The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5
57. saci rūpa saṁjña api vedana cetanāyāṁ
cittaṁ anitya pariṇāmayi bodhisattvo|
pra(ti)varṇikāya carate aprajānamāno
na hi dharma paṇḍita vināśa karoti jātu||1||
58. yasmin na rūpa api vedana cāpi saṁjñā
vijñāna naiva na pi cetanayopalabdhiḥ|
anupādu śūnya na ya jānati sarvadharmān
eṣā sa prajñavarapāramitāya caryā||2||
59. yāvanti gaṅganadivālikatulyakṣetre
tāvanti sattva arahanti vineya kaścit|
yaścaiva prajña ima pāramitā likhitvā
parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||
60. kiṁ kāraṇaṁ ta iha śikṣita vādiśreṣṭhā
gamayanti dharma nikhilāniha śūnyatāyām|
yāṁ śrutva śrāvaka spṛśanti vimukti śīghraṁ
pratyekabodhi spṛśayanti ca buddhabodhim||4||
61. asato'ṅkurasya drumasaṁbhavu nāsti loke
kuta śākhapatraphalapuṣpaupādu tatra|
vina bodhicitta jinasaṁbhavu nāsti loke
kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||
62. ādityamaṇḍalu yadā prabhajāla muñcī
karmakriyāsu tada sattva parākramanti|
tatha bodhicitta sada lokavidusya jñāto
jñānena sarvaguṇadharma samāgamanti||6||
63. yatha nopatapta asato bhujagādhipasya
kuta nadyaprasravu bhavediha jambudvīpe|
asatā nadīya phalapuṣpa na saṁbhaveyuḥ
na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||
64. tatha bodhicitta asatīha tathāgatasya
kuta jñānaprasravu bhavediha sarvaloke|
jñānasya co asati nāsti guṇāna vṛddhiḥ
na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||
65. yāvanti loki kvaci jotikaprāṇabhūtā
obhāsanārtha prabha osarayanti sarve|
varasūryamaṇḍalaviniḥsṛta ekaraśmī
na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4457