The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17 māndhātāvadānam |
evaṁ mayā śruṁtam | ekasmin samaye bhagavān vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya prāvikṣat | vaiśālīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratisamayya yena cāpālacaityaṁ tenopasaṁkrāntaḥ | upasaṁkramyānyatamaṁ vṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | tatra bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṁ saptāmrakaṁ(bahupatrakaṁ) gautamanyagrodhaḥ śālavanaṁ dhurānikṣepanaṁ mallānāṁ makuṭabandhanaṁ caityam | citro jambudvīpaḥ, madhuraṁ jīvitaṁ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | evamukte āyuṣmānānandastūṣṇīm | dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṁ caityaṁ saptāmrakaṁ bahupatrakaṁ gautamanyagrodhaḥ śālavanaṁ dhurānikṣepanaṁ mallānāṁ makuṭabandhanaṁ caityam | citro jambudvīpaḥ, madhuraṁ jīvitaṁ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | dvirapi trirapi āyuṣmānānandastūṣṇīm | atha bhagavata etadabhavat-sphuṭo'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīṁ yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātuṁ yathāpi tataḥ sphuṭo māreṇa pāpīyasā | tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha tvamānanda, anyataravṛkṣamūlaṁ niśritya vihara, mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | sa māraḥ pāpīyān yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-parinirvātu bhagavān | parinirvāṇakālasamayaḥ sugatasya | kasmāt tvaṁ pāpīyan evaṁ vadasi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya ? eko'yaṁ bhadanta samayaḥ -bhagavānurubilvāyāṁ viharati nadyā nairañjanāyāstīre bodhimūle'cirābhisaṁbuddhaḥ | so'haṁ yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamevaṁ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | bhagavānevamāha-na tāvat pāpīyan parinirvāsyāmi, yāvanna me śrāvakāḥ paṇḍikā bhaviṣyanti vyaktā vinītā viśāradāḥ, alamutpannotpannānāṁ parapravādināṁ sahadharmeṇa nigrahītāraḥ, alaṁ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṁ ca te brahmacaryaṁ cariṣyanti bāhujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṁ parapravādināṁ sahadharmeṇa nigrahītāraḥ, svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṁ ca te brahmacaryaṁ bāhujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | tasmādahamevaṁ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | alpotsukastvaṁ pāpīyan bhava | nacirasyedānīṁ tathāgatasya trayāṇāṁ vārṣikāṇāṁ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati | atha mārasya pāpīyasa etadabhavat-parinirvāsyate bata śramaṇo gautamaḥ | iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ ||
atha bhagavata etadabhavat-kastathāgatasya saṁmukhaṁ vaineyaḥ ? supriyo gandharvarājā subhadraśca parivrājakaḥ | tayosrayāṇāṁ vārṣikāṇāṁ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṁ vā | śakyaṁ śrāvakavaineyastathāgatena vinayituṁ na tu tathāgatavaineyaḥ śrāvakeṇa ||
atha bhagavata etadabhavat-yannvahaṁ tadrūpaṁ samādhiṁ samāpadyeyaṁ yathā samāhite citte jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutsṛjeyam | atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutstraṣṭumārabdhaḥ | samanantarādhiṣṭhiteṣu jīvitasaṁskāreṣu mahāpṛthivīcālo'bhūdulkāpātā diśodāhāḥ | antarikṣe devadundubhayo'bhinadanti | samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni-puṣpavṛkṣāḥ śīrṇāḥ, ratnavṛkṣāḥ śīrṇāḥ, ābharaṇavṛkṣāḥ śīrṇāḥ, bhavanasahasrāṇi prakampitāni, sumeruśṛṅgāni viśīrṇāni, daivatāni vāditrabhāṇḍāni parāhatāni | atha bhagavāṁstasmāt samādhervyutthāya tasyāṁ velāyāṁ gāthāṁ bhāṣate-
tulyamatulyaṁ ca saṁbhavaṁ bhavasaṁskāramapotsṛjanmuniḥ |
adhyātmarataḥ samāhito hyabhinatkośamivāṇḍasaṁbhavaḥ ||1||
samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṁ kṛtvā bhagavato'ntikaṁ prakrāntā darśanāya vandanāya | bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni, dṛṣṭasatyāḥ svabhavanamanuprāptāḥ | samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣvanekāni parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | te bhagavatā 'eta bhikṣavaścarata brahmacaryaṁ' pravrajitāḥ | tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | samanantarotsṛṣṭeṣvāyuḥ-saṁskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṁkrāntā bhagavato darśanāya | bhagavatā teṣāmevaṁvidhā dharmadeśanā kṛtā yadanekairnāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ ||
