The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13 sukhavihāraparivartaḥ|
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata-duṣkaraṁ bhagavan paramaduṣkaramebhirbodhisattvairmahāsattvairutsoḍhaṁ bhagavato gauraveṇa| kathaṁ bhagavan ebhirbodhisattvairmahāsattvairayaṁ dharmaparyāyaḥ paścime kāle paścime samaye saṁprakāśayitavyaḥ? evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat-caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṁ dharmaparyāyaḥ paścime kāle paścime samaye saṁprakāśayitavyaḥ| katameṣu caturṣu? iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṁ dharmaparyāyaṁ paścime kāle paścime samaye saṁprakāśayitavyaḥ| kathaṁ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati? yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto'nutrastāsaṁtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṁściddharme carati, yathābhūtaṁ ca dharmāṇāṁ svalakṣaṇaṁ vyavalokayati|
yā khalveṣu dharmeṣvavicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ| katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ? yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṁ saṁsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṁsevate na bhajate na paryupāste nopasaṁkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṁsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṁ saṁstavaṁ karoti| na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṁsikān na naṭanṛttakān na jhallān na mallān| anyāni pareṣāṁ ratikrīḍāsthānāni tāni nopasaṁkrāmati| na ca taiḥ sārdhaṁ saṁstavaṁ karoti| anyatropasaṁkrāntānāṁ kālena kālaṁ dharmaṁ bhāṣate, taṁ cāniśrito bhāṣate| śrāvakayānīyāṁśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṁ saṁstavaṁ karoti| na ca taiḥ saha samavadhānagocaro bhavati caṁkrame vā vihāre vā| anyatropasaṁkrāntānāṁ caiṣāṁ kālena kālaṁ dharmaṁ bhāṣate, taṁ cāniśrito bhāṣate| ayaṁ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṁ dharmaṁ deśayati, na ca mātṛgrāmasya abhīkṣṇaṁ darśanakāmo bhavati| na ca kulānyupasaṁkramati, na ca dārikāṁ vā kanyāṁ vā vadhukāṁ vā abhīkṣṇamābhāṣitavyāṁ manyate, na pratisaṁmodayati| na ca paṇḍakasya dharmaṁ deśayati, na ca tena sārdhaṁ saṁstavaṁ karoti, na ca pratisaṁmodayati| na caikākī bhikṣārthamantargṛhaṁ praviśati anyatra tathāgatānusmṛtiṁ bhāvayamānaḥ| sacetpunarmātṛgrāmasya dharmaṁ deśayati, sa nāntaśo dharmasaṁrāgeṇāpi dharmaṁ deśayati, kaḥ punarvādaḥ strīsaṁrāgeṇa| nāntaśo dantāvalīmapyupadarśayati, kaḥ punarvāda audārikamukhavikāram| na ca śrāmaṇeraṁ na ca śrāmaṇerīṁ na bhikṣuṁ na bhikṣuṇīṁ na kumārakaṁ na kumārikāṁ sātīyati, na ca taiḥ sārdhaṁ saṁstavaṁ karoti, na ca saṁlāpaṁ karoti| sa ca pratisaṁlayanaguruko bhavati, abhīkṣṇaṁ ca pratisaṁlayanaṁ sevate| ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṁbhūtān asaṁskṛtān asaṁtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṁjñāviparyāsaprādurbhūtān| evaṁ hi mañjuśrīrbodhisattvo mahāsattvo'bhīkṣṇaṁ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati| ayaṁ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
yo bodhisattva iccheyā paścātkāle sudāruṇe|
idaṁ sūtraṁ prakāśetuṁ anolīno viśāradaḥ||1||
