The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tṛtīyaḥ parivartaḥ
atha khalu asyāṁ ratnaketudhāraṇyāṁ bhāṣyamāṇāyāṁ śākyamuninā tathāgatenārhatā sarvāvatīyaṁ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt| ye ceha buddhakṣetre koṭīśataṁ cāturdvīpikānāṁ teṣu koṭīśataṁ kāmeśvarāṇāṁ māratvaṁ kārayanti te buddhānubhāvena saṁvignā imāṁ cāturdvīpikāṁ vyavalokayanti sma| kuto'yamavabhāsaḥ utpannaḥ| nūnaṁ pāpīmān nāma māro yastatra cāturdvīpikāyāṁ prativasati tasyaiṣa prabhāvaḥ yo'smatto balavantaḥ īśvarataro mahaujaskaśca| atha khalu te mārā vyavalokayanto'drākṣuḥ taṁ māraṁ pāpīmantaṁ koṣāgāre niṣaṇṇaṁ paramadurmanastham| atha tat koṭīśataṁ mārāṇāṁ yeneyaṁ cāturdvīpikā yena mārasya pāpīmato bhavanaṁ tenopajagāma| upetya māraṁ pāpīmantamevamāha| kiṁ bhoḥ kāmeśvara ! sarvāvatīyaṁ lokadhāturavabhāsitā tvaṁ ca śokāgāraṁ praviśya niṣaṇṇaḥ| atha kāmeśvaro māraḥ teṣāṁ mārakoṭīśatānāṁ vistareṇārocayati sma| yat khalu mārṣāḥ jānīyu[ri]haikaḥ śramaṇa utpannaḥ śākyavaṁśāt paramaśaṭho māyāvī| tenotpannamātreṇa sarvāvatīyamiha lokadhāturavabhāsitā prakampitā kṣobhitā| ye kecidiha kṛtsnalokadhātau vidvāṁso mahendrā vā nāgendrā vā yakṣendrā vā surendrā vā mahoragendrā vā garuḍendrā vā kinnarendrā vā yāvadanye'pi kecinma[nu]ṣyā vidvāṁsaste sarve tamupāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi ekākyadvitīyaṁ niṣadyā lakṣaṇāṁ māyāṁ sādhitavān| ahamapi svabaladarśanaṁ cikīrṣuḥ evaṁ ṣaṭtriṁśatkoṭīsainyaparivāraḥ upasaṁkramya samantato'nuparivārya sarvamārabalavikurvaṇa-ṛddhibalaparākramaṁ saṁdarśita[vān| paśyaikaṁ romakū]pamapyaham aśakto'smi saṁtrāsayituṁ vā bhīṣayituṁ vā kimaṅga punastasmādāsanāt kampayituṁ kiṁvā punaranyaṁ vighātaṁ kartumiti| atha caitena vṛṣalena tādṛśī māyā pradarśitā [prakaṁ]paśca kṛtaḥ yat sasainyo'haṁ parājitaśchinnavṛkṣa iva dharaṇītale nipatitaḥ| tena ca tatraiva niṣaṇṇena tādṛśī alakṣaṇā māyā sā[dhitā yayāsau sarvamāraviṣaya]mevā[bhi]bhūtaṁ sādhitavidyāṁ tasmādutthāya sattvebhyaḥ saṁprakāśayāmāsa| ye ca kecidiha cāturdvīpikāyāṁ lokadhātau paṇḍitā vijñāstathā mā[yāyāṁ chandakṛtasteṣāṁ cittaṁ] prajānāmi gatyupapattiṁ vā ṣaṭsu gatiṣu| ye ca taccharaṇagatāsteṣām ekaromakūpamapi na śaknomi saṁtrāsayituṁ vā saṁkṣobhayituṁ vā [kampayituṁ vā] loke punastasmād visaṁvādayituṁ vā kampayituṁ vā śaknuyām| adyaiva ca me pañca paricārikāśatāni viṁśatiśca putrasahasrāṇi sagaṇaparṣadyāni vṛṣalaṁ gautamaṁ [śra]maṇaṁ śaraṇaṁ gatāstasya purato niṣaṇṇāḥ| na cāhaṁ bhūyastāni śaktastasmād vivecayitum| tena hi yūyaṁ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ [suhṛdo bha]vata| taṁ śākyaputraṁ vṛṣalaṁ jīvitād vyaparopayiṣyāmaḥ| ye ca sattvāstaccharaṇagatāstān sarvān vidhvaṁsayiṣyāmaḥ| kṛṣṇaṁ māyāśāṭhyaṁ śramaṇapakṣaṁ parājeṣyāmaḥ| [śuklaṁ mārapa]kṣam uddyotayiṣyāmaḥ| tataḥ paścāt sukhasparśaṁ vihariṣyāmaḥ|
atha jyotiṣprabho māraḥ imaṁ jambudvīpaṁ vyavalokayāmāsa yatra tathāgataḥ [saṁniṣaṇṇo] dharmaṁ deśayati| atha jyotiṣprabho māro bhagavataḥ kāyamadrākṣīt svaraghoṣayukta[stasya dharmade]śanāmaśrauṣīt| atha tāvadeva tasya roma[harṣaṇaḥ] saṁtrā[saḥ] utpannaḥ| atha sa māraṁ pāpīmantamevamāha|
kṛtsne kṣetre hyeṣa viśiṣṭo vararūpaḥ
puṇyajñānī [cirasthitikaśca] śuddhaḥ|
cirakālaṁ kleśānmukto mārgasuyuktaḥ
sarve tasya bhava[kṣaya] śokavimuktaḥ||1||
mā tvaṁ bhūyaḥ krodhavaśaṁ gacchānayayuktam
agro hyeṣa śreṣṭhaḥ śaraṇyastribhave'smin|
yasyāsminna dveṣalavo'pi pratibhāti