athāyuṣmānānandaḥ sāyāhne'bhisaṁlayanādvyutthāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthād | ekāntasthita āyuṣmānānando bhagavantamidamavocat-ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya ? aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya | katame'ṣṭau ? iyamānanda mahāpṛthivī apsu pratiṣṭhitā, āpo vāyau pratiṣṭhitāḥ, vāyurākāśe pratiṣṭhitaḥ | bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti, āpaḥ kṣobhayanti, āpaḥ kṣubdhāḥ pṛthivīṁ cālayanti | ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ | sa parittāṁ pṛthivīsaṁjñāmadhitiṣṭhati apramāṇāṁ cāpsaṁjñām | sa ākāṅkṣamāṇaḥ pṛthivīṁ cālayati | devatā maharddhikā bhavati mahānubhāvā | sāpi parittāṁ pṛthivīsaṁjñāmadhitiṣṭhati apramāṇāṁ cāpsaṁjñām | sāpyākāṅkṣamāṇā pṛthivīṁ cālayati | ayaṁ dvitīyo heturddhitīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda |yasmin samaye bodhisattvastuṣitāddevanikāyāccyuttvā mātuḥ kukṣimavakrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatrāmū sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānante- anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣerniṣkrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā ābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo'nuttaraṁ jñānamadhigacchati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgatastriparivartadvādaśākāraṁ dharmacakraṁ parivartayati, atyarthaṁ tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇābabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgato jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutsṛjati, atyarthaṁ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda nacirasyedānīṁ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati | atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryacandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā, upapannāḥ, te tayā ābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya ||
athāyuṣmānānando bhagavantamidamavocat-yathā khalvahaṁ bhadanta bhagavatā bhāṣitasyārthamājānāmi, ihaiva bhagavatā jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārā utsṛṣṭā bhaviṣyanti | bhagavānāha-evametadānanda, evametat | etarhi ānanda tathāgatena jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārā utsṛṣṭāḥ | saṁmukhaṁ me bhadanta bhagavato'ntikācchrutaṁ saṁmukhamudgṛhītam-yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet, kalpāvaśeṣaṁ vā | bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tiṣṭhatu bhagavān kalpam, tiṣṭhatu sugataḥ kalpāvaśeṣaṁ vā | tavaivānanda aparādhastavaiva duṣkṛtaṁ yastvaṁ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṁ pratiśrāvayitum, api tataḥ sphuṭo māreṇa pāpīyasā | kimanyasya ānanda bhāṣeta tathāgatastāṁ vācaṁ yā syād dvidhā ? no bhadanta | sādhu sādhu ānanda, asthānametadānanda anavakāśo yat tathāgatastāṁ vācaṁ bhāṣeta yā syāddvidhā | gaccha tvamānanda, yāvanto bhikṣavaścāpālaṁ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṁ saṁnipātaya | evaṁ bhadanta | āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṁ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṁ saṁnipātya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat-yāvanto bhadanta bhikṣavaścāpālaṁ caityamupaniśritya viharanti, sarve te upasthānaśālāyāṁ niṣaṇṇāḥ saṁnipatitāḥ, yasyedānīṁ bhagavān kālaṁ manyate | atha bhagavān yenopasthānaśālā tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane nyaṣīdat | niṣadya bhagavān bhikṣūnāmantrayate sma-anityā bhikṣavaḥ sarvasaṁskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṁskārān saṁskaritumalam | viramantu tasmāt tarhi bhikṣavaḥ | etarhi vā me'tyayādye te dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | yaduta catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ | ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | āgamaya ānanda yena kuśigrāmakam | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati | athāyuṣmānānando bhagavantamidamavocat-nāhetvapratyayaṁ bhadanta tathāgatā arhantaḥ samyaksaṁbuddhā dakṣiṇena nāgāvalokitamavalokayanti | ko bhadanta hetuḥ, kaḥ pratyayo nāgāvalokitasya ? evametadānanda, evametat | nāhetvapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti | idamānanda tathāgatasyāpaścimaṁ vaiśālīdarśanam | na bhūya ānanda tathāgato vaiśālīmāgamiṣyati | parinirvāṇāya gamiṣyati mallānāmupavartanaṁ yamakaśālavanam | athānyataro bhikṣustasyāṁ velāyāṁ gāthāṁ bhāṣate -
idamapaścimakaṁ nātha vaiśālyāstava darśanam |
na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati ||2||
nirvāṇāya gamiṣyati mallānāmupavartanaṁ yamakaśālavanam | yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṁ vaiśālyā darśanam, tadā anekābhirvaiśālīvananivāsinībhirdevatairaśrupātaḥ kṛtaḥ | sthavirānandaḥ kathayati-na bhagavannameghenaiva varṣāsu pravṛṣṭaḥ ? bhagavānāha-vaiśālivananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ | tā api devatā (?) vaiśālyāṁ śabdo niścāritaḥ-bhagavān parinirvāṇāya gacchati, na bhūyo bhagavān vaiśālīmāgamiṣyati | devatānāṁ śabdaṁ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṁkrāntāni | bhagavatā teṣāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā evaṁvidhā dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | kaiścicchrotāpattiphalaṁ kaiścit sakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ prāptam | kaiścit pravrajitvā arhattvaṁ prāptam | kaiścicchrāvakabodhau cittamutpāditam | kaiścit pratyekāyāṁ bodhau cittamutpāditam | kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditam | kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat-paśya bhadanta yāvat tvam | bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekābhyaḥ parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | bhagavatā ete bhikṣavaḥ pravrajitāḥ | tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṣṭhāpitāni | kecit sakṛdāgāmiphale, kecidanāgāmiphale, kecit pravrājitāḥ | pravrajitvā arhattvaṁ prāptam | keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ | atra ānanda kimāścaryaṁ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṁkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṁvidhaṁ vaineyakāryaṁ kṛtam | yanmayā atīte'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṁvidhā parikarmakathā kṛtā, yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya, ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṁ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | tacchruṇu-
bhūtapūrvamānanda upoṣadho nāma rājā babhūva | upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ, tadyathā tūlapicurvā karpāsapicurvā | na kaṁcidābādhaṁ janayati | pakkaḥ sphuṭitaḥ | kumāro jāto'bhirūpo darśanīyaḥ prāsādiko dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ | upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi | sarvāsāṁ stanāḥ prasṛtāḥ | ekaikā kathayati-māṁ dhaya māṁ dhaya | mūrdhato jāto mūrdhāta iti saṁjñā saṁvṛttā | māṁ dhaya māṁ dhaya māndhāta iti saṁjñā saṁvṛttā | anye kathayanti- kecinmādhāta iti saṁjānīte | māndhātasya kumārasya kumārakrīḍāyāṁ krīḍataḥ ṣaṭ cakrāścyutāḥ | yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ | māndhātā janapadān gataḥ | janapadān gatasya pitā glānībhūtaḥ | sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva | tatastairamātyaiḥ saṁdeśo visarjitaḥ - pitā te glānībhūtaḥ | āgacchatu | devarājyaṁ pratīccha | tasyānāgacchataḥ pitā kālagataḥ | tairamātyaiḥ punaḥ saṁdeśo visarjitaḥ-pitā te kāladharmaṇā saṁyuktaḥ | āgaccha, devarājyaṁ pratīcchasva | tato'sau saṁlakṣayati-yadi mama pitā kālagataḥ, kiṁ bhūyo'haṁ gacchāmīti ? tato bhūyaḥ saṁdeśo'bhyāgataḥ | āgaccha, devarājyaṁ pratīccha | sa kathayati-yadi mama dharmeṇa rājyaṁ prāpsyate, ihaiva rājyābhiṣeka āgacchatu | tataste amātyāḥ kathayanti- ratnaśilayā deva prayojanaṁ bhavati | tasya ca divaukaso nāma yakṣaḥ purojavaḥ | tena ratnaśilā ānītā | yadā ratnaśilā ānītā, tataste amātyā bhūyaḥ kathayanti-deva śrīparyaṅkenātra prayojanaṁ bhavati | tatastenaiva divaukasena śrīparyaṅka ānītaḥ | tataste amātyā bhūyaḥ kathayanti- devādhiṣṭhānamadhye'bhiṣekaḥ kriyate | sa kathayati-yadi mama dharmeṇa rājyaṁ prāpsyate, ihaivādhiṣṭhānamāgacchatu | tato'dhiṣṭhānaṁ svayameva tatpradeśaṁ gatam | svayamāgataṁ svayamāgataṁ sāketasāketamiti saṁjñā saṁvṛttā | paścāt te'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṁ gṛhītvā āgatāḥ | te kathayanti- abhiṣekaṁ deva pratīcchasva | sa kathayati-mama manuṣyāḥ paṭṭaṁ bandhiṣyanti ? yadi dharmeṇa rājyaṁ prāpsyate, amanuṣyāḥ paṭṭaṁ vandhantu | tato'manuṣyaiḥ paṭṭo baddhaḥ | tasya sapta ratnāni prādurbhūtāni, tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ pariṇāyakaratnaṁ strīratnaṁ gṛhapatiratnameva saptamam | pūrṇaṁ cāsya sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vaiśālīsāmantakena ramaṇīyaṁ vanakhaṇḍam | tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti | tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti | śabdakaṇṭakāni ca dhyānāni | te ca pakṣiṇo'vatīryamāṇā avatīryamāṇāḥ śabdaṁ kurvanti | durmukho nāma ṛṣiḥ | sa kupitaḥ | tenoktam-bakānāṁ pakṣāṇi śīryantām | yadā teṣāṁ ṛṣikopena pakṣāṇi śīrṇāni, tataste pādoddhārakeṇa prasthitāḥ | sa ca rājā janapadānanusaṁsārya paśyati pādoddhārakeṇa gacchataḥ | yataste'mātyāḥ pṛṣṭāḥ -kasmāt pādoddhārakeṇa gacchanti ? paścāt te'mātyāḥ kathayanti -deva, śabdakaṇṭakāni dhyānānīti eteṣāṁ ṛṣikopena pakṣāṇi śīrṇāni | tato rājñā abhihitam-evaṁvidhā api ṛṣayo bhavanti, yeṣāṁ sattvānāmantike nāstyanukampā ? tato rājñā amātyāḥ saṁdiṣṭāḥ-gacchantu bhavantaḥ, ṛṣīṇāmevaṁ vadantu - tatra gacchata yatrāhaṁ na vasayā (sā ?) mīti | yatastairamātyaiḥ ṛṣayo'bhihitāḥ | rājā samādiśati - na mama rājye vastavyam | gacchantu bhavanto yatrāhaṁ na vasayā ( sā ?) mīti | tataste saṁlakṣayanti -eṣo'yaṁ caturdvīpeśvaraḥ | gacchāmo vayaṁ sumeruparikhaṇḍam | te tatra gatvā avasthitāḥ ||