ācāragocaraṁ rakṣedasaṁsṛṣṭaḥ śucirbhavet|
varjayetsaṁstavaṁ nityaṁ rājaputrehi rājabhiḥ||2||
ye cāpiṁ rājapuruṣāḥ kuryāttehi na saṁstavam|
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ||3||
adhimānīnna seveta vinaye cāgame sthitān|
arhantasaṁmatān bhikṣūn duḥśīlāṁścaiva varjayet||4||
bhikṣuṇīṁ varjayennityaṁ hāsyasaṁlāpagocarām|
upāsikāśca varjeta prākaṭā yā avasthitāḥ||5||
yā nirvṛtiṁ gaveṣanti dṛṣṭe dharme upāsikāḥ|
varjayet saṁstavaṁ tābhiḥ ācāro ayamucyate||6||
yaścainamupasaṁkramya dharmaṁ pṛcche'grabodhaye|
tasya bhāṣet sadā dhīro anolīno aniśritaḥ||7||
strīpaṇḍakāśca ye sattvāḥ saṁstavaṁ tairvivarjayet|
kuleṣu cāpi vadhukāṁ kumāryaśca vivarjayet||8||
na tā saṁmodayejjātu kauśalyaṁ hāsa pṛcchitum|
saṁstavaṁ tehi varjeta saukaraurabhrikaiḥ saha||9||
ye cāpi vividhān prāṇīn hiṁseyurbhogakāraṇāt|
māṁsaṁ sūnāya vikrenti saṁstavaṁ tairvivarjayet||10||
strīpoṣakāśca ye sattvā varjayettehi saṁstavam|
naṭebhirjhallamallebhirye cānye tādṛśā janāḥ||11||
vāramukhyā na seveta ye cānye bhogavṛttinaḥ|
pratisaṁmodanaṁ tebhiḥ sarvaśaḥ parivarjayet||12||
yadā ca dharmaṁ deśeyā mātṛgrāmasya paṇḍitaḥ|
na caikaḥ praviśettatra nāpi hāsyasthito bhavet||13||
yadāpi praviśed grāmaṁ bhojanārthī punaḥ punaḥ|
dvitīyaṁ bhikṣu mārgeta buddhaṁ vā samanusmaret||14||
ācāragocaro hyeṣa prathamo me nidarśitaḥ|
viharanti yena saprajñā dhārentā sūtramīdṛśam||15||
yadā na carate dharmaṁ hīnautkṛṣṭamadhyame|
saṁskṛtāsaṁskṛte cāpi bhūtābhūte ca sarvaśaḥ||16||
strīti nācarate dhīro puruṣeti na kalpayet|
sarvadharma ajātatvād gaveṣanto na paśyati||17||
ācāro hi ayaṁ ukto bodhisattvāna sarvaśaḥ|
gocaro yādṛśasteṣāṁ taṁ śṛṇotha prakāśataḥ||18||
asantakā dharma ime prakāśitā
aprādubhūtāśca ajāta sarve|
śūnyā nirīhā sthita nityakālaṁ
ayaṁ gocaro ucyati paṇḍitānām||19||
viparītasaṁjñīhi ime vikalpitā
asantasantā hi abhūtabhūtataḥ|
anutthitāścāpi ajātadharmā
jātātha bhūtā viparītakalpitāḥ||20||
ekāgracitto hi samāhitaḥ sadā
sumerukūṭo yatha susthitaśca|
evaṁ sthitaścāpi hi tān nirīkṣe-
dākāśabhūtānima sarvadharmān||21||
sadāpi ākāśasamānasārakān
aniñjitān manyanavarjitāṁśca|
sthitā hi dharmā iti nityakālaṁ
ayu gocaro ucyati paṇḍitānām||22||
īryāpathaṁ yo mama rakṣamāṇo
bhaveta bhikṣū mama nirvṛtasya|
prakāśayet sūtramidaṁ hi loke
na cāpi saṁlīyana tasya kācit||23||
kālena vā cintayamānu paṇḍitaḥ
praviśya lenaṁ tatha ghaṭṭayitvā|
vipaśya dharmaṁ imu sarva yoniśo
utthāya deśeta alīnacittaḥ||24||
rājāna tasyeha karonti rakṣāṁ
ye rājaputrāśca śṛṇonti dharmam|
anye'pi co gṛhapati brāhmaṇāśca
parivārya sarve'sya sthitā bhavanti||25||
punaraparaṁ mañjuśrirbodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṁ dharmaparyāyaṁ saṁprakāśayitukāmaḥ sukhasthito bhavati| sa sukhasthitaśca dharmaṁ bhāṣate kāyagataṁ vā pustakagataṁ vā| pareṣāṁ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṁ bhāṣate, na cāvarṇaṁ niścārayati, na cānyeṣāṁ śrāvakayānīyānāṁ bhikṣūṇāṁ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṁ cārayati, na ca teṣāmantike pratyarthikasaṁjñī bhavati| tatkasya hetoḥ? yathāpīdaṁ sukhasthānavasthitatvāt| sa āgatāgatānāṁ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṁ deśayati| avivadamāno na ca praśnaṁ pṛṣṭaḥ śrāvakayānena visarjayati| api tu khalu punastathā visarjayati, yathā buddhajñānamabhisaṁbudhyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
