Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sarvadharmasvabhāvanirdeśaparivartaḥ

sarvadharmasvabhāvanirdeśaparivartaḥ

Parallel Devanagari Version: 
सर्वधर्मस्वभावनिर्देशपरिवर्तः [1]

sarvadharmasvabhāvanirdeśaparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ kimityahaṁ sarvadharmāṇāṁ svabhāvaṁ kathaṁ jānīyāmiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavya uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -

tasyo rāgu na jātu kupyate na ca doṣo

tasyo moha na jātu kupyate vṛṣabhisya |

teno sarvi kileśa cchoritānavaśeṣā

yo'sau dharmasvabhāvu jānatī supraśāntam || 1 ||

so'sau śikṣa na jātu oṣirī sugatānāṁ

so'sau śūru na jātu istriyāṇāṁ vaśameti |

so'sau śāsani prīti vindate sugatānāṁ

yo'sau dharmasvabhāvu jānatī supraśāntam || 2 ||

so'sau jñānavidhijña paṇḍito matimāṁśca

so'sau buddha ananta paśyatī aparyantāṁ |

so'sau dhāraṇijñānu jānatī aparyantaṁ

yo'sau dharmasvabhāvu jānatī nayayuktim || 3 ||

so'sau neha cireṇa bheṣyati dvipadendraḥ

so'sau vaidyu bhiṣaku bheṣyate sukhadātā |

so'sau uddhari śalya sarvaśo dukhitānāṁ

yo'sau dharmasvabhāvu jānatī supraśāntam || 4 ||

so'sau āturu jñātva duḥkhitānimi sattvān

so'sau bherī sadā parāhanī amṛtasya |

so'sau bheṣyati nāyako jino nacireṇa

yo'sau dharmasvabhāvu jānatī supraśāntam || 5 ||

so'sau bhaiṣajyanayeṣu kovido varavaidyo

ādiṁ jānati sarvavyādhināṁ yatra muktiḥ |

so'sau bhūtanayaśikṣito matimanto

śikṣitvā bahusattva mocayī pṛthu naṣṭān || 6 ||

so'sau śūnyanayeṣu kovido matiśūraḥ

so'sau loki asaktu bhuñjati sada piṇḍam |

so'sau bodhivarāya sthāpayi bahusattvān

yo'sau dharmasvabhāvu jānatī supraśāntam || 7 ||

so'sau kṣāntibalena udgato naracandraḥ

so'sau loṣṭakadaṇḍatāḍito na ca kupyī |

so'sau chidyatu aṅgamaṅgaśo na ca kṣubhye

yo'sau dharmasvabhāvu jānatī supraśāntam || 8 ||

so'sau kṣāntibale pratiṣṭhito balavanto

so'sau kṣāntiya vastu tādṛśo supraśāntaḥ |

so'sau kṣāntibalena manyate matiśūro

yo'sau dharmasvabhāvu jānatī supraśāntam || 9 ||

so'sau vastu na jātu manyate ahu cchinnā

teno sarvi bhavā vibhāvitāḥ sada śūnyāḥ |

tasyo saṁjñā prahīṇa sarvaśo nikhileno

yo'sau dharmasvabhāvu jānatī supraśāntam || 10 ||

te te dharmasvabhāvu deśayī supraṇītaṁ

te te bodhi spṛśī anuttarāṁ nacireṇa |

yeṣāṁ dharmasvabhāvu gocaraḥ sunidhyapto

teṣāṁ datta ananta dakṣiṇā aparyantā || 11 ||

so'sau bhāṣati sūtrakoṭiyo aparyantā

yatha gaṅganadīya vālikāstatu bhūyaḥ |

no cāsyu pratibhānu chidyate varṇamāne

yo'sau dharmasvabhāvu jānatī supraśāntam || 12 ||

so'sau kalpasahasrakoṭiśo nayutāni

jñāneno sada bhoti udgato yatha meruḥ |

dharma tasya kṣayo na vidyate bhaṇamāne

yo'sau dharmasvabhāvu jānatī supraśāntam || 13 ||

vistīrṇaṁ vipulaṁ acintiyaṁ pratibhānaṁ

bhotī bodhivarāṁ gaveṣataḥ sada tasyo |

nityaṁ bhāṣati sūtrakoṭiyo aparyantā

yo'sau dharmasvabhāvu jānatī supraśāntam || 14 ||

yaṁ caite dvipadottamā jinā bhaṇi dharmaṁ