vyāmūḍho'sau saukhyavinaṣṭo bhavatīha||2||
athāparo māraḥ sannimiko nāma taṁ māraṁ pāpīmantamevamāha|
mahardhiko'sau varapuṇyalakṣaṇo
hyanāśritaḥ sarvagatipramuktaḥ|
aśeṣa[duḥkha]kṣayamārgadeśako
vihiṁsituṁ māraśatairna śakyam||3||
pāpīmānāha|
vaśaṁ madīyāṁ janatāṁ kṛtāhi
yuṣmajjanastasya vaśānugo'yam|
na cirāt sa śūnyaṁ viṣayaṁ kariṣyati
asmadgatiḥ kutra punarbhaviṣyati||4||
atha vanarājo nāma māraḥ sa māraṁ pāpīmantamevamāha|
yadā tavāsīt parama samṛddhi-
stadā tvayā darśitamātmasauryam|
balapranaṣṭo'syadhunā nirāśaḥ
kiṁ spardhase sarvavidā sahādya||5||
khaḍgasomo māraḥ prāha|
kvacinna tasyāsti manaḥpradoṣa vā
na viśuddha [tiṣṭhati cittā]śayena|
traidhātukānmuktagatipracāro
nāsau [parai]rghātayituṁ hi śakyam||6||
pāpīmānāha|
ye sanniṣaṇṇā iha lokadhātau
kāmaprasaktā madamānamūrcchitāḥ|
[sadā]nuvṛttā mama kiṁkarāste
kathaṁ na śakyaṁ tairvighātayituṁ samagraiḥ||7||
kṣititoyo nāma māraḥ sa evamāha|
māyāmarīcipratimānasārān
bhāvān parijñāya vinītatṛṣṇaḥ|
bhaveṣvasakto gaganasvabhāvaḥ
śakyaṁ vighataḥ kathamasya kartum||8||
pāpīmānāha|
ihaiva tasyāsti vaśo triloke
miṣṭānnapānāsanavastrasevinaḥ|
trivedanā cāsya matau pratiṣṭhitā
kṣayaṁ praṇetuṁ na kathaṁ hi śakyam||9||
tṛṣṇañjaho nāma māraḥ sa evamāha|
yā ṛddhirasmin viṣaye'sti kācit
pāpīmatāṁ caiva mahoragāṇām|
siddhārtha-ṛddherna kalāṁ spṛśanti
kṣayaṁ praṇetuṁ ca kathaṁ hi śakyam||10||
pāpīmānāha|
bhaktacchedo mayāsya hi kāritastacchilā punaḥ kṣiptā|
uktāstathā krośā āśramāt kampito'pi saḥ||11||
bodhākṣo nāma māraḥ sa evamāha|
yadā tvayā tasya kṛto vighātaḥ
kaścit pradoṣaḥ kupitena tena|
saṁdarśitaste bhṛkuṭīmukhe vā
kiṁ tasya sākṣāt [ku]vacaḥ śrutaṁ te||12||
pāpīmānāha|
pratisaṁkhyayā so kramate ca nityaṁ
prahīṇarāgo gatadoṣamohaḥ|
sarveṣu sattveṣu sa maitracittaḥ
saṁsargacaryā punarasya nityam||13||
durdhaṣo nāma māraḥ sa evamāha|
ye ca trisaṁyojanapāśabaddhā-
steṣāṁ vighātāya vayaṁ yatema|
sa tu prahīṇāmayamohapāśaḥ
kṣayaṁ praṇetuṁ ca kathaṁ hi śakyam||14||
pāpīmānāha|
yūyaṁ mama prāptabalāḥ sahāyāḥ
sadyo bhavanto bhavatāpramattāḥ|
apo'dhitiṣṭhāmi mahīmaśeṣāṁ
sarvā diśaḥ parvatamālinī ca||15||
gaganāt pracaṇḍaṁ ghanaśailavarṣaṁ
samutsṛjāmyāyasacūrṇarāśim|
nārācaśaktikṣuratomarāṁśca
kṣipāmi kāye'sya vicūrṇanārtham|
ebhiḥ prayogairabhighātadīptai-
staṁ sthākyasiṁhaṁ prakaromi bhasma||16|| peyālam|
yāvanmārakoṭībhirgāthākoṭī bhāṣiṁtā iti|
atha sarve mārāḥ ekakaṇṭhenaivamāhuḥ| evamastu| gamiṣyāmaḥ svakasvakebhyo bhavanebhyaḥ| sannāhaṁ baddhvā sasainyasaparivārāḥ āgamiṣyāmo yadasmākam ṛddhibalaviṣayaṁ tatsarvamādarśayiṣyāmaḥ| atha tvaṁ svayameva jñāsyase yādṛśaṁ śauryaṁ sa śramaṇo gautamastatkṣaṇe pradarśayati|
atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṁ kṛtvā ekaiko mārakoṭīsahasraparivāro vividhāni varmāṇi prāvṛtya nānāpraharaṇayukto vividhasannāhasaṁnaddhastasyāmeva rātrayā[ma]tyayenemaṁ jambudvipamanuprāptaḥ| aṅgamagadhasandhau gaganasthā yāvadevāsmiṁścāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnara-mahoraga-preta-piśāca-kumbhāṇḍā bhagavato'ntike aprasannacittā alabdhagauravamanaskārā dharme saṁghe cāprasannacittāste sarve māreṇa pāpīmatā bhagavato'ntike vadhāya udyojitāḥ| te'pi nānāpraharaṇavarmaprāvṛtāstatraiva tasthuḥ| māro'pi pāpimān anuhimavataḥ pārśvaṁ gatvā yatra jyotīrasa ṛṣiḥ prativasati maheśvarabhaktikaḥ aṣṭādaśasu vidyāsthāneṣu ṛddhiviṣayapāramiprāptaḥ pañcaśataparivārastasya maheśvararūpeṇa purataḥ sthitvaivamāha|
