Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 cīvaravastu

2 cīvaravastu

Parallel Devanagari Version: 
2 चीवरवस्तु [1]

cīvaravastu

cīvaravastuni piṇḍoddānam |

jīvako bhāṅgakaścaiva tathā dīrghadaśāni ca |

varṣāchinnaśca vijñeyaḥ

kālakriyā upanando glāno bhavati paścimaḥ || 1||

piṇḍoddānam |

jīvakaśchinnakāstrīṇi varṣāśārī niṣīdanam |

kaṇḍusugatakauśeyā ūrṇā śāṇaka-kṣaumakāḥ ||2||

uddānam |

khaṇḍo gopaśca siṁhaśca vaiśālī-gamanaṁ tathā |

celā ṛṣikopaśca āmrapālyabhayena ca ||3||

śreṣṭhī-bhāryā jīvakotpattiḥ vaidyakasya ca āgamaḥ |

takṣaśilā bhadraṅkara udumbaraḥ kārṣamāpakaḥ ||4||

rohitakaḥ rājodyānaṁ mathurā mallastriyāhi ca |

yamunā śivapathikā vaiśālyāmakṣi śatapadī sapta |

rājagṛhe pañcavastūni jīvakavarga samudditaḥ ||5||

videheṣu videharājo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ va kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | tasya khaṇḍapramukhāni pañcāmātyaśatāni | khaṇḍo'grāmātyo dharmeṇa rājyaṁ kārayati nyāyataśca vyavahāranpaśyati yataḥ sarva eva janakāyastanmukho'vasthitaḥ | tena sadṛśāt kulāt kalatramānitam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṁśati divasānpūrvavadyāvad gopa iti nāmadheyaṁ vyavasthāpitam | bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasyāpi pūrvavadvistareṇa siṁha iti nāmadheyaṁ vyavasthāpitam | gopaḥ siṁhaśca kramaśastaruṇau saṁvṛttau | khaṇḍo'grāmātyaḥ pūrvameva śūro vikrāntaḥ pañcasu sthāneṣu kṛtāvī yenāmātyānāmagraḥ | yadā putrabalī jātastadā bhūyasyā mātrayā sarvāmātyānabhibhūyāvasthitaḥ | tataste'mātyā upahatatejasaḥ parasparaṁ sañjalpaṁ kṛtvā sañjātāmarṣā rājñaḥ sakāśaṁ gatāḥ | tato'vasaraṁ jñātvā rājānamūcuḥ | deva ko rājā | rājā kathayati | kuto bhavatāṁ vimarṣo'haṁ rājā ko'nya iti | te kathayanti | deva khaṇḍo rājā na devaḥ | yadi tasyābhirucitaṁ syāddevaṁ rājyāccyāvayitvā svayameva paṭṭaṁ baddhvā rājyaiśvaryādhipatyaṁ kārayediti | rājā saṁlakṣayati | sarva ete tenābhibhūtāstena bhedaṁ kurvantīti | yāvadapareṇa samayena rājā amātyagaṇaparivṛtastiṣṭhati | khaṇḍaścāgrāmātyo'rthipratyarthiśatasahasraparivṛto rājakulaṁ praviṣṭaḥ | pūrṇaṁ tadrājakulamavasthitam | yadā tu rājakṛtiṁ kṛtvā niṣkrāntastadā tadrājakulaṁ śūnyamavasthitam | rājā pathayati | bhavantaḥ sarva evāyaṁ janakāyo niṣkrāmati | amātyairavatāro labdhaḥ | te kathayanti | sākṣārkṛtaṁ devenaṁ yato vijñāpayāmaḥ | yadi khaṇḍasyābhirucitaṁ syāddevaṁ rājyāccyācayitvā svayameva paṭṭaṁ baddhvā rājyaisvaryādhipatyaṁ kārayediti | kākaśaṅkino hi rājānaḥ | sa saṁlakṣayati | yathaite kathayanti nūnamevamiti | sa tasyāvatāraprekṣī saṁvṛttaḥ | mitrāmitramadhyamā lokāḥ | yāvadaparaiḥ khaṇḍasyārocitam | rājā tavāvatāraprekṣyavatiṣṭhate | kṣamaṁ manyasveti | tasya śaṅkā samutpannā | sa vicārayituṁ pravṛttaḥ | kva gacchāmīti | yadi śrāvastīṁ gamiṣyāmi rājādhīnā śrāvastī tatrāpyeṣa evādīnavaḥ | evaṁ vārāṇasyāṁ rājagṛhe campāyāmekādhīnatvādeṣa evādīnavaḥ | vaiśālī gaṇādhīnā | yaddaśanāmabhipretaṁ tadviṁśatīnāṁ nābhipretam | sarvathā vaiśālīṁ gacchāmīti | tena vaiśālakānāṁ licchavīnāṁ dūtasaṁpreṣaṇam kṛtam | gacchāmyahaṁ bhavatāṁ bāhucchāyāyāṁ vastumiti | tairādarajātaiḥ pratisandeśo dattaḥ | iyameva vaiśālī svāgatamāgacceti | tataḥ khaṇḍenāgrāmātyena jñātaya āhūya uktāḥ | bhavanto'haṁ vaiśālīṁ samprasthitoyeṣāṁ yuṣmākamabhirucitamihāvasthānaṁ te'bhitiṣṭhantu yeṣāṁ nābhirucitaṁ te sajjā bhavantu gacchāmaḥ | gopālakāḥ paśupālakāścoktāḥ | yūyaṁ gomahiṣīḥ yena vaiśālīṁ tena khaṭayata | pauruṣeyā uktāḥ | sannāhayata vaiśālīṁ gacchāma iti | tato janakāyamevaṁ prerayitvā rājñaḥ sakāśaṁ gataḥ pādayornipatya kathayati | deva kiñcitkaraṇīyamasti | udyānaṁ gacchāmyavalokito bhaveti | rājā kathayatyeva bhavatu gaccheti | śodyānaśobhāṁ kārayitvā sārādānaṁ śakaṭeṣvāropya upari khādanīyabhojanīyena ācchādya saṁprasthitaḥ | amātyaiḥ śrutam | khaṇḍo niṣpalāyatīti | te tvaritaṁ tvaritaṁ rājñaḥ sakāśaṁ gatvā kathayanti | deva khaṇḍo niṣpalāyatīti | rājā kathayati | bhavanto gacchata nirvartayateti | te caturaṅgaṁ balakāyaṁ sannāhya nirgatāḥ kathayanti | khaṇḍa devo śabdayatīti nivartayasveti | sa kathayati | bhavanto yuṣmākaṁ dīrgharātramayamāśvāsakaḥ | aho vata khaṇḍaḥ kālaṁ kuryānniṣpalāyeta iti vā iti | sa yuṣmākamalpakṛchreṇa paripūrṇaḥ | gacchata niṣpalāyatyayamiti | te rājñaścittānurakṣayā kāṇḍakāṇḍiṁ kṛtvā nivṛttā rājñaḥ kathayanti | deva niṣpalāyitaḥ khaṇḍo agrāmātya iti | rājā kathayati | na śobhanamiti kṛtvā tṛṣṇīmavasthitaḥ | khaṇḍo'pyanupūrveṇa vaiśālīṁ gataḥ |

tena khalu samayena vaiśālī tribhiḥ skandhaiḥ prativasati | prathame skandhe sapta kūṭāgārasahasrāṇi suvarṇamayairniryūhairmadhyame skandhe caturdaśarūṣyamayairniryūhairadharime skandhe ekaviṁśatistāgramayairniryūhaisteṣu yathāyogaṁ manuṣyāḥ prativasanti | uttamā madhyamā adhamāḥ | vaiśālyāṁ gaṇena kriyākārā vyavasthāpitāḥ | yā prathame skandhe dārikā jāyate sā prathama eva skandhe dīyate na madhyame nādharime | yā madhyame sā prathame skandhe dīyate madhyame vā nādharime | yā'dharime sā triṣvapi ṣkandheṣu dīyate | kanyāyā anirvāhaḥ nānyatra dīyate iti vaiśālīstraratnaṁ na kasyaciddīyate | gaṇasāmānyaṁ paribhojyameva | khaṇḍasya pradhānapuruṣa iti kṛtvā prathame skandhe gṛhaṁ dattam | tatra prativastumārabdhaḥ |

yadā gaṇaḥ saṁnipatati tadāsāvāhūyamāno'pi na saṁnipatati | sa vaiśālakairucyate | khaṇḍa kasmāt tvaṁ na saṁnipatasīti | sa kathayati | saṁnipatitādeva ayamādīnava prādurbhūto nāhaṁ saṁnipatāmīti | vaiśālakāḥ kathayanti | khaṇḍa saṁnipāte ko'tra ādīnavo bhaviṣyatīti | sa saṁnipatitumārabdhaḥ | mataṁ nānuprayacchati | te kathayanti khaṇḍa matamanuprayaccheti | sa kathayati | matamapi nānuprayacchāmi yasmānmatādeva me ādīnavāḥ prādurbhūtā iti | te kathayanti | anuprayaccha matam | ko'trādīnavo bhaviṣyatīti | sa ca nigame saṁnipatati mataṁ cānuprayacchati | pūrvaṁ vaiśālakā licchavayo yasya kasyacillekhamanupreṣayanti sa karkaśamanupreṣayanti | yadā tu khaṇḍo mataṁ dātumārabdhastadā sānunayaṁ likhanti | yeṣāṁ sānunayo lekho nīto bhavati te parasparaṁ saṁjalpaṁ kurvanti | bhavantaḥ ko yogo yena vaiśālako gaṇaḥ pūrvaṁ sakarkaśaṁ likhati idānīṁ tu sānunayamiti | apare kathayanti | asti viśeṣaḥ | videharājasya khaṇḍo nāmā'grāmātya ihāgatasya matenā'nuvyavaharanti yenādhunā sānunayaṁ likhantīti |

khaṇḍena gopasya siṁhasya ca niveśanaṁ kṛtam | siṁhasya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyāpi vistareṇa jātimahaṁ kṛtvā celeti nāmadheyaṁ vyavasthāpitam | sā naimittikena dṛṣṭvā vyākṛtā putraṁ janayiṣyati | sa pitaraṁ jīvitād vyaparopya svayameva paṭṭaṁ baddhvā rājyaṁ kāryiṣyatīti | bhūyo'sya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyā api vistareṇa jātimahaṁ kṛtvopaceleti nāmadheyaṁ vyavasthāpitam | sāpi naimittikena vyākṛtā putraṁ janayiṣyati lakṣaṇasampūrṇamiti | gopo vyāḍo vikrānto vaiśālakānāṁ licchavīnāmudyānāni vināśayati | udyānapālairūcyate | vaiśālakā licchavayo vyāḍā vikrāntāḥ | mā teṣāmudyānāni vināśayeti | sa nirvāyamāṇo'pi na santiṣṭhate | udyānapālai khaṇḍasyārocitam | putraste vaiśālakānāṁ licchavīnāmudyānāni vināśayati | nivārayainam | licchavayo vyāḍā vikrāntā mā'syānarthaṁ kariṣyanti | sa tenāhūyoktaḥ | putra vaiśālakā licchavayo vyāḍā vikrāntā mā teṣāmudyānāni vināśaya mā te anarthaṁ kariṣyantīti | sa kathayati | tāta eṣāmudyānāni santi asmākaṁ tu na santi | sa kathayati | putra udyānasyārthāya gaṇaṁ vijñāpayāmīti | tena gaṇo vijñapto mama putrayorudyānaṁ nāsti | tadarhaṁ mama udyāne prasādaṁ kartumiti | taistābhyāṁ jīrṇodyānaṁ dattam | tasminmahāśālavṛkṣaḥ | tatraikena bhagavataḥ pratimā kāritā| dvitīyena vihāraḥ pratiṣṭhāpitaḥ - tathā sthavirairapi sūtrānte upanibaddhaṁ buddho bhagavān vaiśālyāṁ viharati gopasiṁhaśālavane iti | gopaḥ akriyāsahasrāṇi karoti | licchavayo'vadhyāyanti kṣipanti vivācayanti | tataḥ khaṇḍenāhūyoktaḥ | putra gaccha tvamamukakarvaṭaṁ tatra svādhiṣṭhitān karmāntān kāraya | tiṣṭha mā gaṇaprakopo bhaviṣyatīti | sa tatra gatvā svādhiṣṭhitān karmāntān kārayitumārabdhaḥ | yāvadapareṇa samayena vaiśālyāṁ senāpatiḥ kālagataḥ | taiḥ khaṇḍo'grāmātyaḥ senāpate sthāpitaḥ | so'pi kaṁcit kālaṁ dharmeṇa senāpatyaṁ kārayitvā kālagataḥ | vaiśālako gaṇaḥ saṁnipatitaḥ | kaṁ senāpatiṁ sthāpayāma iti | tatra eke kathayanti | khaṇḍenāgrāmātyena gaṇaḥ paripālitaḥ | tasyaiva putraṁ sthāpayāma iti | apare kathayanti | tasya putro gopo vyāḍo vikāntaḥ | yadyasau senāpatye sthāpyate niyataṁ gaṇasya bhedaṁ kariṣyati yastu tasya bhrātā siṁhaḥ sa sūrataḥ sukhasaṁvāsaḥ śraknoti gaṇasya cittamārāgayitum | yadi gaṇasyābhirucitaṁ taṁ senāpatiṁ sthāpayāma iti | sarveṣāmabhirucitam | te sambhūya siṁhasya sakāśaṁ gatāḥ | siṁha senāpatitvaṁ praticcheti | sa kathayati | mama jyeṣṭho bhrātā gopastaṁ senāpatiṁ sthāpayateti | ta kathayanti | siṁha na yuṣmākaṁ kulakamāgataṁ senāpatyaṁ yo gaṇasyābhirucitaḥ sa senāpatirbhavati | yadi bhavato nābhirucitaṁ vayamanyaṁ senāpatiṁ sthāpayāma iti | sa saṁlakṣayati | yadyāsmākaṁ gṛhāt senāpatyamanyatra gamiṣyati naitadyuktam | sarvathā pratīcchāmīti | tenā'dhyavasitam | sa tairmahatā satkāreṇa senāpatye pratiṣṭhāpitaḥ | vaiśālakāḥ pūrvaṁ yasya lekhamanupreṣayanti tasya khaṇḍapramukho gaṇa ājñāpayatīti likhanti | yadā siṁha senāpatiḥ saṁvṛttistadā siṁhapramukho gaṇa ājñāpayatīti | yāvadapareṇa samayena yasminkarvaṭake gopaḥ svādhiṣṭhitān karmāntān kārayati tadā karvaṭakaṁ lekho gataḥ | gopanodghāṭya vācitaḥ | sa kathayati | bhavantaḥ pūrvaṁ vaiśālako gaṇaḥ khaṇḍapramukho gaṇa ājñāpayatīti likhanti | idānīṁ siṁhapramukho gaṇaḥ ājñāpayatīti likhanti | kimasmākaṁ pitā kālagataḥ | te kathayanti | kālagataḥ | sa saṁjātāmarṣo vaiśālīṁ gatvā kathayati | bhrātaḥ yuktaṁ nāma tava mayi jyeṣṭhatare tiṣṭhati senāpatyaṁ kartumiti | siṁhena tasya yathāvṛttamārocim | sa vaiśālakānāṁ licchavīnāṁ saṁjātāmarṣaḥ saṁlakṣayati | mama vaiśālakairasatkāraḥ prayukto gacchāmi rājagṛhamiti | tena rājño bimbisārasya dūtapreṣaṇaṁ kṛtam | icchāmi devasya bāhucchāyāyāṁ vastum | tenāsya likhitam | svāgatam | āgaccheti | sa rājagṛhaṁ gataḥ | tato rājñā bimbisāreṇa agrāmātye sthāpitaḥ | yāvadapareṇa samayena rājño bimbisārasyāgramahiṣī kālagatā | sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ | gopena sa dṛṣṭa uktaśca | deva kasyārthāya devaḥ kare kapolaṁ dattvā cintāparo vyavasthita iti | sa kathayati | agramahiṣī me kālagatā kimiti na cintāparastiṣṭhāmi | alaṁ deva tyajyatāṁ śokaḥ | asti mama bhrāturduhitṛdhvayaṁ rūpayauvanasaṁpannaṁ devārhameva | tatraikā vyākṛtā pitṛmārakaṁ putraṁ janayiṣyatīti | dvitīyā tu lakṣaṇasaṁpannamiti | tatkatāṁ devasyārthāya ānayāmi | yā sā vyākṛtā lakṣaṇasaṁpannaṁ putraṁ janayiṣyatīti | tato gopena sihasya lekho'nupreṣitaḥ | rājño bimbisārasyāgramahiṣī kālagatā tvamupacelāmiha praṣayāgramahiṣī bhaviṣyatīti | tena tasya pratilekho visarjitaḥ | dūramapi paramapi gatvā tvamevāsmābhiḥ praṣṭavyaḥ | yadbhavatā kṛtaṁ tatparaṁ pramāṇamiti | tvameva jānīṣe yathā gaṇena kriyākāraḥ kṛto nānyatra kanyā dātavyā ṛte vaiśālakāniti | kintu tvamāgatyodyāne tiṣṭha ahamenāmudyānaṁ niṣkāśayiṣyāmi | tvaṁ gṛhītvā gamiṣyasīti | tato gopo rājānamavalokya rathamāruhya vaiśālīṁ saṁprasthitaḥ | anupūrveṇa samprāptaḥ | udyāne vyavasthitaḥ | tena khalu samayena vaiśālyāṁ dauvārikaḥ kālagato'manuṣyakeṣupapannaḥ | tena vaiśālakānāṁ nirdeśitam | ahamamanuṣyeṣūpapanno mama yakṣa sthānaṁ kārayata ghaṇṭāṁ cagrīvāyām pralambayata | yadi kaścidvaiśālakānāṁ pratyarthikaḥ pratyamitra āgamiṣyati ahaṁ tāvadghaṇṭāśabdaṁ kariṣyāmi yāvad gṛhīto vā niṣpalāyito veti | tairyakṣaḥ pratirūpaṁ kṛtvā ghaṇṭāṁ ca grīvāyāṁ baddhvā nṛtyagītavāditraśabdena balimālyopahāreṇa dvārakoṣṭhake pratiṣṭhāpitaḥ | gopena siṁhasya saṁdiṣṭam | ahamudyāne tiṣṭhāmi nirgeccheti | sa vaiśālakaṁ gaṇamavalokya gṛhaṁ gatvā upacelāmāha | tvaṁ rājñe bimbisārāya dattā | alaṁkuruṣvetyuktā | udyānaṁ nirgaccha | sā alaṅkartumārabdhā | celayā dṛṣṭā | sā kathayati | kimarthamalaṅkaroṣi | ahaṁ dattā | kasmai | rājñe bimbisārāya | sā kathayati | ahaṁ jyeṣṭhatarā tvaṁ kathaṁ dattā | yadyevaṁ tvamalaṅkuruḥ | sā cālaṁkaroti | ghāṇṭā ca ravitumārabdhā | vaiśālako gaṇaḥ kṣubdhaḥ pratyamitro'smākaṁ vaiśālīṁ praviṣṭa iti | siṁhaḥ santrasta upaceleti | kṛtvā celāmādāya laghu laghveva nirgataḥ | gopo'pi santrastaḥ celāṁ rathe āropya saṁprasthitaḥ vaiśālakairdṛṣṭaḥ | te tena sārdhaṁ saṁgrāmayitumārabdhāḥ | sa pañcasu sthāneṣu kṛtāvī tena pañcalicchaviśatāni marmaṇi tāḍitāni | sa kathayati | bhavanto mayā yuṣmākaṁ pañcaśatāni marmaṇi tāḍitānyavaśiṣṭaṁ jīvitenācchādayāmi nivartateti | te kathayantyekasattvo'pyasmākam na praghātitaḥ | muñcata sannāham | taiḥ sannāho muktaḥ | pañcaśatāni bhūmau nipatitāni prāṇaiśca viyuiktāni | tataste puruṣarākṣaso'yamiti kṛtā bhītā niṣpalāyitāḥ | vaiśālīmāgatya saṁjalpaṁ kartumārabdhāḥ | etadvairamasmābhirbhavanto bimbisāraputrāṇāṁ niryātayitavyam | patralekhyaṁ kṛtvā peḍāyāṁ prakṣipya jatumudrātāpaṁ kṛtvā sthāpayateti |taistathā kṛtvā sthāpitam | gopo'pyanupūrveṇa rājagṛhamanuprāptaḥ kathayati | upacele avatareti | sā kathayati | tāta nāhamupacelā | celāhaṁ | kiṁ tvayā mama nārocitam | sā tūṣṇīmavasthitā | tato'sau duḥkhī durmanā rājñaḥ sakāśaṁ gataḥ | rājña dṛṣṭa uktaśca | svāgataṁ gopa | āgato'si | āgato'smi deva | ānītā upacelā | deva ānītā na ānītā ca | kiṁ kathayasi | upaceleti kṛtvā celā ānītā | anīyatāṁ paśyāmaḥ | sā praveśitā | rājñā dṛṣṭā | atīvarūpayauvanasampannā hārī strīviṣaye | sahadarśanādeva rājā ākṣiptaḥ kathayati | bhavanto yo hi putraḥ pitaraṁ ghātayati sa rājyahetoḥ | yadi me putro bhaviṣyati tasya jātasyaivāhaṁ paṭṭabandhaṁ kariṣyāmīti | tatastena mahatā śrīsamudayena pariṇītā | videhaviṣayādānītā vaidehīti saṁjñā saṁvṛttā | sa tayā sārdhaṁ krīḍati ramate paricārayati | yāvadapareṇa samayena rājā bimbisāro mṛgayānirgataḥ anyatamasmiṁścāśramapade ṛṣiḥ pañcābhijñaḥ prativasati | yāvanmṛgaḥ śaraparamparayā santrāsitastasya ṛṣerāśramapadānnirgato rājñā śareṇa marmaṇi tāḍitaḥ | tato'sau ṛṣiḥ kruddhaḥ kathayati | kalirāja mama caṇḍamṛgo'pyāśramapadaṁ pariharati | tvayā tu śaraṇopagato mṛgaḥ praghātita iti | sa ca rājaivamṛṣiṇā paribhāṣyate | balakāyaścāgataḥ kathayati | deva ko'yaṁ paribhāṣate | rājā kathayati | ahaṁ bhavantaḥ yo rājānaṁ paribhāṣate tasya ko daṇḍo deva | tasya badho daṇḍaḥ | yadyevaṁ parityakto me ayamṛṣiḥ | sa praghātitumārabdhaḥ | sa praghātyamāno mithyā praṇidhānaṁ karoti | yadahamanena kalirājena adūṣaṇamakāri badhyaḥ | utsṛṣṭastatropapadyeyaṁ yatrainaṁ jīvitād vyaparopayeyam | punaḥ saṁlakṣayati | rājānaṁ ete suguptāḥ sugopitāḥ | yadyahamanyatropapattiṁ grahiṣyāmīti kadācit pratyayaṁ nārāgayiṣyāmi |sarvathā anena me praṇidhānena asyaivāgramahiṣyāḥ kukṣāvupapattiḥ syāditi | sa mithyā praṇidhānaṁ kṛtvā celāyāḥ kukṣāvupapannaḥ | yameva divasaṁ pratisandhirgṛhītastameva divasaṁ rudhiravarṣaṁ patitam | celāyāśca dohadaḥ samutpannaḥ | aho batāhaṁ devasya pṛṣṭhamāṁsānyutpāṭyotpāṭya bhakṣayeyamiti | eṣa ca vṛtānto rājño niveditaḥ | rājñā naimittikā āhūyaḥ pṛṣṭāḥ | te ūcuḥ | deva yo'yaṁ sattvo devyāḥ kukṣimavakrāntastasyāyamanubhāva iti | rājā cintāparo vyavasthitaḥ | kathamasyā dohadaḥ prativinodyataḥ iti | aparaiḥ kuśalajātīyaiḥ samākhyātam |deva tūlikāyāṁ māṁsapūrṇāṁ pravṛttiṁ devyā ātmānamupanaya iti | tato rājñā māṁsapūrṇayā tūlikayā ātmānaṁ veṣṭayitvā celāyā upanāmitam | tayā pṛṣṭhamāṁsamiti kṛtvā bhakṣitam | tatastasyā yo dohadaḥ sa prativigataḥ | bhūyo'pyasyā dohada utpannaḥ | aho vatāhaṁ devasya rudhiraṁ vipeyamiti | etadapi rājñe niveditam | tato rājñā pañceṅkhikāḥ śirā mocayitvā rudhiraṁ pāyitā| so'pyasyā dehadaḥ prativigataḥ | yāvatparipūrṇaiṁrnavabhirmāsaiḥ prasūtā | dārako jāto'bhirupo darśanīyaḥ prāsādikaḥ | yasminnapi divase jātastasminnapi rudhiravarṣaṁ patitam | bhūyo rājñā naimittikāṁ āhūya pṛṣṭāste kathayanti | deva yathā śāstre dṛśyate niyatamayaṁ dārakaḥ pitaraṁ jīvitād vyaparopya svayameva paṭṭaṁ baddhvā rājyaṁ kārayiṣyatīti | rājā saṁlakṣayati | sarvathā rājyārthāmayaṁ māṁ jīvitādvyaparopayati | tadasmai svayameva rājyaṁ dāsmāmi | kimarthaṁ māṁ jīvitād vyaparopayiṣyātīti |

