The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṁ pravṛttinivṛttim | asatyātmani kasya pravṛttirvā nirvṛttirvā ? bālāśca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhānnirvāṇaṁ na prajānanti | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṁkaṭa ātmātmīyavarjitaḥ | tadanavabodhātrisaṁgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṁśabdito'vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṁgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto'tyantaprakṛtipariśuddhaḥ | tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṁsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṁvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṁ copāttānāmindriyākhyānāṁ parikṣayanirodhe samantarānutpatteranyeṣāṁ svamativikalpasukhaduḥkhāpratisaṁvedināṁ saṁjñāveditanirodhasamāpattisamāpannānāṁ caturdhyānasatyavimokṣakuśalānāṁ yogināṁ vimokṣabuddhirbhavatyapravṛtteḥ ||
aparāvṛtte ca tathāgatagarbhaśabdasaṁśabdite ālayavijñāne nāsti saptānāṁ pravṛttivijñānānāṁ nirodhaḥ | tatkasya hetoḥ ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayogināṁ svapudgalanairātmyāvabodhātsvasāmānyalakṣaṇaparigrahātskandhadhātvāyatanānāṁ pravartate tathāgatagarbhaḥ | pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusaṁdhiparāvṛttyā | nānyatīrthyamārgadṛṣṭibhirvicārayituṁ śakyate | tato'calāyāṁ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṁdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṁ pratilabhate, kāyaṁ ca jñānamanomayaṁ samādhyabhisaṁskārarahitam | tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṁśabdito viśodhayitavyo viśeṣārthibhirbodhisattvairmahāsattvaiḥ ||
yadi hi mahāmate ālayavijñānasaṁśabditastathāgatagarbho'tra na syāditi asati mahāmate tathāgatagarbhe ālayavijñānasaṁśabdite na pravṛttirna nivṛttiḥ syāt | bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca | mahāmate ayaṁ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṁ prakṛtipariśuddho'pi san aśuddha ivāgantukleśopakliṣṭatayā teṣāmābhāti na tu tathāgatānām| tathāgatānāṁ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati | etadeva mahāmate mayā śrīmālāṁ devīmadhikṛtya deśanāpāṭhe anyāṁśca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvānadhiṣṭhāya tathāgatagarbha ālayavijñānasaṁśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṁ śrāvakāṇāṁ dharmanairātmyapradarśanārthaṁ śrīmālāṁ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo'nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayastvatsadṛśānāṁ ca sūkṣmanipuṇamatibuddhiprabhedakānāṁ bodhisattvānāṁ mahāsattvānāmarthapratiśaraṇānāṁ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṁ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāttarhi mahāmate tvayā anyaiśca bodhisattvairmahāsattvaiḥ sarvatathāgataviṣaye'smiṁstathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ | na śrutamātrasaṁtuṣṭairbhavitavyam ||
tatredamucyate -
garbhastathāgatānāṁ hi vijñānaiḥ saptabhiryutaḥ |
pravartate'dvayo grāhātparijñānānnivartate || 1 ||
bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāro na cārtho'sti yathābhūtaṁ vipaśyataḥ || 2 ||
aṅgulyagraṁ yathā bālo na gṛhṇāti niśākaram |
tathā hyakṣarasaṁsaktastattvaṁ vetti na māmakam || 3 ||
naṭavannṛtyate cittaṁ mano vidūṣasādṛśam |
vijñānaṁ pañcabhiḥ sārdhaṁ dṛśyaṁ kalpeti raṅgavat || 4 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṁdhiṣvetān dharmān vibhāvayema, yathā tairdharmaiḥ sarvabuddhadharmānupraveśo bhavet | sarvabuddhadharmānupraveśācca yāvattathāgatasvapratyayātmabhūmipraveśaḥ syāditi | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṁ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṁ vikalpaḥ samyagjñānaṁ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṁ na tvāryāṇām ||
