The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
द्वितीये संयोजनस्कन्धे
तृतीयो निःश्वासः
सत्त्वा
उद्देशः
युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगौ फलसंग्रहसप्तकं निष्पत्तित्रिकं।
च्युतोपपादषडाकाराः-इति वर्गविवक्षितं॥
१. युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगौ
(१) कामधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
त्रिषु धातुषु प्रत्येकं द्विवर्गीयाणि संयोजनानि। तद्यथा। दर्शनहेयानि भावनाहेयानि॥ कामधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। प्रहीणकामरागस्य पृथग्जनस्य कामविरागाद् विवर्तनकाले, रूपारूप्यधातुभ्यां च्युतस्य कामधातावुपपत्तिकाले॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। पृथग्जनस्य कामविरागकाले॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं। पश्चाद् भावनाहेयसंयोजन प्रहाणं॥
(२) रूपधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
रूपधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। प्रहीणरूपरागस्य पृथग्जनस्य रूपविरागाद् विवर्तनकाले, आरूप्यधातोश् च्युतस्य कामधातौ रूपधातौ वा उपपत्तिकाले॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। पृथग्जनस्य रूपविरागकाले॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं, पश्चाद् भावनाहेयसंयोजनप्रहाणं॥
(३) आरूप्यधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
आरूप्यधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं, पश्चाद् भावनाहेयसंयोजनप्रहाणं॥०॥ [युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगयोगयोनिर्देशः परिनिष्ठितः]॥०॥
२. फलसंग्रहसप्तकं
(१) द्विविधत्रैधातुकसंयोजनक्षयाधिकारः
कामधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयसंयोजनक्षयः कतमत्फल संगृहीतः। प्रतिवचनं॥ अर्हत्फल [संगृहीतः]॥०॥
(२) पंचवर्गीयसंयोजनक्षयाधिकारः
पंचवर्गीयसंयोजनानि। तद्यथा। दुःखदर्शनहेयसंयोजनानि यावद् भावनाहेयसंयोजनानि॥
दुःखदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
समुदयदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
निरोधदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
मार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
भावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(३) नववर्गीयसंयोजनक्षयाधिकारः
नववर्गीयसंयोजनानि। तद्यथा। दुःखधर्मज्ञानहेयसंयोजनानि यवद् भावनाहेयसंयोजनानि॥
दुःखधर्मज्ञानहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः- श्रमण्यफलसंगृहीतः, असंगृहीतो वा॥
दुःखान्वयज्ञान -यावद्- मार्गधर्मज्ञानहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः श्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
मार्गान्वयज्ञानसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः- श्रमण्यफलसंगृहीतः॥
भावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(४) पंचदशवर्गीयसंयोजनक्षयाधिकारः
पंचधवर्गीयसंयोजनानि। तद्यथा। त्रिषु धातुषु प्रत्येकस्मिन् पंचवर्गीयाणि दर्शनहेयसंयोजनानि यावद् भावनाहेयसंयोजनानि॥
कामधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकदुःखसमुदयनिरोधदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(५) त्रिसंयोजन-यावद्-अष्टानवत्यनुशयक्षयाधिकारः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। एकैकक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिक्षयश् चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥ यथा त्रिषु संयोजनेषु सत्कायदृष्टिक्षयः। तथा पंचावरभागीयसंयोजनेषु सत्कायदृष्टेः, पंचदृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्ट्योः क्षयोऽपि ज्ञातव्यः॥
शीलव्रतपरामर्शविचिकित्साक्षयः चतुःश्रामण्यफलसंगृहीतः॥ यथा त्रिषु संयोजनेषु शीलव्रतपरामर्शविचिकित्साक्षयः। तथा चतुरोघयोगेषु दृष्ट्योघयोगस्य, चतुरुपादानेषु दृष्ट्यु पादानशीलव्रतो पादानयोः चतुःकायग्रन्थेषु शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थयोः, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शविचिकित्सयोः, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्श-शीलव्रतपरामर्शानां, सप्तानुशयेषु दृष्टिविचिकित्सानुशययोः, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजनां क्षयोऽपि ज्ञातव्यः॥
