The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|
tadevaṁ vipakṣapratiṣedhena tridhā kṣāntiṁ pratipādya vīryaṁ pratipādayitumāha-
evaṁ kṣamo bhajedvīryaṁ vīrye bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vināgatiḥ||1||
evamuktakrameṇa kṣamāyuktaḥ kṣamaḥ svayamabhyastakṣāntiḥ| bhajedvīryaṁ vīryamārabheta| anyathā duḥkhāsahiṣṇutayā vīryasya prasrabdhirna syāt| kasmāt punarvīryamupādīyata ityāha| vīryaṁ ityādi-yasmādvīrye buddhatvamavasthitam| taddhetukatayā tadāyattatvādbuddhatvasya| etadapi kutaḥ ? yasmānna vīryamantareṇa puṇyaṁ puṇyasaṁbhāro'sti| upalakṣaṇametat| jñānamapi draṣṭavyam, vīryasyobhayahetutvāt| tadanena vīryāt puṇyajñānasaṁbhārau, tābhyāṁ ca buddhatvamityuktaṁ bhavati||
vīryasvarūpāparijñānāt pṛcchati-
kiṁ vīryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyaṁ kutsitāsaktirviṣādātmāvamanyanā||2||
kimetadvīryaṁ nāma ? atrāha-kuśalotsāhaḥ| yo'yaṁ kuśalakarmaṇi dānādau śrutādau ca samudyamaḥ, tadvīryamabhidhīyate| akuśale tu kausīdyameva| vipakṣeṇopahataṁ vīryamanaṅgamevābhimatasiddhaye iti tadvipakṣamapanayanāya darśayitumāha-tadvipakṣa ityādi| tasya vīryasya viruddho vināśāya pakṣo vipakṣaḥ ka ucyate ? uttaramāha-ālasyamityādi| ālasyaṁ kausīdyaṁ kāyamanasorakarmaṇyatā| kutsite jugupsanīye hāsyalāsyādau āsaṅgaḥ| viṣādo viṣaṇṇatā| duṣkare karmaṇi cittasya vinivṛttiḥ| anadhyavasānamityarthaḥ| tena ātmano'vamanyanā avajñā| ayaṁ tadvipakṣaḥ||
tadālasyaniṣedhāya tatkāraṇaṁ tāvadupadarśayitumāha-
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|
saṁsāraduḥkhānudvegādālasyamupajāyate||3||
saṁsāraduḥkhānudvegādasaṁvegāt, yo'yamavyāpāro nirvyāpāratā, tatra tena vā sukhāsvādaḥ sukhābhirāmaḥ| sa ca nidrā ca middhākramaṇam| tābhyāṁ middhākramaṇamapāśrayatṛṣṇā avaṣṭambhanābhilāṣaḥ, tayā| ālasyamupajāyate iti yojanīyam| yadi vā| saṁsāraduḥkhānudvegādavyāpāraḥ, kvacidapi kuśalakarmaṇi na pravṛttiḥ, tasmāt sukhāsvādaḥ, tato nidrā, tasyāśca apāśrayatṛṣṇā, tayā||
ataḥ saṁsāraduḥkhānudveganivartanārthamiyamatra saṁvegabhāvanā āmukhīkartavyetyāha-
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||
vāgurikā matsyādivadhikā jālikā ucyante kaivartādayaḥ (dibhiḥ ?)| kleśā eva vāgurikāḥ , tairāghrāta āyattīkṛtaḥ| kathamiti cet, praviṣṭo janmavāgurām, nikāyasabhāgatotpattireva vāgurikā jālam, tat praviṣṭaḥ, tadantargata ityarthaḥ| idamiha tadātmasātkaraṇe kāraṇam| adyāpi etāṁ daśāṁ prāpto'pi mṛtyormukhaṁ praviṣṭaḥ san kimiti na vetsi ? jātaścenmaraṇamavaśyaṁbhāvītyarthaḥ||
idamaparaṁ saṁvegakāraṇamāha-
svayūthyānmāryamāṇāṁstvaṁ krameṇaiva na paśyasi|
tathāpi nidrāṁ yāsyeva caṇḍālamahiṣo yathā||5||
yūthaṁ vargaḥ, tatra bhavā yūthyāḥ, yaiḥ saha bālyādyavasthāyāṁ krīḍitahasitādinā vicaritam| tān svavargyān| caṇḍālānāmavaśyaṁmāraṇīyamahiṣavat| na paśyasi mamāpi iyamavasthitiḥ syāditi||
avaśyamiha kiyatkālaṁ parilambya mṛtyurāgamiṣyati| tena tāvatkālaṁ sukhānubhavanameva mama yuktamityatrāha-yadi nāmaivam, tathāpi nāvaśyaṁbhāvini maraṇe viśvāso yuktaḥ|
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|
kathaṁ te rocate bhoktuṁ kathaṁ nidrā kathaṁ ratiḥ||6||
iti vadhyapuruṣasyeva sarvato vadhyaghātakairadhiṣṭhitasya vadhyabhūmiṁ nīyamānasya niḥsaraṇamapaśyataḥ sukhāsikāvalambanamanucitameva bhavataḥ| tasmāt saṁvegato bhāvanayā anayā hetunivartanādālasyamapāsya kuśalapakṣotsāhavardhanamanuṣṭheyam||
athāpi syāt-yadi nāma avaśyaṁbhāvitā mṛtyoḥ, tathāpi tatsaṁnidhānamavagamya ālasyamapahāsyāmi ityāśaṅkayāha-
yāvatsaṁbhṛtasaṁbhāraṁ maraṇaṁ śīghrameṣyati|
saṁtyajyāpi tadālasyamakāle kiṁ kariṣyasi||7||
saṁbhṛtaḥ sajjīkṛtaḥ saṁbhāraḥ sāmagrī vadhāya vyādhijarālakṣaṇo yena| yāvaditi lokoktam| śīghraṁ tvaritamanabhisaṁdhānāt| tadā mṛtyumukhāntargataḥ asamaye ālasyaṁ tyaktvāpi kiṁ kariṣyasi ? na tadā kiṁcit prayojanamiti bhāvaḥ||
akālatāmevāsya samarthayituṁ vṛttatrayeṇāha-
idaṁ na prāptamārabdhamidamardhakṛtaṁ sthitam|
akasmānmṛtyurāyāto hā hato'smīti cintayan||8||
śokavegasamucchūnasāśruraktekṣaṇānanān|
bandhūnnirāśān saṁpaśyan yamadūtamukhāni ca||9||
svapāpasmṛtisaṁtaptaḥ śṛṇvannādāṁśca nārakān|
trāsoccāraviliptāṅgo vihvalaḥ kiṁ kariṣyasi||10||
