Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > guptika iti 96

guptika iti 96

Parallel Devanagari Version: 
गुप्तिक इति ९६ [1]

guptika iti 96|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatā stavakarṇikanimantritena saupārake nagare mahājanavineyākarṣaṇaṁ kṛtaṁ tadā sarvaḥ saupārakanivāsī janakāyo buddhanimno dharmapravaṇaḥ saṅghaprāgbhāro vyavasthitaḥ| saupārake nagare 'nyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṁ piṭakaiḥ sphuṭaṁ saṁvṛttam| yadā te piṭakāḥ sphuṭitāstadā ekaghano māṁsapiṇḍaḥ saṁsthitaḥ pūyaśoṇitaṁ cāsya śarīrātpragharanmahaddaurgandhaṁ janayati|| tato 'sya pitā aiśvaryabalādhānena dravyamanttrauṣadhiparicārakasametaḥ svayamevābdhaścikitsāṁ kartuṁ na cāsau vyādhirupaśamaṁ gacchati karmabalādhānaprāptatvāt| sa svaśarīraṁ tathā vikṣatamapatrāpya parigṛhītaṁ vastrairgopāyati| tasya guptika iti nāma kṛtam|| yāvadguptiko dārako mahānsaṁvṛttastasya vayasyakāḥ sahajātakāḥ śrāvastyāḥ saupārakanagaramanuprāptāḥ| tatastaiḥ piturasya kathyate| tāta yadyeṣa śrāvastīṁ nīyate śakyetāsmādyādheḥ parimocayituṁ yasmāttatra satti vaidyabhaiṣajādayaḥ sulabhā iti||

tataḥ pitrā tadvacanamupaśrutya prabhūtāni ratnāni paricārakāṁśca dattvā śrāvastīmanupreṣitaḥ| so 'nupūrveṇa vayasyakasahāyaḥ śrāvastīmanuprāptaḥ| tatrāpyasya karmajo vyādhiḥ satyapi vaidyadravyauṣadhiparicārakabāhulye na śakyate cikitsitum|| yāvadasāvapareṇa samayena jetavanaṁ nirgataḥ | athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā pañcopādānaskandhā rogato gaṇḍataḥ śalyato 'dhato 'nityato duḥkhataḥ śūnyato 'nātmataśca deśitāḥ| sa saṁskārānityatāṁ viditvā bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| te 'pyasya sahajātakāstenaiva saṁvegena pravrajitāḥ||

te yenāyuṣmānguptikastenopasaṁkrāttāḥ| upasaṁkramyāyuṣmattaṁ guptikamidamavocan| kimāyuṣmanguptika pralopadharma kiṁ vā atra loke 'pralopadharma|| māyuṣmattaḥ pralopadharma tasya nirodhānnirvāṇamapralopadharma| vedanā saṁjñā saṁskārā vijñānamāyuṣmattaḥ pralopadharma tasya nirodhānnirvāṇamapralopadharma| kiṁ manyadhve āyuṣmattaḥ| nūpaṁ nityaṁ vā anityaṁ vā|| anityamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vā tanna vā duḥkham|| duḥkhamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vipariṇāmadharma satyamapi tacchrutavānāryaśrāvaka ātmata upagacchedetanmama eṣo 'hamasmi eṣa me ātmetyevametat|| no āyuṣmanguptika|| kiṁ manyadhve āyuṣmattaḥ| vedanā saṁjñā saṁskārā vijñānaṁ nityaṁ vā anityaṁ vā|| anityamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkham|| duḥkhamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vipariṇāmadharma api tacchrutavānāryaśrāvaka ātmata upagacchedetanmama eṣo 'hamasmyeṣa me ātmeti| no āyuṣmanguptika|| tasmāttarhyāyuṣmatto yatkiñcidrūpamatītānāgatapratyutpannamādhyātmikaṁ bāhyaṁ vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāttike tatsarvaṁ naitanmama naiṣo 'hamasmi naiṣa me ātmetyevametadyathābhūtaṁ samyakprajñayā draṣṭavyam|| yā kācidvedanā saṁjñā saṁskārā yatkiñcidvijñānamatītānāgatapratyutpannamādhyātmikaṁ vā bāhyaṁ vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāttike tatsarvaṁ naitanmama naiṣo 'hamasmi naiṣa me ātmetyevametadyathābhūtaṁ samyakprajñayā draṣṭavyam| evaṁdarśī āyuṣmattaḥ śrutavānāryaśrāvako nūpādapi nirvidyate vedanāyāḥ saṁjñāyāḥ saṁskārebhyo vijñānādapi nirviṇo virajyate virakto vimucyate| vimuktamevaṁ jñānadarśanaṁ bhavati kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparasmādbhavaṁ prajānāmīti||

asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṁ sahajātakānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam|| bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta guptikena karmāṇi kṛtāni yenāsya śarīramevaṁ bībhatsavyādhibahulaṁ durgandhaṁ saṁvṛttaṁ kiṁ karma kṛtaṁ yena tīkṣṇaniśitabuddhiḥ saṁvṛttaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| guptikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| guptikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tajodhotau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī| sa dvitīyaśreṣṭhinā sārdhaṁ viruddhaḥ|| tatastena rājā prabhūtaṁ dhanaṁ dattvā vijñāpitaḥ| deva ayaṁ śreṣṭhī parādhikaḥ kriyatāmasya daṇḍanigraha iti|| tatojñā tasyaivānujñātaḥ| tenāsau svagṛhamānīya latābhistāḍitaḥ| tato rudhirāvasiktaśarīrasya prabhūtaṁ tīkṣṇaṁ ca viṣacūrṇaṁ dattvoptaṁ yenāsya taccharīramekadhanaṁ māṁsapiṇḍavadavasthitam|| tatastasya śreṣṭhino vayasyakaiḥ śrutaṁ yathā tenaivaṁvidhaṁ karma kṛtamiti| tatastaiḥ sametairbhūtvā * * yairupakaraṇaviśeṣaistasmādyādheḥ parimocitaḥ|| tato 'sau tenaiva ca saṁvegena gṛhānniṣkramya pravrajitaḥ| tenācāryakeṇa saptatriṁśadbodhipakṣyāndharmānbhāvayitvā pratyekā bodhiḥ sākṣātkṛtā|| tato 'sya cittamutpannaṁ bahvanena śreṣṭhinā matsaṁtāpādapuṇyaṁ prasūtam yannvahamenaṁ gatvā saṁvejayeyamiti|| tatastasyāgrato gatvā upari vihāyasamabhyudgamya vicitrāṇi pratihāryāṇi vidarśayitumārabdhaḥ| āśu pṛthagjanānāmṛddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kṛtakarapuṭo bhagavattaṁ vijñāpayati| avatarāvatara mahādakṣiṇīya kṛtāparādho 'haṁ tavāttike tvāmeva niśritya punaḥ pratyupasthāsyāmīti| tenāsau pratyekabuddhaḥ kṣamāpayitvā piṇḍakena pratipādya paṭenācchāditaḥ | yanmayā krodhābhibhūtena tavāparādhaḥ kṛtaḥ mā asya karmaṇo vipākaṁ pratyanubhaveyam| yanmayā satkāraḥ kṛto 'nenaivaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī āsīdayaṁ sa guptikaḥ| tasya karmaṇaḥ prabhāvātpañca janmaśatāni kaśābhistāḍyamānaḥ kālaṁ kṛtavān| tenaiva hetunā ayamevaṁvidha āśraya āsāditaḥ| bhūyaḥ kāśyape bhagavati sahajātakairvayasyakaissārdhaṁ pravrajita āsīt| tatraibhirbrahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5702

Links:
[1] http://dsbc.uwest.edu/node/5802