The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5 subhūtiparivartaḥ pañcamaḥ |
atha khalvāyuṣmān śāradvatīputra āyuṣmantaṁ subhūtimetadavocat-kimāyuṣman subhūte tūṣṇīṁbhāvenātināmayasi ? kiṁ na pratibhāti te prajñāpāramitāmārabhya ayaṁ śāstā svayaṁ saṁmukhībhūtaḥ, iyaṁ ca parṣad bhājanībhūtā gambhīrāyā dharmadeśanāyāḥ ? śuddheyamāyuṣman subhūte parṣat, ākāṅkṣati ca gambhīraṁ dharmaṁ śrotum ||
evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputramevamāha-nāhaṁ tamāyuṣman dharmaṁ samanupaśyāmi yaṁ me ārabhya pratibhāyāt-na cāhamāyuṣman śāradvatīputra prajñāpāramitāṁ samanupaśyāmi, na ca bodhisattvaṁ nāpi pratibhānam, nāpi yatpratibhāyāt, nāpi yena pratibhāyāt, nāpi yataḥ pratibhāyāt | evaṁ samanupaśyan nāhamāyuṣman śāradvatīputra prajñāpāramitāṁ bodhisattvānāṁ mahāsattvānāṁ yacca pratibhāyāt, yena ca pratibhāyāt, yataśca pratibhāyāt, yasya ca pratibhāyāt, kimiti nirdekṣyāmi, kiṁ me ārabhya pratibhāsyati | eṣaivātra āyuṣman śāradvatīputra prajñāpāramitā yo'vyāhāraḥ, anudāhāraḥ, anabhihāraḥ, anabhilāpaḥ | na hi āyuṣman śāradvatīputra prajñāpāramitā śakyodāhārtuṁ vā, pravyāhartuṁ vā, abhilapituṁ vā | yaivaṁ visarjanā, iyaṁ prajñāpāramitā | na hi āyuṣman śāradvatīputra prajñāpāramitā atītā vā anāgatā vā pratyutpannā vā | na hi āyuṣman śāradvatīputra prajñāpāramitā atītalakṣaṇā vā śakyā nirdeṣṭum, anāgatalakṣaṇā vā pratyutpannalakṣaṇā vā | alakṣaṇā avyavahārā eṣā āyuṣman śāradvatīputra prajñāpāramitā | nāhamāyuṣman śāradvatīputra prajñāpāramitāyā lakṣaṇaṁ samanupaśyāmi, yena lakṣaṇena prajñāpāramitā nirdiśyeta | na hi āyuṣman śāradvatīputra yadrūpasya atītalakṣaṇaṁ vā anāgatalakṣaṇaṁ vā pratyutpannalakṣaṇaṁ vā, sā prajñāpāramitā | nāpi yadvedanāsaṁjñāsaṁskāravijñānānāmatītalakṣaṇaṁ vā anāgatalakṣaṇaṁ vā pratyutpannalakṣaṇaṁ vā sā prajñāpāramitā | yacca āyuṣman śāradvatīputra atītānāgatapratyutpannarūpalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā prajñāpāramitā | yā ca atītānāgatapratyutpannānāṁ vedanāsaṁjñāsaṁskāravijñānānāṁ tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā | yā ca āyuṣman śāradvatīputra atītānāgatapratyutpannasya rūpavedanāsaṁjñāsaṁskāravijñānalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā na śakyā prajñapayituṁ vā udāhartuṁ vā abhilapituṁ vā vākkarmaṇā vā visarjayitum | ya āyuṣman śāradvatīputra evaṁ prajñāpāramitānirdeśamavatarati, sa prajñāpāramitāṁ budhyate | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nirdeśalakṣaṇena pratyupasthitā, na rūpanidarśanalakṣaṇena pratyupasthitā, na vedanāsaṁjñāsaṁskāravijñānanirdeśalakṣaṇena pratyupasthitā, na saṁskāranirdeśalakṣaṇena, na pratītyasamutpādanirdeśalakṣaṇena, na nāmarūpalakṣaṇena, nātmalakṣaṇena, na