Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtho'dhyāyaḥ

caturtho'dhyāyaḥ

Parallel Devanagari Version: 
चतुर्थोऽध्यायः [1]

caturtho'dhyāyaḥ|

prathamaḥ pādaḥ|

atha yaduktaṁ [“sattvakarmadvidhākhyena pūritaṁ vāyumaṇḍalam”] ityetaducyatām| kāni tāni kiyanti vā karmāṇītyataḥ karmāṇi prastūyante|

[154] sattvopapattihetūnāṁ [vipatsaṁpa]dvidhāyiṇā(nā)m|
lokavacitryakartṝṇāṁ karma heturitīṣyate||]

[dṛśyate] khalu sattvānāṁ hīnamadhyopkṛṣṭajātiparigrahāyāmāśrayabhogādisampadvipattiśca| yacca dvividhasya lokasya vicitratā tatra karmāṇi hetuḥ| atasteṣāṁ tattvāni vakṣyāmi| yadapyuktaṁ kāni kiyanti veti tadupavyākhyāyate||

sūtre dve karma[ṇī] nidi[śyoktam-“dve karmaṇī cetanā karma cetayitvā] ca” iti| tāni punastrīṇyuktāni| katham ?

[155] kāyikaṁ vāṅmayaṁ caiva cetanākhyaṁ ca mānasam|
karmāṇyetāni lokasya kāraṇaṁ neśvarādayaḥ|

etāni khalu trīṇi karmāṇi śubhāśubhāni dvividhasyāpi sattvabhājanalokasya hitāhitanimittānyutpattau ca sampattau ca vaicitryasya ca kāraṇam| neśvarakālapuruṣapradhānādayaḥ||

tatra tāvadyathā neśvaraḥ kāraṇaṁ tathā pūrvamullikhitam, idānīṁ tu vispaṣṭataramāviṣkriyate-

[156] vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ|

yadi khalveko nityaśceśvaro lokasyotpattisthitipralayakāraṇaṁ syāt, tena khalu kāraṇānuvidhāyitvātkāryasyaitat trayaṁ viruddhaṁ yugapat syāt| na caitad dṛṣṭamiṣṭaṁ vetyasadetat| kiñca lokaścāpyavicitraḥ syāt| yugapaccotpadyeta nagnaḥ kapālapāṇiśca paryaṭettadicchānuvidhāyī ca syāt| na caitadevam| tasmānneśvaraḥ kāraṇam|

grāmādyadhipativiśeṣotkarṣāvasthānādīśvaraprasiddhiriti cet| na| grāmādhikṛtādiha paratantratvānityatvakāryāntaraśaktivighātādidarśaṇā(nā)t, gomayapiṇḍopamasūtrokteśca|

bhāgavatāditannindādarśaṇā(nā)cca| bhāgavatādyā hi maheśvaraṁ ṇi(ni)ndyanto dṛśyante| māheśvarāśca viṣṇumiti|

kāraṇasāpekṣaṁ tapaḥsāmarthyādutpādayatīti cet| tatrāpadiśyate|

nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ|

yadi khalu sahakārikāraṇāpekṣaḥ tapobalalabdhyaiśvaryaśca lokaṁ sṛjati kumbhakārabaddhaṭādīn| na| cai(e)vaṁ sati pūrvapakṣotsargaḥ kṛto bhavati| yaduktaṁ nityaścaikaśca svatantraḥ kāraṇamiti taddhīnam| tapobalasāmarthyābhyupagame cānityatvaṁ pāratantryaṁ cābhyupagataṁ bhavati| tadabhyupagamāccānaiśvaryamiti| etena kālapuruṣapradhānādikāraṇaparigrahāḥ pratyūḍhā veditavyāḥ|

yadi khalu karma kāraṇaṁ neśvarādayaḥ kathaṁ tarhi lokastatkāraṇaparigrahaṁ karotīti ? atra brūmaḥ-

[157] karmaṇāṁ bodhyate śaktirvidhikālagrahādibhiḥ|
yato'tasteṣu tācchabdyaṁ gaunyā(ṇyā) vṛttyā prayujyate||

yathoktam-
“vidhirvidhānaṁ niyatiḥ svabhāvaḥ
kālo grahā īśvarakarmadaivam|
puṇyāni bhā[gyā]ṇi(i) kṛtāntayogaḥ
paryāyanāmāṇi(ni) purākṛtasya||”

kiñca, yataśca
“grahayogo bhujāspandaḥ svapnaḥ pūrṇaghaṭādayaḥ|
sūcayanti nṛṇāmete vṛttilābhaṁ svakarmaṇaḥ||”

ityato'pi teṣu tācchabdyaṁ prayujyata iti||

kathaṁ puṇa(na)reṣāṁ trayāṇāṁ karmaṇāṁ vyavasthānam ? yadyāśrayataḥ, sarveṣāṁ kāyāśritatvādekatvam| svabhāva[taśce]t, vākkarmaivaikaṁ prāptam| samutthānataścet, manaḥkarmaikaṁ prāptam| sarveṣāṁ manasotthāpitatvāt| tribhirapīti vaibhāṣikāḥ||

te puṇa(na)rete prathame dve karmaṇī pratyekaṁ dviprabhede| katham ? tadapadiśyate-

[158 ab.] pūrve vijñaptyavijñaptī

kāyakarma khalu kāyavijñaptiḥ kāyāvijñaptiśca| vākkarmāpi vāgvijñaptirvāgavijñaptiśca| tṛtīyaṁ tu karma-

cetanā mānasī kriyā|

uktaṁ hi bhagavatā-“cetanā karma cetayitvā|” tatpunastridhoktam- “kāyakarma vākkarma manaskarma ca” iti|

kiṁ svabhāvaṁ punaridaṁ kāyakarma kiṁ tāvatkāyasvabhāvam ? yathā vākkarma vāksvabhāvam, āhosvitkāyādanyadyathā manaskarma manasonyadityetadā[ha]| ..............

[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyasya prathamaḥ pādaḥ]

caturthādhyāye

dvitīyapādaḥ|

..................parābhavantītyapadiśyate|

[159] annamatyagniṇi(ni)rdagdhaṁ yathā sthālī ca saṁskṛtā|
pāpadṛṣṭestathā śīlaṁ śāṭhyerṣyādikṣatātmanaḥ||

[160] saṁvṛtsaddṛṣṭyupetāto bhikṣutvaṁ paramārthataḥ|
ekasampattu saṁvṛtyā dvayābhāve dvidhā'pi na||

dṛṣṭisampadviśuddhā khalu śa[īla]sampat ‘bhikṣutvaṁ paramārthataḥ| anyataravikalastu saṁvṛtyā bhikṣurbhavati| dvyaṅgavikalastu nāpi saṁvṛtyā nāni paramārthata iti|

yadi khalu vinā saṁvareṇāṣṭau nikāyā na vyavasthāpyante kathaṁ tarhi bhagavatoktaiḥ-“ekadeśakārī, pradeśakārī, yadbhūyaskārī, paripūrṇakārī” ityatrāpyayamartho dṛśyate ? kaścitkhalvakāryaikadeśaviratikṣamo bhavati| kaścidyāvatsamagraḥ (gra) dauḥśīlyaviratikṣamaḥ| ityato bhagavānakāryaikadeśaviratyā'pyupāsakatvaṁ śāsti| na hi sarvaśīlavikalaḥ kaściccharaṇagamanecchāmātrakeṇopāsako bhavati ṣaḍaṅgoṣadhaikadvyaṅgavaikalyopayogavaditi|

atha yaduktam-“buddhaṁ dharmaṁ saṁghaṁ śaraṇaṁ gacchati” iti tatka ete buddhādayaḥ ? tadidamabhidhīyate-

[161] vigatāvaṇe jñāne buddhoktermukhyakalpanā|
tadāśraye phale cāpi vijñeyā guṇakalpanā||

dvividha[:] khalu buddhaḥ saṁvṛtyā paramārthataśca| tatra paramārthato yathoktaṁ śāstre-“yo buddhaṁ śaraṇaṁ gacchati kimasau śaraṇaṁ gacchati ? tānevāsau buddhaka[ā]rakānaśaikṣāndharmāñcharaṇaṁ gacchati| te hi buddhaśabdapravṛttinimittacihnam|” iti| tebhyo'pi nirāvaraṇaṁ jñānaṁ pradhānaṁ sarvajña iti lokaprasiddha eṣa tāvat pāramārthiko buddhaḥ| saṁvṛtyāpi ‘tadāśraye’ dvātriśatā lakṣaṇairaśītyā cānuvyañjanairvirājite rūpakāye'pi buddhākhyeti| tatphale ca balavaiśāradyamahākaruṇādiṣu buddhoktiriti|

[162] śāśvatatvaśubhatvābhyāṁ sarvāṇa(na)rthanivṛttitaḥ|
mukhyakalpanayā tadvaddharmo nirvāṇamucyate||

nityāvikṛtasvalakṣaṇe(ṇa)dhāraṇāttatprāptānāṁ cātyantadhāraṇe nirvāṇaṁ pāramārthiko dharmaḥ| guṇakalpanathā tu pratyekabuddhabodhisattvasantāniko mārgaḥ| trīṇi ca piṭakāni dharmo nirvāṇaprāpakatvāt||

[163] āryāḥ śiṣyaguṇāḥ saṁghastathaiva paramārthataḥ|

navānāmaśaikṣāṇāmaṣṭādaśānāṁ ca śaikṣāṇāṁ śiṣyāṇāṁ santāne yo mārgaḥ sa pāramārthikaḥ saṁgha ityucyate| saṁvṛtyā tu pṛthagjanakalyāṇakabhikṣusaṁgha ityapadiśyate|

etānyo yāti śaraṇaṁ sa yāti śaraṇatrayam||

etānyathoktalakṣaṇān buddhadharmasaṁdhān śaraṇaṁ gacchati ‘yo yāti śaraṇatrayam’ iti||

kiṁ svabhāvāni punaḥ śaraṇagamanāni ? vāgvijñaptitatsamutthadharmasvabhāvāni||

kaḥ punaḥ śaraṇārthaḥ ? trāṇārthaḥ śaraṇārthaḥ| tadāśrayeṇa sarvaduḥkhātyantavimokṣāt| uktaṁ hi bhagavatā-

“bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca|
ārāmāṁścaityavṛkṣāṁśca manuṣyā bhayatarjitāḥ||
na caitaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam|
naitaccharaṇamāgamya sarvaduḥkhātpramucyate||
yastu buddhaṁ ca dharmaṁ ca saṁghaṁ ca śaraṇaṁ gataḥ|
catvāri cāryasatyāni paśyati prajñayā yadā||
duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramam|
āryaṁ cāṣṭāṁgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminam||
etaddhi śaraṇaṁ śreṣṭhametaccharaṇamuttamam|
etaccharaṇamāgamya sarvaduḥkhātpramucyate||” iti|

ata eva śaraṇagamanāni sarvasaṁvarasamādāneṣu dvārabhūtāni, dṛṣṭisaṁpannasya teṣāṁ prarohāt|

kiṁ punaḥ kāraṇaṁ kāmamithyācārādevopāsakasya viratiḥ śikṣāpadeṣu vyavasthāpitā na sarvasmādabrahmacaryāt ? anyebhyaśca prakṛtisāvadyebhyo mṛṣāvāda eva śikṣāpadeṣu vyavasthāpyate, na pāruṣyādi ? sarvebhyaśca pratipakṣe(kṣapa)ṇasāvadyebhyaḥ madyapānādeva viratiḥ śikṣāpadaṁ vyavasthāpitam ? taducyate-

[164] mithyācāraḥ satāṁ garhyātparatrākaraṇāptitaḥ|
pāpiṣṭhatvānmṛṣāvādo madyapāṇaṁ(naṁ) smṛtikṣayātū||

kāmamithyācāro hi loke'tyarthaṁ garhitaḥ| pareṣāṁ dāropaghātādāpāyikatvācca| na tathā'brahmacaryam| sukarā ca gṛhasthasya kāmamithyācāravi ratiḥ, duṣkarā tvabrahmacaryāt| āryaścākaraṇasaṁvaraṁ kāmamithyācārādeva janmāntarito'pi labhate na tvabrahmacaryāt|

mṛṣāvādo'pi bhagavatā pāpiṣṭhatvādrāhulamuddiṣya paramenādareṇoktaḥ-“yasya rāhula mṛṣāvāde nāsti lajjā nāsti kaukṛtyaṁ nāhaṁ tasya kiñcidakaraṇīyaṁ vadāmi” iti|

madyapāne'pi smṛtilopo bhavati, sarvaśikṣāpadakṣobho bhavatītyataḥ pratikṣepaṇasāvadyamapi sanmadyapāṇaṁ(naṁ) kuśāgreṇāpi bhagavatā nābhyanujñātam||

idamidānīmucyatām| ya ete trayaḥ prātimokṣadhyānānāsravasaṁvarāḥ kimeṣāṁ yata eko labhyate tataḥ śeṣā apīti ? brūmaḥ-

[165] sarvebhyo vartamānebhyo dvividhebhyo'pi kāmajaḥ|

prātimokṣasaṁvaraḥ khalu sarvebhyo maulaprayogapṛṣṭhebhyo vartamānebhyaḥ skandhāyatanadhātubhyaḥ sattvādhiṣṭhānapravattatvāt, nātītānāgatebhyasteṣāmasattvasaṁkhyātatvāllabhyate| ‘dvividhebhyo'pi’ sattvāsattvākhyebhyaḥ, prakṛtipratikṣepaṇasāvadyebhyaśca|

trikālebhyastu maulebhyo labhyete bhāvanāmayau||

etau hi maulebhya eva karmapathebhyo labhyete na prayogapṛṣṭhebhyo nāpi prajñaptisāvadyebhyaḥ, sarvakālebhyaśca skandhāyatanadhātubhyo labhyete'tītānāgatebhyo'pi|

catuṣkoṭikā cātra bhavati| “santi te skandhāyatanadhātavo yebhyaḥ prātimokṣasaṁvaro labhyate na dhyānānāsravasaṁvarau” iti vistaraḥ| prathamā koṭi(ṭiḥ)-pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca| dvitīyāatītānāgatebhyo maulebhyaḥ karmapathebhyaḥ| tṛtīyā-pratyutpannebhyaḥ maulebhyaḥ karmapathebhyaḥ| caturthī-atītānāgatebhyaḥ sāmantakapṛṣṭhebhya iti||

kiṁ punarimau saṁvarāsaṁvarau sarvasattvebhya eva labhyete ? sarvāṅgebhyaḥ sarvakāraṇaiśca ? athāsti kaścidbhedaḥ ? tatra tāvadavaśyaṁ labha(bhya)te-

[166] sarvebhyaḥ sattvajātibhyaḥ saṁvaro vāṅgakāraṇaiḥ|
sarvebhyo saṁvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ||

sarvasattvebhyaḥ khalu saṁvaro labhyate na kebhyaścit| aṅgebhyastu vibhāṣā kaścitsarvebhyo labhyate bhikṣusaṁvaraḥ| kaściccaturbhyaḥ| tato'nyaḥ| karmapathā hi saṁvarābhyāṅgāni| kāraṇairapi kenacitparyāyeṇa sarvaiḥ, keṇa(na)cidekena|

kathaṁ tāvatsarvairyadyalobhādveṣāmohāḥ kāraṇānīṣyante ? kathamekena yadi mṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante ? paścimena paryāyeṇa niyamocyate| asthi(sti) saṁvarasthāyo sarvasattveṣu saṁvṛto na sarvāṅgairna sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā upāsakopavāsaśrāmane(ṇe)rasaṁvaraṁ samādatte| asti sarvasattveṣu saṁvṛtaḥ sarvāṅgaiśca, na tu sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṁvaraṁ samādatte| asti sarvasattveṣu sarvāṅgaiḥ sarvakāraṇaiśca yastrividhena cittena trīnsaṁvarān samādatte| asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgairya upāsakopavāsaśrāmane(ṇe)rasavarānmṛdumadhyādhimātraiścittaiḥ samādatte| yastu na sarvasattveṣu syādīdṛśo nāsti yasmātsarvasattvānugatakalyāṇāśaye sthitaḥ saṁvaraṁ pratilabhate nānyathā, pāpāśayasyānuparatatvāt|

pañcaniyamāna(n) kurvan prātimokṣasaṁvaraṁ labhate| sattvāṅgadeṣa(śa)kālasamayamiyamān(:)-amuṣmātsattvādviramāmīti sattvaniyamaḥ| amuṣmādaṅgādityaṅganiyamaḥ| amuṣmindeśa iti deśaniyamaḥ| māsādyāvaditi kālaniyamaḥ| anyatra yuddhāditi samayaniyamaḥ| sucaritamātraṁ tu tatsyādevaṁ gṛhṇato na saṁvaraḥ|

kathamaśakyebhyaḥ saṁvaralābhaḥ ? sarvasattvajīvitānupaghātādhyāśayeṇa(nā)bhyupagamāt| uktaṁ yathā saṁvaro labhyate||

asaṁvaro'pi sarvasattvebhyaḥ sarvakarmapathebhyaśca na tu [sarva]kāraṇaiḥ, yugapanmṛdvādicittābhāvāt|

ke punarasāṁvarikāḥ ? aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākuntikā mātsikā mṛgalubdhakāścaurāḥ vadhyaghātakā bandhanapālakā nāgabandhāśvapākā vāgurikāśca| rājāno daṇḍanetāro vyāvahārikāśca nīticalitā asāvarikāḥ| asaṁvare bhā(bha)vāḥ, asaṁvaro vā eṣāṁ vidyata ityasāṁvarikāḥ||

uktamidaṁ yebhyaḥ [a]saṁvaro labhyate| kathaṁ tu tallābha iti noktaṁ tadā rabhyate-

