The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
30 sudhanakumārāvadānam|
punarapi mahārāja yanmayā anuttarasamyaksaṁbodhiprāptaye dānāni dattāni, puṇyāni kṛtāni, vīryapāramitā ca pariripūtā, anuttarā samyaksaṁbodhirnārādhitā, tacchrūyatām||
bhūtapūrvaṁ mahārāja pāñcālaviṣaye rājānau babhūvatuḥ, uttarapāñcālo dakṣiṇapāñcālaśca| tatrottarapāñcālo mahādhano nāmnā hastināpure rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca śāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagataṁ śālīkṣugomuhiṣīsaṁpannam dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| tasmiṁśca nagare mahāhrada utpalakumudapuṇḍarīkasaṁpanno haṁsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ| tatra ca hrade janmacitrako nāma nāgapotaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| śasyavatī vasumatī| subhikṣānnapāno deśaḥ| dānamānasatkāravāṁśca lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ| dakṣiṇapāñcalastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśo'dharmeṇa rājyaṁ kārayati, nityaṁ daṇḍena ghātanadhāraṇabandhanahaḍīnigaḍoparodhena rāṣṭranivāsināṁ trāsayati| adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṁ samyagvāridhārāmutsṛjati| tato'sau mahājanakāyaḥ saṁtrastaḥ svajīvitāpekṣayā rāṣṭraparityāgaṁ kṛtvā uttarapāñcālasyaiva rājño viṣayaṁ gatvā prativasati| yāvadapareṇa samayena dakṣiṇapāñcālo rājā mṛgayāvyapadeśena janapadān vyavalokanāya nirgataḥ| yāvat paśyati grāmanagarāṇi śūnyāni, udyānadevakulāni bhinnaprabhagnāni| sa janakāyaḥ kka gata iti kathayati| amātyāḥ kathayanti-deva, uttarapāñcālasya rājño viṣayaṁ gataḥ| kimartham ? deva, abhayaṁ prayaccha, kathayāmaḥ| dattaṁ bhavatu| tataste kathayanti-deva, uttarapāñcālo rājā dharmeṇa rājyaṁ kārayati| tasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsaṁpannāḥ| dānamānasatkāravāṁśca lokaḥ śramaṇabrāhmaṇavanīpakopabhojyaḥ| devastu caṇḍo rabhasaḥ karkaśo nityaṁ tāḍanaghātanadhāraṇabandhananigaḍoparodhe(na) rāṣṭraṁ trāsayati| yato'sau janakāyaḥ saṁtrastaḥ saṁvegamāpanna uttarapāñcalasya rājño viṣayaṁ gataḥ| dakṣiṇapāñcālo rājā kathayati- bhavantaḥ, ko'sāvupāyaḥ syādyenāsau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset ? amātyā āhiḥ-yadi deva uttarapāñcālavaddharmeṇa rājyaṁ kārayasi, maitracitto'nukampācittaśca rāṣṭraṁ pālayasi, nacirādasau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset| dakṣiṇapāñcālo rājā kathayati- bhavantaḥ, yadyevam, ahamapyuttarapāñcālavaddharmeṇa rājyaṁ kārayāmi, maitracitto hitacitto'mukampācittaśca rāṣṭraṁ pālayāmi| yūyaṁ tathā kuruta, yathā asau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativasatīti| amātyā āhuḥ-deva, aparo'pi tatrānuśaṁso'sti| tasmin nagare mahāhrada utpalakumudapuṇḍarīkasaṁchanno haṁsakāraṇḍavacakravākopaśobhitaḥ| tatra janmacitrako nāma nāgapotakaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tena tasya śasyavatī vasumatī, subhikṣānnapānaśca deśaḥ| rājā āha- ko'sau upāyaḥ syādyenāsau nāgapota ihānīyeta ? amātyā āhuḥ-deva, vidyāmantradhāriṇaḥ, tānānayeti| te samanviṣyantām| tato rājñā suvarṇapiṭakaṁ dhvajāgre baddhvā svavijite ghaṇṭāvaghoṣaṇaṁ kāritam-ya uttarapāñcālarājaviṣayājjanmacitrakaṁ nāma nāgapotakamānayati, tasyemaṁ suvarṇapiṭakaṁ dāsyāmi, mahatā ca satkāreṇa satkariṣyāmīti| yāvadanyatamo'hituṇḍiko'mātyānāṁ sakāśaṁ gatvā kathayati-mamedaṁ suvarṇapiṭakamanuiprayacchata| ahaṁ janmacitraṁ nāma nāgapotakamapahṛtyānayāmīti| amātyāḥ kathayanti-eṣa gṛhāṇa| sa kathayati-yo yuṣmākaṁ śraddhayitaḥ pratyayitaśca, tasya haste tiṣṭhatu| ānīte janmacitre nāgapotake grahīṣyāmīti| evaṁ kuruṣveti| tato'srau ahituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṁ sthāpayitvā hastināpuraṁ gataḥ| tenāsau hradaḥ samantato vyavalokitaḥ| nimittīkṛtaḥ-asau janmacitro nāgapotaka etasmin pradeśe tiṣṭhatīti| tato balyupahāranimittaṁ punaḥ pratyāgataḥ| amātyānāṁ kathayati- balyupahāramenaṁ prayacchata| saptame divase taṁ nāgapotakamapahṛtya ānayāmīti| sa cāhituṇḍikastena saṁlakṣitaḥ- mamāsāvapaharaṇāyāgataḥ| saptame divase māmapahariṣyati| mātāpitṛviyogajaṁ me duḥkhaṁ bhaviṣyatīti| kiṁ karomi, kiṁ śaraṇaṁ prapadyeyamiti| tasya hradasya nātidūre dvau lubdhakau prativasataḥ, sārako halakaḥ| tau hradamāśritya jīvikāṁ kalpayataḥ| ye sthalagatāḥ prāṇino mṛgaśarabhasūkarādayastaṁ hradamupasarpanti, tān praghātayataḥ, ye'pi jalagatā matsyakacchāpamaṇḍūkādayaḥ| tatra sārakaḥ kālagataḥ, halako jīvati| janmacitro nāgapotaḥ saṁlakṣayati-ko'nyo'sti mama śaraṇamṛte halakāt lubdhakāt ? tato manuṣyaveṣamāsthāya halakasya lubdhakasya sakāśaṁ gataḥ| gatvā kathayati-bhoḥ puruṣa, kiṁ tvaṁ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca subhikṣākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsaṁpannā iti ? sa kathayati-jāne sa rājā dhārmiko dharmeṇa rājyaṁ kārayati, maitracitto hitacitto'nukampācittaśca rāṣṭraṁ pālayatīti| sa kathayati-kimetadeva, athāstyanyadapi ? lubdhakaḥ kathayati-astyanyo'pyanuśaṁsaḥ| asmin pradeśe janmacitrako nāma nāgapotakaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanupracchati| atīva śasyasaṁpattirbhavati| śasyavatī vasumatī, subhikṣānnapānaśca deśa iti| janmacitraḥ kathayati-taṁ nāgapotakamito viṣayādapaharet, tasya nāgapotakasya kiṁ syāt ? na śobhanaṁ syāt, mātāpitṛviyogajaṁ duḥkhaṁ syādrājño rāṣṭrasya ca| yo'paharati, tasya