sattvalakṣaṇena, na dharmadhātulakṣaṇena, na saṁyogalakṣaṇena, na visaṁyogalakṣaṇena, na hetulakṣaṇena, na pratyayalakṣaṇena, na duḥkhalakṣaṇena, na sukhalakṣaṇena, na vyavasthānalakṣaṇena nāvyavasthānalakṣaṇena, notpādalakṣaṇena na vyayalakṣaṇena, na saṁkleśalakṣaṇena na vyavadānalakṣaṇena, na prakṛtilakṣaṇena, (na) saṁvṛtilakṣaṇena na paramārthalakṣaṇena, na satyalakṣaṇena na mṛṣālakṣaṇena, na saṁkrāntilakṣaṇena nāvakrāntilakṣaṇena pratyupasthitā | tatkasya hetoḥ ? sarvalakṣaṇavigatā hi āyuṣman śāradvatīputra prajñāpāramitā | sā na kasyaciddarśanamupaiti-iyaṁ vā prajñāpāramitā, iha vā prajñāpāramitā, anena vā prajñāpāramitā, asya vā prajñāpāramiteti ||
nāhamāyuṣman śāradvatīputra taṁ dharmaṁ samanupaśyāmi yena dharmeṇa prajñāpāramitā nirdiśyeta | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nidarśanamupaiti vā utpaśyati vā | na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya nidarśanamupaiti, na vedanāsaṁjñāsaṁskāravijñānānāṁ nidarśanamupaiti, na cakṣuḥśrotraghrāṇajihvākāyamanasāṁ nidarśanamupaiti | nāpi dhātvāyatanānāṁ nidarśanamupaiti, na pratītyasamutpādasya nidarśanamupaiti, nāpi vidyāvimuktyornidarśanamupaiti | yāpi sā āyuṣman śāradvatīputra prajñā lokottarā nirvedhagāminī, tasyā api prajñāpāramitā nidarśanaṁ nopaiti | tadyathā āyuṣman śāradvatīputra dharmo nidarśanaṁ nopaiti kasyaciddharmasya, kathaṁ tasyā eva udāhāranirdeśo bhaviṣyati ? api tu khalu āyuṣman śāradvatīputra ya evaṁ dharmāṇāṁ dharmanayaṁ prajānanti, te prajñāpāramitānirdeśaṁ prajānanti ||
na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya saṁdarśanena pratyupasthitā, nāpi nidarśanen | na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya saṁdarśanena pratyupasthitā, na nidarśanen | na vedanāsaṁjñāsaṁskāravijñānānāṁ saṁdarśanena pratyupasthitā, na nidarśanena | na nāmarūpasya saṁdarśanena pratyupasthitā, na nidarśanena | na saṁkleśasya na vyavadānasya saṁdarśanena pratyupasthitā, na nidarśanena | na pratītyasamutpādasya saṁdarśanen pratyupasthitā, na nidarśanena | na viparyāsānāṁ saṁdarśanena pratyupasthitā, na nidarśanena | na sattvadhātoḥ, nātmadhātoḥ saṁdarśanena pratyupasthitā, na nidarśanena | na pṛthivīdhātoḥ, na aptejovāyudhātoḥ saṁdarśanena pratyupasthitā, na nidarśanena| na kāmadhātoḥ, na rūpadhātoḥ, na ārūpyadhātoḥ saṁdarśanena pratyutpasthitā, na nidarśanena | na dānamātsaryaśīladauḥśīlyasaṁdarśanena pratyupasthitā na nidarśanena | na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyasaṁdarśanena pratyupasthitā, na nidarśanena | na smṛtyupasthānasamyakprahāṇarddhipādāpramāṇendriyabalabodhyaṅgavimokṣasamādhisamāpattyabhijñāsaṁdarśanena pratyupasthitā, na nidarśanena | na satyamārgaphalasaṁdarśanena