tena khalu samayena vaiśālyāṁ mahānāmo licchaviḥ prativasati | tasyodyāne āmravaṇam | tasminnapyakasmādeva kadalī skandho jātaḥ | ārāmikeṇa ca dṛṣṭaḥ | tatsamanantarameva puṣpitaḥ | tena vismayajātena mahānāmāya niveditam | tena naimitikā āhūya pṛṣṭāḥ | te kathayanti | deva pratipālyatām | saptame divase sphuṭiṣyati | tanmadhyāddārikā bhaviṣyati | śrutvā mahānāmo gṛhapatirbhūyasyā mātrayā vismayamāpannastasmiṁścodyāne ārakṣakānpuruṣānsamantataḥ sthāpayitvā divasān gaṇayitumārabdhaḥ | yāvatsaptamedivase tasminnudyāne apagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpite candanavāripariṣikte surabhidhūpaghaṇṭikopanibaddhe āmuktapadṛdāmakalāpe puṣpāvakīrṇe anekagītavāditraninādite suhṛtsaṁbandhibāndhajanaparivṛto mahatā śrīsamudayena antaḥpurasahito nirgatastasya tasmiṁścodyāne krīḍato ramamāṇasya paricārayataḥ kadalīstambhaḥ sphuṭitaḥ | dārikā jātābhirūpā darśanīyā prāsādikā sarvāṅgapratyāṅgopetā | tato mahānāmasyāgra mahiṣmāḥ saṁnyastaḥ | sā kathayati | devāsya nāmadheyaṁ vyavasthāpyate | mahānāmaḥ kathayati | iyaṁ dārikā'mravanāllabdhvā | bhavatvasyā'mrapālī nāmeti | yāvanmahānāmo gṛhapatirudyānātsvagṛhaṁ gata āmrapālī dārikā caryāte pūrvavadyāvanmahatī saṁvṛttā | tasyā varā āgacchanti krauñcāḥ śākyāścānte nānādeśanivāsino rājaputrā | amātyaputrāḥ | dhaninaḥ | śreṣṭhinaḥ | sārthavāhāḥ | mahānāmo gṛhapatiḥ samlakṣayati | yasyaiva nā dāsyāmi tasyaiva dviḍ bhaviṣyāmi | api tu gaṇena kriyākāraḥ kṛtaḥ | gaṇaṁ tāvadavalokayiṣyāmīti | tena vaiśālako gaṇaḥ saṁnipātitaḥ | śṛṇvantu bhavanto brahmaṇā gṛhapatayo mamodyāne dārikā utpannā sā mayā āpāyitā poṣitā saṁvardhitā | tāmahaṁ sbakulavaṁśapratirūpakasya kasyacid bhāryārthamanuprayacchāṁi | gaṇa avalokito bhavatviti | te kathayanti | gṛhapate gaṇena pūrvameva kriyākāraḥ kṛtaḥ kanyā anivārhā strīranaṁ gaṇabhogyamiti | tadānīyatām tāvadasau | dārikām paśyāmaḥ kīdṛśīti | sā tena gaṇamadhyaṁ nītā | tām rūpayauvanasaṁpannām dṛṣṭvā sarva eva gaṇo vismayotphulladṛṣṭiḥ samantato nirokṣitumārabdhaḥ kathayati ca | gṛhapate strīratnametad gaṇabhogyam na kasyaciddeyamiti | tato mahānāmo gṛhapatirdurmanāḥ svagṛhaṁ gataḥ | sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ | āmrapālyā dṛṣṭaḥ pṛṣṭaśca | tāta kimasi cintāparaḥ | putro tvaṁ strīratnamiti kṛtvā gaṇabhogyā saṁvṛttā | ma amanoratho na paripūrṇaḥ | tāta kiṁ tvaṁ parādhīnaḥ | putri gaṇena pūrvameva kriyākāraḥ kṛtaḥ strīratnaṁ gaṇabhogyamiti | tvaṁ ca strīratnamato'hamanīśvaraṁ | prathame skandhe gṛhaṁ dadāti | ekasmin praviṣṭe dvitīyo na praviśati | yaśca praviśati sa paṁcakārṣāpaṇaśatānyādāya | yadā gṛhavicayo bhavati tadā mama gṛhaṁ saptame divase pratyavekṣyate | niṣkāśaḥ praveśaśca madgṛhaṁ pravekṣyatāṁ na vicāryata iti | mahānāmena gaṇasyāmrapālīsandeśo niveditaḥ | gaṇaḥ kathayatyeva bhavatu | yat kathayati prathame skandhe gṛhamiti | striratnamasāvarhatyeva prathame skandhe gṛham | yat kathayatyekasminpraviṣṭe dvitīyena na praveṣṭavyamiti | etadapi yuktam | pratikruṣṭametadvairāṇāṁ yaduta strīvaram | yadyekasminpraviṣṭe dvitīyaḥ praviśati niyatamanyavipraghātiko bhaviṣyati | yat kathayati yaḥ praviśati tena paṁcakārṣāpaṇaśatānyādāya praveṣṭavyamiti | etadapi yuktam | avaśyaṁ tasyāvastrālaṅkāreṇa prayojanam | yat kathayati saptame divase gṛhavicayaḥ kartavyaḥ ityetadapi yuktam | pūrvaṁ vā kriyeta paścādvā ko'tra virodhaḥ | yat kathayati niṣkāsaḥ praveśo(vā) manuṣyāṇāṁ na vicāraṇīya ityetadapi yuktam | veśyāsau | yadi puruṣāṇāṁ niṣkāsaḥ praveśo(vā) vicāryate kastasyā gṛhaṁ pravekṣyati | tato gaṇena tasyāḥ pañca varā dattāḥ | gaṇabhogyā saṁvṛttā | vaiśālakā licchavayastasyā gṛhaṁ praveṣṭumārabdhāḥ paricārayitum | tatra keṣāṁciduttaptaviṭatvātsahadarśanādeva rāgo vigacchati | keṣāṁcitsparśanādeva | kaścittayā puruṣakāryaṁ karoti | sā saṁlakṣayati | apumāṁsa ete | upāyasaṁvidhānaṁ kartavyamiti | tayā nānādeśanivāsinaścitrakarā āhūya uktāḥ | bhavanto yena yādṛśo rājā vā rājamātro vā dhanī vā śreṣṭhī vā vaṇik vā sārthavāho vā dṛṣṭaḥ sa tattādṛśaṁ bhitto likhatviti | tairyathā dṛṣṭā likhitāḥ | tata āmrapālī nānālaṁkāravibhūṣitā citrakarma pratyavekṣate pṛcchati ca | ayaṁ bhavantaḥ kataraḥ | ayaṁ rājā pradyotaḥ | ayamaparaḥ kaḥ | rājāprasenajitkosalaḥ | ayamaparaḥ kaḥ | udayano vatsarājaḥ | ayamaparaḥ kaḥ | rājā māgadhaḥ śreṇyo bimbisāraḥ | evaṁ sarve tayā pṛṣṭāstairapi sarvaiḥ samākhyātāḥ | tatastayā sarvān pratyavekṣya bimbisāre dṛṣṭirnipātitā | sā saṁlakṣayati | yādṛśo'sya puruṣasyārohapariṇāhaḥ śakṣyatyeṣa mayā sārdhaṁ paricārayitumiti | yāvadapareṇa samayena rājā māgadhaḥ śreṇyo bimbisāra upari prāsādatalagato'mātyagaṇaparivṛtaḥ satkathayā tiṣṭhati | bhavantaḥ kena kīdṛśī veśyā atīvarūpayaunasaṁpannā catuḥṣaṣṭhikalābhijñā devasyaivopabhogyā | sa kathayati | gopa yadyevaṁ gacchāmo vaiśālīṁ tayā sārdhaṁ paricārayāmaḥ sa kathayati | devasya vaiśālakā licchavayo dīrgharātraṁ bādhakāḥ pratyarthinaḥ pratyamitrāḥ | mā te anarthaṁ kariṣyanti | rājā kathayati | bhavati khalu puruṣāṇāṁ puruṣasāhasam | gacchāmaḥ | sa kathayati | yadi devasyāvaśyanirbandho gacchāmaḥ | sa rathamabhiruhya gopena sārdham vaiśālīṁ samprasthito'nupūrveṇa vaiśālīṁ gataḥ | gopa udyāne sthitaḥ | rājā āmrapālyā gṛhaṁ praviṣṭaḥ | yāvad ghaṇṭā raṭitumārabdhāḥ | vaiśālakāḥ kṣubdhāḥ | bhavantaḥ kopyasmākamamitrakaḥ praviṣṭaḥ | ghaṇṭā raṭatīti | uccaśabdo mahāśabdo jātaḥ | rājā bimbisāra āmrapālīṁ pṛcchati | bhadre kimetat | deva gṛhavicayaḥ kriyate | kasyārthāya | devasya pratipattavyam | kiṁ niṣpalāye | deva mā kāhalo bhava | saptame divase mama gṛhavicara āpadyate | saptāhaṁ tāvat krīḍa ramasva paricāraya saptāhasyātyayāt kālajñā bhaviṣyāmīti | sa tayā sārdhaṁ krīḍati ramate paricārayati yāvadāmrapālī āpannasattvā saṁvṛttā | tadā bimbisārāya niveditam | deva āpannasattvāsmi saṁvṛtteti | tena tasyā viralī aṅgulimudrā ca dattā | uktā ca | yadi dārikā bhavati tavaiva | atha dārakaḥ etāṁ viralīṁ prāvṛtya aṁgulimudrāṁ ca grīvāyāṁ baddhā matsakāśaṁ preṣayasi | (sa) ca nirgatya gopena sārdhaṁ rathamabhiruhya saṁprasthitaḥ | ghaṇṭā tūṣṇīmavasthitā | te kathayanti | bhavanto'mitrako nirgataḥ samanveṣayāma iti | pañcalicchaviśatāni baddhagodhāṅgulitrāṇāni rājño bimbisārasya pṛṣṭhataḥ samanubaddhhāni | gopena dṛṣṭāni | sa kathayati | deva vaiśālikā licchavaya āgatāḥ | kimebhiḥ sārdhaṁ devo yudhyate | ahosvit rathaṁ vāhayasīti | sa kathayati | ahaṁ śrāntako rathaṁ vāhayāmi | tvameva ebhiḥ sārdhaṁ yudhyasveti | sa taiḥ sārdhaṁ yoddhumārabdhaḥ | vaiśālakaiḥ pratyabhijñātaḥ | te kathayanti | bhavantaḥ sa evāyaṁ puruṣarākṣaso nivartāmaha iti | te pratinivṛttā vaiśālīṁ gatāḥ | saṁnipatya punaḥ kriyākāraṁ kṛtāḥ | bhavanta etadapi vairamasmābhirbimbisāraputrāṇāṁ niryātayitavyamiti |

yāvannavānāṁ māsānāmatyayādāmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvadunnītaścarito mahānsaṁvṛttaḥ | sa vaiśālakairlicchavidārakaiḥ sārdhaṁ krīḍaṁstairapriyamuktaḥ | bhavanto'sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto'yamiti | sa prarudan mātuḥ sakāśamupasaṁkrāntastayocyate | utra kimarthaṁ rodiṣīti | tena sarvaṁ vistareṇa samākhyātam | sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktavyastādṛśo mama pitā yo yuṣmākamekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra iti | yāvatsa taiḥ sārdhaṁ bhūyaḥ krīḍitumārabdhaḥ sa taistathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākamekasyāpi nāsti | kataraḥ rājā bimbisāraḥ | te bhūyasyā mātrayā tāḍayitumārabdhāḥ | bhavanto yo'smākaṁ śatruḥ so'sya piteti | tena rudatā yathāvṛttaṁ māturākhyātam | sā saṁlakṣayati vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānametadvidyate yadenaṁ pratighātayiṣyanti | sā caivaṁ cintāpārā | saṁbahulāśca vaṇijaḥ paṇyamādāya rājagṛhaṁ saṁprasthitāḥ | tayā ta upalabdhā uktāśca anenāṅgulimudrakeṇa bhāṇḍaṁ mudrayitvā gacchata | aśulkā gamiṣyatha | etaṁ ca dārakaṁ rājagṛhaṁ nayata | etadaṅgulimudrakaṁ grīvāyāṁ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṁ bhavatviti | pujño'pi muktāharaṁ datvā'bhihitaḥ | tutra tvayā rājño'rthādhikaraṇe niṣaṇṇasya muktāhāraṁ pādayoḥ sthāpayitvābhiruhyotsaṅge nisattavyam | yadi kaścit kathayati nāyaṁ dārako vibhetīti | sa vaktavyaḥ | asti kaścitputraḥ piturbibhetīti | sa vaṇigbhiḥ sārdhabhanupūrveṇa rājagṛhaṁ gataḥ | taiḥ snapayitvāṅgulimudrakeṇālaṁkṛtya rājadvāre sthāpitaḥ | sa yena rājā tenopasaṁkrāntaḥ | upasaṁkramya muktāhāraṁ pādayoḥ sthāpayitvotsaṁgamabhiniṣaṇṇaḥ | rājā kathayati | bhavanto nāyaṁ dārako bimetīti | sa kathayati | tāta asti kaścitputraḥ piturbibhetīti | tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro'bhayo rājakumāra iti saṁjñā saṁvṛttā |

rājā bimbisāro'tīva paradārābhirataḥ | upaiti hastikandhābhirūḍho nagare rathyāḥ | ālokekṣaṇo'nvāhiṇḍate | tena khalu samayena rājagṛhe'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogī | tena sadṛśātkulātkalatramānītam | pūrvavatparicārayati | so'pareṇa samayena patnīmāmantrayate | bhadre gacchāmi paṇyamādāya deśāntaramiti | sā kathayatyāryaputra evaṁ kuruṣveti | sa paṇyamādāya deśāntaraṁ gataḥ sopasṛṣṭāmbaravasanā kleśairbādhitumārabdhā | rājā bimbisāro hastiskandhādhirūḍhastasyā gṛhasamīpena gacchati | tayā ca vātāyanasthayā rājñaḥ sragdāmaṁ kṣiptam | tato rājñā dṛṣṭā uktā ca | āgaccheti | sā kathayati | deva jihnemi | tvameva praviśeti | tato rājā praviṣṭaḥ | sa tayā sārdhaṁ paricārayati | sā tasminsamaye kalyāṇī ṛtumatī āpannasattvā saṁvṛttā | tayā rājñe niveditam | deva āpannasattvāsmi saṁvṛttā | tato rājñā tasyāpi aṅgulimudrakañcitrā ca viralī dattā | uktā ca | yadi tāvaddārako bhavati | etāṁ viralikāṁ prāvṛtya aṅgulimudrakaṁ ca grīvāyāṁ baddhvā mama preṣayiṣyasi | atha dārikā tavaivetyuktā | rājā prakrāntaḥ | yāvadasau sārthavāhaḥ saṁpannārtho rājagṛhasamīpamāgataḥ | tena patnyādi saṁdiṣṭaṁ bhadre prāmodyamutpādaya | svastitaḥ saṁpannārtho'hamāgataḥ | kiyattamairdivasairāgata eveti | sā śrutvā kathitā | mayā evaṁ rūpamakṛtyaṁ kṛtaṁ sa cāgataḥ | kathamatra pratipattavyamiti | tayā eṣa vṛtānto rājño niveditaḥ | tato rājñā pratideśo dattaḥ | nirviśaṁkā tiṣṭha | ahaṁ tathā kariṣye yathā na śīghramāgamiṣyatīti | rājñā tasya dūto'nupreṣitaḥ | sārthavāha mamāmukenāmukena ca ratnena prayojanam | tena vinā tvayā iha na praveṣṭavyamiti | sa teṣāṁ ratnānāmarthāya dūrataraṁ praviṣṭaḥ | sāpi navānāṁ māsānāmatyayātprasūtā | dārako jātaḥ | abhirūpo jātaḥ prāsādikaḥ | aśikṣitapiṇḍato mātṛgrāmaḥ | tayā peḍāyāṁ prakṣipya ghṛtasya madhunaścāpyaṁ pūrayitvā aṁgulimudrakaṁ grīvāyāṁ baddhvā viralikayā pracchādya preṣyadārikā abhihitā | gaccha tvametāṁ peḍāṁ rājakuladvāraṁ nītvā maṇḍalakaṁ kṛtvā pradīpaṁ prajvālya ekānte tiṣṭha yāvatkenacid gṛhīta iti | tayā yathākṛtaṁ yāvadrājā upari prāsādatalagato abhayena rājakumāreṇa sārdhaṁ tiṣṭhati | tena rājakuladvāre pradīpo dṛṣṭaḥ | tataḥ pauruṣeyāṇāmājñā dattā | paśyata bhavantaḥ kimeṣa rājakuladvāre pradīpo jvalatīti | tairdṛṣṭvā niveditam | deva peḍā tiṣṭhatīti | sa kathayatyānaya iti | abhayena ca rājakumāreṇābhihitam | deva yadatra peḍāyāṁ tanamama dātumarhasīti | rājñā pratyabhijñāta evamastviti | yāvadrājñā peḍā upanāmitā | rājā kathayatyudghāṭayata | udghāṭītā yāvad darakaḥ | rājā kathayati | kimayaṁ jīvatyāhosvinmṛta iti | taiḥ samākhyātaṁ jīvatīti | tato rājñā aṅgulimudrakaṁ viralikāṁ ca pratyabhijñāya abhayāya sa rājakumārāya dattaḥ | sa tenāpāyitaḥ poṣitaḥ saṁvardhitaḥ | rājñā jīvakavādena samudācarito'bhayena ca rājakumāreṇa bhṛta iti jīvakaḥ kumārabhṛto jīvakaḥ kumārabhṛta iti saṁjñā saṁvṛttā | yāvadapareṇa samayena jīvakaḥ kumārabhṛto mahānsaṁvṛttaḥ | so'bhayena sārdhaṁ saṁgaṇikayā tiṣṭhati | ajātaśatruḥ kumāro'jñāta eva rājatve vyākṛtaḥ | vayamapi kiñcicchilpaṁ śikṣāmahe yadasmākamuttarakālaṁ jīvikā bhaviṣyatīti | tau caivaṁ mantrayitau | rathakāraśca śaklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṁ praviśati | so'bhayena rājakumāreṇa dṛṣṭastenānye ca rājapuruṣāḥ pṛṣṭāḥ ka eṣa iti | te ca kathayanti rathakāraḥ | kimeṣa labhate | vṛttim | (sa) saṁlakṣayati | ahamapi rathakāratvaṁ śikṣe | devamavalokayāmīti | sa rājñaḥ sakāśamupasaṁkramya kathayati | deva ahamapi rathakāratvaṁ śikṣe iti | rājā kathayati | putra kiṁ tavaiṣā jīvikā bhaviṣyatīti | tāta rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṁ śikṣasva | rathakāratvaṁ sa śikṣayitumārabdhaḥ | jīvakenāpi vaidyo dṛṣṭaḥ śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṁ praviśan | tenāpare ca pṛṣṭāḥ ka eṣa iti | taiḥ samākhyātam | vaidyaḥ | kimayaṁ karoti | cikitsām | yadyāturo jīvatyabhisāraṁ labhate | atha preto na mārgyo na pṛcchyaḥ | sa saṁlakṣayati | vaidyakaṁ śikṣeya iti | sa pituḥ sakāśamupasaṁkramya kathayati | deva anujānīhi vaihyakaṁ śikṣe iti | rājaputrastvaṁ kiṁ vaidyakatvena karoṣi | deva rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṁ śikṣasva | sa vaidyakaṁ śikṣayitumārabdhaḥ | tena vaidyakaṁ śikṣitam | sa kapālīmocanīṁ tu vidyāṁ na jānāti | tena śrutam takṣaśilāyāmātreyo nāma vaidyarājaḥ | sa kapālamocanīṁ vidyā jānīte iti | sa rājñaḥ sakāśamupasaṁkramya kathayati | deva gacchāmi takṣaśilām | kimartham | tatrātreyo nāma vaidyarājaḥ | sa kapālamocanīṁ vidyāṁ jānīte | tāṁ grahīṣyāmi | putra kiṁ nu tavaiṣā jīvikā | deva vaidyako'thavā na śikṣitavyaḥ | athavā śikṣitaḥ kartavyaḥ | putra yadyevaṁ gaccha | tena rājñe puṣkarasāriṇe saṁdiṣṭam | eṣa mama putro vaidyakaṁ śikṣitumātreyasya sakāśaṁ gacchatyasya sarvayogodvahanaṁ kartavyamiti | so'nupūrveṇa takṣaśilāmanuprāptaḥ | puṣkarasāriṇā ca lekhaṁ vācayitvā ātreyasya samarpitaḥ | eṣa rājaputrastvatsakāśamupetyāgato vaidyakamenaṁ śikṣayasveti | ātreyastasyopadeśaṁ karoti | so'lpataramupadiśati jīvakaḥ saviśeṣaṁ gṛhṇātyācarati ātreyasya yadā glānāvalokako gacchati tadā ekamādāya gacchati | so'pareṇa samayena jīvakamādāya gataḥ | tenāturasya bhaiṣajyaṁ vyupadiṣṭam | idaṁ cedaṁ ca dāsyatha | ityuktvā niṣkrāntaḥ | jīvakaḥ saṁlakṣayati | kṣīṇo'yamupādhyāyaḥ | yadyeṣaḥ etadbhaiṣajyamupayukte adyaiva kālaṁ karoti | na śobhanamupādhyāyena vyupadiṣṭam | upāyasaṁvidhānaṁ kartavyamiti | sa ātreyeṇa sārdhaṁ niṣkramyaḥ punaḥ praviṣṭaḥ | kathayati | upādhyāya evamāha | yanmayā bhaiṣajyaṁ vyupadiṣṭaṁ tanna deyamidaṁ cedaṁ ca deyamiti | taistathaiva kṛtam | svasthībhūtaḥ | yāvadaparasmindivase punarapyātreyastasya sakāśaṁ gataḥ | pṛcchati kā vārtā | svasthībhūtaḥ | evaṁ punarapyetadeva deyam | tat kiṁ yatpūrvamādiṣṭam | āhosvitpaścāt | kiṁ mayā pūrvamādiṣṭaṁ kiṁ vā paścāt | taiḥ samākhyātamidaṁ tvayā sākṣād vyupadiṣṭam idaṁ jīvakena saṁdiṣṭamiti | sa saṁlakṣayati | ham jīvakaḥ prājña iti viditvā kathayati yad jīvakena vyupadiṣṭaṁ taddātavyamiti | jīvakasyāntike anunaya utpannaḥ | sa yatra gacchati tatra jīvakamādāya | te'nye māṇavakāḥ kathayantyupādhyāya tvamasya rājaputra iti kṛtvā yatnato vyupadeśaṁ karoṣyasmākaṁ na karoṣīti | sa kathayati | jīvakaḥ prājñaḥ | alpaṁ vyupadiśāmi tat svaśaktyā vibhajati | yūyaṁ tu na tatheti | te kathayanti upādhyāya kathaṁ jñāyate | yadyevāhaṁ bhavatāṁ pratyakṣīkaromi | tena te māṇavakāḥ sarve vithīṁ preṣitāstvayā'mukasya dravyasya mūlyaṁ praṣṭavyaṁ tvayā'mukasyeti | jīvako'pi saṁdiṣṭastvayāpyamukasyeti tairmāṇavakairyathāsaṁdiṣṭamevānuṣṭhitam | jīvako yathā saṁsiṣṭaṁ kṛtvā saṁlakṣayati | yadyupādhyāyo'nyasya dravyasya mūlyaṁ prakṣyati kiṁ mayā vaktavyam | sarvathā sarvadravyāṇāṁ mūlyaṁ pṛcchāmīti | te sarve upādhyāyasakāśamāgatya yathāsaṁdiṣṭaṁ niveditavantaḥ | ātreyo'sandiṣṭasyadravyasya mūlyaṁ praṣṭumārabdhaḥ | māṇavaka amukasya dravyasya kiṁ mūlyamiti | sa kathayati | na jāne | apare pṛṣṭāḥ | kathayanti na nājīmaha iti | jīvakaḥ pṛṣṭaḥ | tena sarvadravyāṇāṁ mūlyaṁ samākhyātam | ātreyaḥ kathayati | māṇavakāḥ śrutaṁ vaḥ | śrutam | ityarthamahaṁ kathayāmīti jīvakaḥ prājño'hamalpaṁ vyupadiśāmyayaṁ svaśaktyā vibhajatīti | bhūyo'pi pratyakṣīkariṣyāmi | te tenoktā gacchata saralakaṁ parvatamabhaiṣajyamānayateti | te gatāsteṣāṁ yadyadabhaiṣajyamabhirucitaṁ tattena gṛhītam | jīvakaḥ saṁlakṣayati | nāsti kiṁcidabhaiṣajyamiti | tena śaramūlaṁ pāṣāṇavartikā ca gṛhītā | yāvajjīvakenā'rdhapathe gopāṁganāṁ dṛṣṭā dadhighaṭakiṭālapiṇḍaṁ cādāyātreyayasakāśaṁ saṁprasthitā'tīvākṣīrogārtā | sā tena pṛṣṭā | kva gacchasīti | tayā samākhyātam | tena tasyāstasminnaiva sthāne sannihitabhaiṣajyaṁ vyupadiṣṭam | tayā kṛtam | sadyaḥ svasthībhūtā sā'bhi prasannā kathayati | ayaṁ te dadhighaṭaḥ kiṭālapiṇḍakaśceti | tena kiṭālapiṇḍako gṛhīto dadhighaṭastu tasyā evaṁ dattaḥ | sa kiṭālapiṇḍamādāya saṁprasthitaḥ | yāvattairmāṇavakairantarmārge hastipadaṁ daṛṣṭam | te taṁ nirīkṣitumārabdhāḥ | jīvakaścāgataḥ kathayati | kimetat | hastipadam | naitaddhastipadam | hastinyā etatpadam | sā ca dakṣiṇakāṇādyaiva kalabhakaṁ janayiṣyati | tatra strī abhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva putraṁ janayiṣyati | yāvadātreyasakāśaṁ gataḥ | yena yadānīyaṁ tattenopadarśitam | ātreyaḥ kathayati | māṇavakāḥ sarvametad bhaiṣajyametattāvadudakenaivaṁ vidhinā'mukasya rogasya | evamanyānyapīti | jīvakaḥ pṛṣṭaḥ | tvayā kimānītam | sa kathayatyupādhyāya sarvameva bhaiṣajyaṁ nāsti kiñcidabhaiṣajyam | api tu mayā śaramūlamānītam pāṣāṇavartikā kiṭālapiṇḍaśceti | kimebhiḥ prayojanam | śaramūlairvṛścikaviddhasya dhūpo dīyate | kiṭālapiṇḍenopanāhodīyate | pāṣāṇaśarkarayā kāle dadhighaṭakā bhidyante | ātreyeṇa vipuṣtim | māṇavakāḥ saṁlakṣayantyupādhyāyo'sya ruṣita iti | te akthayantyupādhyāya kimetadeva | asmābhirāgacchadbhirantarmārge hastipadaṁ dṛṣṭam | eṣa kathayati | hastinyā etatpadam | sā ca dakṣiṇakāṇā gurviṇī | adyaiva prasaviṣyati | kalabhakaṁ janayiṣyati | strī tatrābhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | putraṁ janayiṣyati iti | ātreyaḥ pṛcchati satyam | satyamupādhyāya | kathametad jñāyate hastipadaṁ hastinyāḥ padamiti | sa kathayati upādhyāya vayaṁ rājakule saṁvṛddhāḥ kathaṁ na jānīmaḥ | hastipadaṁ parimaṇḍalaṁ hastinyāstu dīrgham | kathaṁ jñāyate dakṣiṇakāṇeti | vāmena pārśvena carantī gatā | kathaṁ jñāyate guviṇīti | paścimau pādau nipīḍayantī gatā | kathaṁ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | kathaṁ jñāyate kalabhakaṁ prasraviṣyatīti | bhūyasā dakṣiṇaṁpādamabhipīḍayantī gatā | kathaṁ jñāyate tatra strī abhirūḍheti | avatīrya pādayormadhye prasrāvaḥ kṛtāḥ | kathaṁ jñāyate sāpi dakṣiṇakāṇeti | vāmena pārśvena puṣpāṇyupacinvantī gacchati | kathaṁ jñāyate sāpi gurviṇīti | bhūyasā pārṣṇiṁ nipīḍayantī gatā | kathaṁ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | api tu yadyupādhyāyasya vimarṣaḥ sa sārtho'muṣminpradeśe tatra kañcinmāṇavaṁ preṣaya | tena māṇavaḥ preṣitaḥ | sarvaṁ tathaiva yathā jīvakena samākhyātam | ātreyo māṇavakānāmantrayate | māṇavakāḥ śrutaṁ vaḥ | upādhyāya śrutam | īdṛśo jīvakaḥ prājñaḥ |

jīvakena sarvaṁ śikṣitam | sthāpayitvā kapālamicinīṁ vidyām | yāvadanyatamaḥ puruṣaḥ kapālavyādhinā spṛṣṭa ātreyasakāśaṁ gataḥ kathayatyātreya mama cikitsāṁ kuru | sa kathayati | bhoḥ puruṣa adya tāvadgartāṁ khānaya gomayaṁ ca samupānaya | śvo'haṁ tava cikitsāṁ karomīti | jīvakena śrutam | sa tasya pṛṣṭhataḥ samanubaddhaḥ | bhoḥ puruṣa yat kiṁcidahaṁ śikṣe sarvaṁ tatsattvahitahetoḥ | mayā kapālamocanī na śikṣitā | sa tvaṁ samprati gupte sthāpaya | yathā tava karma kriyamāṇaṁ paśyāmīti | sa kathayati | tathā bhavatviti | sa tena pratiguptaṁ pradeśe sthāpitaḥ | tata ātreyeṇāgatya sa puruṣo gartāyāṁ nikhātaḥ | kapālamocanyā vidyayā kapālaṁ mocitam | sa taṁ prāṇakaṁ saṁdaṁśena grahītumārabdhaḥ | jīvakaḥ kathayatyupādhyāya mā sāhasaṁ kariṣyasi | adyaivāthaṁ kulaputraḥ kālaṁ kariṣyatīti | sa kathayati | jīvaka āgato'si | sa kathayati | upādhyāyāgato'ham | tatkathamayaṁ prāṇakairgrahītavyaḥ | upādhyāya saṁdaṁśaṁ tāpayitvā pṛṣṭhe spṛśaḥ | pādau saṁkocayiṣyati | tato'panayiṣyāsīti tena tathā kṛtam | svasthībhūtaḥ | ātreyaḥ kathayati | jīvaka parituṣṭo'haṁ snātvā'gaccha kapālamocanīṁ vidyāṁ dāsyāmīti | sa snātvā''gataḥ | tena tasya kapālamicanī vidyā dattā | uktañca | jīvakāsmākaṁ jīvikaiṣā na tvayeha viṣaye prayoktavyā | upādhyāya tathā bhavatu | jīvaka ātreyamupāmantrya puṣkarasāriṇo rājñaḥ sakāśaṁ gatvopāmaṁtrayati | mayā vaidyakaṁ śikṣitam | gacchāmīti | tena khalu samayena puṣkarasāriṇo rājñaḥ pāṇḍavā nāma khaṣā viruddhāḥ | sa kathayati | jīvaka mama pāṇḍavā nāma khaṣā viruddhāstāṁstāvat saṁnāmaya paścādyāsyasi | evamasmākaṁ lokayātrā kṛtā bhavati | yasmāttvaṁ prājñaḥ śaktaśceti | tena tasya pratijñātam | tatastena caturaṅgaṁ balakāyaṁ dattvā preṣitaḥ | tena te pāṇḍavāḥ khaṣāḥ sannāmitāḥ | vandigograhakarapratyāyāṁśca gṛhītvā svastitaḥ pratyāgataḥ yathānītaṁ ca rājñe upanāmitam | tena parituṣṭena tasyaivānumoditam | tenāpi ātreyāya dattam |

tato jīvako'nupūrveṇa bhadraṁkaraṁ nagaramanuprāptaḥ tatraiva varṣārātramavasthitam | tatra tena sarvabhūtarutaṁ nāmaśāstraṁ śikṣitam | sa bhadraṁkarānnagarātsaṁprasthitaḥ | anyatamaśca puruṣaḥ kāṣṭhabhāramādāya nagaraṁ praviśatyasthicarmāvaśeṣaḥ samantād gātreṇādharataḥ | sa jīvakena dṛṣṭa uktaśca | bhoḥ puruṣaḥ kena te īdṛśī samavasthā iti | sa kathayatyahamapi na jāne | api tu mayā caiṣa kāṣṭhabhārako gṛhīto bhavati | mama cedṛśī samavasthā iti | sa dāruparīkṣāyāṁ kṛtāvī | sa kathayati | bhoḥ puruṣa kimayaṁ kāṣṭhabhārakko vikrīyate | vikrīyate | kiyatā mūlyena | paṁcabhiḥ kārṣāpaṇaśataiḥ | tenāsau krītaḥ | tataḥ pratyavekṣatā sarvabhūtaprasādano nāma maṇirdṛṣṭaḥ | tasyedṛśaḥ prabhāvo yadā vyāghitasya purastāt sthāpyate tadā vyādhiryathābhūtā ca dṛśyate pradīpeneva gṛhagataṁ dravyam |

so'nupūrveṇa udumbarikāmanuprāptaḥ | tatrānyatama āḍhakamāpakaḥ puruṣaḥ | sa droṇaṁ māpayitvā'ḍhakena śirasi prahāraṁ dadāti | jīvakena dṛṣṭa uktaśca bhoḥ puruṣa kimarthamevaṁ karoṣi | śiro me atīva kaṇḍūyate | āgaccha paśyāmaḥ | tena tasya niṣadya śiro darśitam | tato jīvakena sarvabhūtaprasādako maṇistasya śirasi sthāpito yāvatpaśyati śatapadīm | tataḥ kathayati | bhoḥ puruṣa tava śirasi śatapadī tiṣṭhatīti | sa pādayornipatya kathayati cikitsāṁ me kuruṣveti | tena pratijñātam | jīvakaḥ saṁlakṣayati | upādhyāyasyaivopadeśena cikitsāmasya karomīti | sa tenoktaḥ bhoḥ puruṣādya gartaṁ khānaya pāṣi ca samupānaya cikitsāṁ kariṣyāmīti | sapādayornipatya prakrāntaḥ | jīvakenāpyaparasmindivase sa puruṣo garte nikhāte nikhātya kapālamocanayā vidyayā kapālaṁ mocayitvā taptena saṁdaṁśena śatapadī spṛṣṭā | tayā pādāḥ saṁkocitāḥ | tatastena saṁdaṁśena gṛhītvā kṣiptā | svasthībhṛtaḥ ḥ tena tasya paṁcakārṣāpaṇaśatāni dattāni | tenātreyāya preṣitāni |

