The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
36) stutivargaḥ
buddha-stutiḥ
samasattvāgravedāya sarvasattveṣu bandhave |
sanmārgasārthavāhāya bhavabandhanabhedine ||1||
(nā)nādṛṣṭivibhedāya sarvasaṁśayamocine |
samyagdṛṣṭiniveśāya namaḥ sañjñānacakṣuṣe ||2||
sarvasaṅkaṭabhedāya tridoṣamalaśodhine |
namo nakṣatrabhūtāya sarvabījaphaloruhe ||3||
sarvaprajñākarāgrāya sarvadhyānāgravedine |
sarvaratnottamāryāya namo'lānāgradarśine ||4||
iyaṁ sā lokanāśasya viprayuktasya tāpinaḥ |
pratimā dṛśyate śāntā mokṣamudghāṭyakārikā ||5||
samarcatīmāṁ nityaṁ (yaḥ) puruṣaḥ śāntamānasaḥ |
sa mucyate bhavabhayānnivṛttiṁ cādhigacchati ||6||
etacchāntapadaṁ ramyametannaiṣṭhikamucyate |
yadayaṁ bhāṣate dharma nirvāṇapuradeśikaḥ ||7||
asya vākyaṁ samālambya puruṣādhīnavikramāḥ |
ākarṣanti padaṁ nityaṁ yadanantasukhāvaham ||8||
etat pūrva samāruhaya puruṣāstattvacintakāḥ |
trilokaughārṇavaṁ ghoraṁ taranti bhavasāgaram ||9||
ayaṁ sa cakṣurlokasya samantāddhi vicakṣuṣaḥ |
ayaṁ jyotiḥ paraṁ jyotiryajjyotiḥkāṣṭhasambhavam ||10||
kalpāntaṁ prāṇināṁ citte nṛṇāṁ rāgādibhirmalaiḥ |
jñānatoyena mahatā śodhayatyeva vāṅnṛpaḥ ||11||
yanna dṛṣṭaṁ padaṁ sarvaistīrthikairjñānapāṇibhiḥ |
tatpadaṁ vimalairvākyaistvayā nṛṇāṁ pradarśitam ||12||
pramādaparamo'nātho jano'yaṁ tāritastvayā |
tīrṇaḥ pāragato nāthastārayatyaghanāśanāt ||13||
hitārtha sarvajagatastvamevaiko vyavasthitaḥ |
ahitānāṁ hitāyaiva tvameva puruṣottamaḥ ||14||
anādimati saṁsāre nṛṇāṁ kleśāpahārakaiḥ |
tvayā viśodhito vākyaistamaḥ sūryodaye yathā ||15||
akṣayaḥ sarvadharmāṇāṁ jñānalokakaro mahān |
tvamevaiko jagannātha lokottaraguṇārṇavaḥ ||16||
||iti stutivargaḥ ṣaṭtriṁśaḥ ||
puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |
saddharmasmṛtivaipulyai gṛhīto'yaṁ samuccayaḥ ||
||iti caturtham udānam ||
ye ca dharmā hetubhavā teṣāṁ tathāgato'vadat |
teṣāṁ ca yo nirodhaścaivaṁvādīmahāśramaṇaḥ ||
puṇyamavāptamantrakleśaṁ
vibhidyājanavalāśrīkam |
yāvajjagadvyākulaṁ tarkaniṣṭhaiḥ
samākulaṁ vetti satyavacanaiḥ ||
vaipulyamahāgambhīrodadhisūtravarād bhikṣu(ṇā)avalokitasiṁhenoddhṛtamiti |
mohā'śivādirahitasya vākyavidyasya vipulārjanasya 'dharmasamuccayo' nāma
dharmaparyāyaḥ samāptaḥ |
||iti śubham ||
Links:
[1] http://dsbc.uwest.edu/node/5974