त्रयाणामकुशलमूलानां क्षयो ऽनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा। यथा त्रयाणामकुशलमूलानां क्षयः। तथा त्र्यास्रवेषु कामास्रवस्य, चतुरोघयोगेषु कामौघयोगस्य, चतुरुपादानेषु कामोपादानस्य, चतुःकायग्रन्थेषु अभिध्याव्यापादयोः, पंचनीवरणेषु पौर्विकानां चतुर्णां नीवरणानां, पंचसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानां, पंचावरभागीयसंयोजनेषु कामरागप्रतिघयोः, षट्तृष्णाकायेषु घ्राणजिह्वासंस्पर्शजतृष्णाकाययोः, सप्तानुशयेषु कामरागप्रतिघयोः, नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानां क्षयो ऽपि ज्ञातव्यः॥
भवास्रवाविद्यास्रवक्षयो ऽर्हत्फलसंगृहीतः। यथा भवास्रवाविद्यास्रवक्षयः। तथा चतुरोघयोगेषु भवाविद्यौघयोगयोः, चतुरुपादानेषु आत्मवादोपदानस्य, पंचसंयोजनेषु रागमानसंयोजनयोः, पंचोर्ध्वभागीयसंयोजनेषु रूपरागेतराणां चतुर्णां, षट्तृष्णाकायेषु मनःसंस्पर्शजतृष्णाकायस्य, सप्तानुशयेषु भवरागाविद्यामानानां, नवसंयोजनेषु तृष्णामानाविद्यासंयोजनानां क्षयो ऽपि ज्ञातव्यः॥
विचिकित्सानीवरणक्षयश् चतुः श्रामण्यफलसंगृहीतः। असंगृहीतो वा॥
रूपरागोर्ध्वभागीयसंयोजनक्षयो ऽर्हत्फलसंगृहीतः, असंगृहीतो वा। यथा रूपरागोर्ध्वभागीयसंयोजनक्षयः, तथा चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायक्षयो ऽपि ज्ञातव्यः॥
अष्टानवत्यनुशयेषु कामधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयानुशयानां क्षयः चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयानुशयानां क्षयो ऽनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयानुशयानां क्षयः चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयनुशयानां क्षयो ऽर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरुप्यधातुकदुःखसमुदयनिरोधदर्शनहेयानुशयानां क्षयश् चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकमार्गदर्शनहेयानुशयानां क्षयश् चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयानुशयानां क्षयो ऽर्हत्फलसंगृहीतः॥०॥
(६) मार्गफलप्रतिपत्तौ संयोजनक्षयाधिकारः
स्रोतआपत्तिमार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। असंगृहीतः॥
स्रोतआपत्तिफलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। स्रोतआपत्तिफलेन॥
सकृदागामिमार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। स्रोतआपत्तिफलेन, न केनचिद् वा॥
सकृदागामिफलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन॥
अनागामिमार्गप्रतिपत्तौ सर्वसंयोजन क्षयः कतमेन पहलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन, न केनचिद् वा॥
अनागामिफलप्रतिपत्तौ सर्वसंयोजनक्षय कतमेन फलेन संगृहीतः। प्रतिवचनं। अनागामिफलेनः॥
अर्हन्मार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं अनागामिफलेनः न केनचिद् वा॥
अर्हत्फलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। अर्हत्फलेन॥०॥
(७) दृष्टिप्राप्तौ संयोजनक्षयाधिकारः
दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन, न केनचिद् वा॥
प्रहीणकामरागस्य अप्रहीणे रूपरागे रूपधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। न केनचित्॥
प्रहीणरूपरागस्य अप्रहीणे आरूप्यरागे आरूप्यधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। न केनचित्॥०॥ [फलसंग्रहसप्तकनिर्देशः परिनिष्ठितः]॥०॥
३. निष्पत्तित्रिकं
(१) शैक्षाशैक्षधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
सर्वस्रोतआपन्ननिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य स्रोतआपत्तिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वस्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु स्रोतआपत्तिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा, नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतं स्रोतआपत्तिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतं स्रोतआपत्तिफलं॥
ख-सकृदागामिपुद्गलः
सर्वसकृदागामिनिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य सकृदागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वसकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु सकृदागामिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा, नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतं सकृदागामिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतं सकृदागामिफलं॥
