Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > nāvaki iti 27

nāvaki iti 27

Parallel Devanagari Version: 
नावकि इति २७ [1]

nāvaki iti 27|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavan mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadacārikāṁ carangaṅgātīramanuprāptaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena nāvikāstenopasaṁkrāttaḥ| upasaṁkramya nāvikānidamavocat| uttārayatu bhavatto māmimāṁ nadīmiti|| nāvikā ūcuḥ| tarapaṇyaṁ prayaccheti|| tato bhagavāṁstānnāvikānidamavocat| ahamapi bhavatto nāvikaḥ pūrvamāsaṁ mayā hi rāganadīpatito nandastāritaḥ dveṣārṇavapatito 'ṅgulimālaḥ mānārṇavapatito mānastabdho māṇavaḥ mohārṇavapatita uruvilvakāśyapastāritaḥ na ca me tarapaṇyaṁ yācitā iti|| tathāpyucyamānā ca pratipādyatte tārayitum||

anyatamena nāvikena bhagavato 'ṣṭāṅgopetaṁ svaraṁ śrutvā tāṁ ca nūpasaṁpadaṁ dṛṣṭvā prasādajātenoktam| ahaṁ bhagavattaṁ saśrāvakasaṅghamuttārayiṣyāmīti|| tato bhikṣavo nāvamabhinūḍhā bhagavānṛdhyāgrata eva tasya nāvikasyāpārimāttīrātpārime tīre sthitaḥ|| tataḥ sa nāvikastadṛddhiprātihāryaṁ dṛṣṭvā āvarjitamanāḥ pādayornipatitaḥ| tasmai bhagavatā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā tena nāvikena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrālaṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sudhoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāścayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|

prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhagasahasrasuḍurlabhadarśana saphalamadya mune tava darśanamiti||

dvitīyasya nāvikasya mahānvipratisāra utpannaḥ| tena bhagavataḥ pādayornipatyātyayo deśito bhagavāṁśca saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ||

bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭa hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānuno ttardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra buddhyā|

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi -

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṁ śrotuṁ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena nāvikena mamāttike cittaṁ prasāditam|| evaṁ bhadattaḥ|| eṣānanda nāviko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena cānāgate 'dhvani saṁsārottaraṇo nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmātarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5633

Links:
[1] http://dsbc.uwest.edu/node/5733