Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अष्टमोऽधिकारः

अष्टमोऽधिकारः

Parallel Romanized Version: 
  • Aṣṭamo'dhikāraḥ [1]

अष्टमोऽधिकारः

बोधिसत्त्वपरिपाके संग्रहः श्लोकः।

रूचिः प्रसादः प्रशमो ऽनुकम्पना

क्षमाथ मेधा प्रबलत्वमेव च।

अहार्यताङ्गैः समुपेतता भृशं

जिनात्मजे तत्परिपाकलक्षणम्॥१॥

सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः।

कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्॥२॥

गुणज्ञताथाशुसमाधिलाभिता

फलानुभूतिर्मनसोऽध्यभेद[द्य?]ता।

जिनात्मजे शास्तरि संप्रपत्तये

मतं हि सम्यक्परिपाकलक्षणम्॥३॥

सुसंवृत्तिः क्लिष्टवितर्कवर्जना

निरन्तरायोऽथ शुभाभिरामता।

जीनात्मजे क्लेशविनोदनायतन्-

मतं हि सम्यक्परिपाकलक्षणम्॥४॥

कृपा प्रकृत्या परदुःखदर्शनं

निहीनचित्तस्य च संप्रवर्जनम्।

विशेषगत्वं जगदग्रजन्मता

परानुकम्पापरिपाकलक्षणम्॥५॥

धृतिः प्रकृत्या प्रतिसंख्यभावना

सुदःखशीताद्यधिवासना सदा।

विशेषगामित्वशुभाभिरामता

मतं क्षमायाः परिपाकलक्षणम्॥६॥

विपाकशुद्धिः श्रवणाद्यमोषता

प्रविष्टता सूक्तदुरूक्तयोस्तथा।

स्मृतेर्महाबुद्धयुदये च योग्यता

सुमेधतायाः परिपाकलक्षणम्॥७॥

शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा।

मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्॥८॥

सुधर्मतायुक्तिविचारणाशयो

विशेषलाभः परपक्षदूषणम्।

पुनः सदा मारनिरन्तरायता

अहार्यतायाः परिपाकलक्षणम्॥९॥

शुभाचयो ऽथाश्रययत्नयोग्यता

विवेकतोदग्रशुभाभिरामता।

जिनात्मजे ह्यङ्गसमन्वये पुन-

र्मतं हि सम्यक्परिपाकलक्षणम्॥१०॥

इति नवविधवस्तुपाचितात्मा

परपरिपाचनयोग्यतामुपेतः।

शुभ[धर्म]मयसततप्रवर्धितात्मा

भवति सदा जगतो ऽग्रबन्धुभूतः॥११॥

व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता।

तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता

[मुशन्तिपक्वताम्]॥१२॥

विपाचनोक्ता परिपाचना तथा

प्रपाचना चाप्यनुपाचनापरा।

सुपाचना[चा]प्यधिपाचना मता

निपाचनोत्पाचनना च देहिषु॥१३॥

हिताशयेनेह यथा जिनात्मजो

व्यवस्थितः सर्वजगद्विपाचयन्।

तथा न माता न पिता न बन्धवः

सुतेषु बन्धुष्वपि सुव्यवस्थिताः॥१४॥

तथाजनो नात्मनि वत्सलो मतः

कुतोऽपि सुस्निग्धपराश्रये जने।

यथा कृपात्मा परसत्ववत्सलो

हिते सुखे चैव नियोजनात्मतः॥१५॥

न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा।

अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते॥१६॥

सदाप्रकृत्याध्यविहिंसकः स्वयं

रतोऽप्रमत्तोऽत्र परं निवेशयन्।

परंपरानुग्रहकृत् द्विधा परे

विपाकनिष्यन्दगुणेन पाचकः॥१७॥

परेऽपकारिण्युपकारिबुद्धिमान्

प्रमर्षयन्नुग्रमपि व्यतिक्रमम्।

उपायचित्तैरपकारमर्षणैः

शुभे समादापयतेऽपकारिणः॥१८॥

पुनः स यत्नं परमं समाश्रितो

न खिद्यते कल्पसहस्रकोटिभिः।

जिनात्मजः स[त्त्व]गणं प्रपाचयन्

परैकचित्तस्य शुभस्य कारणात्॥१९॥

वशित्वमागम्य मनस्यनुत्तरं

परं समावर्जयतेऽत्र शासने।

निहत्य सर्वामवमानकामतां

शुभेन संवर्धयते च तं पुनः॥२०॥

स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान्।

ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः॥२१॥

इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः।

तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या॥२२॥

॥ महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5000

Links:
[1] http://dsbc.uwest.edu/node/4980