Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekūnatriṁśatimaḥ

ekūnatriṁśatimaḥ

Parallel Devanagari Version: 
एकूनत्रिंशतिमः [1]

29

251. caturbhī ca dhyāna viharanti mahānubhāvā

na ca ālayo na pi ca niśrayu kurvayāti|

api kho punāśrayu ime catudhyāna sāṅgā

bheṣyanti bodhivarauttamaprāpaṇāya||1||

252. dhyāne sthito'tra bhavatī varaprajñalābhī

ārūpyarūpi ca samādhi catasra śreṣṭhā|

upakāribhūta imi dhyāna varāgrabodhau

na punāsravakṣati sa śikṣati bodhisattvo||2||

253. āścaryamadbhutamidaṁ guṇasaṁcayānāṁ

dhyāne samādhi viharanti nimitta nāsti|

tatra sthitāna yadi bhajyati ātmabhāvo

puna kāmadhātu upapadyati yathābhiprāyā||3||

254. yatha jambudvīpaka manuṣya alabdhapūrvā

divi devauttamapurā anuprāpuṇeyā|

paśyitva te viṣaya tatra parigṛhītā

punarāgameya na ca niśrayu tatra kuryāt||4||

255. emeva te guṇadharā varabodhisattvā

dhyāne samādhi viharitva prayuktayogī|

puna kāmadhātusthita bhonti anopaliptā

padmeva vāriṇi aniśrita bāladharme||5||

256. anyatra sattvaparipācana kṣetraśodhī

paripūraṇārtha imi pāramitā mahātmā|

ārūpyadhātuupapatti na prārthayantī

yatreha bodhiguṇapāramitāna hāni||6||

257. yatha kaścideva puruṣo ratanaṁ nidhānaṁ

labdhvā tu tatra spṛhabuddhi na saṁjaneyyā|

ekāki so puna gṛhītva parasmi kāle

gṛhṇitva geha praviśitva na bhoti lubdho||7||

258. emeva dhyāna catureva samādhi śāntāṁ

labdhvāna prīti sukhadāṁ vidu bodhisattvāḥ|

avasṛjya dhyānasukhaprītisamādhilābhaṁ

puna kāmadhātu praviśanti jagānukampī||8||

259. yadi bodhisattva viharāti samādhidhyāne

rahapratyayāni spṛhabuddhi na saṁjaneyyā|

asamāhito bhavati uddhatakṣiptacitto

parihīnabuddhiguṇa nāvika bhinnanāvo||9||

260. kiṁcāpi rūpamapi śabda tathaiva gandho

rasa sparśa kāmaguṇa pañcabhi yukta bhogī |

rahapratyayāna vigato'nantabodhisattvo

satataṁ samāhitu prajānayitavya śūro||10||

261. parasattvapudgalanidāna viśuddhasattvā

vicaranti vīryabalapāramitābhiyuktāḥ|

yatha kumbhadāsi avaśāvaśa bhartikasya

tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||

262. na ca svāmikasya prativākyu dadāti dāsī

ākruṣṭa cāpi athavā sada tāḍitā vā|

ekāntatrastamanasā sa bhayābhibhūtā

māmeva so anu vadhiṣyati kāraṇena||12||

263. emeva bodhivaraprasthitu bodhisattvo

tiṣṭheya sarvajagatī yatha preṣyabhūto|

anu bodhiāgamu guṇāna ca pāripūrī

tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||

264. avasṛjya ātma sugatāṁ parasattvakārye

abhiyukta rātridiva niṣpratikāṅkṣacitto|

māteva ekasutake paricāryamāṇo

adhyāśaye na parikhinna upasthiheti||14||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanugamaparivarto nāmaikūnatriṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4449

Links:
[1] http://dsbc.uwest.edu/node/4481