñayā'bhijānātīti| saivābhijñā nirūpakatvāt|
kati punarāsāṁ vidyā ?
[522] tisro vidyā matāstryadhvasa(saṁ)mohādivyudastaye|
ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt||
pūrvaṇi(ni)vāsacyutyupapādāsravakṣayajñānatatsākṣā[t]tkriyāstisraḥ khalvaśaikṣyo [vidyā ucyante| kasmādetā eva ? eta] eva tisro vidyāḥ yasmādābhiravidyātrayaṁ vinivartate| pūrvenivāsābhijñā[jñayā]pūrvāntasaṁmohaḥ nivartate| cyutyupapādābhijñayā tvaparāntasaṁmoho nivartate| āsravakṣayābhijñayā madhyādhvasaṁmohaḥ|
yadyapi ca tisro'pyaśaikṣāstathāpi ‘ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt’| antyā vā'śaikṣī svabhāvataḥ santānataśca| ādye dve tvaśaikṣasantānādaśaikṣāvityucyante|
kati punarāsāṁ prātihāryāṇi ?
[523] ri(ṛ)ddhicittakṣayābhijñā pratihāryatrayaṁ smṛtam|
harato dve kuśāstṛbhyo mārebhyo harate param||
ṛddhyādeśanāprātihārye khalu kuśāstṛbhyaḥ kapilolūkākṣapādādibhyo vineyajanacittamapahṛtya buddhe bhagavati paramārthaśāstari saṁniyojayataḥ| anuśāsanāpratihāryaṁ mārebhyo'pahṛtya sarvajñaṁ mārgadeśike pravare pratiṣṭhāpayati||
kā punariyamṛddhiḥ ?
[524] samādhirṛ(dhī)ddhirityuktā phalamaiśvaryaṣṭadhā|
dvidhaitadgatinirmāṇe trividhā gatiriṣyate||
ṛddhiḥ khalu samādhirūpā tatphalatvāttu prātihāryamṛddhiratyuktaṁ sūtre| aṅgaparigṛhīte samādhau sati sarvametatprātihārya mṛddhyati| tasmātsamādhireva ri(ṛ)ddhiḥ| tasyāḥ phalamaṣṭaguṇamaiśvaryamani(ṇi)mādi|
yacca sūtre'padiṣṭamekānekayathecchitarūpāvasthānādistatpunaretamṛddhiphalaṁ dvividhaṁ gatiśca nirmāṇaṁ ca| gatirapi trividhā| tatra
[525] manomayī gati[:] śāsturicchāmātrapravṛttitaḥ|
adhimokṣakṛtā'nyeṣāṁ tato dehābhivāhinī||
manojavāḥkhalu ṛddhirbuddhasyaiva| manasa iva javastasyāḥ| yāvatā kālena cakṣurvijñānaṁ nīlaṁ pratipadyate yāvatā kālena bhagavāñccharīreṇa sarvalokāntarāṇi vyāpnotyanantarddhiśarīrā hi buddhā bhagabanto[']nābhogena yathecchitābhiprāyasiddheḥ bhagavato buddhasya| śrāvakādīnāṁ punaḥ śarīravāhinī gatirbhavati yathā devānāṁ pakṣiṇāṁ vā| ādhimokṣikī ca dūramapyāsannamadhimucyāstagamanaṁ saṁpadyate| bāhuprasāraṇamātreṇa sumerumūrddhani prādurbhavati| vyākhyātaṁ samādhiphalam||
gamanaṁ nirmāṇamidānīṁ vaktavm| ta[d]dvividhaṁ kāmāvacaraṁ rūpāvacaraṁ ca| tatra tāvat-
[526] rūpagandharasasparśāḥ kāme nirmāṇamiṣyate|
rūpasparśau matau rūpe sveśarīre'tha vā bahiḥ||
kāmāvacaraṁ khalu bāhyamāyatanacatuṣṭayaṁ nirmīyate| nānyadīśvarakarttṛtvavādābhyupagamaprasaṁgāt| rūpāvacaraṁ tvāyatanadvayaṁ tatra gandharasābhāvāt| tatpunaretat svaśarīre paraśarīre ca draṣṭavyam| etaccaturvidhaṁ nirmāṇaṁ kāmadhātāvevaṁ rūpadhātau draṣṭavyam| ityaṣṭa[vidhaṁ nirmāṇam]|
[kiṁ khalu nirmāṇama]bhijñayā nirmīyate ? kiṁ tarhi ?
[527] abhijñāphalacittena tattāni tu caturdaśa|
ādyadhyānaphalaṁ dve te(tai)rūrdhvabhūmyekavṛddhitaḥ||
prathamadhyānaphale khalu nirmāṇacitte kāmāvacaraṁ prathamadhyānabhūmikaṁ ca, dvitīyadhyānaphalāni trīṇi, tṛtīyadhyānaphalāni catvāri, caturthadhyānaphalāni pañca||
kathaṁ punarnirmāṇacittāni labhyante ?