kiṁ tvaṁ kuryāḥ ? sa āha-jīvitādvyaparopayeyam| jānīṣe tvaṁ kataro'sau nāgapotaka iti ? na jāne| ahamevāsau nāgaḥ| dakṣiṇapāñcālavaiṣayikenāhituṇḍikenāpahṛtya nīyet| sa balyupahāravidhānārthaṁ gataḥ| saptame divase āgamiṣyati| āgatya asya hradasya catasṛṣu dikṣu khadiraśalākānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati| tatra tvayā pracchanne saṁnikṛṣṭe sthātavyam| yadā tenāyamevaṁrūpaḥ prayogaḥ kṛto bhavati, tadā hradamadhyāt kkathamānaṁ pānīyamutthāsyati ahaṁ cotthāsyāmi| tadā tvayāsau ahituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ, āśu copasaṁkramya vaktavyaḥ-mantrānupasaṁhara | mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayiṣyamīti| yadyasau mantrānanupasaṁhṛtya prāṇairviyokṣyate, mṛtaṁ te'haṁ yāvajjīvaṁ mantrapāśabaddhaḥ syāmiti| lubdhakaḥ prāha-yadi tavaikasyaiva guṇaḥ syāt, tathāpyahamevaṁ kuryām, prāgeva sarājakasya rāṣṭrasya| gaccha, ahaṁ te trāteti| tatastena nāgapotakena tasyaikapārśve guptasthānamupadarśitam| yāvadasau lubdhakaḥ saptame divase pratigupto pradeśe ātmānaṁ gopayitvā avasthitaḥ| sa cāhituṇḍika āgatya balyupahāraṁ kartumārabdhaḥ| tena catasṛṣu dikṣu catvāraḥ khadirakīlakā nikhātāḥ| nānāraṅgaiḥ sūtrairveṣṭayitvā mantrā āvartitāḥ| atastasmāt pānīyaṁ kkathitumārabdham| lubdhakena ca śareṇa marmaṇi tāḍitaḥ| niṣkośaṁ cāsiṁ kṛtvā abhihitaḥ- tvamasmadviṣayanivāsinaṁ nāgapotamapaharasi| mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayāmīti| tato'hituṇḍikena duḥkhavedanābhibhūtena maraṇabhayabhītena mantrā vyāvartitāḥ| tatsamanantaraṁ ca lubdhakena jīvitād vyaparopitaḥ| tato nāgo mantrapāśavinirmukto hradādabhyudgamya lubdhakaṁ pariṣvaktavān, evaṁ cāha-tvaṁ me mātā, tvaṁ me pitā, yanmayā tvāmāgamya mātāpitṛviyogajaṁ duḥkhaṁ notpannam| āgaccha, bhavanaṁ gacchāmaḥ| tenāsau bhavanaṁ nītaḥ, nānāvidhena cānnapānena saṁtarpitaḥ, ratnāni copadarśitāni, mātāpitrośca niveditaḥ| amba tāta-eṣa me suhṛccharaṇam bāndhavaḥ| asyānubhāvādyuṣmābhiḥ saha viyogo na jāta iti| tābhyāmasau vareṇa pravārito vividhāni ca ratnāni dattāni| sa tānyādāya tasmād hradād vyutthitaḥ| tasya ca hradasya nātidūre puṣpaphalasalilasaṁpanne nānāśakunikūjite ṛṣeragramāśramapadam| tatra ca nāgapotakena sārdhaṁ vṛttakaṁ tatsarvaṁ vistareṇa samākhyātam| tata ṛṣiḥ kathayati- kiṁ ratnaiḥ kiṁ vā te suvarṇena ? tasya bhavane'mogho nāma pāśastiṣṭhati, taṁ yācasva| tato lubdhako'moghapāśe saṁjātatṛṣṇaḥ ṛṣivacanamupaśrutya punarapi nāgabhavanaṁ gataḥ| yāvatpaśyati bhavanadvāre tamamoghapāśam| tasyaitadabhavat-eṣa sa pāśo yo mayā prārthanīyaḥ| iti viditvā nāgabhavanaṁ praviṣṭaḥ| tato janmacitreṇa nāgapotakena anyaiśca nāgaiḥ sasaṁbhramaiḥ pratisaṁmodito ratnaiśca pravāritaḥ| sa kathayati-alaṁ mama ratnaiḥ| kiṁ tu etamamoghapāśaṁ prayacchatheti| sa nāga āha-tavānena kiṁ prayojanam ? yadā garurutmatopadrutā bhavāmaḥ, tadā anenātmānaṁ rakṣāmaḥ| lubdhaka āha- yuṣmākameṣa kadācit karhicit gurutmatopadrutānāmupayogaṁ gacchati| mama tu anena satatameva prayojanam|yadyasti kṛtamupakṛtaṁ ca, anuprayaccheti| janmacitrasya nāgapotakasyai tadabhavat-mamānena bahūpakṛtam| mātāpitarau avalokya dadāmīti| tena mātāpitarau avalokya sa pāśo dattaḥ| tato'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghapāśamādāya nāgabhavanādabhyudgamya svagṛhaṁ gataḥ||
yāvadapareṇa samayena dhano rājā devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ-anekadhanasamuditaṁ me gṛham| na me putro na duhitā| mamātyayātsvakulavaṁśacchede rāṣṭrapahāraḥ sarvasantasvāpateyamaputramiti kṛtvā anyarājavidheyo bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṁbandhibāndhavairucyate-deva, kimasi cintāparaḥ ? sa etatprakaraṇaṁ vistareṇārocayati| te kathayanti- devatārādhanaṁ kuru, putraste bhaviṣyatīti| so'putraḥ putrābhinandī śivavaruṇakuveravāsavādīnanyāṁśca devatāviśeṣānāyācate, tadyathā-ārāmadevatā vanadevatā catvaradevatā śṛṅgāṭakadevatā balipratigrāhikāḥ| sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravāedo yadāyācanahetoḥ putrā jāyante duhitaraśceti| taccanaivam| yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat, tadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca| katameṣāṁ trayāṇām ? mātāpitarau raktau bhavataḥ saṁnipatitau| mātā cāsya kalyā bhavati ṛtumatī ca| gandharvaḥ pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante ṛtumatī ca| gandharvaḥ pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca| sa caivamāyācanaparastiṣṭhati| anyatamaśca bhadrakalpiko bodhisattvastasyāgramahiṣyā avakrāntaḥ| pañcāveṇīyā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca ? raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti kratuṁ jānāti| garbhamavakrāntaṁ jānāti| yasya sakāśādgarbhamavakrāmati tamapi jānāti| dārakaṁ jānāti, dārikāṁ jānāti| saceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati| saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati| sā āttamanāḥ svāmina ārocayati-diṣṭyā vardhasva āryaputra| āpannasattvāsmi saṁvṛttā| yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyatīti| so'pyāttamanāttamanāḥ pūrvaṁ kāyamunnamayya dakṣḥiṇaṁ vāhumabhiprasārya udānamudānayati- apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam| jāto me syānnāvajātaḥ| kṛtyāni me kurvīta| pratibharet| dāyādyaṁ me pratipadyeta| kulavaṁśo me ciarasthitikaḥ syāt| asmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni datvā puṇyāni kṛtvā asmākaṁ nāmnā dakṣiṇāmādekṣyati-idaṁ tayoryatratatropapannayorgacchatoranugacchatu iti| āpannasattvāṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ| hārārdhahārāvibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarantīmadharimāṁ bhūmim| na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau ānandabheryastāḍitāḥ| śrutvā rājā kathayati-kimetaditi| antaḥpurikābhī rājñe niveditam-deva, diṣṭyā vardhasva| putraste jāta iti| tato rājñā taṁ sarvaṁ nagaramapagatapāṣāṇasarkarakaṭhallaṁ vyavasthitam, candanavārisiktamucchritadhvajapatākaṁ surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpābhikīrṇaramaṇīyam| ājñā ca dattā-śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṁ prayacchataḥ, sarvabandhanamokṣaṁ ca kuruteti| tasyaivaṁ trīṇi saptakānyekaviṁśatidivasān vistareṇa jātakarma karoti| tasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitumārabdham-kiṁ bhavatu dārakasya nāmeti ? amātyāḥ kathayanti-ayaṁ dārako dhanasya rājñaḥ putraḥ, bhavatu dārakasya sudhano nāmeti| tasya sudhana iti nāmadheyaṁ vyavasthāpitam| sudhano dārako'ṣṭābhyo dhātrībhyo'nudatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa daghnā navanītena sarpiṣā sarpimaṇḍairvā anyaiścottaptottaptairupakaraṇaviśeṣaiḥ| āśu vardhate hradasthamiva paṅkajam||
sa yadā mahān sṁvṛttastadā lipyāmupanyastaḥ sṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ kumāraparīkṣāyāṁ kumārikāparīkṣāyāṁ dāruparīkṣāyāṁ ratnaparīkṣāyāṁ vastraparīkṣāyām| so'ṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ| sa yāni tāni bhavanti rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāṁ janapadaiśvaryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe'ṅkuśagrahe pāśagrahe chedye bhedye muṣṭibandhe śikhābandhe padabandhe dūravedhe śandavedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyām| pañcasthāneṣu kṛtāvī saṁvṛttaḥ| tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṁ madhyaṁ kanīyasam| trīṇi vāsagṛhāṇi māpitāni, haimantikaṁ graiṣmikaṁ vārṣikam| trīṇyudyānāni māpitāni, haimantikaṁ graiṣmikaṁ vārṣikam| tataḥ sudhanakumāra upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati||
yāvadapareṇa samayena halako lubdhako mṛgayāmanvesamāṇastena tenānuvicarannanyatamaṁ parvatamanuprāptaḥ| tasya ca parvatasyādhastādṛṣerāśramapadaṁ paśyati puṣpaphalasaṁpannaṁ nānāpakṣigaṇaḥvicaritam| mahāntaṁ ca hradamutpalakumudapuṇḍarīkasaṁchannaṁ haṁsakāraṇḍavacakravākopaśobhitam| sa tamāśramapadaṁ paribhramitumārabdhaḥ| yāvattaṁ ṛṣiṁ paśyati dīrghakeśaśmaśrunakharomāṇaṁ vātātapakarṣitaśarīraṁ cīvaravalkaladhāriṇamanyatamavṛkṣamūlāśrayatṛṇakuṭikākṛtanilayam| dṛṣṭvā ca punaḥ pādābhivandanaṁ kṛtvā kṛtāñjalipuṭaḥ papraccha-bhagavan, kiyacciramasmin pradeśe tava prativasataḥ ? catvāriṁśadvarṣāṇi| asti iyatā kālenāsmin pradeśe kaścidāścaryādbhutadharmo dṛṣṭaḥ śruto vā ? praśāntātmā ṛṣirmandaṁ mandamuvāca- bhadramukha, dṛṣṭaste'yaṁ hradaḥ ? dṛṣṭo bhagavan| eṣā brahmasabhā nāma puṣkiriṇī utpalapadmakumudapuṇḍarīkasaṁchannā nānāpakṣigaṇaniṣevitā himarajatatuṣāragaurāmbusaṁpūrṇā surabhikusumapūrṇatoyā| asyāṁ puṣkiriṇyāṁ pañcadaśamyāṁ manoharā nāma drumasya kinnararājasya duhitā pañcakinnarīśataparivārā nānāvidhasnānodvartanairāgatya snāti| snānakāle cāsyā madhuragītavāditaśabdena mṛgapakṣiṇo'vahriyante| ahamapi taṁ śabdaṁ śrutvā mahatā prītisaumanasyena saptāhamatināmayāmi| etadāścaryaṁ bhadramukha mayā dṛṣṭamiti| atha halakasya lubdhakasyaitadabhavat-śobhano'yaṁ mayā amoghaḥ pāśo nāgāllabdho manoharāyāḥ kinnaryāḥ kṣepsyāmīti| so'pareṇa samayena pūrṇapañcadaśyāmamoghaṁ pāśamādāya hadatīrasamīpe puṣpaphalaviṭapagahanamāśritya avadhānatatparo'vasthitaḥ| yāvanmanoharā kinnarī pañcaśataparivāritā tādṛśyaiva vibhūtyā brahmasabhāṁ puṣkiriṇīmavatīrṇā snātum| tatsamanantaraṁ ca halakena lubdhakena amoghaḥ pāśaḥ kṣiptaḥ, yena manoharā kinnarī baddhā| tayā amoghapāśaśritayā hrade mahāhatanādaḥ kṛto bhīṣaṇaśca śabdo niścāritaḥ, yaṁ śrutvā pariśiṣṭaḥ kinnarigaṇa itaścāmutaśca saṁbhrānto manoharāṁ nirīkṣitumārabdhaḥ| paśyanti baddhām| dṛṣṭvā ca punarbhītā niṣpalāyitāḥ| adrākṣītsa lubdhakastāṁ paramarūpadarśanīyām| dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti| sā āha- hā hatāsmi, hā mandabhāgyā, mamedṛśīmavasthāmāptām|
mā naiṣīstvaṁ hi mā sprākṣīrnaitattava suceṣṭitam|
rājabhogyā surūpāhaṁ na sādhu grahaṇaṁ tava||1|| iti||
lubdhakaḥ prāha-yadi tvāṁ na gṛhṇāmi, niṣpalāyase| sā kathayati-nāhaṁ niṣpalāye| yadi na śraddadhāsi, imaṁ cūḍāmaṇiṁ gṛhāṇa| asyānubhāvenāhamuparivihāyasā gacchāmīti| lubdhakaḥ kathayati - kathaṁ jāne ? tayā śirasthaścūḍāmaṇirdatta uktaśca-eṣa cūḍāmaṇiryasya haste, tasyāhaṁ vaśā bhavāmi| tato lubdhakenāsau cūḍāmaṇirgṛhītaḥ, pāśabaddhāṁ caināṁ saṁprasthitaḥ||