tato jīvako rohītakamanuprāptaḥ | rohītake'nyatamasya gṛhapaterudyānaṁ puṣpaphalasalilasaṁpannam | sa tatrātīvādhyavasitaḥ kālaṁ kṛtvā tasminnevāmanuṣyakeṣupapannaḥ | tasya putro gṛhasvāmo saṁvṛttaḥ tena tasminnudyāne ārakṣakaḥ puruṣaḥ sthāpitaḥ | sa tenāmanuṣyakeṇa praghātitaḥ | dvitīyaḥ sthāpitaḥ | so'pi praghātitaḥ | tena gṛhapati putreṇa tadudyānamutsṛṣṭam | yāvadanyatara udārī manuṣyaḥ sarvavaidyapratyākhyātastadudyānaṁ gatvā rātriṁ vāsamupagataḥ | aho vata mā manuṣyakaḥ praghātayediti | tasminneva ca jīvako rātriṁ vāsamupagataḥ | yāvadasāvamanuṣyakastamudariṇamabhidravayitumārabdhaḥ | sa jalodaro rogo niṣkramya kathayati | mayā'yaṁ pūrvaṁ gṛhītaḥ | kimarthamenamabhidravasi | nāsti te kaścit chāgasaṭāyā dhūpaṁ dātā yena tvaṁ dvādaśayojanāni niṣpalāyeriti | so'pi kathayati | tavāpi nāsti kaścinmūlakabījamudaśvinā piṣṭā dātā yena tvaṁ khaṇḍaṁ khaṇḍaṁ niśīryethā iti | jīvakena sarvaṁ śrutam | sa kalyamevotthāya tasya gṛhapateḥ sakāśaṁ gataḥ | kathayati gṛhapate udyānaṁ puṣpaphalasalilasaṁpannaṁ kimarthamutsṛṣṭamiti | gṛhapatināsya yathāvṛttamārocitam | sa kathayati | gṛhapate chāgalasaṭāyā dhūpaṁ dehi | dvādaśayojanānyamanuṣyako niṣpalāyati | gṛhapatinā chāgalasaṭāyā dhūpo dattaḥ | amanuṣyako dvādaśayojanāni niṣpalāyitaḥ | tenāpi gṛhapatinā paṁcakārṣāpaṇaśātāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |

tato jīvakena udarī pṛṣṭaḥ | bhoḥ puruṣa kimarthaṁ tvamatrāmanuṣyakādhyuṣite udyāne tiṣṭhasīti | tenāsya yathāvṛttamārocitam | jīvakenābhihitam | mūlakabījamudaśvinā piṣṭvā piva | svastho bhaviṣyasīti | tena pītam | svasthībhūtaḥ | tenāpi puruṣeṇa paṁcakārṣāpaṇaśatāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |

tato jīvako'nupūrveṇa mathurāmanuprāptaḥ | bahirmathurāyā vṛkṣamūle viśrāntaḥ | yāvanmallenamallo nihataḥ | tasyāntrāṇi parāvṛttāni | sa mṛta iti bahirniṣkāsyate | tasmiṁśca vṛkṣe gṛdhriṇīṁ sapotakā tiṣṭhati | sā taiḥ potakairucyate | amba māṁsaṁmanuprayaccheti | sā kathayati | putra kuto māṁsam | te kathayanti | amba eṣa mallo mallena nihataḥ kālagato nīyate | putra jīvako'tra vaidyarāja āgataḥ | sthānametadvidyate yadenaṁ svasthīkariṣyati | amba kenaiṣa svastho bhavati | yadyasya cūrṇairantraṇi spṛśyante | jīvakena sarvaṁ śrutam | tato'sāvutthāya mṛtasakāśaṁ gatvā pṛcchati bhavantaḥ kimetaditi | te kathayanti | mallena mallo nihataḥ | kālagataḥ | jīvakaḥ kathayati | sthāpayata | paśyāmi | taiḥ sthāpitam | tato jīvakena ca sarvabhūtaprasādakamaṇiḥ śirasi sthāpayitvā pratyavekṣitaḥ | yāvatpaśyatyantrāṇi vyākulīkṛtāni | tena nāḍikāyāṁ cūrṇaṁ prakṣipya mukhe vāyunā preritam | cūrṇenāntrāṇi spṛṣṭāni | svasthībhūtaḥ | tenāpi jīvakasya paṁcakārṣāpaṇaśatāni dattāni | tenāpyātreyāya preṣitāni |

mathurāyāmanyatamo gṛhapatiḥ | tasya patnī rūpayauvanasaṁpannā | sa tasyāmatyarthamadhyavasitaḥ kālagataḥ | tasyāmeva yonau kṛmiḥ prādurbhūtaḥ | sā tena sārdhaṁ paricārayati sa kālaṁ karoti | tatastayā sārdahṁ na kaścit paricārayati | tayā śrutaṁ jīvako vaidya ihāgata iti | sā tasya sakāśaṁ gatvā kathayati | jīvaka mama vyādhirasti | cikitsāṁ kuru | jīvakastāṁ dṛṣṭvā kathālāpaṁ ca śrutvā saṁraktaḥ kathayati | samayataḥ vikitsāṁ karomi yadi ca mayā sārdhaṁ paricārayasīti | sā kathayati | jihneti | sa kathayati | nāsti te'nyathā cikitsā | nāstyātmasamaṁ prema | tayā pratijñātam | tatastayātmanā nagnībhūtā yonidvāre māṁsapeśi dattā | tato'saukṛmistasyāṁ lagnaḥ | sa tena gihītvā kṣiptaḥ | svasthībhūtā | sā kāmarāgādhyavasitānimittamupadarśayati | sa karṇau pidhāya kathayati bhagini tvaṁ mama | tavaiṣā cikitseti mayaivaṁ kṛtamiti | tayā tasmai paṁcakārṣāpaṇaśatāni dattāni | tānyapi tenātreyāya preṣitāni |

tato jīvako'nupūrveṇa yamunātaṭamanuprāptaḥ | tena tatra manuṣakuṇapaṁ dṛṣṭvam | tasya matsyaiḥ pārṣṇipradeśaṁ snāyujālamākṛṣyate | so'kṣiṇī unmīlayati nimīlayati ca | jīvakena tatsarvamupalakṣitaṁ yathā samdhibandhāyāḥ snāyugulphādayaḥ evamavasthitā iti |

so'nupūrveṇa vaiśālīṁ gataḥ | yāvanmallena mallasya talaprahāreṇākṣipelāṁkolaṁbhitaḥ | sa jīvakasya sakāśaṁ gataḥ | tena tasyāṁ parṣṇyāṁ snāyujālamākṛṣya praveśitam | tena tasya paṁcakārṣāpaṇaśatāni dattāni | tenābhayasya māturdattāni |

vaiśālyāmanyatamaḥ puruṣaḥ | tasya śatapadī karṇaṁ praviṣṭā | sā tatra prasūtā | saptaśatānyapatyānāṁ jātāni | sa karṇaśūlābhyāhato jīvakasya sakāśaṁ gataḥ | cikitsāṁ kuruṣveti | jīvakaḥ saṁlakṣayati | pūrvaṁ mayā upādhyāyopadeśena karma kṛtamidānīṁ svamatena karma kariṣyāmīti | netāsau puruṣo'bhihitaḥ | gaccha bhoḥ puruṣa patramaṇḍapaṁ kārayata | nīlairvastrairveṣṭayitvāsyādhastādbherīṁ sthāpaya | bhūmiṁ ca tāpaya iti | tena yathā saṁdiṣṭam | sarvamanuṣṭhitam | tao jīvakena taṁ puruṣaṁ bhūmau nipātayitvā sā bhūmirudakena siktā | tato bherī parāhatā | śatapadī prāvṛṭ kāla iti kṛtvā niṣkrāntā | tato jīvakena karṇamūle māṁsapeśī sthāpitā | sā punaḥ praviśyāpatyāni gṛhītvā nirgatā | sahāpatyairmāṁsapeśyāṁ saktā | tato jīvakena sā māṁsapeśīcchoritā | sa puruṣaḥ svasthībhūtaḥ | tena pañcakārṣāpaṇaśatāni dattāni | tānyapi tenābhayasya māturdattāni |

so'nupūrveṇa rājagṛhaṁ gataḥ | rājñā bimbisāreṇa śrutam yathā jīvaka āgata iti | tenājātaśatroḥ kumārasyājñā dattā putra bhrātā te āgacchati pratyudgamako gaccheti | sa pratyudgataḥ | jīvakena śrutam yathā ajātaśatruḥ kumāraḥ pratyudgacchatīti | sa saṁlakṣayati yadyahamasya pratyudgamanaṁ svīkariṣyāmaiti yadā rājā bhaviṣyati tadānarthaṁ me kariṣyatīti | sa parāvṛttyānyena dvāreṇa praviṣṭaḥ | apareṇa samayena jīvako mahājanakāyaparivṛto vyākṣiptacitto gacchati | tāvadanyataro brāhmaṇo'kṣirogārto jīvakasya sakāśaṁ gataḥ | bhaiṣajyaṁ me vyapadiśeti | tena sañjātāmaṣeṇoktaḥ | bhasmanā pūraya iti | tena ṛjukena bhasmanā pūritam | svasthībhūtaḥ |

aparasyāpyakṣirogaḥ | sa jīvaka sakāśaṁ sṁprasthitaḥ | tena brāhmaṇena dṛṣṭaḥ pṛṣṭaśca | bho puruṣa kka gacchasīti | tena yathābhūtamākhyātam | sa kathayati | kiṁ te jīvakena yattena mamopadiṣṭaṁ tatkuruṣveti | śraddadhāno'sau | tena bhasmanāpūrite andhībhūtaḥ |

apareṇasamayena rājño bimbisārasya mūrdhni piṭako jātaḥ | tenāmātyānāmājñā dattā | bhavanta āhūyatāṁ vaidya iti | amātyairāhūtaḥ | rājñābhihitaḥ | bhavanto murdhni piṭako jātaḥ | cikitsāṁ kuruṣveti | te kathayanti | deva jīvake mahāvaidye'va tiṣṭhamāne kathaṁ vayaṁ kariṣyāmaḥ | rājā kathayatyāhūyatāṁ bhavanto jīvakaḥ | tairāhūtaḥ | rājā kathayati | jīvaka cikitsāṁ kuruṣveti | jīvakaḥ kathayati | deva samayataḥ karomi yadyahameva devaṁ snapayāmi | evaṁ kuru | tato jīvakenāmalakaṁ dadatā pācanīyāni dravyāṇi dattāni | pañca ca ghaṭaśatāni pācanīryaidravyairbhāvitāni | yadā pakvaḥ tadā pracchannaṁ kṣureṇa spṛṣṭaḥ sphuṭitaḥ tato rohaṇīyāni dravyāni dattāni | pañcaghaṭaśatāni rohaṇīyairdravyairbhāvitāni | tadvraṇaṁ rūḍhaṁ samacchavi samaromaṁ saṁvṛttam | rājā snātamātraḥ kathayati | jīvaka cikitsṁ kuruṣveti | sa kathayati | deva bhuṁkṣva | tāvadrājñā bhuktam | jīvaka cikitsāṁ kuru | deva kṛtā | sa tadante pāṇinā parāmārṣṭi | na saṁjānīte katarasminpredeśe vraṇamiti | ādarśaṁ gṛhītvā vyavalokayati tathāpi na paśyati | devīṁ pṛcchati | sāpi na sañjānīte katarasminpradeśe vraṇamāsīditi | rājā paraṁ vismayamāpannaḥ āmatyānāṁ kathayati | bhavanto jīvakasya vaidyarājābhiṣekaṁ kuruteti | so'ndhaḥ puruṣaḥ kathayati | deva kiṁ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāditi | sa kathayati | vaidyavaicakṣaṇyāt | yadyevamahamevānenāndhīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa tavāhaṁ darśanamapi na samanupaśyāmi kutaḥ svasthīkariṣyāmi | sa kathayati | satyametadapitu yasya tvayopadeśaḥ kṛtastena mamopadiṣṭam | kimupadiṣṭam | amukam | jīvakaḥ kathayati | tasyānyodhātuḥ | tavāpyanyaḥ | idānīmidaṁ cedaṁ ca kuru | svasthī bhaviṣyasīti | tena kṛtam | svasthībhūtaḥ | kathayati | deva kriyatāmasya vaidyarājābhiṣeka iti | sa hastiskandhābhirūḍho mahatā śrīsamudayena vaidyarājye'bhiṣiktaḥ |

rājagṛhe'nyatamo gṛhapatirgulmavyādhinā spṛṣṭaḥ | sarvavaidyapratyākhyātaḥ | sa saṁlakṣayati | jīvakasya sakāśaṁ gacchāmīti | yadi cikitsāṁ kariṣyatyatīva kuśalaṁ nocedātmānaṁ ghātayiṣyāmīti | sa jīvakasakāśaṁ gataḥ | jīvaka cikitsāṁ me kuru | sa kathayati | bhoḥ puruṣa durlabhāni tava bhaiṣajyānīti | sa saṁlakṣayati | jīvakenāpyahaṁ pratyākhyātaḥ | kimatra prāptakāla ātmānaṁ ghātayiṣyāmīti | śmaśānaṁ gataḥ | tatra citāyāṁ jvalantyāṁ babhrunakulaścandanagodhā ca yudhyamānau patitau | tena kṣudhārtena tāvabhāvapi bhakṣitau | devaśca vṛṣṭaḥ | śmaśānātpragharattaccitodakaṁ pītam | śmaśānasya nātidūre gokulam | tatra gatvā kodravodanaṁ mathitaṁ ca pītam | gulmaḥ sphuṭitaḥ | ūrdhamadhaśca virikto yathā paurāṇaḥ saṁvṛttaḥ |

apareṇa samayena vaidehayā guhyapradeśe piṭake jātaḥ | tayā rājñe niveditam | rājñā jīvako'bhihitaḥ | aparamātuścikitsāṁ kuruṣveti | tena pratijñātam | tataḥ saktūna piṇḍīkṛtya dhātryā dattāḥ | asyāntike niṣādayitavyeti | tayā sā niṣāditā | jīvakena saktupiṇḍaṁ dṛṣṭvā saṁlakṣitaḥ | amuṣminpradeśe iti | tataḥ pācanīyāni dravyāṇi dattāni | pakvaṁ jñātvā saktupiṇḍamadhye śastrakaṁ prakṣipya ghātryābhihitā | asyānte īṣanniṣādayitavyā devī | niṣadyākāśe dhārayitavyeti | tayā tathā kṛtam | śastrasaṁpātasamakālameva piṭakaḥ sphuṭitaḥ | tato rohaṇīyadravyaparibhāvitena kaṣāyāmbhasā śocitaḥ | rohaṇīyāṇi dravyāṇi dattāni | svasthībhūtā | jīvako rājñaḥ sakāśaṁ gataḥ | rājā kathayati | jīvaka kṛtā te'paramātuścikitsā | deva kṛtā | mā te vinagnā dṛṣṭā | deva na dṛṣṭā | kathaṁ kṛtā | tena yathā vṛttamārocitam | rājā paraṁ vismayamāpannaḥ | tenāmātyā uktāḥ | dvirapi jīvakasya vaidyarājābhiṣekaṁ kurutheti | yo'sau gulmī puruṣo jīvakenābhihito durlabhāni bhaiṣajyānīti sa kathayati | deva kiṁ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāt | vaidyavaicakṣaṇyāt | yadyevamahamanena na svasthīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa na matyā tava cikitsā kṛtā | api tu mayoktaṁ durlabhāni te bhaiṣajyānīti | sa kathayati | kīdṛśāni mama bhaiṣajyānīti | jīvakaḥ kathayati | yadi kṛṣṇacaturdaśyāmakapiṇḍalaḥ puruṣaḥ kālaṁ karoti | tasya śmaśāne dhmāpyamānasya babhrunakulaścandanagodhā ca citāyāṁ patitaḥ | tau tvaṁ bhakṣayasi | mahendro devo varṣati | śmaśānācca pragharitaṁ codakaṁ pivasi | tataḥ kodravodanaṁ bhuṁkṣe mathitaṁ ca pivasi evaṁ tvaṁ svastho bhavasyetanmatvā mayoktaṁ durlabhāni te bhaiṣajyānīti | sa kathayati sādhu suṣṭhuparijñātam | etadeva mayopayuktam | tato'bhiprasannaḥ kathayati | deva śakyo'sya vaidyarājābhiṣekaḥ | abhiṣicyatāmiti | dvirapi vaidyarājye'bhiṣiktam |

yadā ajātaśatruṇā devadatta-kalyāṇamitravigrāhitena pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ tadāsya gulmarogaḥ prādurbhūtaḥ | tena vaidyānāmājñā dattā | cikitsāṁ kuruṣveti | te kathayanti | deva jīvako'nuttaro vaidyarājo devasya bhrātā | tasmin sthite kā śaktirasmākaṁ cikitsāṁ kartumiti | tenāmātyānāmājñā dattā | āhūyatāṁ bhavanto jīvaka iti | tairāhūtaḥ | jīvaka gulmarogo me prādurbhūtaḥ | cikitsāṁ kuruṣveti | deva karomi | sa saṁlakṣayati | dvābhyāṁ kāraṇābhyāṁ gulmo bhidyate | atyantaharṣeṇa vā atyantaroṣeṇa vā | tadayaṁ pāpakārī sattvaḥ | kuto'syātyantaharṣaḥ | sarvathā roṣayitavya iti viditvā kathayati deva samayena cikitsāṁ karomi | yadyudāyibhadrasya kumārasya māṁsaṁ paribhuṁkṣveti | śrutvā rājā ruṣitaḥ kathayati | śobhanam | mayā pitā jīvitādvyaparopitaḥ | tvamapyudāyibhadraṁ jīvitād vyaparopaya | ahamapi svayameva rogeṇa kālaṁ kariṣyāmi | tvamapi rājā bhaviṣyasīti | sa kathayati | deva eṣā cikitsā | na śakyamanyathā svasthena bhavitumiti | nāstyātmasamaṁ prema | tenābhyupagatam | tato jīvakena udāyibhadraḥ kumāraḥ sarvālaṅkāravibhūṣitaḥ kṛtvā rājña upanāmitaḥ | deva ayamudāyibhadraḥ | kumāraḥ sunirīkṣitamenaṁ kuru | na bhūyo drakṣyasīti | tatastenopadarśya gṛhaṁ nītvā sthāpitaḥ | tato jīvako māṁsārthī śītavanaṁ śmaśānaṁ gataḥ | aśūnyaṁ ca śītavanaṁ śmaśānaṁ mṛtakuṇapena | tatastena kuṇapamāṁsaṁ gṛhītvopakaraṇaviśeṣaiḥ sādhayitvā bhojanakāle rājña upanāmitam | tato rājā ajātaśatruḥ māṁsaśarāvaṁ gṛhītvā bhakṣayiṣyāmīti jīvakenācchidya kapole prahāro dattaḥ | pāpaḥ kārin tvayā pitā dhārmiko dharma rājo jīvitād vyaparopitaḥ | idānīṁ putramāṁsamapi bhakṣayasīti | sa ruṣitaḥ kathayati | yadyevaṁ kimarthaṁ praghātitaḥ | saṁjātāmarṣasya cāsya gulmaḥ sphuṭitaḥ | ūrdhvamadhaśca viriktaḥ sa rudhira evaṁ mukhenāgataḥ | yaṁ dṛṣṭvā mūrcchitaḥ pṛthivyāḥ patitaḥ | tato jalābhiṣekapratyāgataprāṇaṁ snapayitvā sāṁpreyabhojanaṁ dattam | yathā paurāṇaḥ saṁvṛttaḥ | tato jīvaka udāyibhadraṁ kumāraṁ sarvālaṁkāravibhūṣitamādāya rājñaḥ sakāśamupasaṁkrāntaḥ | pādayornipatya kathayati | deva ayamudāyibhadraḥ kumāro na śakyaṁ mayā kuntapipīlakamapi prāṇinaṁ jīvaitād vyaparopayituṁ prāgeva kumāram | api tvanenopāyena cikitseti mayopāyasaṁvidhānaṁ kṛtamiti| rājā paraṁ vismayamupagataḥ | tenāmātyānāmājñā dattā | jīvakasya vaidyarājābhiṣekaṁ kuruṣveti | amātyairhastiskandhābhirūḍho mahatā śrīsamudayena trirapi vaidyarājābhiṣekeṇābhiṣiktaḥ |

tato jīvakasya mada utpannaḥ | na mayā samaḥ kaścidvaidyo'sti | ahaṁ kāyacikitsakānāmagraḥ | bhagavānapi cittacikitsakānāmagra iti | so'pareṇa samayena bhagavatsakāśamupasaṁkrāntaḥ | sa madāvalepena satyāni na paśyati | bhagavān saṁlakṣayati | jīvako vaidyarāja āhṛtakuśalamūlaḥ kimarthaṁ satyāni na paśyati | madāvalepāt | madāpanayo'sya kartavya iti | tatra bhagavān jīvakaṁ vaidyarājamāmantrayate | dṛṣṭaste jīvaka himavatparvatarājaḥ no bhadanta | gṛhāṇa tathāgatasya cīvarakarṇakaḥ | tena gṛhītam | atha bhagavān jīvakaṁ vaidyarājamādāya yena himavān parvatarājastenopasaṁkrāntaḥ | tatra nānāvidyauṣadhayo dīpavajjvalanti | bhagavān jīvakaṁ vaidyarājamidamavocat | gṛhāṇa jīvaka yathābhipretā auṣadhīḥ | bhagavan (bibhemi) | tatra bhagavān yakṣaṁ vajrapāṇimāmantrayate | gacca vajrapāṇe jīvakasyārakṣāṁ kuru | sa gatastena nānāvidhā auṣadhayo gṛhītāḥ | bhagavān kathayati | jīvaka kiṁ nāmeyamoṣadhiḥ | sa kathayati | bhagavannamukā | anena vidhānenāmukasya vyādherupaśamanīti | iyamapyamukā | amukasya vyādheḥ praśamanīti | aparāsāṁ nāmāni na jānīte | yāṁ na jānīte tāṁ bhagavān kathayati | jīvaka iyamamukā | amukena vidhānenāmukasya vyādheḥ praśamanī | iyamapyamukasyeti | jīvakaḥ kathayati | vaidyakamapi bhagavān jānīta iti | tatra bhagavān jīvakaṁ vaidyarājamāmantrayate | caturbhijīvakāṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṁkhyāṁ gacchati | katamaiścaturbhiriha bhiṣak śalyāhartā | abādhakuśalobhavati | abādhasamutthānakuśalaśca | utpannasyābādhasya prahānakuśalaḥ | prahīṇasyāyatyāmanutpādakuśalaḥ | kathamābādhakuśalo bhavati | iha bhiṣak śalyāhartābādhaṁ jānātyayamābādha evaṁ rūpaścaivaṁ rūpaścetyevamābādhakuśalo bhavati | kathamābādhasamutthānakuśalo bhavati | iha bhiṣak śalyāhartābādhaṁ jānātyayamābādho vātasamuttho vā pittasamuttho vā śleṣmasamuttho vātmopakramiko vā paropakramiko vā sāṁnipātiko vā ṛtupariṇāmiko vetyemābādhasamutthānakuśalo bhavati | kathamutpannasyābādhasya prahāṇakuśalo bhavati | iha bhiṣak śalyāhartābādhaṁ jānātyayamābādho'ñjanena vā pratyañjanena vā vamanena vā virecanena bordhvavirecanena bādhovirecanena vā nastakarmaṇā vā dhūpadānena vā svedaparikarmaṇā vā prahāsyatītyevamutpannasyābādhasya prahānakuśalo bhavati | kathaṁ prahīṇasyābādhasyāyatyāmanutpādakuśalo bhavati | iha bhiṣak śalyāhartābādhaṁ jānātyayamābādha evaṁrūpābhiścaivaṁ rūpābhiśca sāṁpreyābhiḥ kriyābhiḥ kriyamāṇābhiḥ prahīṇa āyatyāṁ notpatsyata ityevaṁ prahīṇasyābādhasyāyatyāmanutpāda kuśalo bhavati | evaṁ caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṁkhyāṁ gacchati | evameva caturaṅgaiḥ samanvāgatastathāgato'rhan samyak saṁbuddho'nuttaro bhisak śalyāhartā ityucyate | katamaiścaturbhiḥ | iha jīvaka tathāgato'rhansamyak saṁbuddhaḥ | idaṁ duḥkhamāryasatyamiti yathābhūtaṁ prajānāti | idaṁ duḥkhasamudayamidaṁ duḥkhanirodhaṁ idaṁ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṁ prajānāti | na khalu jīvaka bhiṣak śalyāhartā jātimūlakānāṁ duḥkhānāṁ prahāṇāya bhaiṣajyaṁ jānāti | nāpi jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyā samūlakānāṁduḥkhānāṁ prahāṇāya bhaiṣajyaṁ jānāti | tathāgatastu jīvaka jātimūlakānāṁ duḥkhānāṁ prahāṇāya bhaiṣajyaṁ jānāti | jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyāsamūlakānāṁ duḥkhānāṁ prahāṇāya bhaiṣajyaṁ jānāti| tasmāttathāgato'rhansamyaksaṁbuddho'nuttaro bhiṣak śalyāhartetyucyate | asmin khalu dharmaparyāye bhāsyamāṇo jīvakasya kumārabhṛtyasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam | atha jīvakaḥ kumārabhṛto dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṁkṣastīrṇavicikitso'parapratyayo'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | abhikrānto'haṁ bhadantābhikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ copāsakaṁ ca māṁ dhārayādyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇagatamabhiprasannam | atha jīvako vaidyarājo bhagavat pādau śirasā vanditvā bhagavato'ntikāt prakāntaḥ |

himavānparvatarājo himasaṁyogānnityaṁ śītalo bhagavataḥ sābhiṣyandaṁ glānamutpannam | jīvako vaidyarājaḥ saṁlakṣayati | svayamevāhaṁ bhagavata upasthānaṁ karomi tadyathā rājñaścakravartina iti | tato jīvakena dvātriṁśadutpalāni sraṁsanīyairdraivyairbhāvayitvā bhagavate dattāni | jighratu bhagavānetānīti | bhagavatāghrātāni | dvātriṁśadevotthānāni labdhāni | tato bhagavantaṁ pṛcchati | kaścit bhagavān samyagvirikta iti | bhagavānāha | santi jīvaka te doṣāḥ | ye cyutā na srutāḥ santi | srutāḥ na cyutāḥ santi | srutāścuyutāśca santi | naiva srutā na cyutā iti | jīvakaḥ kathayati bhagavan yadyevaṁ guḍaharītakīṁ bhakṣaya | maṇḍānupūrvīṁ ca kuruṣveti | bhagavatā tathākṛtam | svastho jātaḥ |

ācaritaṁ jīvakasya yasya kasyacidrājño vā rājamātrasya vā cikitsāṁ karoti sa tasmai grāmaṁ vā grāmavaraṁ vā prayacchati | yāvadapareṇa samayena jīvakena videharājasya vikitsā kṛtā | tena tasmai śatasahasramūlyaṁ vṛhatikāprāvaraṇaṁ dattam | sa tamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇo jīvakaḥ kumārabhṛpto bhagavantamidamavocat | ācaritaṁ bhadanta mama yasya rājño vā rājamātrasma vā cikitsāṁ karomi sa me grāmaṁ vā grāmavaraṁ vānuprayacchati | tanmayā videharājasya cikitsā kṛtā | tena me śatasahasramūlyaṁ vṛhatikāprāvaraṇaṁ dattam | tadahaṁ bhagavate'nuprayacchāmi | tadbhagavānpratigṛhṇātvanukampāmupādāyet | pratigṛhṇāti bhagavān jīvakasya kumārabhṛtasyāntikācchatasahasramūlyaṁ vṛhatikāprāvaraṇam | tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṁ gṛhītvā bhagavantaṁ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | gṛhāṇānanda śatasahasramūlyaṁ vṛhatikāprāvaraṇaṁ mamārthāya śastralūnaṁ kuruṣveti | tata āyuṣmānānando gṛhītvā vistīrṇāvakāśaṁ pṛthivīpradeśaṁ gatvā māpayitumārabdhaḥ | paśyati bahūni cīvarāṇi sampadyante | tatastena bhagavatastricīvaraṁ kṛtamātmanaḥ sāntarottaramayuṣmataśca rāhulasya kusūlakaḥ | taṁ khalu varṣāvāsaṁ bhagavataḥ pañcapaṭaśatāni saṁpannāni | bhikṣusaṁghasya cānekāni | bhikṣavo na jānīte kathaṁ pratipattavyamiti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | bhikṣurbhirgṛhapaticīvarakāṇi śastralūnāni durvarṇīkṛtya dhārayitavyāni |