niyataṁ gautamagotrajo ṛṣivaro vijñātto'bhijñāśrito
magadhe saṁvasatīha so'dya caratī piṇḍāya rājñorgṛham|
tena tvaṁ saha saṁlapasva viśadaṁ nānākathābhiḥ sthiraḥ
tatraiva tvamapyeva pañca niyataṁ prāpsyasyabhijñāvaśim||17||
atha māraḥ pāpīmānimāṁ gāthāṁ bhāṣitvā tatraivāntarhitaḥ| svabhavanañca gatvā svapārṣadyānāṁ mārāṇāmārocayati sma|
matto bhoḥ śṛṇutādya yādṛgatulā buddhirmayā cintitā
svairaṁ śākyasutaṁ samālapayata ṛddhiprabhāvānvitam|
tāṁ māyāṁ na vidarśayet svaviṣayāṁ mārorudarpo mahān
nityaṁ snigdhavacaḥ sa śiṣyaniyato māteva putreṣu ca||18||
śiṣyāstasya hi ye prahīṇa[pra]madāścaryāṁ caranti dhruvaṁ
pūrvāṇhe nagaraṁ krameṇa nibhṛtaṁ svaireṇa tāvadvayam|
gṛṇhīmo druta nṛtyagītamadhuraprādhānyabhāvairyathā
śrutvaitāṁ prakṛtiṁ manovirasatāṁ yāyāt sa śākyarṣabhaḥ||19||
aparo māra evamāha|
siṁhavyāghragajoṣṭracaṇḍamahiṣāḥ kṣipraṁ purasyāsya hi
prāvṛṇmeghaninādinaḥ khararavānnirmīya naikān bahiḥ|
tiṣṭhemo vayamāyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān
bhrānto ṛddhimapāsya yāsyati tato nānādiśo vismṛtaḥ||20||
aparo māraḥ prāha|
vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpairmukhai-
rnānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ|
ākāśād ghanarāvasupraharaṇairmeghāśaniṁ muñcataḥ
kṣipraṁ sa sabhayaṁ prayāsyati tato bhūkampahetorvaśam||21||
vistareṇa yathāsau mārāṇāṁ mārabalaviṣayavikurvatāṁ sarve tathaivācakṣuḥ|
bhagavāṁśca punaḥ sarvāvatīmimāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ vajramayīmadhyatiṣṭhat| na ca punarbhūyo mārā rāvāṁścakrurna cāturdiśamagniparvatāstasthuḥ| na kṛ[ṣṇā]bhrā nākālavāyavo na ca kaścinnāgo'bhipravarṣati sma antaśaḥ ekabindurapi buddhabalādhiṣṭhānena|
tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāṇhe nivāsya pātracīvaramādāya rājagṛhaṁ mahānagaraṁ piṇḍāya praviviśuḥ| āyuṣmān śāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya praviveśa| tatra ca nagare pañcāśanmārakumārakāḥ paramayauvanasurūpā mahatmaveṣasadṛśā nṛtyanto gāyantaḥ saṁceruḥ| te āyuṣmantaṁ śāriputramubhābhyāṁ pāṇibhyāṁ gṛhītvā vīthyāṁ dhāvanti sma nṛtyanto gāyantaḥ śāriputramevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| śāriputra āha| śṛṇuta yūyaṁ mārṣāḥ svayam| aśrutapūrvāṁ gītikāṁ śrāvayiṣyāmi| te ca sava mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivamāhuḥ|
alameva hi āyatanehi vañcitā vayamāyatanehi|
āghatanāni hi āyatanāni antu karomyahu āyatanānām||22||
alameva hi skandhakṛtehi vañcitā vayaṁ skandhakṛtehi|
āghatanāni hi skandhakṛtāni antu karomyahu skandhakṛtānām||23||
tadyathā| vahara vahara| bhāravaha marīcivaha| sadyavaha amavaha| svāhā||
sthaviraḥ śāriputro dhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evamāhuḥ|
kṣamāpayāmo vayamadya nāthaṁ
tvāmeva bandhuṁ jagataḥ sudeśikam|
skandhā yathā te sabhayāḥ pradiṣṭāḥ
tava vayaṁ sākṣiṇa eṣu nityam||24||
sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato niṣedurdharmaśravaṇāya|
atha khalvāyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat| tathāpi pañcāśanmārakumārakā yāvad gītasvareṇaivāhuḥ|
alameva hi dhātumayehi vāñcitā vayaṁ dhātumayehi|
āghatanāni hi dhātumayāni antu karomyahu dhātumayānām||25||
alameva hi vedayitehi vañcitā vayaṁ vedayitehi|
āghatanāni hi vedayitāni antu karomyahu vedayitānām||26||
alameva hi cetayitehi vañcitā vayaṁ cetayitehi|
āghatanāni hi cetayitānām antu karomyahu cetayitānām||27||