[167] kriyayā[']saṁvarapraptiḥ sa hābhyupagamena vā|
avijñaptirato'nyasyāḥ kṣetrāṅgādiviśeṣataḥ||

dvābhyāṁ kāraṇābhyāmasaṁvaro labhyate| kriyayā'bhyupagamena vā| kriyayā tatkulīnatatkarmābhyupagamāt| atatkulīnairvayamapyanayā jīvikayā jīviṣyāma iti| śeṣā'vijñaptilābhastu kṣetrāṅgaviśeṣāditi| kṣetraṁ vā tadrūpaṁ bhavati yathārāmādipranānamātreṇāvijñaptirutpadyate| yathaupadhikeṣu puṇyakriyāvastuṣu| ādareṇa vā samādatte| buddhamavanditvā na bhokṣya iti| māsārdhamāsabhaktāni vā nityaṁ kariṣyāmītyevamādi| ādareṇa vā tadrūpeṇa kriyāmīhate kuśalāmakuśalāṁ vā yato'syā vijñaptirutpadyate|

uktametadyathā saṁvarāsaṁvarāṇāṁ pratilambhaḥ||

tyāga idānīṁ vaktavyaḥ| tatra tāvat-

[168] kāmāptasaṁvaratyāgaḥ śikṣāṇi(ni)kṣepaṇādibhiḥ|
patanīyarapītyeke tannetyanye tvayogataḥ||

kāmāptasyāṣṭaprakārasaṁvarasya pañcabhiḥ kāraṇaistyāgaḥ| śikṣānikṣepaṇanikāyasabhāgatyāgobhayavyañjanotpādakuśalasamucchedebhyo niśātyayeṇā(nā)ṣṭamasya| tānyetānyabhisamasya pañca bhavanti|

kiṁ punaḥ kāraṇamebhistyāgo bhavati ? samā[dā]naviruddhavijñaptyutpādādāśrayatyāgādāśrayakopanānnidānacchedāttāvadevākṣepācca|

anye punarāhuḥ-caturṇāṁ patanīyāṇā(nā)manyatamena bhikṣuśrāmaṇerasaṁvaratyāgaḥ|“ ‘tanna’ iti, ‘ayogataḥ’|

kaḥ punarayogaḥ ?

[169] ayogā(go) nāṁśuvidhvaṁsātpaṭadravyaṁ vinaśyati|

na hyavayavanāśādavayavivināśo bhavati| avayavirūpaśca prātimokṣasaṁvaraḥ| tasyāvayavakṣobhācchidratvaṁ bhavati mālinyaṁ ca| yathoktaṁ bhagavatā-“duḥśīlo bhavati pāpadharmā|”

sūtraviroghādayuktamiti ce[datropa]diśanti-

sūtre dhvaṁsoktiranyārthā yatherṣyāśaṭhanādiṣu||

bhagavatātra“abhikṣurbhavati” iti śāsanasthityarthaṁ durvṛttavineyāvasādanārthaṁ coktam| yathā-“īrṣyiko bhavati matsarī śaṭho māyāvī mithyādṛṣṭirityevamādidoṣayuktaḥ kaśambakajātīyaḥ pāpabhikṣurṇi(rni)rvāsayitavyaḥ|” na ca cittāvidūṣaṇādabhikṣutvaṁ bhavati vineyaśāsanārthatattva[vid]bhirityuktam| tadvadatrāpi draṣṭavyamiti|

tasmātpūrvoktalakṣaṇa eva bhikṣurṇa(rna) yathāha kośakāraḥ|

[170] saddharmāntarddhito'nye'nye nāpūrvāpratilambhataḥ|

anye punarbrūvate-saddharmāntardhāne'pi saṁvaratyāgo bhavati| tattu naivam| yasmādapūrvastadā notpadyate| utpannastu yathoktai reva kāraṇairvinaśyati||

atha dhyānānāsravasaṁvarayostyāgaḥ katham ? tadidamapadiśyate-

bhūsaṁcāreṇa hānyā ca tyajyate dhyānajaṁ śubham||

sarvameva khalu dhyānāptaṁ kuśalaṁ dvyābhyāṁ kāraṇābhyāṁ tyajyate| upapattitto vā bhūmisaṁcārādardhvaṁ vā'dho vā| parihāṇito vā| samāpatternikāyasabhāgatyāgācceti||

[171] tathā''rūpyāptamāryantu phalāptyakṣavihānibhiḥ|

yathaiva rūpāptaṁ kuśalaṁ bhūmisaṁcārahāṇi(ni)bhyāṁ tyajyate tathaivārūpyāptam| āryaṁ tu kuśalaṁ tribhiḥ kāraṇastyajyate| phalaprāptitaḥ pūrvako mārgastyajyate| akṣottāpanena mṛdvindriyamārgaḥ| parihāṇita uttaro mārgaḥ| phalaṁ phalaviśiṣṭo vā| evaṁ tāvatsaṁvarastyajyate|

asaṁvaro damaprāptirjīvitotsarjaṇā(nā) dibhiḥ||

tribhiḥ kāraṇairasaṁvaracchedaḥ| saṁvaraprāptitaḥ| yadi saṁvaraṁ samāpadyate ghyānasaṁvaraṁ vā pratilabhate hetupratyayabalenasamādhilābhāttenāsaṁvarastyājyate| pratidvandvabalīyastvāt| maraṇena cāśrayatyāgāt| dvivyañjanotpādena cāśrayavikopanāt| śastrajalatyāge'pyakaraṇāśayataḥ saṁvaramantareṇāsaṁvaracchedo nāsti| nidānaparivarjaṇe (ne) na pravṛddharogānivṛttivat||

atha saṁvarāsaṁvaravinirmuktā kathamavijñaptistyajyate ? taducyate-

[172] cittavegādivicchedairavijñaptistu madhyamā|

yeṇa(na)khalvasau prasādakleśavegeṇā(nā)vijñaptirākṣiptā tasya vicchedātsāpi vicchidyante (te), kumbhakāracakragativat| samādānatyāgādapi vicchidyate| kriyāvicchedādapi vicchidyate| caityavihārakṣetrāderapyarthasya vicchedādvicchidyate| āyuṣo'pi kuśalamūlānāmapi vicchedādvicchidyate|

kāmāptaṁ kuśalaṁ nāma tribhirmūlacchidādibhiḥ||

kāmāvacaraṁ punaḥ kuśalamarūpasvabhāvaṁ dvābhyāṁ kāraṇābhyāṁ tyajyate| kuśalamūlasamucchedāt, rūpārūpyadhātūpapattitaśca|

[173] pratipakṣodayātkliṣṭaṁ tridhātvāptaṁ vihīyate|

kliṣṭaṁ tvarūpasvabhāvaṁ sarvameva pratipakṣodayādvihīyate| yasyopakleśaprakārasya yaḥ prahāṇamārgaḥ, tenāsau saparivāraḥ parityajyate| nānyathā||

atha keṣāṁ sattvānāmasaṁvaro bhavati keṣāṁ saṁvaraḥ ? tadapadiśyate-

sarve kāmeṣu rūpe dvādhe(ve)ko'rūpiṣu lābhataḥ||

kāmeṣu khalu sarvaśaṇḍhapaṇḍaka dīni hitvā kurūṁśca hitvā| devānāmapi saṁvaraḥ| ityato gatidvaye saṁvarāsaṁvarau vidyete| nānyatreti||

karmādhikārādidānīṁ sū troktoddiṣṭānāṁ karmā(rma)ṇāṁ nirdeśaṁ kariṣyāmaḥ| uktaṁ hi sūtre-“trīṇi karmāṇi kuśalamakuśalamavyākṛtaṁ ca|” teṣāṁ lakṣaṇamidamucyate-

[174] yadiṣṭaphaladaṁ karma kuśalaṁ tadudāhṛtam|
viparyayeṇākuśalamavyākṛtamato'nyathā||

yatkhalviṣṭavipākaṁ ṇi(ni)rvāṇaprā[pakaṁ] ce(ca) duḥkhaparitrāṇāt, tatkālamatyantaṁ vā, tatkuśalam| niruktirapīyam| niravadyadevamanuṣyastrīrūpanirvartaṇā(nā)cchikṣitacitrakararūpanirvartaṇa(na)vat| kuśalamiva kuśalamaupamiko'yaṁ śabdaniveśaḥ| tadyathā śikṣitaḥ puruṣaḥ kuśānakṣatahasto lunāti sa kuśala iti nirucyate, tadvadanyāmapi kriyāmavikṛtāṁ saṁpādayan kuśala ityucyate| ‘viparyayeṇākuśalam’ uṣṭrolūkādivat| ‘avyākṛtamato'nyathā’ ubhayavipākānirvartaṇā(nā)t||

anyānyapi trīṇi karmāṇyuktāni| puṇyamapuṇyamānejyaṁ ca| tatra tāvat

[175] kāmāptaṁ prathamaṁ puṇyamapuṇyamaśubhātmakam|
ūrdhvabhūmikamānejyaṁ vipākaṁ pratyanejanāt||

kāmāvacaraṁ hi kuśalaṁ karma puṇyamakuśalamapuṇyamityucyate| ūrdhvabhūmikamānejyam|’ tadūrdhvaṁ dhātudvaye śubhaṁ karmānejyamityucyate| kasmātpunaretadānejyamityuktam ? ‘vipākaṁ pratyanejanāt|’ kāmāvacaraṁ hi karma vipākaṁ prati kampate lavaṇopamasūtraṇya(nyā)yena| katham ? avyavasthānāt| anyagatikamapi hyanyasyāṁ gatau vipacyate| tadanyadevanaikāyikaṁ cānyatra devanikāye| yadeva hi pramāna(ṇa)balavarṇasukhabhogādisaṁvartanīyaṁ karma deveṣu vipacyeta tadeva kadācidanyapratyayavaśānmanuṣyatiryakpreteṣu vipacyate| karmajāticodaneyaṁ bhagavato vivakṣitā na dravyacodaneti|

atrāha| nanu ca trīṇi ghyānāni señjitānyuktāni bhagavatā-“yadatra vitarkitaṁ vicāritamidamatrāryā iñjitamityāhuḥ” ityevamādi ? samādhyapakṣālāṁsteṣāṁ sandhāyaivamuktam| ānejyānyapi tu tānyuktānyānejyasūtre, ānejyasaṁpreyagāminīṁ pratipadamārabhya||

punaraṇyā(nyā)ni trīṇi karmāṇyuktāni-“sukhavedanīyaṁ duḥkhavedanīyaṁ, aduḥkhāsukhavedanīyaṁ ca|” tatra

[176] sukhavedyaṁ śubha(bhaṁ) karma dhyānādarvākturīyakāt|
upekṣāvedyamanyatra duḥkhavedyantu pāpakam||

tatra śubhaṁ karma yāvattṛtīye ghyāne sukhavedyamityucyate| etāvatī khalu bhūmiḥ sukhāyā vedanāyāḥ| tadeva caturthadhyānātprabhṛtyupekṣāvedanīyamityucyate| akuśalaṁ tu karma duḥkhavedanīyamityucyate|

kiṁ puṇa(na)rvedanaiva vipākaḥ ? netyāha| prādhāniko'yaṁ rnirdeśaṁ(śaḥ)| sacatuskandhasambhāraṁ hi sukhamabhipretam| dārṣṭāntikānāṁ tu sukhaiva vedanā vipākaḥ cetanaiva ca karma| ābhidhārmikānāṁ tu pañcaskandho vipākahetuḥ pañcaskandhāśca vipāka iti|

kathaṁ punaravedanāsvabhāvaṁ karma sukhavedanīyamityucyate ? sukhāyā vedanāyā hitaṁ sukhavedanīyam| sukhā'syā vedanīyo vipāka iti vā|

kiṁ punaraduḥkhāsukhā vedanā caturthadhyānādadho na vidyate ? na khalu na vidyate| kiṁ tarhi?

[177] adho'pi madhyamaṁ karma dhyānenāntyepi nirvṛteḥ|
yugapattrivipākeṣṭerdhyānāntaravipākataḥ||

aduḥkhāsukhavedanīyaṁ khalu karma caturthadhyānādadho'pyasti tṛtīye dvitīye prathame ca dhyāne| parinirvṛte upekṣāyāṁ ca sthitaḥ parinirvāti| kiñca, ‘yugapat trivipākeṣṭeḥ|’ uktaṁ hi-“syāt trayāṇāṁ karmā(rma)ṇāmapūrvācaramo vipāko vipacyeta| syātsukhavedanīyasya rūpaṁ, duḥkhavedanīyasya cittacaitasikā dharmāḥ, aduḥkhāsukhavedanīyasya cittaviprayuktāḥ” iti| ato'pyastyadhastādaduḥkhāsukhavedanīyaṁ karma| kiñca, ‘dhyānāntaravipākataḥ|’ nahi dhyānāntare upekṣāmantareṇa vipāko'nyā vedanā vipacyate| tatra sukhaduḥkhayorabhāvāt||

[178] punaścaturvidhaṁ karma dṛṣṭavedyādibhedataḥ|

tadetatkarma samāsato dvividhaṁ, niyatavedanīyamaniyatavedanīyaṁ ca| tatra niyatavedanīyaṁ trividham| dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṁ ca-ityetat trividhaṁ karma niyatavedanīyam| caturthamaniyatavedanīyam|

tatra dṛṣṭadharmavedanīyaṁ yatraiva janmani kṛtaṁ tatraiva vipacyate| upapadyavedanīyaṁ yad dvitīye janmani| aparaparyāyavedanīyaṁ tasmātpareṇa|

ataḥ punaścaturvidhātkarmaṇaḥ katamena janmākṣipyate?
janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte||

na khalu dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate||
atha kasmindhātau kasyāṁ vāṁ gatau katividhaṁ karmākṣipyate ?

[179] caturṇāmapi cākṣepaḥ sarvatra narakādṛte|
na tatreṣṭaphalābhāvācchubhaṁ yasmādvipacyate||

sarveṣu khalu triṣu dhātuṣu sarvāsu ca pañcasu gatiṣu caturṇāmapi karmaṇāmākṣepaḥ kuśalānāmakuśalānāṁ ca| narakānvarjayitvā| narakeṣu hi dṛṣṭa[dharma]vedanīyaṁ kuśalaṁ nākṣipyate| tatreṣṭavipākābhāvādanyat trividhamākṣipyate| kiñca,

[180] notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ|
sthiro nāparakṛccāryaścalo'pi bhavamūlayoḥ||

yataḥ khalu bhūmerviraktaḥ pṛthagjanaḥ sa ca sthiro bhavatyaparihāṇadharmā sa dha(ta)tropapadyavedyaṁ karma nākṣipati| trividhamanyatkaroti| āryapudgalastu vītarāgo na ca parihāṇadharmā tatropapadyavedyamaparaparyāyavedanīyaṁ ca karma na karoti| na hyasau bhavyaḥ punaradharimaṁ bhūmimāyātum| aniyataṁ tu kuryād dṛṣṭadharmavedanīyaṁ yatropapannaḥ kāmadhātau bhavāgre ca| parihāṇadharmāpi tvāryaḥ kāmadhātau vītarāgaḥ, bhavāgrādvā, tayorupapadyāparaparyāyavedanīyaṁ karmakarmā(-nīyaṁ karmā) bhavyaḥ kartum| kiṁ kāraṇam ? phalāddhyasau parihīṇo bhavati| na cāsti phalaparihīṇasya kālakriyeti|

atha kimantarābhavikaḥ karmākṣipati nākṣipati ? ākṣipatītyāha| tatra kāmāvacaro'ntarābhavaḥ dvāviṁśatividhaṁ karmākṣipati| pañca garbhāvasthāḥ kalalārbudaghanapeśīpraśākhāvasthāḥ| pañca jātāvasthāḥ| bālyakaumārayuvamadhyamasthavirāvasthāḥ| tā etā niyatāniyatabhedena viṁśatirākṣipyante, ekanikāyatvāt| ata evāntarābhavavedanīyaṁ karma noktam| upapadyavedanīyenaiva tasyākṣepāt||

kīdṛśaṁ punaḥ karma niyataṁ bhavatyaniyataṁ vā ?

