The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dhūpa iti 9
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṁ dvau śreṣṭhinau| tāvanyonyaṁ prativiruddhau babhūvatuḥ tābhyāmekaḥ pūraṇe 'bhiprasanno dvitīyo buddhe bhagavati|| tatastayoḥ parasparaṁ kathāḥ saṁkathya viniścaye vartamāne pūraṇopāsaka āha| buddhātpūraṇo viśiṣṭatara iti|| buddhopāsaka āha| bhagavānsamyaksaṁbuddho viśiṣṭatara iti|| tatastābhyāṁ sarvasvāpaharaṇe bandhanikṣepa<ḥ kṛ>taḥ||
yāvadrājñaḥ prasenajitaḥ śrutam| tenāmātyānāmājñā dattā| tayormomāṁsā kartavyeti|| tatastairamātyaissarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritaṁ saptame divase buddhatīrthikopāsakayormīmāṁsā bhaviṣyati ye cādbhutāni draṣṭukāmāste āgacchattviti|| tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṁnipatiteṣu gagaṇatale cānekeṣu devatāsahasreṣu saṁnipatiteṣu gomayamaṇḍalake klṛpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṁ tīrthikopāsakena satyopapācanaṁ kṛtam| yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhā anena satyenemāni puṣpāṇyapaṁ ca dhūpa idaṁ ca pānīyaṁ tānupagacchatviti|| evaṁ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitānyagnirnirvṛttaḥ pānīyaṁ pṛthivyāmastaṁ parikṣayaṁ paryādānaṁ gatam|| tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ| yamabhivīkṣya tīrthyopāsakastūṣṇībhūto magdubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ||
tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṁ nayanābhyāmekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya satyopayācanaṁ kṛtam| yena satyena bhagavānsarvasattvānāmayyo 'nena satyenemāni puṣpāṇi dhūpa udakaṁ bhagavatamupagacchatviti| evaṁ pravyāhṛtamātre tāni puṣpāṇi haṁsapaṅktirivākāśe jetavanābhimukhaṁ saṁprasthitāni dhūpo 'bhrakūṭavaḍudakaṁ vaiḍūryaśalākavat|| atha sa mahājanakāyastatprātihāryaṁ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṁ kurvaṁsteṣāṁ saṁprasthitānāṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ||
tatastāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṁ cāgrataḥ|| tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| teṣāṁ bhagavānidaṁ sūtraṁ bhāṣate sma||
tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ| katamāstisraḥ| buddhe ayaprajñaptirdharme saṅghe agraprajñaptiḥ|| katamā| ye kecidbrāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṁjñino vā 'saṁjñino vā naisaṁjñino nāsaṁjñinastathāgato 'rhansamyaksaṁbuddhasteṣāmagra ākhyātaḥ| ye kecibduddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ|| dharme agraprajñaptiḥ katamā| ye keciddharmāḥ saṁskṛtā vā asaṁskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo dharme ayaprajñaptiḥ|| saṅgheṣu agraprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ| ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṁ | iyamucyate brāhmaṇagṛhapatayaḥ saṅghe agraprajñaptiḥ||
asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṁ brāhmaṇagṛhapatīnāṁ kaiścidbuddhadharmasaṅgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścitpravrajya meva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhanya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ tena ca tīrthyopāsakena tathāgatāttike prasādaḥ pratilabdhaḥ| tato mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya tīrthikopāsakasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavati| yā upariṣṭhādgacchatti tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'tardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa bāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasi tvamānandānena tīrthikopāsakena mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5715