alameva hi saṁjñākṛtehi vañcitā vayaṁ saṁjñākṛtehi|
āghatanāni hi saṁjñākṛtāni antu karomyahu saṁjñākṛtānām||28||
alameva hi saṁsaritehi vañcitā vayaṁ saṁsaritehi|
āghatanāni hi saṁsaritāni antu karomyahu saṁsaritānām||29||
tad yathā| āmava āmava āmava| āraja raṇajaha| śamyatha śamyatha śamyatha| gaganapama svāhā||
dhāvan gītasvareṇa āyuṣmān mahāmaudgalyāyano māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|
ṛddhyānviteryāpathaguptamunīndrasūnuḥ
saṁsāradoṣasamadarśaka-dharmadīpaḥ|
pāpaṁ prahāya vayamādarabhaktijātā
buddhaṁ gatādya śaraṇaṁ varadharmasaṁgham||30||
sarve te pañcāśānmārakumārakā vīthīmadhye āyuṣmato mahāmaudgalyāyanasya pādau śirasābhivandya tasyaiva purato niṣedurdharmaśravaṇāya|
athāyuṣmān pūrṇo maitrāyaṇīputraḥ uttareṇa nagaradvāreṇa piṇḍāya prāviśat| yāvad vīthyāṁ dhāvamāno gītasvareṇaivamāha|
alameva hi sparśakṛtehi vañcitā vayaṁ sparśakṛtehi
āghatanāni hi sparśakṛtāni antu karomyahu sparśakṛtānām||31||
alameva hi āghipatehi vañcitā vayam ādhipatehi
āghatanāni hi ādhipatīni antu karomyahu ādhipatonām||32||
alameva hi saṁsaritehi vañcitā vayaṁ saṁsaritehi|
āghatanāni hi saṁsaritāni antu karomyahu saṁsaritānām||33||
alameva hi sarvabhavehi vañcitā vayaṁ sarvabhavehi|
āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām||34||
laghu gacchati āyu mārṣā
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudho rūpamadena mattakaḥ||35|| peyālām
abudhaḥ śabdamadena mattakaḥ||36||
abudho gandhamadena mattakaḥ||37||
abudho rasamadena mattakaḥ||38||
abudhaḥ sparśamadena mattakaḥ||39||
laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca paśyati bāliśo jano
abudho dharmamadena mattakaḥ||40||
abudhaḥ skandhamadena mattakaḥ||41||
abudho dhātumadena mattakaḥ||42||
abudho bhogamadena mattakaḥ||43||
abudhaḥ saukhyamadena mattakaḥ||44||
abudho jātimadena mattakaḥ||45||
abudhaḥ kāmamadena mattakaḥ||46||
laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudhaḥ sarvamadena mattakaḥ||47||
tadyathā| khargava khargava khargava| muna vijñāni| āvarta vivarta khabarta| brahmārtha jyotivarta svāhā||
athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|
tvayopadiṣṭaḥ khalu śāntimārgo
māyāmarīcipratimāśca dhātavaḥ|
saṁkalpamātra-janito vata jivaloko
ratnatrayaṁ hi śaraṇaṁ varadaṁ vrajāmaḥ||48||
sarve te pañcāśanmārakumārakā āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya|
tena ca samayena āyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya prāviśat| tatra ca nagaradvāre pañcāśanmārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyanto gāyanto viceruḥ| te āyuṣmantaṁ subhūtimubhābhyāṁ pāṇibhyāṁ gṛhya vīthyāṁ dhāvantaḥ āyuṣmantaṁ subhūtimevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| subhūtirāha| śṛṇuta mārṣā yūyam| aśrutapūrvāṁ gītikāṁ śrāvayiṣyāmi| sarve cālpaśabdā abhūvan| dhāvan gītasvareṇa āyuṣmān subhūtirevamāha|
anitya sarvabhāva māya-budbudopamā
na nityamasti saṁskṛte kvaciccalātmake yathā|
marīci dṛṣṭameva yathā nāsti tatra śāśvataṁ
laghu vyayo hi sarva dharma buddhimān prajānate||49||
sarve sparśaduḥkhabhāravedanā nirātmikā
yatra prasakta sarve bāla duḥkhadharmapiḍitāḥ|
mitraṁ na kaścidasti sarvaduḥkhamocakā
yathā hi śraddhā bodhimārga bhāvanā ca sevitā||50||
ekapakṣa sarvadharma saṁjñā varjitā śubhā
nirātmayoga sarvacarya dravyalakṣaṇātmikā|
na jīvapoṣapudgalo'pi kārako na vidyate
