The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO VIII
tatasturaṅgāvacaraḥ sa durmanā-
stathā vanaṁ bhartari nirmame gate|
cakāra yatnaṁ pathi śokanigrahe
tathāpi caivāśru na tasya cikṣiye||1||
yamekarātreṇa tu bharturājñayā
jagāma mārga saha tena vājinā|
iyāya bharturvirahaṁ vicintayaṁ-
stameva panthānamahobhiraṣṭabhiḥ||2||
hayaśca saujā vicacāra kanthaka-
statāma bhāvena babhūva nirmadaḥ|
alaṁkṛtaścāpi tathaiva bhūṣaṇai-
rabhūdgataśrīriva tena varjitaḥ||3||
nivṛtya caivābhimukhastapovanaṁ
bhṛśaṁ jiheṣe karuṇaṁ muhurmuhuḥ|
kṣudhānvito'pyadhvani śaṣpamambu vā
yathā purā nābhinanda nādade||4||
tato vihīnaṁ kapilāvhayaṁ puraṁ
mahātmanā tena jagaddhitātmanā|
krameṇa tau śūnyamivopajagmatu-
rdivākareṇeva vinākṛtaṁ nabhaḥ||5||
sapuṇḍarīkairapi śobhitaṁ jalai-
ralaṁkṛtaṁ puṣpadharairnagairapi|
tadeva tasyopavanaṁ vanopamaṁ
gatapraharṣairna rarāja nāgaraiḥ||6||
tato bhramadbhirdiśi dīnamānasai-
ranujjvalairbāṣpahatekṣaṇairnaraiḥ|
nirvāyamāṇāviva tāvubhau puraṁ
śanairapasnātamivābhijagmatuḥ||7||
niśāmya ca srastaśarīragāminau
vināgatau śākyakularṣabheṇa tau|
mumoca bāṣpaṁ pathi nāgaro janaḥ
pura rathe dāśaratherivāgate||8||
atha bruvantaḥ samupetamanyavo
janāḥ pathi cchandakamāgatāśravaḥ|
kva rājaputraḥ purarāṣṭranandano
hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||
tataḥ sa tān bhaktimato'bravījjanā-
nnarendraputraṁ na parityajāmyaham|
rudannahaṁ tena tu nirjane vane
gṛhasthaveśaśca visarjitāviti||10||
idaṁ vacastasya niśamya te janāḥ
suduṣkaraṁ khalviti niścayaṁ yayuḥ|
pataddhi jahruḥ salilaṁ na netrajaṁ
mano nininduśca phalotthamātmanaḥ||11||
athocuradyaiva viśāma tadvanaṁ
gataḥ sa yatra dviparājavikramaḥ|
jijīviṣā nāsti hi tena no vinā
yathendriyāṇāṁ vigame śarīriṇām||12||
idaṁ puraṁ tena vivarjitaṁ vanaṁ
vanaṁ ca tattena samanvitaṁ puram|
na śobhate tena hi no vinā puraṁ
marutvatā vṛtravadhe yathā divam||13||
punaḥ kumāro vinivṛtta ityatho
gavākṣamālāḥ pratipedire'ṅganāḥ|
viviktapṛṣṭhaṁ ca niśāmya vājinaṁ
punargavākṣāṇi pidhāya cukruśuḥ||14||
praviṣṭadīkṣastu sutopalabdhaye
vratena śokena ca khinnamānasaḥ|
jajāpa devāyatane narādhipa-
ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||
tataḥ sa bāṣpapratipūrṇalocana-
sturaṅgamādāya turaṅgamānugaḥ|
viveśa śokābhihato nṛpakṣayaṁ
yudhāpinīte ripuṇeva bhartari||16||
vigāhamānaśca narendramandiraṁ
vilokayannaśruvahena cakṣuṣā|
svareṇa puṣṭena rurāva kanthako
janāya duḥkhaṁ prativedayanniva||17||
tataḥ khagāśca kṣayamadhyagocarāḥ
