The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
uttara iti 46|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ śreṣṭhibhiḥ pauraissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ māsānāmatyayātprasūtā| dārako jātaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmāduttare nakṣatre jātastasmādbhavatūtara iti nāma|| uttaro dāraka unnīto vardhito mahānsaṁvṛttaḥ| pitā cāsya kālagata uttaraśca gṛhe svāmī saṁvṛttaḥ|| tenāpaṇa sthāpitaḥ krīṇāti vikrīṇīte krayavikrayeṇa jīvikāṁ kalpayati|| sa divasānudivasaṁ bhagavatsakāśamupasaṁkrāmati| tasya bhagavadarśanātsaddharmaśravaṇācca bhagavacchāsane prasādo jātaḥ| tasya pravrajyācittamutpannam|| sa mātaraṁ vijñāpayāmāsa ambānujānīhi māṁ bhagavacchāsaneṣu pravrajiṣyāmīti| tato mātā kathayati| putra tvamekaputrako yāvadahaṁ jīvāmi tāvanna pravrajitavyaṁ mṛtāyāṁ mayi yathākaraṇīyaṁ kariṣyasīti|| sa cottaro yatkiñcidupārjayati tatsarvaṁ mātre 'nuprayacchatyanenāmba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti| sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā tānkārṣāpaṇāngopāyitvā ye śramaṇa brāhmaṇāḥ piṇḍārthinastadgṛhaṁ praviśatti tānparibhāṣate pretopapannā iva yūyaṁ nityaṁ paragṛhebhyo bhaikṣamaṭatheti| sā ca putraṁ visaṁvādapatyahamadya iyatāṁ bhikṣūṇāṁ bhojanaṁ prayacchāmīti||
yāvadasau kālaṁ kṛtvā preteṣūpapannā uttaraśca mātṛviyogāddānāni dattvā puṇyāni kṛtvā bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
sa gaṅgātīre parṇakuṭiṁ kṛtvā dhyāyati| sā cāsya mātā pretalokopapannā nagnādagdhasthūṇāsadṛśī svakeśaromasaṁchannā sūcīchidropamamukhī parvatopamakukṣirādīptā saṁprajvalitā ekajvālībhūtārtasvaraṁ krandatto āyuṣmattamuttaramupasaṁkrāttā| yāvadāyuṣmatā uttareṇa sā pretī dṛṣṭā pṛṣṭā ca kā tvamevaṁvidheti|| pretī āha|
ahaṁ te jananī snigdhā yayā jāto 'si putraka|
annapānaviyukteṣu preteṣu samupāgatā||
pañcaviṁśati varṣāṇi yataḥ kālagatā hyaham|
nābhijānāmi pānīyaṁ kuto bhaktasya darśanam||
saphalānvṛkṣāngacchāmi niṣphalā bhavatti te pūrṇāni sarāṁsi gacchāmi tāni śuṣkāṇi satti|| sukhaṁ bhadattasya hi vṛkṣamūlaṁ bhajate śītalabhājana| kṛpāṁ janayitvā kṛpaṇāyai mahyaṁ dadasva toyaṁ tṛṣārtitāyai|| tata uttaro mātaramuvāca| amba nanu purā tvaṁ yā manuṣyabhūtā dānāni dāpitā puṇyāni kāriteti|| pretī āha| na mayā putraka mātsaryābhibhūtayā dānāni puṇyāni vā kṛtāni sarvaṁ tadarthajātaṁ pāpacittayā agnikhadāyāṁ nikhātam| tadidānīṁ putraka jñātigṛhaṁ gatvā chandanabhikṣaṁ kṛtvā mama nāmnā buddhapramukhaṁ bhikṣusaṅghaṁ bhojaya dakṣiṇāmādeśaya deśanāṁ ca kāraya| evaṁ pretayonermama mokṣaḥ syāditi|| uttara āha| evamastvamba kiṁ tu tvayā buddhātte sthātavyamiti|| pretī āha| putrakā 'patrape nagnā hriyānviteti|| uttara āha| amba yadā pāpaṁ karoṣi tadā nāpatrapitā idānīṁ kimarthaṁ phalakāle vyapatrapasa iti|| pretī āha| evaṁ bhavatvāgamiṣyāmīti||
tata uttareṇa jñātigṛhebhyaśchandanabhikṣaṇaṁ kṛtvā buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantrito gaṇḍīkāle ca buddhapramukho bhikṣusaṅghaḥ saṁnipatitaḥ sā ca pretī buddhātte sthitā| pretīdidṛkṣukāṇyanekāni prāṇiśatasahasrāṇi saṁnipatitāni| te tāṁ pretīṁ vikṛtāśrayāṁ dṛṣṭvā paraṁ saṁvegamupagatā bhagavato 'ttike cittaṁ prasādayāmāsuḥ|| tata āyuṣmānuttaro buddhapramukhaṁ bhikṣusaṅghaṁ praṇītenāhāreṇa saṁtarpya pretyā nāmnā dakṣiṇādeśanāṁ kārayāmāsa| bhagavāṁśca pañcāṅgopetena svareṇa svayameva dakṣiṇādeśanāmādiśati|
ito dānādvi yatpuṇyaṁ tatpretīmanugacchatu|
uttiṣṭhatāṁ kṣipramiyaṁ pretalokātsudāruṇāditi||
yāvadbhagavatā tadadhiṣṭhānaṁ tasyāḥ pretyā mahataśca janakāyasya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvānekaprāṇiśatasahasraiḥ satyadarśanaṁ kṛtaṁ sā ca prasannacittā kālagatā pretamaharddhikeṣūpapannā|| āyuṣmatottareṇa samanvāhṛtā pretamaharddhikeṣūpapannā| tata āyuṣmatā uttareṇoktam| ambāsti te śaktiḥ kriyatāṁ dānotsarga iti|| pretamaharddhikovāca| putra na śakṣyāmi nāsti me dāne 'bhilāṣa iti|| tata āyuṣmānuttaraḥ pretamaharddhikāmuvāca|
adyāpi te tiṣṭhati taccharīraṁ vivṛddhanirmāṁsatvagasthicarmaṁ
lobhāndhakārāvṛtalocanāyā nivartitaṁ yattvayā pretaloka iti||
yāvadāyuṣmatā uttareṇa subahu paribhāṣyaikā yamalī labdhā| tataḥ sā saṅghāya dattā| yena ca bhikṣuṇā saṅghamadhyātsā yamalī krītā tena mānavake sthāpitā|| tatastayā pretyā rātrāvupāgatyāpahṛtā|| tatastena bhikṣuṇā 'yuṣmata uttarāya niveditam| uttareṇa gatvā pretīṁ paribhāṣya punarapyānīya dattā|| evaṁ yāvattrirapi tasya bhikṣoḥ sakāśādapahṛtā āyuṣmatā cottareṇānīya dattā| bhikṣuṇā ca sā pāṭayitvā cāturdiśāya bhikṣusaṅghāya vilepanikāyāṁ sīvitā| tatastayā na punarapahṛtā||
ata evaṁ mātsaryaṁ sattvānāṁ viḍambanakaraṁ dṛṣṭvā mātsaryaprahāṇāya dhyāyitavyam| tathā evaṁvidhā doṣā na syuryathā tasyāḥ pretyā iti||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5752