tena khalu samayena sudhanarājakumāro mṛgayānirgataḥ| adrākṣītsa lubdhakaḥ sudhanaṁ rājakumāramabhirūpaṁ darśanīyaṁ prāsādikam| dṛṣṭvā ca punarasyaitadabhavat-ayaṁ ca rājakumāraḥ, iyaṁ ca paramadarśanīyā| yadyenāṁ drakṣyati, balādgrahīṣyati| yannvahamenāṁ prābhṛtanyāyena svayamevopanayeyam| tatastāṁ pāśabaddhāmādāya yena rājakumārastenopasaṁkrāntaḥ| upasaṁkramya pādayornipatya kathayati-idaṁ mama devasya strīratnaṁ prābhṛtamānītam, pratigṛhyatāmiti| adrākṣītsudhanakumāro manoharāṁ kinnarīmabhirūpāṁ darśanīyāṁ prāsādikāṁ paramaśubhavarṇapuṣkalatayā samanvāgatāṁ sarvaguṇasamuditāmaṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṁkṛtāṁ janapadakalyāṇāṁ kāñcanakalaśakūrmapīnonnatakaṭhinasahitasujātavṛttapragalbhamānastanīmabhinīlaraktāṁśukavisṛtāyatana-vakamalasadṛśanayanāṁ subhruvamāyatatuṅganāsāṁ vidrumamaṇīratnabimbaphalasaṁsthānasadṛśādharoṣṭhīṁ sudṛḍhaparipūrṇagaṇḍapārśvāmatyartharatikarakapolatilakānupūrvacaritāṁ saṁgatabhruvāravindavikacasadṛśaparipūrṇavimalaśaśivapuṣaṁ pralambabāhuṁ gambhīratrivalikasaṁtatamadhyāṁ stanabhārāvanāmyamānapūrvārdhāṁ rathāṅgasaṁsthitasujātajaghanāṁ kadalīgarbhasadṛśakarānupūrvāvasthitasujātakarabhoruṁ sunigūḍhasuracitasarvāṅgasundaraśirāṁ sahitamaṇipīḍāsaṁraktakaratalapraharṣanūpuravalayāṁ hārārdhahāranirghoṣavimalaśitagatimāyatanīlasūkṣmakeśīṁ sacīvaraprabhraṣṭakāñcīguṇāṁ nūpurāvacchāditapādāṁ kṣāmodarīm| tāṁ pratikīrṇahārāmuttaptajāmbūnadacārupūrṇāṁ dṛṣṭvā kumāraḥ sahasā papāta viddho dṛḍharāgaśareṇa| tatra sa rāgavarāhadavadahanapataṅgasadṛśena jalacandracañcalavimalojjvalasvabhāvena durgrāhyatareṇa nadītaraṅgajhaṣamakarasurabhigamanena garuḍapavanajavasamagatinā tūlaparivartanalaghutareṇa vānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasukhāsvādalobhena sarvakleśaviṣamadurgaprapātaniḥsaṅgena paramasalīlena cittena tadbhūtānugatayā āyoniśomanaskāradhanurvisṛtaiḥ saṁyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddhaḥ| āha ca-
dṛṣṭvā ca tāṁ sudhana indusamānavakrāṁ
prāvṛḍghanāntaraviniścariteva vidyut|
tatsnehamanmathavilāsasamudbhavena
sadyaḥ sa cetasi nu rāgaśareṇa viddhaḥ||2||
sa tāmatimanoharāṁ gṛhītvā hastināpuraṁ gataḥ| sa ca lubdhaḥ pañcagrāmavareṇācchāditaḥ| tataḥ sudhano rājakumāro manoharayā rūpayauvanaguṇena sudhanaḥ kumāro'nekaiścopacāraśataistathā apahṛto yathā muhūrtamapi tāṁ na jahāti| yāvadapareṇa samayena jetavanādvau brāhmaṇau abhyāgatau| tatraiko rājānaṁ saṁśritaḥ, dvitīyaḥ sudhanaṁ kumāram| yo rājānaṁ saṁśritaḥ, sa rājñā purohitaḥ sthāpito bhogaiśca saṁvibhaktaḥ| yastu sudhanaṁ kumāram, sa bhogamātreṇa saṁvibhaktaḥ| sa kathayadi- kumāra, yadā tvaṁ pituratyayādrāṣṭre pratiṣṭhāsyasi, tadā me kiṁ kariṣyasīti ?| sudhanaḥ kathayati-yathā tava sahāyo brāhmaṇo mama pitrā paurihitye'vasthāpitaḥ, evamahaṁ tvāmapi paurohitye sthāpayāmīti| eṣa ca vṛttāntastena brāhmaṇena karṇaparaṁparayā śrutaḥ| tasyaitadabhavat- ahaṁ tathā kariṣye, yathā kumāro rājyameva nāsādayiṣyati, kutastaṁ purohitaṁ sthāpayiṣyatīti ? yāvadapareṇa samayena tasya rājño vijite'nyatamaḥ kārvaṭikaḥ prativiruddhaḥ, tasya samucchittaye eko daṇḍaḥ preṣitaḥ| sa hatavihatavidhvastaḥ pratyāgataḥ| evaṁ yāvatsapta, ye daṇḍāḥ preṣitāḥ, te'pi hastavidhvastāḥ pratyāgatāḥ| amātyai rājā vijñāpitaḥ-deva, kimarthaṁ svabalaṁ hāryate, paraṁ vardhyate ? yāvannaikaḥ kaściddevasya vijite śastrabalopajīvī sarvo'sau āhūyatāmiti| brāhmaṇaḥ purohitaḥ saṁlakṣayati - ayaṁ sa kumārasya vadhopāyakāla iti| tena rājā vijñaptaḥ-deva, naivamasau śakyaḥ saṁnāmayitum| rājā kathayati-kiṁ mayā svayaṁ gantavyam ? purohitaḥ kathayati-kimarthaṁ devaḥ svayaṁ gacchati ? ayaṁ sudhanaḥ kumāro yuvā baladarpayuktaḥ| eṣa daṇḍasahāyaḥ preṣyatāmiti| rājā kathayati-evamastviti| tato rājā kumāramāhūya kathayati- gaccha kumāra, daṇḍasahāyaḥ kārvaṭikaṁ saṁnāmaya| evaṁ deveti sudhanaḥ kumāro rājñaḥ pratiśrutya antaḥpuraṁ praviṣṭaḥ| manoharādarśanāccāsya sarvaṁ vismṛtam| punarapi rājñā abhihitaḥ-punarapi taddarśanātsarvaṁ bismṛtam| purohitena cābhihitaḥ- deva, sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum| rājā kathayati- sādhanaṁ sajjaṁ kriyatām| nirgataḥ kumāro'ntaḥpurāt preṣayitavyo yathā manoharāyāḥ sakāśaṁ na prativasatīti| evaṁ deveti amātyai rājñaḥ pratiśrutya balaugho hastyaśvarathapadātisaṁpanno'nekapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ| tataḥ kumāro nirgataḥ uktaḥ-gaccha kumāra, sajjo balaugha iti| sa kathayati-deva, gamiṣyāmi manoharāṁ dṛṣṭvā| rājā kathayati-kumāra na draṣṭavyā, kālo'tivartate| sa kathayatio-tāvadyadi evam, mātaraṁ dṛṣṭvā gacchāmi| gaccha kumāra avalokya jananīm| sa manoharāsantakaṁ cūḍāmaṇimādāya mātuḥsakāśamupasaṁkrāntaḥ| pādayornipatya kathayati-amba, aham kārvaṭikaṁ saṁnāmanātha gacchāmi|
duhitā śakrakalpasya kinnarendrasya māninī|
pālyā virahaśokārtā madvātsalyadhiyā tvayā||3||
ayaṁ cūḍāmaṇiḥ suguptaṁ sthāpayitavyaḥ| na kadācinmanoharāyā dātabyo'nyatra prāṇaviyogāditi| sa evaṁ mātaraṁ pitaraṁ saṁdiśya abhivādya ca nānāyodhabalaughatūryanirnāditaiḥ saṁprasthitaḥ| anupūrveṇa janapadānatikramya tasya kārvaṭikasya nātidūre'nyatamaṁ vṛkṣamūlaṁ niśritya vāsamupagataḥ| tena khalu samayena vaiśravaṇo mahārājo'nekayakṣaparivāro'nekayakṣaśatasahasraparivāraḥ| tena yakṣāṇāṁ yakṣasamitiṁ saṁprasthitaḥ| tasya tena pathā gacchataḥ khagapathena yānamavasthitam| tasyaitadabhavat-bahuśo'hamanena pathā samatikrāntaḥ| na ca me kadācidyānaṁ pratihatam| ko'tra heturyenedānīṁ pratihata iti ? paśyati sudhanaṁ kumāram| tasyaitadabhavat- ayaṁ bhadrakalpiko bodhisattvaḥ khedamapatsyati yuddhāyābhiprasthitaḥ| sāhāyyamasya karaṇīyam| kārvaṭikaḥ saṁnāmayitavyaḥ| na ca kasyacitprāṇinaḥ pīḍā karaṇīyeti viditvā pāñcikaṁ mahāyakṣasenāpatimāmantrayate- ehi tvaṁ pāñcika, sudhanasya kumārasya kārvaṭikamayuddhena saṁnāmaya| na ca te kasyacitprāṇinaḥ pīḍā kartavyeti| tatheti pāñcikena yakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṅgo balakāyo nirmitaḥ-tālamātrapramāṇāḥ puruṣāḥ, parvatapramāṇā hastinaḥ, hastipramāṇā aśvāḥ| tato nānāvidhakhaṅgamuśalatomarapāśacakraśaraparaśvadhādiśastraviśeṣeṇa nānāvāditrasaṁkṣobheṇa ca mahābhayamupadarśayan mahatā balaughena pāñciko'nuprāptaḥ|
