Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptaviṁśatimaḥ

saptaviṁśatimaḥ

Parallel Devanagari Version: 
सप्तविंशतिमः [1]

27

235. evaṁ carantu vidu nā pṛthudevasaṁghāḥ

kṛtaañjalīpuṭa praṇamya namasyayanti|

buddhā pi yāvata daśaddiśi lokadhātau

guṇavarṇamālaparikīrtana kurvayanti||1||

236. yāvanti gaṅganadivālisame hi kṣetre

sattvā ta sarvi parikalpa bhaveyu mārāḥ|

ekaika roma puna tāntaka nirmiṇeyyā

sarve na śakya karaṇe vidu antarāyam||2||

237. catukāraṇehi balavāṁ vidu bodhisattvo

bhavate dugharṣu catumāraasaṁprakampyo|

śūnyāvihāri bhavate na ca sattvatyāgī

yathavādi sattvakaruṇānugatāvasthānaḥ||3||

238. yo bodhisattva adhimucyati bhāṣyamāṇā-

mima prajñapāramita māta tathāgatānām|

pratipattiyā ca abhiyujyati āśayena

sarvajñatāya abhiprasthitu veditavyo||4||

239. na ca dharmadhātutathatāya upaiti sthānaṁ

bhavatī athānasthita so laghu antarīkṣe|

vidyādharo va abhilambhu vanābhiprāyā

khagu kālahīna druma mantrabalādhiṣṭhāno||5||

240. evaṁ carantu vidu paṇḍitu bodhisattvo

na ca budhyakaṁ labhati nāpi ca buddhadharmān|

na ca deśikaṁ na pi ca paśyaka dharmatāyāṁ

śāntaiṣiṇāmayu vihāra guṇe ratānām||6||

241. yāvanta śrāvakavihāra sapratyayānāṁ

śāntā samādhipraśame sukhasaṁprayuktā|

arhanvimokṣa sthapayitva tathāgatānāṁ

sarveṣu agra ayu vihāru niruttaraśca||7||

242. ākāśi pakṣi viharāti na co patāti

dakamadhyi matsya viharāti na co marāti|

emeva dhyānabalapāragu bodhisattvo

śūnyāvihāri na ca nirvṛti prāpuṇāti||8||

243. yo sarvasattvaguṇaagratu gantukāmo

agraṁ spṛśeya paramādbhuta buddhajñānam|

agraṁ dadeya vara uttamadharmadāna-

mimu agru sevatu vihāru hitaṁkarāṇām||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sāraparivarto nāma saptaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4447

Links:
[1] http://dsbc.uwest.edu/node/4479