samīpabaddhāsturagāśca satkṛtāḥ|
hayasya tasya pratisasvanuḥ svanaṁ
narendrasūnorupayānaśaṅkinaḥ||18||
janāśca harṣatiśayena vañcitā
janādhipāntaḥpurasaṁnikarṣagāḥ|
yathā hayaḥ kanthaka eṣa heṣate
dhruvaṁ kumāro viśatīti menire||19||
atipraharṣādatha śokamūrchitāḥ
kumārasaṁdarśanalolalocanāḥ|
gṛhādviniścakramurāśayā striyaḥ
śaratpayodādiva vidyutaścalāḥ||20||
vilambakeśyo malināṁśukāmbarā
nirañjanairbāṣpahatekṣaṇairmukhaiḥ|
striyo na rejurmṛjayā vinākṛtā
divīva tārā rajanīkṣayāruṇāḥ||21||
araktatāmraiścaraṇairanūpurai-
rakuṇḍalairārjavakandharairmukhaiḥ|
svabhāvapīnairjaghanairamekhalai-
rahārayoktrairmuṣitairiva stanaiḥ||22||
nirīkṣya tā bāṣpaparītalocanā
nirāśrayaṁ chandakamaśvameva ca|
viṣaṇṇavaktrā rurudurvarāṅganā
vanāntare gāva ivarṣabhojjhitāḥ||23||
tataḥ sabāṣpā mahīṣī mahīpateḥ
pranaṣṭavatsā mahiṣīva vatsalā|
pragṛhya bāhū nipapāta gautamī
vilolaparṇā kadalīva kāñcanī||24||
hatatviṣo'nyāḥ śithilāṁsabāhavaḥ
striyo viṣādena vicetanā iva|
na cukruśurnāśru jahurna śaśvasu-
rna celurāsurlikhitā iva sthitāḥ||25||
adhīramanyāḥ patiśokamūrcchitā
vilocanaprasravaṇairmukhaiḥ striyaḥ|
siṣiñcire proṣitacandanān stanā-
ndharādharaḥ prasravaṇairivopalān||26||
mukhaiśca tāsāṁ nāyanāmbutāḍitaiṁ
rarāja tadrājaniveśanaṁ tadā|
navāmbukāle'mbudavṛṣṭitāḍitaiḥ
sravajjalaistāmarasairyathā saraḥ||27||
suvṛttapiṇāḍagulibhirnirantarai-
rabhūṣaṇairgūḍhasirairvarāṅganāḥ|
urāṁsi jaghnuḥ kamalopamaiḥ karaiḥ
svapallavairvātacalā latā iva||28||
karaprahārapracalaiśca tā babhu-
stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|
vanānilāghūrṇitapadmakampitai
rathāṅganāmnāṁ mithunairivāpagāḥ||29||
yathā ca vakṣāṁsi karairapīḍayaṁ-
stathaiva vakṣobhirapīḍayan karān|
akārayaṁstatra parasparaṁ vyathāḥ
karāgravakṣāṁsyabalā dayālasāḥ||30||
tatastu roṣapraviraktalocanā
viṣādasaṁbandhikaṣāyagadgadam|
uvāca niśvāsacalatpayodharā
vigāḍhaśokāśrudharā yaśodharā||31||
niśi prasuptāmavaśāṁ vihāya māṁ
gataḥ kva sa chandaka manmanorathaḥ|
upāgate ca tvayi kanthake ca me
samaṁ gateṣu triṣu kampate manaḥ||32||
anāryamasnigdhamamitrakarma me
nṛśaṁsa kṛtvā kimihādya rodiṣi|
niyaccha bāṣpaṁ bhava tuṣṭamānaso
na saṁvadatyaśru ca tacca karma te||33||
priyeṇa vaśyena hitena sādhunā
tvayā sahāyena yathārthakāriṇā|
gato'ryaputro hyapunarnivṛttaye
ramasva diṣṭyā saphalaḥ śramastava||34||
varaṁ manuṣyasya vicakṣaṇo ripu-
rna mitramaprājñamayogapeśalam|
suhṛdbruveṇa hyavipaścitā tvayā
kṛtaḥ kulasyāsya mahānupaplavaḥ||35||
