Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saṁvegotpattirnāma tṛtīyaḥ sargaḥ

saṁvegotpattirnāma tṛtīyaḥ sargaḥ

Parallel Devanagari Version: 
संवेगोत्पत्तिर्नाम तृतीयः सर्गः [1]

CANTO III

tataḥ kadācinmṛduśādvalāni

puṁskokilonnāditapādapāni|

śuśrāva padmākaramaṇḍitāni

gītairnibaddhāni sa kānanāni||1||

śrutvā tataḥ strījanavallabhānāṁ

manojñabhāvaṁ purakānanānām|

bahiḥprayāṇāya cakāra buddhi-

mantargṛhe nāga ivāvarūddhaḥ||2||

tato nṛpastasya niśamya bhāvaṁ

putrābhidhānasya manorathasya|

snehasya lakṣmyā vayasaśca yogyā-

mājñāpayāmāsa vihārayātrām||3||

nivartayāmāsa ca rājamārge

saṁpātamārtasya pṛthagjanasya|

mā bhūtkumāraḥ sukumāracittaḥ

saṁvignacetā iti manyamānaḥ||4||

pratyaṅgahīnānvikalendriyāṁśca

jīrṇāturādīn kṛpaṇāṁśca dikṣu|

tataḥ samutsārya pareṇa sāmnā

śobhāṁ parāṁ rājapathasya cakuḥ||5||

tataḥ kṛte śrīmati rājamārge

śrīmānvinītānucaraḥ kumāraḥ|

prāsādapṛṣṭhādavatīrya kāle

kṛtābhyanujño nṛpamabhyagacchat||6||

atho narendraḥ sutamāgatāśruḥ

śirasyupāghrāya ciraṁ nirīkṣya|

gaccheti cājñāpayati sma vācā

snehānna cainaṁ manasā mumoca||7||

tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-

ryuktaṁ caturbhirnibhṛtaisturaṅgaiḥ|

aklībavidvacchuciraśmidhāraṁ

hiraṇmayaṁ syandanamāruroha||8||

tataḥ prakīrṇojjvalapuṣpajālaṁ

viṣaktamālyaṁ pracalatpatākam|

mārgaṁ prapede sadṛśānuyātra-

ścandraḥ sanakṣatra ivāntarīkṣam||9||

kautūhalātsphītataraiśca netrai-

rnīlotpalārdhairiva kīryamāṇam|

śanaiḥ śanai rājapathaṁ jagāhe

pauraiḥ samantādabhivīkṣyamāṇaḥ||10||

taṁ tuṣṭuvuḥ saumyaguṇena keci-

dvavandire dīptatayā tathānye|

saumukhyatastu śriyamasya keci-

dvaipulyamāśaṁsiṣurāyuṣaśca||11||

niḥsṛtya kubjāśca mahākulebhyo

vyūhāśca kairātakavāmanānām|

nāryaḥ kṛśebhyaśca niveśanebhyo

devānuyānadhvajavatpraṇemuḥ||12||

tataḥ kumāraḥ khalu gacchatīti

śrutvā striyaḥ preṣyajanātpravṛttim|

didṛkṣayā harmyatalāni jagmu-

rjanena mānyena kṛtābhyanujñāḥ||13||

tāḥ srastakāñcīguṇavighnitāśca

suptaprabuddhākulalocanāśca|

vṛttāntavinyastavibhūṣaṇāśca

kautūhalenānibhṛtāḥ parīyuḥ||14||

prāsādasopānatalapraṇādaiḥ

kāñcīravairnūpuranisvanaiśca|

vitrāsayantyo gṛhapakṣisaṅghā-

nanyonyavegāṁśca samākṣipantyaḥ||15||

kāsāṁcidāsāṁ tu varāṅganānāṁ

jātatvarāṇāmapi sotsukānām|

gatiṁ gurutvājjagṛhurviśālāḥ