hastyaśvarathanirghoṣānnānāvāditranisvanāt|
yakṣāṇāṁ svaprabhāvācca prākāraḥ prapapātaḥ vai||4||
tataste karvakanivāsinastaṁ balaughaṁ dṛṣṭvā tacca prākārapatanaṁ paraṁ viṣādamāpannāḥ papracchuḥ-kuta eṣa balaugha āgacchatīti ? te kathayanti- śīghraṁ śīghra dvārāṇi muñcata| eṣa pṛṣṭhataḥ kumāra āgacchati| tasya ca balaugho yadi ciraṁ vidhārayiṣyatha, sarvathā na bhaviṣyatheti| te kathayanti-
vyutpannā na vayaṁ rājño na kumārasya dhīmataḥ|
nṛpapauruṣakebhyo sma bhītāḥ saṁtrāsamāgatāḥ||5||
tairdvārāṇi muktāni| tata ucchritadhvajapatākāpūrṇakalaśā nānāvidhatūryanirnāditaiḥ sudhanaṁ kumāraṁ pratyudgatāḥ| tena ca samāśvāsitāḥ, tadabhiprāyaśca rājabhaṭaḥ sthāpitaḥ| nipakāśca nigṛhītāḥ| karapratyāyāśca nibaddhāḥ| tatastaṁ karvaṭakaṁ sphītīkṛtya sudhanakumāraḥ pratinivṛttaḥ| dhanena ca rājñā tāmeva rātriṁ svapno dṛṣṭaḥ- gṛdhreṇāgatya rājña udaraṁ sphoṭayitvā antrāṇyākṛṣya sarvaṁ tannagaramantrairveṣṭitam , sapta ratnāni gṛhaṁ praveśyamānāni dṛṣṭāni| tato rājā bhītastrastaḥ saṁvigna āhṛṣṭaromakūpo paghulaghvevotthāya mahāśayane niṣadya kare kapolaṁ dattvā cintāparo vyavasthitaḥ-mā haiva me atonidānaṁ rājyāccyutirbhaviṣyati, jīvitasya vā antarāya iti| sa prabhātāyāṁ rajanyāṁ svapnaṁ brāhmaṇāya purohitāya nivedayāmāsa| sa saṁlakṣayati-yādṛśo devena svapno dṛṣṭaḥ, niyataṁ kumāreṇa karvaṭako nirjitaḥ| vitathanirdeśaḥ karaṇīyaḥ| iti kṛtvā kathayati-deva, na śobhanaḥ svapnaḥ| niyatamatonidānaṁ rājyāccyutirbhaviṣyati, jīvitasyāntarāya iti| kevalaṁ tu atrāsti pratikāraḥ, sa ca brāhmaṇakamantreṣu dṛṣṭaḥ| ko'sau pratikāraḥ ? deva, udyāne puṣkariṇī puruṣapramāṇikā kartavyā| tataḥ sudhayā praleptavyā| susaṁmṛṣṭāṁ kṛtvā kṣudramṛgāṇāṁ rudhireṇa pūrayitavyā| tato devena snānaprayatena tāṁ puṣkariṇīmekena sopānenāvataritavyam, ekenāvatīrya dvitīyenottaritavyam, dvitīyenāttīrya tṛtīyenāvataritavyam, tṛtīyenāvatīrya caturthenottaritavyam| tataścaturbhirbrāhmaṇairvedavedāṅgapāragairdevasya pādayorjihvayā nirleḍhavyam, kinnaravasayā ca dhūpo deyaḥ| evaṁ devo vidhūtapāpaściraṁ rājyaṁ pālayiṣyatīti| rājā kathayati- sarvametacchakyaṁ yadidaṁ kinnaramedamatīva durlabham| purohitaḥ kathayati- deva, yadeva durlabhaṁ tadeva sulabham| rājā kathayati- yathā katham ? purohitaḥ kathayati- deva, nanviyaṁ manoharā kinnarī| rājā kathayati- purohita, mā maivaṁ vada| kumārasyātra prāṇāḥ pratiṣṭhitāḥ| sa kathayati- nanu devena śrutam-
tyajedekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet|
grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet||6||
dṛḍhenāddhyātmanā (?) rājyaṁ kumārasyāsya dhīmataḥ|
śakṣyasi hyaparāṁ kartuṁ ghātayaināṁ manoharām||7|| iti|
ātmābhinandino na kiṁcinna pratipadyanta iti tenādhivāsitam| tato yathopadiṣṭaṁ purohitena kārayitumārabdham| puṣkariṇī khātā sudhayopaliptā saṁmṛṣṭā kṣudramṛgarudhiramupāvartayitumārabdham| sa ca prayogaḥ| sudhanasyāntaḥpurajanenopalabdhaḥ| tāḥ prītimanasaḥ saṁvṛttāḥ - vayaṁ rūpayauvanasaṁpannāḥ| idānīmasmākaṁ sudhanaḥ kumāraḥ paricārayiṣyatīti| tāḥ pramuditā dṛṣṭvā manoharā pṛcchati-kiṁ yūyamatīva praharṣitā iva ? yāvadaparayā sa vṛttānto vistareṇa manoharāyā niveditaḥ| tato manoharā saṁjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṁkrāntā| upasaṁkramya pādayornipatya karuṇadīnavilambitairakṣarairetamarthaṁ nivedayāmāsa| sā kathayati- yadyevaṁ svāgatamidaṁ kuru vicārayiṣyāmīti| manoharayā āgamya punarapi samākhyātam| tayā api vicāritam| paśyati bhūtam| tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni, uktā ca-putrike, prāpte kāle āgantavyam| evaṁ mamopālambhe na bhavatīti| tato rājā yathādiṣṭena krameṇa snānaprayato rudhirapūrṇāṁ puṣkiriṇīmavatīryottīrṇaḥ| tato'sya brāhmaṇairjihvayā pādau nilīḍhau, avasthitaḥ- ānīyatāṁ kinnarīti ca samādiṣṭam| tatsamanantarameva manoharā gaganatalamutplutya gāthāṁ bhāṣate-
sparśasaṁgamanaṁ mahyaṁ hasitaṁ ramitaṁ ca me|
nāgīva bandhanānmuktā eṣā gacchāmi sāṁpratam||8|| iti|
rājñā dṛṣṭvā vāyupathena gacchantī| sa bhītaḥ purohitamāmantrayate-yadarthaṁ kṛto yatnaḥ, sa na saṁpannaḥ, manoharā kinnarī niṣpalāyiteti| purohitaḥ kathayati-deva, siddhārtho'pagatapāpo devaḥ sāṁpratamiti| tato manoharāyāḥ khagapathena gacchantyā etadabhavat-yadahametāmavasthāṁ prāptā, tattasya ṛṣervyapadeśāt| yadi tena nākhyātamabhaviṣyat, nāhaṁ grahaṇaṁ gatā abhaviṣyat| tena hi yāsyāmi tāvadasyaiva ṛṣeḥ sakāśamiti| sā tasyāśramapadaṁ gatā| pādābhivandanaṁ kṛtvā taṁ ṛṣimuvāca- maharṣe, tava vyapadeśādahaṁ grahaṇaṁ gatā, manuṣyasya saṁsparśaśca saṁprāptaḥ| jīvitāntarāyaścaitatsaṁvṛttaḥ| tadvijñāpayāmi-yadi yadā kadācitsudhanaḥ kumāra āgacchati māṁ samanveṣamāṇaḥ, tasyemāmaṅgulimudrāṁ dātumarhasi| evaṁ ca vaktavyam- kumāra, viṣamāḥ panthāno durgamāḥ, khedamāpatsyase, nivartasveti| yadi nivāryamāṇo na tiṣṭhet, tasya mārgaṁ vyapadeṣṭumarhasi-kumāra, manoharayā samākhyātam-uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya apare trayaḥ, tānatikramya himavān parvatarājaḥ, tasyottareṇotkilakaparvataḥ, tara utkūlako jalapatha ekadhārako vajrakaḥ kāmarūpī| utkīlaka airāvato'dhobāṇaḥ pramokṣaṇaḥ ete parvatāḥ samatikramaṇīyāḥ| tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ| ebhirupāyaiste parvatā atikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni| ajavaktrameṇḍhakaḥ puruṣo rākṣasarūpī piṅgalāguhāyāṁ lālāsrotasā mahānajagaro vegena pradhāvati| sa te vikrameṇa hantavyaḥ| arāntaragatāṁ nābhīṁ yatra paśyettatra kiṭibhakaśca|