ācaritaṁ rājño bimbisārasya bhikṣuṁ vā bhikṣuṇīṁ vā dṛṣṭvā hastistaskandhādavatīrya pādābhivandanaṁ karoti | so'pareṇa samayena hastinamabhiruhya bhagavataḥ pādābhivandakaḥ saṁprasthitaḥ | yāvatpraśyatyantarmārge ājīvakam | sa tasya jātasaṁbhramo hastiskandhādavatīrya pādayornipatitaḥ | tatra ye aśrāddhāste saṁlakṣayanti | na kevalaṁ devo bhikṣuṣvevābhiprasannaḥ | ājīvakeṣvapi abhiprasanna iti | ye tu śrāddhaste saṁlakṣayanti | nūnaṁ devo bhikṣuriti kṛtvā sasaṁbhramo'sya hastiskandhādavatīrya pādayornipatita iti | te sandigdhamanaso rājānamūcuḥ | kasya devena vandanā kṛtā | bhagavataḥ śrāvakasya | deva ājīvaka eṣa na bhagavataḥ śrāvakaḥ | atha rājño bimbisārasyaitadabhavat | etadeva me karaṇīyaṁ bhavatviti | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo rājā māgadhaḥ śreṇyo bimbisāraḥ bhagavantamidamavocat | ācaritaṁ mama bhadanta bhikṣuṁ vā bhikṣuṇīṁ vā dṛṣṭvā hastiskandhādavatīrya tasya pādābhivandanāṁ kartum | tadahaṁ saṁjātasaṁbhramo hastskandhadavatīrya bhikṣuriti kṛtvā ājīvakasya pādayornipatitaḥ | aho vata bhagavannāryakāṇāṁ cīvarakeṣu kiṁciccihna prajñāpayedanukampā mupādāyeti | adhivāsayati bhagavān rājño bimbisārasya tūṣṇīṁ bhāvena | atha rājā bimbisāro bhagavatastūṣṇīṁbhāvenādhivāsānāṁ viditvā bhagavataḥ pādau śirasā vanditvā prakrāntaḥ | tatra bhagavān bhikṣūnāmantrayate sma | haṁbho bhikṣavaḥ sa ājīva upahataśca yena dṛṣṭasatyasyāntikādvandanā svīkṛteti |

tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṁ gṛhītvā bhagavantaṁ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | dṛṣṭaste ānanda vaidehakaḥ parvataḥ | no bhadantaḥ | gṛhāṇa tathāgatasya cīvarakarṇakam | tena gṛhītam | atha bhagavān tata eva ṛdhyā upari vihāyasā prakrāntaḥ | rājagṛhe'ntarhito vaidehake parvate prātiṣṭhata | tena khalu samayena māgadhakānāṁ manusyāṇāṁ kṣetrāṇi samāni samīpacivārāṇi āvalīvinibaddhāni bhaktiracanāviśeṣavicitrāṇi dṛṣṭvā ca punarāyuṣmantamānandamāmantrayate | dṛṣṭāni te ānanda etāni kṣetrāṇi samāni samopacivarāṇyāvalīnibaddhāni bhaktiracanāviśeṣavicitrāṇi | dṛṣṭāni bhadanta | tasmādānanda anenākāreṇa bhikṣubhiścīvarāṇi chittvā setavyāni | sthavirānandena bhikṣūṇāmārocitam | yuṣmābhiranenākāreṇa cīvarakāṇi pāṭayitvā setavyānīti | bhikṣavaḥ pāṭayitvā cīvarāṇi setumārabdhāḥ ekena pārśvena patramukhāni pātayanti | na śobhante | āyuṣmānānandaḥ saṁlakṣayati | kiṁ cāpi bhagavatā nānujñātam | sthānametadvidyate yadetadeva pratyayaṁ kṛtvā anujñāsyatīti | tenobhayapārśvayoḥ patramukhāni dattāni | tathāpyanupātaṁ vinā na śobhate ityanupāto dattaḥ | tataḥ kṛtaniścitaṁ bhagavata upanāmitam | bhagavānāha | sādhu sādhvānanda yanmayā nānujñātaṁ tattvayā vijñātam | tasmādanujānāmi | bhikṣubhiranenākāreṇa cīvarāṇi chittvā setavyāni | bhikṣava ekaikaṁ cīvaraṁ chittvā syūtvā dhāvayituṁ pravṛttāḥ avaśiṣṭānyacchinnāni |

tato bhagavānmagadheṣu janapadeṣu cārikāṁ carannāṭavikāmanuprāptaḥ | āṭavikāyāṁ viharatyagrāṭavike dāve | āṭavikā nadīsamīpasaṁyogācchītalā pravātā ca | bhagavatā prathame yāme antarvāsaḥ prāvṛtaḥ | madhyame yāme uttarāsaṅgaḥ | paścime yāme āyuṣmantamānandamāmantrayate | anuprayaccha me ānanda saṁghāṭīmiti | tata āyuṣmatānandena hastau prakṣālya bhagavata upariṣṭāddattā saṁghāṭī | sā rātrirbhagavatā tricīvareṇāti nāmitā | tataḥ prabhātāyāṁ rajanyāṁ saṁlakṣayati | ye kecilloke sukumārakāḥ sukhaiṣiṇaḥ ahaṁ teṣāmagraḥ | tadahaḥ śaknomi tricīvareṇa yāpayituṁ kiṁ punarme śrāvakā iti viditvā bhikṣūnāmantrayatesma | tasmāttarhi bhikṣavo bhikṣubhiśchinnaṁ tricīvaraṁ dhārayitavyamiti |

uktaṁ bhagavatā chinnaṁ tricīvaraṁ dhārayitavyamiti | anyatamasya bhikṣostricīvaraṁ nāsti | tasya namataṁ saṁpannam | sa tacchettumārabdhaḥ | bhagavāṁśca taṁ pradeśamanuprāptaḥ pṛcchati | bhikṣo kimidam | uktaṁ bhadanta bhagavatā bhikṣuṇā chinnaṁ tricīvaraṁ dhārayitavyamiti | mam tṛtīyaṁ cīvaraṁ nāsti | paryeṣamāṇasya me idaṁ namataṁ sampannam | chittvā cīvaraṁ karomi | naitad bhikṣo chedanārhamapi tvāsīvakārham | sīvakaṁ kṛtvā dhāraya | ityuktvā prakrāntaḥ | bhikṣusaṁghaṁ sannipātya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | amukasya bhikṣoścīvaraṁ nāstīti namataṁ chedayatīti | tasmāttarhi bhikṣavaḥ pañcāchedyāni | sarvaṁ namataṁ | sarvaṁ prāvārakaṁ | sarvaṁ kocavaṁ | sarvaṁ lelohitaṁ | sarvaṁ sthūlakambalañceti | āsīvakāṁstu dattvā dhārayitavyam |

śrāvastyāṁ nidānam

rājñaḥ prasenajitaḥ kosalasya mṛgāro nāma agrāmātyaḥ | tena sadṛśātkulātkalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | evaṁ yāvatsapta putrā jātāḥ | tatra ṣaṇāṁ yathābhipretavyavastham | tena nāmāni vyavasthāpitāni | yastu kanīyāṁstasya viśākha iti nāmadheyaṁ vyavasthāpitam | yāvanmṛgārasya patnī kālagatā | tena ṣaṇṇāṁ putrāṇāṁ niveśaḥ kṛtaḥ | te svakasvakābhiḥ patnībhiḥ sārdhaṁ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṁ na cintayanti | mṛgāro gṛhapatiḥ kare kapolaṁ dattvā cintāparo vyavasthitaḥ | tasya sapremako brāhmaṇa āgataḥ | sa tena cintāparo dṛṣṭaḥ | sa kathayati | gṛhapate kimasi cintāparaḥ | mamāmī putrāḥ svakasvakābhiḥ patnībhiḥ sārdhaṁ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṁ na cintayanti | gṛhamavasādaṁ gamiṣyatīti | sa kathayati | viśākhasya kasmānniveśo na kriyate | ko jānīyātkadācitso'pi pāpataro bhavet | etadapi na jñāyate kadācicchobhanataro bhavet | yadi te'numataṁ samanveṣayāmi dārikām | evaṁ kuru | sa gaveṣamāṇo'nupūrveṇa campāmanuprāptaḥ |

campāyāṁ balamitro nāma gṛhapatiḥ | tasya viśākhā nāma duhitā rūpayauvanavatī nayavinayasaṁpannā paṇḍitā paṭupracārā | sā yathābhipretamanoharābhirdārikābhiḥ sārdhamudyānabhūmiṁ saṁprasthitā | sa ca brāhmaṇastaṁ pradeśamāgataḥ | tena sā dārikā dṛṣṭā | sa saṁlakṣayati | āsāmeva tāvatparīkṣā kartavyeti | sa ca āsāmavadhānatatparo mandagatipracāratayā pṛṣṭhato'nubaddhaḥ | prāyo nāryaścalatsvabhāvāḥ | tāsāṁ kācid dhāvati kācidutpatati kācinnipatati kācid hasati kācid gātravikṣepaṁ karoti kācid gāyati | imāni cānyāni ca durvṛttaceṣṭitāni kurvanti | sā tu vinayasaṁpannā mandagatipracārā tābhiḥ sārdhaṁ gacchati | yāvadudyānaṁ saṁprāptāstā dārikāḥ puṣkariṇyāstīre vastrāṇi sthāpayitvā sahasāvatīrya krīḍitumārabdhāḥ | sā tu yathā yathā pānīyamavatarati tathā tathā vastramutkṣipyāvatīrṇāṁ tathaiva śānteneryāpathā yathā yathā vyuttiṣṭhate tathā tathā vastramavatārayati | tata snātaprayatā ekasmin sthāne sthitā | tā dārikā ātmanā prathamato bhuktvā parijanaṁ pariveṣṭumārabdhāḥ | sāpi pūrvaṁ parijanaṁ pariveṣya paścādātmanā paribhuktumārabdhā | tato bhuktapītā udyānasukhamanubhūya saṁprasthitā | yāvadantamārge pānīyamuttartavyam tā dārikā upānahau chorayitvottīrṇāḥ | sā tu sopānatkaiva punaḥ saṁprasthitā | tāsāmārāmasaṁpraveśo jātaḥ | sā chatramādāya āmravanamatikrāntā | anyābhiśchatrāṇi coritāni | tato vātavarṣaṁ prādurbhūtam | tadā dārikā devakulaṁ praviśyāvasthitāḥ | sā tvabhyavakāśa eva | sa brahmaṇastasyāstādṛśalakṣaṇapracārān dṛṣṭvā tato jātakutūhalastāṁ dārikāṁ praṣṭumārabdhaḥ | dārike kasya tvam | balamitrasya duhitā | putri pṛcchāmi | tena kiñcittvayā kopaḥ karaṇīyaḥ | sā smitapūrvaṅgamā kathayati | tāta pṛccha | ko'tra kopaḥ | putri sarvā eva dārikā dhāvantya utpatantyo nipatantyo gātravikṣepaṁ kurvantya imāni cānyāni ca durvṛttaceṣṭitāni kaurvantyo gacchanti tvaṁ punarvinayasaṁpannā mandagatipracāratayā ābhiḥ sārdhamudyānaṁ gacchasīti | sā kathayati | sarvā dārikā matāpitrorvikreyaṁ dravyam | yadi mama utpatantyā nipatantyā vā hastaḥ pādo vā bhidyate ko māṁ prārthayate | natvahaṁ yāvajjīvameva mātāpitroḥ poṣyā bhaviṣyāmi | putri śobhanaṁ gatametat | idamaparaṁ pṛcchāmi | etā dārikā vastrāṇyekānte sthāpayitvā dvitīyavastrāviyuktāḥ sahasrāvatīrya krīḍitumārabdhāḥ | tvaṁ punaryathā yathā pānīyamavatarati tathā tathā vastramapanayasi | tāta hrīvyapatrāpyasampanno matṛgrāmaḥ | yadi māṁ kaścitpaśyatyapāvṛtāmayuktam | putri kastvāṁ tatra paśyati | tāta tvayaiva tāvadahaṁ dṛṣṭā syām | putri śobhanamotadapi gatam | idamaparaṁ pṛcchāmi | etā dārikāḥ pūrvamātmanā bhuktvā paścātparijanaṁ bhojayanti | tvaṁ punaḥ pūrvaṁ parijanaṁ bhojayitvā paścādātmanā bhuṁkṣe | tāta vayaṁ puṇyaphalopajīvinyaḥ | satatamevāsmākaṁ parva | etā kusthānaphalopajīvinyaḥ kadācitkarhicidudārabhojanaṁ labhante | putri śobhaname tadapi gatam | idamaparaṁ pṛcchāmi | sarvalokaḥ śuṣke upānahau dhārayanti | tvaṁ punaḥ udake | kimetat | tāta mūrkho lokaḥ | udaka eva upānahau dharayitavyau | yatkāraṇaṁ sthale sthāṇurdṛśyate kaṇṭakaḥ pāṣāṇaśarkaraḥ śuktiśakalikā śaṁkhasūke khaṇḍikā ca | jale tvete na dṛśyante | ato jala evopānahau dhārayitavyau na sthale | putri śobhanametadapi gatam | idamaparaṁ pṛcchāmi | etā dārikā ātape chatraṁ dhārayanti tvaṁ punarārāme vṛcchāyāyām | kātra yuktiḥ | tāta mūrkho lokaḥ | ārāma eva chatraṁ dhārayitavyam | yatkāraṇaṁ nityamārāmaḥ śākhāmṛgaiḥ pakṣibhirākīrṇaḥ | pakṣiṇa uccāraprasrāvaṁ kurvanti | asthikhaṇḍaṁ pātayanti | śākhāmṛgā uccāraprastāvaṁ kurvanti | ardhaparibhuktāni phalāni pātayanti | calasvabhāvatvāditaścāmutaśca śākhāntare saṁkrāmaṁ kurvanti | kāṣṭhakhaṇḍāni pātayanti | abhyavakāśe ca tannāsti | kadācitsyāttattu laghunipāti | ata ārāma eva chatraṁ dhārayitavyaṁ nābhyavakāśe | putri śobhanametadapi gatam | idamaparaṁ pṛcchāmi | etā dārikā vātavarṣe devakulaṁ pratiṣṭāstvaṁ punarabhyavakāśe sthitā | tāta abhyavakāśa eva sthātavyam | na devakulaṁ praveṣṭavyam | putri kātra yuktiḥ | tāta etāni śūnyadevakulāni | nityameva viṭavāta putradhūrtakairaśūnyāni | yadi mama praviṣṭāyā kaścidaṅgapratyaṅgāṇi parāmṛśati natvevaṁ mātāpitrorme ayaśasyatā bhavati | varamabhyavakāśe prāṇaviyogaḥ | na tveva śūnyadevakulapraveśaḥ |

tato'sau brāhmaṇastatpracārāvarjita janitasaumanasyo balamitrasya gṛhapaterniveśanaṁ praviśya kanyā pratilambhatṛṣṇayā sasaṁbhramaḥ svasti svastītyuvāca | gṛhaparijanaḥ kathayati | brāhmaṇa na tāvadbhikṣāvelā | kiṁ prārthayase | kanyābhikṣām | kasyārthāya | śrāvastyāṁ mṛgāro nāmāgrāmātyaḥ | tasya putro viśākho nāma | te kathayanti | sadṛśamasmākaṁ tatkulam | kiṁ tarhi | ativiprakṛṣṭo deśaḥ | sa kathayati | dūra eva dārikā dātavyā | kiṁ kāraṇam | yadi tāvatsukhitā bhavati śrutvā prāmodyamutpādayiṣyati | atha duḥkhitā dānamānasatkārakriyayā khedamāpadyate'rthāpacayaśca bhavati | te kathayanti | yadyevaṁ dattā bhavatu | tato brāhmaṇaḥ svastītyuktvā prakrānto'nupūrveṇa śrāvastīṁ gataḥ | mārgaśramaṁ prativinodya mṛgārāgrāmātyasya sakāśaṁ gataḥ | tato dārikāyā āhāravihāratāṁ ceṣṭāṁ rūpayauvanaśobhāṁ vaicakṣaṇyaṁ ca yathāvadākhyāya kathayati | mayā mahatā parikhedena nānādigdeśādhiṣṭhānān paryaṭitvā sā kṛcchreṇa pratilabdhā | gacchedānīṁ pariṇayeti | tato mṛgāreṇāgrāmātyena divasatithimuhūrtanakṣatrapratigrahaṁ kṛtvā campāmāgatya mahatā śrīsamudayena viśākhasya pariṇītā |

sā mātrā gamanadeśakāle śikṣyate | putri nityaṁ tvayā sūryācandramasau namasyau | agniḥ paricartavyaḥ | ādarśo nirmādayitavyaḥ | śuklāni vāsāṁsi prāvaritavyāni | grahītavyaṁ na dātavyam | vāṇī rakṣitavyā | na kasyacidutthāyāsanaṁ dātavyam | miṣṭaṁ bhoktavyam | sukhaṁ svaptavyam | niḥśreṇī baddhavyeti | tato mṛgāreṇa śrutam | sa saṁlakṣayati | iyaṁ dārikā mithyādṛṣṭirgrāhyate | ahamenāṁ mithyādarśane vivecya samyagdarśanaṁ grāhayiṣyāmīti viditvā tāmādāya saṁprasthitaḥ |

tato|syā mātā snehavyākulahṛdayā aśruvyākulekṣaṇā kaṇṭhe pariṣvajya sasvaraṁ rudantī kathayati | putri idaṁ te paścimaṁ darśanamiti | sātāmanusaṁjñāpayantī kathayati | amba pṛcchāmi | tāvatkiṁtvamatra jātāhosvijjñātigṛhe | (putri jñātigṛhe |) tattava gṛhamāhosvididam | idam | ahamapīha jātā | tatra mātā vaktavyam | saṁyogo niyataṁ viyogāntaḥ | tūṣṇīṁ bhava | kimarthaṁ rodiṣi |

tato mṛgāraḥ sthalena saṁprasthitaḥ | viśākhā svāminā sārdhaṁ svagṛhalabdhena ca parijanena nauyānena saṁprasthitā | tatra vaḍavā aciraprasūtā nāvamadhirohyate | kiśorakaḥ sthale khedamāpatsyatīti sā yatnenāpi nābhirohatīti kolāhalo jātaḥ | viśākhayā śrutam | sā kathayati | kimarthamayaṁ kolāhala iti | tairyathāvṛttamākhyātam | viśākhā kathayati | kiśorakaṁ pūrṇamabhirohayata svayamabhirokṣyatīti | taistathākṛtam | abhirūḍhā | tano mṛgāreṇa te pṛṣṭāḥ | kimarthaṁ cireṇa yūyamāgatāḥ | vaḍavā nāvaṁ nābhirohati | atha kathamabhirūḍhā | cāmpayikayā upāyasaṁvidhānamākhyātaṁ kiśorakaṁ pūrvamabhirohayata paṇḍitā cāmpayikā |

yāvadantarmārge sārthā rātriṁ vāsamupagatāḥ | mṛgārasya prāgbhāre śayyā prajñaptā | viśākhā dṛṣṭvā pṛcchati | kasyaiṣā śayyā | mṛgārasya | apanayata | kiṁ kāraṇam | yadi suptasya prāgbhāra upari nipatati niyatamavaṣṭabdhaḥ kālaṁ karoti | mama yāvajjīvamayaśasyam | īdṛśī dārikā pariṇītā yadantarmārga eva śvaśuraḥ kālagato gṛhamapi na saṁprāpta iti | tacca śayanāsanamapanītaṁ prāgbhāraśca patitaḥ | samantānmahājanakāyaḥ praghāvito gṛhapatiravaṣṭabdhaḥ iti | gṛhapatiḥ kathayati | bhavanto mā bibhīta | ihāhaṁ tiṣṭhāmi | śayyāṁ pratyavaikṣanta | apanītā śayyā | kena | viśākhayā | paṇḍitā | cāmpeyikā | punarapi jīrṇodyāne vāsamupagatāḥ | mṛgārasya śūnyadevakūle śayyā prajñaptā | viśākhayā dṛṣṭā | pṛcchati | kasyaiṣā śayyā | āryasya | apanayata | kiṁ kāraṇam | yadi devakulaṁ patati tato'vaṣṭabdhaḥ kālaṁ karoti | nanu me pūrvavadayaśasyam | sā cāpanītā | devakulaṁ ca patitam | mahājanakāyo pradhāvitaḥ pūrvavadyavatpaṇḍitā cāmpeyikā |

yāvadanupūrveṇa śrāvastīmanuprāptā | mārgaśrame prativinodite suhṛtsaṁbandhibāndhavajane ca preṣite viśākhā svakulānurūpaṁ gṛhe karma kāryate | mṛgārasya ṣat snuṣā vāreṇa vāraṁ gṛhajanasya bhaktaṁ sampādayanti | viśākhāpi tathaiva niyuktā | tvayāpi saptame divase vāraḥ kartavya iti | tasyā vāra āgamiṣyatīti | ye śvaśuraśvaśrūsvāmināṁ gandhā avaśiṣyante carpaṭikāṁ kṛtvā pratidivasaṁ śoṣayati |yān saktūn pratidinaṁ labhate tataḥ prasthāni viśākhā apanīya sthāpayati | pariśiṣṭaṁ ghṛtena modayati tatpramāṇā eva bhavanti | madyapānāgatastu śvovāro bhaviṣyatīti | yat svāmino nirmālyamātmanaśca tacchītale sthāpitam | yāvatprabhātāyāṁ rajanyāṁ karmakarāṇāmāmalakaṁ dattaṁ gandhaḥ puṣpāṇi bhojana madyaṁ ca | te parituṣṭāścireṇa vayaṁ purāṇagṛhapatipatnyā avalokitā iti | taistasmin divase dviguṇaṁ karma kṛtam | yāvanmṛgāraḥ kālavelāyāṁ karmāntānavalokayan paśyati prabhūtaṁ karma kṛtam | sa pṛcchati | kiṁ yuṣmābhirapare bhṛtakapuruṣā gṛhītāḥ | na | kenacit ko'tra yogo yenādya dviguṇaṁ karma kṛtam | te kathayanti | āryā yādṛśaṁ bhaktaṁ yādṛśaṁ karma | kimetat | tairyathāvṛttaṁ vistareṇa samākhyātam | mṛgāraputraiḥ svakasvakānāṁ patnyaḥ ārocitāḥ | tāḥ kathayanti | vayamapi gṛhādapahṛtya bhṛtakapuruṣāṇāṁ priyaṁ kuryāma | vayamapyāryasya yuṣmākaṁ bhṛtakapuruṣāṇāṁ ca priyā bhavema yathā viśākhayā kṛtam | tato mṛgāreṇa viśākhā pṛṣṭā | putri kathaṁ tvayā bhaktaṁ pratijāgaritam | tayā vistareṇa samākhyātam | mṛgārastuṣṭaḥ | tena saiva gṛhavyāpāre niyuktā | antarjanaśca sarvo'bhihitaḥ | yo yuṣmākaṁ viśākhayā dattena parituṣyati tena sthātavyamānukūlyena vā caritavyam yāvadasau gṛhasvāminī saṁvṛttā | sācāravihāratayā sauratyena ca sarvamantarjanaṁ toṣayati | yāvadapareṇa samayena viśākhāyā gṛhasyopariṣṭād haṁsā uttarakurudvīpādakṛṣṭoptaṁ taṇḍulaphalaśālimādāya saṁprasthitāḥ | rājñaśca gṛhe haṁsastiṣṭhati | tena tān dṛṣṭvā kūjitam | tairapi samayoniviśvāsodvegamasahamānaiḥ kūjitam | rājñaścaraṇakoṣṭhe śāliballaryo nipatitāḥ | tato rājño'mātyānāmekaikā dattā | mṛgāreṇa svapratyaṁśo viśākhāyā dattaḥ | tayā samudrake sthāpayitvā kārṣikāṇāṁ ājñā dattā | te'pi sutarāṁ parituṣṭāḥ | taiḥ kṣetrastokaṁ suparikarṣīkṛtya kālaṁ jñātvā uptaḥ | devaḥ kālavarṣīḥ saṁvṛttaḥ | bījānurūpā saṁpattirjātā | aparasmin varṣe prabhūtaṁ saṁpannamaparasminnapi va rṣe prabhūtataram | evaṁ yāvat sarvāṇi koṣṭhāgārāṇi haṁsāhṛtakuśūlaiḥ paripūrṇāni | yāvadrājñaḥ prasenajitaḥ kośalasya glānyamutpannam | tena vaidyā āhūyaḥ pṛṣṭāḥ | te kathayanti | deva yadi haṁsāhṛtaśāliḥ saṁpadyate tena maṇḍaṁ sādhayitumarhasi | pītvā svastho bhaviṣyasīti | rājñā amātyā āhūya pṛṣṭāḥ | bhavanto mayā yuṣmākaṁ haṁsāhṛtāni śāliśīrṣāṇi dattāni | tāni yuṣmābhiḥ kiṁ kṛtāni | tatra kecit kathayanti | deva asmābhirdevakule dattānīti | apare kathayanti | asmābhiragnau prakṣiptāni iti | apare kathayanti asmābhirdvāraśālāyāṁ baddhānīti | mṛgāraḥ kathayati | deva mayā viśākhāyā dattāni | pṛcchāmi tāvattayā kiṁ kṛtānīti | tena viśākhā pṛṣṭā | sā kathayati | tāta kiṁ haṁsāhṛtaśālinā prayojanam | rājño glānyamutpannam | vaidyairhaṁsāhṛtā śālirvyapadiṣṭā | tato viśākhayā sauvarṇaṁ bhājanaṁ haṁsāhṛtasya taṇḍulasya (maṇḍena) pūrayitvā rājñaḥ preṣitam | rājñā paribhuktam | svasthībhūtaḥ |

apareṇa samayena jānapadaiḥ rājñe baḍavādvayaṁ preṣitam | mātā ca duhitā ca | tatra na kaścijjānīte katarā mātā katarā duhitā iti | rājñā amātyānāmājñā dattā bhavantaḥ suvicāritaṁ kṛtā mama nivedayata iti | amātyāḥ sakaladivasaṁ vicārayataḥ khinnāḥ | na nirloḍitam | mṛgāraścirakāle gṛhaṁ gataḥ | viśākhā pādayornipatya kathayati | tāta kimadya cireṇāgataḥ | tena yathāvṛttaḥ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | tābhyāṁ yogyāśanaṁ samaṁ deyam | yā duhitā sā śīghraṁ bhakṣayitvā mātuḥ pratyaṁśaṁ bhakṣayiṣyati | yā mātā aparipanthinī mukhaṁ nikṣipya sthāsyati | etaccihnamiti | mṛgāreṇa āmātyānāṁ niveditam | tairapi yathā samādiṣṭā parīkṣā kṛtā | tataḥ prabhātāyāṁ rajanyāṁ rājñe niveditam | deva iyaṁ mātā iyaṁ duhitā iti | rājā kathayati | kathaṁ yuṣmābhiḥ parijñātam | deva evaṁ caivaṁ ca | hyastanike na parijñātam | deva kā śaktirasmākaṁ parijñātum | viśākhayā evaṁ sandiṣṭam | rājā kathayati | paṇḍitā cāmpeyiketi |

anyatamaḥ puruṣastīrthe kambalaṁ sthāpayitvā snāti | anyatamaśca puruṣa āgataḥ | sa tena kambalena śiro veṣṭayitvā tatraiva snātumārabdhaḥ | sa puruṣaḥ snātvotthito na paśyati kambalam | puruṣaḥ kathayati | bhoḥ puruṣa kiṁ samanveṣase | kambalam | kutastava kambalam | syād yathāhaṁ śiro veṣṭayitvāvatīrṇastathā tvamapyavatīrṇaḥ syā iti | sa kathayati | eṣa evāsau madīyaḥ kambalaḥ | tvadīyo madīya iti tayorvivāda jātaḥ tau rājñaḥ sakāśaṁ gatau | rājñā amātyānāmājñā dattā | bhavantaḥ parīkṣitvā yasya santakastasyānuprayacchata iti | te parīkṣitumārabdhāḥ | ekaḥ pṛṣṭaḥ | sa kathayati madīya iti | aparaḥ pṛṣṭaḥ | sa kathayati madīya iti | tvadīyo madīya iti divaso'tikrāntaḥ | amātyāḥ khinnāścirakāle anirloḍayitvaiva gṛhaṁ gatāḥ | viśākhayā mṛgāraḥ pūrvavatpṛṣṭaḥ | tena yathāvṛttamārocitam | viśākhā kathayati | tāta kimatra jñātavyam | tau vaktavyau | eko'pi ardhaṁ gṛhṇātvaparo'pyardhamiti | yasya santakaḥ sa vakṣyati | kimarthaṁ madīyaḥ kambalaśchidyate iti | yasya na santakaḥ sa saṁlakṣayiṣyatyardhamapi tāvanme bhavatu | ko'tra mama vyaya ityeṣātra parīkṣā iti | mṛgāreṇa gatvā amātyānāṁ niveditam | deva pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |

rājño yānapātrakeṇa vaṇijā candanagaṇḍīrakaḥ prāvṛto'nupreṣitaḥ | tasya na vijñāyate kataradagraṁ kataranmūlamiti | rājā amātyānāmājñā dattā | vicārayata iti | taiḥ kṛtsnaṁ divasaṁ vicāritam | na parijñātam | cirakāle gṛhaṁ gatāḥ | viśākhayā pūrvavadyāvanmṛgāraḥ pṛṣṭaḥ | tena yathāvṛttaṁ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | udake prakṣeptavyaḥ | yanmūlaṁ tadadhastād bhavati | yadagraṁ tadupariṣṭād bhavati | eṣā tatra parīkṣeti | mṛgāreṇa amātyānāṁ niveditam | pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |

anyatamasmin karvaṭake gṛhapatiḥ | tena sadṛśātkulāt kalatramānītam | tasya na putro na duhitā | tena putrābhinandinā dvitīyā patnī ānītā | tasyāḥ prathamapatnyā īrṣyāprakṛtyā yonivināśanaprayogo dattaḥ | tasyāḥ sutarāṁ yonirviśuddhā āpannasattvā saṁvṛttā | yāvannavānā māsānāmatyāt prasūtā | dārako jātaḥ | sā saṁlakṣayati | pratikruṣṭametad vairāṇāṁ yaduta sāpatnakam | niyatamenamaparā mātā yena vā tena vopāyena ghātayati | kiṁ mama svāmī kariṣyati | ki vā aham | kiyantaṁ ca kālaṁ rakṣitavyaḥ | sarvārtha asyā eva dātavya iti tayā svāminā saha saṁpraghārya labdhānujñayā sā prathamapatnī uktā | bhagini tavaivaiṣa putrā datto mayā | saṁvardhaya enamiti | sā saṁlakṣayati | yasyāḥ putrastasyā gṛham | saṁvardhayāmi | gṛhasvāminī bhaviṣyāmīti | sa tayā saṁvardhitaḥ | pitā cāsya kālagataḥ | tayorgṛhanimittaṁ vivādo jātaḥ | ekā kathayati | mamaiṣaputro dvitīṁyā kathayati mamaiṣaputra iti | te rājñaḥ sakāśaṁ gate | rājñā amātyānāmājñā dattā | gacchata bhavanto vicārayatheti | teṣāṁ vicārayatāṁ divaso'tikrānto na nirloḍitam | cirakāle gṛhaṁ gatāḥ | viśākhā mṛgāraṁ pṛcchati | pūrvavadyāvatkimatra jñātavyam | te vaktavye na na vayaṁ jānīmaḥ kasya putra iti yā yuvayorbalavatī sā gṛhītvā gacchatu | te bāhudvayena gṛhītvā ākarkṣyataḥ | sa duḥkhyamāno rodiṣyati | yāsya mātā sā sānunayā pratimokṣyati | jīvantamapi tāvadenaṁ drakṣāmīti | sānyā nirdayā na pratimokṣyati | yadā kaṣābhistāḍitā bhavati tadā yathābhūtaṁ kariṣyati | iyamatra parīkṣeti | mṛgāreṇāmātyānāmevaṁ niveditam | pūrvavadyāvadrājā kathayati | paṇḍitā cāmpeyiketi |