śroṇīrathāḥ pīnapayodharāśca||16||

śīghraṁ samarthāpi tu gantumanyā

gatiṁ nijagrāha yayau na tūrṇam|

hriyāpragalbhā vinigūhamānā

rahaḥprayuktāni vibhūṣaṇāni||17||

parasparotpīḍanapiṇḍitānāṁ

saṁmardasaṁkṣobhikuṇḍalānām|

tāsāṁ tadā sasvanabhūṣaṇānāṁ

vātayaneṣvapraśamo babhūva||18||

vātāyanebhyastu viniḥsṛtāni

parasparāyāsitakuṇḍalāni|

strīṇāṁ virejurmukhapaṅkajāni

saktāni harmyeṣviva paṅkajāni||19||

tato vimānairyuvatīkarālaiḥ

kautūhalodghāṭitavātayānaiḥ|

śrīmatsamantānnagaraṁ babhāse

viyadvimānairiva sāpsarobhiḥ||20||

vātāyanānāmaviśālabhāvā-

danyonyagaṇḍārpitakuṇḍalānām|

mukhāni rejuḥ pramodottamānāṁ

baddhāḥ kalāpā iva paṅkajānām||21||

taṁ tāḥ kumāraṁ pathi vīkṣamāṇāḥ

striyo babhurgāmiva gantukāmāḥ|

ūrdhvonmukhāścainamudīkṣamāṇā

narā babhurdyāmiva gantukāmāḥ||22||

dṛṣṭvā ca taṁ rājasutaṁ striyastā

jājvalyamānaṁ vapuṣā śriyā ca|

dhanyāsya bhāryeti śanairavoca-

ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||

ayaṁ kila vyāyatapīnabāhū

rūpeṇa sākṣādiva puṣpaketuḥ|

tyaktvā śriyaṁ dharmamupaiṣyatīti

tasmin hi tā gauravameva cakruḥ||24||

kīrṇa tathā rājapathaṁ kumāraḥ

paurairvinītaiḥ śucidhīraveṣaiḥ|

tatpūrvamālokya jaharṣa kiṁci-

nmene punarbhāvamivātmanaśca||25||

puraṁ tu tatsvargamiva prahṛṣṭaṁ

śuddhādhivāsāḥ samavekṣya devāḥ|

jīrṇaṁ naraṁ nirmamire prayātuṁ

saṁcodanārthaṁ kṣitipātmajasya||26||

tataḥ kumāro jarayābhibhūtaṁ

dṛṣṭvā narebhyaḥ pṛthagākṛtiṁ tam|

uvāca saṁgrāhakamāgatāstha-

statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||

ka eṣa bhoḥ sūta naro'bhyupetaḥ

keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|

bhrūsaṁvṛtākṣaḥ śithilānatāṅgaḥ

kiṁ vikriyaiṣā prakṛtiryadṛcchā||28||

ityevamuktaḥ sa rathapraṇetā

nivedayāmāsa nṛpātmajāya|

saṁrakṣyamapyarthamadoṣadarśī

taireva devaiḥ kṛtabuddhimohaḥ||29||

rūpasya hantrī vyasanaṁ balasya

śokasya yonirnidhana ratīnām|

nāśaḥ smṛtīnāṁ ripurindriyāṇā-

meṣā jarā nāma yayaiṣa bhagnaḥ||30||

pītaṁ hyanenāpi payaḥ śiśutve

kālena bhūyaḥ parisṛptamurvyām|

krameṇa bhūtvā ca yuvā vapuṣmān

krameṇa tenaiva jarāmupetaḥ||31||

ityevamukte calitaḥ sa kiṁci-

drājātmajaḥ sūtamidaṁ babhāṣe|

kimeṣa doṣo bhavitā mamāpī-

tyasmai tataḥ sārathirabhyuvāca||32||

āyuṣmato'pyeṣa vayaḥprakarṣo

niḥsaṁśayaṁ kālavaśena bhāvī|

