Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha dvitīyaḥ parivartaḥ

atha dvitīyaḥ parivartaḥ

Parallel Devanagari Version: 
अथ द्वितीयः परिवर्तः [1]

atha dvitīyaḥ parivartaḥ |

atha khalu mañjuśrīḥ kumārabhūtaḥ sarvāvantaṁ parṣanmaṇḍalamavalokya sarvasattvamayānupraveśāvalokinīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya ca mañjuśriyaḥ kumārabhūtasya nābhimaṇḍalapradeśād raśmirniścaranti sma | anekaraśmikoṭīniyutaśatasahasraparivāritā samantāt sarvasattvadhātumavabhāsya punareva taṁ śuddhāvāsabhavanaṁ avabhāsya sthitābhūt ||

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ bho jinaputra ! sarvasattvasamayānupraveśanaṁ nāma + + + + + + + + + + + ++ + + + + + + + + + samanupraviśya tvadīyaṁ mantragaṇaṁ sarvalaukikalokottaraṁ ca mantrasiddhiṁ samanuprāpnuvanti | evamukta āguhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṁ bhāṣate sma | sarvavidyasañcodanaṁ nāma sa + + vikurvaṇaṁ vidantayati | dakṣiṇaṁ ca pāṇimudyamya aṅgulyāgreṇa parṣanmaṇḍalamākārayati sma | tasminnaṅgulyagre anekavidyārājakoṭīnayutaśatasahasrāṇi niśceruḥ | niścaritvā sa sarvāvantaṁ śuddhāvāsabhavanaṁ mahatāvabhāsenāvabhāṣya va sthitā abhūvam ||

atha mañjuśrīḥ kumārabhūtaḥ, yamāntakasya krodharājasya hṛdayaṁ sarvakarmikaṁ ekavīraṁ āvāhanavisarjanaśāntikapauṣṭika ābhicāruka antardhānākāśagamanapātālapraveśapādapracārikākarṣaṇavidveṣaṇavaśīkaraṇasarvagandhamālyavilepana-

pradīpasvamantratantreṣupradānaḥ saṁkṣepataḥ yathā yathā prapadyate, tathā tathā sādhyamānaḥ akṣaraṁ nāma mahāvīryaṁ sarvārthasādhanaṁ mahākrodharājam | katamaṁ ca tat | om| āḥ | hrū| idaṁ tanmahākrodhasya hṛdayam | sarvakarmikaṁ sarvamaṇḍaleṣu sarvamantracaryāsu ca nirdiṣṭaṁ mahāsattvena mañjughoṣeṇa sarvavighnavināśanam ||

atha mañjuśrīḥ kumārabhūtaḥ dakṣiṇaṁ pāṇimudyamya krodhasya mūrdhni sthāpayāmāsa | evaścāha - “namaste sarvabuddhānām|” samanvāharantu buddhā bhagavantaḥ | ye kecid daśadiglokadhātuvyavasthitā anantāparyāntāśca bodhisattvā maharddhikāḥ samayamadhitiṣṭhanta | ityevamuktvā taṁ krodharājānaṁ bhrāmayitvā kṣipati sma | samanantaranikṣipte mahākrodharāje sarvāvantaṁ lokadhātuṁ sattvā kṣaṇamātreṇa ye duṣṭāśayāḥ sattvā maharddhikāḥ tāṁ nigṛhyānayati sma | taṁ mahāparṣanmaṇḍalaṁ śuddhāvāsabhavanaṁ praveśayati sma | vyavasthāyāśca sthāpayitvā samantajvālāmālākulo bhūtvā duṣṭasattveṣu ca mūrdhni tiṣṭhate sma ||

atha mañjuśrīḥ kumārabhūtaḥ punarapi taṁ parṣanmaṇḍalamavalokya – śṛṇvantu bhavantaḥ sarvasattvāḥ yo hyenaṁ madīyaṁ samayamatikramet tasyāyaṁ krodharājā nigrahamāpādayiṣyati | yat kāraṇamanatikramaṇīyā buddhānāṁ bhagavatāṁ samayarahasyamantrārthavacanapathāḥ bodhisattvānāṁ ca maharddhikānāṁ samāsanirdeśataḥ kathayiṣyāmi | taṁ śruṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye'ham | namaḥ samantabuddhānām | om ra ra smara apratihataśāsanakumārarūpadhāriṇa hū hū phaṭ phaṭ svāhā | ayaṁ samāryāḥ ! madīyamūlamantraḥ | āryamañjuśriyaṁ nāma mudrā pañcaśikhā mahāmudreti vikhyātā taṁ prayojaye asmin mūlamantre sarvakarmikaṁ bhavati hṛdayam | buddho sarvakarmakaraṁ śivam | om dhānyada namaḥ | mudrā cātra bhavati triśikheti vikhyātā sarvabhogābhivarddhanī | upahṛdayaṁ cātra bhavati | bāhye hū | mudrā cātra bhavati triśikheti vikhyātā sarvasattvākarṣaṇī | paramahṛdayaṁ cātra bhavati | muṁ | mudrā bhavati cātra mayūrāsaneti vikhyātā sarvasattvavaśaṅkarī | sarvabuddhānāṁ hṛdayam | aparamapi mahāvīraṁ nāma aṣṭākṣaraṁ paramaśreyasaṁ mahāpavitraṁ tribhavavartmīyacchedaṁ sarvadurgatinivāraṇaṁ sarvaśāntikaraṁ sarvakarmakaraṁ kṣemaṁ nirvāṇaprāpaṇaṁ buddhamiva saṁmukhadarśanopasthitam | svayameva mañjuśrīrayaṁ bodhisattvaḥ sarvasattvānāmarthāya paramahṛdayaṁ mantrarūpeṇopasthitaḥ sarvāśāpāripūrakaṁ yatra smaritamā treṇa pañcānantaryāṇi pariśodhayati | kaḥ punarvādo jāyate | katamaṁ ca tat | om āḥ dhīra hū khacaraḥ | eṣa saḥ mārṣāḥ yuyamevāhaṁ aṣṭākṣaraṁ mahāvīraṁ paramaguhyahṛdayaṁ buddhatvamiva pratyayasthitam | sarvakāryeṣu saṁkṣepato mahāgu + + + + + + + + + + + ntaniṣṭhādakṣamiti | mudrā cātra bhavati mahāvīreti vikhyātā sarvāśāpāripūrakī | āhvānanamantrā cātra bhavati | om he he kumārarūpisvarūpiṇe sarvabālabhāṣitaprabodhane āyāhi bhagavaṁ āyāhi | kumārakrīḍotpaladhāriṇe maṇḍalamadhye tiṣṭha tiṣṭha | samayamanusmara | apratihataśāsana hū | mā vilamba | ru ru phaṭ svāhā | eṣa bhagavaṁ mañjuśriyaḥ āhvānanamantrā | sarvasattvānāṁ sarvabodhisattvānāṁ sarvapratyekabuddhāryaśrāvakadevanāgayakṣagandharvagaruḍakinnaramahoragapiśācarākṣasasarvabhūtānāṁ ceti saptābhimantritaṁ candanodakaṁ kṛtvā caturdiśamityūrdhvamadhastiryaksarvataḥ kṣipet | sarvabuddhabodhisattvāḥ mañjuśriyaḥ svayaṁ tasya parivāraḥ sarvalaukikalokottarāśca mantrāḥ sarve ca bhūtagaṇāḥ sarvasattvāśca āgatā bhaveyuḥ | namaḥ sarvabuddhānāmapratihataśāsanānām | om dhu dhura dhura dhūpavāsini dhūpārciṣi hū tiṣṭha samayamanusmara svāhā | dhūpamantraḥ | candanaṁ karpūraṁ kuṅkumaṁ caikīkṛtya dhūpaṁ dāpayettataḥ | āgatānāṁ tathāgatānāṁ sarvabodhisattvānāṁ ca dhūpāpyāyitamanasaḥ ākṛṣṭā bhavanti | bhavati cātra mudrā yasya māleti vikhyātā sarvasattvākarṣaṇī śivā | āhvānanamantrāyāśca ayameva mudrā padmamālā śubhā | āgatānāṁ ca sarvabuddhabodhisattvānāṁ sarvasattvānāṁ cāgatānāṁ arghyo deyaḥ | karpūracandanakuṅkumairudakamāloḍya jātīkusumanavamālikavārṣikapunnāganāgavakulapiṇḍitagarābhyāṁ eteṣāmanyatamena puṣpeṇa yathārttukena vā sugandhapuṣpeṇa miśrīkṛtya anena mantreṇa arghyo deyaḥ | namaḥ sarvabuddhānāmapratihataśāsanānāṁ tadyathā - he he mahākāruṇika ! viśvarūpadhāriṇi ! arghyaṁ pratīccha pratīcchāpaya samayamanusmara tiṣṭha tiṣṭha maṇḍalamadhye praveśeya praviśa sarvabhūtānukampaka ! gṛhṇa gṛhṇa hū | ambaravicāriṇe svāhā | mudrā cātra pūrṇeti vikhyātā sarvabuddhānuvartinī | dhruvā | gandhamantrā cātra bhavati | namaḥ sarvabuddhānāṁ namaḥ samantagandhāvabhāsaśriyāya tathāgatāya | tadyathā - gandhe gandhe gandhāḍhye gandhamanorame pratīccha pratīccheyaṁ gandhaṁ samatānusāriṇe svāhā | bhavati cātra mudrā pallavā nāma sarvāśāpāripūrikā | puṣpamantrā cātra bhavati | namaḥ sarvabuddhānāmapratihataśāsanānām | namaḥ saṅkusumitarājasya tathāgatasya | tadyathā - kusume kusume kusumāḍhye kusumapuravāsini kusumāvati svāhā | tenaiva dhūpamantreṇa pūrvoktenaiva dhūpena dhūpayet |

