Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam

bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam

Parallel Devanagari Version: 
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् [1]

16

bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam|

saṁskārāḥ saṁsaranti cenna nityāḥ saṁsaranti te|

saṁsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ||1||

pudgalaḥ saṁsarati cetskandhāyatanadhātuṣu|

pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṁsariṣyati||2||

upādānādupādānaṁ saṁsaran vibhavo bhavet|

vibhavaścānupādānaḥ kaḥ sa kiṁ saṁsariṣyati||3||

saṁskārāṇāṁ na nirvāṇaṁ kathaṁcidupapadyate|

sattvasyāpi na nirvāṇaṁ kathaṁcidupapadyate||4||

na badhyante na mucyante udayavyayadharmiṇaḥ|

saṁskārāḥ pūrvavatsattvo badhyate na na mucyate||5||

bandhanaṁ cedupādānaṁ sopādāno na badhyate|

badhyate nānupādānaḥ kimavastho'tha badhyate||6||

badhnīyādbandhanaṁ kāmaṁ bandhyātpūrvaṁ bhavedyadi|

na cāsti tat śeṣamuktaṁ gamyamānagatāgataiḥ||7||

baddho na mucyate tāvadabaddho naiva mucyate|

syātāṁ baddhe mucyamāne yugapadbandhamokṣaṇe||8||

nirvāsyāmyanupādāno nirvāṇaṁ me bhaviṣyati|

iti yeṣāṁ grahasteṣāmupādānamahāgrahaḥ||9||

na nirvāṇasamāropo na saṁsārāpakarṣaṇam|

yatra kastatra saṁsāro nirvāṇaṁ kiṁ vikalpyate||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4934

Links:
[1] http://dsbc.uwest.edu/node/4961