[181] yadārtraraudracittena karmābhīkṣṇaṁ niṣevyate|
satkṣetre kriyate yacca phalaṁ tasya niyamyate||

yadi karma raudreṇa tīvrakleśānugatena cittena kṛtaṁ bhavati,yacca ghanaśraddhāsalilābhyukṣitena kriyate, yacca mṛdvapyabhīkṣṇaṁ niṣevyate, yacca kiñcidguṇavati kṣetre kriyate śubhamaśubhaṁ vā phalaṁ tasya karmaṇo niyamyate||

atha dṛṣṭadharmavedanīyaṁ karma kīdṛśamityucyate-

[182] kṣetrāśayaviśeṣācca phalaṁ sadyo vipacyate|
nirodhavyutthitādau ca sadyaḥ kālaphalakriyā||

tatra kṣetraviśeṣādyathā da(?) kṣajātakādiṣu| āśayaviśeṣādyathā bakalāta(?) syokṣaṇi(ni)rmocanādiṣu|

kīdṛśe punastat kṣetre viśiṣṭaṁ bhavati yatra dṛṣṭe dharme vipāko vipacyate ? buddhapramukhastāvadbhikṣusaṁgho| ‘nirodhavyutthitādau ca sadyaḥ kālaphalakriyā|’ pañcasu ca pudgaleṣu kṛtaṁ nirodhasamāpattya raṇāmaitrīdarśanamārgādarhatphalādvyutthiteṣu kārāpakārā dṛṣṭadharmavedanīyaphalā bhavanti| nirodhasamāpatteḥ khalu vyutthitaḥ parāṁ śāntiṁ labhate| nirvāṇasadṛśadharmānubhavanāt| araṇāvyutthitasyāpyapramāṇasattvahitādhyāśayapravṛttā santatirvartate| evaṁ[maitrī]vyutthitasya| strautaāpannasyāpi nirmalajñānalābhāt| arhato'pi sarvakleśaprahāṇānnirmalā vartante||

niyatavipākasya ca karmaṇaḥ śubhāśubhasya yā bhūmistadatyantavairāgyāttatkarma dṛṣṭe dharme vipacyata ityataḥ

[183] tadbhūmyapunarutpatteḥ

dṛṣṭadharmavedanīyaṁ saṁgṛhītaṁ bhavati| kīdṛśaṁ punaretatkarma ?

vipākaniyataṁ ca yat|

taccaitatkarma vipākaniyataṁ draṣṭavyam|

tacca dṛṣṭaphalaṁ vidyāt

dṛṣṭe dharme khalu tasya vipāko vipacyate| kataratpunaretat ?

karmādaḥ paripūrakam||

nākṣepakamiti||

vipākaḥ khalu vedanāpradhāna ityata idaṁ vicāryate| syātkarmaṇaścaitasikyeva vedanā vipāko na kāyikī ? syātkāyikyeva na caitasikī syādityāha-

[184] kuśalasyāvicārasya caitasikyeva vedanā|
vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ||

kuśalaṁ khalvavicāraṁ karma dhyānāntarātprabhṛti yāvadbhavāgram| tasyāvicārasya kuśalasya karma[ṇa]ścaitasikyeva vedanā vipākaḥ| kasmānna kāyikī ? tasyāḥ avaśyaṁ savitarkavicāratvāt| kāyikyeva tvaśubhasya duḥkhavedanāyasya kāyikyeva vedanā vipākaḥ| kasmānna caitasikī ? caitasikaṁ hi daurmaṇa(na) syaṁ na vipākaḥ|

yasta(tta)rhi karmavaśātsattvānāṁ cittakṣepaḥ tatsaṁprayuktā vedanā kathaṁ na vipākaḥ ? na hi tatra cittaṁ karmaṇo vipākaḥ| kiṁ tarhi ? yo mahābhūtātāṁ prakopaḥ sa vipākaḥ| tatastajjātaṁ cittaṁ vipākaśabdenopacaryate||

punaścaturvidhaṁ karmoktam-“asti karma kṛṣṇaṁ kṛṣṇavipākam| asti śuklaṁ śuklavipākam| asti karma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākam| astyakṛṣṇamaśuklamavipākaṁ karma karmakṣayāya saṁvartate’ iti| tatra

[185] sapākamaśubhaṁ kṛṣṇaṁ sapākaṁ rūpajaṁ sitam|
śubhāśubhaṁ dvidhā kāye(me) nirmalaṁ tatprahāṇakṛt||

aśubhaṁ khalu karma ekāntena kṛṣṇaṁ kliṣṭatvāt| kṛṣṇavipākaṁ cāmanojñavipākatvāt| rūpāptantu śubhamekāntena śuklam, akuśalenāvyavakīrṇatvāt| śuklavipākaṁ ca manojñavipākatvāt|

ārūpyāptaṁ kasmānnocyate ? yatra hi dvividho'sti vipākaḥ-antarābhavikaścopapattibhavikaśca; trividhasya ca kāyavāṅmanaskarmaṇastatraivoktamiti|

“kāmāptaṁ śuklaṁ kuṣṇaśuklamakuśalavyavakīrṇatvāt, kṛṣṇaśuklavipākaṁ vyavakīrṇavipākatvāt|” santānata etadvyavasthāpitaṁ na svabhāvato na hyevaṁjātīyakamevaṁ karmāsti vipāko vā yatkṛṣṇaṁ ca syācchuklaṁ ca, anyonyavirodhāt| nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvātkṛṣṇaśuklatvaṁ prāpnoti ? nāvaśyamakuśalaṁ kuśalena vyavakīryate| kāmadhātau tvasya balavatvātkuśalantu vyavakīryate durbalatvāditi|

anāsravaṁ karmaiṣāṁ trayāṇāṁ karmaṇāṁ kṣayāya prahāṇāya saṁvartate| taddhyakṛṣṇamakliṣṭatvādaśuklaṁ vipākaśuklatā'bhāvāt| ābhiprāyiko'pyeśa(ṣa) [']śuklaśabdaḥ| uktaṁ tu bhagavatā mahatyāṁ śūnyatāyāmaśaikṣadharmāṇā(nā)rabhya-“ime te ānanda, dharmā ekāntaśuklā ekāntānavadyāḥ” iti| śāstre ca-“śukladharmāḥ katame ? kuśalā dharmā anivṛtāvyākṛtāśca|” iti| avipākaṁ dhātvapatitatvāt pravṛttivirodhācca|

kiṁ punaḥ sarvamanāsravaṁ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṁvartate ? necyu(tyucya)te| kiṁ tarhi ?

[186] casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt|
ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt||

[187] navame cetanā yā tu sā kṛṣṇākṛṣṇayā[ghā]tinī|
antānantaryamārgasthā dhyāne dhyāne sitasya tu||

tatra darśaṇa(na)mārge tāvaccatasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā dvādaśaprakārā sā kṛṣṇasya karmaṇaḥ prahāṇakārī| kāmavairāgyānantaryamārgeṇa(ṇā)vaseyā cetanā sā kṛṣṇaśuklakarmakṣayakārī| dhyāne dhyāne tvānantaryamārge paścime yā cetanā caturvidhā sā śuklakarmāpahantrī|

kiṁ puṇaḥ(naḥ) kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṁ nānyena ? na hi tasya svabhāvaprahāṇaṁ prahīṇasyāpi saṁmukhībhāvāt| kiṁ tarhi ? tadālambanakleśaprahāṇāt| ato yāvadeko'pi tadālambanaḥ kleśaprakāro'sti tāvadasya prahāṇaṁ nopalabhyate| taccaitadasat| prahīṇaṁ hi tat, na tu vihīnam| ataḥ samudācaratīti| gatametat||

sūtra uktam-“trīṇi duścaritāni| kāyaduścaritaṁ vāṅmanoduścaritam| evaṁ sucaritāni” iti| teṣāṁ kaḥ svabhāvaḥ ? tatra tāvat-

[188] kāyādyakuśalaṁ karma sarvaṁ duścaritaṁ matam|

sarvamiti sasāmantakamaulapṛṣṭhamityarthaḥ|

abhidhyādīnyapi trīṇi manoduścaritatrayam||

sarvamevākuśalaṁ kāyakarma kāyaduścaritam| evaṁ vāṅmanoduścaritam| akarmasvabhāvānyapi tvabhidhyādīni manoduścaritasvabhāvāni|

“abhighyādaya eva karmasvabhāvāni” iti sthitibhāgīyāḥ| tacca na, karmakleśaikatvadoṣāt| sthitibhāgīyā ṇā(nā)ma śākyāḥ sva(śva?) lāṁgūlikadvitīyanāmānaḥ| te khalvabhidhyādīni manaskarmasvabhāvānīcchanti| teṣāṁ karmakleśaikatvasaṅkaraḥ prāpnoti| kośakāraḥ-“ko'tra doṣaḥ” ? yadi kaścitkleśaḥ karmāpi syādvāyasaḥ sārasaḥ syāt| karmakleśānāṁ cātyantasvabhāvaprabhāvakriyāphalabhedabhinnānāmekatvaparikalpaiḥ sāṁkhyīyādidarśaṇa(na)mabhyupagataṁ syāt|

‘api’ śabdātpunaratra sūtroktāstrayo vaṅkāstrayo doṣāstrayaḥ kaṣāyā ākṛṣyante| teṣāṁ punaridaṁ lakṣaṇaṁ yathākrameṇa| śāṭhyajaṁ kāyakarma kāyavaṅka ityucyate| kuṭilānvayatvāt| evaṁ śāṭhyajaṁ vāṅmanaskarma vāṅmanovaṅka ityucyate| dveṣajāḥ punasta eva trayo doṣā ityākhyāyante, cittapradoṣānvayatvāt| rāgajaṁ punaḥ kāyakarma kāyakaṣāya ityuktaṁ rañjanātmakatvāt| evaṁ vāṅmanaḥkaṣāyau draṣṭavyau| tāni punaḥ kuśalāni kāyavāṅmaṇa(na)skarmāṇi trīṇi sucaritāni boddhavyāni| etānyeva trīṇi śauceyāṇyu(nyu)ktāni|

aśaikṣasantāne trīṇi mauneyānyucyante| tatra kāyasucaritaṁ kāyamauneyaṁ vāksucaritaṁ vāṅmauneyaṁ mana eva tu mithyāsaṁkalpoparamānmunirityākhyāyate| taduparamāddhi kāyavāgjalpoparamo bhavati| muneridaṁ mauneyamiti niruktiḥ|
kasmātpunararhata eva mauneyāṇi(ni) ? tasya paramārthamunitvāt| sa khalu sarvakleśajalpoparamānmunirityucyate|

eṣā punarmauṇe(ne)yaśauceyadeśanā mithyāmaunaśaucābhiyuktānadhikṛtyadeśiteti tadetatsaha mauneyaśauceyarnirdiṣyate||

[189] śubhaṁ tatsā'nabhidhyādi proktaṁ sucaritatrayam|
dvayaṁmaulamadaḥ karma mārgā daśa śubhāśubhāḥ||

dvayaṁ punaretatsucaritaduścaritākhyaṁ yanmaulaṁ te daśa śubhāścāśubhāśca karmapathā bhavanti prayogapṛṣṭhavarjyāḥ|

tatra kāyasucaritasya pradeśaḥ pṛyogapṛṣṭhākhyo madyādiviratidānejyādikaḥ| vāksucaritasya pṛ(pri)yavacanādikaḥ| manaḥsucaritasya śubhā cetanā|

kāyaduścaritasyāpi pareṣāṁ jīvitabhogadārā'[pahāra]prayogapṛṣṭhākhyaḥ| vāgduścaritasyāpyapṛ(pri)yavacanādyākhyaḥ| manoduścaritasyāpyakuśalaṁ manaskarmai..................steṣāṁ nātyaudārikatvāt|

yastu prāṇātipātādattādānakāmamithyācāraviratyākhyau(khyo) maulaḥ sa kuśalaḥ karmapathaḥ, tasyaudārikatvena mahānuśaṁsatamaphalatvāt| yastu pareṣāṁ jīvitabhogaparadārāpahārakāyaparispandaḥ sa maulaḥ sa cākuśalaḥ karmapathaḥ| evaṁ yathāsaṁbhavamanyeṣāṁ draṣṭavyamiti||

[ abhidharmadīpe vibhāṣāprabhāyāṁ [vṛttau] caturthādhyāyasya dvitīyaḥ pādaḥ|

caturthādhyāye

tṛtīyapādaḥ|

idamidānīṁ vaktavyam| ye ete daśakarmapathā eṣāṁ kati vijñaptisvabhāvāḥ katyavijñaptisvabhāvāḥ katyubhayasvabhāvāḥ ?

tatrākuśalānāṁ tāvat-

[190] kāritāḥ ṣaḍavijñaptirdvyātmaikaste'pi ṣaṭ kṛtāḥ|

tatra prāṇātipātādattādānamṛṣāvādapaiśūnyapāruṣyasaṁbhinnapralāpāḥ| ete nāvaśyaṁ vijñaptisvabhāvāḥ| pareṇa kārayato maulīvijñaptyabhāvāt| kāmamithyācārastu nityaṁ dvyātmakaḥ, tasya pareṇāśakyatvāt| te'pi ‘ṣaṭ kṛtāḥ, yadā svayameva prāṇātipātādīn ṣaṭ karmapathān karoti tadā dvyātmāno bhavanti| vijñaptyavijñaptisvabhāvatvāt|

kuśalānāṁ punaḥ
śubhāḥ sapta dvidhā jñeyā ekavai(dhai)te samāhitāḥ||

sapta khalu rūpiṇaḥ kuśalāḥ karmapathāḥ dvidhā bhavanti| vijñaptyadhīnatvāt samāhitaśīlasya| dhyānānāsravasaṁvarasaṁgṛhītāstvavijñaptisvabhāvā eva| samāhitasya vijñaptyabhāvāt|

