Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > spadmākṣa iti 66

spadmākṣa iti 66

Parallel Devanagari Version: 
स्पद्माक्ष इति ६६ [1]

spadmākṣa iti 66|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko 'bhinīlapadmanetro divyenendranīlamaṇiratnena śirasyābaddhena yena kapilavastu nagaramindranīlavarṇaṁ vyavasthāpitam|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya padmasadṛśe akṣiṇī tasmādbhavatu dārakasya padmākṣa iti nāmeti| padmākṣo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmastyāgaruciḥ pradānābhirato mahati tyāge vartate| sa yena yena gacchati tena devamanuṣyaiḥ pūjyate 'bhyarcyate ca||

atha padmākṣo dārako 'pareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittamabhiprasāditaṁ prasādajātaśca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā padmākṣeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇakṛpaṇavanīpakaduḥkhitānsaṁtarpayitvā mātāpitarāvunajñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|| yāvadasau piṇḍapātapraviṣṭo mahājanakāyenodvīkṣyamāṇo jihreti| atha sa padmākṣo bhagavataḥ sakāśamupasaṁkramya bhagavattaṁ vijñāpayāmāsa| sādhu me bhagavāṁstathā karotu yathā maṇiratnamattardhīyeta|| bhagavānāha| karmajaṁ hyetanna śakyamattardhāpayitumapi tu tathā kariṣyāmi yacchrādvādrakṣyatti nāśrāddhā iti|| tato bhagavatā tathā kṛtam||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta padmākṣeṇa karmāṇi kṛtāni yenaivaṁ maheśākhyo 'rhattvaṁ ca prāptamiti|| bhagavānāha| padmākṣeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| padmākṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ| tatrānekāni śatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadanyatamaḥ sārthavāho mahāsamudrātsiddhayānapātro 'bhyāgataḥ| tena tatra mahadindranīlakaṁ ratnamānītam| tena vipaśyinaḥ stūpaṁ dṛṣṭvā tathāgataguṇānanusmṛtya tanmaṇiratnaṁ vipaśyinaḥ stūpavarṣasthālyāmupari nibaddham| tasyānubhāvena digvidiśaḥ sarvā nīlākārā avasthitāḥ| padmaiśca pūjāṁ kṛtvā praṇidhānaṁ kṛtamahamapyevaṁ guṇānāṁ lābhī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṁ sa padmākṣaḥ| yattena vipaśyinaḥ stūpe maṇiratnamāropitaṁ tasya karmaṇo vipākenāsya maṇiratnaṁ śirasi prādurbhūtam| yannīlapadmaiḥ pūjā kṛtā tenābhinīlapadmanetraḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5672

Links:
[1] http://dsbc.uwest.edu/node/5772