idaṁ yadanāgate kartavyatayā manasikṛtaṁ tanna prāptam| idamārabdhaṁ yatkāryamādita eva kartumiṣṭam| idamardhakṛtaṁ sthitam, yat kiyanniṣpannaṁ kiyadaniṣpannam | iti kāryaparyantamagatasyaiva akasmānmṛtyurāgato mama| aho bata atikaṣṭam, hato'smīti vicintayan vihvalaḥ kiṁ kariṣyasītyanāgatena saṁbandhaḥ| śokaḥ priyaviprayogakṛtaścittaparitāpaḥ| tasya vego'nivāryapravṛttiḥ| tena samucchūnāni samunnatāni sāśrūṇi sabāṣpāṇi raktāni tāmravarṇāni locanāni yeṣu ānaneṣu tāni tathā| tathābhūtāni ānanāni mukhāni yeṣāṁ bandhūnāṁ te tathā| tān saṁpaśyan vilokayan| tatrākarmakādhikārāt parasmaipadaṁ dṛśaḥ| kiṁbhūtān ? nirāśān| kva ? pratyujjīvanaṁ prati tyaktāśān, tatsānāthyavikalān vā| maraṇasamayopasthitakṛtāntānucaramukhāni ca saroṣaparuṣabhṛkuṭīni saṁpaśyan vihvalaḥ kiṁ kariṣyasi ? svayaṁkṛtapāpakarmasmaraṇena maraṇasamaye kimityevaṁ mayā kṛtamiti paścāttāpena tāpitaḥ| naitāvanmātrameva, kiṁ tu śṛṇvannādāṁśca nārakān tīvrakāraṇānubhavanadukhanirmuktān vikrośitaśabdān narakasamudbhūtān arthāntarakopāṇāmeva (?)| tacchrutvā mamāpyevamevāvasthā iti saṁtrāsena yaḥ purīṣotsargo viṭpravṛttiḥ, tenopaliptagātraḥ| vihvalaḥ anāyattakāyavākcittapracāraḥ| kiṁ kariṣyasi sarvakriyāsu nivṛttavyāpāraḥ||
iti matvā svasthāvasthāyāmeva yatitavyam iti śikṣayitumāha-
jīvamatsya ivāsmīti yuktaṁ bhayamihaiva te|
kiṁ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||
jīvanta eva matsyāḥ krameṇa bhakṣaṇārthaṁ prāyaḥ prāgdiṅanivāsibhireva janai rakṣyante| jīvanopalakṣitā matsyā jīvamatsyā iti teṣāmeva samayaḥ| śākapārthivāditvānmadhyamapadalopī samāsaḥ| tadvadahamapi adya śvo vā niyatameva mariṣyāmi iti manasi kṛtvā yuktaṁ bhayamihaiva te| ihaiva saṁprajānadavasthāyāmeva tavāsaṁprāptamaraṇasya maraṇataḥ, kiṁ punaḥ kṛtapāpasya bhavato bhayaṁ yuktaṁ na bhavati, ityapi āhāryam| atiduḥsahānnarakaduḥkhataḥ||
nirvyāpārasukhāsvādābhiratamadhikṛtyāha-
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||12||
taptavāriṇāpi saṁspṛṣṭaḥ| sukumāreti saṁbodhanam| atimṛduśarīratayā soḍhumaśakto'si| yadyevam, tadā kṛtvā cetyādi subodham||
aparamapi taṁ pratyāha-
nirudyama phalākāṅkṣin sukumāra bahuvyatha|
mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||
sukhahetūtpādanāya vyāpāraśūnyo'si| atha ca tasya phalaṁ sukhamabhilaṣasi| duḥkhāsahiṣṇurasi, atha ca bahuvyatho'si sarvaduḥkhākaratvāt| mṛtyunā ca vaśīkṛto'si, atha ca amaraṇadharmāṇamātmānaṁ manyase| evaṁ ca viparyastaṁ caritamasya vipaśyan karuṇāyamānaḥ sakhedamenamāha-hā duḥkhita vihanyase| saṁmohabahulatayā kaṣṭāṁ daśāṁ praviṣṭo'si| ātmagatameva vā vimṛśati| evamanyatrāpi yathāsaṁbhavaṁ draṣṭavyam| nirudyamādīni cāmantritapadāni||
nidrāparatantraṁ pratyāha-
mānuṣyaṁ nāvamāsādya tara duḥkhamahānadīm|
mūḍha kālo na nidrāyā iyaṁ naurdurlabhā punaḥ||14||
aṣṭākṣaṇavinirmuktaṁ manuṣyabhāvapratilambhaṁ nāvamiva abhyudayādipāragamanāya prāpya tara plavasva duḥkhamayīṁ mahānadīm| sarvaduḥkhāni pṛṣṭhīkuruṣva| vīryāvalambaneneti yāvat| he mohaparavaśa, nāyaṁ kālo nidrāyāḥ, yāvadiyaṁ nauḥ saṁnihitā| yadi nedānīmeva yatnaḥ kriyate, tadā punariyaṁ durgatigatasya naurdurlabhā bhaviṣyati| yaduktam-
punarapyeṣa samagamaḥ kutaḥ| iti||
[bodhi. 1.4]
evamālasyaṁ nivārya kutsitāsaktiṁ nivārayannāha-
muktvā dharmaratiṁ śreṣṭhāmanantaratisaṁtatim|
ratirauddhatyahāsyādau duḥkhahetau kathaṁ tava||15||
śubhakarmaṇāṁ ratiṁ śreṣṭhāmuttamām| kiṁbhūtām ? anantaratisaṁtatim| sugatiparaṁparāsaṁjananādanantā aparyavasānā ratisaṁtatiḥ sukhapravāho yasyāḥ sā tathā| ata eva uttame tyuktam| tāmapahāya ratirabhirāmaḥ, auddhatyamunnatatā| kāyacittayoḥ krīḍanaśīlateti yāvat| hāso vāgauddhatyam| sarabhasasya vāgvikāra iti yāvat| ādiśabdādgītādiparigrahaḥ| tatra kathaṁ ratistava ? na yuktetyabhiprāyaḥ| kiṁbhūte ? duḥkhahetau| narakādidurgatyupanayanādduḥkhasya heturbhavati||
evaṁ kutsitāsaktimapi nirākṛtya viṣādātmāvamanyanāṁ vīryavipakṣaṁ nirākartum, aparamapi ca tadvipakṣanirasanāya pratipādayannāha-
aviṣādabalavyūhatātparyātmavidheyatā|
parātmasamatā caiva parātmaparivartanam||16||
viṣādaviparīto'viṣādaḥ| balānāṁ vyūhaḥ samūho vakṣyamāṇalakṣaṇaḥ| tātparyaṁ nipuṇatā| ātmavidheyatā ātmavaśavartitā| etāḥ sarvāḥ kṛtadvandvasamāsāḥ| yadi vā| ebhiḥ sahitā ātmavidheyatā| parātmasamatāparātmaparivartane dhyānaparicchede [bodhi.8] vakṣyamāṇe| idamapi samastaṁ kausīdyaprahāṇāya vīryasamṛddhaye prabhavatītyuddeśaḥ||
uddiṣṭamevārthaṁ krameṇa nirdiśannāha-
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|
kuto me bodhiriti, kathamahaṁ varākaḥ samyaksaṁbodhibhājanam ? buddhatvaṁ hi tīkṣṇendriyasya ārabdhavīryasya aparimitapuṇyajñānasaṁbhāraiḥ atiduṣkarakarmānuṣṭhānaiḥ anekaiśca kalpāsaṁkhyeyaiḥ kasyacit puruṣaviśeṣasya sādhyaṁ bhavati| ahaṁ tu na tādṛśa iti kathaṁ madvidhānāṁ tathāvidhaṁ buddhatvaṁ saṁbhāvyeta, ityevamākāramanasikārādavasādo viṣādo na kartavyaḥ, mahārthabhraṁśasya hetutvāt | yathoktam-avasādo'pyanartha iti [śi. sa. 34] || kasmāt?
yasmāttathāgataḥ satyaṁ satyavādīdamuktavān||17||
yasmāt tathāgataḥ idaṁ vakṣyamāṇaṁ satyamavitathamuktavān kathitavān| kathaṁ jñāyate ityāha-satyavādīti| jñānakriyāsaṁbhavādaviparītavādī| ataḥ satyābhidhānahetupadametat||
kiṁ tatsatyamuktavān?