rājño mūrdhātasyāmātyāścintakāstulakā upaparīkṣakāḥ | cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum | cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṁjñā | tairārabdhāni karṣaṇakarmāṇi kartum | yataḥ sa rājā paśyati janapadānanusaṁsāryākṛṣyān karmāntān kurvataḥ | yato rājñā abhihitam-kimete manuṣyāḥ kurvanti ? tatastairamātyai rājā abhihitaḥ - ete deva manuṣyāḥ śasyādīni kṛṣanti, tato oṣadhayo bhaviṣyanti | yataśca sa rājā kathayati- mama rājye manuṣyāḥ kṛṣiṣyanti ? tatastenoktam-saptāviṁśatibījajātīnāṁ devo varṣatu | sahacittotpādādeva rājño mūrdhātasya saptāviṁśatibījajātirdevo vṛṣṭaḥ | rājñā mūrdhātena janapadāḥ pṛṣṭāḥ-kasyaitāni puṇyāni ? tairabhihitam -devasya cāsmākaṁ ca | yataste manuṣyāḥ karpāsavātānārabdhā māpayitum, bhūyo'pi ca rājñā mūrdhātena janapadānanusaṁsārya tena pṛṣṭāḥ | tato rājñā abhihitam- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam -deva, manuṣyāḥ karpāsavātān māpayanti | paścāt rājñā abhihitam-kasyārthe ? tairamātyairabhihitam - deva, vastrāṇāmarthe | tato rājñā tenoktam- mama rājye manuṣyāḥ karpāsavātān māpayiṣyantīti karpāsameva devo varṣatu | sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ | sa ca rājā janapadān pṛcchati | kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṁ ca | paścāt tena janena tatkarpāsaṁ kartitumārabdham | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva sūtreṇa prayojanam | tato rājñā abhihitam-mama rājye manuṣyāḥ kartiṣyanti ? sūtrameva devo varṣatu | sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ | sa ca rājā kathayati-kasyaitāni puṇyāni? yataste kathayanti-devasya cāsmākaṁ ca | yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva, vastrāṇi vāpayanti, vastraiḥ prayojanam | yato rājā saṁlakṣayati-mama rājye manuṣyā vastrāṇi vāpayiṣyante ? vastrāṇyeva devo varṣatu | sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ | sa rājā kathayati- kasyaitāni puṇyāni ? te kathayanti- devasya cāsmākaṁ ca | yataḥ sa rājā saṁlakṣayati- manuṣyā mama puṇyānāṁ prabhāvaṁ na jānanti | atha rājño māndhātasyaitadabhavat | asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi me sapta ratnāni, tadyathā cakraratnaṁ hastiratnamaścaratnaṁ maṇiratnaṁ gṛhapatiratnaṁ strīratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | aho bata me'ntaḥpure saptāhaṁ hiraṇyavarṣaṁ patet, ekakārṣāpaṇo'pi bahirna nipatet | sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṁ hiraṇyavarṣaṁ vṛṣṭam | ekakārṣāpaṇo'pi bahirna nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṁ puṇyaphalaṁ pratyanubhavataḥ | yataḥ sa rājā kathayati-kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṁ ca | yato rājā mūrdhātaḥ kathayati- kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti, mayā sakalaṁ jambudvīpaṁ ratnairabhivṛṣṭamabhaviṣyat | api tu yo yuṣmākaṁ ratnairarthī, sa yāvadīpsitāni ratnāni gṛhṇātu ||
tasya tatra mūrdhātasya rājño mahārājyaṁ kārayataḥ ṣaṭ cakrāścyutāḥ | rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ | sa rājñā mūrdhātenoktaḥ - asti kiṁcidanyadvīpe nājñāpitaṁ yadvayamājñāpayema ? yataḥ paścāddivaukasenābhihitaḥ - asti deva pūrvavideho nāma dvīpaḥ, ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ | svayaṁ nu devo gatvā tamapyājñāpayet | atha rājño mūrdhātasyaitadabhavat -asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | asti me sapta ratnāni tadyathā cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥpure hiraṇyavarṣam | śrūyate atha khalu pūrvavideho nāma dvīpaḥ | yannvahaṁ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātaḥ pūrvavidehadvīpam | pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe | samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṁ dvīpam | tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ | bhūyaḥ sa rājā divaukasaṁ yakṣamāmantrayati-asti divaukasa kiṁcidanyadvīpe nājñāpitam ? divaukasa āha-asti deva aparagodānīyaṁ nāma dvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | yannu devastamapi gatvā samanuśāset | atha rājño mūrdhātasyaitadabhavat- asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi ca me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥ-pure hiraṇyavarṣaṁ yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṁ pratyanubhavataḥ | śrūyate aparagodānīyaṁ nāma dvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | yannvahaṁ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātā aparagodānīyaṁ dvīpam | anuśāsti rājā māndhātā aparagodānīyam | tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yataḥ sa rājā māndhātā divaukasaṁ yakṣaṁ pṛcchati-asti kaścidanyadvīpo divaukasa nājñāpitaḥ ? āgato'smi pūrvān | asti deva uttarakururnāma dvīpaḥ | kiṁ cāpi te manuṣyā amamā aparigrahāḥ | yannu devo gatvā svakaṁ bhaṭabalāgraṁ samanuśāset | atha rājño māndhātasyaitadabhavat-asti me jambudvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | santi me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam | śrūyate uttarakururnāma dvīpaḥ | kiṁcāpi te manuṣyā amamā aparigrahāḥ | yannvahaṁ tatrāpi gatvā svaṁ bhaṭabalāgraṁ samanuśāseyam | sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ | adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyan citropacitrān vṛkṣānāpīḍakajātān | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate sma-kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān | ete deva uttarakauravāṇāṁ manuṣyāṇāṁ kalpadūṣyavṛkṣāḥ, yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti | devo'pyatraiva gatvā kalpadūṣyāni prāvarītu | śrutvā ca punā rājā