[191] yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ|

sāmantakaḥ khalu yadā tīvreṇa paryavasthānena prayogamārabhate, prasādena vā ghanarasena tadā dvisvabhāvā| yadā mṛdunā tadā vijñaptireva| viparyayeṇa tu pṛṣṭheṣvavaśyamavijñaptiḥ| yadi punaḥ karmapathaṁ kṛtvā punastatravānuceṣṭate syādvijñaptirapīti| tīvreṇa tu prahāreṇa jīvitādvyaparopayati| tatra yā vijñaptistatkṣaṇikā cāvijñaptiḥ sa maulaḥ karmapathaḥ| dvābhyāṁ hi kāraṇābhyāṁ prāṇātipātāvadyena spṛśyate| prayogataḥ phalaparipūritaśca| tata ūrdhvamavijñaptikṣaṇaḥ(ṇāḥ) pṛṣṭhībhavanti| yāvaddhataṁ paśuṁ kṛṣṇāti śodhayati vikrīṇāti pacati khādati kīrtayati| yadi tāvadasya vijñaptikṣaṇā api pṛṣṭhaṁ bhavanti| evamanyeṣvapi yathāsaṁbhavaṁ yojyam|

abhidhyādīnāṁ nāsti prayogo na pṛṣṭhaṁ saṁmukhībhāvamātrādeva karmapathāḥ|

sūtre bhagavatoktam-“prāṇātipāto bhikṣavastrividhaḥ| lobhajo dveṣaja mohajaḥ, yāvanmithyādṛṣṭiḥ” iti| tatraiṣāṁ karmapathānāṁ keṣāñcillobhena niṣṭhā, keṣāñcid dveṣeṇa, keṣāñcinmohena| sarveṣāmapi

prayogastu trimūlotthaḥ

prayogasteṣāmakuśalamūlatrayājjātaḥ| tatra lobhajaḥ prāṇātipātastaccharīrāvayavārthaṁ mṛgalubdhānāmaurabhrikamātsikaśākuntakādīnāṁ ca| dveṣajo yathā vairaṇi(ni)ryātanārtham| mohajo yājñikāṇāṁ(nāṁ) dharmabuddhyā rājñāṁ ca dharmapāṭhakaprāmānyā(ṇyā)ddhiṁsatām| pārasīkādīnāṁ ca dharmabuddhyā mātaraṁ pitaramabhighnatām|

lobhajamadattādānaṁ yastenārthī taddharati| dveṣajaṁ vairaniryātanārtham| mohajaṁ yathā rājñāṁ dharmapāṭhakaprāmāṇyād dṛṣṭaṇi(ni)grahārtham| yathā ca duṣṭabrāhmaṇā āhuḥ-“sarvamidaṁ prajāpatinā brāhmaṇebhyo dattaṁ brāhmaṇānāṁ daurbalyādvṛṣalāḥ paribhuñjante| tasmādapaharan brāhmaṇaḥ svamādatte svameva tu koṣṭhaṁ vaste svaṁ dadāti” iti|

lobhajaḥ kāmamithyācāraḥ paradārādiṣu tatsaṁrāgādabrahmacaryam| dveṣajo vairaṇi(ni)ryātanārtham| mohajo yathā pārasīkānāṁ mātrādigamanam| gosave ca yajñe “upahā uadakaṁ cūṣayati, tṛṇāni cchinatti, upaiti mātaramupasvasāramupasa[gotrā]di(mi)ti|”

mṛṣāvādādayo lobhajā dveṣajāśca yathā pūrvamuktam| mohajo mṛṣāvādo yathāha-

“na narmayuktamanṛtaṁ hinasti
na strīṣu rājanna vivāhakāle|

prāṇātyaye tsa(sa)rvadhanāpahāre
pañcānṛtānyāhurapātakāni||” iti|

paiśūnyādayastu mithyādṛṣṭipravartitā mohajā yaśca vedādyasacchāstrapralāpaḥ|

[abhidhyādyāstrimūlajāḥ]||

abhidhyādayastu lobhādanantarasaṁbhūtatvāt trimūlajāḥ|
uktāḥ[a]kuśalāḥ karmapathāḥ|

[192] [kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ]|

kuśalānāṁ tu prayogaḥ pṛṣṭhaṁ ca trimūlottham| teṣāṁ kuśalacittasamutthitatvāt, tatra ca tadbhāvāt|

kena punareṣāṁ karmapathānāṁ samāptirbhavati ? tadidamapadiśyate-

dveṣeṇa vadhapāruṣyavyāpattīnāṁ samāpanam||

prāṇātipātapāruṣyavyāpādānāṁ khalu dveṣeṇa niṣṭhā bhavati| parityāgaparuṣacittasaṁmukhībhāvāt||

[193] steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ|

adattādānaparastrīgamanābhidhyānāṁ lobhena niṣṭhā|

mithyādṛśastu mohena

mithyādṛṣṭeḥ khalu mohena samāptirbhavati| adhimātramūḍhābhihitāṁ niṣṭhāpayati|

tadanyeṣāṁ tribhirmatam||

ke punaranye ? mṛṣāvādapaiśunyasaṁbhinnapralāpāḥ| teṣāṁ tribhirapi niṣṭhā lobhena dveṣeṇa moheṇa(na) vā||

athaiṣāṁ caturṇāṁ kāṇḍānāṁ kimadhiṣṭhāṇāṁ(nam) ? taducyate-

[194] caturṇāmapyadhiṣṭhānaṁ jñeyameṣāṁ yathākramam|
prāṇinaścātha bhogāśca nāmarūpaṁ ca nāma ca||

tatra sattvādhiṣṭhānā vadhādayaḥ| bhogādhiṣṭhāṇāḥ(nāḥ) parastrīgamanādayaḥ| nāmarūpādhiṣṭhānā mithyādṛṣṭiḥ| nāmakāyādhiṣṭhāṇā(nā) mṛṣāvādādayaḥ||

kathaṁ punaḥ prāṇātipātaṁ svayaṁ kurvataḥ karmapatho bhavati kathaṁ yāvanmithyādṛṣṭiriti ? lakṣaṇaṁ karmapathānāṁ vaktavyam| tadārabhyate-

[195] prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam|

yadi khalu haniṣyāmi hanmyenamiti saṁcintyābhrāntacittaḥ paraṁ jīvitādvyaparopayati, evaṁ prāṇātipāto bhavati| prāṇo vā vāyuḥ kāyacittāśrito vartate| tamatipātayatīti prāṇātipātaḥ|

na, anupapatteḥ| vināśānuṣaktā khalu saṁskārāḥ pratikṣaṇavinaśvarāścābhyupagamyante| teṣāmitthaṁbhūtānāṁ sthitiśaktikriyā'bhāve satyanāgatānāṁ ca tulyātulyajātīyānāṁ nirātmakatvāviśeṣe kena hantrā kimāpadyate ?

atra sautrāntikāḥ parihāramāhuḥ- “na| pradīpaṇi(ni)rvāpaṇa(na)ghaṇṭaśabdanirodhavattatsiddheḥ|”

na, samānatvāt| ayaṁ tvatra parihāraḥ-hanturhetusāmarthyopaghātakaraṇe satyanāgatasaṁskāraśaktikriyādhānavidhānavighnakaraṇāt prāṇātipātopapattiḥ| kasya punastajjīvitaṁ yastena viyojyate, te vā prāṇā iti ? prasiddhasya pudgalasya yo'sāvevaṁ nāmaivaṁ gotra iti vistaraḥ|

abuddhipūrvādapi prāṇivadhātkarturadharmo bhavati yathā'gnisparśāddāha iti nagnāṭāḥ| teṣāṁ paradāradarśaṇa(na)sparśane'pyeṣa prasaṁgaḥ| tuṣṭaruṣṭanagnāṭavāhlīkanirgranthaśiroluñcane ca|

buddhipūrvātprāni(ṇi)vadhāddharmo'pi bhavatīti yājñikāḥ| katham viṣabhakṣaṇavat| tadyathā kiñcidviṣabhakṣaṇaṁ mantrapūrvaṁ hitāya bhavati| kiñcidahitāya yadamantrapūrvaṁ tadvaditi| na| galāmreḍanaśastranipātamantareṇa mantramātrakena paśuvadhasāmarthyādarśaṇā(nā)t| piṣṭamayacchāgā hutimātreṇa paśuvadhādiyajñadharmotpattyasāmarthyācca| kiñca, viṣasya māraṇajīvitaśaktidvayasāmarthyadarśaṇā(nā)t| tatra mantrapūrvakaṁ kiñcijjīvayati kiñciddurgatāriṣṭeṣu na jīvayati| amantrapūrvakamapi kiñcījjīvayati kiñcinna jīvayati| [bhukta]viṣasyāpekṣi[ka]tvāt| kiñca, śabarādimantrāṇāṁ viṣamāraṇāśaktyupaghāte'pi pāpapraṇāśanaśaktyadarśaṇā(nā)t| kiñca, hiṁsāhiṁsayordharmādharmasvālakṣaṇyāparityāgabhūtatvāt| juhotyādikriyāvyaṅgyo dharmaḥ iti cet| na| tadrūpāsiddhatvāt, abhivyaktyanupapatteśca| kriyāmātramapūrvamiti cet| na| kriyāyā nityatvānupapatterniruktyanupapatteśca||

atyaktā'nyadhanādānamadattādānamucyate||

abhrāntyeti vartate| yadi balacauryabuddhyā paradravyaṁ svīkaroti||

[196] parastrīgamanaṁ kāmamithyācāro vikalpavān|

agamyagamanaṁ khalvapi kāmamithyācāraḥ| sa ca bahuprakāravikalpo bhavati| agamyāṁ gacchati mātaraṁ vā duhitaraṁ vā paraparigṛhītaṁ(tāṁ) vā svāmapyanaṅge gacchatyadeśe ca| niyamasthāṁ vā| abhrāntyetyuktam|

arthajñāyā'nyathāvādo drohabuddhyā mṛṣāvacaḥ||

vaktṛṁ(ktṛ)śrotṛbuddhyapekṣayā khalu mṛṣāvādo bhavati| yadi vaktā'rthānāmabhijño bhavati sa taṁ vigopya drohabuddhyā'nyathā brūte| śrotā ca tathaivāvagacchati| tadāsya mṛṣāvādaḥ kamapatho bhavati||

ye khalvime māhakīmātṛsūtrā diṣvaṣṭāvanāryā vyavahārāḥ proktāḥ, aṣṭau cāryāḥ-“adṛṣṭe dṛṣṭavāditā'nāryo vyavahāraḥ| aśrute, amate, avijñāte, śrutamatavijñātavāditā'nāryo vyavahāraḥ| dṛṣṭaśrutamatavijñāte cādṛṣṭādivāditā'nāryo vyavahāraḥ| viparyayeṇa tvaṣṭāvevāryā vyavahārāḥ|” teṣāṁ punaridaṁ lakṣaṇaṁ vyākhyāyate-

[197] dṛṣṭayā śrutyādibhiścākṣairmaṇa(na)sā yacca gṛhyate|
dṛṣṭaṁ śrutaṁ mataṁ jñātamityuktaṁ tadyathākramam||

yatkhalu cakṣuṣā'locitaṁ cakṣurvijñānamanovijñānābhyāṁ cānubhūtaṁ taddṛṣṭamityucyate| yacchrotreṇa śrotramanovijñānābhyāṁ cānubhūtaṁ tacchrutam| yat tribhirghrāṇajihvākāyaistadvijñānamanovijñānaiścānubhūtaṁ tanmatamityucyate| teṣāṁ prāpyaviṣayagrāhitvāt, kabaḍiṁkārāhāraviṣayatvācca| tatreṣṭaparyāyavācī mataśabdaḥ| yatpunarmanovijñānenānubhūtaṁ tadvijñātaṁ tadadhyavasāye niścayaparisamāpteḥ|

gatametat| prakṛtamevānuvartatām||

yaḥ kāyenānyathātvaṁ prāpayet, syānmṛṣāvādaḥ ? syāt| tadapadiśyate-syānna kāyenna(na) parākrameta prāṇātipātāvadyena ca spṛśyeta| syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta| syātkāyena parākrameta, syānna kāyena vācā parākrameta, ubhayāvadyena ca spṛśyeta| syādṛṣīṇāṁ manaḥpradoṣeṇa proṣadhanidarśaṇaṁ(naṁ) cātra iti|

kathaṁ punarvijñaptyā vinā tatrāvijñaptiḥ kāmāvacarī karmapatho yokṣyate| sati hi cittaparispande mahābhūtatajjakāyaparispando'vaśyaṁ bhāvīti kartavyo'tra yatnaḥ|

ukto mṛṣāvādaḥ||

[198] paiśunyaṁ bhedakṛdvākyaṁ

yatkhalu kliṣṭacittasya parabhedāya vacanamabhrāntyā tatpaiśunyamityucyate|

pāruṣyaṁ tu yadapriyam|

abhrāntyā kliṣṭacittasya yadvacanaṁ tatpārūṣyamiti|

kliṣṭaṁ saṁbhinnalāpitvamanye gītakathādivat||

kliṣṭaṁ khalu sarvaṁ vacanaṁ saṁbhinnapralāpitvam| yasya guṇasya bhāvād dravye śabdaniveśastabhidhāne tvatalau| kaścāsau guṇaḥ ? saṁbhinnapralāpa eva| sa yasyāsti sa saṁbhinnapralāpī| tadbhāvaḥ saṁbhinnapralāpitvam|

anye punarbruvate| yadetanmṛṣāvādāditribidhaṁ vacanaṁ tato yadanyatkliṣṭaṁ lapanagītanāṭyatīrthaśāstrādi tatsarvaṁ sabhinnapralāpaḥ||

[199] parasvāsatspṛhā'bhidhyā vyāpā[daḥ] sattvagocaraḥ|
vidveṣānā'nantadṛṣṭistu mithyādṛṣṭi[rahetukā]||

abhidhyā tāvad dviṣataḥ spṛhā| aho bata yatpareṣāṁ tanmama syādityeṣā viṣayaprārthaṇā(nā) viṣamalobhākhyā abhidhyetyucyate|

vyāpādaḥ khalvapi sattvaparityāgabudhyā pratighaḥ|

mithyādṛṣṭirapi hetuṁ vā phalaṁ vā kriyāṁ vā sadvā vastu nāśayataḥ yā dṛṣṭirmatirityevamādi sā mithyādṛṣṭirityucyate|

tayā punarmithyādṛṣṭyā prakarṣaprāptayā navaprakārayā navaprakārāṇi kuśalamūlāni samucchidyante| bhāvanāheyakleśaprahāṇavat|

yattarhi śāstra uktam-“katamānyadhimātrāṇyakuśalamūlāni yairakuśalamūlaiḥ kuśalamūlāni samucchinatti ? kāmavairāgyaṁ cānuprāpnuvan yāni tatprathamata upalikhati ?” naiṣa doṣaḥ| akuśalamūlādhyāhṛtatvāt| mithyādṛṣṭesteṣveva tatkarmopacaryate| tadyathā'gnireva grāmasya dagdhā caurāstu tasyādhyāhārakāstadvaditi|

kāmāvacarāṇyupapattilambhikānyeva ca samucchidyante, prāyogikebhyaḥ pūrva(rvaṁ) parihīṇatvāt|

evaṁ hyūktaṁ bhagavatā-“samanvāgato'yaṁ puruṣaḥ kuśalairapi dharmairakuśalairapi dharmaiḥ” iti vistaraḥ| tatra samanvāgato'yaṁ pudgalaḥ kuśalairapi dharmairaviśeṣeṇa dvividhaiḥ-prāyogikairupapattilābhikaiśca| te'sya pudgalasya kuśalā dharmā antardhāsyanti, prāyogikāḥ anupūrvasamucchede, pūrvaṁ tadvihāneḥ| asti cāsya kuśalamūlamanusahagatamanupacchinnamupapattilābhikam| tadapyapareṇa samayeṇa sarveṇa sarvaṁ samucchetsyate| yasya samucchedātsamucchinnakuśalamūla iti saṁkhyāṁ gamiṣyatīti| ataḥ sarvākuśalamūlabhūtā mithyādṛṣṭiriti saugatāḥ|

“sūkṣmaṁ kuśaladharmabījaṁ tasminnakuśale cetasyavasthitaṁ yataḥ punaḥ pratyayasāmagrīsannidhāne sati kuśalaṁ cittamutpadyate” iti kośakāraḥ|

yuktyāgamavirodhāttanneti dīpakāraḥ|

tatra yuktivirodhastāvadvijātīyāddhetorvijātīya phalānutpattidarśaṇā(nā)dyavabījācchāliphalavadyoniśo manasikāraparataḥ sadghoṣābhyāṁ mithyādṛṣṭivacca| cakṣūrūpābhyāṁ vijñānavaditi cet| na| sabhāgahetau sati cakṣūrūpayornimittakāraṇamātratvā[t], dadhyutpattāvātañcanavat| kiñca, viruddhānāmanyataropapatteśca| na hi viruddhānāṁ sukhaduḥkhālokatamaḥprabhṛtīnāṁ caikatra [saṁbhavada]vasthānaṁ dṛṣṭam| nāpi parasparaṁ bījaphalābhisaṁbandhaḥ| kiñca, cittabījaikatvābhyupagamācca| akuśalameva hi cittaṁ bhavatāṁ jīva(bīja)miṣṭam| tasya kuśale cittakṣaṇe viruddhakriye ca cittāntare bījaleśānupapattiḥ| uktottaratvācca| vistareṇa hyatrottaramuktam| tatsmaryatāmiti|

āgamavirodho'pi, “sarvaṁ sarveṇa cche[tsya te” iti ...........cya]mānaṁ bījamavasthitaṁ gaṁsyate| iti|

vyākhyātāḥ salakṣaṇāḥ karmapathāḥ||

kaḥ punaḥ salakṣaṇaḥ karmapathārthaḥ ? karma ca karmaṇaśca cetanākhyasya panthāna iti karmapathāḥ| tatra sapta karma ca karmaṇaśca panthā[i]ti karmapathāḥ, trayastvabhidhyādayaḥ karmaṇaḥ panthāno na karma| cetanā [hi tat saṁprayogiṇī bhavati |] saṁprayuktā[tadvaṣe(śe)ṇa(na)gaccha]tyabhisaṁskarotītyarthaḥ| sā tu karmaiva na karmapathaḥ| na hyasau trayāṇāṁ vaśena vartate| idamucyate-