te'pyāsan daṁśamaśakā makṣikāḥ kṛmayastathā|
yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||
ityāha| te'pi buddhā bhagavantaḥ purvaṁ śākyamuniratnaśikhidīpaṁkaraprabhṛtayaḥ saṁsārasāgarāvartāntargatāḥ pṛthagjanāvasthāyāṁ paribhramanta evaṁbhūtā evāsan babhūvuḥ, yairutsāhabalāt vīryotkarṣasāmarthyāt saṁbhārān saṁbhṛtya prāptā adhigatā durāpā durlabhapratilambhā bodhiruttamā anuttarā| ārabdhavīryasya na kiṁcidduṣkaramiti bhāvaḥ| idaṁ tat satyam||
ato mama punaratitarāṁ na durlabhā bodhirityāha-
kimutāhaṁ naro jātyā śakto jñātuṁ hitāhitam|
sarvajñanītyanutsargādbodhiṁ kiṁ nāpnuyāmaham||19||
kiṁ punarahaṁ manuṣyabhūto janmanā| śakto jñātuṁ hitāhitamiti| idaṁ hitamidamahitam, śubhamaśubhaṁ ca karmetyupadiṣṭam, jñātumavaboddhuṁ samartho'smi, iti vicintya sarvajñasya sarvavastutattvavedinaḥ nītirnayaḥ upādeyatattvapratipādanam| tasya anutsargādaparityāgāt| tasya ādānopādānasevanādityarthaḥ| buddhatvaṁ nāpnuyāmaham| kākvā paṭhanād āpnuyāmeveti| etadbhagavatā ratnameghe darśitam| yathoktam-
iha bodhisattvo naivaṁ cittamutpādayati-duṣprāpyā bodhirmanuṣyabhūtena satā| idaṁ ca me vīryaṁ parīttaṁ ca hīnaṁ ca| kusīdo'ham| bodhiśca ādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudācaratā samudānetavyā| tannāhamutsahe īdṛśaṁ bhāramudvoḍhum| kiṁ tarhi bodhisattvenaivaṁ cittamutpādayitavyam-ye'pi te'bhisaṁbuddhāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye'pi vā abhisaṁbhotsyante, te'pi īdṛśenaiva nayena, īdṛśyā pratipadā, īdṛśenaiva vīryeṇābhisaṁbuddhāḥ, yāvanna ca te tathāgatabhūtā evābhisaṁbuddhāḥ| ahamapi tathā tathā ghaṭiṣye, tathā tathā vyāyaṁsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamapyanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti||
yuktamevaitat, kevalamatiduṣkarakarmaśravaṇādanadhyavasāyo vinivartayitumaśakya iti vikalpayannāha-
athāpi hastapādādi dātavyamiti me bhayam|
karacaraṇaśiraḥ prabhṛtidānamantareṇa buddhatvaṁ na prāpyate, iti atiduṣkarakarmasu pravṛttibhayādutsāho nivartata eva| iti cenmanyase svacittamevamāha-
gurulāghavamūḍhatvaṁ tanme syādavicārataḥ||20||
tadetad gurulāghavamūḍhatvameva me| alpe bahutaraṁ bahutare cālpataramiti mohavaśena avicārato'vivekānmama syāt, na tu paramārthavicārataḥ||
paramārthavicāreṇa gurulāghavaviparyāsa evāyamityupadarśayannāha-
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|
kalpakoṭīrasaṁkhyeyā na ca bodhirbhaviṣyati||21||
saṁsāracārake nivasaṁstathāvidhakarmavaśācchettavyaścāsmi karacaraṇādyaṅgapratyaṅgacchedanānnarakādiṣu| tathā bhettavyo'smi śaktikuntādibhiḥ| dāhyo narakadahanādinā| pāṭyo jvalitakrakacādinā| anekaśaḥ anekavārān| narakādiṣu kāraṇāmanubhavan aparyantapathi saṁsāre| kalpānāṁ koṭīrasaṁkhyeyāḥ saṁkhyātumaśakyāḥ iti| akāmasyāpi duḥkhamaparyantamanekaprakāramāpatiṣyati, na ca buddhatvasaṁbhārāya tat saṁpatsyate||
idaṁ saṁsārāparyantatayā duḥkhaṁ bahutaraṁ niṣphalaṁ ca| buddhatvaprasādhakaṁ punaralpataraṁ saphalaṁ cetyupadarśayannāha-
idaṁ tu me parimitaṁ duḥkhaṁ saṁbodhisādhanam|
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||
yad buddhatvaprasādhakaṁ tadidaṁ duḥkhaṁ parimitaṁ mama pratiniyatakālabhāvitayā, duḥkha [praśamana]hetuśca| tattathābhūtaṁ śalyaṁ tena vyathā, tasyā apoho nivṛttiḥ| tannimittaṁ tadvayudāsāya| yāvajjīvaṁ tatkṛtaduḥkhaprahāṇāyetyarthaḥ| tasya naṣṭaśalyasyotpāṭanaṁ śarīrāduddharaṇam| apakarṣaṇamiti yāvat| tena yadduḥkhaṁ pratiniyatakālamalpataram| dīrghakālikaduḥkhopaśamanimittam| tadvat soḍhumucitamidamapi duḥkham||
ato'pi samucitamidamityāha-
sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|
tasmādvahūni duḥkhāni hantuṁ soḍhavyamalpakam||23||
sarve'pi na kecideva| laṅghanapācanādikṛtairyatheṣṭāhāravihārapratiṣedhajanitaiśca kriyāduḥkhaiḥ rogapīḍitānāmārogyaṁ vidadhāti| anyathā tatkartumaśakyam| yata evam, tasmādatiśayena alpamalpakaṁ duḥkhaṁ soḍhavyam| kimartham ? bahūni duḥkhāni hantum| sarvasattvānāmātmanaśca dīrghakālikasarvaduḥkhapraśamanāyetyarthaḥ| evaṁ tāvat svīkartuṁ yuktaṁ dhīmataḥ||
na cedaṁ yuktamapi duṣkaraṁ karma ādikarmikasya prathamanujñātaṁ bhagavateti darśayannāha-
kriyāmimāmapyucitāṁ varavaidyo na dattavān|
kriyāmimāṁ samanantarapratipāditāṁ duḥkhotpādanīm| ucitāmapi sevanīyāmapi| varavaidyo bhagavān sarvathā sarvāvyadhicikitsakaḥ| prathamaṁ na dattavān, na kartavyatayā pratipāditavānādikarmikasya| kathaṁ tarhi rāgādivyādhīnapanayati ? āha-
madhureṇopacāreṇa cikitsati mahāturān||24||
sukumāratareṇopacāreṇa upakrameṇa| yathākṣamaṁ cikitsāpraṇayanenetyarthaḥ| cikitsati rogamuktān karoti| mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān||
kaḥ punarayaṁ madhuropacāra ityāha-
ādau śākādidāne'pi niyojayati nāyakaḥ|
tatkaroti kramātpaścādyatsvamāṁsānyapi tyajet||25||
mātsaryamalāpanayanārthaṁ sukhasukhena saṁbhārasaṁvardhanārthaṁ ca śakyaparityāge śākasaktupiṇḍikādidānena prathamataraṁ pravartayati nāyako bhagavān| punastathopāyaviśeṣeṇa niyojanaṁ karoti| taditi lokoktau vā| yadyathā dātā mṛdudānābhyāsakrameṇa adhimātrādhimātradānābhyāsaprakarṣamāsādayan paścāduttarakālamakṛcchreṇaiva svamāṁsarudhirādikamapi prasanna eva prayacchet||
kathaṁ punaretadevamityāśaṅkayāha-
yadā śākeṣviva prajñā svamāṁse'pyupajāyate|
māṁsāsthi tyajatastasya tadā kiṁ nāma duṣkaram||26||
yasmin kāle dānābhyāsāt paramaprakarṣagamanāt sarvathāpagatamātsaryatayā śākeṣviva svamāṁse'pi nirāsaṅgā buddhirupajāyate, tadā svamāṁsādidāne'pi nāśakyānuṣṭhānabuddhiriti tasmin kāle kiṁ nāma duṣkaram ? naiva kiṁcidityarthaḥ||
athāpi syāt-atidīrghakālaṁ parārthe saṁsaratā tadduḥkhaṁ kathamiva parihartuṁ śakyamityatrāha-
na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|
mithyākalpanayā citte pāpātkāye yato vyathā||27||
dvividhameva hi duḥkhaṁ bādhakamupajāyate kāyikaṁ mānasikaṁ ceti| tadetad dvayamapi bodhisattvasya na saṁbhavati| kāyavacanamanobhiḥ sarvāvadyavirateḥ kāyikaṁ duḥkhamasya na jāyate| yuktyāgamābhyāmubhayanairātmyasya ca niścayanānmānasamapi kutaḥ ? yato mithyākalpanayā asadvikalpena ātmātmīyagrahapravṛttena bhāvādyabhiniveśakṛtena vā citte duḥkham, pāpāt prāṇātipātādeḥ kāye| evaṁ tāvadduḥkhahetuparihārādduḥkhamasya na jāyate iti pratipāditam||
idānīṁ sukhameva kevalamasyāstīti pratipādayannāha-
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|
tiṣṭhan parārthaṁ saṁsāre kṛpāluḥ kena khidyate||28||
sukhaṁ jātamasya kāyasyeti sukhitaḥ| sukhaṁ vidyate'sya manasa iti sukhi| evamubhayasukhasamanvāgatatvāt kṛpāvān parārthaṁ saṁsāre saṁsaran kena duḥkhena khidyate, khedaṁ manyate ? yadi vā| kena khidyate ? khedahetorabhāvānna kenaciditi bhāvaḥ| tat kimidamakāraṇabhīrutayā vaimukhyamupādīyate ?
