The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
६
रागरक्तपरीक्षा षष्ठं प्रकरणम्।
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति॥१॥
रक्तेऽसति पुना रागः कुत एव भविष्यति।
सति वासति वा रागे रक्तेऽप्येष समः क्रमः॥२॥
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्॥३॥
नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति॥४॥
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः॥५॥
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः॥६॥
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः।
सहभावं किमर्थं तु परिकल्पयसे तयोः॥७॥
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि॥८॥
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि॥९॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह॥१०॥
Links:
[1] http://dsbc.uwest.edu/node/4924