The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
४
स्कन्धपरीक्षा चतुर्थं प्रकरणम्।
रूपकारणनिर्मुक्तं न रूपमुपलभ्यते।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम्॥१॥
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित्॥२॥
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम्।
अकार्यकं कारणं स्यात् नास्त्यकार्यं च कारणम्॥३॥
रूपे सत्येव रूपस्य कारणं नोपपद्यते।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते॥४॥
निष्कारणं पुना रूपं नैव नैवोपपद्यते।
तस्मात् रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत्॥५॥
न कारणस्य सदृशं कार्यमित्युपपद्यते।
न कारणस्यासदृशं कार्यमित्युपपद्यते॥६॥
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः।
सर्वेषामेव भावानां रूपेणैव समः क्रमः॥७॥
विग्रहे यः परीहारं कृते शून्यतया वदेत्।
सर्वं तस्यापरिहृतं समं साध्येन जायते॥८॥
व्याख्याने य उपालम्भं कृते शून्यतया वदेत्।
सर्वं तस्यानुपालब्धं समं साध्येन जायते॥९॥
Links:
[1] http://dsbc.uwest.edu/node/4922