Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kamalākarasarvatathāgatastavaparivartaḥ

kamalākarasarvatathāgatastavaparivartaḥ

Parallel Devanagari Version: 
कमलाकरसर्वतथागतस्तवपरिवर्तः [1]

|| kamalākarasarvatathāgatastavaparivartaḥ ||

atha khalu bhagavāṁstāṁ bodhisattvasamuccayāṁ kuladevatāmetadavocat | tena khalu punaḥ kuladevate kālena tena samayena rājā suvarṇabhujendro nāmāsīt | etena kamalākareṇa sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavato'bhyastāvīt ||

ye jina pūrvaka ye ca bhavanti

ye ca dhriyanti daśodiśi loke |

teṣa jināna karomi praṇāmaṁ

taṁ jinasaṁghamahaṁ praśayiṣye || 1 ||

śāntapraśāntaviśuddhamunīndraṁ

suvarṇavarṇaprabhāsitagātram |

sarvasurāsurasusvarabuddhaṁ

brahmarute svaragarjitaghoṣam || 2 ||

ṣaṭpadamaulamahīruhakeśaṁ

nīlasukuñcitakāśanikāśam |

śaṅkhatuṣārasupāṇḍaladantaṁ

hemavirājitabhāsitanābham || 3 ||

nīlaviśālaviśuddhasunetraṁ

nīlamivitpalapracyutibhāsam |

padmasuvarṇaviśālasujihvaṁ

padmaprabhāsitapadmamukhābham || 4 ||

śaṅkhamṛṇālanibhāmukhatorṇaṁ

dakṣiṇavartitaverulivarṇam |

sūkṣmaniśākarakṣīṇaśaśīva

gātra munermramarājvalanābham || 5 ||

kāñcanakoṭi suvarṇamṛduraṁ

nāsamukhonnata pīvaraghrāṇam |

agradharāgraviśiṣṭasunāsaṁ

mṛduka sarvajināṁśa satatam || 6 ||

ekasame cittaromamukhāgraṁ

vālasuromapradakṣiṇavartam |

nīlanibhā jvalakuṇḍalajātaṁ

nīlavirājitamaulisugrīvam || 7 ||

jātasamānaprabhāsitagātraṁ

pūjitasarvi deśodiśi loke |

duḥkhamanantapraśāntatriloke

sarvasukhena ca tarpitasattvam || 8 ||

narakagātiṣvatha tiryaggatīṣu

pretasurāsuramanuṣyagatīṣu |

teṣu ca sarvasukhārpitasattvaṁ

sarvapraśānta apāyagatīṣu || 9 ||

varṇasuvarṇakanākanibhāsaṁ

kāñcanataptaprabhāsitagātram |

saumyaśaśāṅkasuvimalavakraṁ

vikāsitarājitasuvimalavadanam || 10 ||

taruṇatanūruhakomalagātraṁ

siṁhamivākramavikramanāgam |

lambitahasta pralambitabāhuṁ

mārutapreritaśālalateva || 11 ||

vyomaprabhājvalamuñcitaraśmiṁ

sūryasahasramiva pratapantam |

nirmalagātravarebhi munīndraṁ

sarvaprabhāsita kṣetramanantam || 12 ||

candraniśākarabhāskarajālaṁ

kṣetramanantasahasraśateṣu |

te'pi ca niṣṭhita sarvamabhūṣi

buddhaprabhāsavirocanatāyai || 13 ||

buddhadivākaralokapradipaṁ

buddhadivākaraśatasahasram |

kṣetramanantasahasraśateṣu

paśyatu sattva tathāgatasūryam || 14 ||

puṇyasahasraśatāccitakāyaṁ

sarvaguṇebhiralaṅkṛtagātram |

śauṇḍagajendranibhaṁ jinabāhuṁ

vimalasulakṣaṇamaṇḍitahastam || 15 ||

bhūmitalopamarajasamatulyaṁ

sūkṣmarajopama ye gatabuddhāḥ ||

sūkṣmarajopama ye ca bhavanti

sūkṣmarajopama ye ca sthihanti || 16 ||

teṣa jināna karomi praṇāmaṁ

kāyatu vācamanena prasannaḥ |

puṣpapradānasugandhapradānai -