imā hi śocyā vyavamuktabhūṣaṇāḥ
prasaktabāṣpāvilaraktalocanāḥ|
sthite'pi patyau himavanmahīsame
pranaṣṭaśobhā vidhavā iva striyaḥ||36||
imāśca vikṣiptaviṭaṅkabāhavaḥ
prasaktapārāvatadīrghanisvanāḥ|
vinākṛtāstena sahāvarodhanai-
rbhṛśaṁ rudantīva vimānapaṅktayaḥ||37||
anarthakāmo'sya janasya sarvathā
turaṅgamo'pi dhruvameṣa kanthakaḥ|
jahāra sarvasvamitastathā hi me
jane prasupte niśi ratnacauravat||38||
yadā samarthaḥ khalu soḍhumāgatā-
niṣuprahārānapi kiṁ punaḥ kaśāḥ|
gataḥ kaśāpātabhayātkathaṁ nvayaṁ
śriyaṁ gṛhītvā hṛdayaṁ ca me samam||39||
anāryakarmā bhṛśamadya heṣate
narendradhiṣṇyaṁ pratipūrayanniva|
yadā tu nirvāhayati sma me priyaṁ
tadā hi mūkasturagādhamo'bhavat||40||
yadi hyaheṣiṣyata bodhayan janaṁ
khuraiḥ kṣitau vāpyakariṣyata dhvanim|
hanusvanaṁ vājanayiṣyaduttamaṁ
na cābhaviṣyanmama duḥkhamīdṛśam||41||
itīha devyāḥ paridevitāśrayaṁ
niśamya bāṣpagrathitākṣaraṁ vacaḥ|
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ
śanairidaṁ chandaka uttaraṁ jagau||42||
vigarhituṁ nārhasi devi kanthakaṁ
na cāpi roṣaṁ mayi kartumarhasi|
anāgasau svaḥ samavehi sarvaśo
gato nṛdevaḥ sa hi devi devavat||43||
ahaṁ hi jānannapi rājaśāsanaṁ
balātkṛtaḥ kairapi daivatairiva|
upānayaṁ tūrṇamimaṁ turaṅgamaṁ
tathānvagacchaṁ vigataśramo'dhvani||44||
vrajannayaṁ vajivaro'pi nāspṛśa-
nmahī khurāgrairvidhṛtairivāntarā|
tathaiva daivādiva saṁyatānano
hanusvanaṁ nākṛta nāpyaheṣata||45||
yato bahirgacchati pārthivātmaje
tadābhavaddvāramapāvṛtaṁ svayam|
tamaśca naiśaṁ raviṇeva pāṭitaṁ
tapo'pi daivo vidhireṣa gṛhyatām||46||
yadapramatto'pi narendraśāsanād
gṛhe pure civa sahasraśo janaḥ|
tadā sa nābudhyata nidrayā hṛta-
stato'pi daivo vidhireṣa gṛhyatām||47||
yataśca vāso vanavāsasaṁmataṁ
nisṛṣṭamasmai samaye divaukasā|
divi praviddhaṁ mukuṭaṁ ca taddhṛtaṁ
tato'pi daivo vidhireṣa gṛhyatām||48||
tadevamāvāṁ naradevi doṣato
na tatprayātaṁ prati gantumarhasi|
na kāmakāro mama nāsya vājinaḥ
kṛtānuyātraḥ sa hi daivatairgataḥ||49||
iti prayāṇaṁ bahudevamadbhūtaṁ
niśamya tāstasya mahātmanaḥ striyaḥ|
pranaṣṭaśokā iva vismayaṁ yayu-
rmanojvaraṁ pravrajanāttu lebhire||50||
viṣādapāriplavalocanā tataḥ
pranaṣṭapotā kurarīva duḥkhitā|
vihāya dhairya virurāva gautamī
tatāma caivāśrumukhī jagāda ca||51||
mahormimanto mṛdavo'sitāḥ śubhāḥ
pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|
praveritāste bhuvi tasya murdhajā
narendramaulīpariveṣṭanakṣamāḥ||52||
pralambabāhurmṛgarājavikramo
maharṣabhākṣaḥ kanakojjvaladyutiḥ|
viśālavakṣā ghanadundubhisvana-