ayaṁ muktena bāṇena hantavyo mama kāraṇāt|
yatra paśyeddvau meṣau saṁghaṭṭantau parasparam|
tayoḥ śṛṅgamekaṁ bhaṅktvā mārgaṁ pratilapsyase||9||
āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau|
tayorekaṁ pādayitvā mārgaṁ pratilapsyase|| 10||
saṁkocayantīṁ prasārayantīṁ rākṣasīmāyasaṁ mukham|
yadā paśyettatra kīlakaṁ lalāṭe tasyā nikhānayet||11||
śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ|
haripiṅgalakeśākṣo dāruṇo yatra rākṣasaḥ||12||
kārmukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ|
nadyaśca bahavastāryā naktragrahasamākulāḥ||13||
raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca|
raṅgāyāṁ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ|
tapantyāṁ grāhabahulatvaṁ citrāyāṁ kāmarūpiṇaḥ||14||
rudantyāṁ kinnarīceṭyo sahantyāṁ kinnarasnuṣā|
āśīviṣāyāṁ nānāvidhāṁ sarpā vetranadyāṁ tu śalmaliḥ||15||
raṅgāyāṁ dhairyakaraṇaṁ pataṅgāyāṁ parākramaḥ|
tapantyāṁ grāhamukhabandhaṁ citrāyāṁ vividhagītam||16||
rudantyāṁ saumanasye samuttāram, hasantyāṁ tūṣṇībhāvayogena, āśīviṣāyāṁ sarpaviṣamantrayogena, vetranadyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ| nadīḥ samatikramya pañca yakṣaśatāni gulmakam| taddhairyamāsthāya vidrāvyam| tato drumasya kinnararājasya bhavanamiti| tato manoharā taṁ ṛṣimevamuktvā pādābhivandanaṁ kṛtvā prakrāntā||
yāvatsudhanaḥ kumārastaṁ karvaṭakaṁ saṁnāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ| śrutvā ca rājā parāṁ prītimupagataḥ| tataḥ kumāro mārgaśramaṁ prativinodya pituḥ sakāśaṁ gataḥ| praṇāmaṁ kṛtvā purastānniṣaṇṇaḥ| rājñā paramayā saṁtoṣaṇayā saṁbhāṣitaḥ, uktaśca-kumāra, śivena tvamāgataḥ ? deva, tava prasādātkarvaṭakaḥ saṁnāmitaḥ, nipakā gṛhītāḥ, cintakaḥ sthāpitaḥ| ime tu karapratyayāḥ| paṇyāgāraśca sthāpyatāmiti| rājā kathayati- śobhanaṁ pratigṛhītam| tataḥ pituḥ praṇāmaṁ kṛtvā saṁprasthitaḥ| rājā kathayati-kumāra tiṣṭha, prābhṛtaṁ sahitā eva bhokṣyāmaḥ| deva gacchāmi, ciraṁ dṛṣṭvā me manoharā| alaṁ kumāra adya gamanena| tiṣṭha, śvo gamiṣyasīti| so'navabudhyamāna evamāha-tāta, adyaiva mayā avaśyaṁ gantavyam| rājā tūṣṇīmavasthitaḥ| tataḥ kumāraḥ svagṛhaṁ gataḥ| yāvatpaśyati śriyā varjitamantaḥpuradvāram| sa cintāparaḥ praviśya manoharāṁ na paśyati| itaścāmutaśca saṁbhrāntaḥ śūnyahṛdayaḥ śabdaṁ kartumārabdha-manohare manohare iti| yāvadantaḥpuraṁ saṁnipatitam| tāḥ striyaḥ kṣepaṁ kartumārabdhāḥ| viddho'sau hṛdayaśalyena sutarāṁ praṣṭumārabdhaḥ| tāmiryathābhūtaṁ samākhyātam| sa śokena saṁpramuhyate| tāḥ striyaḥ kathayantideva, asminnantaḥpure tatpraviśiṣṭatarāḥ striyaḥ santi, kimarthaṁ śokaḥ kriyate ? sapiturnairguṇyamupaśrutya kṛtaghnatāṁ ca, mātuḥ sakāśamupasaṁkrāntaḥ| pādayornipatya kathayati- amba,
manoharāṁ na paśyāmi manorathaguṇairyutām|
sādhurūpasamāyuktā kka gatā me manoharā||17||
manasā saṁpradhāvāmi mano me saṁpramuhyate|
hṛdayaṁ dahyate caiva rahitasya tayā bhṛśam|| 18||
manobhirāmā ca manoharā ca
manonukūlā ca manoratiśca|
saṁtaptadeho'smi manoharāṁ vinā
kuto mamedaṁ vyasanaṁ samāgatam||19|| iti|
sā kathayati-putra, kṛcchrasaṁkaṭasaṁbādhaprāptā manohareti mayā pratimuktā| amba, yathā katham ? tayā yathāvṛttaṁ vistareṇa samākhyātam| sa piturnairguṇyamakṛtajñatāṁ ca jñātvā kathayati-kutra gatā katareṇa vā patheti ? sā kathayati-
eṣo'sau parvataśaila ṛṣisaṁghaniṣevitaḥ|
uṣito dharmarājena yatra yātā manoharā||20|| iti|
sa manoharāviyogaduḥkhārtaḥ kṛcchraṁ vilalāpa, karuṇaṁ paridevate-
manoharāṁ na paśyāmi manorathaguṇairyutām|
sādhurūpasamāyuktā kka gatā me manoharā|| 21||
manasā saṁpradhāvāmi mano me saṁpramuhyate|
hṛdayaṁ dahyate caiva rahitasya tayā bhṛśam||22||
manobhirāmā ca manoharā ca
manonukūlā ca manoratiśca|
saṁtaptadeho'smi manoharāṁ vinā
kuto mamedaṁ vyasanaṁ samāgatam|| 23|| iti||
tato mātrā abhihitaḥ-putra, santyasminnantaḥpure tadviśiṣṭatarāḥ striyaḥ| kimarthaṁ śokaḥ kriyata iti ? kumāraḥ kathayati-kuto me ratiranuprāpyatāmiti ? sa tayā samāśvāsyamāno'pi śokasaṁtāpasaṁtaptastasyāḥ pravṛttiṁ samanveṣamāṇa itaścāmutaśva paribhamitumārabdhaḥ| tasya buddhirutpannā-yata eva labdhastameva tāvatpṛcchāmi| sa halakasya sakāśaṁ gataḥ pṛcchati-manoharā kutastvayā labdheti ? sa kathayati- amuṣmin pradeśe ṛṣiḥ prativasati| tasyāśramapade brahmasabhā nāma puṣkiriṇī| tasyāṁ snātumavatīrṇā ṛṣivyapadeśena labdheti| sa saṁlakṣayati-ṛṣiridānīmabhigantavyaḥ, tasmātpravṛttirbhaviṣyatīti| eṣa ca vṛttānto rājñā śrutaḥ manoharāviyogātkumāro'tīva viklava iti| tato rājñā abhihitaḥ-kumāraḥ, kimasi viklavaḥ ? idānīṁ tadviśiṣṭataramantaḥpuraṁ vyavasthāpayiṣyāmīti| sa kathayati- tāta, na śakyaṁ mayā tāmanānīya antaḥ purasthena bhavitum| sa rājñā bahvapyucyamāno na nivartate| tato rājñā nagaraprākāraśṛṅgeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ, yathā kumāro na niṣkāsatīti| kumāraḥ kṛtsnāṁ rātriṁ jāgartukāmaḥ| uktaṁ ca - pañceme rātryā alpaṁ svapanti bahu jāgarti| katame pañca puruṣāḥ ? striyāmavekṣya (pekṣā ?) vān pratibaddhacittaḥ| strīpuruṣa utkrośaḥ, ṛṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti| atha kumārasyaitadabhavat-yadi dvāreṇa yāsyāmi, ājā dvārapālakān rakṣakāṁśca daṇḍenotsādayiṣyati| yannvahamarakṣitena pathā gaccheyāmiti| sa rātryā vyutthāya nīlotpalamālābaddhaśirā yena rakṣiṇaḥ puruṣā na santi, tena tāṁ mālā dhvaje baddhvā avatīrṇaḥ| candraścoditaḥ| tato'sau candramavekṣya manoharāvirahita evaṁ vilalāpa-