māndhātā amātyānāmantrayate-paśyatha yūyaṁ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān ? evaṁ deva | ete grāmaṇya uttarakauravāṇāṁ mānuṣyāṇāṁ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti | yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam | adrākṣīdrājā māndhātā sumerupārśvenānuyāyan śvetaśvetaṁ pṛthivīpradeśam | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate- kimetaddivaukasa śvetaśvetaṁ pṛthivīpradeśam ? etaddeva uttarakauravakāṇāṁ manuṣyāṇāmakṛṣṭoptaṁ taṇḍulaphalaśāliṁ yata uttarakauravakā manuṣyā akṛṣṭoptaṁ taṇḍulaphalaśāliṁ paribhuñjanti | devo'pyatra gatvā akṛṣṭoptaṁ taṇḍulaphalaśāliṁ paribhuñjatu | agamadrājā māndhātā uttarakurudvīpam | pratyaṣṭhādrājā māndhātā uttarakurau dvīpe | samanuśāsti rājā māndhātā uttarakurau dvīpe svakaṁ bhaṭabalāgram | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | atha rājā māndhātā divaukasaṁ yakṣamāmantrayate-asti kiṁcidanyadvīpamanājñāpitamiti ? nāsti deva | śrūyante devāstrāyastriṁśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannu devo devāṁstrāyastriṁśān darśanāyopasaṁkramet | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpam, ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | asti me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥpure hiraṇyavarṣam | samanuśiṣṭo me pūrvavideho dvīpaḥ | samanuśiṣṭo me aparagodānīyo dvīpaḥ | samanuśiṣṭaṁ me uttarakurudvīpe svakaṁ bhaṭabalāgram | śrūyante devāstrāyastriṁśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannvahaṁ devāṁstrāyastriṁśān darśanāyopasaṁkrameyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ |sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ | atha rājā nimiṁdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | nimiṁdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | īṣādhārāt parvatādyugaṁdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yugaṁdharāt parvatāduparivihāyasamabhyudgataḥ | tatra sumerupariṣaṇḍāyāṁ pañca ṛṣiśatāni dhyāpayanti | taiḥ sa rājā dṛṣṭa āgacchan | te kathayanti-ayamasau bhavantaḥ kalirājā āgacchati | tatra durmukho nāma ṛṣiḥ | tena gṛhyodakasyāñjaliḥ kṣiptaḥ | viṣkambhitaṁ bhaṭabalāgram | tasya cāgrataḥ pariṇāyakaratnamanuyāti | tena ṛṣayo'bhihitāḥ-
gacchatha brāhmaṇyako'yaṁ naitat sarvatra sidhyati |
mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ ||3||
atha rājā tasmin śāsane'bhyāgataḥ kathayati-kenaitadviṣkambhitaṁ bhaṭabalāgram ? tenoktam-ṛṣibhirdeva taṁ bhaṭabalāgraṁ viṣkambhitam | paścād rājñā abhihitam-kimeṣāṁ ṛṣīṇāṁ sarvaṁ priyamiti ? pariṇāyakaratnenoktam - jaṭā ṛṣīṇāṁ sarveṣṭāḥ | tato rājñā abhihitam-ṛṣīṇāṁ jaṭāḥ śīryantām, mama ca bhaṭabalāgraṁ vihāyasā gacchatu | teṣāṁ ṛṣīṇāṁ jaṭāḥ śīrṇāḥ, rājñaśca mūrdhātasya bhaṭabalāgraṁ vihāyasena prasthitam | sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṁ bhūmau pratiṣṭhito'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṁ pārśvaṁ pārśvamaśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṁśatyadhikāni trīṇi yojanaśatasahasrāṇi | abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ | tasya mūrdhni devānāṁ trāyastriṁśānāṁ sudarśanaṁ nāma nagaram | devānāṁ trāyastriṁśānāṁ pañca rakṣāḥ sthāpitāḥ-udakaniśritā nāgāḥ, karoṭapāṇayo devāḥ, mālādhārā devāḥ, sadāmattā devāḥ, catvāraśca mahārājānaḥ | tasya rājño mūrdhātasyodakaniśritairnāgairbalakāyo viṣkambhitaḥ | rājā ca mūrdhātastatsthānamāgataḥ | tenoktam-kenaitadbhaṭabalāgraṁ viṣkambhitam ? te kathayanti-deva, udakaniśritairnāgaiḥ | rājā kathayati-tiryañco mama yudhyanti ? tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu | tataste nāgā rājño mūrdhātasyāgrato'nuyāyino jātāḥ | teṣāṁ nāgānāmanusaṁyāyatāṁ karoṭapāṇayo devāḥ saṁprāptāḥ | yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṁ miśrībhāvaṁ gatvā punastadbalāgraṁ stambhitam | rājñā mūrdhātenoktam-kenaitadbhaṭabalāgraṁ stambhitam ? te kathayanti-deva, ete karoṭapāṇayo devāḥ | etairbhaṭabalāgraṁ stambhitam | rājā mūrdhātaḥ kathayati-ete'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu | yataste'grataḥ pradhāvitāḥ | paścāt teṣāṁ nāgaiḥ sārdhaṁ dhāvatāṁ mālādhārā devāḥ saṁprāptāḥ | mālādhārairdevaiste pṛṣṭāḥ-kiṁ bhavanto dhāvataḥ ? te kathayanti-eṣa manuṣyarājā āgacchati | yatastaiḥ saṁbhūya nāgairdevaiśca punastadbalāgraṁ stambhitam | rājā ca māndhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhavantaḥ ? te kathayanti-deva, mālādhārairdevaiḥ | rājā kathayati-mālādhārā devāḥ purojavā me bhavantu | yato mālādhārā devāstairnāgairdevaiśca sārdhaṁ mūrdhātasyāgrataḥ pradhāvitāḥ | teṣāṁ dhāvatāṁ sadāmattakā devāḥ saṁprāptāḥ | sadāmattairdevaiḥ pṛṣṭāḥ-kiṁ bhavanto dhāvataḥ ? tairnāgaiḥ karoṭapāṇyādibhiśca devairabhihitāḥ-eṣa manuṣyarājā āgacchati| yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devairnāgaiḥ sārdhaṁ miśrībhāvaṁ kṛtvā bhaṭabalāgraṁ viṣkambhitam | rājā ca mūrdhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhaṭabalāgraṁ viṣkambhitam ? te