athāpareṇa samayena mṛgāro glānipatitaḥ | tasya vaidya ekaṁ divasaṁ bhaiṣajyaṁ dadāti punarglāno bhavati | viśākhā saṁlakṣayati | kimarthaṁ tāta ekasmin divase svastho bhavati dvitīye divase punarglāno bhavati | yairbhaiṣajyaiḥ svastho bhavati tāni nimittīkṛtāni | tatastayā vaidyānāṁ dvāraṁ dhārayitvā svayameva cikitsā kṛtā | svasthībhūtaḥ | mṛgāraḥ | saṁlakṣayati | ko'tra yogo yenāhamekasmindivase svastho bhavāmyekasmi glānaḥ | yadā vaidyo na praviśati tadā nityameva svastha iti | tena viśākhā pṛṣṭā | pūrvavadyāvat paṇḍitā cāmpeyikā |

rājñaḥ prasenajitaḥ kosalasya śrīvardhano nāma hastiviśvāsikaḥ | so'pareṇa samayena rājñā avasāditaḥ | viśākhayā śrutam | tayā mṛgāra uktaḥ | tāta sarveṣāmamātyānāmantyamavasādanam | arhasi śrīvardhanasya devaṁ kṣamayitum | sa kathayati | putri kṣamayāmi | tatastena rājābhihitaḥ | deva śrīvardhanī devasya bhaktaḥ | kṣamyatāmasyeti | rājā kathayati | kṣāntam | deva yadi kṣāntaṁ tānyasya vṛttipadāni dīyantām | evaṁ bhavatu | dattāni śrīvardhanena vijñātaṁ yathā viśākhayā mama rājā kṣamāpita iti | sa tasyāḥ pratyupakārabuddhyāsthitaḥ | apareṇa samayena mṛgārasya puruṣavyādhirutpannaḥ | viśākhā asyopasthānaṁ karoti | sa jihneti | sā kathayati | tāta kimarthaṁ jihneṣi | kiṁ na duhitā piturupasthānaṁ karoti | tathāpyasau jihreti | sā saṁlakṣayati | nāyaṁ mamāntikādupasthānaṁ svīkaroti | dārasaṁgrahamasya karomīti | sā śrīvardhanasya gṛhaṁ gatā | tena svāgatavādena samudācaritvā āsanaṁ dattam | niṣaṇṇā śrīvardhanasya duhitā | sā tenoktā | dārike viśākhāpādayoḥ gṛhāṇeti | viśākhā kathayati sthānametadvidyate yanmayaivaiṣā pādayorgrahītavyā bhavatītyuktvā kathayati | svasti sute iti | śrīvardhanaḥ kathayati | kiṁ prārthayase | kanyābhikṣām | kasyārthāya | sā kathayati | tātasya | sa tūṣṇīmavasthitaḥ | śrīvardhanasya patnī kathayati | vṛddhaḥ | kathaṁ tasya dīyata iti | viśākhā kathayati | dhanayauvane hi puruṣāḥ | kiṁ vicāreṇa dīyatāmiti | śrīvardhanaḥ kathayati | bhadre asmākaṁ viśākhopakāriṇī | dīyatām | yadyevaṁ dattā bhavatu | tato mṛgāreṇa mahatā śrīsamudayena pariṇītā | sā tasyopasthānaṁ kartuṁ pravṛttā | viśākhā na tathā |

mṛgāraḥ kathayati | putri vācamanuprayaccheti | sā kathayati | tāta mā kiñcitparihīyate | putri yastvaṁ mātrā śikṣitā tanna kiñcitsamādāya vartase | tāta sarvaṁ samādāya varte | yatkathayati sūryācandramasau namasyāviti | dārikāyāḥ sūryacandramasaḥsthānīyau śvaśrūśvaśurau | tānahaṁ namasyāmi | yat kathayati agniḥ parivartavya iti | striyā bhartāgnisthānīyaḥ | bharturāsannayā bhavitavyam | nāti dūrasthayā | sāhaṁ svāminamagnivatparicarāmi | yatkathayatyādarśo nirmādayitavya iti | tadgṛhamādarśasthānīyaṁ niryamupaleptavyaṁ saṁmārṣṭavyaṁ ca | tadahaṁ gṛhasaṁskāramanudivasaṁ karomyeva | yatkathayati śulkāni vāsāṁsi prāvaritavyānī | anyairvastrairgṛhaparikarma kartavyam | śuklāni vastrāṇi prāvṛtya devaśuśrūṣā kartavyā svāmisaṁskāraṁ copasaṁkramyamiti | etadapyahaṁ karomyeva | yatkathayati grahītavyaṁ na dātavyamiti | kiṁ grahītavyam | lokasakāśād duruktavacanāni | na ca kiñcidduruktaṁ vacanīyam | etadapyahaṁ samādāya varte | yatkathayati vāṇī rakṣitavyeti | guhyavacanaṁ ca prakaṭīkartavyam | tanme vāksaṁyamo'styeva | yatkathayati na kasyācidutthāyāsanaṁ dātavyamiti | evaṁ kathayati | tvaṁ kulavadhū tvayā pratigupte sthāne niṣettavyam | sāhaṁ pratigupta eva niṣīdāmi | yatkathayati mṛṣṭaṁ bhoktavyamiti | sububhukṣitayā bhoktavyamiti | sāhaṁ nityaṁ gṛhajane bhukte bubhukṣitā ca bhuṁje | yatkathayati sukhaṁ śayitavyamiti | sarvaṁ gṛhakāryaṁ kṛtvā rātrau bhāṇḍaṁ pratiśāmya śayyā te kalpayitavyā yathā na punaruttiṣṭhasi isaṁ sunihitamidaṁ durnnihitamiti | tadahamevameva karomi | yatkathayati niḥśreṇī baddhavyeti | evaṁ kathayati | tvaṁ pūrvakairdaśabhiḥ karmapathaiḥ samanvāgatā yena devagatiṁ prāpya iha manuṣyaloke upapannā | tadiyaṁ karmabhūmiḥ | ihāpi tvayā dānāni dātavyāni puṇyāni kartavyāni pāpaṁ na karaṇīyam | eṣāpi puṇyamayī niḥśreṇī svargasopānabhūteti | etadapyahaṁ śaktyā saṁpādayāmi | sādhu sādhu viśākhe | paṇḍitā tava mātā | tvaṁ tu paṇḍitatarā yayā mātuḥ sandhāya bhāṣitaṁ vijñātam |

atha mṛgārasyaitadabhavat yadi bhagavānanujānīyādahaṁ viśākhāṁ mātaraṁ ghoṣayeyamiti viditvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat | labhyaṁ bhadanta snuṣāṁ mātaraṁ ghoṣayitumiti | bhagavānāha sa cetpañcabhirdharmaiḥ samanvāgato bhavati | katamaiḥ pañcabhiḥ | glānamupatiṣṭhati | pratirūpeṣu dāreṣu pratiṣṭhapayati | jīvitenācchādayati | dhanaṁ rakṣati | prajñayā ca sambidhānaṁ karoti |

antaroddānam |

glānopasthānaṁ dārā ca jīvitasya dhanasya ca

prajñayā upasaṁharṣīṁ pañcaitā mātaraḥ smṛtāḥ ||6||

atha mṛgāro yena rājā prasenajitkosalastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ prasenajittaṁ kosalamidamavocat | icchāmyahaṁ deva viśākhāṁ mātaramudghoṣayitum | rājā kathayati | mamāṣi viśākhayopasthānaṁ kṛtamahamapyāryakāṁ pṛṣṭvā tāṁ bhaginīmudghoṣayāmi | tenāryakā pṛṣṭā | sā kathayati | udghoṣaya mā vā | bhaginyevāsau | kathaṁ kṛtvā | purānu brahmadatto'sya preṣyadārikayā sārdhaṁ saṁvāsaṁ gataḥ | tasyāḥ putro jātaḥ | tasya balamitra iti nāma kṛtam | sa vṛddharājena kasmiṁścidevādhikaraṇe pravāsitaḥ | campāṁ gatvāvasthitaḥ | tasyāsau duhitā | tava bhaginī bhavati | tato rājñā hastiskandhe āropya adghoṣitā | iyaṁ viśākhā mṛgārasya (mātā) mahārājasya prasenajito bhaginīti | tayā pūrvārāme vihāraṁ kārayitvā cāturdiśāya bhikṣusaṁghāya niryātitam | tathā sthavirairapi sūtrānta upanibaddham | bhagavān śrāvastyāṁ viharati mṛgāramātuḥ prāsāda iti |

apareṇa samayena viśākhā dvātriṁśadaṇḍāni prasūtā | mṛgāraḥ śrutvā kare kapolaṁ dattvā cintāparo vyavasthitaḥ | janapadakalyāṇī kīdṛśo'narthaḥ prādurbhūta iti | mṛgārastāni cchorayitumārabdhaḥ viśākhā kathayati | tāta mā cchoraya | bhagavagastāvadārocayeti tena bhagavata ārocitam | bhagavānāha | mā cchorayeti | taddvātriṁśatpuṭaṁ kacchapuṭaṁ kārayitvā kulasyopari ekaikamaṇḍaṁ pratyekaṁ puṭeṣu sthāpayeti | viśākhāṁ ca vada | triṣkālaṁ pāṇinā parāmṛṣa | saptame divase sphuṭiṣyanti | dvātriṁśatkumārā bhaviṣyantīti | tena tathā kṛtam | saptame divase sphuṭitāni | dvātriṁśatkumārā jātāḥ | unnītā bardhitā mahāntaḥ saṁvṛttā vyāḍavikrāntāḥ | apareṇa samayena te rathābhirūḍhā bahirnirgatāḥ praviśanti | purohitaputraśca rathābhirūḍho nirgacchati | yāvadanyonyadhurātuṇḍolagnaḥ | purohitaputraḥ kathayati | apanayateti | te'pi kathayanti | tvamevāpanayeti | purohitaputro'hamiti paruṣaṁ vaktumārabdhaḥ | tato viśākhā putraiḥ dhurātuṇḍakena gṛhītvā kṣiptaḥ | saṁkārakūṭe patitaḥ | sa bhasmāvaguṇṭhitaśirāḥ pituḥ sakāśaṁ gataḥ | aśruparyākulakṣaṇaḥ kathayati | tāta viśākhāputrairmama īdṛśī samavasthā kṛteti | putra kimartham | tena vistareṇa samākhyātam | sa kathayati | putra yadyevaṁ kramadhātyāste | mā śokaṁ kuru | upāyasaṁvidhānaṁ kariṣyāmi | sa teṣāṁ randhāndhrānveṣaṇatatparo vyavasthitaḥ | apareṇa samayena rājñaḥ prasenajitaḥ kosalasya kārvaṭiko viruddhaḥ | tasya rājñā ekaṁ daṇḍasthānaṁ preṣitam | hataprahatamāgatam | evaṁ yāvatsaptadaṇḍasthānāni hatapratyāhatāni | rājā svayameva caturaṅgeṇa balakāyena nirgacchati | viśākhāputrāśva praviśanti | tairasau dṛṣṭa uktaśca | devaḥ saṁprasthitaḥ kārvaṭikāṁ sannāmayitumiti | tiṣṭhatu deva | vayaṁ gacchāmaḥ | eva kurutheti | tena teṣāṁ caturaṅgo balakāyo dattastairgatvāsau kārvaṭikaḥ sannāmitaḥ | vandigrahakarapratyāyāṁśca gṛhītvā āgatāḥ | purohitaḥ kathayati | deta ete atīva vikrāntāḥ | yaddevasya kṛcchasādhyaṁ tadeṣāmalpasādhyam | devenaitaccintanīyamiti | kākaśaṁkino hi rājānaḥ | (tat) hṛdi kṛtvā vyavasthitaḥ | punaḥ purohitaṁ pṛcchati | kathamatra pratipattavyam | sa kathayati | deva kimatra pratipattavyamū yadyeṣāmabhirucitaṁ devaṁ rājyāccyavayitvā svayameva rājyaṁ kārayanti | rājā sutarāṁ khinnaṁ saṁlakṣayati | syādevam | kathaṁ ghātayitavya ityupāyasaṁvidhānaṁ cintayati | na kaṁcitpṛcchati | mā mantrasrāvo bhaviṣyatīti svayamevāsya vicārayato buddhirutpannā | ihaivopanimantrya ghātayitavyā iti | tena viśākhāyā sandiṣṭam | bhāgineyaiśca iha bhoktavyamiti | sā saṁlakṣayati | śvo dārakā mātulasya sakāśe bhokṣyante | ahamapi buddhapramukhaṁ bhikṣusaṁghaṁ bhojayāmīti viditvā yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekāntaniṣaṇṇāṁ viśākhāṁ mṛgāramātaraṁ bhagavāndharmyayā kathayā pūrvavadyāvatsaṁpraharṣya tūṣṇīṁ (bhūtaḥ) | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān pūrvavadyāvatpurastād bhikṣusaṁghasya | prajñapta evāsane niṣaṇṇā | teṣāṁ ca rājñaḥ sakāśād dūta āgataḥ dārakā āgacchantviti | tato rājñā hālāhalena viṣeṇa ca sahayogena vihvalīkṛtāḥ | śirāṁsi chinnāni | tataḥ peḍāṁ pūrayitvā jyeṣṭhaputrasya śira upari dattvā jatumudrayā lakṣayitvā viśākhāyāḥ preṣitāḥ | viśākhā saṁlakṣayati | nūnaṁ devena bhāgineyānāmācchādanaṁ preṣitam | ahamapi buddhapramukhaṁ bhikṣusaṁghamācchādayāmīti | tataḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavadyāvad bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ peḍāmuddhāṭayitumārabdhā | bhagavān saṁlakṣayati | sacedviśākhā adṛṣṭasatyā putrabadhaṁ drakṣyati sthānametadvidyate yatsatyānāmabhājanī bhaviṣyatīti viditvā viśākhāmāha | niṣīda tāvaddharmaṁ śṛṇu | paścādyathābhipretaṁ karīṣyasīti | sā bhagavataḥ pādābhivandanaṁ kṛtvā purastāniṣaṇṇādharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā pūrvavadyāvat satyadarśanaṁ kṛtam | tato dṛṣṭasatyā sā peḍāmuddhiṭitvā paśyati putraśirāṁsi | tataḥ kathayati | bhagavan evamanityāḥ sarvasaṁskārā iti | tatra bhagavānbhikṣūnāmantrayatesma | haṁ bho bhikṣavo rājā prasenajitkosalo yena viśākhāyāḥ putrāḥ praghātitāḥ | te cenna praghātitāḥ syuḥ | ebhireva sahāyaiḥ kṛtsnā tena vasumatī karatale sthāpitā syāditi |

atha rājā prasenajitkosalo rajasāvacūrṇitagātro yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kośalaṁ bhagavānidamavocat | kutastvaṁ mahārājaitarhyāgacchasi rajasāvacūrṇita gātraḥ | yāni tāni bhadanta rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāṁ janapadairśvaryasthā (ma) vīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti rājakṛtyāni rājakaraṇīyāni tānyahaṁ kṛtvā pariprāpya etarhyāgacchāmi rajasāvacūrṇiṁtagātraḥ | tena hi mahārāja tvāmeva prakṣyāmi | yathā te kṣamate tathainaṁ vyākuru | tadyathā mahārāja iha te pūrvasyāṁ diśi puruṣa āgacchecchraddhitaḥ pratyayitaḥ stheya avisaṁvādito lokasya | sa evaṁ vadet | tato'haṁ tavaitarhyāgacchāmi pūrvasyāṁ diśi | so'haṁ tatrāprākṣam | mahāśailaṁ parvatamakhaṇḍamachidramasuṣiraṁ susaṁvṛttamekaghanaṁ yāvacca pṛthivī yāvacca nabho'trāntare sarvānsattvānsarvānprāṇinaḥ sarvāṇi bhūtāni sarvaṁ ca tṛṇakāṣṭhaśākhāparṇaśadamabhiniṣpeṣayannāgacchati | yatte deva kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti | evaṁ dakṣiṇasyāṁ paścimāyāmutarasyāṁ diśi puruṣa āgacchet | pūrvavadyatkṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti | evaṁ bhūpate mahārāja mahati mahābhaye pratyupasthite dāruṇe puruṣasaṁkṣaye durlabhemanuṣyapratilaṁbhe kiṁ syāt karaṇīyam | evaṁ rūpe me bhadanta mahati mahābhaye pratyupasthite dāruṇe puruṣasaṁkṣaye durlabhe manuṣyapratilaṁbhe kiṁ syātkaraṇīyaṁ nānyatrārthacaryāyāṁ dharmacaryāyāṁ puṇyacaryāyāṁ kuśalacaryāyāṁ kalyāṇacaryāyāṁ buddhānāṁ ca śāsane yogamāpattum | kasmāttvaṁ mahārāja evaṁ vadasi | evaṁ rūpe me mahati mahābhaye pūrvavadyāvatbuddhānāṁ śāsane yogamāpattumiti | yāni tāni bhadanta rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāṁ janapadaiśvaryastha (ma) vīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti hastibhirhasti yuddhānyaśvairaśvayuddhāni rathai rathayuddhāni pattibhiḥ pattiyuddhāni mantrairmantrayuddhāni dhanairdhanayuddhāni | tāni teṣāṁ tasminsamaye asthāmānyabalānyaparākramāṇi yuddhāya | tasmādahamevaṁ vadāmi | evaṁ rūpe me bhadanta mahati mahābhaye pratyupasthite pūrvavadyāvadbuddhānāṁ śāsane yogamāpattumiti | evameva mahārāja satatasamitamabhimardata eva prāṇino jarāmaraṇam | evaṁ jarāmaraṇābhimardanena mahārāja puruṣapudgalena kiñcitsyātkaraṇīyaṁ nānyatrārthacaryāyāḥ pūrvavadyāvadbuddhānāṁ śāsane yogamāpattumiti viditvā tasyāṁ velāyāṁ gāthāṁ bhāṣate |

yathā mahānto vipulā nabha āsādya parvatāḥ |

mahāntādanusaṁyānti niṣpīṣanto vasundharām ||7||

na tatra hastināṁ bhūmirnapattirathavājinām |

na cāpi mantrayuddhena jayo labhyo dhanena vā ||8||

evaṁ jarā ca mṛtyuśca manuṣyānabhimardati |

kṣatriyān brāhmaṇānvaiśyāñchūdrāṁścaṇḍālapukkasān ||9||

duḥśīlāñchīlasaṁyuktān gṛhasthāngṛhīṇastathā |

daharāṁścaiva vṛddhāṁśca yathā madhyamapaurūṣān ||10||

vimardayati sarvān hi na kiñcidanurakṣati |

tasmāddhi paṇḍitaḥ poṣaḥ saṁpaśyannarthamātmanaḥ |

buddhe niveśayecchraddhāṁ dharme saṁghe cāpyanuttare ||11||

sa dharmacārī kāyena vācā vāpyatha cetasā |

iha cānindito bhavati pretya svarge va modate ||12||

atha rājā prasenajitkosalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ |

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayachettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta viśākhayā mṛgāramātrā karma kṛtam | yasya karmaṇo vipākena dvātriṁśadaṇḍāḥ prasūtāḥ | tena dvātriṁśatputrā jātā vyāḍā vikrāntāḥ saṁvṛttā iti | bhagavānāha praṇidhānavaśāt | kutra praṇidhānaṁ kṛtam |

bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ nagaryāmanyatamo gṛhapatiḥ putraḥ kālagataḥ | tasya sā patnī nityaṁ putrābhinandinī | yadā bhagavān kāśyapaḥ samyak saṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛttvā indhanakṣayādivāgnirnirupādhiśeṣe nirvāṇadhātau parinirvṛttaḥ | tasmiṁśca samaye vārāṇasyāṁ kṛkirnāma rājā babhūva | tena bhagavataḥ kāśyapasya samyaksaṁbuddhasya catūratnamayastūpaḥ pratiṣṭhāpitaḥ | tatra yā sā aputrā yuvatiḥ putrābhinandinī sā vṛddhā saṁvṛttā | tasmin stūpe parikarma kṛtvā tiṣṭhati | tayā chandakabhikṣaṇa kṛtvā tasmin stūpe pūjā kṛtā praṇidhānaṁ ca | yanmayā bhagavataḥ kāśyapasya samyak saṁbuddhasya (sat) kārāḥ kṛtāḥ | anena mama kuśalamūlena bahavaḥ putrā bhaveyuriti kṛtvā prakrāntā nagaraṁ praviṣṭā tatrānyatarā strī prasūyamānā duḥkhavedanābhyāhatā virauti | tayā aparā pṛṣṭā | kimarthameṣā virauti | tayā yathāvṛttamārocitam | sā saṁlakṣayati | yadyahaṁ prasūtā bhaveyamahamapyevaṁvidhaṁ dukhamanubhaveyam yāvat punarapi dvātriṁśatā goṣṭhikaistasminstūpe pūjā kṛtā | sā yuvatistatra sannihitaiva | pūjāṁ kṛtvā praṇidhānaṁ kṛtam | anena vayaṁ kuśalamūlena mahānto'grabalinaḥ syāma | te tayā pṛṣṭāḥ | putrāḥ kiṁ yuṣmābhiḥ praṇidhānaṁ kṛtam | te kathayanti amba idaṁ cedaṁ ca | sā kathayati | putrāḥ yadyevamahameva yuṣmākaṁ mātā bhaveyam | te kathayanti | amba evaṁ bhavatviti | ityuktvā te prakrāntāḥ | sā saṁlakṣayati | sā tāvatstrī ekavāraṁ prasūyamānā duḥkhavedanābhyāhatā tathā virauti ahaṁ punardvātriṁśadvārān prasūyamānā kathaṁ kariṣyāmi iti | sā caivaṁ vikalpayati | stūpasamīpe kukkuṭī prasūtā | sā muhūrtamātreṇa dvātriṁśadaṇḍāni prasūtā na ca virauti | sā saṁlakṣayati | ayaṁ śobhanaprasavanopāya iti viditvā tasmin stūpe tīvreṇa prasānena nipatya praṇidhānaṁ kartumārabdhā yatheyaṁ kukkuṭī muhūrtamātreṇa dvātriṁśadaṇḍāni prasūtā evameva ahamapi sakṛda dvātriṁśadaṇḍāni prasūyeyeti |

kiṁ manyadhve bhikṣavaḥ | yā sā vṛddhā yuvatireṣaiva sā viśākhā | tena kālena tena samayena ye te dvātriṁśad goṣṭhikā eta eva te dvāriṁśad viśākhāputrāḥ | yadanayā tatra praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena dvātriṁśadaṇḍāni prasūtāni |

kiṁ bhadantaṁ viśākhāputraiḥ karma kṛtaṁ yasya karmaṇo vipākena aduṣyanapakāriṇo rājñā prasenajitā praghātitāḥ | teṣāṁ ca śirāṁsi peḍāyāṁ prakṣipya viśākhāyā upanāmitāni | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvat phalanti khalu dehinām |

bhūtapūrvaṁ bhikṣavo'nyatamasminkarvaṭake śauṇḍikaḥ prativasati | saṁbahulāścaurā madyaṁ paryeṣamāṇāḥ tasya sakāśamupasaṁkrāntāḥ | asti madyamiti | pṛcchanti | śauṇḍikapatnyābhihitā astīti | teṣāṁ madyaṁ dattam | avadrago nāsti | tayā vṛṣo darśitaḥ | etaṁ praghātayata | te kathayanti | śastraṁ nāsti | tayā bandhakaṁ gṛhītam | śastraṁ dattam | te taṁ praghātayitumārabdhāḥ | sā hanyamānaścetanāṁ puṣṇāti | yadahaṁ ghātye tatsarvamanayā śauṇḍikapatnyā | tatropapadye'haṁ yatraiṣāṁ śirāṁsi chittvā peḍāyāṁ pūrayitvā etasyāṁ preṣayeyamiti |

kiṁ manyadhve bhikṣavaḥ | yo'sau vṛṣa eṣa evāsau rājā prasenajitkosalaḥ tena kālena tena samayena | ye te caurā eta eva te viśākhāputrāḥ | yā sā śauṇḍika patnī eṣaiva sā viśākhā tena kālena tena samayena (iti) vistaraḥ |

buddho bhagavanrājagṛhe viharati veṇūvane kalandakanivāpe | tena khalu samayena pañcābhijñasya ṛṣerāśramapadam | tena tasminparyaṭatā āśramapadasya nātidūre ciṁkhale bhūpradeśe prasrāvaḥ kṛtaḥ | daivayogāttṛṣārtā mṛgī taṁ pradeśamanuprāptā | tayāsau tṛṣṇārtayā pītaḥ strīndriyaṁ ca ghrātam | acintyaḥ sattvānāṁ karmavipākaḥ | āpanna sattvā saṁvṛttā | yāvadapareṇa samayena tasminneva pradeśe āgatya prasūtā | dārako jātaḥ | sā taṁ ghrātvā visabhāgasattva iti corayitvā prakrāntā | yāvattena ṛṣiṇā tadāśramaṁ paryaṭatā sa dārako dṛṣṭaḥ | sa samanvāhartuṁ pravṛttaḥ kasyāyaṁ putra iti | yāvatpaśyatyātmānam | tenāsau āśramapadaṁ praveśitaāpāyitaḥ poṣitaḥ saṁvardhitaḥ | tasya mṛgasya yādṛśaṁ śiraṁ iti mṛgaśiro mṛgaśira iti saṁjñā saṁvṛttā | apareṇa samayena sa ṛṣiḥ kālagataḥ | mṛgaśirasā kapālākoṭanī vidyā śikṣitā | sa kapālamākoṭya sarvaṁ vyākaroti | yadi tāvatkhaṁkhaṭasvaro bhavati ūrdhvagāmī bhavati devopapattiṁ vyākaroti | atha madhyobhavati ūrdhvagāmī bhavati manuṣyopapattiṁ vyākaroti | etatsugatinimittam | (atha) durgati nimittam | yadi tāvadgadgadasvaro bhavati adhogāmībhavati narakopapattiṁ vyākaroti | atha madhyasvaro bhavati adhogāmī bhavati tiryagupapattim | atha mṛdusvaro'dhogāmī bhavati pretopapattim |

tato bhagavatā tasya vinayakālaṁ jñātvā āyuṣmānānanda uktaḥ | gacchānanda catvāri śirāṁsyādhāya srota āpannasya sakṛdāgāmino'nāgāmino'rhataśceti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutaḥ | catvāri śirāṁsyādhāya tasya ṛṣeḥ sakāśaṁ gataḥ | vyākuruṣveti | sa srota āpannasyeti kapālamākoṭya kathayatyayaṁ deveṣupapannaḥ | sakdāgāmino'pyevameva | anāgāmino'pyevameva | arhataḥ kapālamākoṭya viṣayaṁ na jānāti na vijānāti | tasyaitadabhavat | bhraṣṭo'smi tasmādupadeśataḥ kim | athavā na cāryakule prasūtaḥ | kiṁ vā nimittāni na tādṛśāni yenāsya na jānāmi taṁ hi pracāram | āyuṣmānānandaḥ kathayati | na sarvavidyāsu kṛtaśramastvaṁ yenāsya jānāsi taṁ hi pracāram adhīṣva ttāvannikhilāṁ vidyām lokasya paścādvayapadekṣyasi tvamiti | mṛgaśirāḥ kathayati | asti kaścittvayā sarvavidyāsu kṛtāvī dṛṣṭaḥ | sa kathayati | asti | tathāgato'rhatsamyak saṁbuddhaḥ sarvavidyānāṁ pāraṁgataḥ | atha mṛgaśirā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat |

tiryakpretamanuṣyadevaniraye jānāsi jantorgatim

śiṣṭaṁ nopalabhe ca sattvacaritaṁ vidyāparādhe sati |

ācakṣva tribhavārṇavasya mahato vistīrṇapāraṁ prabho

kiṁ tatsarvaparapravādivijaya śiṣṭaṁ na vijñāyate ||13|| iti ||

bhagavānāha |

ayoghanahatasyaiva jvalato jātavedasaḥ

anupūrvopaśāntasya yathā na jñāyate gatiḥ |

tathā samyag vimuktānāṁ kāmapaṅkaughatāriṇām

prajñaptaṁ vā gatirnāsti prāptānāmacalaṁ padam ||14|| iti ||

evamukte mṛgaśirā bhagavantamidamavocat | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | tato bhagavatā pravrājita upasaṁpāditaḥ | pravrājyopasaṁpādya yathābhiramyaṁ rājagṛhe bihṛtya yena śrāvastī tena cārikāṁ prakrāntaḥ | anupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati pūrvārāme mṛgāramātuḥ prāsāde | abhyavakāśe caṁkramyamāṇena nakṣatrāṇi viparītāni dṛṣṭāni | dṛṣṭvā ca punarāyuṣmantaṁ mṛgaśira (sa) māmantrayate | samanvāhara mṛgaśiraḥ kiyaccireṇa devo varṣiṣyatīti | sa kathayati | naṣṭo'yaṁ bhadanta lokaḥ pranaṣṭo'yam | yathā nakṣatrāṇi vyavasthitāni dvādaśabhirvarṣaiḥ | bhagavatā nakṣatrāṇi samānyadhiṣṭhāyoktaḥ | punarjānīṣveti | sa kathayati | ṣaḍbhirvarṣairevam | bhagavatā punaḥ paryanuyukto bravīti | pañcabhirvarṣaiḥ | evaṁ yāvatsaprabhirdivasairiti | tatra bhagavān bhikṣūnāmantrayatesma | śayanāsanaṁ bhikṣavaśchanne gopayata | adyaiva śalabhasaṁnipātena devo varṣiṣyati | tatraye snāsyanti teṣāmutpādagaṁḍapiṭakāni na bhaviṣyantīti | iti hi mṛgaśiro nakṣatrāṇi capalāni caṁcalānyanavasthāyīni | jīvitamapi caṁcalamanavasthitamityevamuktaḥ | mṛgaśirā bhagavato'bhiprasannaḥ | tathābhiprasannena cārhatvaṁ sākṣātkṛtam | tato vimuktiprītisukha saṁvedī gāthāṁ bhāṣate |

