Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭāviṁśatimaḥ

aṣṭāviṁśatimaḥ

Parallel Devanagari Version: 
अष्टाविंशतिमः [1]

28

244. yāvanti śikṣa paridīpita nāyakena

sarveṣa śikṣa ayu agru niruttarā ca|

yaḥ sarvaśikṣavidu icchati pāra gantu-

mimu prajñapāramita śikṣati buddhaśikṣām||1||

245. agraṁ nidhāna ayu uttamadharmakośa

buddhāna gotrajananaṁ sukhasaukhyagañjo|

atikrāntanāgata daśaddiśi lokanāthā

itu te prasūta na ca kṣīyati dharmadhātuḥ||2||

246. yāvanti vṛkṣa phalapuṣpavanaspatī yā

sarve ca medinisamudgata prādubhūtāḥ|

na ca medinī kṣayamupaiti na cāpi vṛddhiṁ

na ca khidyatī na parihāyati nirvikalpā||3||

247. yāvanta buddhasama śrāvakapratyayāśca

marutaśca sarvajagatī sukhasaukhyadharmāḥ|

sarve ti prajñavarapāramitāprasūtā

na ca kṣīyate na ca vivardhati jātu prajñā||4||

248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke

sarve avidyaprabhavā sugatena uktāḥ|

sāmagripratyayu pravartati duḥkhayantro

na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||

249. yāvanti jñāna nayadvāra uyāyamūlāḥ

sarve ti prajñavarapāramitāprasūtāḥ|

sāmagripratyaya pravartati jñānayantro

na ca prajñapāramita vardhati hīyate vā||6||

250. yo tu pratītyasamutpādu anudbhavāye

imu prajña akṣayata budhyati bodhisattvo |

so sūrya abhrapaṭale yatha muktaraśmī

vidhamitvavidyapaṭalaṁ bhavate svayaṁbhūḥ||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4448

Links:
[1] http://dsbc.uwest.edu/node/4480