Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > प्रथमोऽध्यायः

प्रथमोऽध्यायः

Parallel Romanized Version: 
  • Prathamo'dhyāyaḥ [1]

अभिधर्मदीपः

विभाषाप्रभावृत्तिसहितः।

प्रथमोऽध्यायः।

प्रथमः पादः।

[1] यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः।

तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्॥

[2] सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते।

तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः॥

[3] न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः।

प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः॥

[4] रूपस्कन्धो हि नेत्राद्या दशायतनधातवः।

धर्मसंज्ञे त्रयस्कन्धाः साऽविज्ञप्तिर्ध्रुवत्रयाः॥

[5] मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः।

आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते॥

[6] योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः।

बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान्॥

[7] षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः।

रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः॥

[8] स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः।

स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम्॥

[9] तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम्।

ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्ष[णम्]॥

[10] अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम्।

नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः॥

[11] धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः।

ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात्॥

[12] धर्मस्कन्धप्रमानं (णं) तु सत्यादेरेकशः कथा।

तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः॥

[13] सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः।

प्रोक्तास्तद्‍भेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते॥

'सत्कायदृष्टिपुष्टत्वात्'

[14] क्लिष्टमेव हि विज्ञानं [द्रष्टव्यं] जन्मणि (नि) श्रयात्।

खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्।

[15] नभः खलु नभो धातोरासन्नो हेतुरेष तु।

भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः॥

[16] प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत्।

ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि॥

अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमा(मा) ध्यास्य द्वितीयः पादः॥

प्रथमाध्याये

तृतीयपादः।

[17] सनिदर्शण (न) आद्यार्थः मूर्त्ताः सप्रतिघा दश।

अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः॥

[18] शेषास्त्रिधा इह सर्वेऽपि रूपधातौ चतुर्दश।

रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः॥

[19] सास्रवाणा (ना)स्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः।

सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा॥

[20] निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात्।

मनोभौमी स्मृतिः पूर्वो द्वितीयो घीर्णि(र्नि)रूपिका।

[21] विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम्।

तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम्॥

[22] द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रय[म्]।

द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम्॥

[23] उच्छिन्नशुभबीजस्य दर्शणं(नं) सविकल्पकम्।

कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः॥

[24] कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः।

द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम्॥

[25] नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम्।

क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्॥

[26] त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च।

न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्॥

[27] प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः।

प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः॥

[28] एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः।

ज्ञातपूर्वेषु विस्मृतिः संप्रजायते॥

[29] दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा।

स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये॥

[30] विज्ञानानां तु पञ्चानां यदेकेनानुभूयते।

तत्स्मर्यतेऽपि चान्येन तेन खल्वितरैरपि॥

[31] द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह।

व्यारूप्यरूपणि(नि)वृतेः स्मर्यतेऽष्टाभिरेव तत्॥

[32] रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन(ण) यत्।

कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्॥

[33] रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत्।

आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः॥

[34] आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत्।

कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा॥

[35] चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः।

अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा॥

[36] स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः।

दश सावयवा मूर्ताः त एव दश संचिताः॥

[37] रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः।

दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा॥

[38] पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः।

अमूर्त्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा॥

[39] चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाऽप्‍नुयात्।

द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्‍विषयात्मकाः॥

[40] त्रयोऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः॥

न रूपमस्ति दृग्धेयं नाक्लिष्टं नाविकल्पकम्॥

[41] सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः॥

सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते॥

[42] चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते।

पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तीरणात्॥

[43] समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते।

क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैक्षे च पश्यतः॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः॥

प्रथमाध्याये

चतुर्थपादः।

[44] चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरमृ।

आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः॥

[45] एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः।

अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा॥

[46] अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात्।

प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात्॥

[47] सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शणा(ना)त्।

सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत्॥

[48] न ह्यू र्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः।

विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः॥

[49] नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः।

विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः॥

[50] त्रयाणां(णां) त्रीण्यपि स्वाणि(न) तनोर्विज्ञानमप्यधः।

मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम्॥

[51] सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः।

सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः॥

[52] अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः।

ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः॥

[53] स्वात्म्यगोचरकार्यानां(णा)मेकत्वादेकधातुना।

चक्षुरादिद्विभावेऽपि द्व्युत्पत्तिः कर्मतृ(त्रि)त्वशात्॥

[54] [असाधारण]वैशिष्ट्यादैश्वर्यादान्तरङ्गय्तः।

सत्यप्यणे (ने) कहेतुत्वे विज्ञानं तैर्विशेष्यते॥

[55] नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा।

सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः॥

[56] प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः।

तेनाद्‍भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः॥

[57] घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम्।

पश्चिमस्याश्रयोऽतीतः पञ्चानां तैः सहापि च॥

[58] निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा।

अनास्रवेन (ण) मार्गेंण चक्षुर्धातुर्निरुध्यते॥

[59] अनागम्यं तु निश्रित्य गन्धधातुर्णि(र्नि)रुध्यते।

मनोधातुरणा(ना)गम्यं यदि वा सप्तनिश्रयात्॥

[60] अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः।

धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्॥

[61] चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः।

कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति॥

[62] तस्मादनुशयान्धातोरेकर्त्रिशज्जहाति च।

पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा॥

[63] रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम्।

तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चना॥

[64] चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च।

परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते॥

[65] न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ।

गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः॥

[66] कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि।

तदा जहाति षट्‍त्रिंशद्वर्तिसंयोजनत्रयम्॥

[67] आर्यस्तु कामवैराग्यं करोत्यनुशयानपि।

चतुरः परिजानाति पर्यादत्तेऽपि च त्रयम्॥

[68] परिजानन्मनोधातुमारूप्येभ्यो विरज्यते।

जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा॥

[69] परिजानन्खलु प्रीतिं तामेव प्रजहात्यसौ।

आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्॥

[70] परिजानन्सुखं योगी प्रजहाति तदेह च।

शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु॥

[71] द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः।

अन्यत्र धर्मधात्वर्था(धी)च्छड्बाह्‍या नेन्द्रियात्मकाः॥

अभिधर्मदीपे विभाषा [प्रभायां वृत्तौ प्रथमोऽध्यायः।]

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4910

Links:
[1] http://dsbc.uwest.edu/node/4905