kathayanti-ete deva sadāmattā devāḥ | rājñā abhihitam-sadāmattā eva me devāḥ purojavā bhavantu | yataḥ sadāmattā devāstaiḥ sārdhaṁ devairnāgaiśvāgrataḥ pradhāvitāḥ | teṣāṁ dhāvatāṁ cāturmahārājikā devāḥ saṁprāptāḥ | tairūktam- kimetadbhavanto dhāvataḥ ? yato nāgādibhirdevairagrato'nuyāyibhirabhihitāḥ-eṣa manuṣyarājā āgacchati | catvāro mahārājānaḥ saṁlakṣayanti | puṇyamaheśākhyo'yaṁ sattvaḥ | nāsya śakyaṁ viroddhumiti | tatastaiścaturbhirmahārājaistrāyastriṁśānāmārocitam-eṣa bhavanto manuṣyarājā mūrdhāt āgacchati | trāyastriṁśā devāḥ saṁlakṣayanti-puṇyavipākamaheśākhyo'yaṁ sattvaḥ | nāsya viroddhavyam | argheṇāsya pratyudgacchāmaḥ | tataste trāyastriṁśā devā argheṇa pratyudgatāḥ | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṁ vanarājiṁ megharājimivonnatām | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate-kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā ? eṣā deva devānāṁ pārijātako nāma kovidāro yatra devāstrāyastriṁśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | devo'pyatra gatvā divyaiḥ pañjabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṁ paricārayatu | śrutvā ca punā rājā mūrdhāto'mātyānāmantrayate - paśyatha yūyaṁ grāmaṇyo nīlanīlāṁ vanarājiṁ megharājimivonnatām ? evaṁ deva | eṣa devānāṁ trāyastriṁśānāṁ pārijātakaḥ kovidāro yatra devāstrāyastriṁśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | yūyamapi grāmaṇyo'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhan śvetaśvetamabhrakūṭamivonnatam | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate-kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam? eṣā deva devānāṁ trāyastriṁśānāṁ sudharmā nāma devasabhā, yatra devāstrāyastriṁśāścatvāraśca mahārājānaḥ saṁniṣaṇṇāḥ saṁnipatitā devānāṁ manuṣyāṇāṁ cārthaṁ ca dharmaṁ ca cintayanti tulayanti upaparīkṣyanti | devo'pyatra gamiṣyatu | śrutvā ca punaramātyānāmantrayate-paśyatha yūyaṁ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam ? evaṁ deva | eṣā trāyastriṁśānāṁ sudharmā nāma devasabhā yatra devāstrāyastriṁśāścatvāraśca mahārājānaḥ saṁniṣaṇṇāḥ saṁnipatitā devānāṁ manuṣyāṇāṁ cārthaṁ ca dharmaṁ ca cintayanti tulayanti upaparīkṣyanti | yūyamapi grāmaṇyo'tra gamiṣyatha | devānāṁ trāyastriṁśānāṁ sudarśanaṁ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam | te prākārā ardhatṛtīyāni yojanānyucchrayeṇa | teṣu prākāreṣu caturvidhāḥ ṣo(kho) ḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ | ūrdhvī ekā nibaddhā saṁkramaṇakā | sudarśananagare'bhyantare bhūmibhāgo'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena vicitro mṛduḥ sumṛduḥ tadyathā tulapicurvā | karpāsapicurvā | prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṁstīrṇaḥ | vāyusaṁyogāśca paurāṇānyavakīryante, navāni puṣpāṇi samākīryante | sudarśane nagare ekonadvārasahasram | dvāre dvāre pañcaśatāni nīlavāsasāṁ yakṣāṇāṁ sthāpitāni saṁnaddhāni santi citrakalāpāni yāvadeva devānāṁ trāyastriṁśānāmārakṣaṇārthamatyarthaṁ śobhanārtham | sudarśanasya nagarasya vīthyaḥ ardhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāścandanavāripariṣiktā hemajālāvanaddhāḥ | sāmantakena vividhāḥ puṣkiriṇyo māpitāḥ | tā puṣkiriṇyaścaturvidhairiṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ | vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam | sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam | tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṁchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirnikūjitāḥ | sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṁsthitā āpīḍakajātāḥ, tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṁsakāni vā suracitāni | vividhaiḥ sthalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ | sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ | kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni | taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāddhaste prādurbhavanti | caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagāḥ guhyāḥ prakāśitāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhāpi ca sudhā, nīlā pītā lohitā avadātā | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāt haste prādurbhavanti | madhu mādhavaḥ kādambarī pāripānam | gṛhāḥ kūṭāgārā harmyāḥ prāsādā svāsanakā avalokanakā saṁkramaṇakāḥ | nārīgaṇavirājitamapsaraḥsahasrasaṁghaniṣevitaṁ tūryanādābhināditamupetamannapānam | yatra trāyastriṁśāḥ krīḍanti ramante paricārayanti, svakaṁ puṇyaphalaṁ pratyanubhavanti | devānāṁ trāyastriṁśānāṁ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī, ardhapañcamāni yojanāni tasmānnagarīto'bhyudgatā | tatra devānāṁ trāyastriṁśānāmāsanāni prajñaptāni, yatra pṛthak dvātriṁśatīnāmupendrāṇāmāsanāni, trayastriṁśatimaṁ śakrasya devānāmindrasya | teṣāmeva devānāṁ sarvānte mūrdhātasya rājña āsanaṁ prajñaptam | paścāddevāstrāyastriṁśā mūrdhātasya rājño'rghaṁ gṛhya pratyudgatāḥ | tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭāḥ, avaśiṣṭā bahiḥ sthitāḥ | yataḥ sa rājā mūrdhātaḥ saṁlakṣayati-yānyetānyāsanāni prajñaptakāni, etebhyo yadantimamāsanam, etanmama bhaviṣyati | atha rājño mūrdhātasyaitadabhavat-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet | sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt | praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane | na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā, abhiprāyo vā nānākaraṇaṁ vā, yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ, nānyatra śakrasya devānāmindrasyānimiṣatena | rājño mūrdhātasya deveṣu trāyastriṁśeṣu tiṣṭhataḥ ṣaṭtriṁśāścakrāścyutāḥ | tatra ca teṣāṁ devānāṁ devāsurasaṁgrāmaṁ bhavati | tatra yadyasurāḥ parājayante, paścādasurapuryāṁ dvārāṇi badhnanti | devānāmapi pañca rakṣāḥ parājayante | te'pi devapuryāṁ dvārāṇi badhnanti | teṣāmevaṁ devāsurāṇāṁ parasparataḥ saṁbhrama utpannaḥ | yato rājñā mūrdhātena trāyastriṁśānāmuktam-kimetadbhavanto'tīva saṁbhramajātā devāḥ ? trāyastriṁśairuktam-etairasurairasmākaṁ pañca rakṣā bhagnāḥ, yato'smābhirdvārāṇi baddhāni | yato mūrdhātena rājñā uktam-ātmapuruṣāḥ,ānayantu bhavanto dhanuḥ | yatastasya dhanurānītam | tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ | tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ | asuraiḥ śrutaḥ | taṁ śrutvā asurā kathayanti-kasyaiṣa guṇaśabdaḥ ? taiḥ śrutam-rājño mūrdhātasyaiṣa guṇaśabdaḥ | te taṁ śabdaṁ śrutvā vismayamāpannāḥ | paścādrājā mūrdhāto nirgatastasmāddevanagarāt teṣāṁ devānāmasurairbhagnakānāṁ svaṁ ca kāyaṁ saṁnahya | dharmatā ca punareṣāṁ devāsurāṇāṁ yudhyatāṁ rathā vaihāyasena tiṣṭhanti | teṣāmanyonyaṁ na kasyacidadhiko vā hīno vā | rājño mūrdhātasya sarveṣāmapyasurāṇāṁ vaihāyasamabhyudgabhyoparisthitaḥ | paścāt te'surāḥ kathayanti - ka eṣo'smākamuparivihāyasamabhyudgataḥ ? yatastaiḥ śrutam- manuṣyarājā eṣa mūrdhāto nāma | paśvāt te saṁlakṣayanti- puṇyavipākamaheśākhyo'yaṁ sattvo yasyāsmākamuparivaihāyasaṁ ratho gacchati | jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṁ purīṁ praviṣṭāḥ | paścādrājā mūrdhātaḥ kathayati- kasya jayaḥ ? yato'mātyāḥ kathayanti devasya jayaḥ | sa rājā saṁlakṣayati-ahameva devānāṁ trāyastriṁśānāṁ sakāśādabhyadhikaḥ | tasya rājño mūrdhātasyaitadabhavat-etadasti me jambudvīpaḥ, asti me sapta ratnāni, asti me sahasraṁ putrāṇām, vṛṣṭaṁ me'ntaḥpure saptāhaṁ hiraṇyavarṣam, samanuśiṣṭaṁ me pūrvavideham, samanuśiṣṭaṁ me'paragodānīyaṁ dvīpam, samanuśiṣṭaṁ me uttarakuruṣu svakaṁ bhaṭabalāgram, adhiṣṭhitaṁ me'sti devāṁstrāyastriṁśān, praviṣṭo'smi sudharmāṁ devasabhām, dattaṁ me śakreṇa devendreṇārdhāsanam | aho batāhaṁ śakraṁ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṁ ca manuṣyāṇāṁ ca rājyaiśvaryādhipatyaṁ kārayeyam | sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt | kharamābādhaṁ spṛṣṭavān | pragāḍhāṁ vedanāṁ maraṇāntikīm | atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ mūrdhātamidamavocan-bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ ? paripṛṣṭavantaḥ-rājñā mūrdhātena maraṇasamaye kiṁ vyākṛtam ? saced vo grāmaṇyo mamātyayāt kaścidupasaṁkramyaivaṁ pṛcchet - kiṁ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam, teṣāmidaṁ syādvacanīyam-rājā bhavanto mūrdhātaḥ saptabhī ratnaiḥ samanvāgato'bhūt | catasṛbhiśca mānuṣikābhī ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kārayitvā devāṁstrāyastriṁśānadhirūḍhaḥ | atṛpta eva pañcānāṁ kāmaguṇānāṁ kālagataḥ ||
na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ ||4||
api divyeṣu kāmeṣu ratiṁ naivādhigacchati |
tṛṣṇākṣaye rato bhavati samyaksaṁbuddhaśrāvakaḥ ||5||
parvato'pi suvarṇasya samo himavatā bhavet |
nālamekasya tadvittamiti vidvān samācaret ||6||
yaḥ prekṣati duḥkhamitonidānaṁ
kāmeṣu jātu sa kathaṁ ramate |
loke hi śalyamupādhiṁ viditvā
tasyaiva dhīro vinayāya śikṣet ||7||
yadā ca punastena janakāyena śrutaṁ rājā mūrdhāto glāno maraṇāvasthita iti, tataste'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṁ mūrdhātamupasaṁkramya darśanāya | yatastena rājñā tasya janasya tāvadevaṁvidhā dharmadeśanā kṛtā-kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitaḥ, tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṁ saṁśritāḥ, ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṁ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | yāvacca ānanda mūrdhātaḥ kumārakrīḍāyāṁ krīḍitavān, yāvacca yauvarājyaṁ yāvacca mahārājyaṁ yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṁstrāyastriṁśānadhirūḍhaḥ, atrāntare caturdaśottaraṁ śakraśataṁ cyutam | śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇaṁ yanmanuṣyāṇāṁ varṣamekaṁ devānāṁ trāyastriṁśānāmekarātriṁdivasam | tena rātriṁdivasena triṁśadrātrakena māsena dvādaśamāsena saṁvatsareṇa divyaṁ varṣasahasraṁ devānāṁ trāyastriṁśānāmāyuṣaḥ pramāṇam | tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi ||
