Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ९ आभरणपरिवर्तो नवमः

९ आभरणपरिवर्तो नवमः

Parallel Romanized Version: 
  • 9 ābharaṇaparivarto navamaḥ [1]

९ आभरणपरिवर्तो नवमः।

अथ खलु भिक्षव उदयनो नाम ब्राह्मणो राज्ञः पुरोहित उदायिनः पिता, स पञ्चमात्रैर्ब्राह्मणशतैः परिवृतो हस्तोत्तरे चित्रानक्षत्रे राजानं शुद्धोदनमुपसंक्रम्यैवमाह-यत्खलु देवो जानीयादाभरणानि कुमाराय क्रियन्तामिति। तं राजा आह-बाढम्। गाढं क्रियतामिति॥

तत्र राज्ञा शुद्धोदनेन पञ्चमात्रैश्च शक्यशतैः पञ्चमात्राण्याभरणशतानि कारितान्यभूवन्। तद्यथा-हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कण्ठाभरणानि मुद्रिकाभरणानि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि किङ्किणीजालानि रत्नजालानि मणिप्रत्युप्तानि पादुका नानारत्नसमलंकृता हाराः कटका हर्षा मुकुटानि। कारयित्वा च पुष्यनक्षत्रयोगेनानुयुक्तेन ते शाक्या राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः-हन्त देव मण्ड्यतां कुमार इति। राजा आह-अलमलंकृतश्च पूजितश्च भवद्भिः कुमारः। मयापि (कुमारस्य) सर्वाभरणानि कारितानि। तेऽवोचन्-सप्तसप्तरात्रिंदिवान्यप्यस्माकमाभरणानि कुमारः काय आबध्नातु। ततोऽस्माकममोघो व्यायामो भविष्यतीति॥

तत्र रात्रौ विनिर्गतायामादित्य उदिते विमलव्यूहनामोद्यानं तत्र बोधिसत्त्वो निर्गतोऽभूत्। तत्र महाप्रजापत्या गौतम्या बोधिसत्त्वोऽङ्के गृहीतोऽभुत्। अशीतिश्च स्त्रीसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। दश च कन्यासहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। पञ्च च ब्राह्मणसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। तत्र यानि भद्रिकेण शाक्यराजेनाभरणानि कारितान्यभूवन्, तानि बोधिसत्त्वस्य काये आबध्यन्ते स्म। तानि समनन्तराबद्धानि बोधिसत्त्वस्य कायप्रभया जिह्मीकृतान्यभूवन्, न भासन्ते स्म, न तपन्ति स्म, न विरोचन्ति स्म। तद्यथापि नाम जाम्बूनदस्य सुवर्णस्य पुरतो मसिपिण्ड उपनिक्षिप्तो न भासति न तपति न विरोचते, एवमेव तान्याभरणानि बोधिसत्त्वस्य कायप्रभयास्पृष्टानि न भासन्ते न तपन्ति न विरोचन्ते स्म। एवं या या आभरणविकृतिर्बोधिसत्त्वस्य काय आबध्यते स्म, सा सा जिह्मीभवति स्म तद्यथापि नाम मसिपिण्डः॥

तत्र विमला नामोद्यानदेवता सा औदारिकमात्मभावमभिसंदर्श्य पुरतः स्थित्वा राजानं शुद्धोदनं तं च महान्तं शाक्यगणं गाथाभिरभिभाषते स्म—

सर्वेयं त्रिसहस्र मेदिनी सनगरनिगमा

पूर्णा काञ्चनसंचिता भवेत् सुरुचिर विमला।

एका काकिणि जाम्बुकाञ्चने भवति उपहता

ना भासी इतरः स काञ्चन प्रभसिरिरहितः॥१॥

जाम्बूकाञ्चनसंनिभा पुनर्भवेत् सकर इय मही

रोमे आभ प्रमुक्त नायके हिरिसिरिभरिते।

ना भासी न तपी न शोभते न च प्रभवति

आभाये सुगतस्य कायि नो भवति यथ मसिः॥२॥

स्वे तेजेन अयं स्वलंकृतो गुणशतभरितो

नो तस्याभरणा विरोचिषू सुविमलवपुषः।

चन्द्रसूर्यप्रभाश्च ज्योतिषा तथ मणिज्वलनाः

शक्रबह्मप्रभा न भासते पुरत शिरिघने॥३॥

यस्या लक्षणि कायु चित्रितः पुरिमशुभफलैः

किं तस्याभरणेभिरित्वरैः परकृतकरणैः।

अपनेथा भरणा म हेठता अबुध बुधकरं

नायं कृत्तिमभूषणार्थिक परममतिकरः॥४॥

चेटस्याभरणानि देथिमे सुरुचिर विमला

सहजातो य सुभूषि छन्दको नृपतिकुलशुभे।

तुष्टा शाकिय विस्मिताश्च अभवन्प्रमुदितमनसो

वृद्धिः शाक्यकुलनन्दस्य चोत्तमा भविष्यति विपुला॥५॥

इत्युक्त्वा सा देवता बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य तत्रैवान्तरधात्॥

॥ इति श्रीललितविस्तरे आभरणपरिवर्तो नाम नवमोऽध्यायः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4082

Links:
[1] http://dsbc.uwest.edu/node/4055