syādetat-dīrghakālamāsevitabhāvitabahulīkṛtena mahatā puṇyasaṁbhāreṇa samyaksaṁbodhiradhigamyate| tadvaraṁ mumukṣūṇāṁ śīghrakālatayā śrāvakayānamevāśrayaṇīyaṁ syādityāśaṅkayāha-
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||
pūrvakṛtāni yāni pāpāni tāni bodhicittabalādeva kṣayīṇi kurvan| yathoktaṁ prāk-
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|iti|
[bodhi. 1.14]
tathā bodhicittabalādeva pratīcchan ādadānaḥ puṇyasāgarān|
yaduktam-
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ|iti|
[bodhi .1.19]
evaṁvidhopāyabalajavena mahāyānamārūḍho bodhisattvaḥ śrāvakebhyo'pi śīghragaḥ tvaritagāmī||
evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṁ prāpya sarvakhedaśramāpaham||30||
pratipāditamevārthaṁ piṇḍīkṛtya darśayati| evamuktakrameṇa sarvāvadyavirateḥ purākṛtapāpakṣayācca svapne'pi durgatigamanābhāvāt tīvrābhiprāyeṇa anekasukhena aharniśamākāśadhātuvyāpinaḥ puṇyasāgarasyābhivardhanācca sugatiparaṁparāsanmārgāvataraṇabodhicittaṁ rathamiva āsādya| āruhyeti yāvat| sarvakhedaiḥ parikleśaiḥ śrama āyāsaḥ, tamapahantīti pratipāditanayena, sarvakhedaśramaṁ vā apahantīti tam| sukhādekasmādaparamuttarottaramadhikādhikaṁ sukhaṁ devamanuṣyasaṁpattilakṣaṇaṁ gacchan anuprāpnuvan ko nāma prekṣāvān viṣādamāpadyeta ?
tadevamanekavidhaviṣādanimittapratiṣedhena aviṣādaṁ pratipādya balavyūhaṁ pratipādayitumāha-
chandasthāmaratimuktibalaṁ sattvārthasiddhaye|
chandaṁ duḥkhabhayātkuryādanuśaṁsāṁśca bhāvayan||31||
idamapyuddeśavākyameva| chanda iha kuśalābhilāṣaḥ| sthāma ārabdhadṛḍhatā| ratiḥ satkarmāsaktiḥ muktirasāmarthye tāvatkālamutsargaḥ| etaccaturaṅgabalam, anekāvayavasamudāyātmakatvāt, hastyādibalavat| sattvārthasiddhaye vīryahetutvāt, asya vīryasya ca sarvābhimatasādhanatvāditi bhāvaḥ| tatra chandabalasya bahukaratvāt, chandamityādinā asyotpattinimittamāha-duḥkhabhayāditi| aśubhakarmaṇo duḥkhaṁ jāyata iti trāsācchandaṁ kuryāt| anuśaṁsāṁśca bhāvayan| anuśaṁsāḥ phaladvāreṇa guṇaviśeṣāḥ| te ca arthāt kuśalakarmaṇa eva| tān bhāvayan| śubhakarmaṇo'nekaprakāreṇa madhuraphalotpattiṁ punaḥ punaḥ saṁcintayannityarthaḥ||
sāṁprataṁ balasya vyāpāramupadarśayitumāha-
evaṁ vipakṣamunmūlya yatetotsāhavṛddhaye|
chandamānaratityāgatātparyavaśitābalaiḥ||32||
evamuktaprabandhenetyādi| vipakṣamālasyādi| unmūlya pratipakṣabhāvanā vidhinā apasārya| vīryapravardhanāya yatnaṁ kuryāt| kenopāyenetyādi(ha ?)-mānaścittasyonnatiḥ| ayaṁ sthāmabalasyopabṛṁhaṇam, sthāmabalameva vā| teṣāṁ balaiḥ sāmarthyaiḥ| sāmarthyaparyāyo'tra balaśabdaḥ||
tatra tāvacchandotpādanāya prathamamāha-
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||
tatra doṣakṣayārambhe leśo'pi mama nekṣyate|
aprameyavyathābhājye noraḥ sphuṭati me katham||34||
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||
guṇaleśe'pi nābhyāso mama jātaḥ kadācana|
sarvasattvānāmupakaraṇatayā ātmanaśca samastakleśaprahāṇāya niḥśeṣaguṇotpādanāya ca mayā bodhicittamutpāditam| tacca na śithilavyāpārasādhyamityavagamyāpi yadi anārabdhavīryatayā mandasamārambha eva tiṣṭhāmi, tadā durgativinipātamantareṇa nānyā gatirasti mameti vicintya saṁvegamāmukhīkurvan chandamutpādayediti samudāyārthaḥ||
avayavārthastu ucyate-aprameyāḥ pramātumaśakyāḥ| doṣāḥ kāyavākcittasamāśritāḥ| hantavyāḥ prahantavyāḥ| svaparātmanoḥ svātmanaḥ parātmanaśca| ekaikasyāpīti| āstāṁ tāvadvahūnām| yatra yeṣu| mandavīryeṇa kalpārṇavaiḥ anekaiḥ kalpaśatasahasraiḥ kṣayaḥ prahāṇaṁ kriyate| tatra teṣu doṣakṣayārambhe doṣaprahāṇotsāhe| leśo'pi svalpamātramapi mama nekṣyate na dṛśyate| ataḥ aprameyavyathābhājye aparimitaduḥkhabhājanasya mama noraḥ sphuṭati hṛdayaṁ vidīryate| kathaṁ kena prakāreṇa| guṇā mayetyādi subodham| iti vicintya saṁvegamupadarśayati-
vṛthā nītaṁ mayā janma kathaṁcillabdhamadbhutam||36||
vṛthā viphalameva mayā janma akṣaṇavinirmuktaṁ nītaṁ preritam| vṛthīkṛtamiti yāvat| kathaṁcillabdhaṁ mahārṇavayugacchidrakūrmagrīvārpaṇavat sucireṇa prāptam| ata eva āścaryasthānatvādadbhutam||
ito'pi viphalamityāha-
na prāptaṁ bhagavatpūjāmahotsavasukhaṁ mayā|
na kṛtā śāsane kārā daridrāśā na pūritā||37||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
duḥkhāya kevalaṁ māturgato'smi garbhaśalyatām||38||
tathāgatānāṁ satkriyābhirmahotsavamatiśayavadabhinandanam| tena sukhaṁ saumanasyaṁ na prāptaṁ nādhigataṁ mayā| nāpi śāsane pratimāstūpasaddharmādisatkāraiḥ vihārārāmaśayanādivastupradānaiśca kārā pūjā kṛtā| nāpi daridrāṇāṁ dhanahīnānāmāśā abhilāṣaḥ sarvopakaraṇasaṁpattisaṁpādanena pūritā| nāpi bhītebhyaḥ sapatnādibhayasamākulitebhyo mā bhaiṣīrityabhayaṁ dattam| nāpi kāyamanoduḥkhairārtāḥ pīḍitāḥ tadapanīya sukhinaḥ kṛtāḥ| iti sarvaiḥ satpuruṣadharmairvirahitatvādāha| duḥkhāyetyādi subodham||
kathaṁ punaretāṁ dharmadaśāṁ prāpto bhavānityāha-
dharmacchandaviyogena paurvikeṇa mamādhunā|
vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||