sarvaṁ taṁ ca śruṇitva gṛhṇatī paripūrṇam |

no vā ekapade'pi vidyate vimatisyo

yo'sau sarvi abhāva jānatī imi dharmān || 15 ||

so'sau bhoti viśiṣṭa tyāgavān sada kālaṁ

bhotī dānapatiḥ sukhaṁdado dukhitānām |

dṛṣṭā duḥkhita sattva tarpayī ratanehī

yo'sau dharmasvabhāvu jānatī sada śūnyam || 16 ||

sau'sau jambudhvaje bhaviṣyatī sada rājā

sattvānāṁ sada saukhya kāhitī aparyantam |

maitrāye samupetu prāṇīnāṁ sada kāle

yo'sau dharmasvabhāvu jānatī sada śūnyam || 17 ||

putrān dhītara dāsadāsiyo tyajya dhīro

hastau pāda śirāṁsi sa tyajī tatha rājyam |

no cālīyati tasya mānasaṁ vṛṣabhisyo

yo'sau dharmasvabhāvu jānatī sada śūnyam || 18 ||

aṅgāṅgaṁ puna tasya chidyatī yadi kāyo

no tasya pratihanyate manaḥ supine'pi |

teno pūjita bhonti nāyakā dvipadendrā

yo'sau dharmasvabhāvu jānatī sada śūnyam || 19 ||

teno pūjita sarvi nāyakā ya atītā-

statha pūjita ye anāgatā dvipadendrāḥ |

tehī satkṛta sarvi nāyakā sthita ye co

yo'sau dharmasvabhāvu jānatī sada śūnyam || 20 ||

so'sau kośa dhareti paṇḍitaḥ sugatānāṁ

so'sau dhāraṇiye pratiṣṭhitaḥ paramāyām |

so'sau bheṣyati lokanāyako naciareṇa

yacchutvā imu sūtraṁ dhārayet kṣayakāle || 21 ||

so'ndho naiva kadāci bheṣyatī vidu jātu

no co aṅgavihīnu bheṣyatī bahukalpān |

teno akṣaṇa aṣṭa varjitā imi nityaṁ

yeno sūtramidaṁ prabhāṣitaṁ apramuṣṭam || 22 ||

nāsau durgatiṣu gamiṣyati puna jātu

nityaṁ lakṣaṇadhāri bheṣyatī abhirūpaḥ |

pacco tasya abhijña bhāvitā imi nityaṁ

purataḥ so sugatāna sthāsyatī sada śūraḥ || 23 ||

bahukān nirmita nirmiṇitvāna ayu jñānī

preṣatī bahukṣetrakoṭiṣu vinayārtham |

yehi dṛṣṭa bhavanti nirmitā bahu buddhāḥ

tehī bodhivarāya sthāpitā bahu sattvāḥ || 24 ||

smṛtimantaḥ gatimantaḥ prajñāvān dhṛtimāṁśca

sthāmnā vīryabalena so sadā samupetaḥ |

dharmapāramiprāpta bheṣyati mahatejā

yaḥ śrutvā imu sūtra dhārayet kṣayakāle || 25 ||

raśmikoṭisahasra niścarī sada teṣāṁ

vyomāḥ sarvi karonti maṇḍalāḥ suriyāṇām |

yehī bhāvita bhonti śūnyakā imi dharmā-

ste te śūra bhavanti nāyakā nacireṇa || 26 ||

eṣo gocaru śāntu bhāvito maya pūrvaṁ

bahukalpāna sahasra koṭiyo niyutāni |

vīryaṁ me na kadāci sahasita iha mārge

yadahaṁ dīpaṁkareṇa vyākṛto jinabhūmī || 27 ||

yūyaṁ pī mama caryā śikṣathā iha sūtre

gambhīrā paramārtha deśitā iya netrī |

yatrāmī bahu naṣṭa tīrthikā viparitā

kṣiptvā bodhimapāyi bhairave prapatanti || 28 ||

bahukalpāna sahasrakoṭiyo nayutāni

veditvā amu tatra vedanā kaṭu tībrāḥ |

bahukalpā nayutānamatyayāt punareva

hetuḥ so amṛtasya prāptaye bhaviṣyate || 29 ||

ye te paścimi kāli bhairave sugatasyo

rakṣanti imu sūtramīdṛśaṁ praśāntam |

teṣāṁ bodhi varā na durlabhā iya śreṣṭhā

te te paścimi kāli vyākṛta dhari dharmān || 30 ||

iti śrīsamādhirāje sarvadharmasvabhāvanirdeśaparivarto nāmaikatriṁśatitamaḥ || 31 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4737

Links:
[1] http://dsbc.uwest.edu/node/4777