Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gaṅgika iti 98

gaṅgika iti 98

Parallel Devanagari Version: 
गङ्गिक इति ९८ [1]

gaṅgika iti 98|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vārāṇasīṁ nagarīmupaniśritya viharati| ṛṣipatane mṛgadāve| vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatāścatvaradevatāḥ śṛṅgāṭakadevatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśceti||

sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādgarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanā svāmina ārocayati| diṣṭāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasāryīdānamudānapatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibhṛyāddāyādyaṁ ta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā mama nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvā upariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya|| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṁ kṛtvā gaṅgika iti nāma kṛtam|| gaṅgiko dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

sa ca nirbhedabhāgīyaiḥ kuśalamūlaiḥ samanvāgato gṛhāvāse nābhiramate| sa mātāpitarau pādayornipatya vijñāpayati| amba tāta anujānītaṁ māṁ bhagavacchāsane pravrajiṣyāmīti| tato 'sya mātāpitarāvekaputraka iti kṛtvā nānujānītaḥ|| tato gaṅgikasya buddhirutpannā| durlabho manuṣyapratilābho durlabhaśca tathāgataprādurbhāvastathendriyasaṁpadapi durlabhā ko me upāyo bhavedyadahaṁ bhagavacchāsane pravrajeyamiti|| tasyaitadabhavat| yannvahaṁ praṇidhānaṁ kṛtvā ātmanā jīvitādyaparopayeyaṁ yathā manuṣyatvamāsādya laghu laghveva pravrajeyamiti| tenaivaṁ vicittya viṣaṁ bhakṣitaṁ na ca kālaṁ karoti agrau patitaḥ parvatādātmānamutsṛṣṭavān nadyāṁ cārakāyāṁ patitastatrāpi kālaṁ na karoti|| tasya buddhirutpannā| ka upāyaḥ syādyena kālaṁ kuryāmiti| tasyaitadabhavat| sarvathāyaṁ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca| yannvahamasya gṛhe rātrau saṁdhi chindyāmiti|| sa rājagṛhaṁ nagaraṁ gatvā rātrau saṁprāptāyāṁ bhagne cakṣuṣpathe saṁdhimārabdhaśchettum| tato rakṣibhirjīvagrāhaṁ gṛhītvā rājño 'jātaśatrorupanītaḥ| ayaṁ deva cauro duṣṭo 'pakārī ca yo rājakule rātrau saṁdhiṁ chindatīti|| tato rājñāparādhika iti kṛtvā vadhya utsṛṣṭaḥ| tato vadhyadhātairnīlāmbaravasanaiḥ karavīramālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣvanuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṁ śmaśānaṁ nīyate|| sa nīyamānastānvadhyaghātānāha| śīghraṁ śīghraṁ bhavatto gacchattu mā kadācidrājñaścittasyānyathātvaṁ syāditi|| tato vadhyadhātaireṣā pravṛttī rājño niveditā| tato rājñā pratinivartya pṛṣṭaḥ| ko heturyamiṣṭaṁ jīvitaṁ parityaktumicchasīti| tena sa vṛttātto vistareṇa rājñe samākhyātaḥ|| tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati| aho suparipakkāsya buddhisaṁtatiḥ svavagataḥ saṁsāradoṣaḥ supratilabdhā śraddhāsaṁpat yatra nāmāyaṁ pravrajyāhetoridamiṣṭaṁ jīvitaṁ parityaktuṁ vyavasitaḥ|| tato rājñā samāśvāsyoktaḥ| putraka ahaṁ prabhuste jīvitasya gacchedānīṁ bhagavacchāsane pravrajeti| sa rājñotsṛṣṭo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ śraddhāpravrajitānāṁ yaduta gaṅgiko vārāṇaseyaḥ śreṣṭhiputra iti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta gaṅgikena karmāṇi kṛtāni yeṣāṁ vipākānnāgniḥ kāye 'vakāśati na viṣaṁ na ca śastraṁ nodakena kālaṁ karoti arhattvaṁ cānena prāptam|| bhagavānāha| gaṅgikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| gaṅgikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ| yāvattena pānthānhatvā bhāṇḍamāsāditam| tatastasya pṛṣṭhatastaskarāḥ pradhāvitāḥ| yādanyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṁ samāpannaḥ| tato 'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ| tataste taskarāḥ pratyekabuddhaṁ dṛṣṭvāsyārabdhāḥ kṣeptuṁ śastramagniṁ ca na cāsya cīvarakarṇakamapi śakruvatti cālayituṁ yasmādasau nirodhasamādhiṁ samāpannaḥ|| yadā te taskarāḥ śrāttāḥ prakrāttāstadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ| tatastena śmaśānamoṣakeṇa mātaṅgena taṁ pratyekabuddhaṁ piṇḍakena pratipādya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ yathā cāyamaparopakrama evamahamapi yatra yatra jāyeya tatra tatrāparokramaḥ syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śmaśānamoṣako mātaṅgo 'yaṁ sa gaṅgikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5704

Links:
[1] http://dsbc.uwest.edu/node/5804