sarvabuddhāṁ namaskṛtya acintyādbhutarūpiṇām |

balimantraṁ pravakṣyāmi samyak sambuddhabhāṣitām ||

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānāṁ tadyathā - he he bhagavaṁ ! mahāsattva ! buddhāvalokita ! mā vilamba | idaṁ baliṁ gṛhṇāpaya gṛhṇa hū hū sarvaviśva ra ra ṭa ṭa phaṭ svāhā | nivedhaṁ cānena dāpayet | baliṁ ca sarvabhautikam | bhavati cātra mudrā śaktiḥ sarvaduṣṭanivāriṇī | namaḥ sarvabuddhānāmapratihataśāsanānāṁ sarvatamo'ndhakāravidhvaṁsināṁ namaḥ samantajyotigandhāvabhāsaśriyāya tathāgatāya | tadyathā - he he bhagavaṁ ! jyotiraśmiśatasahasrapratimaṇḍitaśarīra ! vikurva vikurva mahābodhisattvasamantajvālodyotitamūrti khurda khurda avalokaya avalokaya sarvasattvānāṁ svāhā || pradīpamantrā | pradīpaṁ cānena dāpayet | mudrā vikāsinī nāma sarvasattvāvalokinī | namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - jvala jvala jvālaya jvālaya | hu | vivodhaka harikṛṣṇapiṅgala svāhā | agni kārikā mantrā | bhavati cātra mudrā sampuṭanāma lokaviśrutā | sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṁ bodhisattvasya dhīmataḥ ||

atha khalu mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṁ bodhisattvamāmantrayate sma | imāni guhyakādhipate mantrapadāni sarahasyāni paramaguhyakāni

tvadīyaṁ kulavikhyātaḥ sutaṁ ghoraṁ sadāruṇaṁ |

ya eva sarvamantrāṇāṁ sādhyamānānāṁ vicakṣaṇaiḥ ||

mūrdhūṭaka iti vikhyāta + + + jakulayorapi |

tasya nirnāśanārthāya vidyeyaṁ sampravakṣyate ||

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām | uṁ kara kara kuru kuru mama kāryam | bhañja bhañja sarvavighnāṁ | daha daha sarvavajravināyakam | mūrdhaṭakajīvitāntakara mahāvikṛtarūpiṇe paca paca sarvaduṣṭāṁ | mahāgaṇapatijīvitāntakara bandha bandha sarvagrahāṁ | ṣaṇmukha ! ṣaḍbhuja ! ṣaṭcaraṇa ! rudramānaya | viṣṇumānaya| brahmādyāṁ devānānaya | mā vilamba mā vilamba | jhal jhal maṇḍalamadhye praveśaya | samayamanusmara | hū hū hū hū hū hū phaṭ phaṭ svāhā | eṣa saḥ paramaguhyakādhipate paramaguhyaḥ mahāvīryaḥ mañjuśrīḥ ṣaṇmukho nāma mahākrodharājā sarvavighnavināśakaḥ | anena paṭhitamātreṇa daśabhūmipratiṣṭhāpitabodhisattvā vidravante | kiṁ punarduṣṭavighnāḥ | anena paṭhitamātreṇa mahārakṣā kṛtā bhavati | mudrā cātra bhavati mahāśūleti vikhyātā sarvavighnavināśikā | asyaiva krodharājasya hṛdayam | om hrīḥ jñīḥ vikṛtānana hum | sarvaśatruṁ nāśaya stambhaya phaṭ phaṭ svāhā | anena mantreṇa sarvaśatrūṁ mahāśūlarogeṇa caturthakena vā gṛhṇāpayati | śatatajapena vā yāvad rocate, maitratāṁ vā na pratipadyate | atha karuṇācittaṁ labhate | jāpānte muktirna syāt | mṛyata iti ratnatrayāpakariṇāṁ kartavyaṁ nāśeṣaṁ saumyacittānāṁ mudrāṁ mahāśūlaiva prayojanīyā | upahṛdayaṁ cātra bhavati | om hrīḥ kālarūpa huṁ khaṁ svāhā | mudrā mahāśūlayaiva prayojanīyā | sarvaduṣṭāṁ yamicchati taṁ kārayati | paramahṛdayam | sarvabuddhādhiṣṭhitaṁ ekākṣaraṁ nāma | hū | eṣa sarvakarmakaraḥ | mudrā mahāśūlayaiva prayojanīyā | sarvānarthanivāraṇam | sarvabhūtavaśaṅkaraḥ saṁkṣepataḥ | eṣa krodharāja sarvakarmeṣu prayoktavyaḥ maṇḍalamadhye jāpaḥ siddhikāle ca viśiṣyate | visarjanamantrā bhavanti| namaḥ sarvabuddhānāmapratihataśāsanānām | tadyathā - jayaṁ jaya sujaya mahākāruṇika viśvarūpiṇe gaccha gaccha svabhavanaṁ sarvabuddhāṁśca visarjaya | saparivārāṁ svabhavanaṁ cānupraveśaya | samayamanusmara | sarvārthāśca me siddhyantu mantrapadāḥ manorathaṁ ca me paripūraya svāhā || ayaṁ visarjanamantraḥ sarvakarmeṣu prayoktavyaḥ | mudrā bhadrapīṭheti vikhyātā | āsanaṁ cānena dāpayet | manasā saptajaptena visarjanaṁ sarvebhyaḥ laukikalokottarebhyo maṇḍalebhyaḥ mantrebhyaścaiva mantrasiddhiḥ | samayajapakālaniyameṣu ca prayoktavyeti ||

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṁ śuddhāvāsabhavanamavalokya taṁ mahāparṣanmaṇḍalaṁ svakaṁ ca vidyāgaṇamantrapaṭalavisaraṁ bhāṣate sma | namaḥ sarvabuddhānām apratihataśāsanānām | om riṭi svāhā || mañjuśriyasyedam anucarī keśinī nāma vidyā sarvakarmikā | mahāmudrāyā pañcaśikhāyāṁ yojyasarvaviṣakarmasu | namaḥ samantabuddhānāmapratihataśāsanānām | om niṭi | upakeśinī nāma vidyeyaṁ sarvakarmikā mudrayā vikāsinyā ca yojayet | sarvagrahakarmeṣu | namaḥ samantabuddhānāmapratihatagatīnām | om niḥ |

vidyeyaṁ balinī nāma sarvakamakarā śubhā |

mudrayā bhadrapīṭhayā saṁyuktā yakṣiṇī ānayed dhruvam ||

nāmaḥ samantabuddhānāṁ acintyādbhutarūpiṇām |

mudrayā śaktinā yuktā sarvaḍākinīghātinī ||

om jñaiḥ svāhā |

vidyā kāpatalinī nāma mañjughoṣeṇa bhāṣitā |

samantāsarvabuddhaiśca praśastā divyarūpiṇī ||

namaḥ samantabuddhānām apratihatagatipracāriṇām |

tadyathā - om varade svāhā |

mudrā triśikhenaiva prayojayet | śreyasātmakaḥ |

bahurūpadharā devī kṣiprabhogapasādhikā ||

namaḥ samantabuddhānāṁ acintyādbhutarūpiṇām |

om bhūri svāhā |

mudrayā śūlasaṁyuktā sarvajvaravināśinī |

namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||

om nu re svāhā |

vidyā tārāvatī nāma praśastā sarvakarmasu |

mudrayā śaktiyaṣṭyā tu yojitā vighnaghātinī ||

namaḥ samantabuddhānāmacintyādbhutarūpiṇām |

tadyathā - om vilokini svāhā |

vidyā lokavatī nāma sarvakośavaśaṅkarī |

yojitā vajramudreṇa sarvasaukhyapradāyikā ||

namaḥ samantabuddhānāmacintyādbhutarūpiṇām |

tadyathā- om viśve viśvasambhave viśvarūpiṇi kaha kaha āviśāviśa | samayamanusmara | ruru tiṣṭha svāhā |

eṣā vidyā mahāvīryā darśitā lokanāyakaiḥ |

daṁṣṭramudrāsametāstrasarvasattvā + veśinī ||

śubhā varadā sarvabhūtānāṁ viśveti samprakāśitā |

namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||

tadyathā - om śvetaśrī vapuḥ svāhā |

mayūrāsanena mudreṇa vinyastā sarvakarmikā |

mahāśvetiti vikhyātā acintyādbhutarūpiṇī ||

saubhāgyakaraṇaṁ loke naranārīvaśaṅkarī |

namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||

tadyathā - om | khikhirikhiri bhaṅguri sarvaśatruṁ stambhaya jambhaya mohaya vaśamānaya svāhā |

eṣā vidyā mahāvidyā yoginīti prakathyate |

yojitā vakkramudreṇa duṣṭasattvaprasādinī ||

namaḥ samantabuddhānāmapratihatagatipracāriṇām |

tadyathā - om śrīḥ |

eṣā vidyā mahālakṣmī lokanāthaistu deśitā |

mudrā sampuṭayā yuktā mahārājyapradāyikā ||

namaḥ samantabuddhānāṁ sarvasattvābhayapradāyinām |

tadyathā - om | ajite ! kumārarūpiṇe ! ehi āgaccha mama kāryaṁ kuru svāhā |

ajiteti vikhyātā kumārī amṛtodbhavā |

mudrayā pūrṇayā yuktā sarvaśatrunivāraṇī ||

namaḥ samantabuddhānāmacintyādbhutarūpiṇām |

tadyathā - om jaye svāhā | vijaye svāhā | ajite svāhā | aparājite svāhā |

caturbhaginya iti vikhyātā bodhisattvānucārikā |

paryaṭanti mahīṁ kṛtsnāṁ sattvānugrahakārikāḥ ||

bhrātā stumburuvikhyātā etāsāmanucārakaḥ |

nauyānasamārūḍhā andurdhetuḥ nivāsinaḥ ||

muṣṭimudreṇa vinyastā sarvāśāpāripūrikā |

namaḥ samantabuddhānāṁ lokāgrādhipatīnām ||

tadyathā- om | kumāra ! mahākumāra ! krīḍa krīḍa ṣaṇmukhabodhisattvānujñāta ! mayūrāsanasaṅghodyatapāṇi raktāṅga ! raktagandhānulepanapriya ! kha kha khāhi khāhi khāhi | huṁ nṛtya nṛtya | raktāpuṣpārcitamūrti samayamanusmara | bhrama bhrama bhrāmaya bhrāmaya bhrāmaya | lahu lahu māvilamba sarvakāryāṇi me kuru kuru citrarūpadhāriṇe tiṣṭha tiṣṭha huṁ huṁ sarvabuddhānujñāta svāhā |

bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā |

ṣaḍvikārā mahī kṛtsnā pracacāla samantataḥ ||

hitārthaṁ sarvasattvānāṁ duṣṭasattvanivāraṇam |

maheśvarasya suto ghoro vaineyārthamihāgataḥ ||

skandamaṅgārakañcaiva grahacihnaiḥ sucihnitaḥ |

mañjubhāṣiṇī tato bhāṣe karuṇāviṣṭena cetasā ||

mahātmā bodhisattvo'yaṁ bālānāṁ hitakāriṇaḥ |

sattvacaryā yataḥ prokto viceruḥ sarvato jagat ||

mudrāśaktiyaṣṭyānusaṁyukto sa mahātmanaḥ |

āvartayati brahmādyāṁ kiṁ punarmānuṣaṁ phalam ||

kaumārabhittamakhilaṁ kalyamasya samāsataḥ |

kārttikeyamañjuśrīḥ mantro'yaṁ samudāhṛtaḥ ||

sattvānugrahakāmyarthaṁ bodhisattva ihāgataḥ |

tryakṣaraṁ nāma hṛdayaṁ mantrasyāsya udāhṛtam ||

sarvasattvahitārthāya bhogākarṣaṇataptaraḥ |

mudrayā śaktiyaṣṭyā tu vinyastaḥ sarvakarmikaḥ ||

om hū jaḥ |

eṣa mantraḥ samāsena kuryānmānuṣakaṁ phalam |

namaḥ samantabuddhānāṁ samantodyotitamūrtinām ||

om vikṛtagraha huṁ phaṭ svāhā ||

upahṛdayaṁ cāsya saṁyukto mudrāśaktinā tathā |

āvartayati bhūtāni sagrahāṁ mātarāṁ tathā ||

sarvamudritamudreṣu vinyastā saphalā bhavet |

vitrāsayati bhūtānāṁ duṣṭāviṣṭavimocanī |

eṣa mañjuśriyasya kumārabhūtasya kārttikeyamañjuśrīrnāma kumāraḥ anucaraḥ sarvakarmikaḥ japamātreṇaiva sarvakarmāṇi karoti, sarvabhūtāni trāsayati, ākarṣayati, vaśamānayati, śoṣayati, ghātayati, yathepsitaṁ vā vidyādharasya tat sarvaṁ sampādayati | namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om brahma subrahma brahmavarcase śāntiṁ kuru svāhā ||

eṣa mantro mahābrahmā bodhisattvena bhāṣitaḥ |

śāntiṁ prajagmurbhūtāni tatkṣaṇādeva śītalā ||

mudrā pañcaśikhāyuktā kṣipraṁ svastyayanaṁ bhavet |

ābhicārukeṣu sarveṣu athavo cedapaṭhyate ||

eṣa saṁkṣepata ukto kalpamasya samāsataḥ |

namaḥ samantabuddhānāmapratihataśāsanānām ||

tadyathā - om garuḍavāhana ! cakrapāṇi ! caturbhuja ! hu hu samayamanusmara | bodhisattvo jñāpayati svāhā ||

ājñapto mañjughoṣeṇa kṣipramarthakaraḥ śivaḥ |

vidrāpayati bhūtāni viṣṇurūpeṇa dehinām ||

mudrā triśikhe yuktaḥ kṣipramarthakaraḥ sthiraḥ |

ya eva vaiṣṇave tantre kathitāḥ kalpavistarāḥ ||

upāyavaineyasattvānāṁ mañjughoṣeṇa bhāṣitāḥ |

namaḥ samantabuddhānāmapratihataśāsanānām ||

tadyathā - om mahāmaheśvara ! bhūtādhipativṛṣadhvaja ! pralambajaṭāmakuṭadhāriṇe sitabhasmadhūsaritamūrti hu phaṭ phaṭ | bodhisattvo jñāpayati svāhā ||

eṣa mantro mayā proktaḥ sattvānāṁ hitakāmyayā |

śūlamudrāsamāyuktāḥ sarvabhūtavināśakaḥ ||

yanmayā kathitaṁ pūrvaṁ kalpamasya purātanam |

saivamiti vakṣyante sattvā bhūtalavāsinaḥ ||

vividhā guṇavistārāḥ śaivatantre mayoditāḥ |

namaḥ samantabuddhānāmapratihataśāsanānām ||

tadyathā - om śakuna mahāśakuna padmavitatapakṣa sarvapannaganāśaka kha kha khāhi khāhi samayamanusmara | hu tiṣṭha | bodhisattvo jñāpayati svāhā ||

eṣa mantro mahāvīryaḥ vainateyeti viśrutaḥ |

durdāntadamako śreṣṭhaḥ bhogināṁ viṣanāśanam ||

mahāmudrayā samāyuktāḥ hantyanartha sudāruṇām |

vicikitsayati na sandeho viṣaṁ sthāvarajaṅgamam ||

sattvānupāyavaineyā bodhisattvasamājñayā |

vicerurgaruḍarūpeṇa pākṣirāṭ sa mahādyutiḥ ||

yāvantaḥ gāruḍe tantre kathitāḥ kalpavistarāḥ |

te mayaivoditāḥ sarve sattvānāṁ hitakāraṇāt ||

garutmā bodhisattvastu vainateyārthamihāgataḥ |

bhogināṁ viṣanāśāya viceruḥ pakṣirūpiṇaḥ ||

yāvanto laukikā mantrāḥ te'smi kalpa udāhṛtāḥ |

vaineyārthaṁ hi sattvānāṁ vicarāmi tathā tathā ||

ye tu tāthāgatīmantrāḥ kuliśāṅkukulayorapi |

te'smin kalpavistare bhāṣiutā pūrvameva tu ||

yathā hi dhātrī bahudhā bālānāṁ lālati yatnataḥ |

tathā bāliśabuddhīnāṁ mantrarūpī carāmyaham ||

daśabalai kathitaṁ pūrve adhunā ca mayoditam |

sakalaṁ mantratantrārthaṁ kumāro'pyāha mahādyutiḥ ||

jinavaraiśca ye gītā gītā daśabalātmajaiḥ |

mañjusvareṇa te gītā acintyādbhutarūpiṇām ||

atha khalu mañjuśrīḥ kumārabhūta sarvāvantaṁ śuddhāvāsabhavanaṁ taṁ ca mahāparṣanmaṇḍalavalokya sarvasamayasañcodanīṁ nāma samādhiṁ samāpadyate sma | yatra samādheḥ pratiṣṭhitasya aśeṣasattvanirhāracaryāmanasaḥ sarvasattvā pratiṣṭhitāḥ bhaveyuḥ, samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya sarvāvantaṁ śuddhāvāsabhavanaṁ vicitramaṇiratnavyūhālaṅkāramaṇḍalaṁ acintyādbhutabodhisattvavikurvaṇaṁ sarvapratyekabuddhāryaśrāvakacaryāpraviṣṭairapi bodhisattvaiḥ daśabhūmipratiṣṭhiteśvarairapi na śakyate maṇḍalaṁ likhituṁ vā, kaḥ punarvādo pṛthagjanabhūtaiḥ sattvai ta divyamāryamaṇḍalasamayanirhāravasthānāvasthitaṁ mañjuśriyaṁ kumārabhūtaṁ dṛṣṭvā sarve buddhā bhagavantaḥ sarvapratyekabuddhāḥ, sarve āryaśrāvakāḥ, sarve bodhisattvāḥ, daśabhūmipratiṣṭhitāḥ, yauvarājyābhiṣekasamanuprāptā āryā pratipannāśca sarve sattvā sāśravā anāśravāśca mañjuśriyaḥ kumārabhūtasyādhiṣṭhānenācintyaṁ buddhabodhisattvācaryāniṣyanditaṁ samādhiviśeṣamānasodbhavaṁ maṇḍalaṁ praviṣṭamātmānaṁ sañjānante sma | na śakyate tat pṛthagjanaiḥ sattvaiḥ samanasāpyālambayitum, kaḥ punarvādo likhituṁ lekhayituṁ vā ||

atha mañjuśrīḥ kumārabhūtaḥ, tā mahāparṣanmaṇḍalasamayamanupraviṣṭaḥ sattvānāmantrayate sma | śṛṇvantu mārṣāḥ ! anatikramaṇīyametat tathāgatānāṁ bodhisattvānāṁ ca samayaḥ, kaḥ punarvādo'nyeṣāṁ sattvānām āryānāryāṇām | atha mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṁ guhyakādhipatimāmantrayate sma | nirdiṣṭaṁ bho jinaputrātikrāntamānudhyakaṁ samayaṁ mānasodbhavaṁ mānuṣyakaṁ tu vakṣye parinirvṛtānāṁ ca tathāgatānām, yatra sattvā samanupraviśya sarvamahālaukikalokottarā siddhiṁ gaccheyuḥ ||

atha khalu vajrapāṇirguhyādhipatiḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ bho jinaputra ! yasyedānīṁ kālaṁ manyase |

parinirvṛte lokanāthe śākyasiṁhe anutare |

buddhatva iva sattvānāṁ tvadīyaṁ maṇḍalaṁ bhuvi ||

dṛṣṭimātro hi loko'smin mantrā siddhiṁ prajagmire |

ajñānavidhihīnaṁ tu śayānavikṛtena vā ||

mantrā siddhiṁ na gaccheyuḥ brahmasyāpi mahātmanaḥ |

anabhiyuktā tantre'smin adṛṣṭasamayodite ||

mantrā siddhiṁ na gacchanti yatnenāpyanekadā |

samayaprayogahīnaṁ śakrasyāpi prayatnataḥ ||

mantrāḥ siddhiṁ na gacchanti kiṁ punarbhuvi mānuṣe |

samayaśāstratattvajñe caryākarmasu sādhane |

paṭhitamātrā hi sidhyante mātrā āryā ca laukikāḥ ||

maṇḍalaṁ mañjughoṣasya praviṣṭaḥ sarvakarmakṛt |

mantrasiddhirdhruvaṁ tasya kumārasyaiva śāsane ||

atha khalu vajrapāṇirguhyādhipatiḥ taṁ mahāsattva madhye bhāṣate sma | saṁkṣepataḥ bho bho mahābodhisattva ! sattvānāmarthāya maṇḍalavidhānaṁ bhāṣasveti ||

