Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 27 prajñāvargaḥ

27 prajñāvargaḥ

Parallel Devanagari Version: 
२७. प्रज्ञावर्गः [1]

(27) prajñāvargaḥ

prajñā māteva hitakāriṇī

dharmānusāriṇī prajñā vīryeṇa parivṛṁhitā |

samādhibalasaṁyuktā māteva hitakāriṇī ||1||

prajñā gatipañcakāt trāyate

sā hi santrāyate sarvān puruṣān gatipañcakāt |

na mātā na pitā tatra gacchantamanugacchati ||2||

prajñāśikharamāruhya śīlakandaraśobhanam |

bhavadoṣamidaṁ sarva paśyati (jñāna) bhūṣaṇaḥ ||3||

samādhinā bhavārṇavaṁ tarati

indriyāṇīndriyārthebhyo yadā vindanti tatpadam |

tadā samādhinā jñāna bhavasāgaramuttaret ||4||

dāna-śīla-tapo-dhyānai-rjñānamevāgramucyate |

apavargād yadā jñānaṁ jñānaśīle sukhāvahe ||5||

prajñā aṣṭamo mārgastathāgatenopadiṣṭaḥ

cakṣuṣāṁ ca parā dṛṣṭā prajñoktā (yā)sunirmalā |

mārgāṇāṁ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ ||6||

prajñābalaṁ sarvottamam

caturṇā caiva satyānāmagre dve tu prakīrtite |

bālānāṁ ca sadā dṛṣṭaṁ prajñābalamihottamam ||7||

janmapadvatirjñānaśastreṇa chettavyā

jñānaśastreṇa tikṣṇena latā chedyā durāsadā |

hantavyā doṣanivahāśchettavyā janmapaddhatiḥ ||8||

na jñānātparo bandhuḥ

amṛtānāṁ paraṁ jñānaṁ śreyasāṁ nidhiruttamam |

na jñānācca paraṁ bandhurna jñānāddhanamuttamam ||9||

jñānaśīlayutā prajñā sevitavyā

jñānaśīlayutāvṛddhā vītarāgā gataspṛhāḥ |

sevitavyāḥ sadā santastattvamārganidarśakāḥ ||10||

kleśādīn prajñāśastreṇa vidārayet

prajñāvajreṇa tīkṣṇena mahodayavasena ca |

mahāyogarathārūḍhaḥ kleśādīn pravidārayet ||11||

||iti prajñāvargaḥ saptaviṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5929

Links:
[1] http://dsbc.uwest.edu/node/5965