stathāvidho'pyāśramavāsamarhati||53||
abhāginī nūnamiyaṁ vasuṁdharā
tamāryakarmāṇamanuttamaṁ patim|
gatastato'sau guṇavān hi tādṛśo
nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||
sujātajālāvatatāṅgulī mṛdū
nigūḍhagulphau bisapuṣpakomalau|
vanāntabhūmiṁ kaṭhināṁ kathaṁ nu tau
sacakramadhyau caraṇau gamiṣyataḥ||55||
vimānapṛṣṭhe śayanāsanocitaṁ
mahārhavastrāgurucandanārcitam|
kathaṁ nu śītoṣṇajalāgameṣu ta-
ccharīramojasvi vane bhaviṣyati||56||
kulena sattvena balena varcasā
śrutena lakṣmyā vayasā ca garvitaḥ|
pradātumevābhyucito na yācituṁ
kathaṁ sa bhikṣāṁ parataścariṣyati||57||
śucau śayitvā śayane hiraṇmaye
prabodhyamāno niśi tūryanisvanaiḥ|
kathaṁ bata svapsyati so'dya me vratī
paṭaikadeśāntarite mahītale||58||
imaṁ pralāpaṁ karuṇaṁ niśamya tā
bhujaiḥ pariṣvajya parasparaṁ striyaḥ|
vilocanebhyaḥ salilāni tatyaju-
rmadhūni puṣpebhya iveritā latāḥ||59||
tato dharāyāmapatadyaśodharā
vicakravākeva rathāṅgasāvhayā|
śanaiśca tattadvilalāpa viklavā
muhurmuhurgadgadaruddhayā girā||60||
sa māmanāthāṁ sahadharmacāriṇī-
mapāsya dharma yadi kartumicchati|
kuto'sya dharmaḥ sahadharmacāriṇī
vinā tapo yaḥ paribhoktumicchati||61||
śṛṇoti nūnaṁ sa na pūrvapārthivā-
nmahāsudarśaprabhṛtīn pitāmahān|
vanāni patnīsahitānupeyuṣa-
stathā hi dharma madṛte cikīrṣīte||62||
makheṣu vā vedavidhānasaṁskṛtau
na daṁpatī paśyati dīkṣitābubhau|
samaṁ bubhukṣū parato'pi tatphalaṁ
tato'sya jāto mayi dharmamatsaraḥ||63||
dhruvaṁ sa jānanmama dharmavallabho
manaḥ priyerṣyākalahaṁ muhurmithaḥ|
sukhaṁ vibhīrmāmapahāya roṣaṇāṁ
mahendraloke'psaraso jighṛkṣati||64||
iyaṁ tu cintā mama kīdṛśaṁ nu tā
vapurguṇaṁ bibhrati tatra yoṣitaḥ|
vane yadartha sa tapāṁsi tapyate
śriyaṁ ca hitvā mama bhaktimeva ca||65||
na khalviyaṁ svargasukhāya me spṛhā
na tajjanasyātmavato'pi durlabham|
sa tu priyo māmiha vā paratra vā
kathaṁ na jahyāditi me manorathaḥ||66||
abhāginī yadyahamāyatekṣaṇaṁ
śucismitaṁ bharturudīkṣituṁ mukham|
na mandabhāgyo'rhati rāhulo'pyayaṁ
kadācidaṅke parivartituṁ pituḥ||67||
aho nṛśaṁsaṁ sukumāravarcasaḥ
sudāruṇaṁ tasya manasvino manaḥ|
kalapralāpaṁ dviṣato'pi harṣaṇaṁ
śiśuṁ sutaṁ yastyajatīdṛśaṁ bata||68||
mamāpi kāmaṁ hṛdayaṁ sudāruṇaṁ
śilāmayaṁ vāpyayaso'pi vā kṛtam|
anāthavacchrīrahite sukhocite
vanaṁ gate bhartari yanna dīryate||69||
itīha devī patiśokamūrchitā
ruroda dadhyau vilalāpa cāsakṛt|
svabhāvadhīrāpi hi sā satī śucā
dhṛtiṁ na sasmāra cakāra no hriyam||70||
tatastathā śokavilāpaviklavāṁ