ग-अनागामिपुद्गलः
सर्वानागामिनिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणाम् अनागामिफलेनसंग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य अनागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वानागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु अनागामिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतम् अनागामिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतम् अनागामिफलं॥
घ-अर्हत्पुद्गलः
सर्वार्हन्निष्पाद्या अशैक्षधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। तथा॥
ननु अर्हत्फलसंगृहीता धर्माः एते ऽशैक्षधर्माः किं। प्रतिवचनं। अशैक्षा वा, नशैक्षनाशैक्षा वा। अशैक्षः कतमः। प्रतिवचनं। संस्कृतम् अर्हत्फलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतम् अर्हत्फलं॥०॥
(२) अनास्रवधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
सर्वस्रोतआपन्ननिष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंकृतस्य स्रोतआपत्तिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। सर्वस्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, स्रोतआपत्तिप्राप्यस्य अप्रतिसंख्यानिरोधस्य च॥
ननु स्रोतआपत्तिफलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
ख-सकृदागामिपुद्गलः
सर्वसकृदागामिनिष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य सकृदागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वसकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, सकृदागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य च॥
ननु सकृदागामिफलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
ग-अनागामिपुद्गलः
सर्वानागामिनिष्पाद्यानस्रवधर्मः। किमेतेषां धर्माणाम् अनागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य अनागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वानागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, अनागामिप्राप्तस्य अप्रतिसंख्यानिरोधस्य च॥
ननु अनागामिफलसंगृहीता धर्मा एते अनास्रवधर्माः किं। प्रतिवचनं। तथा॥
घ-अर्हत्पुद्गलः
सर्वार्हन्निष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य अर्हत्फलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। अर्हत्प्राप्यस्य अप्रतिसंख्यानिरोधस्य॥
ननु अर्हत्फलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
(३) सर्वधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
स्रोतआपन्ननिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। स्रोतआपन्ननिष्पाद्यानां केषां चन धर्माणां न स्रोतआपत्तिफलेन संग्रहः। तद्यथा। स्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, स्रोतआपन्नप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मः स्रोतआपत्तिफलसंगृहीतो न स्रोतआपन्ननिष्पाद्यः। तद्यथा। स्रोतआपत्तिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मः स्रोतआपन्ननिष्पाद्यः स्रोतआपत्तिफलसंगृहीतश्च। तद्यथा। स्रोतआपत्तिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न स्रोतआपन्ननिष्पाद्यो नापि स्रोतआपत्तिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
ख-सकृदागामिपुद्गलः
सकृदागामिनिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। सकृदागामिनिष्पाद्यानां केषांचन धर्माणां न सकृदागामिफलेन संग्रहः। तद्यथा। सकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, सकृदागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मः सकृदागामिफलसंगृहीतो न सकृदागामिनिष्पाद्यः। तद्यथा। सकृदागामिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मः सकृदागामिनिष्पाद्यः सकृदागामिफलसंगृहीतश्च। तद्यथा। सकृदागामिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न सकृदागामिनिष्पाद्यो नापि सकृदागामिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
ग-अनागामिपुद्गलः
अनागामिनिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणाम् अनागामिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अनागामिनिष्पाद्यानां केषां चन धर्माणां न अनागामिफलेन संग्रहः। तद्यथा। अनागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यस्य सर्वसंयोजनक्षयस्य, अनागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मो ऽनागामिफलसंगृहीतो न अनागामिनिष्पाद्यः। तद्यथा। अनागामिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मो ऽनागामिनिष्पाद्यो ऽनागामिफलसंगृहीतश्च। तद्यथा। अनागामिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न अनागामिनिष्पाद्यो नापि च अनागामिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
घ-अर्हत्पुद्गलः
अर्हन्निष्पाद्यसर्वधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अर्हन्निष्पाद्यानां केषां चन धर्माणां न अर्हत्फलेन संग्रहः। तद्यथा। अर्हत्प्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मा अर्हत्फलसंगृहीतो न अर्हन्निष्पाद्यः। तद्यथाः। अर्हत्फलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मो ऽर्हन्निष्पाद्यो न अर्हत्फलसंगृहीतो। तद्यथा। अर्हत्फलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न अर्हन्निष्पाद्यो नापि च अर्हत्फलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥०॥ [निष्पत्तित्रिकनिर्देशः परिनिष्ठितः]॥०॥
४. च्युतोपपादषडाकाराः
(१) प्रथम आकारः
स्वधातुच्युतोपपन्नस्य भवोपलंभानुपलंभौ
क-कामधातुच्युतोपपन्नः
सर्वः कामधातुच्युतोपपन्नः, स सर्वः किमुपलभते कामभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन कामधातुच्युतोपपन्नो नोपलभते कामभवं। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन उपलभते कामभवं न कामधातुच्युतोपपन्नः। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन कामधातुच्युतोपपन्नश्च उपलभते च कामभवं। तद्यथा। कामधातुमग्नोत्थितः कामधात्वन्तराभवः, उपपत्तिभवश्च॥
कश्चन न च कामधातुच्युतोपपन्नो न च उपलभते कामभवं। तद्यथा। रूपधातुच्युतो रूपारूप्यधातूपपन्नः। आरूप्यधातुच्युतो रूपारूप्यधातूपपन्नः॥
ख-रूपधातुच्युतोपपन्नः
सर्वो रूपधातुच्युतोपपन्नः, स सर्वः किमुपलभते रूपभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन रूपधातुच्युतोपपन्नो नोपलभते रूपभवं। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन उपलभते रूपभवं न रूपधातुच्युतोपपन्नः। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन रूपधातुच्युतोपपन्नश्च उपलभते च रूपभवं। तद्यथा। रूपधातुमग्नोत्थितो रूपधात्वन्तराभवः, उपपत्तिभवश्च॥
कश्चन न च रूपधातुच्युतोपपन्नो न च उपलभते रूपभवं। तद्यथा। कामधातुच्युतः कामारूप्यधातूपपन्नः। आरूप्यधातुच्युतः कामारूप्यधातूपपन्नः॥
ग-आरूप्यधातुच्युतोपपन्नः
सर्व आरूप्यधातुच्युतोपपन्नः, स सर्वः किमुपलभते आरूप्यभवं। प्रतिवचनं। आरूप्यधातुच्युतोपपन्नः सर्व उपलभते आरूप्यभवं॥
कश्चन उपलभते आरूप्यभवं, स न आरूप्यधातुच्युतः, प्रत्युत आरूप्यधातूपपन्नः। तद्यथा। कामरूपधातुच्युत आरूप्यधातूपपन्नः॥
घ-च्युतोपपन्नानां परिगणनं
कामधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः। आर्यपृथग्जनौ रूपधातुकौ॥
आरूप्यधातुच्युतोपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। आर्यपृथग्जनौ आरूप्यधातुकौ॥०॥
(२) द्वितीय आकारः
नस्वधातुच्युतोपपन्नस्य भवानुपलंभनानुपलंभौ
क-नकामधातुच्युतोपपन्नः
सर्वो नकामधातुच्युतोपपन्नः, स सर्वः किं नोपलभते कामभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन नकामधातुच्युतोपपन्नो न नोपलभते कामभवं। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन नोपलभते कामभवं न नकामधातुच्युतोपपन्नः। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन नकामधातुच्युतोपपन्नश्च नोपलभते च कामभवं। तद्यथा। रूपधातुच्युतो रूपारूप्यधातूपपन्नः। आरूप्यधातूच्युतो रूपारूप्यधातूपपन्नः॥
कश्चन न च नकामधातुच्युतोपपन्नो न च नोपलभते कामभवं। तद्यथा। कामधातुमग्नोत्थितः कामधात्वन्तराभवः, उपपत्तिभवश्च॥
ख-नरूपधातुच्युतोपपन्नः
सर्वो नरूपधातुच्युतोपपन्नः, स सर्वः किं नोपलभते रूपभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन नरूपधातुच्युतोपपन्नो न नोपलभते रूपभवं। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन नोपलभते रूपभवं न नरूपधातुच्युतोपपन्नः। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन नरूपधातुच्युतोपपन्नश्च नोपलभते न रूपभवं। तद्यथा। कामधातुच्युतः कामारूप्यधातूपपन्नः। आरुप्यधातुच्युतः कामारूप्यधातूपपन्नः॥