[200] cetanā na kriyāmārgastaistu sattā pravartate|

katibhiḥ punaḥ karmapathaiḥ sārdhaṁ cetanā yugapadutpannā vartate ? tadārabhyate-

yugapadyāva[daṣṭā]bhiraśubhaiścetanaiḥ saha||

[ekena tāvatsaha vartate| vinānyenābhidhyādisaṁmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane|

dvābhyāṁ saha vartate| vyāpannacittasya prāṇivadye| abhidhyāviṣṭasya cādattādāne kāmamithyācāre saṁbhinnapralāpe vā|

tribhiḥ saha| vyāpannacittasya parakīyaprāṇimāraṇāpaharaṇe yugapat| abhidhyāviṣṭasya tatprayogeṇa rūpi[dvayaniṣṭhāgamane tribhireva]|

[caturbhiḥ saha vartate| bhedā]bhiprāyasya nandanavacane paruṣavacane vā| tatra hi mānasa eko bhavati vācikāstrayaḥ| abhidhyādigatasya vā tatprayoge'ṇya(nya)trayanni(ni)ṣṭhāgamane|

evaṁ pañcaṣaṭi(ṭ)saptabhiryojyam|

aṣṭābhiḥ saha varte(rta)ta(te)| ṣaṭsu prayogaṁ kṛtvā pare saṁpreṣaṇena svayaṁ kāmamithyācāraṁ kurvataḥ samaniṣṭhāgamane| evaṁ [tāvadakuśalaḥ]||

[201] [śubhaistu] daśabhiryāvatsārvaṁ(rdhaṁ) naikāṣṭapañcabhiḥ|

śubhaiḥ khalu karmapathairyāvaddaśabhiḥ saha vartata ityutsṛṣṭiḥ| tadapavādoyam-‘naikāṣṭapañcabhiḥ’| na khalvekena pañcabhiraṣṭābhirvā saha vartate|

tatra dvābhyāṁ saha vartate| kuśaleṣu pañcasu vijñāneṣu sthitasyārūpyasamāpattisaṁgṛhīte ca kṣayānutpādajñānasaṁprayuktāvijñānaṁ tatsaṁ[prayuktā ca] prajñānadṛṣṭiriti|

tribhiḥ saha vartate| samyagdṛṣṭisaṁprayukte manovijñāne| yatra saṁvaro ṇā(nā)sti|

caturbhirakuśalāvyākṛtacittasyopāsakasya śrāmaṇerasaṁvarasamādāne|

ṣaḍbhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne|

saptabhiḥ kuśale manovijñāne tatsamādāna eva| akuśalāvyākṛtacittasya [ca bhikṣu]saṁvarasamādāne|

[navabhiḥ] kuśaleṣu pañcasu vijñāneṣu tatsamādāne, kṣayānutpādajñānasaṁprayukte ca manovijñāne tasminneva ca dhyānasaṁgṛhīte|

daśabhistato'nyatra kuśale manovijñāne bhikṣusaṁvarasamādāna eva| sarvā ca dhyānānāsravasaṁvarasamāvartinī cetanā'nyatra kṣayānutpādajñānābhyām| saṁvara[nirmuktena tvekenāpi saha syādanyacittasyai] kāṅgaviratisamādāne| pañcāṣṭābhirapi syāt| kuśalamanovijñānasya dvipañcāṅgasamādāne yugapat|

kasyāṁ punargatau kati kuśalāścākuśalāśca karmapathāḥ saṁmukhībhāvataḥ samanvāgato vā santīti ?

vilāpadveṣapāruṣyāṇyu(ṇi)ṣa (sa)nti narake dvidhā||

ete trayaḥ saṁbhinnapralāpapārūṣyavyāpādā nārake [saṁmukhībhāva] taḥ samanvāgamataśca vidyante|

[202] tadvadeva matā'bhidhyā mithyādṛṣṭistathaiva ca|

kecitkhalu bruvate-abhighyā mithyādṛṣṭiścāpi dvābhyāṁ prakārābhyāṁ vidyete|

anye punarāhuḥ- samanvāgamata evābhidhyāmithyādṛṣṭī vidyete| rañjanīyavastvabhāvāt, karmaphalapratyakṣatvācca|

taccaitadakāraṇam| tatra tāvattṛṣṇā'vidyā'dhimātratamatvāditi [pūrva]mapākṣikaḥ|

abhidhyāditrayaṁ tadvatkurau pralapanaṁ dvidhā||

kurau khalvevameva trayo'bhidhyāvyāpādamithyādṛṣṭayaḥ|

anye punarāhuḥ-samānvāgamata eva na saṁmukhībhāvataḥ amamāparigrahatvāt, snigdhasantānatvādāghātavastvabhāvādapāpāśayatvācca||

[203] aśubhāstu daśānyatra

narakottarakurubhyāṁ kāmadhātau dvābhyāṁ prakārābhyāṁ daśāśubhā vidyante|

sarvatra kuśalāstrayaḥ|

śubhāstu ‘trayaḥ’| trayo'nabhidhyā'vyāpādasamyagdṛṣṭayaḥ sarvatra traidhātuke pañcasvapi gatiṣu dvābhyāṁ prakārābhyāṁ santīti|

ārūpyā'ryā'saṁjñināṁ ca rūpiṇaḥ sapta lābhataḥ||

ārūpyeṣu khalvāryāṇāmevātītānāgatenānāsravasaṁvareṇa samanvāgamo'styasaṁjñināṁ ca| dhyānasaṁvareṇa yāvadbhūbhyāśrayaṁ hyanāsravaśīlamārya utpāditanirodhitaṁ kṛtvā ārūpyeṣūpapanno bhavati tenātītena samanvāgato bhavati| ṣaḍbhūbhyāśrayeṇānāgatenāpi, na tu saṁmukhībhāvataḥ, ārūpyāṇāṁ catuskandhātmakatvādasaṁjñisattvāṇāṁ(nāṁ) cācittakatvāt| bhūtacittapratibaddho hi tatsaṁvarasaṁmukhībhāvaḥ||

[204] kurūnsanarakānhitvā sarvatrānyatra te dvidhā|

kurūn hitvā narakāṁśca| anyatra gatau saṁmukhībhāvato hyete sapta kuśalāḥ karmapathā vidyante| saṁvaranirmuktā eva tu tiryakpreteṣu| saṁvarasaṁgṛhītā eva rūpadhātāvanyatrobhayathā|

te khalvete dvividhā karmapathāḥ

sarve vipākaniṣyandādhipatyaphaladā daśa||

tatrākuśalaiḥ sarvairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate tadeṣāṁ vipākaphalam| saceditthatvamāgacchati sa manuṣyāṇāṁ sabhāgatām, prāṇātipātenālpāyuṣko bhavati| adattādānena bhogavyasanī| kāmamithyācāreṇa sapatnadāraḥ| mṛṣāvādenābhyākhyānabahulaḥ| paiśūnyenādṛḍhamitraḥ| pāruṣyenā(ṇā)manojñaśabdaśrāvī| saṁbhinnapralāpenānādeyavākyaḥ| abhighyayā tīvrarāgaḥ| vyāpādena tīvradveṣaḥ| mithyādṛṣṭyā tīvramohaḥ| itīdameṣāṁ ṇi(ni)ṣyandaphalam|

prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaskā bhavanti| adattādānena parīttaphalā alpasasyā aśanibahulāḥ| kāmamithyācāreṇa rajo'vakīrṇāḥ| mṛṣāvādena durgandhāḥ| paiśūnyenotkūlanikūlāḥ| pāruṣyena(ṇa) duḥsparśāḥ kaṇḍukaprāyāśca| saṁbhinnapralāpena viṣamapariṇāmāḥ| abhidhyayā pacitaphalāḥ| vyāpādena kaṭukarmaphalāḥ| mithyādṛṣṭyā bījādapakṛṣṭaphalā aphalā vā| idameṣāmādhipatyaphalam|

tatpunaretat

[205] duḥkhopasaṁhṛterduḥkhamalpāyuṣṭvantu māraṇāt|
tejonāśātkṛśaujastvamidaṁ tattrividhaṁ phalam||

yattena parasya duḥkhā vedanā janitā tatonarakeṣūpapadyate| yadiṣṭaṁ jīvitamupacchinnaṁ tato'lpāyuḥ| yattejo nāśitaṁ tena bāhyā bhāvāḥ kṛśaujasaḥ| evamanyeṣāmapi yojyam|

kuśalānāmapi karmapathānāmevameva tatphalatrayaṁ viparyayeṇa lakṣayitavyam| prāṇivadhaviratyā sevitayā deveṣūpapadyate| saceditthatvamāgacchati manuṣyāṇāṁ sabhāgatāṁ dīrghāyurbhavati| tadādhipatyenaiva bāhyā bhāvā mahojaso bhavantīti| sarvaṁ viparyayeṇa draṣṭavyam||

atra pūrvaṁ yāṇi(ni) pañca phalānyuktāni teṣāṁ kataratkarma katibhiḥ phalaiḥ saphalam ?

[206] ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ|
caturbhistvamalenāryaṁ tadvadanyacchabhāśubham||

prahāṇamārge samale pañcabhiḥ phalaiḥ karma saphalaṁ bhavati| tulyā adhikā api tasya paścādutpannāḥ sadaśā dharmā ṇi(ni)ṣyandaphalam| vipākaphalaṁ svabhūminiyato vipākaḥ| visaṁyogaphalaṁ yatkleśaprahāṇam| puruṣakāraphalaṁ ye tadbalasamutpannā dharmāḥ| na tathā sahabhuvaḥ| yaccānantarotpanno vimuktimārgaḥ, yaccānāgataṁ bhāvyate, yacca tatprahāṇaṁ tadbalena hi tatprāptyu pattiḥ| adhipatiphalaṁ svabhāvādanye sarvasaṁskārāḥ pūrvotpanna varjjā iti draṣṭavyam| prahāṇamapi tanmārgasyādhipatiphalaṁ yujyate| tadādhipatyena tatsākṣātkaraṇādityanye| yattu nirmalaprahāṇamārge karma taccaturbhiḥ phalaiḥ saphalaṁ vipākaphalaṁ muktvā| ‘tadvadanyacchubhāśubham|’ anyadapi sāsravaṁ yacchubhāśubham, yacca prahāṇamārgādanyatkuśalasāsravaṁ[karmaṁ] yaccākuśalaṁ tadapi caturbhireva phalaiḥ saphalaṁ visaṁyogaphalaṁ tyaktvā||

[207] tato'nyannirmalaṁ jñeyaṁ tribhiravyākṛtaṁ tathā|

śeṣaṁ punaraṇā(nā)sravaṁ yatprahāṇamārgādanyat, yaccāvyākṛtaṁ tattribhirvipāka[vi]saṁyogaphalaṁ muktvā|

phalaṁ śubhasya catvāri dve trīṇi ca śubhādayaḥ||

kuśalasya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṁ hitvā| akuśalā dve puruṣakārādhipatiphale| avyākṛtāstrīṇi niṣyandavisaṁyogaphale hitvā||

[208] śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt|

akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale| akuśalāstrīṇi vipākavisaṁyogaphale hitvā| avyākṛtāścatvāri visaṁyogaphalaṁ hitvā| avyākṛtamapi hyakuśalānāṁ niṣyandaphalamasti| yathā kāmāvacare satkāyāntargrāhadṛṣṭī| sarveṣāṁ duḥkhadarśaṇa(na)prahātavyāṇāṁ(nāṁ) samudayadarśaṇa(na)prahātavyāṇāṁ(nāṁ) ca sarvatragāṇā(nā)m|

avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ||

avyākṛtasya karmaṇaḥ kuśalā dharmāḥ dve puruṣakārādhipatiphale| akuśalāstrīṇi visaṁyogaphale hitvā| avyākṛtasya tānyeva trīṇi||

[209] sarve catvāryatītasya madhyamasya ca bhāvinaḥ|
maghyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ||

tatra ‘sarve’ iti traikālikāḥ| atītasya karmaṇo'tītānāgatapratyutpannā dharmāścatvāri phalāni visaṁyogamapāsya| pratyutpannasyāpi karmaṇo'nāgatā dharmāścatvāri phalānyetānyeva| vartamānāstu dharmā vartamānasya karmaṇaḥ dve puruṣakārādhipatiphale| ajātasya tvajātā dharmāstrīṇi phalāni niṣyandavisaṁyogaphale hitvā||

[210] catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ|

svabhūmikā dharmāḥ karmaṇo yathāsaṁbhavaṁ catvāri phalāni visaṁyogaphalaṁ hitvā| anyabhūmikā dharmāḥ te cedanāsravāstrīṇi, vipākavisaṁyogaphale hitvā| niṣyandaphalaṁ hyadhātupatitānāmanyabhūmikaṁ na vāryate| sāsravāśced dve, puruṣakārādhipatiphale|

śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ||

śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni, vipākavisaṁyogaphale hitvā| aśaikṣā apyevam| naivaśaikṣāṇā(nā)śaikṣāstrīṇyeva niṣyandavipākaphale hitvā||

aśaikṣasya tu karmaṇaḥ

[211] ekaṁ trīṇi dvayaṁ caiva śaikṣādyāḥ paścimasya tu|
dve dve pañca yathāsaṁkhyaṁ

aśaikṣasya khalu karmaṇaḥ śaikṣā dharmā ekamadhipatiphalam, aśaikṣāstrīṇi vipākāvisaṁyogaphale hitvā| naivaśaikṣāṇā(nā)śaṁkṣā dve puruṣakārādhipatiphale| naivaśaikṣānāśaikṣāṇāṁ punaḥ śaikṣā dharmā dve puruṣākārādhipatiphale| evamaśaikṣāḥ| naivaśaikṣānāśaikṣāḥ pañcaphalāni|

dṛggheyasya tu karmaṇaḥ||

[212] trīṇi catvāri caikaṁ ca dṛṣṭiheyādayaḥ smṛtāḥ|

darśaṇa(na)heyasya khalu karmaṇaḥ darśaṇa(na)heyā dharmāstrīṇi phalāni, vipākavisaṁyogaphale hitvā| bhāvanāheyāścatvāri, visaṁyogaphalaṁ hitvā| apraheyā ekamadhipatiphalam|

te tvabhyāsapraheyasya dve catvāri tridhā matāḥ||

[213] kramādekadvicatvāri te tvaheyasya karmaṇaḥ|

bhāvanāheyasya khalu karmaṇo darśaṇa(na)heyā dharmāḥ dve, puruṣakārādhipatiphale| bhāvanāheyāścatvāri visaṁyogaphalaṁ hitvā| apraheyāstrīṇi, vipākaniṣyandaphale hitvā| apraheyasya tu karmaṇo darśaṇa(na)prahātavyā dharmā ekamadhipatiphalam| bhāvanāheyā dve, puruṣakārādhipatiphale| apraheyāścatvāri vipākaphalaṁ hitvā||

atha kimekaṁ karmaikaṁ janmākṣipati, athānekam ? tadādarśyate-

ekenākṣipyate[janma] bhūribhiḥ paripūryate||

ekena khalu karmaṇā sakalamekaṁ janmākṣipyate| bahubhistu paripūryate| tadyathā citrakara ekayā vartyā katsnaṁ rūpamākṣipati, bahvībhiḥ paripūrayati tadvaditi|

atha yaduktaṁ bhagavatā-“karmasvako'yaṁ bhikṣavo lokaḥ” iti| tatkeyaṁ karmasvakatā nāma ? tadārabhyate-

[214] kuśalaṁ vā'thavā pāpaṁ yadatītaṁ dadatphalam|
svaṁ kāyavāṅmanaskarma sā karmasvakatā matā||

yatkhalu kāyavāṅmanaskarma svayaṁ kṛtaṁ kuśalākuśalamabhyatītaṁ dadatphalaṁ sā karmasvakatā draṣṭavyā||

kathaṁ punaḥ pratikṣaṇabhidureṣu saṁskāreṣu parasparākṛtasaṅketeṣu satsu, asati ca nitye karttari bhoktari ca karmasvakatā'bhidhīyate ? tadatra pratisamādhīyate-