evamuktastu guhyakādhipatinā mañjuśrīḥ kumārabhūtaḥ sarvasattvānāmarthāya maṇḍalavidhānaṁ bhāṣate sma | ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe praśastadivase śuddhagrahanirīkṣite śubhanakṣatrasaṁyukte śuklapratipadi pūrṇamāsyāṁ vā anye vā kāle prāvṛṇmāsavivarjite pūrvāhṇe bhūmimadhiṣṭhātavyaṁ mahānagaramāsṛtya yatra vā svayaṁ tiṣṭhenmaṇḍalācāryaḥ samudragāminīṁ vā nadīmāśrityaḥ, samudrataṭasamīpaṁ vā mahānagarasya pūrvottare digbhāge nātidūre nātyāsanne maṇḍalācāryeṇa sattvānā saptāhaṁ pakṣamātraṁ vā ekānte uḍayaṁ kṛttvā prativastavyam | yaḥ tasmin sthāne sucaukṣaṁ pṛthivīpradeśaṁ samantāccaturasraṁ ṣoḍaśahastaṁ dvādaśahastaṁ vā apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitaṁ sucaukṣaṁ supasuparikarmitaṁ pṛthivīpradeśaṁ nighrātmakenodakena pañcagavyasanmiśritena candanakarpūrakuṅkumodakena vā yamāntakena krodharājenāṣṭasahasrābhimantritena pañcaśikhamahāmudrāsaṁyuktena taṁ pṛthivīpradeśaṁ abhyukṣayeccaturdikṣu ityūrdhvamadhastiryag vidikṣu ca sarvataḥ kṣipet | tato taṁ pṛthivīpradeśaṁ samantāccaturasraṁ ṣoḍaśahastaṁ dvādaśahastaṁ vā aṣṭahastaṁ vā, tatra ṣoḍaśahastaṁ jyeṣṭhaṁ madhyaṁ dvādaśahastaṁ kanyasaṁ aṣṭahastam | etat trividhaṁ proktaṁ maṇḍalaṁ sarvadarśibhiḥ rājyakāmāya tato jyeṣṭhaṁ madhyamaṁ sambhogavardhanaṁ kanyasaṁ samayamātraṁ tu sarvakarmakaraṁ śivam | tato'nyatamaṁ manasepsitaṁ maṇḍalamālikhet | tatra taṁ pṛthivīpradeśaṁ dvihastamātraṁ khanet | tatra pāṣāṇāṅgārabhasmāsthikeśādayo vividhā vā prāṇakajātayaḥ yadi dṛśyante, anyaṁ pṛthivīpradeśaṁ khanet | nirupahatyaṁ nirupadravaṁ bhavet | na cet parvatāgranadīpulinasamudrotsaṅgamahānadīpulinasikatādicayaṁ mahatā prayatnataḥ sa pratyavekṣitaṁ sucaukṣa niḥprāṇakaṁ kṛtvā likhet | taṁ pṛthivīpradeśaṁ bhūyo niḥprāṇenodakena pañcagavyasanmiśreṇa nadīkūlamṛttikayā medhyayā valmīkamṛttikayā vā yatra prāṇakā na santi, tayā mṛttikayā pūrayitavyam | pūrayitvā ca svākoṭitaṁ samatalaṁ samantāt trividhaṁ maṇḍalaṁ yathepsitaṁ kārayet | caturdikṣu catvāraḥ khadirakīlakāṁ nikhanet | krodharājenaiva saptābhimantritaṁ kṛtvā, pañcaraṅgikeṇa sūtreṇa saptābhimantritena krodhahṛdayena kṛtvā samantā tanmaṇḍalaṁ caturasrākāreṇa veṣṭayet | evaṁ madhyame sthāne evamabhyantare caturasrākāraṁ kārayet | madhyasthānasthitena maṇḍalācāryeṇa vidyā aṣṭasahasraṁ mūlamantrā uccārayitavyā mahāmudrā pañcaśikhāṁ badhvā mūṁlamantreṇa sasakhāyarakṣā ātmarakṣā ca kāryā | japataśca niṣkasarvahimaṇḍalaṁ pradakṣiṇīkṛtya prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ sarvabuddhabodhisattvānāṁ manasi kurvāṇaḥ | samantācca tanmaṇḍalaṁ caturasrākāreṇa veṣṭayet | bahirnādhaḥ ekarātroṣitāṁ kṛtvā pravāsayet ||

tatra maṇḍalācāryeṇa kṛtapuraścaraṇena svatantramantrakuśalena upāyasattvārthamahāyānādhimuktena ekarātroṣitena susakhāyasametena vidhiśāstradṛṣṭena karmaṇā pañcaraṅgikena cūrṇena ślakṣṇojjvalena suparikarmakṛtena ṣaḍkṣarābhimantrite hṛdayenābhimantyaṁ taṁ cūrṇaṁ maṇḍalamadhye sthāpayet | bahiścocchritadhvajapatākatoraṇe catuṣpathālaṅkṛtaṁ kadalīstasbharopitaphalabharitapiṇḍībhiḥ pralambamānamāhatabherīmṛdaṅgaśaṅkhatantrīnirghoṣanināditaṁ pṛthivīpradeśaṁ kuryāt | praśastaśabdadharmaśravaṇacatupparṣānukūlamahāyānasūtrāṁ caturdikṣu pustakāṁ vācayan ||

tadyathā - bhagavatī prajñāpāramitā dakṣiṇāṁ diśi vācayet | āryacandrapradīpasamādhiḥ paścimāyāṁ diśi | āryagaṇḍavyūha uttarāyāṁ diśi | āryasuvarṇaprabhāsottamasūtraṁ pūrvāyāṁ diśi | evamadhītacatuḥsūtrāntikaṁ pudgalāṁ dharmabhāṇakaṁ pustakābhāvādddhyeṣayet | dharmaśravaṇāya tato maṇḍalācāryeṇotthāya candanakarpūrakuṅkumavyāmiśrakeṇa śvetasugandhapuṣpaiḥ mūlamantraṁ japatā sarvatastaṁ maṇḍalamabhikiret | abhikīrya ca bahirnirgacchet | saptāhāddhaviṣyāhāroṣitāṁ dvau trayo vā utpāditabodhicittaṁ upoṣadha upavāsocitāṁ citrakarā nipuṇatarāṁ praveśayet | mūlamantreṇaiva śikhāvandhaṁ kṛtvā, tataḥ suvarṇarūpyavividharatnapañcavicitrojjvalacārusūkṣmacūrṇatāmbrāṁ pratigṛhya, mahābhogaiḥ sattvaiḥ mahārājānaiśca dhārmikaiḥ likhāpanīyam | bodhiparāyaṇīyaṁ bodhiparāyaṇaṁ niyataṁ ||

maṇḍalaṁ darśanādevaṁ kiṁ punarmantrasādhane |

sattvānāmalpapuṇyānāṁ nirvṛte śākyapuṅgave ||

kuta evaṁvidhā bhogā vidhireṣā tu kalpyate |

daridrajanatāṁ dṛṣṭvā mañjughoṣo mahādyutiḥ ||

udīrayet kalpasaṁkṣepaṁ maṇḍalaṁ tu samāsataḥ |

śālitaṇḍulacūrṇaistu sūkṣmaiḥ pañcaraṅgojjvalaiḥ ||

śuklapītaraktakṛṣṇaharitavarṇairvarṇayet |

pūrvasthāpitakaṁ cūrṇaṁ maṇḍalācāryeṇa svayaṁ gṛhya, mahāmudrāṁ pañcaśikhāṁ badhvā mūlamantraṁ japatā taṁ cūrṇaṁ mudrayet | apareṇa tu sādhakācāryeṇa maṇḍalabahirdakṣiṇapūrvāyāṁ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṁ kārayet | dvihastapramāṇaṁ hastamātranimnaṁ samantāt padmapuṣkarākāraṁ bahiḥ padmapuṣkarākārā palāśakāṣṭhasamidbhiḥ agniṁ prajvālya śrīphalakāṣṭhasamidhānāṁ vitastimātrapramāṇānāṁ sādrāṁ dadhimadhughṛtāktā mūlamantraṁ ṣaḍakṣarahṛdayena vā mudrāmuṣṭiṁ badhvā āhvayet | āhūya ca pūrvoktainaiva ekākṣaramūlamantrahṛdayena bhūyo aṣṭaśataṁ juhuyāt ||

tato maṇḍalācāryeṇa baddhoṣṇīṣakṛtaparikaraḥ ātmanā citrakarāṁśca nipuṇatarānātmanā kārayet | tato maṇḍalācāryeṇa buddhabodhisattvāṁ manasi kurvatā pūrvoktenaiva dhūpamantreṇa dhūpaṁ daitā añjaliṁ kṛtvā sarvabuddhabodhisattvāṁ praṇamya, mañjuśriyaṁ kumārabhūtaṁ namaskṛtya cūrṇaṁ gṛhītvā, ākārayet | rūpaṁ citrakaraiśca pūrayitavyam | etena vidhinā prathamata eva buddhaṁ bhagavantaṁ śākyamuniṁ sarvākāravaropetaṁ ratnasiṁhāsanopaviṣṭaṁ śuddhāvāsabhavanasthaṁ dharmaṁ deśayamānamālikhet | likhitaśca maṇḍalācāryasyānusādhakena ātmarakṣāvidhānaṁ mūlamantreṇa kṛtvā sarvabhūtikā balirdeyā caturdikṣurdhvamadhaḥ bahirmaṇḍalasya kṣipet ||

tato snātvā agnikuṇḍasamīpaṁ gatvā śucivastraprāvṛtena śucinā kṛtā rakṣāvidhānena ghṛtāhutīnāṁ kuṅkumamiśrāṇāmaṣṭasahasraṁ juhuyānmūlamantreṇa | tataḥ kuśaviṇḍakopaviṣṭena japaṁ kurvataḥ tatraiva sthātavyam | śvetasarṣapāṇāmaṣṭābhimantritaṁ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet | anekākāravikṛtarūpaghorasvaravātavarṣadurdinamanyatamānyatamaṁ vā vighnamāgataṁ dṛṣṭvā hutena sarṣapāhutayaḥ sapta hotavyāḥ | tato vighnāḥ praṇaśyanti | manuṣyavighnairvā pañcāhutayo hotavyā | stambhitā bhavanti aśaktivantaḥ puruṣā mṛyanti vā | amānuṣyairvā gṛhṇante tatkṣaṇādeva na sandehosti | kathañcana śakro'pi mriyate kṣipram | kiṁ punarduṣṭacetasā manuṣyāḥ, itare vā vighnā yamāntakakrodhabhayā nirnaṣṭā vidravanti ito ita iti ||