gatirmṛgāṇāṁ pavanamākāśaṁ pakṣiṇāṁ gatiḥ |

gatirvirāgiṇāṁ dharmo nirvāṇaṁ gatirarhatām ||15|| iti ||

aśraṣīdviśākhā mṛgāramātā bhagavān kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ śrāvastyāṁ viharatyasmākamevārāma iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekānte niṣaṇṇāṁ viśākhāṁ mṛgāramātaraṁ bhagavāndharmyayā kathayā sandarśayati pūrvavadyāvat saṁpraharṣya tūṣṇīm | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati | bhagavānpūrvavadyāvadudakamaṇiṁ pratiṣṭhāpya | bhagavataḥ preṣyadārikayā kālārocikayā kālamārocayati | yāvadasau preṣyadārikā pūrvārāmaṁ gatvā paśyati bhikṣūn kavāṭa vivareṇa nagnānsnāyinaḥ | dṛṣṭvā ca punaḥ saṁlakṣayati | nūnamāryakāḥ prakrāntāḥ | ebhiḥ putramoṭikā putrairājīvikairayaṁ vihāro'vaṣṭabdha iti | sā tvaritatvaritamāgatya kathayati | yat khalvārye jānīyā āryāḥ prakrāntāḥ | putra moṭikāputrairājīvakairasau vihāro'vaṣṭabdha iti | viśākhā saṁlakṣayati | asthānamanavakāśo yadbhagavānadhivāsyābhuiktvā prakramiṣyati | nūnamanayā bhikṣavo vinagnā dṛṣṭāiti | tayānyaḥ kālārocakaḥ puruṣaḥ preṣitaḥ | samayo bhadanta sajjaṁ bhaktaṁ yasye dānīṁ bhagavānkālaṁ manyata iti pūrvavadyāvad bhuktavantaṁ viditvā dhautahastamapanītapātram | vṛddhānte niṣadya bhagavantamidamavocat | icchāmyahaṁ bhadanta aṣṭau mahādānāni prajñāpayitum | āgantuke dānaṁ gamike dānaṁ glāne dānaṁ glānopasthāyike dānaṁ dhruvaṁ yuvāguṁ dhruvaṁ bhaiṣajyaṁ bhikṣūṇāṁ varṣāśāṭīcīvaraṁ bhikṣuṇīnāṁ codakaśāṭikāmiti | bhagavānāha | kiṁ punastad viśākhe ānuśaṁsaṁ samanupabhyantī āgantuke dānaṁ dadāsi | āgantuko bhadanda bhikṣurna gocarakuśalo bhavati na vīthīkuśalaḥ | sa madīyaṁ piṇḍapātaṁ paribhujya gocarakuśalo bhaviṣyati vīthī kuśalaśca | sādhu sādhu viśākhe gatametat | kimarthaṁ samanupaśyantī gamikadānaṁ dadāsi | gamiko bhadanta bhikṣuḥ piṇḍapātaṁ paryeṣamāṇaḥ sārthātparibhṛśyate | yūthaparibhraṣṭo vihanyate | sa madīyaṁ piṇḍapātaṁ paribhujya sārthānna paribhṛśyate | nāpi yūthaparibhraṣṭo vihanyate | sādhu śādhu viśākhe etadapi gatam | kimarthavaśaṁ samanupaśyantī glāne dānaṁ dadāsi | glāno bhadanta bhikṣuḥ piṇḍapātaṁ paryeṣamāṇaḥ klāmedvā kālaṁ va kuryāt | sa madīyaṁ piṇḍapātaṁ paribhujya glānyādutthāsyati | sukhasparśaṁ vihariṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṁ samanupaśthantī glānopasthāyike dānaṁ dadāsi | glānopasthāyiko bhadanta bhikṣurātmārthaṁ piṇḍakaṁ paryeṣamāṇo glānasya kṛtyaṁ hāpayati | sa madīyaṁ piṇḍapātaṁ paribhujya saṁpādayiṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṁ samanupaśyantī saṁghe dhruvayavāguṁ dadāsi | santi bhadanta bhagavataḥ śrāvakā dīptāgnayo mandāgnayaśca | tatra ye mandāgnayasteṣāmagnisaṁrakṣaṇaṁ ye tu dīptāgnayasteṣāṁ valopacayaḥ | sādhu sādhu sādhu viśākhe | etadapi gatam | kimarthavaśaṁ samanupaśyantī saṁghe dhruvamaiṣajyaṁ dadāsi | santi bhadanta bhagavataḥ śrāvakā bahvābādhāḥ (svalpābādhāśca) tatra ye bāhvābādhāsteṣāṁ kṛtameva tāvat | ye tvalpābādhāste parimujya bhūyasyā mātrayā sukhasparśaṁ vihariṣyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṁ samanupaśyantī bhikṣuṇāṁ varṣāśāṭī cīvaraṁ dadāsi | adyaiva mayā bhadanta preṣyadārikā kālārocikā preṣitā | tayā bhikṣavo dṛṣṭā nagnāḥ snātum | sā me āgatya kathayati | āryakāḥ prakrāntāḥ putramoṭikā putrairājīvikairvihāro'vaṣṭabdha iti | te madīyena varṣāśāṭīcīvareṇa guptāḥ snāsyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṁ samanupaśyantī bhikṣuṇīnāmudakaśāṭikāṁ dadāsi | eko'yaṁ bhadanta samayaḥ saṁbahulāśca bhikṣuṇyo'jiravatyāṁ nagnāḥ snānti | tā gṛhiṇyo vipuṣpya vipuṣpya bhikṣuṇīnāmaṅgulyagreṇa guhyasthānānyupadarśayanti | tāḥ upadarśyamānāḥ mudguvo bhavanti | madīyayā tu udaka śāṭikayā tā guptāḥ snāsyanti | sādhu sādhu viśākhe yāni tvayā aṣṭau puṇyakriyāvastūni samākhyātāni saṁdṛśyante etāni | saptasvaupadhike (ṣu) puṇyakriyāvastuṣvantargatānyetāni | saptasvaupadhikeṣu puṇyakriyāvastuṣu (nu) labhyaṁ puṇyasya pramāṇamudrahītumetāvatpuṇyaṁ vā puṇyaphalaṁ vā puṇyaphalavipāki veti | apitu bahutvāt puṇyasya mahāpuṇyaḥ puṇyaskandha iti saṁkhyāṁ gacchati |

idaṁ cāhaṁ bhadanta śroṣyāmi | amuko bhikṣuḥ sa bhagavatā pratipadyeva vyākṛtaḥ | eṣo'pi bhikṣustrayāṇāṁ saṁyojanānāṁ prahāṇāt srota āpanno bhavatyavinipātadharmo niyataṁ saṁbodhiparāyaṇaḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṁśca saṁghāyya saṁsṛtya duḥkhasyāntaṁ karisyatīti | sa kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṁ pūrvavadyāvadvarṣāśāṭīcīvaraṁ paribhokṣyati | bhikṣuṇī ca yāvadudakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṁ kuśalaṁ naiṣkramyopasaṁhitam | amuko bhikṣuḥ bhagavatā vyākṛtaḥ | eṣa bhikṣustrayāṇāṁ saṁyojanānāṁ prahāṇādrāgadveṣamohānāṁ ca tanutvātsakṛdāgāmī bhaviṣyati | sakṛdimaṁ lokamāgatya duḥkhasyāntaṁ kariṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati | sa madīyamāgantukabhaktaṁ pūrvavadyāvat varṣāśāṭūīcīvaram bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṁ kuśalaṁ naiṣkramyopasaṁhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣūḥ paṁcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādanāgāmi bhaviṣyatyanāgantā punarimaṁ lokamiti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṁ pūrvavadyāvadvarṣāśāṭīcīvaraṁ bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi protiprāmodyamudāraṁ kuśalaṁ naiṣkramyopasaṁhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣuḥ sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtvā nirupadhiśeṣe nirvāṇadhātau pravekṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṁ pūrvavadyāvadvarṣāśāṭīcīvaraṁ bhikṣuṇo codakaśāṭikāmiti | śrutvā punaradhigamiṣyāmi prītipramodyamudāraṁ kuśalaṁ naiṣkramyopasaṁhitam | atha bhagavān viśākhāṁ mṛgāramātaraṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanātprakrāntaḥ |

atha bhagavān yathābhiramyaṁ śrāvastyāṁ viharati | yena vaiśālī tena cārikāṁ prakrāntaḥ | anupūrveṇa cārikāṁ caranvaiśālīmanuprāptaḥ | vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya prāvikṣat | tena khalu samayena saṁbahulā bhikṣava ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayantyātāpayanti praviṣajanti | adrākṣīdbhagavān saṁbahulānbhikṣūn ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarasyaitadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīḍyatvaṅmāṁsaśoṇitaṁ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṁkhyāya paribhujanta iti viditvā vaiśālīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmayya pādau prakṣālya vihāraṁ prāvikṣat pratisaṁlayanāya | atha bhagavān sāyāhne pratisaṁlayanād vyutthāya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmantrayate sma | ihāhaṁ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya prāvikṣam | adrākṣamahaṁ bhikṣavaḥ saṁbahulānbhikṣūnārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarme etadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīdya tvaṅmāṁsaśoṇitaṁ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṁkhyāya paribhuñjate | sādhu bhikṣavaḥ śraddhādeyasya mātrā paribhojitāyāḥ kāla (pari) bhojitāyā vīciparibhojitāyāḥ saṁkhyāparibhojitāyā mitaparibhojitāyāḥ | atha bhagavāñchraddhādeyasya mātrādiparibhojitānāṁ varṇaṁ bhāṣitvā bhikṣūṇāmantrayate sma | tasmāttarhi bhikṣavo na vinā pratyāstaraṇena sāṁdhikaṁ śayanāsanaṁ paribhoktavyamaśucimrakṣitaṁ śayanāsanaṁ ca | tatkṣaṇādeva śocayitavyamanyathā sātisāraḥ |

atha bhagavānpūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya prāvikṣadāyuṣmatānandena paścācchramaṇena | adrākṣīd bhagavānanyataraṁ puruṣaṁ kālakapṛṣṭham | dūrādeva dṛṣṭvā ca punarāṣyumantamānandamāmantrayate | paśyasi tvamānanda etaṁ puruṣaṁ kālakapṛṣṭham | evaṁ bhadanta | eṣa ānanda puruṣaḥ kāśyapasya samyak saṁbuddhasya pravacane pravrajita āsīt | tatrānena sāṁdhikaṁ śayanāsanaṁ kalyapratyāstaraṇena malapratyāstaraṇena paṭṭikāṁ surucikāṁ loḍhakaṁ kṛtvā paribhuktam | tasya karmaṇo vipākena pañcajanmaśatāni kālakapṛṣṭho jātaḥ | yāvadetarhyapi kālakapṛṣṭho jāta iti | viditvā vaiśālīṁ piṇḍāya caritvā pūrvavadyāvatpratisaṁlayanād vyutthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmāṁtrayate sma | adyāhaṁ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya praviṣṭaḥ | tatrāhamadrākṣaṁ puruṣaṁ kālakapṛṣṭham | sa kāśyapasya samyak saṁbuddhasya pravacane bhikṣurāsīt | tatrānena sāṁdhikaṁ śayanāsanaṁ kalpapratyāstaraṇena pūrvavadyāvatpañca janmaśatāni kālaka pṛṣṭho jātaḥ | tasmāttarhi bhikṣavodyāgreṇa na bhikṣuṇā kalpapratyāstaraṇena sāṁghikaṁ śayanāsanaṁ paribhoktavyam | paribhuṁkte | sātisāraḥ | api tu dvābhyāṁ pratyāstaraṇābhyāṁ paribhoktavyaṁ ghanena vā ekapuṭena | pailottike na vā dvipuṭena |

bhīkṣavaścitropacitrāṇi pratyāstaraṇāni dhārayanti dīrghadaśāni | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | bhagavānāha | nīlaṁ kardamaṁ kaṣāyaṁ vā pratyāstaraṇam śastralūnaṁ kṛtvā dhārayitavyam | anyathā sātisāraḥ |

(bhikṣavaḥ kaṇḍūro) geṇa bādhyante | tasya cīvarakāṇi pūyaśoṇiyopaliptāni durgandhitāni mākṣikākīrṇāni | sa piṇḍapātaṁ praviṣṭaḥ | taṁ dṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | kaṇḍūpracchādanaṁ dhārayitavyam | pañcabhiḥ ṣaḍbhirvā divasaiḥ śocayitavyam | anyathā sātisāraḥ |

bhikṣavaḥ kuṣṭharogeṇa bādhyante | te sāṁdhikāni śayanāsanāni paribhuñjate | prāsādeṣu puṣkariṇyāṁ dvārakoṣṭhake pariṣaṇḍāyāṁ caṁkrameṣu saṁsthānavṛkṣeṣu tiṣṭhanti | durgandhāna makṣikābhirākīrṇān tāndṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | kuṣṭharogābhibhūtasyāhaṁ bhikṣavo bhikṣorāsamudācārikāndharmānprajñāpayiṣyāmi | kuṣṭharogābhibhūtena bhikṣuṇā sāṁdhikaṁ śayanāsanaṁ laya naṁ ca na paribhoktavyam | prāsādādiṣu yathāparikīrtiteṣu sthāneṣu sthātavyam | sāṁdhikī prasrāvakuṭī varcaḥkuṭīḥ ca na praveṣṭavyā | pratigupte sthāne saṁghena tasya vāso devaḥ | upasthānaṁ ca kartavyam | kuṣṭharogābhibhūto bhikṣuryathāprajñaptānāsamudācārikāndharmānna samādāya vartate saṁgho vā sātisāro bhavati |

āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | labhyaṁ bhadantaṁ sugatacīvaramatirekacīvarakalpena dhārayitum | na labhyamudālin | labhyaṁ bhadanta kauśeyaṁ cīvaraṁ tricīvarādhīṣṭhānena atirekacīvarādhiṣṭhānena dhārayitum | labhyamudālin yatheṣṭhataḥ | evaṁ pūrṇakaṁ śāṇakaṁ labhyam | uddānam |

bhāṅgeyaṁ keśacīvaraṁ nāgnyaṁ keśalucanaṁparṇaśāṭīm |

ajinaṁ sāntarottaraṁ tirīṭimaṅganīlakam ||16||

śrāvastyāṁ ṣidānam | athānyatamo bhikṣuryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagvataḥ pādau śirasā vanditvaikānte asthāt | ekāntasthitaḥ sa bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta bhāṅgeyaṁ cīvaraṁ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta bhāṅgeya cīvaram | tasmānna bhikṣuṇā bhāṅgeyaṁ cīvaraṁ dhārayitavyam | dhārayati | sātisāro bhavati |

aparo bhikṣurgatvā bhagavantamidamavocat | icchāmyahaṁ bhadanta keśacīvaraṁ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ | pūrvavadyāvatsātisāro bhavati |

aparo bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadamtaṁ nāgnyaṁ samādātum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta nāgnyam | api tu tricīvaraṁ mayānujñātaṁ kimarthaṁ nāgnyaṁ samādadāsi | tasmānna bhikṣuṇa nāgnyaṁ samādātavyam | samādadāti | āpadyate sthūlātyayaḥ | atha sa bhikṣurnāgnyamalabhamānaḥ śikṣāṁ pratyākhyāya hānāyāvṛttaḥ bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadantāsau bhikṣurnāgnyamalabhamānaḥ śikṣāṁ pratyākhyāta hānāyāvṛttaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani ahrīkyadoṣād dārikāṁ na labdhavāṁstacchrūyatām |

bhūtapūrvaṁ bhikṣavo dhṛtarāṣṭro nāma haṁsarājo babhūva | tasya duhitā svayaṁvarāvatīrṇā | śrutvā nānādigdeśanivāsinaḥ pakṣiṇaḥ sannipatitāḥ | ekaikaḥ saṁlakṣayati māṁ varayiṣyatīti | tayā dārikayā mayūro dṛṣṭaḥ | sā kathayati | eṣa mama bharteti | tasyāparaiḥ samākhyātam | tvamanayā vṛta iti | sa kalāpaṁ pūrvīkṛtya nartitumārabdhaḥ | sa dhṛtarāṣṭreṇa dṛṣṭaḥ | kathayati | kimarthamayaṁ nṛtyatīti | aparaiḥ samākhyātam | tava duhitā vṛtā iti | sa kathayati | hrīvyapatrāpyaviyukto'yaṁ nāhamasmai duhitaraṁ dadāmīti | sa śrutvā mayūro dhṛtarāṣṭrasakāśaṁ gatvā gāthāṁ bhāṣate |

svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā dadāsi kasmānna bhavān sutāṁ me ||17||

dhṛtarāṣṭraḥ prāha |

svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā ahrīkyadoṣāttu na te dadāmi ||18|| iti ||

kiṁ manyadhe bhikṣavaḥ | yo'sau mayūraḥ eṣa evāsau bhikṣustena kālena tena samayena | tadāpyeṣa ahrīkyadoṣād dārikāmalabhamāno duḥkhī durmanā pakṣigaṇamadhyādavakrāntaḥ | etarhyapyasau nāgnyamalabhamāno duḥkhī durmanā bhikṣusaṁghamadhyātprakrāntaḥ |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta keśān luṁcitum | bhagavānāha | muṇḍanaṁ mayā samanujñātam | kasmāttvaṁ keśān luṁcasi | tīrthikadhṛta eṣa mohapuruṣaḥ yaduta keśaluṁcanam | tasmānna hi bhikṣuṇā keśā luṁcitavyāḥ | luṁcati | satisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta parṇaśāṭikāṁ dhārayitum | bhagavānāha | tīrthikadhṛtametanmohapuruṣaḥ | pūrvavadyāvatsārisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta ajinaṁ dhārayitum | bhagavānāha | tīrthikadhvajametanmohapuruṣaḥ yaduta ajinam | dhārayati pūrvavadyāvatsātisāro bhavati |

aparo'pi bhirkṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta sāntarottareṇa cīvareṇa yāpayitum | tricīvaraṁ mayā mohapuruṣa samanujñātam | kasmāttvaṁ sāntarottareṇa yāpayasi | tasmānna bhikṣuṇā sāntarottareṇa cīvareṇa yāpayitavyam | yāpayati | sātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta tirīṭīṁ dhārayitum | tirīṭi iti valkalaḥ | bhagavānāha | tīrthikadhvaja eṣa pūrvavadyāvat sātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta aṁganāḍikāṁ dhārayitum | bhagavānāha | āgārikadharmastarhyeṣāho mohapuruṣa yadutāṅganāḍi (kā) | pūrvavadyāvatsātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta sarvanīlaṁ cīvaraṁ dhārayitum | bhagavānāha | āgārikā hyenaṁ dhārayanti tasmānna bhikṣuṇā sarvanīlaṁ cīvaraṁ dhārayitavyam | pūrvavadyāvat sātisāro bhavati | evaṁ sarvapītaṁ sarvalohitamavadātaṁ na kalpayatyeva |

uddānam |

dīrghadaśaṁ channadaśaṁ kambukoṣṇīṣaveṣṭanam |

kūtapamuṣṭrakambalaṁ plīhakānandaḥ sāntarottaram ||19||

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta dīrghadaśaṁ cīvaraṁ dhārayitum | bhagavānāha | tīrthikadhvajaḥ pūrvavadyāvat sātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta channadaśaṁ cīvaraṁ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣa pūrvavadyāvat sārisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ kambukaṁ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapurusaḥ pūrvavadyāvat sātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta uṣṇīṣaṁ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāri bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta śiroveṣṭanaṁ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta kutapaṁ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavat sārisāro bhavati |

aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṁ bhadanta uṣṭrakambalaṁ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavadyāvat sātisāro bhavati |

āyuṣmān plīhakānandaḥ anyatamasminnabhikṣuke āvāse akavāṭake varṣā upagataḥ | tasya bahirnigatasya saṁghāṭyupahṛtā | etadyāvadbhagavānāha | na bhikṣuṇā abhikṣuke āvāse akavāṭake varṣā upagantavyam | na ca vinā saṁghāṭyā kkacid gantavyā | gacchati | sātisāro bhavati |

āyuṣmān plīhakānando glānaḥ | tasyāyuṣmānānando glānopasthāyakaḥ | devaśca varṣitumārabdhaḥ | sa notsahate saṁghāṭīṁ prāvṛtya gantum | bhagavānāha | sāntarottareṇa gantavyam |

api tu saṁghāṭyā paṁcopanikṣepaṇakalpā | sabhikṣuka āvāsaḥ sakavāṭaḥ | devo varṣati | varṣāśaṅke ca | nadīpāraṁ vā gantukāmo bhavati | āstīrṇaḥ kaṭhina āvāso bhavati | saṁghena sammatirdattā bhavati |

antaroddānam |

vārṣika-śramaṇoddeśā utpādenāpi ca dvayam |

kulopakāśca kaukṛtyaṁ saṁghalābhena tasya tat ||20||

uktaṁ bhagavatā bhikṣūṇāṁ cīvarapāto deya iti | bhikṣavaḥ saṁghapravārita eva janapade cārikāṁ prakrāmanti | teṣāṁ na kaścillābhaṁ gṛhṇāti | bhagavānāha | bhikṣumavalokayitvā gantavyaṁ yo'sya lābhaṁ gṛhṇāti | apare'pi bhikṣava anavalokitā evaṁ gṛhṇanti | bhikṣūṇāṁ parasparaṁ virodho bhavati | bhagavānāha | na bhikṣuṇā anavalokitena lābho grahītavyaḥ | gṛhṇāti | sātisāro bhavati | apare'pi bhikṣavaḥ avalokitā api pratijñāya na gṛhṇanti | bhagavānāha | te sarvaṁ dāpyāḥ | śrāmaṇerāṇāṁ prakrāntānāṁ na kaścillābhaṁ gṛhṇāti | bhagavānāha | teṣāmācāryopādhyāyairgrahītavyam | bhikṣavaḥ kulābhaṁ bhājayanti | viprakāntānāṁ nānuprayacchanti kulābha iti kṛtvā | bhagavānāha | ye'valokitāstairgrahītavyam | apare'navalokyaiva gatāḥ | teṣāṁ na kaścit gṛhṇāti | bhikṣavaḥ kaukṛtyena na gṛhṇanti | bhagavānāha | mrahītavyam | nātra kaukṛtyaṁ karaṇīyam | aparaṁ naiva śakyate bhājayitumalpaṁ kṛtvā | bhagavānāha | anyena miśrīkṛtya vihārasthairbhājayitavyam | nātra kaukṛtyaṁ karaṇīyam | kulābhamavalokito na gṛhṇāti | pañca paṇānupādāya sphuṭaṁ dāpayitavyam |

anyatamasmin karvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatra yadi bhikṣuśataṁ prativasati paṭakaśataṁ dadāti | evaṁ yāvadeko'pi bhikṣuḥ prativasati paṭakaśatameva dadāti | yāvadapareṇa samayena tasminneva vihāre dvau mahallau varṣoṣitau | tena gṛhapatinā paṭakaśataṁ preṣitam | to gṛhītvā parasparaṁ vicārayataḥ | ekaḥ kathayati saṁghasyāyaṁ lābhaḥ pratipadyata iti | dvitīyaḥ kathayati asmākameva prāpadyata iti | yadyeva gṛhāṇa | sa kathayati | mā parasparavirodhaḥ syāt | yāvadekenāpi na gṛhītam | tau punarvicārayataḥ | kathamatra pratipattavyam | ekaḥ kathayati | bhikṣavaḥ āhūyantām | taiḥ saha bhājayiṣyāmaḥ | dvitīyaḥ kathayati | evaṁ bhavatu | ko gacchatu | yo navakaḥ | ko vastrāṇi gopāyati | yo navakaḥ | na śakyamevam yo navakaḥ sa gacchatu yo vṛddhaḥ sa vastrāṇi gopāyatu | evaṁ bhavatu | navakaḥ śrāvastīṁ gato bhikṣuṇāmānayanāya | ācaritaṁ ṣaḍvargikāṇām | aśūnyaṁ jetavanadvāramanyatamānyatamena ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṁlakṣayati | ko'pyayaṁ sthaviro bhikṣurāgacchati | pratyudgacchāmīti | sa pratyudagataḥ | svāgataṁ svāgataṁ sthavira | vande ācārya | sa saṁlakṣayati | nāyamācāryaṁ jānīte nāpyupādhyāyam | mahallo'yamiti viditvā kathayati | sālohita kutastvamāgacchasi | amukasmātkarvaṭakāt | kiṁ tatra vihāraḥ | vihāraḥ | kimasau vihāra āhosvidvighātaḥ | tena yathāvṛttaṁ vistareṇa samākhyātam | tvaṁ kimarthamāgataḥ | bhojanāya bhikṣūnnayāmi | yadyevamahameva yuṣmākamanukampārthaṁ gacchāmi | ācārya śobhanam | upanandaḥ saṁlakṣayati | yadyayaṁ matsakāśādanyatra gamiṣyati mahājanapratisaṁviditaṁ kariṣyati | surakṣitaḥ kartavya iti | sa tena pratiśāmitaḥ | akālapānako dattaḥ | kathāsaṁlāpena tāvadvidhārito yāvadvikālībhūtam | śayyā śobhanā prajñaptā | pādaśaucaṁ pādamrakṣaṇaṁ ca dattam | tāvaccāvasthito yāvanmiddhamavakrāntam | tata upanandena sā rātriḥ kṛcchreṇātināmitā | mā mantrasrāvaḥ syāditi | tataḥ sa rātramevotthāya sālohitamādāya tvaritatvaritaṁ saṁprasthitaḥ | anupūrveṇa karvaṭakamanuprāptaḥ | tatastena dvitīyena sālohitena vihārasthena svāgatavādasamudācāreṇa samudācarya viśrāmitaḥ | atha trayo'pi janā ekasmin sthāne niṣaṇṇāḥ | upanandaḥ kathayati | bhājayāmo lābhaṁ sthavirāḥ | bhājayāmaḥ | upanandenaiko mahalla uktaḥ | sālohita tvaṁ bhājaya | sthavira nāhaṁ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt | dvitīyo'pyuktaḥ | sālohita tvaṁ bhājaya | so'pyevameva kathayati | upanandaḥ kathayati | yuvāṁ pratyavāyabhīrukau kimicchathaḥ | upananda ūrdhvapādovāṅmukhe narakaṁ gamiṣyatīti | upanandaḥ saṁlakṣayati | sālohitāvetau mahallau bhettavyāviti | tatastayordhruvapracāraṁ kalpakāraṁ pṛṣṭvā ekasya sakāśamupasaṁkramya pṛcchati | sālohita tvayātra kiṁ kṛtam | sthavira nityaṁ mayā vihāraḥ siktaḥ saṁmṛṣṭaḥ sukumārī gomayakārṣī datteti | sālohita yadi secanena saṁmārjanena vā lābho labhyeta upanandaḥ sarvavihārānsiñcet saṁmārjayecca | api tu yo'tra lābhaḥ saṁpannaḥ sa tasyānyasya sālohitasyānubhāvāt | so'sminvihāre kālānukālaṁ dharmaśravaṇaṁ dadāti | dharmaśravaṇārthinyo devatā autsukyamāpannāḥ | ye'tra lābhasampannāḥ | tatastasyānubhā (vā) dayaṁ lābhaḥ sampannaḥ | yamasau dadāti (saḥ) grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhata iti pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṁkramya kathayati | sālohita tvayātra kiṁ kṛtam | sthavira mayātra kālānukālaṁ dharmaśravaṇaṁ dattam | sālohita yadi dharmaśravaṇena lābho labhyeta upanandastiṣṭhan gacchanniṣaṇṇo nipannaḥ sarvakālaṁ dharmaṁ deśayet | yaḥ kaścidayaṁ lābhaḥ sampannaḥ sarvo'sau tasyānyasya sālohitasyāmubhāvāt | tenāyaṁ vihāro nityakālaṁ siktaḥ saṁmṛṣṭaḥ sukumārī gomayakārṣītu pradattā | uktaṁ bhadanta bhagavatā pañcānuśaṁsāḥ saṁmārjane | katame pañca | ātmanaścittaṁ prasīdati | parasya cittaṁ prasīdati | devatā āttamanaso bhavanti | prāsādikasaṁvartanīyaṁ kuśalamūlamupacinoti | kāyasya bhedāt sugatau svargaloke devaṣupapadyata iti | tadatra vihāre saṁmārjanena dānapatayo'bhiprasannāḥ | devatā cāttamanasaḥ saṁvṛttāḥ | tenātra lābhasaṁpannāḥ | atastasyānubhāvādayaṁ lābhaḥ sampannaḥ | yamasau dadāti sa grahītavyo no tu vicārayitavya iti | so'pyabhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | tau niṣpratibhātau kṛtvā kathayati | sālohitāvastyanya upāyaḥ | jñaptiṁ kṛtvā bhājayāmaḥ | jñaptikarmākopyamuktaṁ bhagavateti | tau pūrvamevābhyāhatau kathayataḥ | sthavira yathecchasi tathā kuruṣveti | tata upanandena trayo bhāgāḥ kṛtāḥ | dvayorbhāgayormadhye svayaṁ niṣaṇṇaḥ tayordvayormadhye ekaṁ bhāgaṁ sthāpayitvā jñaptiṁ kartumārabdhaḥ | śṛṇutaṁ yuvāṁ sālohito dvo | ayamekaḥ | imau dvau | ahameka eva tattrayamityeṣā | jñaptiḥ | tatu dvau bhāgāvātmanā gṛhītvā tayoreko dattaḥ | (tau kathayataḥ) sthavira sa evāsmākaṁ kaliḥ saṁvṛttaḥ | tvamevāsmākaṁ bhājaya | sa bhājayitumārabdhaḥ | tatrāpyekaḥ paṭako'tiriktaḥ | tamapyādāya paṭakānāṁ bhāraṁ baddhvā saṁprasthitaḥ | tato'nupūrveṇa śrāvastīmanuprāptaḥ | bhikṣubhirdṛṣṭa uktaśca | bhadantopananda kastvayā paścācchirāśayano dṛṣṭaḥ | tena yathāvṛttaṁ vistareṇa samākhyātam | te kathayanti | kalpate tavaivaṁ kartum | amitrāṇāṁ pādaṁ gale dattvā etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavān saṁlakṣayati | yaḥ kaścidādīnavo bhikṣavaḥ parakīye lābhe sannipatati| tasmānna bhikṣuṇā parakīye lābhe sannipatitavyam | sannipatati | sātisāro bhavati | bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchetāraṁ buddhaṁ bhagavantaṁ pṛcchanti | paśya bhadanta āyuṣmatā upanandena tanmahalladvayaṁ dharmamukhikayā vyaṁsitam | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvanyanena mahalladvayaṁ vyaṁsitam | tacchrūyatām |