[215] saṁvṛtyā skandhasantāne tatkriyāphaladarśaṇā(nā)t|
karttṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu||

svātmābhyudayaviśeṣārthaḥ khalu karmārabhyate| kaścidahaṁ viśiṣṭajñānavijñānasaukhyarūpakāntilāvaṇya(ṇya)sauṣṭhavayuktaṁ janma pratilabheyeti| śāśvate tvātmani niṣkriye pūrvapaścādviśeṣābhāvāt karttṛtvaṁ cātyantāpadhvastayuktividhānam| skandhasantāne tu viśiṣṭaskandhāntarotpattau satyāṁ bījajalābhiṣekādyanugrahā[d] viśiṣṭaphalotpattivaditi| pūrvamevāviṣkṛtametaditi||

idamidānīṁ vaktavyam|

[216] syātkarmasvakatā nāsti tasya ceti catuṣkikā|

syātkhalu karmasvakatā nāpi ca tasya karmaṇo vipāke'vasthita iti catuṣkoṭikā|

prathamā tatphalasthasya vihāṇā(nā)ttasya karmaṇaḥ||

yadi tasya karmaṇaḥ phale'vasthitastacca karma vihīnaṁ bhavati||

[217] dvitīyā tatphalasthasya karmaṇā tena cānvayāt|
tṛtīyobhayayuktasya caturthyanubhayasya tu||

[218] syātkarmasvakatā nāpi tatphalaṁ vedayiṣyati|

dvitīyā catuṣkoṭikā| tatra prathamā koṭiḥ-

tatphalāvasthitasyādyā jñeyā taccarame phale||

[219] dvitīyā dhruvapākasya tadvipākānavasthite|
tṛtīyā dvayasadbhāvā caturthī tūbhayaṁ vinā||

tṛtīyā catuṣkoṭikā-

[220] syātkarmaṇānvitaścaiva no ca tatphalavedanam|

syātkhalu karmaṇā samanvāgato na ca tasya karmaṇaḥ phalaṁ vedayate| catuṣkoṭikā|

ādyā dattavipākena niruddhānāgatādinā||

[221] dvitīyā tu vihīṇe(ne)na dhruvapākena karmaṇā|
tṛtīyā dvayamuktasya caturthī tu dvayādṛte||

atha yadidaṁ śāstri(stre) yogavihitamayogavihitaṁ ca karmoktaṁ tasya kiṁ lakṣaṇam ? tadabhidhīyate-

[222] ayuktavihitaṁ karma kleśopakleśadūṣitam|
śikṣāliṅgādyapetaṁ ca kecidāhurvipaścitaḥ||

yatkiñcitkhalu kliṣṭaṁ kāyavāṅmanaskarma kleśopakleśadūṣitaṁ sarvaṁ tadayogavihitama, ayoniśomanaskārasamutthāpitatvāt| anye punarbruvate-yatkhalu śikṣāvyapetaṁ yathā gantavyaṁ sthātavyamityevamādi, yattu liṅgavacanahīnamasaṁbaddhaṁ nirarthakaṁ ca vākkarma tadayogavihitam| vidhibhraṣṭatvāditi| viparyayādyogavihitaṁ draṣṭavyamiti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ||

caturthā'dhyāye

caturthapādaḥ|

athaitāṁ paramagambhīrāṁ duravabodhāṁ prakṛtipuruṣeśvarādikudarśaṇa(na)timirotsādanakarīṁ karmasvakatāṁ kaḥ svayamabhisaṁbuddhya lokānugrahāya pradarśayatīti ? brūmaḥ| puruṣo(ṣaḥ) tu so bodhisattvaḥ|

sa punaḥ kiṁ cittotpādātprabhṛti bodhisattvo bhavati ? atha lākṣaṇikakarmākṣepeṇa, āhosviccaramabhavika iti ? ata idaṁ prastūyate-

[223] bodhisattvaḥ kuto yāvadavivartyamanā yataḥ|
baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam||

yataḥ prabhṛti kalyāṇamitraṁ bhagavantaṁ samyaksaṁbuddha[māpa]dya tadupadarśitadakṣiṇamārgaḥ yoniśo manasikārādhiṣṭhitabuddhiḥ kṛtsnaṁ lokamatrāṇamaśaraṇamaparāyaṇaṁ pañcagatimahāvarte jātijarāvyādhimaraṇādiduḥkhakṣārāmbhasi, karmarākṣasādhiṣṭhitatīre, pāpamitrakumbhīrānubaddhabele, rūpādiviṣayavikalpapavanoddhatatṛṣṇātaraṅge, mohakarṇadhāraparibhrāmitabuddhinauke saṁsāramahāsamudre nimagnamavalokya kṛpāviṣṭacetāstadabhyuddharaṇāya vīryabāhumabhiprasārya, avivartyaṁ cittamevamutpādayati-avidyāndha[:]kāropahatabuddhinayano'yaṁ lokaḥ sa mayā samyagdṛṣṭiprabhāvabhāsitena śīlasaṁkrameṇottārayitavyaḥ| pratighabhujaṅgadaṁṣṭrā viṣadūṣito'yaṁ lokaḥ sa mayā maitryāgadena praśamitavyaḥ| tṛṣṇāpiśācīlalitābhibhūtamatirayaṁ lokaḥ sa mayā śamathabalena tṛṣṇānirodhasukhaṁ lambhayitavyaḥ| parāmarśabhūtagrahāviṣṭo'yaṁ lokaḥ sa mayā vimokṣasukhasvastyayanena nirbhayamamṛtapadaṁ praveśayitavyaḥ| mānagiriśikharādhirūḍhabuddhirayaṁ lokaḥ sa mayā karmasvakatājñānavajreṇa mānagirīnvicūrṇya praśāntamānamadāmarśaśāntipade sthāpayitavyaḥ| vicikitsākathaṁkathībhāvaśalyaviddhahṛdayo'yaṁ lokaḥ sa mayā pratītyasamutpādapravicayaśalākayā kāṅkṣāśalyamutpāṭyāmṛtarasaṁ pāyayitavyaḥ| jarāvyādhimaraṇamakaradaṁṣṭrāntargato'yaṁ lokaḥ sa mayā sarvānarthaviyuktaṁ nirvṛtisukhaṁ prāpayitavyaḥ| śraddhādiguṇadhanadaridro'yaṁ lokaḥ sa mayā bodhyaṅgaratnakhacite mahati guṇaiśvaryapade sanniveśayitavyaḥ| ityetasmādavivartyād bodhicittotpādātprabhṛti baudhisattvo vaktavya ityācāryakam||

yattarhi śāstra uktam-“bodhisattvaḥ kutaḥ prabhṛti ? yato lakṣaṇavaipākyaṁ karma karoti” iti| naiṣa doṣaḥ| yasmādasau-

[224] yadā lākṣaṇikaṁ karma prakarotyanapāyagaḥ|
mahākulaḥ samagrākṣaḥ svaparṣatsaṁgrahe rataḥ||

[225] pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ|

yadā khalvayaṁ puruṣatvajātismaratvādiṣu padasthāneṣu niyatībhato bhavati-

tadā devamanuṣyāṇāmabhivyaktiṁ nigacchati||

ato jñānaprasthāne'smādavagheḥ prabhṛti bodhisattvaḥ anenābhiprāyeṇa paṭhitaḥ|

[226] sa hi tribhirasaṁkhyeyairdharmakāyaguṇārṇavam|
pracinoti tadādhāraṁ kāyaṁ kalpaśatena tu||

[227] dvātriṁśallakṣaṇopetamaśītivyañja nojjvalam|
dviṣatāmapi yaṁ dṛṣṭvā manaḥ sadyaḥ prasīdati||

eṣā khalu dharmatā yattribhiḥ kalpāsaṁkhyeyairaṇi(ni)rastaśraddhāśīlaśrutatyāgaprajñādiguṇadhanaiśvaryaprayogāṇāṁ(nāṁ) bhagavatāṁ samyaksaṁbuddhānāṁ puruṣottamānāṁ dharmakāyacaraṇaparisamāptirbhavati| kalpaśatena khaḍgaviṣāṇakalpānāṁ pratyekabuddhānām| ṣaṣṭhyā kalpaiḥ prajñāvatāmagryāṇām| catvāriṁśadbhiḥ ṛddhimacchreṣṭhānām| viṁśatibhiḥ kalpaiḥ śrutadharapravarāṇāṁ dharmakāyacaraṇaparipūrirbhavati|

yatpunarjanmaśarīraṁ bhagavatāṁ samyaksaṁbuddhānāṁ bodherāśrayabhūtaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ khacitamaśītyānuvyañjanairvirājitam, yatkhalu dṛṣṭvā svavikalpasamutthitapratighadūṣitabuddhī nāmapi mārapakṣyāṇāṁ tīrthyāṇāṁ ca manaḥ prasīdati|

kāni punastāni dvātriṁśanmahāpuruṣalakṣaṇāni ? kāni vāśītyanuvyañjanāni ? tadidaṁ pradarśyate-

tatra tāvadamūni dvātriṁśanmahāpuruṣalakṣaṇāni-

buddhā hi bhagavantaḥ samamahītalākramaṇāt supratiṣṭhita[pā]dāḥ ||1||
sahasrārasanābhikasanemikasarvākāraparipūrṇacakrāṅkitapāṇipādatvāccakrāṅkahastapādāḥ||2||
āyatahastapādāṅgulitvāddīrghāṅgulayaḥ||3||
dīrghāyatatvādāyatapārṣṇipādāḥ||4||
tūlapicutaruṇasukumāropamakomalakaracaraṇatvānmṛdutaruṇapāṇipādāḥ||5||
abhitāmrāṣṭāpadavicitratanujālāvanaddhatvādabhijātahaṁsarājavajjālāvanaddhapādāḥ||6||
uccaiḥ sujātagulphatvāducchaṅkucaraṇāḥ||7||
anupūrvopacitavṛttataragarbhaiṇeyamṛgajaṅghatvādaiṇeyajaṅghāḥ||8||
prāṁśubāhutvādanavanatakāyajānumaṇḍalasparśinaḥ||9||
paramābhirūpanirgūḍhapuruṣanimittatvādabhijātahastyaśvājāneyavatkośagatavastiguhyāḥ||10||
kāyavyāmasamāyāmatvānnyagrodhaparimaṇḍalāḥ||11||
anupūrvordha(rdhva)mukhajātatvādūrdhvāṅgaromāṇaḥ||12||
suvibhaktādvitīyanīlajātaromatvādekaikābhinīlapradakṣiṇāvartaromānaḥ(ṇaḥ)||13||
uttaptahāṭakasannibhadṛgvyāmamātraprabhāvabhāsanāt suvarṇavarṇāḥ||14||
suparikarmīkṛtarajatajātarūpaślakṣṇacchavitvādrajomalānupakleśanācca sūkṣmacchavayaḥ||15||
samupacitahastapādāṁsagrīvatvātsaptotsadakāyāḥ||16||
kāñcanaśilātalaślakṣṇopacitoraskandhāccitāntarāṁsāḥ||17||
siṁhavadvistīrṇasaṁhatordhvāṅgatvātsiṁhapūrvārdhakāyāḥ||18||
avakropacitadaśatālasamucchritatvād bṛhadṛjugātrāḥ||19||
samantopacitamāṁsanirgūḍhajatrudeśatvātsusaṁvṛttaskandhāḥ||20||
adhastādupariṣṭācca samadantaviṁśatitvāccatvāriṁśaddantāḥ||21||
anunnatāvanatasamapramāna(ṇa)tvātsamadantāḥ||22||
nirantarāvasthitatvādaviraladantāḥ||23||
kundenduśaṅkhāvabhedasitatvācchakladantāḥ||24||
ślakṣṇavṛttopacitadarśaṇī(nī)yamahāhanutvātsiṁhahanavaḥ||25||
vātapittaśleṣmā'ṇa(na)bhibhūtarasaharaṇirasārasapravibhāvanāsadṛśavijñānatvādrasanarasāgraprāptāḥ||26||
vistīrṇapeśalatvājjihvāyāḥ sarvamukhamaṇḍalapraticchādanātprabhūtatanujihvāḥ||27||
gambhīravalguhṛdayaṅgamavispaṣṭaśravaṇīyapañcāṅgopetasvaratvādbrahmasvarāḥ||28||
kalaviṅkamanojñabhāṣiṇo dundubhisvaraṇi(ni)rghoṣāḥ||29||
śuklakṛṣṇapradeśānupakliṣṭalohitarājyavinaddhanīlotpalasamānavarṇatvādabhinīlanetrāḥ||30||
adharordhvāvasthitānāṁ samyagavanatāsaṁluḍitadīrghatvādakṣipakṣmāṇāṁ gopakṣmāṇaḥ||31||
vṛttaparimaṇḍalasamānupūrvopacitadarśaṇī(nī)yāsthivajrajātamūrdhatvāduṣṇīṣālaṅkṛtaśirasaḥ śaṅkhāvadātapradakṣiṇāvartorṇāvidyotitabhrūvinatatvādūrṇāṅkitamukhāḥ||32||