vijñātva māyāśāṭhya bodhicitta nāmaya||51||
vijñāna vartatendriyeṣu vidyutā yathā nabhe
anātmakāśca sarve sparśavedanāpi cetanā|
yoniśo nirīkṣya kiṁcidasti naiva dravyatā
saṁmohito hi bālavargo yantravat pravartate||52||
skandha sarve yoniśo vibhāvya kārako na labhyate
bhūtakoṭi śānta śūnya sarva antavarjitā|
amohadharmataiṣa ukta bodhimārgacārikā-
nayehi nāyakena bodhiprāptatāyinā||53||
tadyathā| sumunde vimunde sundajahi| sili sili| sili sili| avahasili [avaha]sili| tathātvasili bhūtakoṭisili svāhā||
athāyuṣmān subhūtirdhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannasanasaḥ evamāhuḥ|
aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ|
yat kṛtaṁ pāpakaṁ karma [mohenājñānatastathā]||54||
pratideśaya taccaiva vayaṁ sākṣāj jinātmajāḥ
praṇidhānaṁ śubhaṁ kurmo buddhatvāya jagaddhite||55||
sarva te pañcāśanmārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā vanditvā tasyaiva purato vīthīmadhye niṣedurdharmaśravaṇāya|
tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṁ saṁdṛśyate sma| tatra ca vīthīmadhye sthavira śāriputraḥ uttarāmukho niṣaṇṇaḥ| mahāmaudgalyāyanaḥ pañcimāmukho niṣaṇṇaḥ| pūrṇo dakṣiṇāmukhaḥ| subhūtiḥ pūrvāmukhaḥ| parasparamardhayojanapramāṇena tasthuḥ| teṣāṁ ca caturṇāṁ mahāśrāvakāṇāṁ madhye pṛthivīpradeśe padmaṁ prādurabhūt pañcāśaddhastavistāraṁ jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbhamayena kesareṇa mukhāmayayā karṇīkayā| tataśca padmānmahānavabhāso'bhavat| tasyāṁ ca vīthyāṁ tatpadmaṁ tripauruṣam uccatvena saṁdṛśyate sma yāvaccāturmahārājakāyikeṣu deveṣu tatpadmaṁ divyāni pañcāśad yojanāni uccatvena saṁdṛśyate sma| trāyastriṁśatsu tatpadmaṁ yojanaśatamuccatvena saṁdṛśyate sma yāvadakaniṣṭheṣu deveṣu tatpadmam ardhayojanamuccatvena saṁdṛśyate sma| tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ| ye sattvā iha bhūmisthitāste imān ślokān śuśruvaḥ|
ekaḥ pudgala utpanno buddhakṣetre ihānaghaḥ|
nihato māra ekena sasainyabalavāhanaḥ||56||
ekena buddhavīryeṇa dharmacakraṁ pravartitam|
ekākīha jagaddhetorāyā[to hi] na saṁśayaḥ||57||
vidvāṁsau bahunītiśastrakuśalau dharmārthamokṣārthikau
nītijñau upatiṣyakaulitavarau śāstre vinītāviha|
vidvān sarvajagaddhitārthakuśalaḥ saddharmavādī mahān
neṣyatyadya sa sarvalokamahito vādipradhāno muniḥ||58||
trayadhvajñānasudeśakaḥ śramaṇarāṭ śikṣātrayodbhāvaka-
strātā vai sanarāmarasya jagato dharmāprameyārthavit|
lokasyātha hitapracārakuśalo jñānapradīpo mahān
sadvādī trimalaprahīṇa iha so adyaiva saṁgāsyati||59||
lokārthamabhrāntamatiścacāra
duḥkhārditaṁ sarva jagad vimocayan|
avidyayā nīvṛtalocanānāṁ
saddharmacakṣuḥ pradadau yathāvat||60||
sarvāvatīyaṁ pariṣat samāgatā
na cirādihāyāsyati vādisiṁhaḥ|
paramārthadarśī paramaṁ surūpo
balairupeto hi parāparajñaḥ||61||
dṛṣṭvā jagadduḥkhamahārṇavastham
āhantumāyāsyati dharma[bherīm]|
ṣaḍiṇdriyairuttamasaṁvarasthaḥ
[ṣaḍāśrayaśca ṣaḍa]bhijñakovidaḥ||62||
ṣaṭpāradharmottamadeśanāyai
ṣaḍbīja āyāsyati vādisiṁhaḥ|
ṣaḍindriyagrā[maviheṭhanāya]
ṣaḍuttamārtha smṛti sārathendraḥ||63||
yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmādimā gāthā niśceruḥ|
yūyaṁ samagrā ratimadya bhuṁjatha
pramattacittā madatṛṣṇa[saṁ]ratāḥ|
sadā vimūḍhā ratipānamattā
na pūjayadhvaṁ sugataṁ pramādāt||63||
kāmānanityo dakacandrasannibhaḥ
saṁsārapāśo'tidṛḍhaḥ prajāyāḥ|
aniḥsṛtānāṁ ratiṣu pramādināṁ
na nirvṛto vā tu punarbhaviṣyati||64||
sadā pramattā na śamāya yuktā
