Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > chandakanivartano nāma ṣaṣṭhaḥ sargaḥ

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ

Parallel Devanagari Version: 
छन्दकनिवर्तनो नाम षष्ठः सर्गः [1]

CANTO VI

tato muhūrtābhyudite

jagaccakṣuṣi bhāskare|

bhārgavasyāśramapadaṁ

sa dadarśa nṛṇāṁ varaḥ||1||

suptaviśvastahariṇaṁ

svasthasthitavihaṅgamam|

viśrānta iva yaddṛṣṭvā

kṛtārtha iva cābhavat||2||

sa vismayanivṛttyartha

tapaḥpūjārthameva ca|

svāṁ cānuvartitā rakṣa-

nnaśvapṛṣṭhādavatārat||3||

avatīrya ca pasparśa

nistīrṇamiti vājinam|

chandakaṁ cāvravītprītaḥ

snāpayanniva cakṣuṣā||4||

imaṁ tārkṣyopamajavaṁ

turaṅgamanugacchatā|

darśitā saumya madbhakti-

rvikramaścāyamātmanaḥ||5||

sarvathāsmyanyakāryo'pi

gṛhīto bhavatā hṛdi|

bhartusnehaśca yasyāya-

mīdṛśaḥ śaktireva ca||6||

asnigdho'pi samartho'sti

niḥsāmarthyo'pi bhaktimān|

bhaktimāṁścaiva śaktaśca

durlabhastvadvidho bhuvi||7||

tatprīto'smi tavānena

mahābhāgena karmaṇā|

yasya te mayi bhāvo'yaṁ

phalebhyo'pi parāṅmukhaḥ||8||

ko janasya phalasthasya

na syādabhimukho janaḥ|

janībhavati bhūyiṣṭhaṁ

svajano'pi viparyaye||9||

kulārtha dhāryate putraḥ

poṣārtha sevyate pitā|

āśayācchilaṣyati jaga-

nnāsti niṣkāraṇā svatā||10||

kimuktvā bahu saṁkṣepā-

tkṛtaṁ me sumahatpriyam|

nivartasvāśvamādāya

saṁprāpto'smīpsitaṁ padam||11||

ityuktvā sa mahābāhu-

ranuśaṁsacikīrṣayā|

bhūṣaṇānyavamucyāsmai

saṁtaptamanase dadau||12||

mukuṭāddīpakarmāṇaṁ

maṇīmādāya bhāsvaram|

bruvanvākyamidaṁ tasthau

sāṁditya iva mandaraḥ||13||

anena maṇinā chanda

praṇamya bahuśo nṛpaḥ|

vijñāpyo'muktaviśrambhaṁ

saṁtāpavinivṛttaye||14||

janmamaraṇanāśārtha

praviṣṭo'smi tapovanam|

na khalu svargatarṣeṇa

nāsnehena na manyunā||15||

tadevamabhiniṣkrāntaṁ

na māṁ śocitumarhasi|

bhūtvāpi hi ciraṁ śleṣaḥ

kālena na bhaviṣyati||16||

dhruvo yasmācca viśleṣa-

stasmānmokṣāya me matiḥ|

viprayogaḥ kathaṁ na syād

bhūyo'pi svajanāditi||17||

śokatyāgāya niṣkrāntaṁ

na māṁ śocitumarhasi|

śokahetuṣu kāmeṣu

saktāḥ śocyāstu rāgiṇaḥ||18||

ayaṁ ca kila pūrveṣā-

masmākaṁ niścayaḥ sthiraḥ|

iti dāyādyabhūtena

na śocyo'smi pathā vrajan||19||

bhavanti hyarthadāyādāḥ

puruṣasya viparyaye|

pṛthivyāṁ dharmadāyādāḥ

durlabhāstu na santi vā||20||

yadapi syādasamaye

yāto vanamasāviti|

akālo nāsti dharmasya

jīvite cañcale sati||21||

tasmādadyaiva me śreya-

ścetavyamiti niścayaḥ|

jīvite ko hi viśrambho

mṛtyau pratyarthini sthite||22||

evamādi tvayā saumya

vijñāpyo vasudhādhipaḥ|

prayatethāstathā caiva

yathā māṁ na smaredāpi||23||

api nairguṇyamasmākaṁ