dharmābhilāṣasyābhāvena prāktanajanmopacitena mama adhunā asmin janmani vipattirīdṛśī jātā| sarvasāmarthyavaikalyasvabhāvā samanantarakathitā samutpannā| evaṁ jñātvā ko dharme chandamutsṛjet parityajet ? ko nāma nopādadīta vicakṣaṇa iti bhāvaḥ||
kiṁ punaḥ kuśalārthināṁ chandotpādane yatna ityāśaṅkaya yaccoktaṁ chandaṁ duḥkhabhayāt kuryāt ityādi, tadvayaktīkartuṁ cāha-
kuśalānāṁ ca sarveṣāṁ chandaṁ mūlaṁ munirjagau|
tasyāpi mūlaṁ satataṁ vipākaphalabhāvanā||40||
na kevalaṁ vipattiparihārārtham, śukladharmopacayārthamapi cchandotpādane yatitavyamiti cakārārthaḥ| sarveṣāmiti na keṣāṁcideva| chandaṁ mūlaṁ kāraṇaṁ bhagavānuktavān, na tu svayamutprekṣya ucyate ityarthaḥ| tasyāpi cchandasyāpi mūlaṁ satataṁ sarvakālaṁ vipākaphalabhāvanā| śubhāśubhakarmaṇo vipākaphalaṁ paraloke iṣṭāniṣṭaprāptilakṣaṇam, tasya bhāvanā punaḥpunarāmukhīkaraṇam||
tatra aśubhakarmaṇo vipākaphalamupadarśayannāha-
duḥkhāni daurmanasyāni bhayāni vividhāni ca|
abhilāṣavighātāśca jāyante pāpakāriṇām||41||
yāvanti kāyikamānasikāni narakādigatau duḥkhāni vividhāni nānāprakārāṇi jāyante bhavanti sarvāṇi pāpakāriṇāmeva| bhayāni badhabandhanatāḍanādibhyaḥ| paryeṣamāṇasya lābhavighātena abhilāṣavighātāśca||
sukṛtakarmaṇo vipākaphalamāha-
manorathaḥ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||
iṣṭāśaṁsanavikalpo manorathaḥ, yasya loke manorājyamiti prasiddhiḥ śubhakṛtāṁ puṇyakāriṇām| yatra yatraiveti vīpsāyāṁ na kvacideva| gacchati prasarati| phalārgheṇeti | abhivāñchitaphalopanāmanameva argha ivārghaḥ pūjā||
tena punaraśubhasya phalamāha-
pāpakārisukhecchā tu yatra yatraiva gacchati|
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||
sukhecchā sukhābhilāṣaḥ| tatpāpairiti kartari tṛtīyā| duḥkhaśastrairiti karaṇaiḥ| duḥkhānyeva śastrāṇīva tadicchāvicchedahetutvāt||
pṛthagjanāsādhāraṇaśubhakarmavipākaphalamasādhāraṇamāha-
vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ|
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||
pratilabdhamuditādibhūmayo hi bodhisattvā anicchanto mātṛkukṣau notpadyante, kiṁ tarhi sukhāvatyāṁ viśvadalakamalakośeṣu jāyante| teṣāṁ sukhavibhūtimanena kathayati-vipulāni vistīrṇāni sugandhīni manojñagandhāni śītalāni śītasukhasparśāni tāni ca saroruhāṇi paṅkajāni ceti, teṣāṁ garbhāṇi| saroruhagarbhāṇāṁ vā viśeṣaṇānyetāni| teṣu gatāḥ saṁsthitāḥ prajñopāyamahākaruṇāniryātapuṇyajñānakalalasaṁvalitasaṁbodhicittāḥ sugatasutā bhavanti kuśalairiti saṁbandhaḥ| kathaṁ punaḥ padmagarbheṣu puṣṭiṁ labhanta ityāha-madhuretyādi| madhuraiḥ sarvasvarāṅgopetatayā paramasaumanasyakāribhiḥ saṁbaddhadharmaghoṣāśanairāhāraiḥ kṛtā upacitā dyutayo vapūṁṣi yeṣāṁ te tathā| kathaṁ ca tato niryāntītyata āha-munikaretyādi| munikaraiḥ paripākakālamavagamya tathāgataraśmibhirbodhitāni vikāsitāni ca tānyambujāni ceti| tato vinirgatāni niryātāni santi lakṣaṇavyañjanālaṁkṛtatayā śobhanāni vapūṁṣi yeṣāṁ te tathā| tathābhūtāḥ santaḥ sugatasutā bodhisattvā bhavanti jāyante| sugatasya puraḥ sukhāvatyāmamitābhasya bhagavato'grataḥ| kuśalairekāntaśuklaiḥ karmabhiḥ| tadanena mātṛkukṣau samutpadyamānānāmetadviśeṣaṇaviparyayeṇa duḥkhaṁ veditavyamityupadarśitaṁ bhavati| tathā hi tatra saṁkaṭe durgandhini jaṭharānalasaṁtapte ca utpannasya mātāpitraśucisaṁbhūtasya mātuḥ pītāśitairvāntakalpaiḥ saṁvardhamānasya garbhamalapaṅkanimagnasya paripākakāle kathaṁcit kaṇṭhagataprāṇasya yantraniṣpīḍitasyeva tato nirgamanamiti prāyeṇa manuṣyabhūtasya vyatimiśrakarmavipākaphalamuktam||
ekāntakṛṣṇasya tu vipākaphalamāha-
yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||
yamapuruṣaiḥ kāladūtairapanītā viśleṣitā jvalitamudgarādiprahāraiḥ sakalā samastā chaviścarma prabhāvo vā yasya sa tathā| atiśayenārtaḥ san patati sutaptalohadharaṇīṣu| punarapi kiṁbhūtaḥ ? tīvrānalatāpena dravībhūtaṁ yattāmraṁ tena niṣiktā snāpitā tanuḥ kāyo yasya| ato'pyapanītasakalacchaviḥ| jvalantaḥ asayaḥ śaktayaśca śastraviśeṣāḥ, teṣāṁ ghātaśatairanekaiḥ prahāraiḥ śātitāni viccheditāni māṁsadalāni śakalāni yasya sa tathābhūtaḥ san patati| suṣṭhu taptāsu lohamayabhūmiṣu| aśubhairakuśalaiḥ karmabhiḥ| bahuśa iti bahūn vārān| dīrghakālena tatphalasya parikṣayāt||
tadevaṁ śubhāśubhakarmaṇorvipākaphalaṁ pratipādya cchandabalamupasaṁharannāha-
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|
yata evaṁ śubhāśubhakarmaṇormadhurakaṭukaphalavipākaḥ, tasmādevaṁ paribhāvya śubhacchanda eva ādareṇāśubhakarma vihāya kāryaḥ| sāṁprataṁ sthāmabalaṁ pratipādayitumāha-
vajradhvajasthavidhinā mānaṁ tvārabhya bhāvayet||46||
vajradhvajasūtrapratipāditavidhānena mānaṁ punaḥ sādhyaṁ karmārabhya bhāvayet| athavā| ārabhya bhāvayediti gāḍhasamārambheṇa bhāvayet, cetasi sthiraṁ kuryāt, na śithilopakrameṇetyarthaḥ||
ārambhameva śikṣayitumāha-
pūrvaṁ nirūpya sāmagrīmārabhennārabheta vā|
pūrvaṁ prathamata eva abhimatakāryaniṣpādanāya sāmagrīṁ kāraṇasākalyaṁ nirūpya, tasyā balābalaṁ vicārya, ārabheta sati bale, nārabheta vā asati bale| kimevaṁvicāreṇa prayojanamiti cedāha-
anārambho varaṁ nāma na tvārabhya nivartanam||47||
