Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prajñāpāramitāstotram

prajñāpāramitāstotram

Parallel Devanagari Version: 
प्रज्ञापारमितास्तोत्रम् [1]

prajñāpāramitāstotram

lakṣā bhagavatīkṛtam

om namaḥ śrīprajñāpāramitāyai

nirvikalpe namastubhyaṁ prajñāpāramite'mite |

yā tvaṁ sarvānavadyāṅgi niravadyairnirīkṣyase || 1 ||

ākāśamiva nirlepāṁ niṣprapañcāṁ nirakṣarām |

yastvāṁ paśyati bhāvena sa paśyati tathāgatam || 2 ||

tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ |

na paśyantyantaraṁ santaścandracandrikayoriva || 3 ||

kṛpātmakāṁ prapadya tvāṁ buddhadharmapurassarām |

sukhenāyānti māhātmyamatulaṁ bhaktavatsale || 4 ||

sakṛdapyāśaye śuddhe yastvāṁ vidhivadīkṣyate |

tenāpi niyataṁ siddhiḥ prāpyate'moghadarśane || 5 ||

sarveṣāmapi vīrāṇāṁ parārthe niyatātmanām |

vyāpikā jagatīmenāṁ mātā tvamasi vatsalā || 6 ||

ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ |

tena tvamasi kalyāṇi sarvasattvapitāmahī || 7 ||

sarvapāramitābhistvaṁ nirmalābhiraninditā |

candralekheva tārābhiranuprotā'si sarvataḥ || 8 ||

vineyajanamāsādya tatra tatra tathāgataiḥ |

bahurūpā tvamevaikā nānānāmabhirīkṣyase || 9 ||

prabhāṁ prāpyeva dīptāṁśoravaśyāyodavindavaḥ |

tvāṁ prāpya pralayaṁ yānti doṣāvādāśca vādinām || 10 ||

tvameva trāsajananī bālānāṁ bhīmadarśanā |

āśvāsajananī cāpi viduṣāṁ saumyadarśanā || 11 ||

yasya tvayyapyabhiṣvaṅgastvannāthasya na vidyate |

tasyāmba ! kathamanyatra rāgadveṣau bhaviṣyataḥ || 12 ||

nāgacchasi kutaścittvaṁ kutracinna ca gacchasi |

sthāneṣvapi ca sarveṣu vidvadbhirnopalabhyase || 13 ||

ye tvāmeva na paśyanti prapadyante ca bhāvataḥ |

prapadya ca vimucyante tadidaṁ mahadadbhutam || 14 ||

tvāmeva badhyate paśyannapaśyanna vibadhyate |

tvāmeva mucyate paśyannapaśyanna vimucyate || 15 ||

aho vismayanīyāsi gambhīrāsi yaśasvinī |

sudurbodhāsi māyeva dṛśyase na ca dṛśyase || 16 ||

buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevite |

mārgastvameko mokṣasya nāstyanya iti niścayaḥ || 17 ||

vyavahāraṁ puraskṛtya prajñaptyartha śarīriṇām |

kṛpayā lokanāthaistvamucyase ca na cocyase || 18 ||

śaktaḥ kastvāmiha stotuṁ nirnimittāṁ nirañjanām |

sarveṣāṁ viṣayātītā yā tvaṁ kvacidaniśritā || 19 ||

satyevamapi saṁvṛtyā vākyārthairvayamīdṛśaiḥ |

tvāmastutyāmapi stutvā tuṣṭuvantaḥ sunirvṛtāḥ || 20 ||

prajñāpāramitāṁ stutvā yanmayopacitaṁ śubham |

tenāstvāśu jagat kṛtsnaṁ prajñāpāraparāyaṇam || 21 ||

śrīlakṣābhagavatī kṛtaṁ prajñāpāramitāstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3711

Links:
[1] http://dsbc.uwest.edu/node/3876