tato'nusādhakena tatraiva kuśaviṇḍakopaviṣṭena yamāntakakrodharājānaṁ japaṁ kurvāṇa sthātavyam | tato maṇḍalācāryeṇa bhagavataḥ śākyamuneḥ pratimāyā dakṣiṇe pārśve dvau pratyekabuddhau padmāsanopaviṣṭau paryaṅkenopaviṣṭau kāryau, tayoradhastād dvau mahāśrāvakau dharmaṁ śṛṇvantaḥ kāryau | teṣāmapi dakṣiṇataḥ bhagavānāryāvalokiteśvaraḥ sarvālaṅkāravibhūṣitaḥ śaratkāṇḍagauraḥ padmāsanopaviṣṭaḥ, vāmahastena padmaṁ gṛhītvā dakṣiṇahastena varadaḥ | tasyāpi dakṣiṇataḥ bhagavatī paṇḍaravāsinī padmahastā dakṣiṇena hastena bhagavantaṁ śākyamuniṁ vandamānā padmāsanopaniṣaṇṇā jaṭāmakuṭadhāriṇī śvetapaṭṭavastranivastā paṭṭāṁśukottarāsaṅginī kṛṣṇabhasmatṛmuṇḍīkṛtā | evaṁ tārā, bhrukuṭī svakasvakāsaneryāyathe susthitā kāryā | upariṣṭācca bhagavatī teṣāṁ prajñāpāramitā, tathāgatalocanā, uṣṇīṣarājā svakāryāḥ | evaṁ bodhisattvāḥ ṣoḍaśa kāryāḥ | tadyathā - samantabhadraḥ, kṣitigarbhaḥ, gaganagañjaḥ sarvanīvaraṇaviṣkambhī, apāyajaha maitreyaḥ, camaravyagrahastaḥ, buddhaṁ bhagavantaṁ nirīkṣamāṇaḥ, vimalagatiḥ, vimalaketuḥ, sudhana, candraprabha, vimalakīrti, sarvavyādhicikitsakaḥ sarvadharmīśvararājaḥ, lokagatiḥ, mahāmatiḥ, patidharaśceti | ete ṣoḍaśa mahābodhisattvāḥ prasannamūrtayaḥ sarvālaṅkārabhūṣitā lekhyāḥ | pradhānavidyārājaḥ, vidyārājñī abjakūle rūpakamudrā | sa ca yathāsmarattaḥ āgamataśca yathāsthāneṣu vā śeṣā lekhyāḥ | ante ca sthāne caturasrākāraṁ sthānaṁ sthāpaye padmapuṣpasaṁskṛtam | yena smaritā vidyā devatā te'smin sthāne tiṣṭhantviti ||

evaṁ dakṣiṇe pārśve bhagavataḥ śākyamuneḥ dvau pratyekabuddhau gandhamādanaḥ, upāriṣṭaśceti | evaṁ prāṅmukhaṁ maṇḍalaṁ sarvataḥ praveśadvāraṁ kāryam | bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanasiddhaśceti ālekhyau | teṣāmadhastād dvau mahāśrāvakau mahākāśyapamahākātyāyanaścālekhyau | teṣāmapi vāmataḥ āryavajrapāṇikuvalayaśyāmābhaḥ prasannamūrtiḥ sarvālaṅkārabhūṣitaḥ dakṣiṇe cāmaravyagrahastaḥ vāmena krodhamūrtihastaḥ vajramuṣṭiḥ vajrāṅkuśi vajraśṛṅkhalā subāhu vajrasena yathāveṣacinhasthānāsanasarvavidyārājñārājñīsaparivāraḥ rūpamudrādiṣu yathāsmaraṇā lekhyāḥ | teṣāmapi vāmataḥ caturasrākāramubhayavajramudrāṁ likhet | likhya ca vaktavyam, ye'tra sthāne na smaritā vidyāgaṇāḥ, te'tra sthānena smaritā vidyāgaṇāḥ, te'tra sthāne tiṣṭantviti ||

teṣāmupariṣṭāt vedyāramitāḥ bhagavatī māmakī ālekhyāḥ sarvālaṅkāravibhūṣitāśca tāḥ prasannamūrtayaḥ ||

teṣāmapyupariṣṭā aṣṭau uṣṇīṣarājānaḥ samantajvālamālākulāḥ | mudrā ca svakasvakāni mahārājacakravartīrūpāṇi ālekhyāni | kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni | īṣat tathāgataḥ pratimadṛṣṭijātāni | tadyathā - cakravartī, uṣṇīṣaḥ, abhyudgatoṣṇīṣa, sitātapatra, jayoṣṇīṣa, kamaloṣṇīṣa, tejorāśi, unnatoṣṇīṣa iti ||

ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṁ vāmataḥ ālekhya, dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṁ gṛhītvā vāmahastena kamaṇḍaluṁ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ | prasannamūrtiḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluvāmakarāvasaktaḥ dakṣiṇahastena akṣasūtraṁ gṛhītvā varapradānakaraḥ īṣadbhrukuṭivadanaḥ dvārābhimukha ālekhyaḥ ||

siṁhāsanasyādhastād dharmacakraḥ samantajvālamālākulaḥ, tasyāpyadhastāt ratnavimānaḥ, tatrastho bhagavāṁ mahābodhisattvaḥ mañjuśrīḥ kumārabhūtaḥ kumārarūpī kuṅkumagaurākāraḥ prasannamūrtiḥ cārurūpī īṣit prahasitavadanaḥ vāmahaste nīlotpalāvasaktaḥ dakṣiṇahastena śrīphalāvasaktavaradaḥ sarvabālālaṅkārabhūṣitapañcacīrakopaśobhitaḥ muktāvalīyajñopavītaḥ paṭṭāṁśukottarīyaḥ paṭṭavastranivastaḥ samantaprabhaḥ samantajvālamālākulaḥ padmāsanopaniṣaṇṇaḥ yamāntakakrodharājatadṛṣṭiḥ maṇḍalapraveśadvārābhimukhaḥ cārudarśano sarvataḥ ālekhyaḥ ||

tasya dakṣiṇe pārśve padmasyādhastād yamāntakaḥ krodharājā ālekhyaḥ mahāvikṛtarūpī samantajvālamālākulaḥ ājñāṁ pratīcchamānaḥ mahābodhisattvagatadṛṣṭiḥ sarvata ālekhyaḥ | vāmapārśve padmasyādhastācchuddhāvāsakāyikāḥ devaputrarūpiṇaḥ bodhisattvāḥ pañca ālekhyāḥ | tadyathā - sunirmalaḥ sudāntaḥ, suśāntaḥ, saṁśuddhaḥ tamodghātanaḥ, samantāvalokaśceti | sarve ca te śuddhāvāsabhavanopaniṣaṇṇaḥ anekaratnojvalaśilātalākāraḥ samantajvālavicitrapuṣpāvakīrṇaścārurūpī ālekhyaḥ ||

bahiḥ samantāccaturasrākāraṁ catustoraṇākāraṁ caturdiśaṁ vicitrapañcaraṅgojjvalaṁ supraguṇarekhāvanaddhaṁ abhyantaramaṇḍalaṁ kāryam | pūrvāyāṁ diśi bhagavataḥ śākyamuneḥ upariṣṭād rekhābhiḥ madhye saṅkusumitarājendraḥ padmāsanopaniṣaṇṇaḥ tathāgatavigrahaḥ svalpamātraḥ kāryasamantajvālamālākulaḥ varadapradānahastaḥ paryaṅkopaniṣaṇṇaḥ ||

tasya dakṣiṇataḥ uṣṇīṣacakravarttimudrā lekhyā | vāmatastejorāśimudrā lekhyā | tathāgatalocanāyā upariṣṭāt prajñāpāramitāmudrā lekhyā | bhagavataḥ āryāvalokiteśvarasyopariṣṭāt prajñāpāramitāmudrāyā dakṣiṇataḥ bhagavānamitābhaḥ tathāgatavigrahaḥ kāryaḥ varapradānahastaḥ padmāsanopaniṣaṇṇaḥ samantajvālamālākulaḥ ||

tasyāpi dakṣiṇataḥ pātracīvaramudre kāryau | evamanupūrvataḥ praveśasthāne padmamudrā kāryāḥ | bhagavatā saṅkusumitarājasya tathāgatasya vā mato uṣṇīṣatejorāśimudrā lekhyā samantajvālamālākulāḥ ||

tasyāpi vāmataḥ ratnaketustathāgataḥ kāryaḥ, ratnaparvatopaniṣaṇṇaḥ dharmaṁ deśayamānaḥ nīlavaiḍūryamarakatapadmarāgavicitrajvālārciṣi nirgatasamantātsamantaprabha ālekhyaḥ ||

tasyāpi vāmataḥ jayoṣṇīṣamudrā samantajvālamālākulā ālekhyā | tasyāpi vāmataḥ dharmacakramudrā ālekhyā samantajvālāvatī | tasyāpi vāmataḥ khakharakakamaṇḍalumakṣasūtrakamaṇḍaluṁ bhadrapīṭhamudrā ālekhyā | anupūrvataḥ dvārasthāne vajrasūcyobhayataḥ samantajvāla ālekhyaḥ | bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā vā lekhyā | samantajvālinau etau anyo'nyāsaktaṁ samantamaṇḍalākāramālekhyam | dvārataḥ paścānmukhapraveśataḥ prāṅmukhaśca kāryaḥ | sarveṣvapi bahirmaṇḍalaṁ bhavati pañcavarṇaraṅgojjvalaṁ vicitracārudarśanaṁ, catuḥkoṇavibhaktaṁ, catustoraṇākāraṁ caturdiśaṁ dvihastamātrābhyantaramaṇḍalato bahirālekhyam | pūrvasyāṁ diśi mahābrahmā caturmukhaḥ śuklavastranivastaḥ śvetastrottarāsaṅginaḥ śvetayajñopavītaḥ kanakavarṇaḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluṁ vāmāvasaktapāṇiḥ ||

tasya dakṣiṇataḥ ābhāsvaro devaputraḥ kāryaḥ kanakavarṇaḥ dhyānāntaragatamūrttiḥ paṭṭavastranivastaḥ paṭṭāṁśukottarīyaḥ suprasannavadanaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ paryaṅkopaniṣaṇṇaḥ dakṣiṇahastena varadaḥ ||

tasya dakṣiṇata akaniṣṭho devaputraḥ kāryaḥ sarvālaṅkārabhūṣitaḥ prasannamūrttiḥ dhyānagatacetasaḥ paṭṭavastranivasananivastaḥ paṭṭāṁśukottarīyaḥ ||

tasya dakṣiṇataḥ paryaṅkopaviṣṭaḥ dakṣiṇahastena varadaḥ śvetayajñopa vītaḥ ||

evamanupūrvataḥ, santuṣitaḥ sunirmitaḥ, paranirmitaḥ, suyāmaśakraprabhṛtayo devaputrā ālekhyā yathānupūrvataḥ yathāveṣasaṁskṛtāḥ ||