[528] tallābho dhyānava[t] jñeyaḥ
yathā khalu dhyānāni vairāgyata upapattitaḥ prayogataśca labhyante tathā nirmāṇacittāni|
kathaṁ punastadutpadyate ?
śuddhakācca svataśca tat|
śuddhakād dhyānādanantaraṁ ṇi(ni)rmāna(ṇa)cittamutpādyate nirmāṇacittādeva vā nānyataḥ| tataḥ khalvapi nirmāṇacittādanantaraṁ śuddhakadhyānaṁ nirmāṇacittaṁ cotpadyate nānyat| sarvasya ca nirmitasya
svabhūmenaiva nirmāṇamapa(dha)reṇāpi bhāṣaṇam||
na khalvanyabhūmikaṁ nirmāṇamanyabhūmikena nirmāṇacittena nirmīyate| bhāṣaṇaṁ tu svabhaumenāpa(dha)rabhaumena ca| kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣya(ṣa)te| ūrdhvabhūmikāstu prathamadhyānabhūmikena, tatraiva vijñaptisamutthāpakacittasadbhāvāt||
kiṁ punarnirmitanirmātroḥ kramena(ṇa) vāgbhāṣaṇaṁ bhavatyatha yugapat ? taducyate-
[529] nirmātraiva sahaiteṣāṁ bhāṣaṇaṁ sugatādṛte|
uktaṁ hi
“ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ|
ekasya tūṣṇīṁ bhūtasya sarve tūṣṇīṁ bhavanti te||”
bhagavatastu icchātaḥ pūrvaṁ paścādyugapadvā nirmitā bhāṣante| teṣāṁ punaḥ
ekasya bruvataḥ sarve nirmitā bruvate samam||
[530] adhiṣṭhāya tu nirmāṇaṁ bhāṣante'nyena cetasā|
‘adhiṣṭhāya tu nirmāṇaṁ’ saṁsthāpyetyarthaḥ| anyena cetasā vijñaptisamutpādakākhyena vācaṁ pravartayatītyato'pi nāsti nirmāṇāntardhāṇo(no) doṣaḥ| tatpunaretadadhiṣṭhānaṁ na kevalaṁ jīvata eva| kiṁ tarhi ?
adhiṣṭhānaṁ mṛtasyāpi sthirasyaiva tu vastunaḥ||
āryamahākāśyapādhiṣṭhānena tadasthiśaṁkalāpasthānaśravaṇāt sthirasyāsthilakṣaṇasya na māṁsarudhirādīnāmasti||
kiṁ punarekacittenaikaṁ nirmitaṁ nirmiṇotyatha bahūn ?
[531] ajayyekamanekena jayiṇastadviparyayaḥ|
ādyābhinirhārairbahubhirnirmāṇacittairekaṁ sopādānaṁ ca nirmitaṁ nirmiṇoti| rjitāyāṁ tvabhijñāyāṁ nirmāturicchayā bahūnapyekacittena nirūpādānamapi ca nirmino(ṇo)ti|
tatputaretannirmāṇacittaṁ dvividhaṁ bhāvanāmayamupapattiprātilambhikañca| tatra
avyākṛtamabhijñotthaṁ upapattya tvayaṁ tridhā||
yatkhalu bhāvanāphalaṁ nirmāṇacittaṁ tadavyākṛtaṁ bhavati| upapattiprātilambhikaṁ tu kuśalādi[nā] triprakāram| [tadupapattiphalaṁ] daśātiśayayuktam|
[532] arhatāṁ daśadhā tvetadaiśvaryamupapadyate|
sarvāsravakṣayajñānavimuktidvayayogataḥ||
yadetatadaṇimādiśaikṣāntaṁ daśavidhamaiśvaryasukhaṁ tadatiśayayuktamarhatāmevopapadyate||
yadi tarhi trayāṇāmarhatāmetadaiśvaryaṁ samānamasti kastarhi viśeṣaḥ śāstṛśiṣyayoḥ ? tatredamupadiśyate-
[533] aiśvarya[pi sa]mānesminyathokte śāstṛśiṣyayoḥ|
antaraṁ sumahacchāsturyattatpūrvamudāhṛtam||
daśabalādyāveṇikabuddhaguṇacintāyāṁ catuṣpratyayatā nadyuttaraṇe gandhahastya śvaśaśakadṛṣṭāntaiśca viśeṣāntaraṁ boddhavyamiti||
abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca jñānavibhāgo nāma saptamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6003