evaṁ jarāṁ rūpavināśayitrīṁ

jānāti caivecchati caiva lokaḥ||33||

tataḥ sa pūrvāśayaśuddhabuddhi-

rvistīrṇakalpācitapuṇyakarmā|

śrutvā jarāṁ savivije mahātmā

mahāśanerghoṣamivāntike gauḥ||34||

niḥśvasya dīrghaṁ svaśiraḥ prakampya

tasmiṁśca jīrṇe viniveśya cakṣuḥ|

tāṁ caiva dṛṣṭvā janatāṁ saharṣāṁ

vākyaṁ sa saṁvigna idaṁ jagāda||35||

evaṁ jarā hanti ca nirviśeṣaṁ

smṛtiṁ ca rūpaṁ ca parākramaṁ ca|

na caiva saṁvegamupaiti lokaḥ

pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||

evaṁ gate sūta nivartayāśvān

śīghraṁ gṛhāṇyeva bhavānprayātu|

udyānabhūmau hi kuto ratirme

jarābhaye cetasi vartamāne||37||

athājñayā bhartusutasya tasya

nivartayāmāsa rathaṁ niyantā|

tataḥ kumāro bhavanaṁ tadeva

cintāvaśaḥ śūnyamiva prapede||38||

yadā tu tatraiva na śarma lebhe

jarā jareti praparīkṣamāṇaḥ|

tato narendrānumataḥ sa bhūyaḥ

krameṇa tenaiva bahirjagāma||39||

athāparaṁ vyādhiparītadehaṁ

ta eva devāḥ sasṛjurmanuṣyam|

dṛṣṭvā ca taṁ sārathimābabhāṣe

śauddhodanistadgatadṛṣṭireva||40||

sthūlodaraḥ śvāsacalaccharīraḥ

srastāṁsabāhuḥ kṛśapāṇḍugātraḥ|

ambeti vācaṁ karuṇaṁ bruvāṇaḥ

paraṁ samāśritya naraḥ ka eṣaḥ||41||

tato'bravītsārathirasya saumya

dhātuprakopaprabhavaḥ pravṛddhaḥ|

rogābhidhānaḥ sumahānanarthaḥ

śakto'pi yenaiṣa kṛto'svatantraḥ||42||

ityūcivān rājasutaḥ sa bhūya-

staṁ sānukampo naramīkṣamāṇaḥ|

asyaiva jāto pṛthageṣa doṣaḥ

sāmānyato rogabhayaṁ prajānām||43||

tato babhāṣe sa rathapraṇetā

kumāra sādhāraṇa eṣa doṣaḥ|

evaṁ hi rogaiḥ paripīḍyamāno

rujāturo harṣamupaiti lokaḥ||44||

iti śrutārthaḥ sa viṣaṇṇacetāḥ

prāvepatāmbūrmigataḥ śaśīva|

idaṁ ca vākyaṁ karuṇāyamānaḥ

provāca kiṁcinmṛdunā svareṇa||45||

idaṁ ca rogavyasanaṁ prajānāṁ

paśyaṁśca viśrambhamupaiti lokaḥ|

vistīrṇamajñānamaho narāṇāṁ

hasanti ye rogabhayairamuktāḥ||46||

nivartyatāṁ sūta bahiḥprayāṇā-

nnarendrasadmaiva rathaḥ prayātu|

śrutvā ca me rogabhayaṁ ratibhyaḥ

pratyāhataṁ saṁkucatīva cetaḥ||47||

tato nivṛttaḥ sa nivṛttaharṣaḥ

pradhyānayuktaḥ praviveśa veśma|

taṁ dvistathā prekṣya ca saṁnivṛttaṁ

paryeṣaṇaṁ bhūmipatiścakāra||48||

śrutvā nimittaṁ tu nivartanasya

saṁtyaktamātmānamanena mene|

mārgasya śaucādhikṛtāya caiva

cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||

bhūyaśca tasmai vidadhe sutāya

viśeṣayuktaṁ viṣayapracāram|