bhoḥ pūrṇacandra rajanīkara tārarāja
tvaṁ rohiṇinayanakānta susārthavāha|
kaccitpriyā mama manoharaṇaikadakṣā
dṛṣṭā tvayā bhuvi manoharanāmadheyā||24|| iti||
anubhūtapūrvaratimanusmaran jagāma| dadarśa mṛgīm| tāmapyuvāca-
he tvaṁ kuraṅgi tṛṇavāripalāśabhakṣe
svastyastu te cara sukhaṁ na mṛgārirasmi|
dīrghekṣaṇā mṛgavadhūkamanīyarūpā
dṛṣṭā tvayā mama manoharanāmadheyā||25||
sa tāmatikramya anyatamaṁ pradeśaṁ gato dadarśa vanaṁ nānāpuṣpaphalopaśobhitaṁ bhramarairupabhujyamānasāram| tato'nyatamaṁ bhramaramuvāca-
nīlāñjanācalasuvarṇa madhudvirepha
vaṁśāntarāmburuhamadhyakṛtādhivāsa|
varṇādhimātrasadṛśāyatakeśahastā
dṛṣṭā tvayā mama manoharanāmadheyā||26||
tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam| dṛṣṭvā cāha-
bhoḥ kṛṣṇasarpa tanupallavalolajihva
vaktrāntarotpatitadhūmakalāpavaktra|
rāgāgninā gata samo na viṣāgnirugro
dṛṣṭvā tvayā mama manoharanāmadheyā||27||
tamapi pradeśaṁ samatikrānto dadarśāparaṁ kokilābhināditam| dṛṣṭvā ca punastaṁ kokilamuvāca-
bhoḥ kokilottama vanāntaravṛkṣavāsin
nārī manohara patatrigaṇasya rājan|
nīlotpalāmalasamāyatacārunetrā
dṛṣṭā tvayā mama manoharanāmadheyā||28||
tamapi pradeśaṁ smatikrānto dadarśāśokavṛkṣaṁ sarvapariphullam|
maṅgalyanāmāntaranāmayukta
sarvadrumāṇāmadhirājatulya|
manoharāśoka vimūrcchitaṁ māṁ
eṣo'ñjaliste kuru vītaśokam||29||
sa evaṁ viklavo'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ| sa taṁ ṛṣiṁ savinayaṁ praṇipatyovāca-
cīrājināmbaradhara kṣamayā viśiṣṭa
mūlāṅkurāmalakabilvakapitthabhakta|
vande ṛṣe nataśirā vada me laghu tvaṁ
dṛṣṭā tvayā mama manoharanāmadheyā|| 30||
tataḥ sa ṛṣiḥ sudhanaṁ kumāraṁ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṁmodya uvāca-
dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā
rūpeṇa priyadarśanā suvadanā nīlāñcitabhrūlatā|
tvaṁ svastho bhuvi bhujyatāṁ hi vividhaṁ mūlaṁ phalaṁ ca prabho
paścātsvasti gamiṣyasīti manasā nātrāsti me saṁśayaḥ||31||
idaṁ hyavocadvacanaṁ ca subhrūḥ
kumāra tṛṣṇā tvayi bādhate me|
mahacca duḥkhaṁ vasatāṁ vaneṣu
yātāṁ ramāṁ drakṣyasi niścayena||32|| iti||
iyaṁ ca tayā aṅgulimudrikā dattā| kathayati ca-kumāra, viṣamāḥ panthāno durgamāḥ| khedamāpatsyase, nivartasveti| yadi ca nivāryamāṇo na tiṣṭhet, tasya mārgamupadeṣṭumarhasi| kumāra, idaṁ ca tayā samākhyātam-uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya himavān parvatarājaḥ| tatpraveśena vayā imāni bhaiṣajyāni samudānetavyāni- tadyathā sūdayā nāmauṣadhistayā ghṛtaṁ paktvā pātavyam| tena ca te na tṛṣā na bubhukṣā, smṛtibalaṁ ca vardhayati| vānaraḥ samudānetavyaḥ, mantramadhyetavyam, saśaraṁ dhanurgrahītavyam, maṇayo'vabhāsātmakāḥ agado viṣaghātako'yaskīlāstrayo vīṇā ca| himavataḥ parvarājasyottareṇotkīlakaḥ parvataḥ| tataḥ kūlako jalapathaḥ khadiraka ekadhārako vajrakaḥ kāmarūpī| utkīlaka airāvatako'dhobāṇaḥ pramokṣaka ete parvatāḥ| sarve te samatikramaṇīyāḥ| tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ| ebhirupāyaiste sarve parvatāḥ samatikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni| ajavaktro meṇḍhakaḥ puruṣo rākṣasīrūpī piṅgalāyāṁ guhāyāṁ lālāsrotasā mahatā ajagaro vegena pradhāvati| sa te vikrameṇa hantavyaḥ| arāntaragatāṁ nābhīṁ yatra paśyettatra kiṭibhakaśca|
ayaṁ muktena bāṇena hantavyo mama kāraṇāt|
yatra paśyeddvau meṣau saṁghaṭṭantau parasparam|
tayoḥ śṛṅgamekaṁ bhaṅktvā mārgaṁ pratilapsyase||33||
āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau|
tayorekaṁ tāḍayitvā mārgaṁ pratilapsyase||34||
saṁkocayantīṁ prasārayantīṁ rākṣasīmāyasaṁ mukham|
yadā paśyettadā kīlaṁ lalāṭe tasyā nikhānayet||35||
śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ|
haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ|| 36||
kārmukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ|
nadyaśca bahavastāryā naktragrāhasamākulāḥ||37||
raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca|
raṅgāyāṁ rākṣasīkopaḥ pataṅgāyāmamānuṣāḥ|
tapantyāṁ grāhabahutvaṁ citrāyāṁ kāmarūpiṇaḥ||38||
rudantyāṁ kinnarīceṭyo hasantyāṁ kinnarīsnuṣā|
āśīviṣāyāṁ nānāvidhāḥ sarpā vetranadyāṁ tu śālmaliḥ||39||
raṅgāyāṁ dhairyakaraṇaṁ pataṅgāyāṁ parākramaḥ|
tapantyāṁ grāhamukhabandhaścitrāyāṁ vividhaṁ gītam||40||
rudantyāṁ saumanasyena samuttāraḥ| hasantyāṁ tūṣṇībhāvena, āśīviṣāyāṁ sarvaviṣamantraprayogeṇa samuttāraḥ, vetanadyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ| nadīmatikramya pañca yakṣaśatāni gulmakasthānam| taddhairyamāsthāya vidrāvyam| tato drumasya kinnararājasya bhavanamiti||
tataḥ sudhanaḥ kumāro yathopadiṣṭānauṣadhimantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṁ kṛtvā prakrāntaḥ| tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpavitvā vānaram| tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṁkrāntaḥ| uktaśca-alaṁ kumāra, kimanena vyavasāyena ? kiṁ manoharayā ? tvamekākī asahāyaḥ śarīrasaṁśayavāpsyasīti| kumāraḥ prāhamaharṣe, avaśyamevāhaṁ prayāsyāmīti| kutaḥ ?