vācyaṁ narapatau tvayā|

nairguṇyāttyajyate snehaḥ

snehatyāgānna śocyate||24||

iti vākyamidaṁ śrutvā

chandaḥ saṁtāpaviklavaḥ|

bāṣpagrathitayā vācā

pratyuvāca kṛtāñjaliḥ||25||

anena ta va bhāvena

bāndhavāyāsadāyinā|

bhartaḥ sīdati me ceto

nadīpaṅka iva dvipaḥ||26||

kasya notpādayedbāṣpaṁ

niścayaste'yamīdṛśaḥ|

ayomaye'pi hṛdaye

kiṁ punaḥ snehaviklave||27||

vimānaśayanārhaṁ hi

saukumāryamidaṁ kva ca|

kharadarbhāṅkuravatī

tapovanamahī kva ca||28||

śrutvā tu vyavasāyaṁ te

yadaśvo'yaṁ mayāhṛtaḥ|

balātkāreṇa tannātha

daivenaivāsmi kāritaḥ||29||

kathaṁ hyātmavaśo jānan

vyavasāyamimaṁ tava|

upānayeyaṁ turagaṁ

śokaṁ kapilavāstunaḥ||30||

tannārhasi mahābāho

vihātuṁ putralālasam|

snigdhaṁ vṛddhaṁ ca rājānaṁ

saddharmamiva nāstikaḥ||31||

saṁvardhanapariśrāntāṁ

dvitīyāṁ tāṁ ca mātaram|

devīṁ nārhasi vismartu

kṛtaghna iva satkriyām||32||

bālaputrāṁ guṇavartī

kulaślādhyāṁ pativratām|

devīmarhasi na tyaktuṁ

klībaḥ prāptāmiva śriyam||33||

putraṁ yāśodharaṁ ślādhyaṁ

yaśodharmabhṛtāṁ varam|

bālamarhasi na tyaktuṁ

vyasanīvottamaṁ yaśaḥ||34||

atha bandhuṁ ca rājyaṁ ca

tyaktumeva kṛtā matiḥ|

māṁ nārhasi vibho tyaktuṁ

tvatpādau hi gatirmama||35||

nāsmi yātuṁ puraṁ śakto

dahyamānena cetasā|

tvāmaraṇye parityajya

sumantra iva rāghavam||36||

kiṁ hi vakṣyati māṁ rājā

tvadṛte nagaraṁ gatam|

vakṣyāmyucitadarśitvā-

tkiṁ tavāntaḥpurāṇi vā||37||

yadapyātthāpi nairguṇyaṁ

vācyaṁ narapatāviti|

kiṁ tadvakṣyāmyabhūtaṁ te

nirdoṣasya muneriva||38||

hṛdayena salajjena

jivhayā sajjamānayā|

ahaṁ yadapi vā brūyāṁ

kastacchraddhātumarhati||39||

yo hi candramasastaikṣṇyaṁ

kathayecchraddadhīta vā|

sa doṣāṁstava doṣajña

kathayecchraddadhīta vā||40||

sānukrośasya satataṁ

nityaṁ karuṇavedinaḥ|

snigdhatyāgo na sadṛśo

nivartasva prasīda me||41||

iti śokābhibhūtasya

śrutvā chandasya bhāṣitam|

svasthaḥ paramayā dhṛtyā

jagāda vadatāṁ varaḥ||42||

madviyogaṁ prati cchanda

saṁtāpastyajyatāmayam|

nānābhāvo hi niyataṁ

pṛthagjātiṣu dehiṣu||43||

svajanaṁ yadyapi snehā-

nna tyajeyamahaṁ svayam|

mṛtyuranyonyamavaśā-

nasmān saṁtyājayiṣyati||44||

mahatyā tṛṣṇayā duḥkhai-

rgarbheṇāsmi yayā dhṛtaḥ|

tasyā niṣphalayatnāyāḥ

kvāhaṁ mātuḥ kva sā mama||45||

vāsavṛkṣe samāgamya

vigacchanti yathāṇḍajāḥ|

niyataṁ viprayogānta-

stathā bhūtasamāgamaḥ||46||

sametya ca yathā bhūyo

vyapayānti balāhakāḥ|

saṁyogo viprayogaśca

tathā me prāṇināṁ mataḥ||47||

yasmādyāti ca loko'yaṁ

vipralabhya paraṁparam|

mamattvaṁ na kṣamaṁ tasmā-

tsvapnabhūte samāgame||48||

sahajena viyujyante

parṇarāgeṇa pādapāḥ|