bhūtapūrvaṁ bhikṣavo'nyatamasminnadītīre udradvayaṁ prativasati | tadyada jalena gacchati tadā matsyāḥ sthalamabhiruhanti | yadā tu sthalena gacchati tadā matsyāḥ jale nipatanti | na kiñcidaghaṁ sādhayanti | tatastaiḥ sāmīciḥ kṛtāḥ | eko'smākaṁ jalena gacchatu dvitīyaḥ sthalena | yatsaṁpadyate tadasmāt sāmānyamiti | tatraiko jalena saṁprasthito dvitīyaḥ sthalena | tatra ye jalasthena matsyāḥ saṁtrāsitāḥ sthalamabhirohanti | tānsthalasthaḥ praghātayati jalasthāñjalastha eva | yāvanmatsyānāṁ mahānurāśiḥ saṁvṛttaḥ | ekaḥ kathayati | tvaṁ bhājaya | dvitīyaḥ kathayati | nāhaṁ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt so'pi kathayati | yadyapyevaṁ mamāpyeva eṣa doṣaḥ | tau cintāparau vyavasthitau | yāvat pūrṇamukho nāma śṛgālastayoḥ sakāśamupasaṁkrāntaḥ | sa kathayato | bhāgineyau kiṁ cintāparau tiṣṭhataḥ | mātula asmākaṁ matsyāḥ sampannāḥ | kiṁ na bhājayathaḥ | mātula pratyavāyabhayāt | yuvāṁ pratyavāyabhīrukau kimicchathaḥ | pūrṇamukha urdhvapādo'vāṅmukho narakaṁ patiṣyatīti | pūrṇamukhaḥ saṁlakṣayati | sahitāvetau bhettavyāveti | tatastayordhruvapracārakalpakāraṁ dṛṣṭvā ekasya sakāśamupasaṁkramya pṛcchati | bhāgineya tvayātra kiṁ kṛtam | mātula ahaṁ jalena gataḥ | ye mayā jalena gacchatā matsyāḥ santrāsitāḥ sthalamabhirūḍhāḥ te anena praghātitāḥ bhāgineya yadi jalagamanena kiñcitsampadyeta pūrṇamukho nityaṁ jalena yāyāt | tasya sthalena gacchatā sthāṇubhayaṁ kaṇṭakabhayaṁ śvāpadabhayaṁ kūlapātabhayam | apituṁ yadyasau na pratighātayati kiṁ tvaṁ trāsayitvā karoṣi | sarvathā ye'tra matsyāḥ sampannāste tasyānu bhāvānna tava | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ | pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṁkramya kathayati | bhāgineya tvayātra kiṁ kṛtam | mātulo'haṁ sthalena gato mayā sthalamabhirūḍhā matsyāḥ pratighātitāḥ | bhāgineya yadi sthalagamanena kiñcillabhyeta pūrṇamukho nityameva sthalena yāyāt | tasya jalena gacchatā ūrmibhayaṁ kūrmabhayaṁ śiśumārabhayaṁ kumbhīrabhayaṁ jālabhayam | api tu yadyasau na santrāsayati kathaṁ tvaṁ praghātayasi | sarvathā ye tu matsyāḥ sampannāste tasyānubhāvāt | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | pūrṇamukhaḥ kathayati | bhāgineya astyanya upāya | gāthābhigītena tān bhājayāmaḥ | akopyaṁ bhaviṣyati | tau pūrvamevābhyāhatau kathayataḥ | mātula yathecchasi tathā kuru | pūrṇamukhena trayo bhāgāḥ kṛtāḥ | pṛcchānāmekomatsyarāśiḥ (śirasāṁ) dvitīyo madhyamakhaṇḍānāṁ tṛtīya iti | gāthāṁ ca bhāṣate |

sthalacāriṇo hi lāṅgūlaṁ śiro gambhīracāriṇaḥ |

yastu madhyamako gaṇḍaḥ dharmasthastaṁ hariṣyati ||21|| iti ||

pūrṇamukhaḥ saṁlakṣayati | vyaṁsitāvetau | saṁpannau me lābhaḥ | sa mahato rohitasya matyasya madhyagaṇḍamādāya pituḥ sakāśamupasaṁkrāntaḥ | tato'sya mātā parituṣṭā gāthābhigītena paripṛcchati |

kutastvaṁ pūrṇika eṣi kuta eṣi supūrṇika |

saśiraskamalāṅgūlaṁ matsyamādāya rohitam ||22|| iti ||

sa kathayati |

vivadante yena mūḍhā gharmā(dha)rmeṣvakovidāḥ |

alpecchāstena jīvanti rājakoṣaśca vardhate ||23|| iti ||

sāpi punargāthāṁ bhāṣate |

sādhu te suparākrāntaṁ pūrṇika priyadarśana |

tvaṁ ca lābhena saṁyuktastau cāpi paritoṣitau ||24|| iti ||

kiṁ manyadhve bhikṣavaḥ | yo'sau pūrṇamukhaḥ śṛgālaḥ eṣa evāsau upanandaḥ | tena kālena tena samayena yau tāvudrāvetau tau mahallau | tadāpyanena tau vyaṁsitāvetarhyapīti |

śrāvastyāṁ nidānam | anyatamasminkarvaṭake (gṛhapatiḥ) | tena vihāraḥ kāritaḥ | tatra bhikṣuśataṁ varṣā upagatam | tasya gṛhapaterbuddhirutpannā paṭakaśataṁ samudānayāmi | bhikṣusaṁghaṁ bhojayitvā pratyekamekaikaṁ bhikṣuṁ paṭenācchādāyiṣyāmīti | yāvadupanandena śrutam | amuko gṛhapatirbhikṣusaṁghaṁ bhojayitvā pratyekamekaikaṁ bhikṣuṁ paṭenācchādayiṣyatīti | śrutvā ca punaḥ saṁlakṣayati | na bhavāmyupanando yadi tasmātpaṭakaṁ na niṣpādayāmīti | so'nimantrita eva gataḥ | gṛhapatirbhikṣusaṁghaṁ bhojayitvā cārayati | upanandaḥ kaṭakaḥ gṛhītvālaghuladhveva prakrāntaḥ | yāvadekasya bhikṣo paṭako nāsti | gṛhapatiḥ kathayatyārya paṭakaśataṁ mayā sugaṇitamānītam | mā kenacidāryeṇa paṭadvayaṁ gṛhītaṁ bhavediti | bhikṣavaḥ kathayanti | gṛhapate ko'sāvevaṁ kariṣyati | api tu bhadantopanandastvayopanimantritaḥ | ārya nāhamupanimantrayāmi | sa taṁ paṭakamādāya prakrāntaḥ | tato'sau gṛhapatiravadhyāyitumārabdhaḥ | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | yaḥ kaścidādīnavo bhikṣavo'nimantritāḥ parakīye lābhe sannipatanti | tasmānna bhikṣuṇā'nimantritena parakīye lābhe saṁnipatitavyam | saṁnipatati | sātisāro bhavati |

bhikṣavaḥ saṁśayajātāḥ | sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadanta āyuṣmānupanando'nimantrita eva parakīye lābhe saṁnipatita iti | bhagavānāha | na bhikṣava etarhi | yathā atīte'pyadhvanyupanando'nimantritaḥ parakīye lābhe saṁnipatitaḥ | tacchrūyatām |

bhūtapūrvaṁ bhikṣavo'nyatamasminkarvaṭake brāhmaṇaḥ parṣanmahattaraḥ | tena māṇavaśataṁ traimāsīmupanimantrya māṇavaśataṁ bhojitam | tasya buddhirutpannā pratyekamekaikkaṁ māṇavakaṁ paṭenācchādayiṣyāmīti | tasya nātudūre vṛddho brāhyaṇaḥ prativasati | tena śrutam | sa prathamataraṁ vṛddhānte bhuktvā paṭamādāya prakrāntaḥ | gṛhapatinā paṭakāśchoritāḥ | yāvadekasya māṇavakasya paṭo nāsti | sa pṛcchati | bhavanto mayā paṭakaśataṁ sugaṇitamānitam | mā kenacinmāṇavakena paṭakadvayaṁ gṛhītaṁ bhavediti | te kathayanti | ka evaṁ kariṣyati | api tu tvayā vṛddho brāhmaṇa upanimantritaḥ | nāhamupanimantrayāmi | sa taṁ paṭakamādāya prathamataraṁ prakrāntaḥ | sa brāhmaṇo'vadhyā (yi) tumārabdhaḥ |

kiṁ manyadhve bhikṣavaḥ | yo'sau brāhmaṇo vṛddhaḥ eṣa evāsāvupanandastena kālena tena samayena | tadāpyeṣo'nimantritaḥ parakīye lābhe saṁnipatita etarhyapīti |

śrāvastyāṁ nidānam | anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatraiko bhikṣurvarṣāḥ upagataḥ | sa utthāna saṁpannaḥ | tenāsau vihāraḥ pratidinamupaliptasaṁmṛṣṭaḥ kriyate | pratipattyevāsau vihāraḥ śobhane viviktāvakāśe ca bhūbhāge pratiṣṭhāpitaḥ nānāvṛkṣopaśobhite haṁsakrauñcamayūrakasārikākokilābhinikūjite vividhapuṣpaphalopaśobhite | yāvadvistīrṇavibhavaḥ sārthavāhastasminvihāre rātrivāsamupagataḥ | tena tāṁ vihāraśobhāmupavanaśobhāṁ ca dṛṣṭvābhiprasannenādṛṣṭvaiva bhikṣusaṁghamuddiśya prabhūto lābhaḥ preṣitaḥ | sa rātramevotthāya prakrāntaḥ | sa bhikṣuḥ kaukṛtikaḥ saṁghasyāyaṁ lābha iti kaukṛtyā na gṛhṇāti | bhikṣuneva samanvepate bhājayitum | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | gomayagṛhamapi cedbhikṣurniśṛtya varṣā upagato bhavati tatra cedbrāhmaṇagṛhapatayaḥ | saṁghamuddiśaya lābhamanuprayacchantyalpaṁ vā prabhūtaṁ vā yastatra vasati eko vā dvau vā saṁbahulā vā teṣāmeva saḥ | nātra kaukṛtyaṁ karaṇīyam |

uddānam |

bhinnānāṁ deyapratyaṁśaṁ ṛṣilasya ca cārikām |

saṁghasya cīvaraṁ caiva aṣṭau lābhena kārayet ||25||

śrāvastyāṁ nidānam āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | antarvarṣe bhadanta saṁgho bhidyeta | deyo lābho na deyaḥ | bhagavānāha | kasya cidudālin deyaḥ kasyacinna deyaḥ | (kasya deyaḥ) | dharmapākṣikasya ||1|| antarvarṣe bhadanta bhikṣuḥ śikṣāṁ pratyākhyāya hānāyāvartate | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||2|| antarvarṣe bhadanta bhikṣuḥ kālaḥ kālaḥ kuryāt | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||3||

anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ sarvopakaraṇasaṁpannaḥ | āyuṣmāṁśca śāriputro janapadacārikāṁ caran taṁ vihāramanuprāptaḥ | tena gṛhapatinā bhojayitvā pañcabhiḥ paṭakaśatairācchāditaḥ | sa tāni paṁcapaṭakaśatāni tasminneva vihāre dattvā prakrāntaḥ | yāvattasya dvau sārdhaṁ vihāriṇau ṛṣila ṛṣidattaśca janapadacārikāṁ carantau tameva karvaṭakamanuprāptau | tāvapi tena gṛhapatinā bhojayitvā paṁcabhiḥ paṭaśatairācchāditau | tau bhikṣubhirucyete | āyuṣmantau yuvayorupādhyāyena tasya gṛhapateḥ sakāśātpañcapaṭaśatāni labdhāni | tānyasmābhireva bhājitāni | adhunāpyeṣalābho'smākameva prāpadyate | tau kathayataḥ | upādhyāyo jñāto mahāpuṇyaḥ | tena kadācidyuṣmākamevānumoditaḥ syāt | te pratiboḍhumārabdhāḥ | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | aṣṭāvime bhikṣavo lābhāḥ | katame'ṣṭau | sīmāhṛto lābhaḥ | kriyāhṛtaḥ | niśrayāhṛtaḥ | saṁghaprajñaptaḥ | bhikṣuprajñaptaḥ | vārṣikaḥ | saṁmukhaḥ | pratyādeśaśca |

sīmāhṛto lābhaḥ katamaḥ | yathāpi tadevāvasatha ekaḥ poṣadhaḥ | tayorvihārayoryo lābhaḥ sa ubhayavihāraprativāsināṁ bhikṣuṇām | tannivāsino bhikṣavaḥ kadāciddhi ekapoṣadhena varṣā upagacchanti | tatra yo lābhaḥ saṁpadyate yamasminneva vihāre dattastasminnivāsibhireva bhikṣubhiḥ paribhoktavyaṁ hi | ekapoṣadhatvādayamucyate sīmāhṛto lābhaḥ |

kriyāhṛto lābhaḥ katamaḥ | yathāpi tadbhikṣava idamevaṁ rūpaṁ kriyākāraṁ kṛtvā varṣā upagacchanti | amukaṁ kulaṁ yuṣmākam | amukaṁ kulamasmākam | rathyāvīthīcatvaraśṛṅgaṭakā madhyamiti | te cedbrāhmaṇagṛhapatayaḥ upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||1|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhamanuprayacchanti | anupagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | uapagatakānāmeva ||2|| upagatakānāmābāsī upagatakānupagatakānbhikṣūnmojayitvā upagatakānāṁ pānīyamanuprayacchati | anupagatakānāṁ lābham | (lābhaḥ) kasya prāpadyate | upagatakānāmeva ||3|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvānupagatakānāṁ lābhamanuprayacchanti | anupagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||4|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||5|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||6|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||7|| upagatakānāmāvāsī upagatakānupagatakāntikṣūnbhojayitvā anupagatakānāṁ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||8|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānupagatakānāṁ lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||9||

yathā upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitve (ti) nava paryāyāḥ | evamanupagatakānāmāvāsī upagatakānbhikṣūnbhojayitveti nava paryāyāḥ |

sacette brāhmaṇa gṛhapatayaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||1||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhamanuprayacchanti | anupagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||2||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṁ lābhamanuprayacchanti | upagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||3||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṁ lābhamanuprayacchanti | anupagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||4||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||5||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṁ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate ubhayorapi ||6||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṁ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||7||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṁ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||8||

rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte (upagatakānupagatakānāṁ) lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||9|| ayamucyate kriyāhṛte lābhaḥ |

niśrayāhṛto lābhaḥ katamaḥ | bhikṣuryaṁ strīpuruṣapaṁḍakamupaniśritya varṣā upagacchati sa yaṁ lābhaṁ dadāti tasyaiva saḥ | ayamucyate niśrayāhṛto lābhaḥ |

saṁghaprajñapto lābhaḥ katamaḥ | yo lābhoḥ niyato'vipaṁcitaḥ | ayamucyate saṁghaprajñapto lābhaḥ |

bhikṣūprajñapto lābhaḥ katamaḥ | yo lābho niyato vipaṁcitaḥ | layane maṭhe vā kūṭāgāre vā prajñaptaḥ | tatra yo bhikṣu prativasati tasyaiva saḥ | ayamucyate bhikṣuprajñapto lābhaḥ |

vārṣiko lābhaḥ katamaḥ | yo lābho varṣoṣitasya bhikṣusaṁghasya dāyikaiḥ prajñaptaḥ | ayamucyate vārṣiko lābhaḥ |

saṁmukhalābhaḥ katamaḥ | yo lābho'niyato'vipaṁcitaḥ | ayamucyate saṁmukhalābhaḥ |

pratyādeśalābhaḥ katamaḥ | yo lābho jāto bodhau dharmacakre parinirvāṇe niryātitaḥ | sa cenna śakyate caturmahācaityeṣu ekasminneva mahācaitye deyo nānyatra | ayamucyate pratyādeśalābhaḥ |

uddānam |

kālaṁkurvantyutkṣiptakā miśrakāṇāṁ ca bhājanam |

utkṣiptaśramaṇoddeśā utsārayanti mriyante ca ||26||

śrāvastyāṁ nidānam | āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | yathāpi tadbhadanta ekasminnāvāse saṁbahulā utkṣiptakāḥ saṁbahulāśca prakṛtisthakāḥ prativasanti | teṣāmutkṣiptakaḥ kālaṁ karoti | tatsantako bhṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmudālin ||1|| dvau bhadanta utkṣiptakau saṁbahulāḥ prakṛtisthakāḥ | utkṣiptakaḥ kālaṁ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||2|| utkṣiptakāḥ saṁbahulāḥ prakṛtisthakā alpāḥ | utkṣiptakaḥ kālaṁ karoti | (tatsantakomṛtapariṣkāro) lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||3||

yathāpi tadbhadanta ekasminnāvāse saṁbahulā utkṣiptakāḥ saṁbahulāśca prakṛsthakāḥ prativasanti | teṣāṁ prakṛtisthakaḥ kālaṁ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām ||1|| saṁbahulā utkṣiptakā dvau prakṛtisthakau | prakṛtisthakaḥ kālaṁ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | tasyaikasya prakṛtisthakasya ||2|| saṁbahulā utkṣiptakā ekaḥ prakṛtisthakaḥ | (prakṛtisthakaḥ) kālaṁ karoti | lābhaḥ kasya prāpadyate | utkṣiptakānāṁ yaḥ prathamaṁ pāpakaṁ dṛṣṭigataṁ pratinisṛjati ||3||

upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya kālaṁ karoti | upagatakairanupagatakānāṁ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | harata tasya pātracīvaramiti | upagatakā bhājayanti | abhājitaṁ durbhājitam | anupagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||1|| upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya evaṁ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṁ kuryāt | upagatakairanupagatakānāṁ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kāgalataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṁ durbhājitam | anupagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhajayanti | abhājitaṁ (durbhājitam) | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||2|| upagatakānāmāvāse anupagatako bhikṣurāgatya kālaṁ kuryāt | upagatakairanugatakānāṁ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṁ durbhājitam | anupagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam || 3|| upagatakānāmāvāse anupagatako bhikṣurāgatyaivaṁ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānposārita eva kālaṁ kuryāt | upagatakairanupagatakānāṁ dūto'nupreṣayitavyaḥ | sabrahamcārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṁ durbhājitam | anupagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||4||

anupagatakānāmāvāse upagatakaḥ śrāmaṇeta āgatya kālaṁ kuryāt | anupagatakairupagatakānāṁ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṁ durbhājitam | upagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||1|| anupagatakānāmāvāse upagatakaḥ śrāmaṇera āgatyaivaṁ vadedosārayantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṁ kuryāt | anupagatakairupagatakānāṁ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṁ durbhājitam | upagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||2|| anupagatakānāmāvāse upagatako bhikṣurāgatya kālaṁ kurvīta | anupagatakairupagatakānāṁ dūto'nupreṣayitavyaḥ | abrahmacārī va kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṁ durbhājitaṁ | upagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam || 3|| anupagatakānāmāvāse upagatako bhikṣurāgatyaivaṁ vadedosāyarantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṁ kuryāt | anupagatakairupagatakānāṁ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṁ durbhājitam | upagatakā bhājayanti | bhājitaṁ subhājitam | miśrakā bhājayanti | abhājitaṁ durbhājitam | cāturdiśāya bhikṣusaṁghāya pariṇāmayanti | supariṇāmitam ||4||

uddanam |

upanandasyādhiṣṭhānaṁ dhātavyaṁ madhyavikṣepaḥ |

nāsti mamātyayāddānaṁ visṛjyo manuṣyāstrayaḥ ||27||

śrāvastyāṁ nidānam | upanandasya mūrdhni piṭako jātaḥ | sa vaidyasakāśaṁ gataḥ | bhadramukha bhaiṣajyaṁ me vyapadiśeti sa kathayati ārya ghṛtasya pānaṁ piba | svāsthyaṁ te bhaviṣyatīti | upanandaḥ saṁlakṣayati | sa cedadyaiva pāsyāmi adyaiva svastho bhaviṣyami | śvaḥ katareṇa kalpena ghṛtaṁ samādhāpayiṣyāmi vastrāṇi vā | yāvadiṣṭaṁ kalpaṁ samādhāpayiṣyāmi tāvatpaścātpāsyāmīti | jñātamahāpuṇyo'sau | tena sārdhaṁ vihāryantevāsikāḥ sāmantātpreṣitāḥ | taiḥ prabhūtā ghṛtaghaṭakā vastrāṇi ca vraṇabandhanāya samādhāpitāni | dvitīye divase vaidya āgatya pṛcchati | ārya svasthaḥ | pītaṁ te ghṛtam | bhadramukha na pītam | ārya na śobhanaṁ kṛtam | adya dviguṇaṁ pibeti sārdhaṁ vihāryantevāsina uktā | śrutaṁ vo yadvaidyenābhihitam | upādhyāya śrutam | mamāyaṁ rogo'bhivṛddhaḥ | prabhūtaṁ ghṛtaṁ vastrāni ca varṇabandhanāni samādhāpayateti | tai prabhūtataraṁ ghṛtaṁ vastrāṇi ca samādhāpitāni | tenātilobhāt śvaḥ kalpo bhaviṣyatīti tadapi divase na pītam | rogo'sya pravalo jātaḥ | yāvatpunarapi vaidya āgatya pṛcchati | ārya pītaṁ ghṛtam | bhadramukha na pītam | ārya na śobhanaṁ kṛtam | sa kathayati | bhadramukha adya triguṇaṁ pibāmi | vaidyaḥ kathayati | ārya yadi ghṛtamañjūṣāyāmapi nimagnastiṣṭhasi tathāpi te nāsti jāivitamiti | (sa kathayati |) yamadaṇḍika yādṛśastvam | gale te pādaṁ dattvā ghṛtaṁ ca pibāmi | jīvāmi ceti | sa vaidyo humiti kṛtvā sāmarṣaḥ prakrāntaḥ | tata upanandena ghṛtasya pātraṁ pūrayitvā pītam | viṣūcitaḥ kālagataḥ | tasya prabhūtaṁ suvarṇaṁ tisraḥ suvarṇalakṣāḥ | ekā pātracīvarāt | dvitīyā glānabhaiṣajyāt | tṛtīyā kṛtākṛtāt | amātyaiḥ śrutam | rājñe niveditam | deva āryopanandaḥ kālagataḥ | tasya prabhūtaṁ suvarṇamasti | tisraḥ suvarṇalakṣāḥ | tadarhasyājñāṁ dātumiti rājā kathayati | yadyevaṁ gacchata | asya layanaṁ mudrayateti | bhikṣavastamādāya dahanaṁ gatāḥ | tairāgatya layanaṁ mudritam | bhikṣavastamādahane saṁskārya vihāramāgatāḥ | paśyanti layanaṁ rājamdurāmudritam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | tatra bhagavānāyuṣmantamānandamāmantrayate | gacchānanda madvacanādrājānaṁ prasenajitamārogyaṁ (pṛccha) | evaṁ ca vada | yasmin mahārāja samaye tava rājakaraṇīyaṁ bhavati | avalokayasi tvaṁ tasmin samaye upanandaṁ bhikṣum | yasmin vā te samaye āvāho vā vivāho vā avalokayasi tasmin samaye upanandam | kadācid vā te upanando yāvajjīvaṁ pravāritaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | glānasya vā upasthānaṁ kṛtamiti | yadi vrūyānneti | sa vaktavyaḥ | pṛthaṅ mahārājagṛhiṇāṁ gṛhakāryāṇi | pṛthak pravrajitānām | alpotsukastvaṁ tiṣṭha | sabrahmacāriṇāmeṣa lābhaḥ prāpadyate | nirastavyāpāro bhaveti | evaṁ bhadanta ityāyuṣmānānando bhagavato pratiśrutya yena rājā prasenajit kośalastenopasaṁkrāntaḥ | upasaṁkramya yathāsandiṣṭaṁ niveditavān | rājā kathayati | bhadantānanda yathā bhagavānājñāpayati tathā bhavatu | nirastavyāpāro'hamiti | tat āyuṣmatānandena rājñaḥ pratisandeśo bhagavate niveditaḥ | tatra bhagavān bhikṣunāmantrayatesma | bhājayata yūyaṁ bhikṣava upanandasya bhikṣurmṛtapariṣkāramiti | bhikṣubhiḥ saṁghamadhye avatārya vikrīya bhājitam | sāketakairbhikṣubhiḥ śrutam | upanandaḥ kālagataḥ | tasya prabhūtaṁ suvarṇa tisraḥ suvarṇalakṣā bhikṣubhirbhājitā iti | te tvaramāṇāḥ śrāvastīmāgatāḥ kathayanti | asmākamapi bhadanto'panandaḥ sabrahmacārī | asmākamapi tatsantako lābhaḥ prāpadyata iti | bhikṣubhiḥ pātayitvā taiḥ sārdhaṁ punarapi bhājitaḥ | evaṁ ṣaṇ mahānagaranivāsino bhikṣavaḥ sannipatitāḥ | vaiśālakāḥ vārāṇasīyāḥ rājagṛheyakāḥ cāmpeyikāśca | bhikṣubhiḥ punaḥ punaḥ pātayitvā bhājitaḥ | pātayanto bhājayantaśca riñcantyuddeśaṁ ṣāṭhaṁ svādhyāyaṁ yogaṁ manasikāram | etatprakaraṇam bhagavata ārocayanti | bhagavānāha | pañcakaraṇāni lābhavibhāge | katame pañca | gaṇḍī tridaṇḍakaṁ caityaṁ śīlākā jñaptiḥ pañcakam | yo mṛtagagaṇḍyāmākoṭyamānāyāmāgacchati tasya lābho deyaḥ | evaṁ tridaṇḍake bhāṣyamāṇe caityavandanāyāṁ kriyamāṇāyām śīlākā(yāmā) caryamāṇāyām | tasmāttarhi bhikṣavaḥ sarvaṁ mṛtapariṣkāraṁ jñaptiṁ kṛtvā bhājayitavyam | akopyaṁ bhaviṣyati | evaṁ ca punaḥ kartavyam | śayanāsanaprajñaptiṁ kṛtvā pūrvavad yāvatsarvasaṁghe sanniṣaṇṇe sannipatite mṛtapariṣkāraṁ vṛddhānte sthāpayitvā ekena bhikṣuṇā vṛddhānte niṣaṇṇena jñaptiḥ kartavyā | śṛṇvantu bhadantāḥ saṁghāḥ | asminnāvāse upanando bhikṣuḥ kālagataḥ tasyedaṁ mṛtapariṣkāraṁ dṛśyamadṛśyaṁ cāvatiṣṭhate | sa cetsaṁghasya prāptakālaṁ kṣametānujānīyāt saṁgho yatsaṁgha upanandasya bhikṣormṛtadravyaṁ dṛśyamadṛśyaṁ ca mṛtapariṣkārikamadhitiṣṭhedityeṣātra jñaptiḥ | eṣā bhikṣavo mṛtapariṣkāra vibhāganiṣṭhā yaduta jñaptiḥ | jñaptau kṛtāyāṁ yo bhikṣurāgacchati lābho na deya iti | āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | yatra yatra bhadanta saṁghavṛttaḥ jñaptikārako nāsti tatra mṛtapariṣkārikaṁ bhājayitavyam | na bhājayitavyam | udālin pūrvācaramaṁ kṛtvā (bhājayitavyam ) | pūrvācaramamapi bhikṣavo na jānanti | bhagavānāha | ekaṁ pariṣkāraṁ vikrīya tataḥ stokaṁ saṁghavṛddhāya saṁghanavakāya ca dattvā yatheṣṭaṁ bhājayitavyam | nātra kaukṛtyaṁ karaṇīyam | jñaptau ca kṛtāyām pūrvācarame vā mṛtapariṣkāriko lābhaḥ sarvabuddhaśiṣyebhyaḥ prāpadyata iti |

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadantāyuṣmānupanandaḥ atilobhena vipannaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani atilobhena vipannaḥ | tacchrūyatām |

bhūtapūrvaṁ bhikṣavo'nyatamena lubdhena hastī saviśeṇa śareṇa marmaṇi tāḍitaḥ | tatastena marmavedanābhyāhatena śarānusāreṇa gatvā sa lubdho jīvitādvyaparopitaḥ | yāvaddaivayogā (t) pañcamātrāṇi cauraśatānyanyatamaṁ karvaṭakaṁ muṣitvā taṁ pradeśamanuprāptāni | tairasau hastī dṛṣṭaḥ | sa kṛcchrakālo vartate | te kathayanti | bhavantaḥ sampannamidaṁ māṁsam | ardhatṛtīyāni śatāni hastinaṁ viśasya māṁsaṁ pacantu | ardhatṛtīyāni śatāni pānīyamānayantviti | tatra ye viśasanti pacanti ca teṣāmetadabhavat | bhavanto'smābhirīdṛśaṁ karma kṛtam | idaṁ ca loptraṁ prabhūtaṁ saṁpannakam | yāvadāptaṁ māṁsaṁ bhakṣayitvā avaśiṣṭaṁ viṣeṇa dūṣayiṣyāmaḥ | kimarthaṁ teṣāmanuprayacchāmaḥ | loptramasmākaṁ bhaviṣyati | te viṣadūṣitaṁ māṁsaṁ bhakṣayitvā prānairvikṣyantīti | tairyāvadāptaṁ māṁsaṁ bhakṣayitvāvaśiṣṭaṁ viṣeṇa dūṣitam | ye'pi pānīyasya gatāstairapyevameva vicārya yāvadāpyaṁ pānīyaṁ pītvāvaśiṣṭaṁ viṣeṇa dūṣitamādāyāgatāḥ | yairmāṁsaṁ bhakṣitaṁ taiḥ pānīyaṁ pītam yairapi māṁsaṁ bhakṣitam | sarve te kālagatāḥ | yāvadanyatamaḥ śṛgālaḥ kālapāśapāśitastaṁ pradeśamanuprāptaḥ | tena te sarve mṛtā dṛṣṭāḥ | tato lobhasaumanasyaḥ saṁlakṣayati | saṁpanno me prabhūto lābhaḥ | ānupūrvī kartavyā iti | sadhanuṣo'ṭaniṁ mukhe prakṣipya snāyuṁ bhakṣayitumārabdhaḥ | tataḥ snāyuśchinnā aṭanyā tālucchidritam | kālagataḥ |

devatā gāthāṁ bhāṣante |

saṁcayaḥ khalu kartavyo na kāryastvatisaṁcayaḥ |

paśya saṁcayalobhāndho hataśca yena jambukaḥ ||28||

kiṁ manyadhve bhikṣavaḥ yo'sau jambuka eṣa evāsāvupanaṇḍastena kālena tena samayena | tadāṣyeṣo'tilomena vipannaḥ | etarhyapi eṣo'tilobhena vipanna iti |