yasminnānanda samaye rājā mūrdhāto devāṁstrāyastriṁśānadhirūḍhaḥ, evaṁvidhaṁ cittamutpāditam-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet, kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva | yasmin khalvānanda samaye rājño mūrdhātasyaivaṁvidhaṁ cittamutpannam-yannvahaṁ śakraṁ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṁ ca manuṣyāṇāṁ ca rājyaiśvaryādhipatyaṁ kārayeyam, kāśyapaḥ samyaksaṁbuddhastena kālena tena samayena śakro devānāmindro babhūva | maheśākhye sattve cittaṁ pradūṣitam, tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt, kharamābādhaṁ spṛṣṭavān, pragāḍhāṁ vedanāṁ maraṇāntikīm | yo'sau rājā mūrdhātaḥ, ahamevānanda tena kālena tena samayena | tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṁvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṁ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ | idānīṁ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya saṁprasthitena tāvadevaṁvidhā dharmadeśanā kṛtā, yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekāni ṛṣiśatasahasrāṇi etabhikṣava iti pravrajitāni | tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṁ prāptam | anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ | anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṁ kecitsrotāpattiphale vyavasthāpitāḥ, kecit sakṛdāgāmiphale, kecidanāgāmiphale, kaiścit pravrajitvā'rhattvaṁ prāptam, kaiścit śrāvakabodhau, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditāni, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṁ karmaṇāṁ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṁ vṛṣṭam ? bhagavānāha-
bhūtapūrvaṁ bhikṣavo'tīte'dhvani sarvābhibhūrnāma tathāgato'rhan loke utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | tena khalu samayena anyataraḥ śreṣṭhidārako'cirapratiṣṭhitaḥ | tatra viṣaye dharmatā-yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate, sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate | sā ca bhartāramādāya svagṛhaṁ gacchati | sa ca śreṣṭhidārakaścatūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛhamanuprasthitaḥ | tasya gacchato'bhimukhaṁ sarvābhibhūḥ samyaksaṁbuddho janapadeṣu caryāṁ carannanupūrveṇābhyāgataḥ | taṁ dṛṣṭvā dvātriṁśallakṣaṇālaṁkṛtamasecanakadarśanamatīva prasāda utpannaḥ | yato'sau prasādīkṛtacetā yānādavatīrya taṁ bhagavantaṁ taiścatūratnamayaiḥ puṣpairavakirati | tāni sarvābhibhuvā samyaksaṁbuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni | tāni vitānaṁ baddhvā gacchato'nugacchanti, tiṣṭhatastiṣṭhanti | sa prasādajāto gāthāṁ bhāṣate -
anena dānena mahadgatena
buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |
tīrṇaśca tārayeyaṁ mahājanaughān
atāritā ye pūrvakairjinendraiḥ ||8||
sarvābhibhūrme bhagavān maharṣi-
ravakīrṇaḥ puṣpaiḥ sumanoramaiśca |
praṇidhiśca me tatra kṛtā udārā
ākāṅkṣatā vā idamagrabodhim ||9||
tasyaiva karmaṇo vipākato me
prāptā hi me bodhiḥ śivā anuttarā |
vṛṣṭaṁ ca saptāhahiraṇyavarṣaṁ
mūrdhātasya rājño mahābalasya ||10 ||
tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṁ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kīdṛśaṁ bhadanta rājñā mūrdhātena karma kṛtaṁ yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kāritam, devāṁstrāyastriṁśānadhirūḍhaḥ ? bhagavānāha -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vipaśyī nāma tathāgato'rhan samyaksaṁbuddhaḥ loke utpannaḥ | atha sa vipaśyī samyaksaṁbuddho janapadeṣu caryāṁ caramāṇo'nupūrveṇa bandhumatīṁ rājadhānīmanuprāptaḥ | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṁ piṇḍāya prāviśat | tatrānyataraścautkariko nāma vaṇik | bhagavantaṁ vipaśyinamasecanakadarśanarūpaṁ dṛṣṭvā adhikaḥ prasāda utpannaḥ | prasādajātena tasya mudgānāṁ muṣṭiṁ gṛhītvā pātre prakṣiptā | tato mudgāścatvāraḥ pātre patitāḥ, ekaḥ kaṇṭakamāhatya bhūmau patitaḥ | avaśiṣṭaṁ naivaṁ saṁprāptaṁ pātram, asaṁprāptā eva bhūmau patitāḥ | tato vaṇik prasādajātaḥ praṇidhiṁ karoti-
anena dānena mahadgatena
buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |
tīrṇaśca tārayeyaṁ mahājanaughān
na tāritā ye pūrvakairjinendraiḥ ||11||
bhagavānāha-yo'sau otkariko vaṇik, ahameva tena kālena tena samayena | yanmayā vipaśyinaḥ samyaksaṁbuddhasya prasādajātena mudgānāṁ muṣṭiḥ pātre prakṣiptā, tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitāḥ, tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kāritam | yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitaḥ, tasya karmaṇo vipākena trāyastriṁśān devānadhirūḍhaḥ | sacedbhikṣavaḥ sa mudgaḥ pātre patito'bhaviṣyanna bhūmau, sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṁ kāritamabhaviṣyat | yo'sau otkariko vaṇik tena kālena tena samayena, sa eṣa rājā mūrdhātaḥ | yo mūrdhāto rājā, ahameva sa tena kālena tena samaye | yasmādevaṁ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṁ mahāphalā bhavanti mahānuśaṁsā mahādyutayo mahāvaistārikā iti, tasmādbhavabodhiḥ | kiṁ karaṇīyam? buddhe dharme saṁghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne māndhātāvadānaṁ saptadaśamam ||
Links:
[1] http://dsbc.uwest.edu/node/5449