na paśyata prāksukṛtaṁ śubhāśubham|
jarā-rujā-mṛtyubhayaiḥ parītā
apāyabhūmiprasṛtāśca yūyama||65||
dānaṁ damaṁ saṁyamamapramādaṁ
niṣevata prāksukṛtaṁ ca rakṣata|
utsṛjya kāmānaśūcinanantā-
nupasaṁkramadhvaṁ sugataṁ śaraṇyam||66||
gatvā ca tasmād vacanaṁ śṛṇudhvaṁ
subhāṣitaṁ taddhi mahārthikaṁ vacaḥ|
prajñā-vimuktiḥ praśamāya hetuḥ
saddharmayuktaṁ śravaṇaṁ mahārtham||67||
yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṁrūpā gāthā niśceruḥ|
dharmaṁ prayatnena vibhāvayadhvaṁ
samāhita-dhyānaratā anaṅganāḥ|
abhrāntacittāśca vimokṣakāṅkṣiṇo
dveṣaprahāṇāya matiṁ kurudhvam||68||
trayodaśākāra-nimitta-dīpikāṁ
vibhāvayadhvaṁ paramāṁ hi kṣāntim|
athaiva cāpyatra vimokṣamāśu
saṁprāpsyatha vyādhijarāviyuktam||69||
śāśvata ye rūpavikalpasaṁjñake
nityaṁ dhruvātmasthirabhāvadṛṣṭayaḥ|
teṣāṁ ca janma[jarayora]hāni-
rapāyabhūmipravaṇā hi te vai||70||
traidhātukaṁ vīkṣya sadā nirātma-
madravyamasvaṁvaśakaṁ nirīham|
kṣāntiṁ vibhāventi ya ānulomikīṁ
bhavanti te sarvi gatipramuktāḥ||71||
teṣāṁ na mṛtyurna jarā na rogo
na durgatirnāpriyasaṁprayogaḥ|
ākāśatulyāniha sarvadharmān
ye bhāvayante vyayabhāvayuktān||72||
atyantaśuddho hi varaḥ sa mārgo
yeṣāmasaṅgaṁ mana-indriyeṣu|
mārān vidhunvanti catuṣprakārān
yathāhyayaṁ saṁprati śākyasiṁhaḥ||73||
ekaṁ nayaṁ ye tu vibhāvayanti
niṣkiñcanaṁ sarvanimittavarjitam|
dvayaprahāṇāya vinītaceṣṭā
teṣāmayaṁ mārgavaraḥ praṇītaḥ||74||
vibhāvya śūnyāniha sarvadharmān
asvāmikānakārakajātivṛttān|
spṛśanti bodhiṁ gaganasvabhāvāṁ
niruttamāṁ prārthanayā vivarjitām||75||
ebhirevaṁrūpairarthapadadharmaśabdairniścaradbhirya iha lokadhātau manuṣyāmanuṣyāste samāgamya vīthīmadhye samantāstasya padmasya niṣeduḥ| yāvadaprameyāsaṁkhyeyā akaniṣṭhā devā akaniṣṭhābhavanādavatīrya te padmasya samantato nyaṣīdan dharmaśravaṇāya| aśrauṣīnmāraḥ pāpīmānetān ślokān| samantataśca vyavalokya adrākṣīt rājagṛhe mahānagare vīthimadhye padmam| tataśceme ślokāḥ niśceruḥ| tadā padmaṁ paricārya aprameyāsaṁkhyeyāni manuṣyakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya|
atha khalu māraḥ pāpīmān ūrddhvaṁ vyavalokitavān| adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tatpadmam| tadeva cānuparivārya aprameyāsaṁkhyeyāni devakoṭīnayutaśatasahasrāṇi [sanniṣaṇṇāni] dharmaśravaṇāya|
atha bhūyasyā mātrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṁhṛṣṭaromakūpaḥ prakhinnagātraḥ saṁprakampitaśarīro gagane pradhāvan mahatā svareṇa parān mārān prakrośannevamāha|
śṛṇu giri mama imā samavahitamanā
na me vaśo svaviṣaye na ca balamiha me|
idamiha munibalamatiguṇaviśadaṁ
prasarati jagati sthirajanakaraṇam||76||
kamalamihodayati naramaru lhādayitu-
mupagata nikhiulato sujananiyatā|
paritṛṣita sugatasuvacananiratā
vrajati hi śamathapathamatiguṇaparamā||77||
māyeyaṁ śramaṇa pravartata iha trailokyasaṁmohane
sarve'nanyamanā narāmaragaṇāḥ padmaṁ vitatya sthitāḥ|
kṣipraṁ muñcata śailavṛṣṭimadhunā bhīṣmasvaraṁ rāviṇo
gacchennāśamayaṁ yathādya nihato māro'grasinyāyudhaiḥ||78||
athāparo māraḥ pāpīmantamevamāha|
śṛṇvasmākamidaṁ vaco hitakaraṁ vijñātadharmo'si kiṁ
yat paśyanniha marasainyavilayaṁ nāyāsi śānti tataḥ|
bhrāntāḥ sma asamīkṣya saugatamidaṁ tejovapuḥ śrīghanaṁ
rūpaṁ nānyadihottamaṁ suśaraṇaṁ buddhādṛte nāyakam||79||
athāparo māraḥ prarudan paramakrodhāviṣṭavacano māraṁ pāpīmantamevamāha|
kumārgasaṁprasthita mārgahīna
prajānase na svabalaṁ na śaktim|
na lajjase'patrapase na caiva