mahāmatirāha-kathaṁ punarbhagavan bālānāṁ vikalpaḥ pravartate, na tvāryāṇām ? bhagavānāha-nāmasaṁjñāsaṁketābhiniveśena mahāmate bālāścittamanusaranti | anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante | abhiniviśantaśca ajñānāvṛtāḥ saṁrajyante | saṁraktā rāgadveṣamohajaṁ karmābhisaṁskurvanti | abhisaṁskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante | na ca prajānanti mohānmāyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṁllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān | nāmanimittānuplavena mahāmate bālā nimittamanusaranti ||
tatra nimittaṁ punarmahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṁjñakam | evaṁ śrotraghrāṇajihvākāyamanovijñānānāṁ śabdagandharasaspraṣṭavyadharmasaṁjñakametannimittamiti vadāmi | tatra vikalpaḥ punarmahāmate yena nāma samudīrayati | nimittavyañjakamidam-evamidaṁ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṁjñakaṁ tadvikalpaḥ pravartate | samyagjñānaṁ punarmahāmate yena nāmanimittayoranupalabdhiḥ | anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate | punaraparaṁ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṁ nāmanimittārthayorapravṛttivijñānam | evametāṁ tathatāṁ vadāmi | tathatāvyavasthitaśca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvātpramuditāṁ bodhisattvabhūmiṁ pratilabhate ||
sa pratilabhya pramuditāṁ bodhisattvabhūmiṁ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayānmāyādipūrvakāṁ sarvadharmagatiṁ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṁ tarkadṛṣṭivinivṛttakautuko'nupūrveṇa yāvaddharmameghā bhūmiriti | dharmameghānantaraṁ yāvatsamādhibalavaśitābhijñākusumitāṁ tathāgatabhūmiṁ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrairnirmāṇakiraṇairvirājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṁ deśayati | kāyaṁ manovijñaptirahitam | etanmahāmate tathatāpraveśātpratilabhante bodhisattvā mahāsattvāḥ ||
punarapi mahāmatirāha-kiṁ punarbhagavan pañcasu dharmeṣvantargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ ? bhagavānāha-atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye | tatra nāma ca nimittaṁ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punarmahāmate tadāśrayapravṛtto vikalpaścittacaittasaṁśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ityucyate | samyagjñānaṁ tathatā ca mahāmate avināśatvātsvabhāvaḥ pariniṣpanno veditavyaḥ ||
punaraparaṁ mahāmate svacittadṛśyamabhiniviśyamānaṁ vikalpo'ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṁdhiśca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṁ ca pratyātmāryajñānapraveśaḥ ||
punaraparaṁ mahāmate pañcadharmāḥ-nimittaṁ nāma vikalpastathatā samyagjñānaṁ ca | tatra mahāmate nimittaṁ yatsaṁsthānākṛtiviśeṣākārarūpādilakṣaṇaṁ dṛśyate tannimittam | yattasminnimitte ghaṭādisaṁjñākṛtakam-evamidaṁ nānyatheti, tannāma | yena tannāma samudīrayati nimittābhivyañjakaṁ samadharmeti vā, sa mahāmate cittacaittasaṁśabdito vikalpaḥ | yannāmanimittayoratyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṁ dharmāṇāṁ sā tathateti | tattvaṁ bhūtaṁ niścato niṣṭhā prakṛtiḥ svabhāvo'nupalabdhistattathālakṣaṇam | mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṁ prajñaptaṁ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṁ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṁ tatsamyagjñānam | ete ca mahāmate pañca dharmāḥ | eteṣveva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ | atra te mahāmate svamatikauśalaṁ karaṇīyam, anyaiśca kārayitavyam | na parapraṇeyena bhavitavyam ||
tatredamucyate -
pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 5 ||
nāmanimittasaṁkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṁ tathātvaṁ ca pariniṣpannalakṣaṇam || 6 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-yatpunaretaduktaṁ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca | tatkimidaṁ bhagavan yathārutārthagrahaṇaṁ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo'stīti ? taducyatāṁ bhagavan | bhagavānāha-na mahāmate yathārutārthagrahaṇaṁ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tatkasya hetoḥ ? yaduta lokātiśayātikrāntatvānmahāmate dṛṣṭānto'dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ sadṛśāsadṛśaṁ lokātiśayātikrāntaṁ dṛṣṭāntaṁ prāviṣkurvanti | anyatra upamāmātrametanmahāmate mayopanyastam, taiśca tathāgataiḥ | yathā gaṅgānadīvālukāsamāstathāgatā arhantaḥ samyaksaṁbuddhā iti nityānityābhiniveśābhiniviṣṭānāṁ bālapṛthagjanānāṁ tīrthakarāśayakudṛṣṭiyuktānāṁ saṁsārabhavacakrānusāriṇāmudvejanārtham-kathamete udvignā bhavagaticakrasaṁkaṭādviśeṣārthino viśeṣamārabheranniti sulabhabuddhatvapradarśanārthaṁ na nodumbarapuṣpatulyastathāgatānāmutpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṁ kenaciddṛṣṭapūrvaṁ na drakṣyate | tathāgatāḥ punarmahāmate loke dṛṣṭāḥ, dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti | svanayapratyavasthānakathāyāṁ mahāmate nirdiśyamānāyāṁ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante'śraddheyatvāt | aśraddheyaṁ syādbālapṛthagjanānāṁ ca | svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante | tattvaṁ ca tathāgatāḥ | atasteṣu dṛṣṭāntā nopanyasyante ||
kiṁ tu upamāmātrametanmahāmate kṛtaṁ yaduta gaṅgānadīvālukāsamāstathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā mīnakacchapaśiśumāranakramahiṣasiṁhahastyādibhiḥ saṁkṣobhyamāṇā na kalpayanti na vikalpayanti-saṁkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evameva mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṁkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvātsarvasukhasamāpattiparipūryā sattvānāṁ na kalpayanti na vikalpayanti | ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||
tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā pṛthivīlakṣaṇasvabhāvatvātpṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṁ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṁtatyā dahyamānāṁ kalpayanti, na ca dahyate tadagnihetubhūtatvāt | evameva mahāmate tathāgatānāṁ dharmakāyo gaṅgānadīvālukāsamo'vināśī | tadyathā mahāmate nadyāṁ gaṅgāyāṁ vālukā apramāṇāḥ, evameva mahāmate tathāgatānāṁ raśmyāloko'pramāṇaḥ sattvaparipākasaṁcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evameva mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ saṁsāre na pravṛttirna nivṛttiḥ, bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evameva tathāgatānāṁ jñānaṁ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvāddharmasya | śarīravatāṁ hi mahāmate nāśo bhavati nāśarīravatām | dharmaścāśarīraḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evameva mahāmate tathāgatāḥ sattvaduḥkhairniṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṁ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evameva mahāmate tathāgatānāṁ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṁvartate | tena gaṅgānadīvālukāsamāstathāgatā ityucyante | nāyaṁ mahāmate gatyarthastathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṁsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṁ gatyarthena nirdekṣyāmi ? gatyartho mahāmate ucchedaḥ | na ca bālapṛthagjanāḥ saṁprajānanti ||
mahāmatirāha-tadyadi bhagavan pūrvā koṭirna prajñāyate sattvānāṁ saṁsaratām, tatkathaṁ mokṣaḥ prajñāyate prāṇinām ? bhagavānāha-anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttirmahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṁcitkārī bhavati | vikalpasyaiva mahāmate paryāyo'nantakoṭiriti | na cātra vikalpādanyatkiṁcitsattvāntaramasti, adhyātmaṁ vā bahirdhā vā parīkṣyamāṇaṁ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhānnivartate ||
tatredamucyate -
gaṅgāyāṁ vālukāsamān ye paśyanti vināyakān |
anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||
gaṅgāyāṁ vālukā yadvatsarvadoṣairvivarjitāḥ |