anyenānyasya viśleṣaḥ

kiṁ punarna bhaviṣyati||49||

tadevaṁ sati saṁtāpaṁ

mā kārṣī saumya gamyatām|

lambate yadi tu sneho

gatvāpi punarāvraja||50||

brūyāścāsmatkṛtāpekṣaṁ

janaṁ kapilavāstuni|

tyajyatāṁ tagdataḥ snehaḥ|

śrūyatāṁ cāsya niścayaḥ||51||

kṣiprameṣyati vā kṛtvā

janmamṛtyukṣayaṁ kila|

akṛtārtho nirārambho

nidhanaṁ yāsyatīti vā||52||

iti tasya vacaḥ śrutvā

kanthakasturagottamaḥ|

jivhayā lilihe pādau

bāṣpamuṣṇaṁ mumoca ca||53||

jālinā svastikāṅkena

cakramadhyena pāṇinā|

āmamarśa kumārastaṁ

babhāṣe ca vayasyavat||54||

muñca kanthaka mā bāṣpaṁ

darśiteyaṁ sadaśvatā|

mṛṣyatāṁ saphalaḥ śīghraṁ

śramaste'yaṁ bhaviṣyati||55||

maṇitsaruṁ chandakahastasaṁsthaṁ

tataḥ sa dhīro niśitaṁ gṛhītvā

kośādasiṁ kañcanabhakticitraṁ

bilādivaśīviṣamudbabarha||56||

niṣkāsya taṁ cotpalapattranīlaṁ

ciccheda citraṁ mukuṭaṁ sakeśam|

vikīryamāṇāṁśukamantarīkṣe

cikṣepa cainaṁ sarasīva haṁsam||57||

pūjābhilāṣeṇa ca bāhumānyā-

ddivaukasastaṁ jagṛhuḥ praviddham|

yathāvadenaṁ divi devasaṅghā

divyairviśeṣairmahayāṁ ca cakruḥ||58||

muktvā tvalaṁkārakalatravattāṁ

śrīvipravāsaṁ śirasaśca kṛtvā|

dṛṣṭvāṁśukaṁ kāñcanahaṁsacinhaṁ

vanyaṁ sa dhīro'bhicakāṅkṣa vāsaḥ||59||

tato mṛgavyādhanapurdivaukā

bhāvaṁ viditvāsya viśuddhabhāvaḥ|

kāṣāyavastro'bhiyayau samīpaṁ

taṁ śākyarājaprabhavo'bhyuvāca||60||

śivaṁ ca kāṣāyamṛṣidhvajaste

na yujyate hiṁsramidaṁ dhanuśca|

tatsaumya yadyasti na saktiratra

mahyaṁ prayacchedamidaṁ gṛhāṇa||61||

vyādho'bravītkāmada kāmamārā-

danena viśvāsya mṛgāgnihanmi|

arthastu śakropama yadyanena

hanta pratīcchānaya śuklametat||62||

pareṇa harṣeṇa tataḥ sa vanyaṁ

jagrāha vāso'śukamutsasarja|

vyādhastu divyaṁ vapureva bibhra-

ttacchuklamādāya divaṁ jagāma||63||

tataḥ kumāraśca sa cāśvagopa-

stasmiṁstathā yāti visismiyāte|

āraṇyake vāsasi caiva bhūya-

stasminnakārṣṭā bahumānamāśu||64||

chandaṁ tataḥ sāśrumukhaṁ visṛjya

kāṣāyasaṁbhṛddhṛtikīrtibhṛtsaḥ|

yenāśramastena yayau mahātmā

saṁdhyābhrasaṁvīta ivoḍurājaḥ||65||

tatastathā bhartari rājyaniḥspṛhe

tapovanaṁ yāti vivarṇavāsasi|

bhujau samutkṣipya tataḥ sa vājibhṛd

bhṛśaṁ vicukrośa papāta ca kṣitau||66||

vilokya bhūyaśca ruroda sasvaraṁ

hayaṁ bhujābhyāmupaguhya kanthakam|

tato nirāśo vilapananmuhurmuhu-

ryayau śarīreṇa puraṁ na cetasā||67||

kvacitpradadhyau vilalāpa ca kvacit

kvacitpracaskhāla papāta ca kvacit|

ato vrajan bhaktivaśena duḥkhita-

ścacāra bavhīravaśaḥ pathi kriyāḥ||68||

iti buddhacarite mahākāvye

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5476

Links:
[1] http://dsbc.uwest.edu/node/5490