yastvaṁ saha spardhasi nāyakena||80||
asmabdalairyadvilayaṁ prayātaṁ
buddhasya śaktyā tu jagat samagram|
upāgamat padmasamīpamāśu
dharmaśravāpyāyitaśuddhadehaḥ||81||
vayaṁ tu vībhatsatarāḥ prayātā
durgandhakāyā balavīryanaṣṭāḥ|
yāvanna yātā vilayaṁ kṣaṇena
tāvad vrajāmaḥ śaraṇaṁ munīndram||82||
athāpare mārāḥ kṛtāñjalaya evamāhuḥ|
pāpīmaṁstvamapetadharmacaraṇaḥ pāpakriyāyāṁ rato
nātho hyeṣa jagaddhitārthakuśalo buddhaḥ satāmagraṇīḥ|
āyāmo nagaraṁ drutaṁ vayamiha prītiprasannekṣaṇāḥ
gacchāmaḥ śaraṇaṁ trilokamahitaṁ sarvauṣadhaṁ prāṇinām||83||
atha tatraiva gaganaghoṣavatirnāma māraḥ sa uccasvareṇaivamāha|
sava yūyaṁ samagrāḥ śṛṇuta mama vaco bhaktitaḥ prītiyuktāḥ
pāpād dṛṣṭiṁ nivārya praṇatatanumanovāksamācāraceṣṭāḥ|
tyaktakrodhāḥ prahṛṣṭamunivaravacanāḥ sphītabhaktiprasādā
gatvā buddhaṁ samakṣaṁ śaraṇamasulabhaṁ pūjayāmo'dya bhaktayā||84||
atha tatkṣaṇameva sarve mārā gaganatalādavatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ| kecinmāracakravartirājaveṣamātmānamabhinirmīya bhagavataḥ pūjāparāstasthuḥ| kecid brahmaveṣaṁ kecidvaśavartiveṣaṁ kecinmaheśvaraveṣaṁ kecinnārāyaṇaveṣaṁ kecittuṣitaveṣaṁ kecid yamaveṣaṁ kecicchakraveṣaṁ kecittrayastriṁśadveṣaṁ kecit kumāraveṣaṁ kecid vaiśravaṇaveṣaṁ kecid virūḍhakaveṣaṁ kecid virūpākṣaveṣaṁ kecid dhṛtarāṣṭraveṣaṁ kecit prākṛtacaturmahārājaveṣaṁ kecit sūryaveṣaṁ keciccandraveṣaṁ kecittārakaveṣaṁ kecidasuraveṣaṁ kecid garuḍaveṣaṁ kecit kinnaraveṣaṁ kecinmahoragaveṣaṁ kecid ratnaparvataveṣaṁ kecit niṣkaveṣaṁ kecinnānāratnaveṣaṁ kecid ratnavṛkṣaveṣaṁ kecit kṣatriyaveṣaṁ kecidanyatīrthikaveṣaṁ keciccakraratnaveṣaṁ kecinmaṇiratnaveṣaṁ kecidairāvaṇaveṣaṁ kecidvalāhakarājaveṣaṁ kecit strīratnaveṣaṁ kecit śreṣṭhimahāratnaveṣam ātmānamabhinirmīya tasthurbhagavataḥ pūjākarmaṇe| kecinnīlā nīlavarṇāḥ śvetavarṇālaṅkārālaṁkṛtamātmānamabhinirmīya bhagavataḥ pūjākarmaṇe lohitān chatradhvajapatākāmuktāhārān dhārayantastālapramāṇāmātramuccatvena gaganatale tasthuḥ| kecidavadātā avadātavarṇā mañjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītān chatradhvajapatākāna dhārayantastasthuḥ| kecinmañjiṣṭhā mañjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlān chatradhvajapatākān dhārayantastasthuḥ| kecillohitā lohitavarṇāḥ śvetamuktavarṣaṁ vavarṣuḥ| kecit śvetāḥ śvetavarṇāḥ lohitamuktavarṣaṁ vavarṣuḥ| keciddevarṣivarṇamātmānamabhinirmīya gaganāt puṣpavarṣam abhipravarṣuḥ| kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṁ gaganādvavarṣuḥ| kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ| kecit amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṁ dhārayantaḥ pṛthivīṁ siṣiñcuḥ| kecit kālakṛṣṇavarṇāḥ gandhān pradhūpayāmāsuḥ| keciddevaputrarūpeṇa nṛtyagītasvarān mumucuḥ| kecinnānāvarṇā yena bhagavāṁstena prāñjalayo bhagavantaṁ tuṣṭuvuḥ| kecinmārāḥ mārapārṣadyā api yasyāṁ diśi bhagavāṁstadabhimukhā nānāvidhāni maṇiratnāni dadhire bhagavataḥ pūjākarmaṇe| kecid vīthīgṛhaśaraṇagavākṣoraṇaharmya-catvaraśṛṅgāṭakakūṭāgāra-dvāra-vṛkṣavimāneṣu sthitvā prāñjalayo niṣeduḥ bhagavata pūjākarmaṇe|
atha sa māro yadā adrākṣīt sarvāṁstān mārān saparivārān śramaṇagautamaṁ śaraṇaṁ gatān tadā bhūyasyā mātrayā kṣūbdhastrasto bhrāntaḥ prarudannevamāha|
na bhūyo me sahāyo'sti naṣṭā śrīrme'dya sarvataḥ|
bhraṣṭo'smi māraviṣayāt kuryāṁ vīryaṁ hi paścimam||85||
mūlaṁ chindyāmahaṁ padmaṁ sattvā yena diśo'vrajan|
chedāt padmasya saṁbhrāntā etat syāt paścimaṁ balam||86||