calendriyatvādapi nāma sakto

nāsmānvijahyāditi nāthamānaḥ||50||

yadā ca śabdādibhirindriyārthai-

rantaḥpure naiva suto'sya reme|

tato bahirvyādiśati sma yātrāṁ

rasāntaraṁ syāditi manyamānaḥ||51||

snehācca bhāvaṁ tanayasya buddhvā

sa rāgadoṣānavicintya kāṁścit|

yogyāḥ samājñāpayati sma tatra

kalāsvabhijñā iti vāramukhyāḥ||52||

tato viśeṣeṇa narendramārge

svalaṁkṛte caiva parīkṣite ca|

vyatyasya sūtaṁ ca rathaṁ ca rājā

prasthāpayāmāsa bahiḥ kumāram||53||

tatastathā gacchati rājaputre

taireva devairvihito gatāsuḥ|

taṁ caiva mārge mṛtamuhyamānaṁ

sūtaḥ kumāraśca dadarśa nānyaḥ||54||

athabravīdrājasutaḥ sa sūtaṁ

naraiścaturbhihriyate ka eṣaḥ|

dīnairmanuṣyairanugamyamāno

yo bhūṣitaścāpyavarudyate ca||55||

tataḥ sa śudhdātmabhireva devaiḥ

śuddhādhivāsairabhibhūtacetāḥ|

avācyamapyathīmimaṁ niyantā

pravyājahārārthavadīśvarāya||56||

buddhīndriyaprāṇaguṇairviyuktaḥ

supto visaṁjñastṛṇakāṣṭhabhūtaḥ|

saṁvardhya saṁrakṣya ca yatnavadbhiḥ

priyapriyaistyajyata eṣa ko'pi||57||

iti praṇetuḥ sa niśamya vākyaṁ

saṁcukṣubhe kiṁciduvāca cainam|

kiṁ kevalo'syaiva janasya dharmaḥ

sarvaprajānāmayamīdṛśo'ntaḥ||58||

tataḥ praṇetā vadati sma tasmai

sarvaprajānāmidamantakarma|

hīnasya madhyasya mahātmano vā

sarvasya loke niyato vināśaḥ||59||

tataḥ sa dhīro'pi narendrasūnuḥ

śrutvaiva mṛtyuṁ viṣasāda sadyaḥ|

aṁsena saṁśliṣya ca kūbarāgraṁ

provāca nihrādavatā svareṇa||60||

iyaṁ ca niṣṭhā niyatā prajānāṁ

pramādyati tyaktabhayaśca lokaḥ|

manāṁsi śaṅke kaṭhināni nṝṇāṁ

svasthāstathā hyadhvani vartamānāḥ||61||

tasmādrathaḥ sūta nivartyatā no

vihārabhūmerna hi deśakālaḥ|

jānanvināśaṁ kathamartikāle

sacetanaḥ syādiha hi pramattaḥ||62||

iti bruvāṇe'pi narādhipātmaje

nivartayāmāsa sa naiva taṁ ratham|

viśeṣayuktaṁ tu narendraśāsanā-

tsa padmaṣaṇḍaṁ vanameva niryayau||63||

tataḥ śivaṁ kusumitabālapādapaṁ

paribhramatpramuditamattakokilam|

vimānavatsa kamalacārudīrghikaṁ

dadarśa tadvanamiva nandanaṁ vanam||64||

varāṅganāgaṇakalilaṁ nṛpātmaja-

stato balādvanamatinīyate sma tat|

varāpsarovṛtamalakādhipālayaṁ

navavrato muniriva vighnakātaraḥ||65||

iti buddhacarite mahākāvye

saṁvegotpattirnāma tṛtīyaḥ sargaḥ||3||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5473

Links:
[1] http://dsbc.uwest.edu/node/5487