vāhānukūlā nityāśca tathā buddhasya buddhatā || 8 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu bhagavān, deśayatu me sugatastathāgato'rhan samyaksaṁbuddhaḥ sarvadharmāṇāṁ kṣaṇabhaṅgaṁ bhedalakṣaṇaṁ caiṣām | tatkathaṁ bhagavan sarvadharmāḥ kṣaṇikāḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṁskṛtāsaṁskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṁkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāścittamanomanovijñānavāsanāpuṣṭairbālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṁ kuśalānāsravā ityucyante | kuśalākuśalāḥ punarmahāmate yaduta aṣṭau vijñānāni | katamānyaṣṭau ? yaduta tathāgatagarbha ālayavijñānasaṁśabdito mano manovijñānaṁ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṁparābhedabhinnāḥ saṁtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhātsamanantaranirodhe'nyadvijñānaṁ pravartate | saṁsthānākṛtiviśeṣagrāhakaṁ manovijñānaṁ pañcabhirvijñānakāyaiḥ saha saṁprayuktaṁ pravartate kṣaṇakālānavasthāyi | tatkṣaṇikamiti vadāmi | kṣaṇikaṁ punarmahāmate ālayavijñānaṁ tathāgatagarbhasaṁśabditaṁ manaḥsahitaṁ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṁ sarvadharmāṇām | tadanavabodhāducchedadṛṣṭyā asaṁskṛtānapi dharmānnāśayiṣyanti | asaṁsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punarmahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṁmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||
punaraparaṁ mahāmate samadhāraṇaṁ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṁ syāt | na ca anāryatvamāryāṇāṁ bhavati | suvarṇaṁ vajraṁ ca mahāmate samadhāraṇaṁ kalpasthitā api tulyamānā na hīyante na vardhante | tatkathaṁ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṁ sarvadharmāṇāmasaṁdhābhāṣyakuśalaiḥ ?
punarapi mahāmatirāha-yatpunaretaduktaṁ bhagavatā-ṣaṭpāramitāṁ paripūrya buddhatvamavāpyata iti | tatkatamāstāḥ ṣaṭpāramitāḥ ? kathaṁ ca paripūriṁ gacchanti ? bhagavānāha-traya ete mahāmate pāramitābhedāḥ | katame trayaḥ ? yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ | antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṁ rūpādiviṣayābhilāṣiṇo dānapāramitāṁ paripūrayanti | evaṁ śīlakṣāntivīryadhyānaprajñāpāramitāṁ mahāmate paripūrayanti bālāḥ | abhijñāścābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punarmahāmate svacittadṛśyavikalpamātragrahaṇātsvacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvātsvacittarūpalakṣaṇānabhiniveśāddānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṁ mahāsattvānāṁ paramayogayoginām | yattatraivālambane vikalpasyāpravṛttiṁ śīlayanti, tacchīlaṁ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |yena vīryeṇa pūrvarātrāpararātraṁ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā | yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṁ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayātprativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ |
tatredamucyate -
śūnyamanityaṁ kṣaṇikaṁ bālāḥ kalpenti saṁskṛtam |
nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 9 ||
nirvyāpāraṁ kṣaṇikaṁ viviktaṁ kṣayavarjitam |
anutpattiśca dharmāṇāṁ kṣaṇikārthaṁ vadāmyaham || 10 ||
utpattyanantaraṁ bhaṅgaṁ na vai deśemi bāliśān |
nairantaryeṇa bhāvānāṁ vikalpaḥ spandate gatau || 11 ||
sā vidyā kāraṇaṁ teṣāṁ cittānāṁ saṁpravartikam |
antarā kimavasthāsau yāvadrūpaṁ na jāyate || 12 ||
samanantarapradhvastaṁ cittamanyatpravartate |
rūpaṁ na tiṣṭhate kāle kimālambya pravartsyate || 13 ||
yasmādyatra pravartate cittaṁ vitathahetukam |
na prasiddhaṁ kathaṁ tasya kṣaṇabhaṅgo'vadhāryate || 14 ||
yogināṁ hi samāpattiḥ suvarṇaṁ jinadhātavaḥ |
ābhāsvaravimānāśca abhedyā lokakāraṇāt || 15 ||
sthitayaḥ prāptidharmāśca buddhānāṁ jñānasaṁpadaḥ |
bhikṣutvaṁ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham || 16 ||
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāśca bhūtāśca bhūtāḥ kecitkarāgatāḥ || 17 ||
iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4116