The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vinūpeti 80|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khala samaye prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| yāvatsa rājā anyatamayā devyā sahakrīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā aṣṭādaśabhirdaurvarṇikairaṅgaiḥ samanvāgatā| tasyā jātau jātimahaṁ kṛtvā vinūpeti nāmadheyaṁ vyavasthāpyate|| yadā krameṇa mahatī saṁvṛttā yadā yasmai pradīyate sa tāṁ vinūpeti kṛtvā na pratigṛhṇāti||
yāvaddakṣiṇāpathādraṅgo nāma sārthavāho 'bhyāgato vistīrṇavibhavaḥ| tato rājñaḥ prasenajito buddhirutpannā| ayaṁ gaṅgasārthavāha etasyā doṣeṣvanabhijño yannvahamasmai dāsyāmīti|| tato rājñā rātrau saṁprāptāyāṁ bhagne cakṣuṣpathe gaṅgaṁ dūtenāhvāpya sā dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā|| gaṅgāya gaṅgarasthā gaṅgarastheti saṁjñā prādurbhūtā||
yāvadgaṅgena sārthavāhena dvitīye divase prabhātāyāṁ rajanyāṁ sā dārikā dṛṣṭā paramabībhatsā| yāṁ dṛṣṭvā rājāpekṣayā na śakrotyavamoktuṁ svagṛhe dhārayati||
yāvadgaṅgaḥ sārthavāhaḥ kasmiṁścitparvaṇyupasthite goṣṭhikānāṁ madhyaṁ gataḥ| goṣṭhikaiśca kriyākāraḥ kṛtaḥ saha bhāryayā amukamudyānaṁ yo na yāsyati sa goṣṭhikānāṁ pañca purāṇaśatāni daṇḍamanupradāsyatīti|| tato gaṅgaḥ svagṛhamāgatya śokāgāraṁ praviśya kare kapolaṁ kṛtvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| varamahaṁ daṇḍaṁ dadyāṁ na cāhametāmeteṣāṁ darśayeyaṁ sahadarśanāccāvagīto bhaviṣyāmīti|| atha gaṅgo dvāraṁ baddhvā pañca purāṇaśatāni daṇḍaṁ gṛhītvā goṣṭhikānāṁ madhyaṁ gataḥ|| tato dārikāyā mahaddaurmanasyamutpannam| kiṁ mamānenaivaṁvidhena jīvitena yatra me na ca svāmicittaṁ sukhitaṁ na cāhaṁ kimatra prāptakālamātmānaṁ ghātayiṣyāmīti|| tato rajjuṁ gṛhītvā avarakaṁ praviṣṭā udbandhanahetoḥ||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsṛṣṭā yayā tadgṛhaṁ sūryasahasreṇevāvabhāsitamṛdyā copasaṁkramya tadgalādudbandhanamavamucya dārikāṁ samāśvāsitavān|| ṣaṇāṁ sthānānāmāścaryādbhuto loke prādurbhāvaḥ| tathāgatasya tathāgatapraveditasya dharmavinayasya manuṣyatvasya āryāyatane pratyājātandriyairavikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāvaḥ|| tato bhagavatā tasyā dārikāyāstathāvidhā dharmadeśanā kṛtā yāṁ śrutvā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| tato labdhaprasādayā bhagavānbhaktena pratipāditaḥ paṭena cācchāditaḥ| tato dārikāyā apagatā alakṣmīrlakṣmīḥ prādurbhūtā devakanyeva cīvarakamavabhāsamānā sthitā| bhagavānapi prakrāttaḥ||
tato goṣṭhikānāṁ buddhirutpannā| nūnamasya bhāryā paramadarśanīyā saṁvṛttā sa eṣa īrṣyāprakṛtirdaṇḍamutsahate dātuṁ na ca tāṁ darśayitumicchati yannu vayamenaṁ viruddhairmadyaiḥ pāyayitvā tāḍamādāya gṛhamasya gatvā bhāryāṁ paśyemeti|| tatastaistaṁ ghanaghanena viruddhamadyena pānena kṣīvaṁ kṛtvā tāḍamapahṛtya gṛhaṁ gatvā dvāramavamucya dārikā dṛṣṭā| tato dṛṣṭvā paraṁ vismayamupagatāścittayatti| sthāne 'sau na darśayatyasmākamiti|| tataste punarāgatya madyavaśātsuptamutthāpyocuḥ| lābhāste gaṅga sulabdhā yasya te evaṁvidhā darśanīyā dāriketi|| tato gaṅgo bhūyasyā mātrayā duḥkhī durmanāḥ saṁvṛttaḥ| daṇḍaḥ sva mayā datto 'haṁ cāvagīto jāta iti|| tato durmanāḥ svagṛhamāgataḥ| dvāramavamucya tāṁ bhāryāṁ dṛṣṭavānvanadevatāmiva kusumitamadhye 'tīva vibhrājamānām| tataḥ pṛcchati bhadre kimetat| kiṁ kṛto nūpaviśeṣa iti|| tatastayā yathāvṛtaṁ svāmine samākhyātam| śrutvā tenāpi bhagavati śraddhā pratilabdhā||
yāvadasau dārikā krameṇa bhartāramanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā saṁvṛttā||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta gaṅgarasthayā karma kṛtaṁ yenāḍhye kule jātā kiṁ karma kṛtaṁ yena vinūpā saṁvṛttā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| gaṅgarasthayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| gaṅgarasthayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamā śreṣṭhibhāryā caṇḍā rabhasā karkaśā| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyataraḥ pratyekabuddhastadgṛhaṁ praviṣṭo vinūpaḥ| sa tayā bahu paribhāṣya gṛhānniṣkāsitaḥ kenāyaṁ vinūpo mama gṛhe praveśita iti| tataḥ pratyekabuddhastasyānugrahārthaṁ vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi vidarśayitumārabdhaḥ| tataḥ śreṣṭhibhāryayā vipratisārajātayā* * * * *|| yāvadasau kṣamitaḥ piṇḍakena praṇidhānaṁ kṛtam| yanmayā pratyekabuddhaḥ paribhāṣito mā asya karmaṇo vipākamanubhaveyamevaṁvidhānāṁ ca dharmāṇāṁ lābhinī syāṁ prativiśiṣṭataraṁśāstāramārāgayeyamiti||
kiṁ manyadhve bhikṣavo yāsau śreṣṭhibhāryā iyamasau gaṅgarasthā| yadanayā pratyekabuddhaḥ piṇḍakena pratipāditastasya karmaṇo vipākenāḍhye rājakule pratyāgatā| yadvinūpāvavādena samudācarya gṛhānniṣkāsitastena vinūpā saṁvṛttā| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā paṭhitaṁ svādhyāyitaṁ skandhakauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ kṛtaṁ brahmacaryavāsaśca paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5786