anārambho varaṁ nāma prathamata eva, na tvārabhya nivartanamaśaktatve sati||
nanu kimatra dūṣaṇaṁ yenaiva neṣyate ityāha-
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ ca vardhate|
anyacca kāryakālaṁ ca hīnaṁ tacca na sādhitam||48||
tathā kriyamāṇaḥ anyasminnapi janmani so'bhyāsa ityārabhya nivartanaṁ nāma| pratijñātamakurvataśca pāpaṁ tato duḥkhaṁ vardhate| anyacca hīnaṁ naṣṭaṁ yatparityajya tadārabdham, kāryakālaṁ ca hīnam| ārabdhaparityaktakāryasya kālo'sya kāryasyeti| tasmin kāle yadanyat kāryaṁ kartavyaṁ tadityarthaḥ| tacca yadārabhya parityaktam, tadapi na sādhitaṁ na niṣpāditam| iti pañcaprakāramatra dūṣaṇam| tena neṣyata ityabhiprāyaḥ||
atha kimayaṁ mānaḥ sarvatra na kartavyaḥ ? netyāha-
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|
keṣu triṣu ? tadāha-karmasu upakleśeṣu śaktau ca| tatra upakleśāḥ kṣudravastukasaṁjñitāḥ krodhopanāhamrakṣapradāśādayaḥ sapta| pañcāśat kleśā eva vā rāgādaya upakleśā ucyante| tatra karmamānaṁ vyākhyātumāha-
mayaivaikena kartavyamityeṣā karmamānitā||49||
yatkiṁcidanavadyaṁ karma āpatitaṁ bhavati sattvānām, tat sarvaṁ mayaivaikena kartavyam| nānyasyāvakāśo dātavya ityarthaḥ||
etadeva darśayannāha-
kleśasvatantro loko'yaṁ na kṣamaḥ svārthasādhane|
tasmānmayaiṣāṁ kartavyaṁ nāśakto'haṁ yathā janaḥ||50||
kleśaiḥ parāyattīkṛtaḥ sarvo'yaṁ janakāyaḥ kvacidapi svārthasādhane samartho na bhavati, iti eṣāṁ sarvasukhotpādanāya mayā bodhicittamutpāditam| yata evam, tasmānnāśakto'hamīdṛśaṁ bhāramudboḍhuṁ yathā ayaṁ janaḥ| ato mayaivaiṣāṁ sarvaṁ kartavyam||
dīne'pi karmaṇi vaimukhyaṁ notpādayitavyamityāha-
nīcaṁ karma karotyanyaḥ kathaṁ mayyapi tiṣṭhati|
nīcamatigarhitaṁ loke bhārodvahanādikam| mayyapi sarvasattvānāṁ dāsabhūte'pi tiṣṭati vidyamāne'pi| matkaraṇīyaṁ kathamanyaḥ karoti ? mayaiva kartumucitamiti bhāvaḥ| athāpratirūpam, mamaiva tat karmeti cittasyonnatiṁ nivārayitumāha-
mānāccenna karomyetanmāno naśyatu me varam||51||
ko'muṣyaputraḥ, idaṁ ca karma atinihīnam, tadayuktaṁ mama kartumiti mānādyadi na karomi, tadā māno naśyatu me varam| kimanena mahārthabhraṁśakāriṇā mama, na tu nīcakarmapravṛttiḥ||
iti karmasu mānamabhidhāya upakleśeṣu mānamupadarśayitumāha-
mṛtaṁ duṇḍubhamāsādya kāko'pi garuḍāyate|
āpadābādhate'lpāpi mano me yadi durbalam||52||
yadi upakleśeṣu nihatamānatayā durbalavṛtti mama cittaṁ syāt, tadā āpadāpattiḥ ābādhate ākrāmati yathā sāpattikaṁ syādityarthaḥ| alpāpi mṛdupracāropakleśajanitāpi| kathamivetyāha-mṛtamapagataprāṇaṁ duṇḍubhaṁ prāpya yathā kāko'pi garuḍavadācarati||
kutaḥ punarevamityāha-
viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||
cittonnativirahite viṣaṇṇatayā mandakāyacittapravṛttau ālasyopahate muṣitasmṛtau āpadaḥ sukarāḥ sulabhāḥ| utpadyanta eva svalpāpadāpi gamyatvāt| vyutthitaḥ samunnatacittatayā punarutsāhasaṁpannaḥ ceṣṭamānaḥ smṛtisaṁprajanyābhyāmupakleśānāmanavakāśaṁ dadānaḥ mahatāmapi durjayaḥ ajayyaḥ syāt||
tasmāddṛḍhena cittena karomyāpadamāpadaḥ|
trailokyavijigīṣutvaṁ hāsyamāpajjitasya me||54||
sthāmabalāvalambanaṁ nigamayan darśayati-yata evaṁ tasmāt dṛḍhena cittena mānasaṁnāhaḥ| āpada eva āpadamanarthaṁ karomi sarvathā tadanupraveśaṁ nivārayannunmūlitasaṁtānaṁ karomi| anyathā trijagadvijayārambho mama hāsyamupahasanīyam, āpadā āpadāyattatayā varākikayā jitasya gamiṣyati||
kīdṛśametadityāha-
mayā hi sarvaṁ jetavyamahaṁ jeyo na kenacit|
mayaiṣa māno voḍhavyo jinasiṁhasuto hyaham||55||
kutaḥ ? yasmājjinā eva bhagavantaḥ siṁhāḥ sarvamāramṛgairanabhigamyatvāt| teṣāṁ sutaḥ ahamapi kathamanyaiḥ parājito nāma nāmadheyaṁ lapsye iti manasi nidhāya mayaiṣa māno boḍhavyaḥ| yathā hi siṁhakiśoraḥ pratilabdhavaiśāradyaḥ sarvānyamṛgairanabhibhūta eva vane vicarati, tathā mayā dṛḍhena bhavitavyamityarthaḥ||
syādetat-yadi yavam, tadā ye'pi sapatnādivijayāya mānamudvahanti, te'pi māninaḥ praśasyāḥ kathaṁ na bhaveyuḥ? ityatrāha-
ye sattvā mānavijitā varakāste na māninaḥ|
mānī śatruvaśaṁ naiti mānaśatruvaśāśca te||56||
mānavijitāḥ mānena abhibhūtāḥ varākāstapasvinaḥ te mānino bhavantyeva| kutaḥ ? mānī śatruvaśaṁ naiti na gacchati| nāsau vairijanānuvṛttiṁ karotītyarthaḥ| ye bhavatābhimatā māninaḥ, te mānaśatruvaśāḥ tadāyattapravṛttayaḥ||
etadeva ślokadvayena samarthayitumāha-
mānena durgatiṁ nītā mānuṣye'pi hatotsavāḥ|
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|
te'pi cenmānināṁ madhye dīnāstu vada kīdṛśāḥ||58||
saptavidhamāneṣu anyatamena mānena durgatiṁ nītā narakādiṣu pātitāḥ| atha kathaṁcinmanuṣyapratilambho bhavati teṣām, tadā tatrāpi tannindāphalena hatotsavā nirānandā bhavanti| hīnadīnamanasa ityarthaḥ| parapiṇḍāśinaḥ āhāravaikalyāt paradattabhikṣāhārabhujaḥ| dāsāḥ paratantravṛttayo bhṛtyāḥ| mūrkhāḥ sarvavikekaśūnyāḥ| durdarśanāḥ virūpātmabhāvā aprītijanakāśca| kṛśāḥ durbalaśarīrāḥ sāmarthyarahitāśca| sarvataḥ sarvebhyo'kṛtāparādhā api kāyavacaḥparibhavalābhino bhavanti| ke punarevam ? mānastabdhāstapasvinaḥ mānena stabdhāḥ anamrāḥ| tapasvino varākāḥ| te'pi cet, evaṁbhūtā api yadi mānināṁ madhye gaṇyante, tarhi dīnāḥ kṛpaṇāḥ kṛpāpātramityarthaḥ| punaranye dīnāḥ kīdṛśā bhavantīti vada brūhi [iti] codakamāmantrayate||