śakrasyādhastāccaturmahārājakāyikāḥ sadāmattāḥ mālādhāriṇo karoṭapāṇayaḥ vīṇādvitīyakā lekhyāḥ | bhaumāśca devaputrā yathānupūrvataḥ yathāveṣenālekhyāḥ ||

evaṁ dakṣiṇāyāṁ diśi avṛha anaya sudṛśa sudarśanaṁ parīttābha puṇyaprasavaprabhṛtayo devaputrā ālekhyā yathāveṣasthānāḥ ||

evaṁ paścimāyāṁ diśi cottarāyāṁ diśi teṣāmadhastād dvipaṅktyāśritā ālekhyāḥ | dvitīyamaṇḍalād bahistṛtīyamaṇḍalaṁ bhavati | caturdiśaṁ catvāro mahārājānaḥ anupūrvata ālekhyāḥ ||

uttarāyāṁ diśi praviśato dakṣiṇaḥ dhanadaḥ, nidhisamīpasthaḥ sarvālaṅkārabhūṣitaḥ īṣadbhagnakirīṭa yakṣarūpī | tasya dakṣiṇataḥ maṇibhadrapūrṇabhadrau yakṣasenāpatī ālekhyau ||

evamanupūrvataḥ hārītī mahāyakṣiṇī ālekhyā | priyaṅkaraḥ kumāra utsaṅgopaviṣṭo maṇḍalaṁ nirīkṣamāṇaḥ ālekhyāḥ| pañcikaḥ piṅgalaḥ bhīṣaṇaśca ālekhyaḥ ||

teṣāṁ ca samīpe yakṣāṇāṁ mudrā ālekhyāḥ | evamanupūrvataḥ varuṇo pāśahasta paścimāyāṁ diśi ālekhyaḥ | nāgau nandopanandau takṣakavāsukiprabhṛtayo'ṣṭau mahānāgarājānaḥ ālekhyāḥ ||

evaṁ dvipaṅktyāśritāḥ anupūrvataḥ yakṣarākṣasakinnaramahoragaṛṣayaḥ siddhapretapiśācagaruḍakinnaramanuṣyā manuṣyādyā oṣadhayaśca maṇiratnaviśeṣāḥ parvatāḥ saritaḥ dvīpāśca anupūrvataḥ sarve pradhānā lekhyāḥ |

dakṣiṇāyāṁ diśi yama ālekhyaḥ saparivāraḥ | mātarāḥ sapta pūrvadakṣiṇasyāṁ diśi | agniḥ samantajvālamālākulaḥ daṇḍakamaṇḍaluakṣasūtravyagrapāṇiḥ jaṭāmakuṭadhārī śvetavastranivastaḥ paṭṭāṁśukottarāsaṅgikaḥ śvetayajñopavīta kanakavarṇaḥ bhasmatripuṇḍarīkṛtaḥ ||

evaṁ nānākaraṇapraharaṇaveṣasaṁsthānavarṇatattvadvipaṅkti āśritā ālekhyāḥ | sarvataḥ praviśato bahirmaṇḍale umāpatirvṛṣavāhanāstriśūlapāṇiḥ, umā ca devī kanakavarṇā sarvālaṅkārabhūṣitā, kārtikeyaśca mayūrāsanaḥ śaktyudyatahastaḥ kumārarūpī ṣaṇmukhaḥ raktābhāsamūrtiḥ pītavastrāanivastaḥ | pītavastrottarāsaṅgaḥ vāmahastena ghaṇṭāṁ gṛhītvā raktapatākāṁ ca anupūrvataḥ bhṛṅgiriṭi atyantakṛśākāraḥ mahāgaṇapatinandikeśvaramahākālau mātarāḥ sapta yathābharaṇapraharaṇaveṣasaṁsthānābhilekhyāḥ | aṣṭau vasavaḥ, sapta ṛṣayaḥ, viṣṇuścakrapāṇiścaturbhujo gadāśaṅkhāsihasto garuḍāsanaḥ sarvālaṅkārabhūṣitaśca | aṣṭau grahāḥ, saptaviṁśatinakṣatrāḥ, yeṣu caranti bhuvi maṇḍale upagrahāścāṣṭā devā lekhyāḥ anupūrvaśaḥ pañcadaśa tithayaḥ sitakṛṣṇā, dvādaśa rāśayo ṣaṭ ṛtavo, dvādaśa māsāḥ saṁvatsaraśca | caturbhaginyaḥ nāvābhirūḍhāḥ bhrātṛpañcamāḥ salilavāsinaśceti saṁkṣepato mudrāsu vyavasthāpyā hi devatā anupūrvataśca dvipaṅktyā śritāśca kāryā saṁkṣepato maṇḍalatraye pitṛmaṇḍalāśrayaḥ | abhilekhyaḥ caturasraśca | trimaṇḍaleṣvapi vyavasthā saiṣā bhavati | saṁkṣepataḥ buddho bhagavān sarvasattvānāmagra avaśyamabhilekhyaḥ | abjakule āryāvalokiteśvaro dakṣiṇataḥ avaśyamabhilekhyaḥ | vāmata vajrakule vajrapāṇiravaśyamabhilekhyaḥ | bodhisattvānāmagra āryasamantabhadro'vaśyamabhilekhyaḥ | mañjuśrīḥ kumārabhūto'vaśyamabhilekhyaḥ | saiṣā mudrāsu yathāvyavasthāyāmabhilekhyāḥ | etadabhyantaramaṇḍalaṁ madhyamaṇḍale'pi brahmā sahāmpatiḥ pūrvāyāṁ diśyavaśyamabhilikhitavyaḥ | evamābhāsvaro dakṣiṇāyāṁ diśi, akaniṣṭha arūpinaśca devā maṇḍalākārā avyaktāḥ naiva saṁjñānāsaṁjñāyatanā devāḥ, uttarāyāṁ diśi śakro devarājā sayāmaḥ santuṣitaḥ sunirmitaḥ paranirmitaḥ parīttābhaprabhṛtayo devaputrā avaśyamekaikaḥ devarājo'bhilikhitavyaḥ | saiṣā mudrāsu vyavasthāpyāḥ ||

evaṁ tṛtīyamaṇḍale'pi uttarāyāṁ diśi īśāno bhūtādhipatiḥ sahomayāvaśyamabhilikhitavyaḥ | dvitīyadvārasamīpe kārttikeyamañjuśrīḥ mayūrāsanaḥ śaktipāṇiḥ raktāvabhāsamūrttiḥ pītavastranivastottarāsaṅginaḥ dakṣiṇahaste ghaṇṭāpatākāvasaktaḥ kumārarūpī maṇḍalaṁ nirīkṣamāṇaḥ | pūrvāyāṁ diśi vainateyaḥ pakṣirūpī | ṛṣirmārkaṇḍaḥ avaśyamabhilikhitavyaḥ | saiṣā mudrāsu ca vyavasthāpyāḥ ||

dakṣiṇapūrvataḥ catuḥkumāryāḥ kumārabhrātṛusahitā nauyānasaṁsthitā mahodadheḥ paribhramantyaḥ | agniśca devarāṭ avaśyalikhitavyaḥ | evaṁ dakṣiṇasyāṁ diśi laṅkāpurī vibhīṣaṇaśca rākṣasādhipatiḥ, tatrasthitaḥ picumandavṛkṣāśritaḥ jambhalajalendranāmā yakṣarūpī bodhisattvo'vaśyamabhilikhitavyaḥ ||

evamanupūrvato yamo rājo pretamaharddhiko'vaśyamabhilikhitavyaḥ | evaṁ piśācarājā vikarālo nāmāvaśyamabhilikhitavyaḥ | saiṣā mudrāsu vyavasthāpyā ||

evaṁ dakṣiṇapaścimāyāṁ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau| grahamukhyaścādityaḥ paścimāyāṁ diśi kapilamunirnāma ṛṣivaro nirgrandhatīrtthakaraṛṣabhaḥ nirgrandharūpī anupūrvataḥ | saiṣā mudrāsu vyavasthāpyāḥ | uttarapaścimāsu ca diśāsu yakṣarāḍ dhanadaḥ, gandharvarāṭ paścaśikhaḥ, kinnararājā drumaḥ, ete'vaśyamabhilikhitavyāḥ | saiṣā mudrāsu ca anupūrvataḥ yathāsthānaṁ saṁsthitā abhilikhitavyā iti ||

caturthamaṇḍalaṁ bahiḥ pañca rekhāḥ cittaṁ mudramālābhiścopaśobhitaṁ caturasraṁ catustoraṇākāraṁ caturmahārājavibhūṣitaṁ yathānupūrvasthitā | tadyathā - mudrā bhavanti puraḥpradeśe nīlotpalamabhilekhyam | dakṣiaṇato vāmataḥ padmaṁ vajraṁ paraśukhaḍgaśūlatriśūlagadācakrasvastikakalaśamīnaśaṅkhakuṇḍaladhvajapatākaṁ pāśaghaṇṭākadvārakadhanurnārācamudgara etairvividhākārapraharaṇamudraiḥ samantāccaturasramālākulaṁ kuryādityataḥ bahiścaturdiśaṁ catvāro mahāsamudrāḥ sthāpanīyāḥ ||

uttarāyāṁ diśi caturasrākāraṁ maṇḍalakaṁ kṛtvā ubhayavajraṁ trisūcyākāraṁ samantajvālaṁ trikoṇākāraṁ maṇḍalakaṁ kṛtvā sthāpayet ||

dakṣiṇāyāṁ diśi dhanvākāraṁ maṇḍalakaṁ kṛtvā pātraṁ samantajvālaṁ sthāpayet | paścimāyāṁ diśi samantaprabhākāraṁ maṇḍalakaṁ kṛtvā nīlotpalaṁ sanālapatropetaṁ samantajvālaṁ vidikṣu ca catvāro mudrā bhavanti | uttarapaścimāyāṁ diśi pāśaṁ varttulākāraṁ maṇḍalaṁ kṛtvā samantajvālaṁ dakṣiṇapaścimāyāṁ diśi dīrghākāramaṇḍalakaṁ kṛtvā daṇḍaṁ samantajvālaṁ dakṣiṇapaścimāyāṁ diśi paraśuṁ samantajvālaṁ trikoṇākāraṁ maṇḍalakaṁ kṛtvā pūrvottarāyāṁ diśi khaḍgaṁ samantajvālaṁ sthāpayet ||

