The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śuka iti 56|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| rājagṛhe nagare rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekaputrakamiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ|| yāvadasau bhagavaddarśanotkaṇṭhitaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| tato 'mātyairuktaḥ kimarthaṁ deva śokaḥ kriyata iti|| rājovāca| ciradṛṣṭo me sugataḥ so 'hamākāṅkṣāmi bhagavato darśanamiti|| aśrauṣīdbhagavāndivāvihāropagato divyena śrotreṇa viśuddhenātikrāttamānuṣeṇa rājā bimbisāra utkaṇṭhita iti| [atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet|| ]
tato bhagavānnājño bimbisārasyānugrahārthaṁ trayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ janapadacārikāṁ prakrātto 'nupūrveṇa cārikāṁ carannanyatamaṁ vanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe manuṣyapralāpī śukaḥ prativasati| tena bhagavāndūrata eva dṛṣṭaḥ| tatastvaritatvaritaṁ bhagavattamuvāca| aitu bhagavānsvāgataṁ bhagavate kriyatāmasmākamanugraha ihaiva vanaṣaṇḍe ekāṁ rātriṁ prativaseti|| tato bhagavāñchukasyānugrahārthaṁ yatra vṛkṣe śukasyālayastatra tṛṇāsaṁstaraṁ saṁstīrya paryaṅkeṇa niṣaṇaḥ anyavṛkṣeṣu mahāśrāvakāḥ|| tataḥ śukaḥ kṛtsnāṁ rātrimitastatastaṁ vanaṣaṇḍaṁ paryaṭati mā haiva kaścidbhagavattaṁ saśrāvakasaṅghaṁ viheṭhayiṣyatīti manuṣyo vā 'manuṣyo vā yakṣo vā rākṣaso vā śvāpadaścaṇḍaśṛṅgo veti|| tataḥ prabhātāyāṁ rājanyāṁ bhagavattaṁ triḥ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva bhagavaṁstiryagyonigato 'haṁ nāsti me vibhavo yena bhagavattamabhyarcayeyamapi tvahamagrato gacchāmi rājño bimbisārasya bhagavata āgamanaṁ nivedayāmīti|| evamastviti|| yāvadasau rājñaḥ sakāśaṁ saṁprasthito 'nupūrveṇa rājñaḥ sakāśamanuprāptaḥ| tasmiṁśca samaye rājā upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati| tataḥ śuko mānuṣapralāpī rājānamuvāca| bho rājanviditaṁ te bhavatu bhagavānsaśrāvakasaṅghastava vijitamanuprāptaḥ tadarhati devo bhaktaṁ sajjīkartumiti|| tato rājā tvaritatvaritaṁ prāsādādavatīryāmātyagaṇaparivṛto bhagavato 'rthena āsanakāni prajñapya cchatradhvajapatākābhirvicitraiśca gandhapuṣpadhūpairbhagavattaṁ pratyudgataḥ| tato rājñā bhagavānsaśrāvakasaṅgho mahatā satkāreṇa praveśitaḥ praṇītena cāhāreṇa saṁtarpitaḥ||
atha śukasyaitadabhavat| yadbhagavānsaśrāvakasaṅgha evaṁvibhūtistatsarvaṁ māmāgamya| iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto rājñaḥ purastāditaścāmutaśca paryaṭan śyenakenāpahṛtya pañcatvamāpāditaḥ| bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha śukapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha śukapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṁśchukapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā śūkaparviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasradurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha śukapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭaḥ sa yuṣmābhiḥ śuko yena vayaṁ tasminvanaṣaṇḍe rātriṁ vastumupanimantritā iti|| bhikṣava ūcurevaṁ bhadatteti|| bhagavānāha| sa eṣa bhikṣavaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapanna iti|| bhikṣava ūcuḥ| kāni bhadatta śukapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena śukeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanaṁ ca kṛtamiti|| bhagavānāha| śukapūrvakeṇaiva bhikṣavo devaputreṇa karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| śukapūrvakeṇa devaputreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati sma| tasyānyatama upāsakaḥ| tena śikṣāśaithilyaṁ kṛtam| tasya karmaṇo vipākācchukeṣūpapannaḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ| yattena pariśiṣṭāni śikṣāpadāni rakṣitāni tena satyadarśanaṁ kṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśraṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5762