iti saṁcintya māraḥ pāpīmān vāyuvadavatīrya gaganād yena tatpadmaṁ vīthīgataṁ tena prasṛtya tatpadmamādaṇḍādicchati ūddhartuṁ spraṣṭumapi na śaśāka| patrāṇi chettumicchati na ca tāni dadarśuḥ| padmakarṇikāmapi pāṇinā parāhantumicchati tāmapi naiva lebhe| tad yathā vidyud dṛśyate na copalabhyate| tad yathā vā chāyā dṛśyate na copalabhyate| evameva tat padmaṁ dṛśyate na copalabhyate|
yadā ca māraḥ pāpīmān tat padmaṁ dadarśa na copalebhe na pasparśa atha punaḥ sarvaparṣat saṁtrāsanārtham uccaiḥ mahābhairavaṁ svaraṁ moktumicchati tadapi na śaśāka| na punarmahābalavegena ubhābhyāṁ pāṇibhyāmicchati mahāpṛthivīṁ parāhantuṁ kampayituṁ tadapi spraṣṭuṁ na śaśāka naivopalebhe| tad yathāpi nāma kaścit ākāśamicchet parāmarṣṭuṁ na ca upalabhate| evameva māraḥ pāpīmān dadarśa pṛthivīṁ na ca pasparśa nopalebhe| tasyaitadabhavat| yattvahaṁ yathā saṁnipatitānāṁ sattvānāṁ prahāraṁ dadyāṁ cittavikṣepaṁ vā kuryām iti| dadarśa tān sattvān na caikasattvamapi upalebhe na ca pasparśa|
atha bhūyasyā mātrayā māraḥ pāpīmān ruroda| buddhanubhāvena cāsya sarvaṁ śarīraṁ vṛkṣavat cakampe| sāśrumukhaścaturdiśaṁ ca vyavalokayannevamāha|
māyaiṣā śramaṇena sarvajagato'dyāvarjanārthaṁ kṛtā
yenāhaṁ purato vimohita ida bhrāntiṁ gato'smi kṣaṇāt|
bhraṣṭo'haṁ viṣayāt svapuṇyabalataḥ kṣīṇaṁ ca me jīvitaṁ
śīghraṁ yāmi nirākṛtaḥ svabhavanaṁ yāvanna yāmi kṣayam||87||
svabhavanamapi gantumicchati na tatrāpi śaśāka gantum| sa bhūyasyā mātrayā trasto ruroda| evaṁ cāsyodapādi| parikṣīṇo'ham ṛddhibalāt māhyaivāhaṁ śramaṇasya vaśamāgaccheyam| mā vā me'sya śatrorvā agrato jīvitakṣayaḥ syāt yat tvahamato'ntardhāyeyaṁ sahābuddhakṣetrasya bahirdhā kālaṁ kruyāṁ yathaikasattvo'pi me sahābuddhakṣetre vā kālaṁ kurvantaṁ na paśyet| tathāpi na śaknoti antardhātuṁ na digvidikṣu palāyituṁ vā tatraiva kaṇṭhe paṁcabandhanabaddhamātmānaṁ dadarśa| bhūyasyā mātrayā kupitastrastaḥ uccai rudannevamāha| hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti|
atha ghoṣavatirnāma māraścakravartiveṣeṇa niṣaṇṇabhūto māraṁ pāpīmantamevamāha|
kiṁ bhoḥ śokamanāstvamadya rudiṣi vyākoṣavaktrasvaraḥ
kṣipraṁ sarvajagadvaraṁ munivaraṁ nirbhīḥ śaraṇyaṁ vraja|
trāṇaṁ lokagatiśca dīpaśaraṇaṁ nāthastriduḥkhāpaho
na tvetaṁ samupāsyasi sukhaśamaṁ saukhyaṁ na saṁprāpsyasi||88||
atha mārasya pāpīmata etadabhavat| yattvahaṁ santoṣavacanena śramaṇagautamaṁ śaraṇaṁ vrajeyaṁ yadahamebhyo bandhanebhyaḥ parimucyeyam|
ath māraḥ pāpīmān yasyāṁ diśi bhagavān vijahāra tenāñjaliṁ praṇamyaivamāha| namastasmai varapudgalāya jarāvyādhiparimocakāya| evamahaṁ tsaṁ buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi| evaṁ cāha|
asmānnātha mahābhayāt suviṣamāt kṣipraṁ munerbandhanāt
mucyeyaṁ śaraṇāgato'smi sugatasyādyaprabhṛtyagraṇīḥ|
mohāndhena mayā tvayi prakupitenoccaiḥ pradoṣaḥ kṛtaḥ
tat sarvaṁ pratideśayāmi puratastvāṁ sākṣiṇaṁ sthāpya tu||89||
yadā ca māraḥ pāpīmān santoṣavacanena buddhaṁ bhagavantaṁ śaraṇaṁ gatastadā muktamātmānaṁ saṁjānīte| yadā punarasyaivaṁ bhavati prakrameyamiti parṣada iti punareva kaṇṭhe pañcabandhanabaddhamātmānaṁ saṁjānīte| yadā punarna kvacid gantuṁ śaśāka tadā bhagavato'ntike trāṇaśaraṇacittamutpādayāmāsa| punarmuktamatmānaṁ saṁjānīte yavat saptakṛtvo baddhamuktamātmānaṁ saṁjānīte sma tatraiva niṣaṇṇaḥ|
iti mahāsannipātaratnaketusūtre tṛtīyo māradamana-parivartaḥ samāptaḥ||3||
Links:
[1] http://dsbc.uwest.edu/node/4136