ālikhya sarvata ityūrdhvamadhastiryak trīṇi mudrādvārasamaye bahirmaṇḍalasyālekhyāḥ cūrṇaireva | tadyathā - vajravyajanopānahau ca samantajvālinastvete abhilekhyā iti ||

etanmaṇḍalavidhānaṁ kathitaṁ tviha samāsataḥ |

sattvānāṁ hitakāmyārthaṁ mañjughoṣeṇa dhīmatā ||

tato maṇḍalācāryeṇa śiṣyāḥ pūrvamevānugṛhītavyāḥ avikalendriyāḥ sarvāṅgaśobhanāḥ brāhmaṇakṣatriyaviṭśūdrāḥ utpāditabodhicittāḥ mahāyānayāyinaḥ itarayānāspṛhaṇaśīlā mahāsattvāḥ śraddhā kalyāṇadharmiṇaḥ mahārājyābhikāṁkṣiṇaḥ alpabhogajugupsanāḥ mahābhogābhirucitavantaḥ bhadrā vinītāḥ śīlavantaḥ bhikṣubhikṣuṇyupāsakopāsikā niyamasthā upoṣadhopavāsasaṁvarasthāḥ mahāvodhisattvādveṣiṇo mahāyakṣaḥkulīnāḥ prakṛtyaiva dharmacāriṇaḥ ahorātroṣitā śucivastraprāvṛtāḥ sugandhakeśāḥ triḥsnāyinaḥ mauninaśca | tadaho karpūrakuṅkumalavaṅgasugandhamukhagandhinaḥ nityaṁ copaspṛśitavantaḥ kuśapiṇḍakopaviṣṭāḥ kṛtarakṣāvidhānāḥ brahmacāriṇaḥ satyavantaḥ + + + + + + nmaṇḍala + + + + + + nātyāsanne sthāpanīyāḥ | śucinaḥ sucaukṣāḥ aṣṭānāṁ prabhṛti yāvadekaṁ nānyeṣām | te ca parasparāsaṁsaktinaḥ kṣatriyā mūrddhābhiṣiktāśca mahārājānaḥ | teṣāṁ ca sutāḥ kumārakumārikāśca aviditagrāmyadharmāṇaḥ kāraṇaṁ bhagavān kumārarūpī mahābodhisattvo mañjuśrīḥ bālajanaprabodhakaḥ kumārakrīḍanaparaśca | ataḥ prathamatara eva kumāraḥ praveśayitavyaḥ | mahārājñābhivarddhana āyurārojyaiśvaryakāmaḥ bhogābhivarddhanaṁ ca viśeṣataḥ bālānāṁ mantrasiddhiḥ dhruvaṁ sthitā iti ||

etāṁ pūrvasthāpitāṁ kṛtvā susakhāyopetā apramattāḥ tato maṇḍalācāryeṇa karpūradhūpaṁ dahatā pṛṣṭhato bahirnigantavyam | nirgatya ca yathāmukharttukodakenāṣṭaśatābhimantritena mūlamantreṇa mahāmudrā pañcaśikhamudritenodakena snātvā upaspṛśya ca śucirvastraprāvṛtena śucinā agnikuṇḍaṁ gatvā kuśaviṇḍakopaviṣṭaḥ uttarapūrvābhimukhaḥ āhutīnāṁ karpūrakuṅkumacandanamiśrāṇāmaṣṭasahasraṁ juhuyāt ||

pūrvoktena vidhinā āhūya visṛjya ca bhūyo maṇḍalaṁ praveṣṭavyam | praviśya cāṣṭau pūrṇakalaśāḥ śucivastropetāḥ sahakārapallavavibhūṣitāḥ suvarṇarajataratnadhānyavrīhiprakṣiptagarbhaḥ ekaṁ bhagavataḥ śākyamuneḥ pratipādayet | dvitīyaḥ sarvabuddhānām | tṛtīyaḥ sarvapratyekabuddhāryaśrāvakasaṅghasya | caturthaḥ sarvamahābodhisattvānām| pañcamo mahābodhisattvasya āryamañjuśriyasya | ṣaṣṭhaḥ sarvadevānām | saptamāṣṭamau dvitīyamaṇḍale dvārakoṣṭhake sthāpayitavyau | śucivastropetāḥ | ekaḥ sarvabhūtānām | dvitīyaḥ sarvasattvapariṇāmitaḥ sādhāraṇabhūtaṁ sthāpayitavyeti ||

tataḥ pūrvoktenaiva vidhinā dhūpaṁ dahatā mahāmudrāpañcaśikhāṁ baddhvā bhūyaścāvāhanaṁ kuryāt | sarvabuddhānāṁ, sarvapratyekabuddhānāṁ, āryaśrāvakamahābodhisattvānāṁ, sarvabhūtānāṁ, sarvasattvāṁśca mañjuśriyaṁ kumārabhūtaṁ ca pūrvoktena vidhinā āhvānayet ||

evaṁ puṣpadhūpagandhapradīpaiḥ nivedyāṁśca pūrvanirdiṣṭenaiva karmaṇā nivedyaḥ | sarveṣāṁ sarvataḥ anupūrveṇaiva kuryāt | pradīpagrahaṇenaiva dhṛtadīpaṁ dadyāt | sarvebhyaḥ āryānāryebhyaḥ nivedyagrahaṇena śālyodanaṁ dadhnopetaṁ madhupāyasaviśeṣaviśeṣyoparacitaghṛtapakkāpūpān aśokavarttīkhaṇḍakhādyakādyāṁ sarvaṁ tathāgatebhyo niryātayet | havi pūrṇa śrīveṣṭamadhuśirapayopakkabhakṣādyāṁ sarvapratyekabuddhāryaśrāvakamahābodhisattvānāryadevatānāṁ ca niryātayet | evaṁ laḍḍukāgarbhoktārakaviśeṣān pūpopakāraṇān sarvadevabhūtagaṇān sarvasattvāṁśca mantropetān vidhinā niryātayet | evaṁ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtiṁ pūrvanirdiṣṭān sarvabuddhapratyekabuddhāryaśrāvakamahābodhisattvebhya āryānāryebhyo niryātayet | viśeṣataḥ tathāgatakule jātīkusumaṁ padmaṁ padmakule tathā kuvalayaṁ kuliśapāṇe anyamantrebhyo itaramiti karpūradhūpaṁ tathāgatakule candanaṁ padmakule tathā gugguluṁ guhyakendrasya vajriṇasyaiva śasyate | anyamantrebhyaḥ sarvebhyaḥ dhūpaṁ dadyāt itaraghṛtapradīpānāryebhyaḥ sarvebhyaścaiva dāpayet | anāryebhya mantrebhyaḥ sugandhatailantu dāpayet |

anupūrveṇa vidhinā pūrvadṛṣṭena hetunā |

gandha + + ttathaivoktaṁ sarvamantrebhyo nityaśa ||

avalokitena yat proktaṁ yat proktaṁ kuliśapāṇinā |

svakasvakeṣu tantreṣu mantracaryārthasādhane ||

tepyeha kalpe draṣṭavyāḥ anuvarttyāśca sarvadā |

iti ||

tato maṇḍalācāryeṇa pūrvadṛṣṭena vidhinā āvāhanapūjanadhūpanādinivedyapradānānuvartanakriyāṁ kṛtvā, tato'nusādhakena kuśalena tvaramāṇena sārvabhautikaṁ baliṁ nirāmiṣāṁ sarvataśca paṭahaśaṅkhadhvaninandīśabdaghoṣanināditena dhūpapuṣpadīpamālabhiracitaḥ caturdikṣu vidikṣu ca ityūrdhvamadhastiryak sarvato bahirmaṇḍalaṁ pradakṣiṇī + + + + + rva bhautikāṁ kṣi + + + + + + + ryo dadhimadhudhṛtāktānāṁ śālitandulāhūtīnāmaṣṭasahasraṁ juhuyāt | ṣaḍakṣaramūlamantrahṛdayena juhvataḥ pūrvasthāpitakāṁ maṇḍalānupraveśamahāsattvāṁ kṛtarakṣāvidhānānāṁ maṇḍalācāryaśiṣyatvābhyupagatānāmutpāditabodhicittānāmupoṣadhikānāṁ sarvabuddhabodhisattvātmāniryātitamūrttīnāṁ siddhyarthasattvopabhogasādhāraṇabhūtānāmanuttarabodhimaṇḍākramaṇakuśalānāṁ sarvajñajñānabuddhalipsakāmānāṁ maṇḍaladarśanādeva mucyate sarvakilbiṣāt | ānantaryahāriṇo'pi ye mucyante tatkṣaṇājjanāḥ iti ||

tato maṇḍalācāryeṇa anāhatena vastreṇa tantroddhṛtenāpagatakeśena mūlamantrasaptābhimantritena sugandhacandanakuṅkumābhyaktena paṭena maṇḍalaṁ praveṣṭukānāṁ mukhaṁ veṣṭayitvā prathamataḥ bālaṣoḍaśaprabhṛti yāvattrīṇi varṣajanmikaṁ pañcacīrakopaśobhitaṁ ekacīrakopaśobhitaṁ śikhopaśobhitaṁ aśiraskaṁ vā rājaputraṁ mūrdhābhiṣiktaṁ kṣatriyaputraṁ vā, anyaṁ vā mahotsāhamahārājyakāmaṁ vā praveśayet ||