rvarṇaśatena sucetasi cāpi || 17 ||

jihvaśatairapi buddhaguṇāni

kalpasahasraśate na hi vaktum |

ye guṇasādhunivṛtti jinānāṁ

sā ca varāgravicitra anekaiḥ || 18 ||

ekajinasya guṇā na hi śakyā

jihvaśatairapi bhāṣitu kaścit |

kāmamaśakti hi sarvajinānāṁ

ekaguṇasya hi vistara vaktum || 19 ||

sarvasadevakuloktasamūhaḥ

sarvabhavāgrabhave jalapūrṇā |

keśagrahaṇena tu śakya pramātuṁ

naiva ca ekaguṇā sugatānām || 20 ||

varṇita saṁstuta me jinasarvaṁ

kāyatu vāca prasannamanena |

yanmama sañcitapuṇyaphalāgraṁ

tena ca sattva prabhotu jinatvam || 21 ||

evaṁ stavitva narapati buddhaṁ

evaṁ karoti nṛpaḥ praṇidhānam |

yatra ca kutraci mahya bhaveta

jāti anāgatakalpamanantā || 22 ||

īdṛśi bheri mi paśyami svapne

īdṛśa deśana tatra śṛṇomi |

īdṛśa jīnastutikamalākara

jātiṣu tatra labhe smaraṇatvam || 23 ||

buddhaguṇāni anantamatulyā

ye'pi ca durlabha kalpasahasraiḥ |

amu śruṇeya ca svapnagato'pi

teṣu ca deśayi divasagato'pi || 24 ||

duḥkhasamudra vimocayi sattvā

pūrayi ṣaḍabhi pi pāramitābhiḥ |

bodhimanuttara paśca labheyaṁ

kṣetra bhaveta mamā asamarthyam || 25 ||

bheripradānavipākaphalena

sarvajināna ca saṁstutihetoḥ |

saṁmukha paśyami śākyamunīndraṁ

vyākaraṇaṁ hyahu tatra labheyam || 26 ||

ye ima dāraka dvau mama putrau

kanakendra kanakaprabhāsvaraḥ |

te ubhi dāraka tatra labheyaṁ

bodhimanuttara vyākaraṇaṁ ca || 27 ||

ye'pi ca sattva arakṣa atrāṇā

śaraṇavihīna viyāsagatāśca |

teṣu bhaveya anāgata sarva

trāṇaparāyaṇaśaraṇebhiśca || 28 ||

duḥkhasamudbhavasaṁkṣayakartā

sarvasukhasya ca ākarabhūtaḥ |

kalpa anāgata bodhi careyaṁ

yattaka pūrvakakoṭigatāśca || 29 ||

svarṇaprabhottamadeśanatāya

pāpasamudra śoṣatu mahyam |

karmasamudra vikīryatu mahyaṁ

kleśasamudra vicchidyatu mahyam || 30 ||

puṇyasamudra prapūryatu mahyaṁ

jñānasamudra viśodhyatu mahyam |

vimalajñānaprabhāsabalena

sarvaguṇāna samudra bhaveyā || 31 ||

bodhiguṇairguṇaratna prapūrṇā

deśanasvarṇa prabhāsabalena |

puṇyaprabhāsa bhaviṣyati mahyaṁ

bodhiprabhāsa viśodhyatu mahyam || 32 ||

kāyaprabhāsa bhaviṣyati mahyaṁ

puṇyaprabhāsa virocanatā ca |

sarvatriloki viśiṣṭa bhaveyaṁ

pūṇyabalena samanvita nityam || 33 ||

duḥkhasamudra uttārayitā

sarvasukhasya ca sāgarakalpya |

kalpamanāgata bodhi careyaṁ

yattakapūrvakakoṭigatāśca || 34 ||

yādṛśakṣetraviśiṣṭa triloke

sarvajinānamananta guṇena |

tādṛśakṣetramanantaguṇaṁ

bheṣyati mahyamanāgatasarvam || 35 ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje kamalākara -

sarvatathāgatastavaparivarto nāma pañcamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4217

Links:
[1] http://dsbc.uwest.edu/node/4238