yaśodharāṁ prekṣya vasuṁdharāgatām|
mahāravindairiva vṛṣṭitāḍitai-
rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||
samāptajāpyaḥ kṛtahomamaṅgalo
nṛpastu devāyatanādviniryayau|
janasya tejārtaraveṇa cāhata-
ścacāla vajradhvanineva vāraṇaḥ||72||
niśāmya ca cchandakakanthakāvubhau
sutasya saṁśrutya ca niścayaṁ sthiram|
papāta śokābhihato mahīpatiḥ
śacīpatervṛtta ivotsave dhvajaḥ||73||
tato muhūrta sutaśokamohito
janena tulyābhijanena dhāritaḥ|
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṁ
mahītalastho vilalāpa pārthivaḥ||74||
bahūni kṛtvā samare priyāṇi me
mahattvayā kanthaka vipriyaṁ kṛtam|
guṇapriyo yena vane sa me priyaḥ
priyo'pi sannapriyavatpraveritaḥ||75||
tadadya māṁ vā naya tatra yatra sa
vraja drutaṁ vā punarenamānaya|
ṛte hi tasmānmama nāsti jīvitaṁ
vigāḍharogasya sadauṣadhādiva||76||
suvarṇaniṣṭhīvini mṛtyunā hṛte
suduṣkaraṁ yanna mamāra saṁjayaḥ|
ahaṁ punardharmaratau sute gate
mumukṣurātmānamanātmavāniva||77||
vibhordaśakṣatrakṛtaḥ prajāpateḥ
parāparajñasya vivasvadātmanaḥ|
priyeṇa putreṇa satā vinākṛtaṁ
kathaṁ na muhyeddhi mano manorapi||78||
ajasya rājñastanayāya dhīmate
narādhipāyendrasakhāya me spṛhā|
gate vanaṁ yastanaye divaṁ gato
na moghabāṣpaḥ kṛpaṇaṁ jijīva ha||79||
pracakṣva me bhadra tadāśramājiraṁ
hṛtastvayā yatra sa me jalāñjaliḥ|
ime parīpsanti hi taṁ pipāsavo
mamāsavaḥ pretagatiṁ yiyāsavaḥ||80||
iti tanayaviyogajātaduḥkha
kṣitisadṛśaṁ sahajaṁ vihāya dhairyam|
daśaratha iva rāmaśokavaśyo
bahu vilalāpa nṛpo visaṁjñakalpaḥ||81||
śrutavinayaguṇānvitastatastaṁ
matisacivaḥ pravayā purohitaśca|
samadhṛtamidamūcaturyathāva-
nna ca pariptamukhau na cāpyaśokau||82||
tyaja naravara śokamehi dhairya
kudhṛtirivārhasi dhīra nāśru moktum|
srajamiva mṛditāmapāsya lakṣmīṁ
bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||
api ca niyata eṣa tasya bhāvaḥ
smara vacanaṁ tadṛṣeḥ purāsitasya|
na hi sa divi na cakravartirājye
kṣaṇamapi vāsayituṁ sukhena śakyaḥ||84||
yadi tu nṛvara kārya eva yatna-
stvaritamudāhara yāvadatra yāvaḥ|
bahuvidhimiha yuddhamastu tāva-
ttava tanayasya vidheśca tasya tasya||85||
narapatiratha tau śaśāsa tasmād
drutamita eva yuvāmabhiprayātam|
na hi mama hṛdayaṁ prayāti śāntiṁ
vanaśakuneriva putralālasasya||86||
paramamiti narendraśāsanāttau
yayaturamātyapurohitau vanaṁ tat|
kṛtamiti savadhūjanaḥ sadāro
nṛpatirapi pracakāra śeṣakāryam||87||
iti buddhacarite mahākāvye'ntaḥpuravilāpo
nāmāṣṭamaḥ sargaḥ||8||
Links:
[1] http://dsbc.uwest.edu/node/5492