dvitīyamaṇḍalasthitaṁ mukhaṁ veṣṭayitvā, utpalamudrāṁ baddhvā, mañjuśriyaḥ kumārabhūtasya mūlamantraṁ sakṛjjaptvā, kārāpayitvā sugandhapuṣpaṁ dattvā, candanakuṅkumābhyāṁ miśraṁ sacaukṣābhyāṁ hastābhyāṁ puṣpāṇi kṣipāpayitavyāḥ | yatrāsya puṣpamadhitiṣṭhati tamasya mantraṁ dadyāt | svamantreti kīrtyate | saivāsyānubaddhā janmaparamparāsu saivāsya kalyāṇamitro bodhimaṇḍakramaṇamahābodhisattvajñajñānaparipūraṇārthamabhinirharati | saivāsya sādhanīyam | mahābhogamahārājyamaheśākhyapudgalasamavadhānatā cāsyamabhinirharati | ihaiva janmani avicārataḥ sādhanīyaṁ sidhyate sarvakarmeṣu ca | evamanupūrvataḥ ekaṁ prati tāvad yāvadaṣṭānāṁ nānyeṣāmiti siddhikāmaiḥ | anyeṣāṁ yathepsataḥ pāpakṣapaṇārthaṁ samayamātraṁ syāditi abhiṣekaṁ dadatā maṇḍalācāryeṇa ādau tāvanmaṇḍale bahirnātidūre nātyāsanne pūrvottare digbhāge bhūpradeśe adhiṣṭhāya mantrapūtaṁ kṛtvā mūlamantreṇa tataḥ rājyābhiṣekamiva manyamānamātmānaṁ ekāntabuddhadharmasaṅghābhiprasannaṁ śrāddhaṁ mahotsāhinaṁ avirahitabodhicittaṁ mahāyānayāyinaṁ ratnatrayopakāriṇaṁ avikalendriyaṁ akutsitamihaiva janmani mantrāṁ sādhayitukāmaḥ | bhadrāśayaṁ mantracaryodyuktamānasaṁ kautukajātīyaṁ jijñāsanahetopari avikalpitamantrārthatadgatamānasaṁ ekaṁ prabhṛti yāvatyathe abhiṣecyā sevyāvarjyā iti | prājñā amūḍhacaritā iti | śeṣato abhiṣecyāḥ | nānyeṣāmapi | tataḥ sarvarājyābhiṣekamivopakaraṇaṁ sambhṛtya ācāryo vā yena tuṣyeta | tataḥ vitatavitānocchritadhvajapatākaśvetacchatramūrghani dhāryamāṇaḥ sitacāmare nivījyamānaḥ mahatā satkāreṇa nandīśabdanirghoṣaśaṅkhabherīmṛdaṅgajayaśabdaiḥ maṅgalagāthābhiḥ praśastasvastikagāthābhiśca jinabhāṣitairabhistūyamānaḥ pradakṣiṇīkṛtya ca tanmaṇḍalaṁ sarvabuddhabodhisattvāṁ praṇamya ācāryaṁ śirasā praṇamya, evaṁ ca vaktavyam u + + ṣyācāryasarvabuddhabodhisattvamantracaryānirhāraṁ samanupraveṣṭuṁ sarvalaukikātikrāntarahasyavimokṣamaṇḍalaṁ samanupraveṣṭuṁ sarvadharmarājyasamanupraveśabuddhatvamadhigantuṁ saṁkṣepato vaktavyaṁ buddho bhūyāmiti ||

tataḥ kuśaviṇḍakopaviṣṭaḥ pūrvābhimukhaḥ maṁ + + + + + + + + + + + ++ + pañcaśikhāṁ baddhāpayitavyaḥ | tato svesthitaṁ mantraṁ yo yasya rocate bhūrjapatre gorocanayā likhitavyam | likhitvā candanakuṅkumābhyāṁ hastau mrakṣayitvā śarāvasampuṭaṁ ca tatastaṁ bhūrjapatraṁ śarāvasampuṭābhyantarasthaṁ + + + + + + bodhisattvasya pādamūle sthāpanīyam ||

tatastatropaviṣṭena vidyāmūlamantrā aṣṭaśatavārānuccārayitavyaḥ | pūrvameva tu tataḥ taṁ kuśaviṇḍakopaviṣṭamabhiṣecanīyam | bahirmaṇḍale yaḥ sarvasattvasādhāraṇabhūtaṁ pūrṇakalaśaṁ pūrvasthāpitakaṁ dvārasamīpe taṁ gṛhītvā ācāryeṇa mūlamantraṁ paṭhatā mūrdhani abhiṣektavyaḥ | śeṣā yatheṣṭamuda keneti ||

tatastaṁ śarāvasampuṭaṁ tasyaiva dātavyam | pradīpena ca pāthayitavyaḥ | yadi sā eva bhavati mantrā kramāt sidhyati yatnataḥ | atha anyo mantrapaṭhanādeva siddhyati | atha mantrākṣarahīnātiriktā vā dattā bhavati, prathamasādhana eva sidhyatītyavikalpataḥ | sā eṣa pūrvalikhitā ācāryeṇa tribhiḥ sādhanaiḥ kurvaṁ siddhyatītyayatnataḥ ||

evaṁ prathamataḥ vidyābhiṣekaṁ dadyāt | dvitīyamaṇḍalābhiṣeka dvitīyamaṇḍale sarvadevānāṁ yat pratipāditakaṁ pūrṇakalaśaṁ, tenābhyaṣiñcet | mūrdhani yathaiva vā pūrvakaṁ tenaiva vidhinā mucyate sarvakilviṣāt | anujñātaśca bhavati sarvabuddhaiḥ sarvalaukikalokottarasamayamaṇḍalaṁ sarvamantramudrāsādhaneṣu ca avyaṣṭo bhavati | sarvabodhisattvairiti ācāryābhiṣekaṁ dadyāt ||

tṛtīyamaṇḍale sarvaśrāvakapratyekabuddhebhyaḥ pūrṇakalaśaṁ niryātitakaṁ tenaiva vidhinā mūrdhanyabhipecayet | vaktavyaṁ anujñātastvaṁ sarvabuddhaiḥ bodhisattvaiśca maharddhikaiḥ sarvalaukikalokottarāṇāṁ mantrāṇāṁ likhanapaṭhanamaṇḍalopadeśamantratantramudrācaryānirdeśa svayaṁ carituṁ nirdeṣṭuṁ vā | ihaiva janmani paramparāsu ca yāvatpaścimakaṁ niyataṁ buddhatvaṁ prāptavyamiti ||

evaṁ jayavijayābhiṣeke'pi pūrvanirdiṣṭena vidhinā bhagavato buddhaniryātitakapūrṇakalaśena bodhisattvaniryāti | tena ca pūrṇakalaśena tathaivābhyaṣicyat | evaṁ ca vaktavyamanujñātastvaṁ sarvabuddhairbhagavadbhirmahābodhisattvaiśca śrāvakaiḥ,

adhṛṣyaḥ sarvabhūtānāmajitaḥ sarvadehinām |

vijayatvaṁ sarvamantrāṇāṁ sādhayastvaṁ yathepsataḥ ||

tato maṇḍalācāryeṇa ekaikasya yathepsataḥ |

pañcābhiṣekā dātavyā sarvebhyo pañca eva tu |

tatastāmanupūrveṇa maṇḍalaṁ praveśya sarvabuddhabodhisattvānāṁ niryātayitvā maṇḍalaṁ triḥ pradakṣiṇīkṛtya visarjayitavyaḥ | tadaho pareṇa anupūrveṇa śikṣayitavyāḥ mantracaryāsu niyoktavyā | tatkṣaṇādeva bhagavato mañjuśriyasya mahābodhisattvasya yaḥ pūrvaniryātitakaṁ pūrṇakalaśaṁ gṛhītvā teṣāṁ maṇḍalapraviṣṭānāmudakaculukatrayaṁ pūrvābhimukhaṁ kṛtvā pāyayet | vaktavyāśca - ‘iyaṁ bho ! mahābodhisattvasya mañjuśriyaḥ kumārabhūtasya samayarahasyaṁ mātikramiṣyate' ti 'mā bahu apuṇyaṁ prasaviṣyathe' ti | sarva mantrāśca na pratikṣeptavyāḥ | sarvabuddhabodhisattvāśca na visaṁvādanīyāḥ | gururārādhanīyaśceti | anyathā samayātikramaḥ syāt | mantrāśca siddhiṁ na gaccheyuḥ | bahupuṇyaṁ syāditi | evaṁ visarjayitavyāḥ ||

tato maṇḍalācāryeṇa bhūyo dadhimadhudhṛtābhyaktāḥ śālitaṇḍulāhutayo'ṣṭākṣarahṛdayena hotavyāḥ | tatotthāya maṇḍalamadhyaṁ praviśya pūrvanirdiṣṭai puṣpaiḥ pūrvoktena vidhinā ardhyaṁ deyaḥ sarvebhyaḥ manasā cintayet | pūrvoktenaiva dhūpena sarvabuddhabodhisattvāṁ pratyekabuddhāryaśrāvakāṁ sarvadevanāgayakṣagandharvakinnaramahoragayakṣarākṣasapiśācabhūtayoginasiddhaṛṣayaḥ sarvasattvāṁ sandhūpya puṣpairavakīrya candanakuṅkumodakenābhyaṣiñcet | pūrvoktenaiva vidhinā visarjayet | manasā mokṣaḥ sarvebhya iti ||

tato maṇḍalācāryeṇa nivedyaṁ baliṁ cūrṇaṁ sarve nadyāṁ plāvayitavyāḥ | duḥkhitebhyo vā prāṇibhyo dātavyam | suparāmṛṣṭaṁ sukelāyitaṁ suśobhitaṁ pṛthivīpradeśaṁ kṛtvā gomayena leptavyaḥ | udakena vā plāvayitavyam | sucaukṣamṛttikayā vābhyalimpya sikatāyā vā asyaiva kāryaṁ yatheṣṭato gantavyam | tairmaṇḍalapraviṣṭairātmanaḥ kṣīrodanāhāreṇa haviṣyāhāreṇa vā bhavitavyamiti ||

bodhisattvapiṭakāvataṁsakānmahākalparājendrānmañjuśrīkumārabhūtavikurvaṇāt

bodhisattvapaṭalavisarād dvitīyaḥ maṇḍalavidhinirdeśa -

parivartaḥ samāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4598

Links:
[1] http://dsbc.uwest.edu/node/4653