The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ācāryanāgarjunapraṇītaḥ
pañcakramaḥ
[ 1 ]
vajrajāpakramaḥ prathamaḥ
oṁ namo buddhāya
sarvabuddhātmakaṁ nāthaṁ natvā śrīmanmahāsukham|
vajrajāpakramaṁ vakṣye yogatantrānusārataḥ||1||
utpattikramasaṁsthānāṁ niṣpannakramakāṅkṣiṇām|
upāyaścaiṣa saṁbuddhaiḥ sopānamiva nirmitaḥ||2||
prāṇabhūtaśca sattvānāṁ vāyvākhyaḥ sarvakarmakṛt|
vijñānavāhanaścaiṣa pañcātmā daśadhā punaḥ||3||
vāyutattvānupūrveṇa mantratattvaṁ samāviśet|
mantranidhyaptimāgamya vajrajāpaḥ suśikṣyate||4||
vajrajāpasthito mantrī cittanidhyaptimāpnuyāt|
mayopamasamādhistho bhūtakoṭyāṁ samāviśet||5||
bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt|
yuganadvasamādhistho na kiñcicchakṣate punaḥ||6||
ayaṁ niṣpannayogākhyo mahāvajradharaśca saḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||7||
anāgatamatītaṁ ca vartamānaṁ bhavatrayam|
tatkṣaṇāt nikhilaṁ paśyet prabhāsvaraviśuddhitaḥ||8||
etattattvaṁ sthitaṁ tantre śrīsamāje sumudritam|
vyākhyātantrānusāreṇa boddhavyaṁ guruvaktrataḥ||9||
tatra prathamataraṁ vāyutattvoddeśapadaṁ mūlasūtrādevāvatāryate-
nāsāgre sarṣapaṁ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṁ ramyaṁ rahasyaṁ jñānakalpitam||10||
pañcavarṇaṁ mahāratnaṁ sarṣapasthūlamātrakam|
nāsikāgre prayatnena bhāvayed yogataḥ sadā||11||
iti sandhābhāṣeyamasya vajrapadasya nirdeśamāha caturdevīvyākhyātantre ḥ
tad devi sampravakṣyāmi sārāt sārataraṁ param|
rahasyaṁ sarvabuddhānāṁ yat tat sarvātmani sthitam ||12||
paścajñānamayaṁ tattvaṁ sarṣapasthūlamātrakam|
tasya madhye sthito devo hyavyakto vyaktarūpavān||iti|13||
samājottare'pyamumarthaṁ dyotayannāhaḥ|
pañcajñānamayaṁ śvāsaṁ pañcabhūtasvabhāvakam|
niścārya padmanāsāgre piṇḍarūpeṇa kalpayet||14||
pañcavarṇaṁ mahāratnaṁ prāṇāyāmamiti smṛtam|
svamantraṁ hṛdaye dhyātvā cittaṁ bindugataṁ nyaset||15|
ityasyāpi pratinirdeśamāha vajramālānāmni vyākhyātantreḥ
nāsāgre sarṣapaṁ nāma prāṇāyāmasya kalpanā|
prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvataḥ||16||
ūrdhvaṁ ghrāṇād viniṣkrānto vāmadakṣiṇadvandvataḥ|
stabdhaśceti caturdhā'smād velā ādhyātmikā smṛtā||17||
kaṇṭhahṛnnābhiguhyābje gatyāgatī vinirdiśet|
vihared ardhayāmikāṁ velāṁ paripāṭyā yathākramam||18||
dakṣiṇād vinirgato raśmirhutabhuṅmaṇḍalaṁ ca tat|
raktavarṇamidaṁ vyaktaṁ padmanātho'tra devatā||19||
vāmād vinirgato raśmirvāyumaṇḍalasaṁjñitaḥ|
haritaśyāmasaṅkāśaḥ karmanātho'tra devatā||20||
dvābhyāṁ vinirgato raśmiḥ pītavarṇo mahādyutiḥ|
māhendramaṇḍalaṁ caitad ratnanātho'tra devatā||21||
stabdho mandrapracārastu sitakundendusannibhaḥ|
maṇḍalaṁ vāruṇaṁ caitad vajranātho'tra devatā||22||
sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ|
vairocanasvabhāvo'sau mṛtakāyād viniścaret||23||
vāyutattvamidaṁ vyaktaṁ pañcajñānasvabhāvakam|
tārkikā na prajānanti agamyaṁ bālayoginām||24||
ityevaṁ vāyuttatvaṁ pratipādyedānīṁ mantratattvasyoddeśapadaṁ mūlasūtrādavatāryate ḥ
sarvatathāgatakāyavākcittarahasyaṁ sarvatantrahṛdayasañcodanaṁ nāma paramaguhyaṁ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayamudājahāra oṁ āḥ hūṁ|
arthānumajāpena niḥsvabhāvena cāruṇā|
vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate||25||
bhikṣāśinā na japtavyaṁ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṁ sarvakāmopabhogakṛt||26||
ityuddeśapadam asya nirdeśamāha sandhyāvyākaraṇavyākhyātantre tadavatāryateḥ
pratyuvāca tataḥ śrīmān mahāvairocanaṁ vibhum|
viśvarūpamidaṁ cittaṁ sarvasattvopapattitaḥ||27||
jātaṁ san niḥsvabhāvo'pi bhāvākhyaṁ tu pratītyataḥ|
kṛtvā cānubhavaṁ samyag bodhicittaṁ khatulyakam||28||
jagadarthaṁ vidhātuṁ ca taddeśayottame jane|
sādhanopāyitāmātraṁ jñātvā tantre vipañcitam||29||
ācāryā vayamityevaṁ vadantyāgāmikā vibho|
yad vākyaṁ mametyevamuktvā kṣipanti bāliśāḥ|
sandhyāya bodhicittaṁ te na vidanti yathārthataḥ|| iti| 30||
yathedaṁ bhagavān svāmī mahāvairocano vibhuḥ|
triṣkṛtvā sādhuvacanaṁ vajrapāṇiṁ vadedidam||31||
kathayamāmi prabhedena nirvikalpārthatattvataḥ|
pravyāhāropalambhākhyaṁ sāṅketaṁ pāramārthikam||32||
pravyāhāro hi sāmānyaṁ buddharūpopalambhakam|
sāṅketaṁ mantratattvākhyaṁ tathatā pāramārthikam||33||
ekādirnavamadhye tu daśabhiryo na badhyate|
tamabaddhaṁ vijānīyāt sa vetti parasampadam||34||
svaravyañcanavarṇāśca navasaṁkhyānuvartinaḥ|
' abaddhānyonyasaṁyoogād yo vetti sa jagadguruḥ||35||
bhūtāntena samāyuktaṁ kalādiṣoḍaśe sthitam|
pañcapañcakasaṁyuktaṁ catustrayaniyojitam||36||
sānusvāraṁ sadīrghaṁ na guṇasaṁyolopavat|
hrasvaṁ samastavākyaṁ syānna cānekaṁ na caikakam||37||
ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ|
strī-puṁ-napuṁsakāste ca dhātvādiparikalpitāḥ||38||
adha-ūrdhvasamāyuktaṁ jñātvā buddhyā niyojayet|
pravyāhāramidaṁ mantraṁ niḥsvabhāvasvabhāvajam||39||
tataḥ pariṇataṁ rūpaṁ yaddevatopalambhikam|
sāṅketikaṁ tritattvasthaṁ prakṛtijāpalapakṣaṇam||40||
akāroddeśakaṁ jñānaṁ buddhasya hṛdayaṁ bhavet|
oṁkāraḥ saṁsṛjet sattvān buddharūpāgrakalpitān||41||
hūṁkāraḥsaṁharet sattvān āḥkāraḥ sthāpako bhavet|
praveśaśva sthitiścaiva vyutthānaṁ ca krameṇa ca||42||
japen mantramabhinnāṅgaṁ prajñopāyapade sthitaḥ|
pāṇḍarādijapaḥ praktaḥ pañcaviṁśacchatadvayam||43||
caturbhirguṇitaṁ samyak caturyogaśataṁ nava|
navaśataṁ tu yad dṛṣṭaṁ caturviṁśatparikramaiḥ|
pratyutpādād bhavet tatra dvyayutaṁ śataṣoḍaśam||44||
