Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > garbha-saṅgrahaḥ

garbha-saṅgrahaḥ

Bibliography
Title: 
Atishavirachita Ekadasa grantha [1]
Author: 
Atisha
Editor: 
Negi, Ramesh Chandra.
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1992

garbha-saṅgrahaḥ

Parallel Devanagari Version: 
गर्भ-सङ्‍ग्रहः [2]

garbha-saṅgrahaḥ|

namo mahākāruṇikāya |

trailokyaduḥkhasindhūnāṁ karmabhyaḥ kṣubdhavīcayaḥ|

kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ ||1||

rāgadveṣāditastāni jātāni kleśahetutaḥ|

teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā||2||

dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ|

nityavibhvaikatādyāśca samastotpādahetavaḥ||3||

bhāgyavān puruṣastasmāt muktikāṁkṣī parātmanoḥ|

pratītyādisuyuktīnām abhyāsairvinivārayet||4||

bhāvānāṁ grahaṇaṁ tāvat dharmān bāhyāntarākhilān|

sarvalakṣaṇahīnena cākāśena samaṁ bhajet||5||

vastugrahābhibhūtaṁ tu lakṣyīkṛtyākhilaṁ jagat|

duḥkhasāgarasaṁśoṣimahākāruṇyapūrvakam||6||

svaparārthabhavaṁ ratnaṁ bodhicittaṁ prabhāvayet|

bodhicaryāmahāvīciṣaṭpāramitādikam||7||

dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet|

dvividhāvaraṇaṁ chittvā dvau saṁbhārau prapūrya ca||8||

trikāyaphalamāptavyaṁ trikāyāpteśca lakṣaṇam|

nabhovacchūnyatāyāścānābhogakaruṇāmbudāt||9||

dvikāyāmṛtadhārābhirātridhātu sadā''rdrayan|

bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet||10||

hṛdayaṁ sarvabuddhānāṁ garbhasaṅgraha ityayam|

kālāntyādalpamāyuṣyaṁ bahurogāścālpabhogitā||11||

durhetubahuvighnaiśca ciraṁ sthātumaśaktitaḥ|

padānucchedaśakyatvāt sanmitraṁ hi samāśrayet||12||

atyantavīryacittena prapātaṁ smaratā bhṛśam|

saṅgṛhīto'ñjasā garbho moktuṁ svaṁ ca paraṁ tathā||13||

snehainaitatkṛtātpuṇyāt sattvāḥ sarve'pi durbhagāḥ|

bodhicittamayā bhūtvā garbhaṁ gṛhṇantu cāñjasā||14||

garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka-yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6369

Links:
[1] http://dsbc.uwest.edu/node/7648
[2] http://dsbc.uwest.edu/node/3792