कश्चनः न च नरूपधातुच्युतोपपन्नो न च नोपलभते रूपभवं। तद्यथा। रूपधातुमग्नोत्थितो रूपधात्वन्तराभवः, उपपत्तिभवश्च॥
ग-नारुप्यधातुच्युतोपपन्नः
सर्वो नारूप्यधातुच्युतोपपन्नः, स सर्वो नोपलभते किम् आरूप्यभवं। प्रतिवचनं। नारूप्यधातुच्युतोपपन्नः सर्वो नोपलभते आरूप्यभवं॥
कश्चन नोपलभते आरुप्यभवं न नारूप्यधातुच्युतः, प्रत्युत नारूप्यधातूपपन्नः। तद्यथा। आरूप्यधातुच्युतः कामरूपधातूपपन्नः॥
घ- नच्युतोपपन्नानां परिगणनं
नकामधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
नरूपधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
नारूप्यधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥०॥
(३) तृतीय आकारः
स्वधातुच्युतस्य स्वपरधातौ नोपपत्तिः
क-कामधातुच्युतः
अस्ति कश्चन कामधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन कामधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः परिनिर्वाणो वा॥
अस्ति कश्चन कामधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ख-रूपधातुच्युतः
अस्ति कश्चन रूपधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ग-आरूप्यधातुच्युतः
अस्ति कश्चन आरूप्यधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
घ-च्युतानां नोपपन्नानां परिगणनं
कामधातुच्युता न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
कामधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
कामधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
रूपधातच्युता न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
रूपधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपधातकौ॥
आरूप्यधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। पृथग्जनः कामरूपधातुकः॥
आरूप्यधातुच्युता न कामधातूपपन्नाः सव कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ आरूप्यधातुकौ, पृथग्जनः कामरूपधातुकः॥
आरूप्यधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ आरूप्यधातुकौ, पृथग्जनः कामरूपधातुकः॥
(४) चतुर्थ आकारः
स्वधातुच्युतस्य त्रिधातौ नोपपत्तिः
क-च्युतत्रिघात्वनुपपन्ननिर्देशः
अस्ति कश्चन कामधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ख-च्युतत्रिधात्वनुपपन्नपरिगणनं
कामधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपधातुकौ॥
आरूप्यधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। पृथग्जनः कामरूपधातुकः॥
(५) पंचम आकारः
अप्रहीणरागस्यापि नोपपत्तिः
क-अप्रहीणरागानुपपन्ननिर्देशः
अस्ति कश्चन अप्रहीणकामरागः क्षीणायुर् न कामधातूपपन्नः। प्रतिवचनं। अस्ति। उत्थितः कामधातुको ऽन्तराभवः॥
अस्ति कश्चन अप्रहीणरूपरागः क्षीणायुर् न कामरूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूप[धातुको] ऽन्तराभवः॥
अस्ति कश्चन अप्रहीणारूप्यरागः क्षीणायुर् न त्रिधातूपपन्नः। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः॥
ख-अप्रहीणरागानुपपन्नपरिगणनं
अप्रहीणकामरागाः क्षीणायुषो न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। आर्यपृथग्जनौ कामधातुकौ॥
अप्रहीणरूपरागाः क्षीणायुषो न कामरूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
अप्रहीणारूप्यरागा क्षीणायुषो न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
(६) षष्ठ आकारः
आर्यपृथग्जनानाम् अनुशयसंयोजनसंबन्धः
इह आर्यपृथग्जनौ कामधातुकौ कत्यनुशयानुशयितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जनो ऽष्टानवत्यनुशयानुशायितः, नवसंयोजनप्रतिसंयुक्तः। आर्यो दशानुशयानुशायितः, षट्संयोजनप्रतिसंयुक्तः॥
आर्यपृथग्जनौ रूपधातुकौ कत्यनुशयानुशायितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जनो द्वाषष्ट्यनुशयानुशायितः, षट्संयोजनप्रतिसंयुक्तः। आर्यः षडानुशयानुशयितः, त्रिसंयोजनप्रतिसंयुक्तः॥
आर्यपृथग्जनौ आरूप्यधातुकौ कत्यनुशयानुशयितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जन एकत्रिंशदनुशयानुशयितः, षट्संयोजनप्रतिसंयुक्तः। आर्यस् त्र्यनुशयानुशयितः, त्रिसंयोजनप्रतिसंयुक्तः॥०॥ [च्युतोपपादषडाकारनिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे सत्त्वा नाम तृतीयो निःश्वासः॥
Links:
[1] http://dsbc.uwest.edu/node/5211