etāni dvātriṁśanmahāpuruṣalakṣaṇāni buddhānāṁ bhagavatāmiti||

aśītyanuvyañjanānyapyucyante| buddhā hi bhagavantaḥ
apṛthupramāṇamṛdutāmratuṅgasnigdhanakhāḥ||1||
vṛttanirantarānupūrvopacitāṅgulayaḥ||2||
nirgranthinirgūḍhālpatanuśirāpratānāḥ||3||
nirgūḍhasamātīkṣṇagulphāḥ||4||
aviśa(ṣa)māvakraraktasnigdhapādāḥ||5||
[mṛga]patidviradavṛṣabhahaṁsarājapradakṣiṇāvartacārugatayaḥ||6||
alomasāśleṣasamapramāṇobhayajaṅghāḥ||7||
suvṛtasamasaṁhatanirgūḍhajānavaḥ||8||
kadalīskandhopamapī[nanibi]ḍāviṣamānupūrvopacitacārūravaḥ||9||
ardhacandrākṛtivistīrṇasamunnatāpagataromavakṣāṇāḥ (ṇaḥ)||10||
ślakṣṇasusaṁhatacaturastraṇā(nā)bhyāyatakukundarasundarakaṭīdeśāḥ||11||
gambhīrācchidraraktapradakṣiṇāvartaṇā(nā)bhayaḥ||12||
ślakṣṇālomaśāślathānukramakṣāmodarāḥ||13||
anābhugnānibhugnasuvattapaṣṭhakukṣayaḥ||14||
samavatīrṇopacitanātidīrghaślakṣṇapārśvāḥ||15||
animnopacitahrasvavajrasaṁsthānopapannasūkṣmadīrghalekhāṅkitādṛśyārithasandhicārupṛṣṭhāḥ||16||
vistīrṇopacitadṛḍhasandhihṛdayāḥ||17||
aviṣamonnatavistīrṇorasaḥ||18||
anatisthūlonnataśaṅkhāvartanibhasūkṣmalekhāparikṣiptasamaraktastanāḥ||19||
hṛdayaviprakṛṣṭadeśajātatvādvistīrṇastanāntarāḥ||20||
māṁsopacitānativistīrṇatvādunnatakakṣāḥ||21||
sthūladṛḍhasubaddhanimagnasamākṣakāḥ||22||
aślakṣṇapṛthumāṁsanimagnāviṣamapramāṇasphijaḥ||23||
karikaraṇi(ni)bhanirgūḍhasandhipīnakaṭhinaślakṣṇasamabāhavaḥ||24||
vartitaślakṣṇaromaśasiṁhopamadṛḍhaprakoṣṭhāḥ||25||
samatāmradīrghapāṇayaḥ||26||
gambhīrācchidrāsaṁkīrṇavakrāyatasnigdhatanutāmrapāṇilekhāḥ||27||
sūkṣmayamalīkṛtādhyākulāraktāṅguliparvāṇaḥ||28||
anāmikāparvādhikapramāna(ṇa)kanīnikāṅgulayaḥ||29||
anatibahutanumṛdusnigdhasubaddhamūlasamaromāṇaḥ||30||
snigdhāsaṁkucitānupahatasāracchavayaḥ||31||
śotoṣṇasparśāvyakacchavīva varṇāḥ||32||
sthiranibiḍānatisthūlānatikṛśamāṁsāḥ||33||
javāpuṣpābhitāmrasvacchasnigdhamadhuracandanagandhirudhirāḥ||34||
māṁsopagūḍhasthūladṛḍhasuśirāsthikāḥ||35||
nāgagranthyavasthitanirgūḍhāsthisandhayaḥ||36||
vajravadabhedyaśarīratvātsusaṁhananāḥ|37||
cārusuvibhaktāṅgapratyaṅgāḥ||38||
anupūrvopacitasuparimṛṣṭasukumārādīnna(pta)svacchaśarīrāḥ||39||
nirmaśakatilakālapilyāḥ||40||
jarādaurbalyakṛtāpagatavalayaḥ||41||
siṁhaśayyānuṣṭhāṇa(na)vyapagatakāyavikṣepāḥ||42||
svedamalānupakliṣṭaśucisaumyacchāyāḥ||43||
jvalanamani(ṇi)mahauṣadhiśaśāṅkasavitṛsamatejasaḥ||44||
mahīdharavaragurutvopetāḥ||45||
ṛtusukhakālindikasukhasaṁsparṣāḥ||46||
madhuramṛdusurabhikusumacandanasamānaromakūpagandhāḥ||47||
abhinavanīlotpalatulyasārvakālikamukhagandhāḥ||48||
adbhutamṛdudīrghasnigdhapiṇḍitavyapagataśabdaniśvāsāḥ||49||
anaśanakadannāśana(nā)taṅkāttu vipariṇāmānuparatadharmadeśanābhirapyasañjitasvarabhedāḥ||50||
nātisaṁkucitavidāritaraktāsyāḥ||51||
śucisamācārāḥ||52||
deśastha ttaptavispaṣṭaparipūrṇavyañjanāḥ||53||
samantaprāsādikatvādasecanakadarśaṇāḥ(nāḥ)||54||
anatihrasvānatidīrghavṛttopacitatrivalivibhūṣitakambugrīvāḥ||55||
samapramāna(ṇa)dṛḍhāvakrahrasvavipulacibukāḥ||56||
bimbaphalātāmranātyāyatasamasnigdharucirauṣṭhāḥ||57||
bandhūkapuṣpopamaślakṣṇadaśanamāṁsāḥ||58||
śucisnigdhaspaṣṭaracanākṣīṇadantāḥ||59||
anupūrvavṛttasnigdhatīkṣṇasamasitadaṁṣṭrāḥ||60||
saprayojanadakṣiṇadantaraśmipradarśitamuhūrtasmitāḥ||61||
apamalamṛdutāmrasnigdhajihvāḥ||62||
nityoṣṇaślakṣṇamāṁsajālagajatālusamavarṇatālavaḥ||63||
dhuroccāyatasaṁgatatuṅganāsāḥ||64||
aghanamṛdudṛḍhamūlasnigdhatanunīlakuṇḍalitasmaśruvaḥ||65||
anunnatātīkṣṇamāṁsalamārṣṭipiṇḍitagaṇḍāḥ||66||
ādarśasamopacitāślatharucirakapolāḥ||67||
pīnāyatasamānu(no)pahatacārukarṇāḥ||68||
lalāṭakarṇagaṇḍasandhiśleṣāṇi(ni)mnapūrṇacandrākṛtiśaṅkhāḥ||69||
viśālāyatasnigdhamadhuraprasannasamanetrāḥ||70||
prahasitāñcitāgrapakṣmāṇaḥ||71||
somyabhrājiṣṇusthiravisandhidṛṣṭayaḥ||72||
aparimitabalatvādapagatonmeṣanimeṣāḥ||73||
dīrghāsitaślakṣṇānupūrvavartitasnigdhatanubhruvaḥ||74||
kāñcanapaṭṭaślakṣṇārdhacandrākṛtivipulalalāṭāḥ||75||
paripūrṇacandramaṇḍalasamavadanāḥ||76||
ekaghanavajrasaṁhataśiraskapālāḥ||77||
suparipūrṇacchatrākṛtiśirasaḥ||78||
ślakṣṇacitāsaṁluḍitapalitadoṣāpanatabhramarābhasnigdhamṛdusubaddhamūlasurabhi svastikanandyāvartākṛtikeśaracaṇāḥ(nāḥ)||79||
sasurāsuramanujādilokānavalokitamūrdhānaḥ||80||
atha tadādyaṁ bodhicittaṁ bodhisattvānāṁ dāḍharyeṇa kathamiva draṣṭavyam ? naitallaukikena vastunopapādayituṁ śakyam| kasmāt ? yataḥ

[228] yugāntavāyuṇā(nā) meruḥ vahniṇā(nā) varuṇālayaḥ|
vajreṇa dhvasyate vajramavikāri tu tanmanaḥ||

kiṁ paryāpannam, katarat, kati prakāram, kiṁ purassaram, kasminvā kāle ko vā tadutpādayati ? ityetadapadiśyate -

[229] kāmāptaṁ ṣaṣṭhajaṁ tredhā kṛpāśraddhāparamparam|
buddhotpāde naraḥ strī vā tadādyaṁ cittamaśnute||

tatkhalu bodhicittamādyaṁ kāmadhātuparyāpannameva| ṣaṣṭhajaṁ manodhātujamityarthaḥ| triprakāramupapattilābhikaṁ śrutamayaṁ cintāmayaṁ ceti| kṛpāpurassareṇa śraddhābahulena ca manaskāreṇa saṁprayuktam| buddhotpāda eva nāsati buddhaśāsane| manuṣyo vā strī votpādayati nānya iti|

tasyāsya bodhibījasthānīyasya cittaratnasya sarvadhātugativyāpibuddhatvamahāvṛkṣāṅkurābhivṛddhaye bhūmijalasekādihetupratyayasthānīyāna prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāna(ṇa)svarūpānbodhisattvaḥ krameṇābhyasyati|

kathaṁ punaḥ kramena(ṇa) dānādipāramitānāṁ paripūrirbhavati ? tatra tāvat-

[230] sarvebhyaḥ sarvadā sarvaṁ vadato dānapūraṇam|

prathame khalvasaṁkhyeye vartamāno bodhisattvaḥ na sarvasmai nāpi sarvaṁ na sarvadā dadāti| dvitīye sarvasmai sarvadā natu sarvam| tṛtīye sarvai sarvasmai sarvadā ca prayacchati| iyatā dānapāramitā paripūrṇā bhavati|

maraṇe'pi damātyāgaḥ śīlasyotkṛṣṭirucyate||

yadā punaḥ prāṇaparityāgenāpi prāṇātipātādiśikṣāpadaṁ na kṣobhayati, iyatā śīlapāramitā paripūrṇā veditavyā| krauñcādirājaduhitābhikṣudṛṣṭāntāścātrodāhāryāḥ|

[231] vīryasya tiṣyasaṁstutyā dhiyo vajropamātparam|

bhagavantaṁ khalu tiṣyaṁ samyaksaṁbuddhaṁ ekayā gāthayā ekapādena sthitvā saptāhamabhiṣṭhuvataḥ śākyamunervīyapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ|

prajñāpāramitāyāstu vajropamātsamādherurdhvaṁ kṣayajñāne paripūrirbhavati|

‘sarvāsāṁ tu kṣayajñāne paripūrirvidhīyate||’

ityāgamaḥ|
atra punaḥ “kṣāntighyānapāramite śīlaprajñāparivāratvānnārthāntaram” iti vaibhāṣikāḥ| vinayadharavaibhāṣikāstu vinaye catasraḥ pāramitāḥ paṭhanti|

atra punaḥ kecid buddhavacane (ba)hiṣkṛtabuddhayaḥ prāhuḥ- “na hi piṭakatraye bhagavatā bodhisattvamārga upadiṣṭaḥ|” ta evaṁ vyāhartavyāḥ| bhrāntā hyatra bhavantaḥ| yasmāt

[232] tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ|
tathā caturadhiṣṭhānaṁ saptasaddharmaśāsanam||

[233] saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ|
tathā pāramitāścāpi catasro vinayoditāḥ||

[234] bodhipakṣyāśca kaṇṭhoktāḥ saptatriṁśatsvayaṁbhuvā|
hetavaḥ sarvabodhināṁ trividhā mṛdutādibhiḥ||

[235] tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|
ato'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ||

uktaṁ hi bhagavatā-“yadbhikṣavaḥ sūtre ṇā(nā)vatarati, vinaye ṇa(na) dṛśyate, dharmatāṁ ca vilomayati nedaṁ śāstuḥ śāsanam” iti kṛṣṇāpadeśaḥ| śuklāpadeśoviparyayeṇa| yatkhalu sūtraṁ bhagavatā buddhena bhāṣitaṁ taccaturṣvāgameṣu sthaviramahākāśyapasthavirāṇa(na)ndādibhiḥ saṁgītikartṛbhirūddānagāthābhirnibaddhaṁ tadeva grāhyam| gatametat|

idamidānīṁ vaktavyam| katameṣāṁ kalpāṇā(nā)masaṁkhyeyatrayeṇa buddhatvaṁ prāpyate ?

[236] kalpānāṁ mahatāmetadasaṁkhyeyatrayaṁ matam|

kalpāṇāṁ(nāṁ) yadi saṁkhyā na vidyate kathaṁ tarhi trayamiti nirdhāryate ? na khalu saṁkhyā na vidyate| kiṁ tarhi ?

sthānāntaramasaṁkhyākhyamadaḥsaṁkhyopari sthitam||

sthānāntaraviśeṣasya khalvetannāma(mā)saṁkhyeyamiti| na tu na saṁkhyā vidyata ityetadvivakṣitam|

atha yaṁ śākyamunirbhagavānsamyaksaṁbuddho bodhisattvacaryāyāmeṣu triṣvasaṁkhyeyeṣu kiyato(tāṁ) buddhānāṁ paryupāsāṁ cakre ? tadatra varṇayanti| prathame'saṁkhyeye pañcasaptatisahasrāṇi| dvitīye ṣaṭsaptatim| tṛtīye saptasaptatim|

kasya punaḥ kalpāsaṁkhyeyasyāvasāne katamo buddho babhūva ? atrāpi varṇayanti| ratnaśikhini samyaksaṁbuddhe prathamo'saṁkhyeyaḥ samāptaḥ| bhagavati dīpaṅkare dvitīyaḥ| bhagavati vipaśyini tṛtīyaḥ samāptaḥ|

kasminpunaḥ samyaksaṁbuddhe buddhatve prathamaṁ cittamutpāditam ? śākyamunī| śākyamunirnāma prathamasyāsaṁkhyeyasyādau babhūva yatra bhagavatā bhārgavabhūtena sukhodakenāṅgaparicaryābhirupasthānaṁ kṛtvā prathamaṁ bodhicittamutpāditamahamapyevaṁ prakāro bhūyāsamiti|

prabhāseturājani tadeva punardraḍhimānamāpāditamiti||
kasminpunaḥ kāle buddhā bhagavanto buddhādityāḥ prādurbhavanti ? tadārabhyate-

[237] apakarṣe jinotpattiryāvacchatasamāyuṣaḥ|
dvayoḥ pratyekabuddhānāmutkarṣe cakravartiṇā(nā)m||

kalpāpakarṣe khalu buddhānāmutpattirbhavati| utkarṣe cāpakarṣe ca pratyekajinānām| utkarṣa eva cakravartiṇā(nā)m||

cakravartiṇāṁ(nāṁ) punarayaṁ ṇi(ni)yamaḥ-

[238] nādho'śītisahastrāsau(yo)statsamutpattiriṣyate|

aśītibarṣasahasrāyurbhyaścakravartiṇā(nā)mūrdhvamutpattirbhavati nādha iti|

te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ||

caturvidhāḥ khalu cakravartiṇaḥ(na)ḥ-sauvarṇacakrāḥ, rūpyacakrāḥ, tāmracakrāḥ, lohitacakrāśca svapuṇyaprakarṣāditi| yathākramaṁ caite catustridvyekadvīpeśvarāḥ||

atha yaduktam-‘tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|’ iti| yadi tarhi mārgabhedo nāsti buddhapratyekabuddhaśrāvakāṇāṁ(nāṁ) phalabhedenāpi tarhi na bhavitavyam| naiṣa doṣaḥ| yasmāt-

[239] tulye'pi sādhanopāye tadbhedo'kṣādibhedataḥ|
bhavamokṣārthinormātroḥ pradānaphalabhedavat||

yāvatkhalu kaścidguṇaḥ samyaksaṁbodhimabhisaṁbudhya bhagavatā deśito vinirmukta(kti)dvayaprāptihetubhūtaḥ sarvo'sau piṭakatrayānuvartīḥ(rtī)| tatpunarvimuktidvayaṁ tribhiḥ pudgalaiḥ prāpyate| bhagavatā samyaksaṁbuddhena pratyekajinenāryaśrāvakeṇa ca| teṣāṁ puṇa(na)stulye bodhivartmani patitānāmindriyapraṇidhānāvaraṇabhedādbhedaḥ| tadyathā dvayormātrostulyaṁ vastu tulye kṣetre pratipādayatoścetanāviśeṣādatulyaṁ phalaṁ bhavati, tadvaduttamārthaṁ prārthayamānānāṁ trayāṇāmapi pudgalānāṁ praṇidhānendriyasatataghananirantarabhāvanāprayogapaṭutvābhyāsādiviśeṣāttulye'pi mārge patitānāṁ kaścitphalaviśeṣo bhavati|

itaśca

[240] karuṇābhāvanodrekātsvasaṁviccittayostathā|
parasaṁvidgurostadvattadviśeṣo vidhīyate||

tatra bhagavato buddhasya karuṇābhāvanā codrekena vartate bhagavānbuddhaḥ| svasaṁviccintā ca pratyekabuddhasyādhikyena vartate| parasaṁvitparato ghoṣaśca śrāvakasya| kiñca, parato ghoṣamantareṇāpi carame janmani suyoniṣo(śo)manaskārabalena hetupratyayaphalāvabodhopalambhāt, hetupratyayabalairaśeṣapranaṣṭaṁ niśreyasaṁ mārgaṁ prathamamadhigamya paratropadeśādityevamādi||

atha tulyāyāṁ vimuktau sthitānāṁ trayāṇāmabhisametṛṇāṁ ko viśeṣaḥ ? taducyate-

[241] hetutattvaphalodbhūtaṁ mahattvaṁ śāsitustridhā|
vimuktāvapi tulyāyāṁ trayāṇāṁ bodhilambhanāt||

tatra hetukṛtaṁ tāvadbhagavato buddhasya mahattvaṁ(ttvaṁ) triṣu kalpāsaṁkhyeyeṣu sūtravinayābhidharmālokena vineyajanamanograheṣvajñānatimirotsādanāt| svabhāvakṛtamapi balavaiśāradyasmṛtyupasthānamahākaruṇādisvarūpatvāt| phalakṛtamapi sadevakeṣu lokeṣvapratihataśāsanapratiṣṭhāṇā (nā)nmāracatuṣṭayanirjayanācceti||

atha yadetatsarvasattvaprativiśiṣṭaṁ puruṣottamasya janmaśarīraṁ tatkimaniyatakālākṣepam, āhosvinniyatakālākṣepamiti ? tadabhidhīyate-