sukhasthito bhoti sadā vicakṣaṇaḥ
sukhaṁ niṣaṇṇastatha dharmu bhāṣate|
udāra prajñapta karitva āsanaṁ
caukṣe manojñe pṛthivīpradeśe||26||
caukṣaṁ cāsau cīvara prāvaritvā
suraktaraṅgaṁ supraśastaraṅgaiḥ|
āsevakāṁ kṛṣṇa tathādaditvā
mahāpramāṇaṁ ca nivāsayitvā||27||
sapādapīṭhasmi niṣadya āsane
vicitradūṣyehi susaṁstṛtasmin|
sudhautapādaśca upāruhitvā
snigdhena śīrṣeṇa mukhena cāpi||28||
dharmāsane cātra niṣīdiyāna
ekāgrasattveṣu samāgateṣu|
upasaṁhareccitrakathā bahūśca
bhikṣūṇa co bhikṣūṇikāna caiva||29||
upāsakānāṁ ca upāsikānāṁ
rājñāṁ tathā rājasutāna caiva|
vicitritārthāṁ madhurāṁ katheyā
anabhyasūyantu sadā sa paṇḍitaḥ||30||
pṛṣṭo'pi cāsau tada praśna tehi
anulomamarthaṁ punarnirdiśeta|
tathā ca deśeya tamarthajātaṁ
yatha śrutva bodhīya bhaveyu lābhinaḥ||31||
kilāsitāṁ cāpi vivarjayitvā
na cāpi utpādayi khedasaṁjñām|
aratiṁ ca sarvāṁ vijaheta paṇḍito
maitrībalaṁ cā pariṣāya bhāvayet||32||
bhāṣecca rātriṁdivamagradharmaṁ
dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ|
saṁharṣayetparṣa tathaiva toṣaye-
nna cāpi kiṁcittatu jātu prārthayet||33||
khādyaṁ ca bhojyaṁ ca tathānnapānaṁ
vastrāṇi śayyāsana cīvaraṁ vā|
gilānabhaiṣajya na cintayeta
na vijñapeyā pariṣāya kiṁcit||34||
anyatra cinteya sadā vicakṣaṇo
bhaveya buddho'hamime ca sattvāḥ|
etanmamo sarvasukhopadhānaṁ
yaṁ dharma śrāvemi hitāya loke||35||
yaścāpi bhikṣū mama nirvṛtasya
anīrṣuko eta prakāśayeyā|
na tasya duḥkhaṁ na ca antarāyo
śokopayāsā na bhavetkadācit||36||
na tasya saṁtrāsana kaści kuryā-
nna tāḍanāṁ nāpi avarṇa bhāṣet|
na cāpi nipkāsana jātu tasya
tathā hi so kṣāntibale pratiṣṭhitaḥ||37||
sukhasthitasyo tada paṇḍitasya
evaṁ sthitasyo yatha bhāṣitaṁ mayā|
guṇāna koṭīśata bhontyaneke
na śakyate kalpaśate hi vaktum||38||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṁ sūtraṁ dhārayamāṇo bodhisattvo mahāsattvo'nīrṣuko bhavatyaśaṭho'māyāvī, na cānyeṣāṁ bodhisattvayānīyānāṁ pudgalānāmavarṇaṁ bhāṣate, nāpavadati nāvasādayati| na cānyeṣāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ śrāvakayānīyānāṁ vā pratyekabuddhayānīyānāṁ vā bodhisattvayānīyānāṁ vā kaukṛtyamupasaṁharati-dūre yūyaṁ kulaputrā anuttarāyāḥ samyaksaṁbodheḥ, na tasyāṁ yūyaṁ sadṛśyadhve| atyantapramādavihāriṇo yūyam| na yūyaṁ pratibalāstaṁ jñānamabhisaṁboddhum| ityevaṁ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṁharati| na ca dharmavivādābhirato bhavati, na ca dharmavivādaṁ karoti, sarvasattvānāṁ cāntike maitrībalaṁ na vijahāti| sarvatathāgatānāṁ cāntike pitṛsaṁjñāmutpādayati, sarvabodhisattvānāṁ cāntike śāstṛsaṁjñāmutpādayati| ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute| dharmaṁ ca deśayamāno'nūnamanadhikaṁ dharmaṁ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṁ karoti imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ||
anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ sukhasparśaṁ viharati, aviheṭhitaścemaṁ dharmaparyāyaṁ saṁprakāśayati| bhavanti cāsya dharmasaṁgītyāṁ sahāyakāḥ| utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye'syemaṁ dharmaparyāyaṁ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṁ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti||
idamavocad bhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—
śāṭhyaṁ ca mānaṁ tatha kūṭanāṁ ca
aśeṣato ujjhiya dharmabhāṇakaḥ|
īrṣyāṁ na kuryāttatha jātu paṇḍito
ya icchate sūtramidaṁ prakāśitum||39||
avarṇa jātū na vadeya kasyaci-
ddṛṣṭīvivādaṁ ca na jātu kuryāt|
kaukṛtyasthānaṁ ca na jātu kuryā-
nna lapsyase jñānamanuttara tvam||40||
sadā ca so ārjavu mardāvaśca
kṣāntaśca bhotī sugatasya putraḥ|
dharmaṁ prakāśetuḥ punaḥ punaścimaṁ
na tasya khedo bhavatī kadācit||41||
ye bodhisattvā daśasū diśāsu
sattvānukampāya caranti loke |
te sarvi śāstāra bhavanti mahyaṁ
gurugauravaṁ teṣu janeta paṇḍitaḥ||42||
smaritva buddhāna dvipadānamuttamān
jineṣu nityaṁ pitṛsaṁjña kuryāt|
adhimānasaṁjñāṁ ca vihāya sarvāṁ
na tasya bhotī tada antarāyaḥ||43||
śruṇitva dharmaṁ imamevarūpaṁ
sa rakṣitavyastada paṇḍitena|
sukhaṁ vihārāya samāhitaśca
surakṣito bhoti ca prāṇikoṭibhiḥ||44||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṁ dharmaparyāyaṁ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṁ vihartavyam, maitrīvihāreṇa ca vihartavyam| ye ca sattvā bodhāya saṁprasthitā bhavanti, teṣāṁ sarveṣāmantike spṛhotpādayitavyā| evaṁ cānena cittamutpādayitavyam| mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatasyopāyakauśalyaṁ saṁdhābhāṣitaṁ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante| kiṁcāpyete sattvā imaṁ dharmaparyāyaṁ nāvataranti, na budhyante, api tu khalu punarahametāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhya yo yasmin sthito bhaviṣyati, taṁ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi||
anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ saṁprakāśayamāno'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṁ rājñā rajaputrāṇāṁ rājāmātyānāṁ rājamahāmātrāṇāṁ naigamajānapadānāṁ brāhmaṇagṛhapatīnām| antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato'nubaddhā bhaviṣyanti dharmaśravaṇāya| devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā| upasaṁkramiṣyanti rātriṁdivaṁ dharmaṁ paripṛcchakāḥ| tasya ca vyākaraṇenaṁ tuṣṭā udagrā āttamanaskā bhaviṣyanti| tatkasya hetoḥ? sarvabuddhādhiṣṭhito'yaṁ mañjuśrīrdharmaparyāyaḥ| atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhiḥ samyaksaṁbuddhairayaṁ dharmaparyāyo nityādhiṣṭhitaḥ| durlabho'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā||
tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṁ svakaṁ rājyaṁ nirjināti| tato'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṁ vigrahamāpannā bhavanti| atha tasya rājño balacakravartino vividhā yodhā bhavanti| te taiḥ śatrubhiḥ sārdhaṁ yudhyante| atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṁ yodhānāṁ prīto bhavatyāttamanaskaḥ| sa prīta āttamanāḥ samānasteṣāṁ yodhānāṁ vividhāni dānāni dadāti| tadyathā grāmaṁ vā grāmakṣetrāṇi vā dadāti, nagaraṁ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti, hastyaśvarathapattidāsīdāsānapi dadāti, yānāni śibikāśca dadāti| na punaḥ kasyaciccūḍāmaṇiṁ dadāti| tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī| yadā punarmañjuśrī rājā tamapi cūḍāmaṇiṁ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ| evameva mañjuśrīstathāgato'pyarhan samyaksaṁbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṁ kārayati| tasya māraḥ pāpīyāṁstraidhātukamākrāmati|
atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṁ yudhyante| atha khalu mañjuśrīstathāgato'pyarhan samyaksaṁbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṁ yodhānāṁ yudhyatāṁ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṁ parṣadāṁ saṁharṣaṇārtham| nirvāṇanagaraṁ caiṣāṁ mahādharmanagaraṁ dadāti| nirvṛtyā cainān pralobhayati sma| na punarimamevaṁrūpaṁ dharmaparyāyaṁ bhāṣate sma| tatra mañjuśrīryathā sa rājā balacakravartī teṣāṁ yodhānāṁ yudhyatāṁ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṁ sarvasvabhūtaṁ paścimaṁ cūḍāmaṇiṁ dadāti sarvalokāśraddheyaṁ vismayabhūtam| yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evameva mañjuśrīstathāgato'rhan samyaksaṁbuddhastraidhātuke dharmarājo dharmeṇa rājyaṁ kārayamāṇo yasmin samaye paśyati śrāvakāṁśca bodhisattvāṁśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṁ yudhyamānān, taiśca sārdhaṁ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṁ sarvamāranirghātanaṁ mahāpuruṣakāraḥ kṛto bhavati,
tadā tathāgato'rhan samyaksaṁbuddho'pyārāgitaḥ samānasteṣāmāryāṇāṁ yodhānāmimamevaṁrūpaṁ sarvalokavipratyanīkaṁ sarvalokāśraddheyamabhāṣitapūrvamanirdiṣṭapūrvaṁ dharmaparyāyaṁ bhāṣate sma| sarveṣāṁ sarvajñatāhārakaṁ mahācūḍāmaṇiprakhyaṁ tathāgataḥ śrāvakebhyo'nuprayacchati sma| eṣā hi mañjuśrīstathāgatānāṁ paramā dharmadeśanā, ayaṁ paścimastathāgatānāṁ dharmaparyāyaḥ| sarveṣāṁ dharmaparyāyāṇāmayaṁ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo'yaṁ mañjuśrīstathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇiravamucya yodhebhyo dattaḥ| evameva mañjuśrīstathāgato'pīmaṁ dharmaguhyaṁ cirānurakṣitaṁ sarvadharmaparyāyāṇāṁ mūrdhasthāyi tathāgatavijñeyam| tadidaṁ tathāgatenādya saṁprakāśitamiti||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
maitrībalaṁ co sada darśayantaḥ
kṛpāyamāṇaḥ sada sarvasattvān|
prakāśayeddharmamimevarūpaṁ
sūtraṁ viśiṣṭaṁ sugatehi varṇitam||45||
gṛhastha ye pravrajitāśca ye syu-
ratha bodhisattvāstada kāli paścime|
sarveṣu maitrībala so hi darśayī
mā haiva kṣepsyanti śruṇitva dharmam||46||
ahaṁ tu bodhimanuprāpuṇitvā
yadā sthito bheṣyi tathāgatatve|
tato upāneṣyi upāyi sthitvā
saṁśrāvayiṣye imamagrabodhim||47||
yathāpi rājā balacakravartī
yodhāna dadyādvividhaṁ hiraṇyam|
hastīṁśca aśvāṁśca rathān padātīn
nagarāṇi grāmāṁśca dadāti tuṣṭaḥ||48||
keṣāṁci hastābharaṇāni prīto
dadāti rūpyaṁ ca suvarṇasūtram|
muktāmaṇiṁ śaṅkhaśilāpravālaṁ
vividhāṁśca dāsān sa dadāti prītaḥ||49||
yadā tu so uttamasāṁhasena
vismāpito kenaci tatra bhoti|
vijñāya āścaryamidaṁ kṛtaṁ ti
mukuṭaṁ sa muñcitva maṇiṁ dadāti||50||
tathaiva buddho ahu dharmarājā
kṣāntībalaḥ prajñaprabhūtakośaḥ|
dharmeṇa śāsāmimu sarvalokaṁ
