Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptabuddhastotram

saptabuddhastotram

Parallel Devanagari Version: 
सप्तबुद्धस्तोत्रम् [1]

saptabuddhastotram

utpanno vandhumatyāṁ nṛpativarakule yo vipaśyītināmnā

yasyāśītisahasrāṇyamaranaragurorāyurāsīd gatānām |

yena prāptaṁ jinatvaṁ daśabalabalinā potalāvṛkṣamūle

taṁ vande jñānavāri praṇamitasakalaṁ kleśavahniṁ jinendram || 1 ||

vaṁśe pṛthvīśvarāṇāṁ mahati puravare yaḥ prajāto'rūṇākṣo

varṣāṇāmāyurāsīt sakalaguṇanidheryasya saptāyutānām |

saṁprāptā yena bodhiḥ parahitapaṭunā puṇḍarīkasya mūle

taṁ vande jñānarāśiṁ śikhinamṛṣivaraṁ prāptasaṁsārapāram || 2 ||

yo jāto nopamāyāṁ suprathitayaśasāmanvaye pārthivānā-

māyuḥ ṣaṣṭisahasrādabhavadurumateryasya saṁvatsarāṇām |

jitvā kleśānaśeṣānamṛtamadhigataṁ yena śālasya mūle

taṁ vande dharmarājaṁ bhuvanahitakaraṁ viśvabhūnāmadheyam || 3 ||

kṣemāvatyāṁ prajāto manujapatisame yo vaśī vipravaṁśe

āyurvarṣāyutāni pravaraguṇanidheraṣṭacatvāri caiva |

jainendraṁ yena labdhaṁ tribhavavadhakaraṁ jñānakhaḍgeśvareṇa

vande'haṁ siṁhakāyaṁ sugatamanupamaṁ kakupchandaṁ munīndram || 4 ||

śobhāvatyāṁ dvijānāṁ narapatimahite yo'nvaye saṁprasūta-

stasyāmāyuḥ sahasrāṇyatiśayavapuṣastriṁśadevaṁ babhūva |

buddhatvaṁ yena ratnācalavaraguruṇaudumbare prāptamāsīd

taṁ vande śāsitāraṁ kanakamunimṛṣiṁ dhvastamohāndhakāram || 5 ||

vārāṇasyāṁ kṛṣīśakṣitipatimahite vipravaṁśe'bhijāto

yasyāmāyuḥ sahasrāṇyatiśayamahitaṁ viṁśatirvatsarāṇām |

yena nyagrodhamūle tribhavajalanidhiḥ poṣito divyagatyā

taṁ vande vandanīyaṁ munivaramanaghaṁ kāśyapaṁ lokanātham || 6 ||

yo jātaḥ śrīviśāle kapilapuravare śākyarājendravaṁśe

yasyāsīdāyurekaṁśatamiha śaradāṁ sarvalokaikabandhoḥ |

nirgatyāśvatthamūle namucimapi satā'nuttarā yena bodhi-

staṁ vande śākyasiṁhaṁ suranaranamitaṁ buddhamādityabandhum || 7 ||

jātiṁ vipretivaṁśe nṛpavaramahite ketumatyāṁ gṛhītvā

buddhatvaṁ yena labdhamatiguṇanidhinā nāgavṛkṣasya mūle |

aṣṭāvabdāyutāni kṣapitabhagavato bhāvi yasyāgramāyu-

rvande maitreyanāthaṁ tuṣitapuravare bhāvinaṁ lokanātham || 8 ||

stutvā vai saptabuddhān sakalamupagatān saptasaptārkabhāso

maitreyaṁ ca stuvan vai tuṣitapuragataṁ bhāvinaṁ lokanātham |

yatpuṇyaṁ saṁprasūtaṁ śubhagatiphaladaṁ dehināmeva sarvaṁ

chitvā saṁkleśapāśān munaya iva caran nirvṛtiṁ sa prayātu || 9 ||

śrīsaptabuddhastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3719

Links:
[1] http://dsbc.uwest.edu/node/3937