Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vidyākṣarastotram

vidyākṣarastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

vidyākṣarastotram

Parallel Devanagari Version: 
विद्याक्षरस्तोत्रम् [2]

vidyākṣarastotram

omkārotpannaśuklābhaṁ madhyasiṁhāsanasthitam |

bodhyaṁ trimudrayā yuktaṁ vairocanamuniṁ numaḥ || 1 ||

hūṁkārotpannanīlābhaṁ pūrve gajāsanasthitam |

bhūsparśamudrayā yuktam akṣobhyaṁ śrīghana numaḥ || 2 ||

trāṁkārotpannahemābhaṁ dakṣiṇe'śvamārūḍham |

varadamudrayā yuktaṁ namāmi ratnasaṁbhavam || 3 ||

jhiṅkārotpannaraktābhaṁ paścime mayūrāsanam |

dhyānamūrtidharaṁ nātham amitābhamuniṁ numaḥ || 4 ||

khaṅkārotpannaśyāmābham uttare garuḍāsanam |

abhayamudrasaṁbaddhamamoghasiddhiṁ namāmyaham || 5 ||

rocanā māmakī caiva pāṇḍarā tāraṇī tathā |

brahmādikoṇasaṁsthāśca caturdevyo namo namaḥ || 6 ||

niraṁjanaṁ nirākāraṁ pratyekajyotirūpiṇam |

caityamadhyasthitaṁ devaṁ vajrasattvaṁ numo vayam || 7 ||

śrī buddhabhaṭṭārakasya vidyākṣarastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • caityabhaṭṭāraka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6320

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3920