hitānukampī karūṇāyamānaḥ||51||
sattvāṁśca dṛṣṭvātha vihanyamānān
bhāṣāmi sūtrāntasahasrakoṭyaḥ|
parākramaṁ jāniya teṣa prāṇināṁ
ye śuddhasattvā iha kleśaghātinaḥ||52||
atha dharmarājāpi mahābhiṣaṭkaḥ
paryāyakoṭīśata bhāṣamāṇaḥ|
jñātvā ca sattvān balavantu jñānī
cūḍāmaṇiṁ vā ima sūtra deśayī||53||
imu paścimu loki vadāmi sūtraṁ
sūtrāṇa sarveṣa mamāgrabhūtam|
saṁrakṣitaṁ me na ca jātu proktaṁ
taṁ śrāvayāmyadya śṛṇotha sarve||54||
catvāri dharmā imi evarūpāḥ
mayi nirvṛte ye ca niṣevitavyāḥ|
ye cārthikā uttamamagrabodhau
vyāpāraṇaṁ ye ca karonti mahyam||55||
na tasya śoko na pi cāntarāyo
daurvarṇikaṁ nāpi gilānakatvam|
na ca cchavī kṛṣṇika tasya bhoti
na cāpi hīne nagarasmi vāsaḥ||56||
priyadarśano'sau satataṁ maharṣī|
tathāgato vā yatha pūjya bhoti|
upasthāyakāstasya bhavanti nityaṁ
ye devaputrā daharā bhavanti||57||
na tasya śastraṁ na viṣaṁ kadācit
kāye krame nāpi ca daṇḍaloṣṭam|
saṁmīlitaṁ tasya mukhaṁ bhaveya
yo tasya ākrośamapī vadeyā||58||
so bandhubhūto bhavatīha prāṇinā-
mālokajāto vicarantu medinīm|
timiraṁ haranto bahuprāṇakoṭināṁ
yo sūtradhāre imu nirvṛte mayi||59||
supinasmi so paśyati bhadrarūpaṁ
bhikṣūṁśca so paśyati bhikṣuṇīśca|
sihāsanasthaṁ ca tathātmabhāvaṁ
dharmaṁ prakāśentu bahuprakāram||60||
devāṁśca yakṣān yatha gaṅgāvālikā
asurāṁśca nāgāṁśca bahuprakārān|
teṣāṁ ca so bhāṣati agradharmaṁ
supinasmi sarveṣa kṛtāñjalīnām||61||
tathāgataṁ so supinasmi paśyati
deśenta dharmaṁ bahuprāṇikoṭinām|
raśmīsahasrāṇi pramuñcamānaṁ
valgusvaraṁ kāñcanavarṇanātham||62||
so cā tahī bhoti kṛtāñjalisthito
abhiṣṭuvanto dvipaduttamaṁ munim|
so cā jino bhāṣati agradharmaṁ
caturṇa parṣāṇa mahābhiṣaṭūkaḥ||63||
so ca prahṛṣṭo bhavatī śruṇitvā
prāmodyajātaśca karoti pūjām|
supine ca so dhāraṇi prāpuṇoti
avivartiyaṁ jñāna spṛśitva kṣipram||64||
jñātvā ca so āśayu lokanātha-
staṁ vyākarotī puruṣarṣabhatve|
kulaputra tvaṁ pīha anuttaraṁ śivaṁ
spṛśiṣyasi jñānamanāgate'dhvani||65||
tavāpi kṣetraṁ vipulaṁ bhaviṣyati
parṣāśca catvāri yathaiva mahyam|
śroṣyanti dharmaṁ vipulaṁ anāsravaṁ
sagauravā bhūtva kṛtāñjalī ca||66||
punaśca so paśyati ātmabhāvaṁ
bhāventa dharmaṁ girikandareṣu|
bhāvitva dharmaṁ ca spṛśitva dharmatāṁ
samādhi so labdhu jinaṁ ca paśyati||67||
suvarṇavarṇaṁ śatapuṇyalakṣaṇaṁ
supinasmi dṛṣṭvā ca śṛṇoti dharmam|
śrutvā ca taṁ parṣadi saṁprakāśayī
supino khu tasyo ayamevarūpaḥ||68||
svapne'pi sarvaṁ prajahitva rājya-
mantaḥpuraṁ jñātigaṇaṁ tathaiva|
abhiniṣkramī sarva jahitva kāmā-
nupasaṁkramī yena ca bodhimaṇḍam||69||
siṁhāsane tatra niṣīdiyāno
drumasya mūle tahi bodhiarthikaḥ|
divasāna saptāna tathātyayena
anuprāpsyate jñānu tathāgatānām||70||
bodhiṁ ca prāptastatu vyutthahitvā
pravartayī cakramanāsravaṁ hi|
caturṇa parṣāṇa sa dharma deśayī
acintiyā kalpasahasrakoṭyaḥ||71||
prakāśayitvā tahi dharma nāsravaṁ
nirvāpayitvā bahu prāṇikoṭyaḥ|
nirvāyatī hetukṣaye va dīpaḥ
supino ayaṁ so bhavatevarūpaḥ||72||
bahu ānuśaṁsāśca anantakāśca
ye mañjughoṣā sada tasya bhonti|
yo paścime kāli iamamagradharmaṁ
sūtraṁ prakāśeya mayā sudeśitam||73||
ityāryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4294