yadi evaṁvidhā mānino nocyante, kīdṛśāstarhi te bhavantītyāha-
te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayaphalaṁ pratipādayanti||59||
ta eva mānina ucyante ye bodhisattvāḥ taṁ sphurantamapi prabhavantamapi mānavairiṇaṁ nihatya vidhūya| kāmaṁ yatheṣṭam| uddāmeti yāvat| jane loke sadevakādike jayaphalaṁ prakāśayanti buddhatvāvasthāyām| etādṛśaṁ tanmānaśatruvijayaphalaṁ yādṛśamasmāsu dṛśyate ityabhiprāyaḥ| ta eva vijayinaśca labdhavijayāḥ| ta eva śūrāstejasvina iti padadvayaṁ yathāsaṁbhavaṁ yojyam||
upakleśeṣu mānaṁ pratipādya śaktau mānamāha-
saṁkleśapakṣamadhyastho bhavedduptaḥ sahasraśaḥ|
saṁkleśānāṁ pakṣo vargaḥ, tasya madhye tiṣṭhan sahasraguṇena dṛptataro bhavet, atiśayavacchauryabalamavalambeta| kiṁbhūtaḥ sannityāha-
duryodhanaḥ kleśagaṇaiḥ siṁho mṛgagaṇairiva||60||
duḥkhena yodhyata iti duryodhanaḥ| kathaṁcidapi na parājīyate ityarthaḥ| kathamiva ? yathā hi siṁho mṛgarājaḥ mṛgakulamadhye mahātejobalasamanvāgato viharan vane sarvamṛgānabhibhavati, na ca tairabhibhūyata iti, evaṁ bodhisattvo duryodhano bhavet||
idamaparamapi nimittamudgahītavyamityāha-
mahatsvapi hi kṛcchreṣu na rasaṁ cakṣurīkṣate|
evaṁ kṛcchramapi prāpya na kleśavaśago bhavet||61||
atiprakarṣavatsu api kṛcchreṣu duḥkheṣu satsu rasaṁ madhurādikaṁ jihvendriyagrāhyaṁ na cakṣurīkṣate na pratipadyate| na viṣayīkarotītyarthaḥ| tasyāviṣayatvāt| nāviṣaye pravartata iti bhāvaḥ| evamuktarasacakṣurnyāyena kaṣṭamapi prāpya na kleśavaśaṁ gacchet||
ityuktena prabandhena sthāmabalaṁ vidhāya ratibalamāvedayitumāha-
yadevāpadyate karma tatkarmavyasanī bhavet|
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||
karma saṁbhāranibandhanaṁ dhyānādhyayanādilakṣaṇaṁ yadevāpadyate, kramakaraṇayogenāpatitaṁ bhavet, tasminneva karmaṇi vyasanī bhavet tatkriyārasanimagnacittaḥ| tatkarmaśauṇḍaḥ tatpravṛttilampaṭaḥ| atṛptātmā punaḥpunarabhilāṣayuktaḥ| ka iva ? krīḍāphalasukhepsuvat dyūtādikrīḍāyā yatphalaṁ sukhaṁ tadāptumicchuriva||
ito'pi vicārayatā karmaṇi ratirutpādayitavyetyupadarśayannāha-
sukhārtha kriyate karma tathāpi syānna vā sukham|
karmaiva tu sukhaṁ yasya niṣkarmā sa sukhī katham||63||
sarvaireva karmaphalasukhalipsayā karma kriyate| anyathā tatra pravṛttirna syāt| tathāpi evaṁ cetasā pravṛttāvapi kasyacit karmaṇo'bhivāñchitaphalaṁ syāt, kasyacit punarna syāt| niṣphalārambhasyāpi saṁbhavāt| tathāpi karmārambhāt punaḥ phalasaṁbhāvanayā naiva nivartate janaḥ| yasya punaḥ karmaiva sukham, na taduttaramaparasukhābhilāṣaḥ, sa niṣkarmā karmavirahitaḥ kathaṁ sukhī syāt ? na kathaṁcidityarthaḥ||
idamapi bhāvayatā karmaṇyabhiniveṣṭavyamityāha-
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||64||
rūpādiviṣayaiḥ| saṁsāra iti saṁsarati punaḥ punaḥ| abhūtairatṛptiḥ anāpyāyanam| kiṁbhūtaiḥ ? kṣuradhārāmadhūpamaiḥ kṣuradhārāyāṁ yanmadhu madhurasaṁ yadāsvādya tṛṣṇāvaśājjihvocchedanottarakālaṁ duḥkhamupajāyate, tenopamā upamānaṁ yādṛśaṁ yeṣāṁ te| āpātamātramādhurye'pi pariṇatiduḥkhena kaṭukarasattvātteṣāmityabhiprāyaḥ| puṇyānyeva amṛtānīva, taiḥ kathaṁ tṛptirastu ? kiṁviśiṣṭaiḥ ? vipākamadhurairabhyudayaphalasukhahetutayā pariṇāmena madhurarasatvāt| paramasukhajanakaiḥ śivaiḥ kalyāṇakāribhirniḥśreyasāvāhakatayā| ajarāmaraphaladānaparatvāt sarvaduḥkhanirvartakairityarthaḥ| ata eva puṇyāmṛtairityatra hetupadametat||
tasmādityupasaṁhāreṇa punaḥ karmābhirāmaṁ draḍhayannāha-
tasmātkarmāvasāne'pi nimajjettatra karmaṇi|
yathā madhyāhnasaṁtapta ādau prāptasarāḥ karī||65||
tasya ārabdhasya karmaṇaḥ avasāne'pi nimajjet, tadabhiniveśarasanimagna eva vimuñcet| kathamiva ? yathā grīṣmasamaye madhyaṁdinavartini sūrye sarvato jalamalabhamānaśca ātāpatāpito hastī paramābhiniveśasaṁyuktaḥ atiśayavadāhlādakāriśītalajalaparipūritaṁ hadamāsādya prathamato nimajjati tathā iti samudāyārthaḥ| prāptaṁ saro yena sa tathā| paścātkarmadhārayaḥ| ādāvityasya nimajjatītyanena saṁbandhaḥ||
idānīṁ ratibalaṁ vyākhyāya muktibalaṁ vyākhyātumāha-
balanāśānubandhe tu punaḥ kartuṁ parityajet|
susamāptaṁ ca tanmuñceduttarottaratṛṣṇayā||66||
ārabdhakarmaniṣpādane sāmarthyakṣayamātmano'vagamya sāmarthyapratilambhe sati punaḥ kariṣyāmi ityabhiprāyeṇa tāvatkālaṁ parityajet muñcet| na tāvatāsya vikṣepaḥ syāt| anyathā tathāpi tadaparityāge'narthasamāveśa eva syāt| yadāpi suniṣpannaṁ tadārabdhaṁ karma bhavet, tadāpi moktavyam| anyathā svarasavāhitayāpi tasmin pravṛtte punarvyāpārādvikṣepa eva syāt| tasmādaparāparaviśeṣākāṅkṣayā tanmuñcet parityajet| etena yaduktaṁ prāk-pūrvaṁ samīkṣya sāmagrīm [7.47] ityādi, tasyotsargasyāyamapavāda uktaḥ||
tadevamavāntaraviśeṣopadarśanena balavyūhaṁ sarvathābhidhāya prathamoddeśapratipāditamapi punaśchandādigaṇe [7.16] kathitaṁ tātparyaṁ vyācakṣāṇa āha-
kleśaprahārān saṁrakṣet kleśāṁśca prahareddṛḍham|
khaṅgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||
kleśānāṁ prahārān upaghātān saṁrakṣet nivārayet| yathā teṣāṁ praharo na prabhavatītyarthaḥ| kleśān punaḥ praharet nihanyāt| dṛḍhaṁ gāḍhaprahāreṇa| yathā punaravakāśaṁ na labheran| atra nidarśanamāha-yathā śikṣitena śastravidyākauśalasamanvāgatena śatruṇā saha nipuṇataraḥ khaṅgena saṁgrāmayan tamabhibhavati, na ca tenābhibhūta iti||
tathā tatretyādinā punastātparyaṁ śikṣayitumāha-
tatra khaṅgaṁ yathā bhraṣṭaṁ gṛhṇīyātsabhayastvaran|
smṛtikhaṅgaṁ tathā bhraṣṭaṁ gṛhṇīyānnarakān smaran||68||
tatra tasmin khaṅgayuddhe yathā khaṅgaṁ hastāt kathaṁcit vicalitaṁ punaḥ saṁvṛtya gṛhṇīyāt samayaḥ, mā māmayaṁ chalamanupraviśya śatrurvadhīt| tvaranniti śīghrameva| na kālapratilambeneti yāvat| tathā tadvadeva smṛtipramoṣe| smṛtireva khaṅga iva kleśaśatruvijayāya| taṁ bhraṣṭamapagataṁ gṛhṇīyāt āmukhīkuryāt| narakān rauravādīn smaran| skhalite sati tadduḥkhabhāgitāṁ manasikurvan||
nanu sūkṣmakleśasamudācāre'pi kā kṣatiḥ yena tatra upekṣā na kriyate ityatrāha-
viṣaṁ rudhiramāsādya prasarpati yathā tanau|
tathaiva cchidramāsādya doṣaścitte prasarpati||69||
aṇumātrasyāpi doṣasya avakāśo na dātavyaḥ| anyathā tanmātrasyāpyanupraveśe citte tatprasarāvarodhasya kartumaśakyatvāt| yathā hi svalpavraṇe'pi rudhirasaṁparkavato viṣasya śarīre| tasmādaṇumātrakleśaprahāranivāraṇe'pi tātparyaṁ kuryāt||
punaranyathā tātparyaṁ dṛḍhīkurvannāha-
tailapātradharo yadvadasihastairadhiṣṭhitaḥ|
skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||
yathā kaścit puruṣaścaṇḍanṛpājñayā tailaparipūrṇapātramādāya picchalasaṁkrameṇa asihastai rājapuruṣaiḥ bindumātratailabhraṁśe'pi adyaiva tvāṁ prāṇairviyojayiṣyāma iti bruvāṇairadhiṣṭhito gacchan yadi mamātra kathaṁcit skhalitaṁ syāt, tadā nūnamamī māṁ vyāpādayeyuriti maraṇabhayāttatparo bhavati, tathā vratī gṛhītasaṁvaraḥ prakṛtaskhalite narakādiduḥkhatrāsāt tadanavakāśāya tatparaḥ syāt yatnavān bhavet||
uktamupasaṁhṛtya darśayannāha-
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|
nidrālasyāgame tadvat pratikurvīta satvaram||71||
yata evam, tasmādutsaṅgage kroḍagate sarpe āśīviṣe yathā tvaritamevottiṣṭhati-mā māmayamahirdakṣīt, tathaiva nidrālasyāgame middhastyānaprādurbhāve pratikurvīta tatpratipakṣānityatādibhāvanaya pratīkāraṁ kuryāt||
asya caivaṁ yatnavato'pi kathaṁcit kiṁcit skhalitaṁ śūraskhalitanyāyena syāt| tadā pratīkāraṁ kṛtvā punaryatnavān bhavet| ityupadarśayannāha-
ekaikasmiṁśchale suṣṭhu paritapya vicintayet|
kathaṁ karomi yenedaṁ punarme na bhavediti||72||
smṛtipramoṣe sati ekaikasmin pratyekaṁ chale skhalite kathaṁcit kleśānāmanupraveśe sati paritapya adhyāśayena manastāpaṁ kṛtsna vicintayet-aho bata jānanneva skhalito'smi, tatkena prakāreṇātra pratividhānaṁ karomi yena punaridaṁ chalaṁ na syāt ? ityevaṁ dṛḍhasamārambhaṁ samādāya viharet| na tu punaḥ śithilaḥ syāditi bhāvaḥ||
ata eva vivekakāmānāṁ pratiṣiddhamapyanujānannāha-
saṁsargaṁ karma vā prāptamicchedetena hetunā|
ācāryopādhyāyatadanyasabrahmacāriprabhṛtibhiḥ bahuśrutaiḥ tripiṭakavedibhiḥ kaukṛtyavinodanakuśalaiḥ saha saṁsargaṁ samavadhānamicchedāśaṁset| tanniśrita eva tiṣṭhedityabhiprāyaḥ| karma vā prāptaṁ tadavavādānuśāsanīlakṣaṇam, āpattisamuddharaṇam, tairdaṇḍakarmapraṇayanaṁ vā samutpannamicchet| etena hetunā teṣāmavatārasaṁrakṣaṇābhiprāyeṇa| etadevāha-
kathaṁ nāmāsvavasthāsu smṛtyabhyāso bhavediti||73||
kena vidhinā nāma āsu avasthāsu kleśāvatāradaśāsu smṛtyabhyāso bhavet, ayatnata evālambanāt saṁpramoṣo na syāt, ityanena abhiprāyeṇa| ayaṁ samudāyārthaḥ-kalyāṇamitrasaṁnidhānāt tadavavādānuśāsanītaḥ tadācārasaṁdarśanācca sadā smṛtisaṁprajanyavihāriṇaḥ kleśā nāvatāraṁ labhante| tato'sya avirodhata eva utsāho vardhata iti yuktam|
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet| iti|
[bodhi. 5.102]
tathā-
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsāt sukaraṁ jāyate smṛtiḥ||iti||
[bodhi. 5.30]
adhunā tātparyamupadarśya ātmavidheyatāmupadarśayitumāha-
laghuṁ kuryāttathātmānamapramādakathāṁ smaran|
karmāgamādyathā pūrvaṁ sajjaḥ sarvatra vartate||74||
sarvakarmaṇyamātmānaṁ kāyavākcittalakṣaṇaṁ tathā kuryāt, utsāhābhyāsādāyattiṁ nayedityarthaḥ| yathā karmāgamāt karmārambhāt pūrvaṁ prāgeva sajjaḥ āyattīkṛtaḥ sudāntāśvavat tanmārganirīkṣaṇāsīna iva karmaṇi pravartate||
uktamevārthamudāharaṇena vyaktīkurvannāha-
yathaiva tūlakaṁ vāyorgamanāgamane vaśam|
tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||75||
tūlakaṁ karpāsādisamudbhūtaṁ yathā vāyorgamane ca āgamane ca vaśamāyattam, tathā tadvadeva utsāhavaśaṁ yāyāt vīryavaśavartī bhavet| evamabhyāsaparāyaṇasya ṛddhiśca ākāśagamanādilakṣaṇā samṛdhyati saṁpadyate||
parātmasamatāparātmaparivartane punaḥ ubhayatrāpi upayukte iti dhyānaparicchede eva vyākhyeye||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
vīryapāramitā nāma saptamaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4891