[242] buddhasya saṁmukhīnasya bauddhamākṣipyate vapuḥ|

nānyasminkāle| cintāmayena jñānena viśiṣṭatamatvāt| tatra punaḥ-

saikapuṇyaśatodbhūtamekaikaṁ lakṣaṇaṁ muneḥ||

tatra pañcāśaccetanāḥ prayogabhūtāḥ pañcāśatpṛṣṭhabhūtāḥ, ekayā tallakṣaṇamākṣipati ||

tā punaḥ pañcāśaccetanāḥ katamāḥ ? taducyate-

[243] yathākarmapathāstadvatpuṇyāditrayamiṣyate|

pratikarmapathaṁ pañca, maulakarmapathapariśuddhiḥ sāmantakasyavitarkānupaghātaḥ smṛtyanuparigrahaḥ, nirvāṇapariṇāmanaṁ ca| tāḥ sarvāstadālamvanāḥ pañcāśatprayogabhūtāḥ| pṛṣṭhe'pyetāvatya eva|

anye tu bruvate-buddhā dviśarīrādhiṣṭhānāḥ| janmaśarīrādhiṣṭhānāḥ, dvātriṁśanmahāpuruṣalakṣaṇālambanāḥ| dharmaśarīrādhiṣṭhānāścāṣṭādaśāveni(ṇi)kabuddhaguṇālambanāḥ sāmantakapṛṣṭhasaṁgṛhītāḥ|

anye punarāhuḥ-prāṇivadhaviraticetanā mṛdumadhyādhimātrādhimātrataratamabhedāddevamanuṣyeṣu yojyaṁ(jyā)|

kecinmantrayante-dvidhā samudrāścatvāro dvīpāḥ ṣoḍaśanarakāḥ, tiryakpretau ṣaṭkāmāvacarāviṁśatīrūpārūpyān(:)devān(vāḥ)| etānsarvān bhagavān karuṇāyate|

evantu varṇayanti-sannikṛṣṭaṁ bodhisattvaṁ sthāpayitvā yatsarvasattvānāṁ bhogaiśvaryādhipatyaphalamiyadekasya puṇyasya pramāṇam||

atha yaduktam-‘dānapāramitā’ iti| tatra kaḥ samāsaḥ kiṁ sādhano vā dānaśabdaḥ, ko vā svabhāvo dānasya iti ? tadapadiśyate| dānasya pāramitāyā niścayabuddhiḥ sā dānapāramitā| evaṁ śeṣāsvapi vācyam|

yatpunarucyate-‘kiṁ sādhano vāyaṁ dānaśabdaḥ, ko vā dānasya svabhāvaḥ’ iti tatrāpadiśyate-

dānaṁ hi dīyate yena svaparārthādyapekṣayā||

[244] kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ|

karaṇasādhano'yaṁ dānaśabda| dīyate teneti dānaṁ mānavat| hastādiṣu tarhi dānaprasaṁgaḥ| astu tarhi karmasādhano dīyate taditi dānam| suvarṇādiṣu dānaprasaṁgaḥ| bhavatu ko doṣaḥ| vipākaphalābhāvaḥ, suvarṇādīnāmavyākṛtatvāt| bhavatu tarhi karaṇasādhana eva| nanūktaṁ hastādiṣu prasaṁgaḥ ? naiṣa doṣaḥ| kuśalakarmatrayaparigrahāt| spardhāyaśoguptisevādivyudāsārthamidamārabhyate| ‘svaparārthādyapekṣayā’-svātmaparārthānugrahādyapekṣayā| svātmānugrahāya parānugrahāya ubhayānugrahā[ya|ā]diśabdāt pūjākāmyayā ceti| svabhāvo'pi ‘kāyādikarmāvijñaptiḥ’| kvacitpunaḥ kāyavāṅmanaḥ karma| sasaṁprayogaṁ saparivāraṁ cātra manaskarma dṛṣṭavyam| tatpunaretaddānam-

prādhānyānmuninā proktaṁ mahābhogaphalaṁ hi tat||

svargāvapargahetutve'pi prādhānyānmahābhogatāyāṁ tadviniyogaḥ| tatpunaretaddānam-

[245] svānyobhayārthasiddhyarthaṁ dānaṁ dadati kecana|
sādhuvṛttyanuvṛtyarthaṁ nobhayārthāya cāpare||

dvābhyāṁ khalu kāraṇābhyāṁ svānyātmahitacikīrṣuśca, ubhayahitapratipannaśca sa evaṁguṇayuktaṁ dānaṁ dīyate (dadāti)| ātmanaśca kuśalamūlopacayārthaṁ parasya cendriyamahābhūtopacayārtham| tatra svahitāyaiva yathā pṛthagjanaḥ parinirvate bhagavati caityāya dadāti parārthameva yathā arhan saṁghāya dadāti, na ceṣṭadharmavedanīyaṁ bhavati| ubhayārthaṁ yadavītarāgaḥ saṁghāya dadāti| nobhayārthaṁ yadarhaṁścaityāya dadāti taccenna(tacca na) dṛṣṭadharmavedanīyaṁ bhavati kevalaṁ tu satpuruṣapraśastamārgāvasthānapradarśaṇā(nā)rtham||

tatpunaretaddānaṁ kathaṁ phalato viśiṣyate ? taducyate-

[246] dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ|

tatra kathaṁ dātṛviśeṣaḥ kathaṁ vastuviśeṣaḥ kathaṁ kṣetraviśeṣaḥ ?

śraddhādibhirguṇairdātā datte'taḥ satkriyādibhiḥ||

yadā dātā hetuphalasaṁbaddha(ndha)niścaya(ye) śraddadhāno dadāti śīlavān kalyāṇadharmā buddhavacanabahuśrutaśca bhavati nirmatsarī muktahastaśca bhavati nirvāṇānuśaṁsaḥ satkṛtya svahastaṁ kālena parānanupahatya dadāti, sa khalu

[247] satkārādiguṇopetaṁ phalaṁ tasmādavāpnute|

ataḥ satkṛtya dānātsatkāralābhī bhavati| svahastadānādudāreṣu bhogaparibhogeṣu ruciṁ labhate| kāladānātkālabhogā[na] labhate| parānupaghātādanācchedyāṁllabhate nirapakṣālamagnyā(nyā)dibhirasādhāraṇān| etāvaddātā viśiṣyate|

kathaṁ vastu ?

vastu varṇādisaṁpannaṁ saurūpyādi phalapradam||

yadi vastu varṇagandharasasparśasampannaṁ bhavati tadā viśiṣyate| tataḥ surupitvaṁ yaśasvitā pṛ(pri)yatā sukumāratvaṁ sukhasparśāṅgatā bhavati yathākramam| evaṁ vastu viśiṣṭa bhavati||

[248] guṇaduḥkhopakārākhyardharmaiḥ kṣetraṁ viśiṣyate|

guṇādhikaṁ kṣetraṁ bhavati| [ti]ryañcamupādāya yāvanmanuṣyāṇāṁ guṇāstaratamakrameṇa yāvadbuddhasya| yathoktam-“tiryagyoṇi(ni)gatāya dānaṁ datvā śataguṇo vipākaḥ pratikāṅkṣi[tavyaḥ syāt]| duḥśīlāya manuṣyabhūtāya datvā sahasraguṇaḥ|” duḥkhaviśeṣātkṣetraṁ viśiṣyate| yatho(thau)padhikeṣu puṇyakriyāvastuṣu| “glānāya dānaṁ glānopasthāya kāyadānaṁ śītalikāvardalikādiṣu ca dānam” iti vistaraḥ| upakāritvaviśeṣāt| yathā mātāpitroraṇye(nye)ṣāṁ copakāriṇāṁ ye aṭavīdurgakāntāre bhūtavyasanebhyo nistārayanti|

yaduktam-‘cetanāviśeṣātphalaviśeṣaḥ’ iti| atha kathaṁ cetanāyāḥ viśeṣo bhavati ? brūmaḥ-

āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ||

pannāṁ(ṇyāṁ) khalu kāraṇānāṁ mṛdutvādiviśeṣātkarma viśiṣyate| āśayacetanāprayogādhiṣṭhānakṣetrapṛṣṭhānāṁ mṛdutvādeḥ karmaviśeṣaḥ|

tatrāśayābhiprāyaḥ yathā-evaṁ caivaṁ ca kuryāṁ kariṣyāmīti vā cetanāyā karmapathaṁ samākṣipati| prayogastadadhiṣṭhānaṁ kāyavākkarma| adhiṣṭhānaṁ karmapathaḥ| kṣetraṁ yasmai vastu pratipādyate| pṛṣṭhaṁ nāma yatkṛtvā punaḥ sakṛdasakṛdvānukaroti||

yaduktam-‘āryebhyo dānamaprameyaphalam’ iti| atha kimanāryebhyaḥ sarvebhyaḥ prameyam ? netyāha-

[249] dharmadātre'pi bālāya pitre mātre'tha rogiṇe|
ameyaṁ bodhisattvāya dānamanyabhavāya ca|

ebhyaḥ pañcabhyaḥ pṛthagjanebhyo'pi dānamaprameyaṁ bhavati||
atha kasya kasmai datvā dānamagryaphalaṁ bhavati ? tadabhidhīyate-

[250] bodhisattvasya yaddānna(na)manyasyāpi yadaṣṭamam|
vipaścidbhistadākhyātaṁ śreṣṭhaṁ yaccārhato'rhate||

yatkhalu bodhisattvaḥ sarvasattvahitādhyāśayeṇa dānaṁ dadāti tadagryamuttamārthaphalatvāt bhagavatā'ṣṭau khalu dānānyuktāni sūtre “āsādya dānam| bhayadānam| adāt me dānam| dāsyati me dānam| dattapūrvaṁ me pitṛbhirdānam| dadāti svargārtham| kītyartham| yāvaduttāmārthasya prāptaye dadātyetadagryam| yacca traidhātukavītarāgo'rhannarhate dadāti dānamidamagryam” iti|

sūtra uktam-“sāṁcetanikasyāhaṁ karmaṇaḥ kṛtopacitasya nāpratisaṁvedyaphala vadāmi” iti| atha kimidaṁ kṛtamupacitaṁ vā ? taducyate-

[251] saṁpradhārya yadākṣiptaṁ pūraṇādidṛḍhīkṛtam|
vigatapratipakṣaṁ ca tatkarmopacitaṁ matam||

tatra saṁpradhāryākṣiptaṁ nābuddhipūrvaṁ yadṛcchāya(cchayā) yacca kṛtvā paripūrikābhiścetanābhiḥ paripūritaṁ bhavati| pṛṣṭhataśca dṛḍhīkṛtaṁ bhavayi| niṣkaukṛtyādipratipakṣaṁ ca bhavati| tatkarmopacitamucyate||

kathaṁ caittādiṣvasati pratigṛhītari puṇyopajātirbhavati ? brūmaḥ|

[252] svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu|
vinā pratigṛhītrāpi phalaṁ maitrīvihāravat||

tadyathā maitrīvihāriṇo maharṣayo na ca lokaṁ sukhena yojayantyatha cāparimitaṁ puṇyaṁ pratigṛhṇantyevaṁ caityādiṣu tadguṇādhimuktivaśeṇa(na) svacittaprasādādeva puṇyaprasūtimicchati(nti)||

sūtra uktam-“dve dāne| dharmadānamāmiṣadānaṁ ca|” tatrāmiṣadānamuktam| dharmadānamucyate-

[253] dharmadānasvabhāvo vāktattvanāmādigocaraḥ|
avyākṛtasvabhāvatvānna nāmādyannadānavat||

yathaiva kuśalatvāt trikarmasvabhāvamāmiṣadānaṁ nānnapānam| suvarṇādisvabhāvaṁ tat, avyākṛtatvāt| tadvadvācaḥ kuśalatvāddharmadānaṁ vāksvabhāvam| na nāmakāyādisvabhāvam||

uktaṁ dānamayaṁ puṇyakriyādivastu| śīlamayamārabhyate|

[254] śīlaṁ śubhamayaṁ rūpaṁ vyākhyātaṁ tatprabhedataḥ|

kuśalameva rūpaṁ śīlamayaṁ puṇyakriyāvastu| tatpunarvijñaptyavijñaptirūpam| avijñaptirūpamapi triprabhedaṁ prātimokṣadhyānānāsravasaṁgṛhītam| tadapivyākhyātaṁ vistaraśaḥ| etadapi śīlamayaṁ puṇyakriyāvastu mahābhogatāphalaṁ mokṣaphalaṁ ca, praṇidhipariṇāmanaviśeṣāt|

śāstre tu tappradhānatvātproktaṁ svargopapattaye||

tatpunaretacchīlaṁ viśuddhaṁ cāviśuddhaṁ ca bhavati| tatra viśuddham

[255] dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam|
tadvipakṣaśamāṅgaṁ ca yattacchadvamihocyate||

yatkhalu śīlaṁ dauḥśīlyena na vidūṣitaṁ prāṇātipātādinā'ṣṭaprakāreṇa, tatsamutthāpakaiśca kleśopakleśairmithyādṛṣṭyādibhiranupahatam, kleśopakleśavipakṣaiśca smṛtyupasthānādibhiḥ parigṛhetam, nirvāṇapariṇāmitaṁ ca na saṁsārabījabhūtaṁ bhavati|

pañcabhiḥ kāraṇairityanye| maulaiḥ karmapathairviśuddham, sāmantakairviśuddham, vitarkairanupahatam, smṛtyānuparigṛhītam, nirvāṇābhimukha ceti tadviśuddhaśīlamiṣyate| tadviparyayādaviśuddhaṁ veditavyam|

vyākhyātaṁ śīlamayaṁ puṇyakriyāvastu||

bhāvanāmayamucyate-

[256] puṇyaṁ samāhitaṁ tvatra bhāvanā cittabhāvanāt|

yatsamādhisvabhāvaṁ samāhitaṁ puṇyaṁ tadbhāvanetyucyate| kasmāt ? cittabhāvanāt| yathā tailaṁ puṣpaiścampakādibhirvāsitaṁ tanmayi bhavati tatsamādhisaṁprayuktaistatsahabhūkaiśca dharmaiścittaṁ bhāvitaṁ vāsitamityucyate, tanmayīkaraṇāt| na caivamasamāhitamiti| samāhitameva citta(ttaṁ) bhāvanāmayaṁ puṇyakriyāvastu maitryādiguṇasaṁprayuktaṁ draṣṭavyam|

kathaṁ punaretatpunya(ṇya)kriyāvastu mantavyam ? kiṁ puṇyaṁ kriyā ca vastu ca puṇyakriyāvastu, samāhāralakṣaṇo'yaṁ dvandvaḥ samāso'tha puṇyakriyayorvastu puṇyakriyāvastu ? atha puṇyakriyāyā vastu puṇyakriyāvastviti ? yathā na doṣastathāstu| kathaṁ ca na doṣaḥ ? tatra tāvat| kāyavākkarmasvabhāvatvāt tridhā kuśalatvātpuṇyam| karmātmakatvātkriyā| tatsamutthāpikāyāḥ (yā)ścetanāyā adhiṣṭhānātvādvastu| yā tatsamutthāpikā cetanā sā puṇyaṁ ca kriyā ca, tatsahabhuvo dharmāḥ puṇyameva| śīlamayaṁ tu kāyavākkarmaiveti tridhā bhavati| bhāvanāmayaṁ maitro puṇyaṁ ca puṇyakriyāśca vastu| tatsaṁprayuktāyāścetanāyā maitryadhiṣṭhānenābhisaṁskārāṇāṁ maitrīsahabhūcetanā śīlaṁ ca puṇyakriyā ca| anye tatsahabhuvaḥ puṇyameveti|

tatpunaretadbhāvanāmayaṁ puṇyakriyāvastu sarvaṁ tatsarvahetutve'pi sati

pradhānyādapavargāya taduktaṁ sarvadarśinā||

uttamārthaprāptaye khalvāsannatamo heturbhāvaneti kṛtvā bhagavatā bhāvanāmayameva kuśalamūlaṁ visaṁyogāya vidhiyuktamuktam| puṇyakriyāvastubhedena triprakāraṁ śubham|

punaraṇye(nye)na prakāratrayeṇa śubhabhedo vyākhyāyate-

[257] puṇyanirvāṇabhāgīyaṁ nirvedhānuguṇaṁ tathā|
śāsane'sminsamāsena śubhamūlaṁ tridheṣyate||

puṇyabhāgīyaṁ yena devamanuṣyopapattibījaṁ pratigṛhṇāti maheśākhyaiśca kulamahābhogarūpyacakravartiśakrapuṣpaketubrahmatvādīnāṁ prāptaye phalamākṣipati| mokṣabhāgīyaṁ yenāvikampya mokṣāśayāvasthānādavaśyaṁ pariṇi(ni)rvāṇadharmā bhavati| nirvedhabhāgīyamūṣmagatamū(ṣmaṁ) caturvidham||

atha yadidaṁ loka ucyate lipimudrāgaṇanāsaṁkhyeti eṣāṁ kaḥ svabhāvaḥ ? ucyate-

[258] lipimudrā'tha gaṇanā kāyavākkarmalakṣaṇā|
saṁkhyā khalvapi vijñeyā manaskarmasvabhāvikā||

tatra tāvallipimudre yogapravartitaṁ kāyakarmasamutthānamiti pañcaskandhātmikā lipiḥ| yeṇa(na) tu karmaṇā'kṣarāṇi nirvartyante tatkarma lipirityucyate| nāma yatkhanyate dantaviṣāṇasuvarṇādiṣu sā mudrā| natu yeṇa(na) karmaṇā khanyate tatkarmocyate| kāvyamapi yogapravartitaṁ vākkarmasamutthānaṁ pañcaskandhāḥ| saṁkhyāpi yogapravartitaṁ manaskarma| yanmanasā saṁkalitaṁ dharmāṇāṁ sā tu saparivārā catuskandhasvabhāveti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyaḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5992

Links:
[1] http://dsbc.uwest.edu/node/6000