Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcavārṣikamiti 16

pañcavārṣikamiti 16

Parallel Devanagari Version: 
पञ्चवार्षिकमिति १६ [1]

pañcavārṣikamiti 16

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kandakanivāpe|| yadā devadattena puruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṁ bhagavato romeñjanamapi kartuṁ tadā rājānamajātaśatrumāmantritavān| kriyatāṁ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṁkramitavyaṁ piṇḍakena vā pratipādayitavya evamayamalabdhalābho 'labdhasaṁmāno niyatamanyadeśaṁ saṁkrāttiṁ kariṣyatīti|| rājñā tathā kāritam|| tatra ye upāsakā dṛṣṭasatyāste rodituṁ pravṛttāḥ| hā kaṣṭamanāthībhūtaṁ rājagṛhanagaraṁ yatra hi nāmoḍumbarapuṣpaḍurlabhaprāḍurbhāvaṁ buddhaṁ bhagavattamāsādya tasya na śakyate saṁgrahaḥ kartumiti|| eṣa śabdaḥ śrutiparamparayā bhikṣubhiḥ śrutastata āyuṣmatānandena yathāśrutaṁ bhagavato niveditaḥ|| bhagavānāha| alpotsukastvamānanda bhava tathāgatā evātra kālajñāḥ| api tu yāvacchāsanaṁ me tāvacchrāvakāṇāmupakaraṇavaikalyaṁ na bhaviṣyati prāgevedānīmiti||

atrāttare śakrasya devānāmindrasyādhastājjānadarśanaṁ pravartate| sa paśyati bhagavacchāsanasyaivaṁvidhāṁ vikṛtim| sahadarśanādeva dāyakadānapatīnāmutsāhasaṁjanananārthaṁ buddhotpādasya māhātmya saṁjana nārthamajātaśatrordevadattasya ca madadarpacchittyarthamātmanaśca prasāda saṁjanārtha sakalaṁ rājagṛhamudāreṇāvabhāsenāvabhāsyoccaiḥśabdamudāharitavān| eṣo 'hamadyāgreṇa bhagavattaṁ saśrāvakasaṅghaṁ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāsyāmi| ityuktvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte sthitaḥ| atha śakro devendro bhagavattamidamavocat| adhivāsayatu me bhagavānasminneva rājagṛhe nagare 'haṁ bhagavattamupasthāsyāmi divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| alaṁ kauśika kṛtametadyāvadeva cittamabhiprasannaṁ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca varṣāṇi tathāgatasyārthe pañcavārṣikaṁ kariṣyāmīti|| bhagavānāha| alaṁ kauśika kṛtametadyāvaccittamabhiprasannaṁ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca divasāniti|| tato bhagavānsvapuṇyabalapratyakṣīkaraṇārtha śakrasya ca devendrasyānugrahārthamanāgatapañcavārṣikaprabandhahetoścādhivāsitavāṁstūṣṇībhāvena||

atha śakro devendro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā| taddeṇuvanaṁ vaijayattaṁ prāsādaṁ pradarśitavāndivyāni cāsanāni divyāḥ puṣkiriṇīrdivyañca bhojanam|| atha bhagavānprajñapta evāsane niṣaṇaḥ| tataḥ śakro devendraḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvānekadevatāsahasraparivṛtaḥ svahastaṁ saṁtarpayati saṁpravārayati| anekaparyāyeṇa svahastaṁ saṁtarpya saṁpravārya bhagavattaṁ bhuktavattaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tato bhagavāṁśchakraṁ devendraṁ saparivāraṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati|| paśyati ca rājā 'jātaśatrurupariprāsādatalagataḥ sanbhagavato veṇuvane evaṁvidhāṁ pūjāṁ dṛṣṭvā ca punarvipratisārajāto mahāttaṁ prasādaṁ praveditavān| rājagṛhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṁkramyaivamūcuḥ| muṣyatte deva mahārāja rājagṛhanivāsinaḥ paurā patra nāma devāḥ pramattāḥ sattaḥ prasādavihāriṇo divyānviṣayānapahāya bhagavattaṁ pūjayatti| sādhu deva udghāṭyatāṁ kriyākāra iti||

tato rājñā 'jātaśatruṇā kriyākāramudghāṭya rājagṛhe nagare ghaṇṭhāvaghoṣaṇāṁ kāritaṁ kriyatāṁ bhagavataḥ satkāro yathāsukhamiti|| tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyānyādāpa bhagavattaṁ darśanāyopasaṁkrāttāḥ| tato devairmanuṣyaiśca bhagavato mahānsatkāraḥ kṛtaḥ bhagavatā na tadadhiṣṭhānaṁ devamanuṣyāṇāṁ tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvānekairdevamanuṣyaiḥ satyadarśanaṁ kṛtam||

bhikṣavo bhagavataḥ pūjāṁ dṛṣṭvā saṁśayajātā bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavataḥ śāsane evaṁvidha utsava iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau pacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| tasyāṁ ca rājadhānyāṁ dharmabuddhirnāma rājā rājyaṁ kārayati tasyāṁ ca rājadhānyāṁ mahatī ītiḥ|| tatastena rājñā ītipraśamanahetorbhagavānsaśrāvakasaṅghastraimāsye bhaktenopanimantritaḥ|| trayāṇāṁ māsānāmatyayena sā ītiḥ praśāttā|| tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣika kṛtam|| āha ca|

rājabhūtena ānanda ratnaśailo mahādyutiḥ|

adhīṣṭaḥ śāttikāmena akārṣītpañcavārṣikamiti||

kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā ratnaśailasya tathāgatasya pañcavārṣikaṁ kṛtaṁ tena me saṁsāre mahatsukhamanubhūtaṁ taddaitukaścedānīṁ tathāgatasyaivaṁvidhaḥ satkāraḥ parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyatti| tasmātarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo garukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5622

Links:
[1] http://dsbc.uwest.edu/node/5722