pratyupasthitā, na nidarśanena | na śrāvakapratyekabuddhabodhisattvabhūmisaṁdarśanena pratyupasthitā, na nidarśanena | na śrāvakadharma na pratyekabuddhadharma, na bodhisattvadharma, na buddhadharmasaṁdarśanena pratyupasthitā, na nidarśanena | nāpi kasyaciddharmasya jñānena vā ajñānena vā saṁdarśanena vā nidarśanena vā pratyupasthitā | nāpyanutpādajñānasya vā kṣayajñānasya vā nirodhajñānasya vā saṁdarśanena vā nidarśanena vā pratyupasthitā | nāpi nirvāṇasya saṁdarśanena vā nidarśanena vā pratyupasthitā | tadyathā āyuṣman śāradvatīputra na kasyaciddharmasya saṁdarśanena vā pratyupasthitā nidarśanena vā, kathaṁ tasyā vyavahāraṁ nirdekṣyāmi ? api tu khalu āyuṣman śāradvatīputra ya evaṁ nirdeśamavabudhyate- na prajñāpāramitā kasyaciddharmasya saṁdarśanena vā nidarśanena vā pratyupasthiteti, sa prajñāpāramitāṁ jānīte, prajñāpāramitānirdeśaṁ ca prajānīte | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya yogāya vā viyogāya vā pratyupasthitā | tatkasmāddhetoḥ ? na hi āyuṣman śāradvatīputra prajñāpāramitā rūpaṁ saṁyojayati na visaṁyojayati | evaṁ na vedanāsaṁjñāsaṁskāravijñānāni saṁyojayati na visaṁyojayati | na pratītyasamutpādaṁ saṁyojayati na visaṁyojayati | na kāmadhātuṁ na rūpadhātuṁ nārūpyadhātuṁ saṁyojayati na visaṁyojayati | na pṛthivīdhātuṁ nābdhātuṁ na tejodhātuṁ na vāyudhātuṁ saṁyojayati na visaṁyojayati | na sattvadhātuṁ nātmadhātuṁ na dharmadhātuṁ nākāśadhātuṁ saṁyojayati na visaṁyojayati | na dānaṁ na mātsaryaṁ na śīlaṁ na dauḥśīlyaṁ na kṣāntiṁ na vyāpādaṁ na vīryaṁ na kausīdyaṁ na dhyānaṁ na vikṣepaṁ na prajñāṁ na dauṣprajñyaṁ saṁyojayati na visaṁyojayati | na smṛtyupasthānāni na samyakprahāṇāni na ṛddhipādāpramāṇāni nendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyabhijñāḥ saṁyojayati na visaṁyojayati | na mārgaṁ na mārgaphalaṁ na duḥkhaṁ na duḥkhasamudayaṁ na nirodhaṁ saṁyojayati na visaṁyojayati | na śrāvakabhūmiṁ na pratyekabuddhabhūmiṁ na bodhisattvabhūmiṁ na buddhabhūmiṁ saṁyojayati na visaṁyojayati | na śrāvakadharmān na pratyekabuddhadharmān na bodhisattvadharmān na buddhadharmān saṁyojayati na visaṁyojayati | nātītānāgatapratyutpannatryadhvasamatāṁ saṁyojayati na visaṁyojayati | nāsaṅgatānutpādajñānaṁ na kṣayajñānaṁ na nirvāṇaṁ saṁyojayati na visaṁyojayati | tadyathā āyuṣman śāradvatīputra dharmo na kasyaciddharmasya saṁyogāya vā visaṁyogāya vā pratyupasthitaḥ, kathaṁ tasya nirdeśo bhaviṣyati ? idamāyuṣman śāradvatīputra arthavaśaṁ saṁpaśyannahamevaṁ vadāmi-nāhaṁ taṁ dharmaṁ samanupaśyāmi yo me dharmaḥ pratibhāyāt, yena me pratibhāyāt, yato me pratibhāyāt, yaṁ me ārabhya pratibhāyāditi ||
āryaprajñāpāramitāyāṁ subhūtiparivartaḥ pañcamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4044