The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tattvaparicchedastṛtīyaḥ
mūlalakṣaṇatattvamaviparyāsalakṣaṇam|
phalahetumayaṁ tattvaṁ sūkṣmaudārikameva ca||1||
prasiddhaṁ śuddhiviṣayaṁ saṅgrāhyaṁ bhedalakṣaṇam|
kauśalyatattvaṁ daśadhā ātmadṛṣṭivipakṣataḥ||2||
svabhāvastrividho'sacca nityaṁ saccā'pyatattvataḥ|
sadasattattvataśceti svabhāvatrayamiṣyate||3||
samāropā'pavādasya dharmapudgalayoriha|
grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||
yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||
samalā'malabhāvena mūlatattve yathākramam|
duḥkhamādānalakṣmākhyaṁ sambandhenā'paraṁ matam||6||
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|
alakṣaṇañca nairātmyaṁ tad-vilakṣaṇameva ca||7||
svalakṣaṇañca nirdiṣṭaṁ duḥkhasatyamato matam|
vāsanā'tha samutthānamavisaṁyoga eva ca||8||
svabhāvadvayanotpattirmalaśāntidvayaṁ matam|
parijñāyāṁ prahāṇe ca prāptisākṣātkṛtāvayam||9||
mārgasatyaṁ samākhyātaṁ prajñaptipratipattitaḥ|
tathodbhāvanayaudāraṁ paramārthantu ekataḥ||10||
arthaprāptiprapattyā hi paramārthastridhā mataḥ|
nirvikārā'viparyāsapariniṣpattito dvayam||11||
lokaprasiddhamekasmāt trayād yuktiprasiddhakam|
viśuddhagocaraṁ dvedhā ekasmādeva kīrtitam||12||
nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||
pravṛttitattvaṁ dvividhaṁ sanniveśakupannatā|
ekaṁ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||
ekahetutvabhoktṛtvakartṛtvavaśavartane|
ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||
yogitvā'muktamuktatve ātmadarśanameṣu hi|
parikalpavikalpārthadharmatārthena teṣu te||16||
anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|
grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||
veditārthaparicchedabhogāyadvārato'param|
punarhetuphalāyāsānāropā'napavādataḥ||18||
aniṣṭeṣṭaviśuddhīnāṁ samotpattyādhipatyayoḥ|
samprāptisamudācārapāratantryārthato'param||19||
grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|
phalahetūpayogārthanopayogāttathā'param||20||
vedanāsanimittārthatannimittaprapattitaḥ|
tacchamapratipakṣārthayogādaparamiṣyate||21||
guṇadoṣā'vikalpena jñānena parataḥ svayam|
niryāṇādaparaṁ jñeyaṁ saprajñaptisahetukāt||22||
nimittāt praśamāt sārthāt paścimaṁ samudāhṛtam||
||iti tattvaparicchedastṛtīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4794