candrasya khe vicarataḥ kka sahāyabhāvo
daṁṣṭrābalena balinaśca mṛgādhipasya|
agneśca dāvadahane kka sahāyabhāvaḥ
asmadvidhasya ca sahāyabalena kiṁ syāt|| 41||
kiṁ bho mahārṇavajalaṁ na vigāhitavyaṁ
kiṁ sarpadaṣṭa iti naiva cikitsanīyaḥ||
vīryaṁ bhajetsumahadūrjitasattvadṛṣṭaṁ
yatne kṛte yadi na siddhyati ko'tra doṣaḥ||42|| iti||
tataḥ sudhanaḥ kumāro manoharopadiṣṭena vidhinā saṁprasthitaḥ| anupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogeṇa vinirjitya drumasya kinnararājasya bhavanasamīpaṁ gataḥ| kumāro'paśyannagaramadūraṁ śrīmadudyānopaśobhitaṁ nānāpuṣpaphalopetaṁ nānāvihagasevitaṁ taḍāgadīrdhikāvāpīkinnaraiḥ samupāvṛtam| kinnarīstatra cāpaśyat pānīyārthamupagatāḥ| tatastāḥ sudhanakumāreṇābhihitāḥ-kimanena bahunā pānīyena kriyata iti ? tāḥ kathayanti-astidrumasya kinnararājasya duhitā manoharā nāma| sā manuṣyahastagatā babhūva| tasyāḥ sa manuṣyagandho naśyati| sudhanaḥ kumāraḥ pṛcchati-kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante, āhosvidanupūrveṇeti ? tāḥ kathayanti-anupūrvyā| sa saṁlakṣayati-śobhano'yamupāyaḥ| imāmaṅgulimudrāmekasmin ghaṭe prakṣipāmīti| tenaikasyāḥ kinnaryā ghaṭe'nālakṣitaṁ prakṣiptā| sā ca kinnarī abhihitā-anena tvayā ghaṭena manoharā tatprathamataraṁ snāpayitavyā| sā saṁlakṣayati-nūnamatra kāryeṇa bhavitavyam| tatastayāsau ghaṭaḥ prathamataraṁ manoharāyā mūrdhni nipātito yāvadaṅgulimudrā utsaṅge nipatitā| sā manoharayā pratyabhijñāyā| tataḥ kinnarīṁ pṛcchatimā tatra kaścinmanuṣyo'bhyāgataḥ ? sā āha- abhyāgataḥ| gaccha, enaṁ pracchannaṁ praveśaya| tayā praveśitaḥ, sugupte pradeśe sthāpitaḥ| tato manoharā pituḥ pādayornipatya kathayati-tāta, yadyasau sudhanaḥ kumāra āgacchet, yenāhaṁ hṛtā, tasya tvaṁ kiṁ kuryāḥ ? sa kathayati- tamahaṁ khaṇḍaśataṁ kṛtvā catasṛṣu dikṣu kṣipeyam| manuṣyo'sau, kiṁ teneti| manoharā kathayati-tāta, manuṣyabhūtasya kuta ihāgamanam ? ahamevaṁ bravīmīti| tato drumasya kinnararājasya paryavasthāno vigataḥ| tato vigataparyavasthānaḥ kathayati-yadyasau kumāra āgacchet, tasyāhaṁ tvāṁ sarvālaṁkāravibhūṣitāṁ prabhūtacitropakaraṇaiḥ kinnarīsahasraparivṛtāṁ bhāryārthaṁ dadyāmiti| tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaḥ kumāro divyālaṁkāravibhūṣito drumasya kinnararājasyopadarśitaḥ| tato drumaḥ kinararājaḥ sudhanaṁ kumāraṁ dadarśa abhirūpaṁ darśanīyaṁ prāsādikaṁ paramayā śubhavarṇapuṣkalatayā samanvāgatam| dṛṣṭvā ca punaḥ paraṁ vismayamupagataḥ| tatastasya jijñāsāṁ kartukāmena sauvarṇāḥ stambhā ucchritāḥ, sapta tālāḥ, sapta bheryaḥ, sapta sūkarāḥ| āha ca-
tvayā kāntyā jitāstāvadete kinnaradārakāḥ|
saṁdarśitaprabhāvastu divyasaṁbandhamarhasi|| 43||
atyāyataṁ śaravaṇaṁ kṛtvoddhhṛtya śaraṁ kṣaṇāt|
vyuptamanyūnamuccitya punardehi tilāḍhakam|| 44||
saṁdarśaya dhanurvede dṛḍhalakṣādikauśalam|
tataḥ kīrtipatākeyaṁ tavāyattā manoharā|| 45||
sudhanakumāro bodhisattvaḥ| kuśalāśca bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu| devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya| tato bodhisattvo nṛttagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatopasaṁhṛtena vāditraviśeṣeṇa samantādāpūryamāṇo'nekaiḥ kinnarasahasraiḥ parivṛtaḥ|
śatakratusamādiṣṭairyakṣaiḥ sūkararūpibhiḥ|
utpāṭite śaravane same vyuptaṁ tilāḍhakam||46||
ekīkṛtaṁ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ|
kumāraḥ kinnarendrāya vismitāya nyavedayat||47||
nīlotpaladalābhenāsinā gṛhītena paśyato drumasya kinnararājasya sauvarṇastambhasamīpaṁ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṁ chettumārabdhaḥ| tatastān tilaśo'vakīrya sapta tālān sapta bherīḥ sapta ca sūkarān bāṇena vidhya sumeruvadakampyo'vasthitaḥ| tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccairnādo muktaḥ, yaṁ dṛṣṭvā ca kinnararājaḥ paraṁ vismayamupagataḥ| tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṁ sthāpayitvā sudhanaḥ kumāro'bhihitaḥ - ehi kumāra, pratyabhijānāsi manoharāmiti ? tataḥ sudhanaḥ kumārastāṁ pratyabhijñāya gāthābhigītenoktavān-
yathā drumasya duhitā mameha tvaṁ manoharā|
śīghrametena satyena padaṁ vraja manohare||48||
tataḥ sā drutapadamabhikrāntā| kinnarāḥ kathayanti- deva, ayaṁ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ| kimarthaṁ vipralabhya ? dīyatāmasya manohareti| tato drumaḥ kinnararājaḥ kinnaragaṇena saṁvarṇitaḥ sudhanaṁ kinnarābhimatena mahatā satkāreṇa puraskṛtya manoharāṁ divyālaṁkāravibhūṣitāṁ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṁ sudhanaṁ kumāramabhihitaḥ-kumāra, eṣa te manoharā kinnarīparivṛtā bhāryārthāya dattā| aparicitā mānuṣāḥ, yathaināṁ na parityakṣasīti| paraṁ tāteti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṁ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati| so'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati-mātāpitṛviyogajaṁ me duḥkhaṁ bādhata iti| tato manoharayā eṣa vṛttānto vistareṇa piturniveditaḥ| sa kathayati- gaccha kumāreṇa sārdham| apakrāntayā te bhavitavyam| vipralambhakā manuṣyāḥ| tato drumeṇa kinnararājena prabhūtaṁ maṇimuktāsuvarṇādīn dattvā anupreṣitaḥ| sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṁprasthitaḥ| anupūrveṇa hastināpuranagaramanuprāptaḥ| tato hastināpuraṁ nagaraṁ nānāmanohareṇa surabhinā gandhaviśeṣeṇa sarvā digāmeditam| śrutvā dhanena rājñā ānandabheryastāḍitāḥ, sarvaṁ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ kāritam| candanavāriṣiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṁ surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpāvakīrṇaramaṇīyam| tataḥ kumāro'nekanaravarasahasraparivṛto manoharayā sārdhaṁ hastināpuraṁ nagaraṁ praviṣṭaḥ| tato mārgaśramaṁ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṁkrāntaḥ| pitrā kaṇṭhe pariṣvaktaḥ| pāśve rājāsane niṣaṇṇaḥ| kinnaranagaragamanāgamanaṁ ca vistareṇa samākhyātam| tato dhanena rājñā atibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ| sudhanaḥ kumāraḥ saṁlakṣayati-yanmama manoharayā sārdhaṁ samāgamaḥ saṁvṛtto rājyābhiṣekaścānuprāptaḥ, tatpūrvakṛtahetuviśeṣāt| yannvahamidānīṁ dānāni dadyām, puṇyāni kuryāmiti| tena hastināpure nagare dvādaśa varṣāṇi nirargaḍo yajña iṣṭaḥ||
syātkhalu te mahārāja anyaḥ sa tena kālena samayena sudhanaḥ kumāro veti ? na khalvevaṁ draṣṭavyam| api tvahameva tena kālena tena samayena bodhisattvacaryāyāṁ vartamānaḥ sudhano nāma rājā babhūva| yanmayā manoharānimittaṁ balavīryaparākramo darśitaḥ, dvādaśa varṣāṇi nirargaḍo yajña iṣṭaḥ, na tena mayā anuttarā samyaksaṁbodhiradhigatā, kiṁ tu taddānaṁ tacca vīryamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ saṁbhāramātrakam||
ityavocadbhagavān| āttamanasaste ca sarve lokā bhagavato bhāṣitamabhyanandan||
iti sudhanakumārāvadānaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5462