idamevādhyātmikavelāyāṁ dyotayannāha samājottare ḥ
vidyānayavidhānena catuḥsandhyāprayogataḥ|
japenmantramabhinnāṅgaṁ lakṣamakṣarasaṁkhyayā||45||
bāhyajāpaṁ tyajed yogī bhāvanāyāntarāyikam|
mantrārtho bhagavān vajrī vajrātmātra kathaṁ japet||46||
hastinaṁ labhate sadyo mṛgayeddhastinaḥ padam|
mantramūrtiḥ svayaṁ sākṣāt kimanyattu gaveṣate||47||
api ca vajradhṛk kaścit trisaṁyogānvito naraḥ|
āvāhanavisarjanaṁ syāt tathā sthāpanameva ca||48||
āvāhanaṁ praveśena tvaritena visarjanam|
vāṣpeṇa sthāpanaṁ tat syād viśvastāt siddhiruttamā||49||
tvarite nibandhake vāṣpe mantraniyojanā kathitā|
karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ||50||
atha yogeśvarāṇāṁ tu divyopāyaḥ pradarśitaḥ|
guhyākṣaraṁ pravakṣyāmi yogasiddhiphalapradam||51||
yena cintitamātreṇa yoginaḥ syurvarapradāḥ|
ādyakṣaraprayogeṇa ucchavāsaṁ kurute sadā||52||
aṣṭāntena samāyuktamukāreṇa sabindukam|
niśvāsaṁ kurute yogī rucijāptamihocyate||53||
ayutadvayaṁ sahasraṁ ca ṣaṭ śatāni tathaiva ca|
ahorātreṇa yogīndro japasaṁkhyāṁ karoti ca||54||
tadevaṁ guhyasandhyāyāṁ sūkṣmayogaḥ prakāśitaḥ|
dhyānādhyayanavītaṁ tu tathāpi jāpa ucyate||55||
anena vajrajāpena sevāṁ kṛtvā yathāvidhi|
sādhayet sarvakāryāṇi māyopamasamādhinā||56||
atrāha advayasamatāmahāyogatantre ḥ
japitvā mantramatulaṁ sādhayet sādhanātmakaḥ|
sidhyate tasya trailokyaṁ māsaikena na saṁśayaḥ||57||
ṣaḍ lakṣāṇi japitvā tu mantraṁ jñānasamudbhavam|
vajrasattvaṁ namaskṛtya pūrṇamāsyāṁ sa sidhyati||58||
na tasya vratamākhyātaṁ nākṣasūtraṁ na mantrakam|
dhāraṇā homakarmāṇi varjyante ca parāparam||59||
yakārārthena yat kiñcit siddhimicchatā|
rephāditritayenaiva jatatkāryaṁ pravartate||60||
agnivāyavyamāhendravāruṇe pratimaṇḍale|
ardhayāmikavelāyāṁ dvau dvau karmaṇi tiṣṭhataḥ||61||
pūjāprāyo bhavet pūjyo jāpaprāyo viśudhyati|
agnihotraparo bhūtiṁ mokṣaṁ dhyānaparo labhet||62||
jñātvā itthaṁ tato mantrī jagadbālavadācaret|
tataḥ sidhyanti mantrāśca nirvikalpaikadharmataḥ||63||
mantratattvamidaṁ vyaktaṁ vāgvajrasya prasādhanam|
jñānatrayaprabhedena cittamātre niyojayed|| iti|| 64||
guroravajñāsuśaṭho'prasanno
mantroddhataḥ pustakadṛṣṭigarvaḥ|
aśraddadhānastvabhiṣekahīno
vārtā kramasyāpi ca tasya noktā||65||
yaḥ śraddadhāno gurubhaktiraktaḥ
śuśrūṣaṇāyāṁ ca sadābhiyuktaḥ|
grāhyaḥ śrutiṁ naiva dhanaṁ nirīkṣyaṁ
gurupradhāno'ya guruprasādaḥ||66||
girīndramūrdhnaḥ prapatet tu kaścit
neccheccyutiṁ tu cyavate tathāpi|
guruprasādāptahitopadeśa
icchenna moktaṁ sa tathāpi muktaṁḥ||67||
|| vajrajāpakramaḥ samāptaḥ||
kṛtiriyaṁ śrīnāgārjunapādānāmiti|
granthapramāṇamasya ṣadadhikasaptatiḥ|| prathamaḥ kramaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6186