Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam

ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam

Parallel Devanagari Version: 
आत्मपरीक्षा अष्टादशमं प्रकरणम् [1]

18

ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam|

ātmā skandhā yadi bhavedudayavyayabhāgbhavet|

skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ||1||

ātmanyasati cātmīyaṁ kuta eva bhaviṣyati|

nirmamo nirahaṁkāraḥ śamādātmātmanīnayoḥ||2||

nirmamo nirahaṁkāro yaśca so'pi na vidyate|

nirmamaṁ nirahaṁkāraṁ yaḥ paśyati na paśyati||3||

mametyahamiti kṣīṇe bahirdhādhyātmameva ca|

nirudhyata upādānaṁ tatkṣayājjanmanaḥ kṣayaḥ||4||

karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ|

te prapañcātprapañcastu śūnyatāyāṁ nirudhyate||5||

ātmetyapi prajñapitamanātmetyapi deśitam|

buddhairnātmā na cānātmā kaścidityapi deśitam||6||

nivṛttamabhidhātavyaṁ nivṛtte cittagocare|

anutpannāniruddhā hi nirvāṇamiva dharmatā||7||

sarvaṁ tathyaṁ na vā tathyaṁ tathyaṁ cātathyameva ca|

naivātathyaṁ naiva tathyametadbuddhānuśāsanam||8||

aparapratyayaṁ śāntaṁ prapañcairaprapañcitam|

nirvikalpamanānārthametattattvasya lakṣaṇam||9||

pratītya yadyadbhavati na hi tāvattadeva tat|

na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam||10||

anekārthamanānārthamanucchedamaśāśvatam|

etattallokanāthānāṁ buddhānāṁ śāsanāmṛtam||11||

saṁbuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye|

jñānaṁ pratyekabuddhānāmasaṁsargātpravartate||12||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4936

Links:
[1] http://dsbc.uwest.edu/node/4963