The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
30
265. yo bodhisattva cirasaṁsaraṇābhiprāyo
sattvārtha kṣetrapariśodhanayuktayogī |
na ca khedabuddhi aṇumātra upādiyāti
so vīryapāramitayukta atandritaśca ||1||
266. saci kalpakoṭi gaṇaye vidu bodhisattvo
cirasaṁjña bodhi samudāniya tena duḥkhe|
ciraduḥkha bheṣyati samācaramāṇu dharmaṁ
tatu vīryapāramitahīna kusīdarūpo||2||
267. prathamaṁ upādu varabodhayi cittupādo
so vā anuttaraśivāmanuprāpuṇeyā|
rātriṁdivaikamanasā tamadhiṣṭhiheyā
ārambhavīrya vidu paṇḍitu veditavyo||3||
268. saci kaścideva vadayeya sumeruśailaṁ
bhinditva paśca adhigamyasi agrabodhim|
saci khedabuddhi kurute ca pramāṇabuddhiṁ
kausīdyaprāpta bhavate tada bodhisattvo||4||
269. atha tasyupadyati matī kimutālpamātraṁ
kṣaṇamātra bhasma nayatī vilayaṁ sumerum|
ārambhavīrya bhavate vidu bodhisattvo
nacireṇa bodhivara lapsyati nāyakānām||5||
270. saci kāyacittavacasā ca parākrameyyā
paripācayitva jagatī kariṣyāmi artham|
kausīdyaprāpta bhavatī sthitu ātmasaṁjñaiḥ
nairātmabhāvanavidūri nabhaṁ va bhūmeḥ||6||
271. yasminna kāyu na pi citta na sattvasaṁjñā
saṁjñāvivarti sthitu advayadharmacārī |
ayu vīryapāramita ukta hitaṁkareṇa
ākāṅkṣamāṇu śivamacyutamagrabodhim||7||
272. paruṣaṁ śruṇitva vacanaṁ parato duruktaṁ
paritoṣayāti susukhaṁ vidu bodhisattvo |
ko bhāṣate ka śṛṇute kutu kasya kena
so yukta kṣāntivarapāramitāya vijño||8||
273. so bodhisattva kṣamate guṇadharmayukto
yaścaiva ratnabharitaṁ trisahasra dadyāt|
buddhāna lokavidunārhatapratyayānāṁ
kalapuṇya so na bhavate iha dānaskandhe||9||
274. kṣāntīsthitasya pariśudhyati ātmabhāvo
dvātriṁśalakṣaṇaprabhāva anantapāro|
[sattvāna śūnyavaradharma niśāmayātī
priyu bhoti sarvajagatī kṣamamāṇu vijño||10||
275. saci kaści candanapuṭaṁ grahiyāna sattvo
abhyokireya gurupremata bodhisattvam |
dvitīyo'pi] agni sakale śirasi kṣipeyā
ubhayatra tulyu manu tena upāditavyo||11||
276. evaṁ kṣamitva vidu paṇḍitu bodhisattvo
taṁ cittupādu pariṇāmayi agrabodhau|
yāvanti kṣānti rahapratyayasattvadhātoḥ
abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||
277. kṣamamāṇu eva puna citta upāditavyo
narakeṣu tiryayamaloki aneka duḥkhā|
anubhūya kāmaguṇahetu akāmakārā
kasmā hu adya na kṣameya nidāna bodhau||13||
278. kaśadaṇḍaśastravadhabandhanatāḍanāśca
śirachedakarṇacaraṇākaranāsachedāḥ|
yāvanti duḥkha jagatī ahu tatsahāmi
kṣāntīya pāramita tiṣṭhati bodhisattvo||14||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sadāpraruditaparivarto nāma triṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4482