śrāvastyāṁ nidānam | tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | tasya bhikṣuṇā upasthānaṁ kṛtam | tathāpi kālagataḥ | tasya pātracīvaraṁ vṛddhānte nītam | tatraikaṁ cīvaraṁ kenāpi nāśitam | makṣikābhirākīrṇam | tataścīvarabhājakenāsāvupasthāyiko'bhihitaḥ | āyuṣmannalasastvam | na tvayaitaccīvaraṁ śocitam | śocaya | sa kathayati | tvaṁ pariṣkāraṁ bhājayiṣyasi | ahaṁ śocayiṣyāmi | tvameva śocaya | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | glānopasthāyikasya ṣaṭ pariṣkārā dātavyāḥ | avaśiṣṭaṁ bhikṣubhirbhājayitavyam | upasthāyikāścedbahavo bhavanti sarvaiḥ ṣaṭpariṣkārāḥ sāmānyaṁ bhājayitavyāḥ |

apre bhikṣavo jñātamahāpuṇyā kālaṁ kurvanti | teṣāṁ bahavaḥ pariṣkārāḥ śrāmaṇyapariṣkārā jīvitapariṣkārāśca | vṛddhānte'bhirohitāḥ | uktaṁ bhagavatā | upasthāyakena ṣaṭpariṣkārā grahītavyā iti | sa vicārya vicārya praṇītāni gṛhṇāti | bhagavānāha | na praṇītāni dātavyāni | bhikṣavo lūhāni dadati | bhagavānāha | na lūhāni dātavyāni api tu madhyāni dātavyānīti |

glānaḥ asaṁviditā eva sāṁdhike śayanāsane kālaṁ kurvanti | bhagavānāha | glānopasthāyakena glānasya nimittaṁ kuśalena bhavitavyaṁ muhurmuhuḥ pratyavekṣitavyaṁ kṛtyasya na hāpayitavyam | śarīrāvasthāṁ jñātvā paudgalike śayanāsane vyājenāvatārya śāyitavya iti |

śrāvastyāṁ nidānam | anyatamo bhikṣurglānastena śarīravasthāṁ paricchidya bhikṣurabhihitaḥ | yāvadahaṁ jīvāmi tāvadupasthānaṁ kuru | madīyaṁ pātracīvaraṁ mṛte mayi tava yathāsukhamiti | sa tasyopasthānaṁ kartumārabdhaḥ | yāvadasau bhikṣuḥ kālagataḥ | tataścīvarabhājakenāsau uktaḥ | ānaya tasya bhikṣoḥ pātracīvaram | bhājayāmi | sa kathayati | mamaiva tena yathāsukhaṁ kṛtamiti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | jīvannevāsau bhikṣavo na dadāti | kutaḥ punarmṛto dāsyati | nāstīdaṁ dānaṁ mamātyayādasya bhaviṣyati | gṛhītvā bhājayitavyam | tasyātra bhikṣoḥ supratyaṁśo deya iti |

tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | sa cālpajñātaḥ | tasya bhaiṣajyaṁ nāsti | tena śarīrāvasthāṁ paricchidya upasthāyiko'bhihitaḥ| mama nāsti kiñcit | māmuddiśya pūjāṁ kuruṣveti | tena pratijñātam | sa kālagataḥ | apāyeṣūpapannaḥ | atha bhagavān bhikṣūnāmantrayate sma | yo'sau bhikṣavo bhikṣuḥ kālagataḥ kiṁ tenopasthāyiko'bhihitaḥ | tairyathāvṛttamākhyātam | vinipatito'sau bhikṣavo bhikṣuḥ | yadi tasya sabrahmacāribhiḥ ratnatrayapūjākṛtābhaviṣyat cittamasyābhiprasannamabhaviṣyat | tasmānna bhikṣuṇā glānasabrahmacārī adhyupekṣitavyaḥ | glānopasthāyiko dīyate | tad yadyasya bhaiṣajyaṁ nāsti taṁ pṛṣṭvā dānapatayaḥ samādāpayitavyāḥ | sa cetsaṁpadyata ityevaṁ kuśalam | no cetsaṁpadyate sāṁghikaṁ deyam | sa cetsaṁpadyata ityevaṁ kuśalam | nocetsaṁpadyate buddhākṣayanīvisantakaṁ deyam | sacettadapi na saṁpadyate yattathāgatacatye vā gandhakuṭyāṁ vā chatraṁ vā dhvajaṁ vā patākā vā ābharaṇakaṁ vā saṁghena dānīyaṁ dātavyamiti | upasthāyikena vikrīyopasthānaṁ kartavyaṁ śāstuśca pūjā | svasthībhūtasyarocayitavyaṁ yad buddhasantakaṁ tavopayuktamiti | yadyasya bibhavo'sti| tena yatnamāsthāya dātavyam | sacennāsti yadasyopayuktam | arhati putraḥ paitṛkasya | nātra kaukṛtaṁ karaṇīyamiti |

śrāvastyāṁ nidānam | anyatamo bhikṣarābādhiko duḥkhito bāḍhaglāno vedanābhibhūtaḥ | tasya pātraṁ śobhanam | sa tasmin atībādhyavasitaḥ | upasthāyakamāha | ānaya me pātramiti | tena na dattam | sa tasyāntike cittaṁ pradūṣya pātre'dhyavasitaḥ kālagataḥ | sa tasminneva pātre aśīviṣo (bhutvā) utpannaḥ | bhikṣavastamādahanaṁ nītvā saṁskārya vihāramāgatāḥ | bhikṣuḥ saṁnipatitaḥ | cīvarabhājakena mṛtapariṣkārikaṁ vṛddhānte'bhirohitam | tatra bhagavānāyuṣmantamānandamāmantrayatesma | gacchānanda | bhikṣuṇāmārocaya | na kenacit tasya bhikṣoḥ pātrasthavikā mocayitavyā | tathāgata eva mocayiṣyati | āyuṣmatānandena bhikṣuṇāmārocitam | tato bhagavatā svayameva mocitaḥ | āśīviṣo mahāntaṁ phaṇaṁ kṛtvāvasthitaḥ | tato bhagavatā ṛvraṭāśabdena prabodhyābhihitaḥ | gaccha mohapuruṣa tyajainaṁ pātram | bhikṣavo bhājayantu iti | sa kupito yatheṣṭagatipracāratayā vanagahanaṁ praviṣṭaḥ | sa tasmin krodhāgninā prajvalitaḥ | tadvanagahanaṁ pradīptam | tatraiva dagdho bhikṣuṇāmantike cittamabhipradūṣya narakeṣūpapannaḥ | tatra bhagavān bhikṣūnāmantrayatesma | nirvidyatāṁ bhikṣavaḥ sarvabhavebhyo nirvidyatāṁ sarvabhavopapattikaraṇebhyaḥ | yatra nāmaikasya sattvasya triṣu sthāneṣu kāyo dahyate | vanagahane krodhāgninā | narake nārakeṇa | śmaśāne prākṛtena | tasmānna bhikṣuṇā pariṣkāre'tyarthamadhyavasānamutpādayitavyam | yasminnutpadyate tat parityaktavyam | na parityajati | sātisārobhavati | api tu yadi glānaḥ svaṁ pariṣkāraṁ yācate | upasthāpakena laghuladhveva dātavyam | na dadāti | sātisāro bhavati |

śrāvastyāṁ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | amanuṣyakeṣūpapannaḥ | cīvarabhājako bhikṣustaṁ layanaṁ praveṣṭumārabdhaḥ | pātracīvaraṁ bhājayāmīti | sa tīvreṇa paryavasthānena laguḍamādāyotthitaḥ kathayati | yāvanmāmabhinirharatha tāvatpātracīvaraṁ bhājayatheti | sa saṁtrastoniṣpalāyitaḥ | etatprakaraṇaṁ bhikṣavo bhagavataṁ ārocayanti | bhagavānāha | pūrvaṁ tāvanmṛto bhikṣurabhinirhartavyaḥ paścāttasya pātracīvaraṁ bhājayitavyamiti |

śrāvastyāṁ nidānaṁ | tena khalu samayenānyatamo bhikṣuḥ kālagataḥ | bhikṣavastamabhinirhṛtya eva meva śmaśāne chorayitvā vihāramāgataḥ | cīvarabhājakastasya layanaṁ praviṣṭaḥ | pātracīvaraṁ bhājayāmīti | so'manuṣyakeṣūpapannaḥ laguḍamādāyotthitaḥ | sa kathayati | yāvanmamaśarīrapūjāṁ kurutha tāvatpātracīvaraṁ bhājayatheti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | bhikṣubhistasya pūrvaṁ śarīrapūjā kartavyeti| tataḥ paścātpātracīvaraṁ bhājayitavyam | eṣa ādīnavo (na)bhaviṣyatīti |

śrāvastyāṁ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | sa bhikṣurādahanaṁ nītvā śarīrapūjāṁ kṛtvā dagdhaḥ | tato vihāramāgataḥ | cīvarabhājakastasya layanaṁ praviṣṭaḥ | sa laguḍamādāyotthitaḥ tattāvanmāmuddiśya dharmaśravaṇamanuprayacchatha tāvaccīvarakāṇi bhājayatheti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tamuddiśya dharmaśravaṇaṁ dattvā dakṣiṇāmuddiśya paścāccīvarakāṇi bhājayitavyānīti |

uddānam

glānakaścātha śreṣṭhī ca prativastu navakarmikaḥ |

sīmā catuṣkikāṁ kṛtvā aṣṭau dūtena karayet ||29||

śrāvastyāṁ nidānam | tena khalu samayenānyatamena gṛhapatinā buddhapramukho bhikṣusaṁgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṁghaḥ praviṣṭaḥ | bhagavānaupadhike'sthāt abhihirhṛtapiṇḍapātaḥ | paṁcabhiḥ kāraṇairbuddhā bhagavantaḥ aupadhike tiṣṭhantyabhinirhṛtapiṇḍapātāḥ | katamaiḥ paṁcabhiḥ | pratisaṁlātukāmā bhavanti | devatānāṁ dharmaṁ deśayitukāmā bhavanti | śayanāsanaṁ pratyavekṣitukāmā bhavanti | glānamavalokayitukāmā bhavanti | śrāvakāṇāṁ vinayaśikṣāpadaṁ prajñapayitukāmā bhavanti | asmiṁstvarthe dvābhyāṁ kāraṇābhyāṁ buddho bhagavānaupadhike'sthādabhinirhṛtapiṇḍapātaḥ |

atha bhagavān ciraprakrāntaṁ bhikṣusaṁghaṁ viditvā apāvaraṇīṁ gṛhītvā ārāmeṇārāmaṁ vihāreṇa vihāraṁ parigaṇena parigaṇaṁ caṁkrameṇa caṁkramamanucaṁkramyamāṇo'nuvicarati | anenānyatamo mahallako vihārastenopasaṁkrāntaḥ | tatra bhikṣurbāḍhaglānaḥ alpajñātaḥ sve mūtra purīṣe nimagno bhagavantaṁ dṛṣṭvā'parasvaramakārṣīt | anātho'smi bhagavan | anātho'smi sugata iti | bhagavānāha | kasmāttvaṁ bhikṣo mā trailokyanāthamuddiśya pravrajita evaṁ virauṣi | anātho'smi bhagavan | anātho'smi sugata iti | na me bhadanta kaścitsabrahmacārī upasthānaṁ karotyavalokayati vā | asti tvayā bhikṣavo kasyacit sabrahmacāriṇa upasthānaṁ kṛtamavalokitaṁ vā | no bhadanta | ata eva te iyaṁ samavasthā | bhagavān laukikacittamutpādayati | aho bata śakro devendro'navataptānmahāsarasaḥ pānīyamādāya gandhamādanācca parvatānmṛttikāmānayediti | dharmatā khalu yasmin samaye bhagavāna laukikaṁ cittamutpādayati tasmin samaye śakrabrahmādayo'pi devā bhagavataścittamājānanti | tataḥ śakro devendraḥ anavataptānmahāsarasaḥ aṣṭāṅgopetasya pānīyasya sauvarṇaṁ bhṛṅgāramādāya gandhamādanācca parvatānmṛttikāṁ laghuladhveva bhagavataḥ purastādasthāt | evaṁ cāha | tiṣṭhatu bhagavānahamasyopasthānaṁ karomi | bhagavānāha | naiṣa kauśikamuddiśya pravrajitaḥ kiṁ tu mām | api tu kiṁ tvayaiṣa pūrvaṁ na dṛṣṭaḥ | tiṣṭha tvam | śucikāmā devāḥ | ahamevāsyopasthānaṁ karomi | tato bhagavatā cīvaraṁ baddhvā cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhītānāmāśvāsana karaṇakareṇāsau bhikṣurgṛhītvā mūtrapurīṣāt uddhṛtya ekānte sthāpitaḥ | vaṁśavidalikayā nirlikhitaḥ | pāṇḍumṛttikayā udvartitaḥ snāpitaḥ | tataḥ (sthāpitaḥ | cīva) rakāṇyasya prakṣālitāni | tasmin pradeśe sukumārī gomayakārṣī dattā | tato hastapādau saṁpraśodhya śakraṁ devendraṁ glānopasthānapūrvikayā dharmadeśanayā sandeśya samādāpya vihāraṁ praviṣṭaḥ | (āyuṣmānā-) nandaḥ piṇḍapāta nirhārakaḥ piṇḍapātamādāya bhagavatsakāśamupasaṁkrāntaḥ | dharmatā khalu buddhā bhagavantaḥ piṇḍatātanirhārakaṁ bhikṣumanayā pratisaṁmodanayā pratisaṁmodante | kaccidbhikṣo praṇītaṁ bhaktaṁ saṁtapato bhirbhikṣusaṁgha iti | pratisaṁmodate | bhagavānāyuṣmantamānandam | kaccidānanda praṇītaṁ bhaktaṁ santarpito bhikṣusaṁgha iti | tathyaṁ bhadanta | praṇītaṁ bhaktaṁ santarpito bhikṣusaṁghaḥ | tato bhagavān upārdhapiṇḍapātamādāyāyuṣmantamānandamāmantrayate | gaccha ānanda amuṣmin vihāre vāḍhaglāno bhikṣuḥ | tasme (de) yamupārdhapiṇḍapātam | yadbhuṁkte cainaṁ vaktavyaḥ | śāstrā te āyuṣman svayamevopasthānaṁ kṛtam | upārdhapiṇḍapātena ca saṁvibhāgaḥ kṛta iti | evaṁ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutyopārdhapiṇḍa (pāta) mādāya tasmai dattvā yathāsandiṣṭamārocitavān |

atha tasya bhikṣoretadabhavat | mama trailokyaguruṇā svayamupasthānaṁ kṛtamupārdhapiṇḍapātaśca dattaḥ | na mama pratirūpaṁ syād yadahaṁ śraddhādeyaṁ paribhujya kausīdyenātināmayeyam | yattvahaṁ pūrvarātrāpararātraṁ jāgarikāyogamanuyukto vihareyamiti | tena pūrvarātrāpararātraṁ jāgarikāyogamanuyuktena viharatā idameva ca pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatiṁ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatyasarvakleśaprahāṇādarhattvaṁ sākṣātkṛtamiti | arhan saṁvṛttaḥ | traidhātuke vītarāgaḥ samaloṣṭrakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo (') vidyāvidāritāṇḍakośo vidyābhi (jñaḥ) pratisaṁvitprāpto bhavalābhalobhasatkāraparāṁmukhaṁ sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ |

tatra bhagavān bhikṣūnāmantrayate | eṣāṁ bhikṣavo glānānāṁ na mātā na pitā na cānyo bandhuḥ nānyatra yūyameva sabrahmacāriṇaḥ | tasmāt sabrahmacāribhiḥ parasparamupasthānaṁ karaṇīyam | upādhyāyena sārdhaṁ vihāriṇaḥ | sārdhaṁ vihāriṇā upādhyāyasya | ācāryeṇāntevāsinaḥ | antevāsinā ācāryasya | samānopādhyāyena samānopādhyāyasya | samānācāryeṇa samānācāryasya | ālaptakenālaptakasya | saṁlaptakena saṁlaptakasya | saṁtutakena saṁstutakasya | sapremakena sapremakasya | yaḥ parṣadvinirmukto'lpajñātaśca tasya saṁghenopasthāyiko deyaḥ | glānāvasthāṁ paricchidya eko vā dvau vā saṁbahulā vā | antataḥ sarvasaṁghenopasthānaṁ karaṇīyam |

bhikṣavaḥ saṁśayajātāḥ | sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadanta bhagavatā tasya bhikṣoḥ svayamevamupasthānaṁ kṛtam | tena cārhattvaṁ sākṣātkṛtamiti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani tasya mayā upasthānaṁ kṛtam | tena ca pañcābhijñāḥ sākṣātkṛtāḥ |

bhūtapūrvaṁ bhikṣavo'nyatamasminnāśramapade puṣpaphalasalilasampanne nānāvṛkṣopaśobhite ṛṣiḥ prativasati pañcābhijñaḥ | tena śiṣyasyopasthānaṁ kṛtam | svasthībhūtaḥ | tatastena pañcābhijñāḥ sākṣātkṛtāḥ | kiṁ manyadhve bhikṣavaḥ | yo'sau tena kālena tena samayena ṛṣirāsīdahaṁ saḥ | yo'sau tasya ṛṣeḥ śiṣya eṣa evāsau bhikṣuḥ | tadāpyasya mayā upasthānaṁ kṛtametarhyapyasya mayā upasthānaṁ kṛtam |

punarapi bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadantātīva bhagavato glānakaḥ priya iti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani mamātīva glānakāḥ priyāḥ | tachrūyatām |

bhūtapūrvaṁ bhikṣavaḥ śivaghoṣāyāṁ rājadhānyāṁ śivirnāma rājā rājyaṁ kārayati | ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | tasya nāsti kiścidaparityājyaṁ yācanakebhyo viśeṣatastu glānebhyaḥ | yāvadanyatamo gṛhapatirglānaḥ sarvavaidyapratyākhyāto rājñaḥ sakāśaṁ gataḥ | deva cikitsāṁ me kāraya iti | tato rājñā vaidyānāmājñā dattā | bhavanto'sya cikitsāṁ kuruteti | te kathayanti | deva durlabhānyasya bhaiṣajyānīti | rājā kathayati | kīdṛśāni punastāni bhaiṣajyāni | deva yaḥ kadācijjanmanaḥ prabhṛti(na) kasyacidruṣitapūrvastasya rudhireṇa yavāgūḥ ṣaṇmāsān dātavyā | evamasya svāsthyaṁ bhavati | nānyatheti | rājā kathayati | satyaṁ durlabhamasya (bhaiṣajyam | sa ā) tmanaḥ pracāraṁ paricchettumārabdhaḥ | duḥkhamātmanaḥ pracāraḥ paricchidyate | sa dhatrīṁ praṣṭumārabdhaḥ | amba astyahamiyatā kālena kasyacidruṣitapūrvaḥ | kumāra yadā tvaṁ māsāṁsagatastadāhamapi na kasya (prāgeva tva) miti | tato jananyāḥ sakāśamupasaṁkrāntaḥ | kathayati | amba astyahaṁ kasyacidruṣitapūrvaḥ | kumāra yadā tvaṁ mama kukṣigatastadāhamapi na kasyacidruṣitapūrvā prāgeva tvamiti | sa salakṣayati | labdhaṁ bhaiṣajyamiti viditvā tena vaidyānāṁ (mā) jñā dattā | bhavanto mayātmā parīkṣitaḥ | ahaṁ na kadācit kasyacidruṣitapūrvaḥ | mama paṁceṅkhikaśirāvedhaṁ kuruta | deva vayaṁ prākṛtapuruṣasyārthāya devasya kāye śastraṁ (na) nipātayāmaḥ | kuśalā bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | rājā svayavameva śirāvedhaḥ kṛtaḥ | tena ca rudhireṇa ṣaṇmāsān pratidinaṁ tasmai yavāgūrdattā | svastho jātaḥ | kiṁ manyadhve bhikṣavaḥ | yo'sau rājā ahaṁ sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |

punarapi śive rājñaḥ putrasya pārśvaśoṣo jātaḥ | rājñā vaidyānāmājñā dattā | bhavanto'sya kumārasya cikitsāṁ kuruteti | te kathayanti | deva sarvasāraṁ ghṛtaṁ pacyatām | iti viditvā dvādaśabhirvarṣaiḥ sarvadravyāṇi samupānītāni | adyāpi jīvajīvakamāṁsaṁ na labhyate | vaidyaiḥ śākuntikānāmājñā dattā | āgacchata | ādarśakaṁ kukkuṭakaṁ ca gṛhītvā samudrataṭaṁ gacchata | tatra pāśān pātayitvā kukkuṭakasya purastādādarśaṁ sthāpayata | kukkuṭaḥ svaṁ pratibimbaṁ dṛṣṭvā kukkuṭo'yamiti raviṣyati | kautuhalī jīvajīvakaḥ kukkuṭaśabdaṁ śrutvā kukkuṭasamīpamāgamiṣyati | ayaṁ tasya bandhanopāya iti | taistathā kṛtam | yāvatkarmapāśito jīvajīvakaḥ prāṇī baddhaḥ | te tamādāya saṁprasthitāḥ | dharmatā hyeṣā aciravyativṛtte lokasanniveśe tiryañco'pi vākpravyāharaṇasamarthā bhavanti | jīvajīvakaḥ prāṇī kathayati | bhavantaḥ kutraṁ mā nayatha | tairyathāvṛttam samākhyātam | sa kathayati | muṁcata muṁcata mām | māṁsabalo nāma auṣadhī ratnāni veti | te kathayanti | upadarśaya tāvatpaśyāmaḥ kīdṛśāstā auṣadhaya iti | tena samākhyātam | madīyasnānodakaṁ māṁsabalam tadādāya gaccha | imāni ca ratnānīti | te rājñaḥ śaṁkitāḥ | ratnānyapāsya tameva jīvajīvakamādāya saṁprasthitāḥ | anupūrveṇa śivaghoṣāṁ rājadhānīmanuprāptāḥ | tairjīvajīvakaprāṇī rājña upanāmitaḥ | yacca tenoṣadhamādiṣṭaṁ tacca kathitam | tato rājñā jīvajīvakaḥ pṛṣṭaḥ | kathayati | deva mama snānodakaṁ māṁsabalamiti | rājñā sapta udakamaṇayaḥ śobhanāmbhasaḥ pūrṇāḥ sthāpitāḥ | sa teṣu yāvat snāto yāvatsuviśrānto jātaḥ | tataḥ kāyasya balaṁ jñātvā sahasā utplutya śaraṇapṛṣṭhamabhirūḍho vigatabhayabhairavo gāthāṁ bhāṣate |

pūrvaṁ tāvadahaṁ mūrkhaḥ paścācchākuntikā ime |

tato rājā ca vaidyāśca saṁpūrṇaṁ mūrkhamaṇḍalam ||30||

ityuktvā prakrāntaḥ | tato rājñā (vaidyā) āhūya pṛṣṭāḥ | bhavantaḥ satyam | bhavantaḥ jīva jīvakasya snānodakaṁ tanmāṁsena samabalamiti | te kathayanti | deva satyam | pacata ghṛtam | taiḥ sarvasāraṁ ghṛtaṁ pakkam | rājaputra upayoktuṁ pravṛttaḥ | yāvadanyatamasmin himavatkandare pañca pratyekabuddhaśatāni prativasanti | tatraikasya pārśvaśoṣo jātaḥ | sa taiḥ pratyekabuddhairabhihitaḥ | āyuṣman janapadān gatvā vaidyaṁ pṛṣṭvā bhaiṣajyaṁ seva (sva) | svastho bhaviṣyasīti | kathayati | āyuṣmantaṁ āgamiṣyanti | sa dharmo bahujanāniṣṭo bahujanākrānto bahujanāpriyo bahujanāmanāpaḥ sarvasattvasādhāraṇaḥ yaduta maraṇaṁ nāma yo nāṁsavyādhinā neṣyati | kasyārthāya grāmāntamavasarāmīti | te kathayanti | āyuṣman yadyapyevaṁ yathāpi yāvacchīlavān puruṣapudgalaściraṁ jīvati tāvad bahupuṇyaṁ prasūyate | yāvad bahupuṇyaṁ prasūyate tāvacciraṁ svargeṣu modate | sa tairuparudhyamāno janapadādavatīrṇaḥ | anupūrveṇa viśaghoṣāṁ rājadhānīmanuprāptaḥ | tato mārgaśramaṁ prativinodya (vaidya) sakāśaṁ gataḥ | bhadramukha mamedṛśo rogaḥ | bhaiṣajyaṁ vyapadiśa iti | sa kathayati | ārya yādṛśa evāyaṁ tava rogastādṛśa eva rājñaḥ putrasya | dvādaśabhirvarṣaiḥ sarvasāraṁ ghṛtaṁ pakkam | gatvā prārthaya | yadyapyetatte maṇḍamapi bhāgya viśeṣātpratilabhase tena te yāpyaṁ bhaviṣyatīti | sa rājakuladvāraṁ gatvāvasthitaḥ | ācaritaṁ tasya rājñaḥ | ghaṇṭā dvāre nityaṁ pratilambitā | yācanakajananivedī | yadā yācanako dvāre tiṣṭhati tadāsau rauti | yāvadasau ghaṇṭā pratyekabuddhamāgataṁ nivedayantī raṭitumārabdhā | tato rājaputraḥ kathayati | amba tāta yācanako'bhyāgataḥ | vicāryatāṁ kiṁ prārthayatīti | tau kathayataḥ | putra asmābhirdvādaśabhirvarṣairdravyasaṁhāraṁ kṛtvā idaṁ ghṛtaṁ pakkam | piba tāvatpaścādyācanakaṁ praveśayāmaḥ | vicārayiṣyāmaḥ kiṁ prārthayatīti tasya kṛtakutūhalasvastyayanasya ghṛtaṁ pātukāmasya yācanakabhājanāśāmarmasaṁghaṭṭitaśarīrasya tadvṛttaṁ na rocate | kathayati ca | amba tāta na tāvatparibhokṣye yāvadyācanakaḥ praviśataḥ iti | rājñā dvauvārikasyājñā dattā | yācanakaṁ praveśaya iti | sa praveśitaḥ | rājaputreṇa dṛṣṭaḥ | kāyaprāsādikaścittaprāsādikaśca śānteneryāpathenāvatīrṇaḥ | sa kathayati | āryakeṇa kiṁ prayojanam | tena vistareṇa samākhyātam | sa kathayati | ārya tvameva māṇḍārho nāham | gṛhāṇa | dadāmīti tena pātraṁ prasāritam | rājaputreṇa tībreṇāśayena tasmai tanmaṇḍo dattaḥ | tenāpi mahātmanā sarvasattvahitānugataṁ rājaputreṇa cittamutpāditam | ṛdhyati śīlavataścetaḥ praṇidhānam | tacca viśuddhatvācchīlasyeti | ubhāvapi svasthau saṁvṛtau | kiṁ manyadhve bhikṣavo yo'sau rājakumāraḥ ahameva sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |

kiṁ bhadanta tena rājaputreṇa tena ca pratyeka buddhena karma kṛtam yena tayoryugapada vyādhirutpanno yugapacca vyupaśāntiriti | bhagavānāha | tasyāmeva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitāni avaśyaṁbhāvīni | na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | ya vāyudhātāvapi | bhūdhātuṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca |

na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||30||

bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā babhūva | tasya dvau putrau | tayoryaḥ kanīyān sa rājyābhinandī | purohitasyāpi dvau putrau | tayorapi yaḥ kanīyān sa paurohityaṁ prārthayate | yātutaḥ sattvā saṁsyandanta iti tayoḥ parasparaṁ sakhyamutpannam | rājaputraḥ kathayati | kaḥ upāyaḥ syād yenāhaṁ rājā bhaveyam | sa kathayati | astyupāyaḥ | yadi tvaṁ māṁ paurohitye sthāpayasi kathayāmīti | sa kathayati | evaṁ bhavatu | kathaya | sthāpayāmīti | sa kathayati | ahaṁ tava bhrātaraṁ vyaṁgaṁ karomi | tvaṁ rājā bhavasīti | tenānumoditam | tatastena tasya jyeṣṭhasya rājaputrasya bhaiṣajyaṁ dattam | vyaṁgībhūtaḥ | apareṇa samayena rājā kālagataḥ | amātyaiḥ sa vyaṁga iti kṛtvā kanīyān rājye'bhiṣiktaḥ | tenāpyasau kanīyān purohitaputraḥ paurohitye pratiṣṭhāpitaḥ | yāvadapareṇa samayena rājā purohitena sārdhaṁ saṁlāpena tiṣṭhati | rājñāsau bhrātā vyaṁgo dṛṣṭaḥ | tasya taṁ dṛṣṭvā vipratisāra utpannaḥ | na śobhanaṁ mayā kṛtam yadrājyahetorbhrātā vyaṁgīkṛta iti | purohitaḥ kathayati | deva mamāpi vipratisāra utpannaḥ | yadi devasyābhimataṁpunarapyevaṁ yathāpaurāṇaṁ karomīti | sa kathayati | kuṣvānujāne | tena tasya bhaiṣajyaṁ dattam | svasthībhūtaḥ | tatastau pratyekabuddhe karān kṛtvā praṇidhānaṁ kartumārabdhau | yadāvābhyāmevaṁ vidhe sadbhūtadakṣiṇīye kārāḥ kṛtā asya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jāyeyahi | asya ca pāpasya vyaṁgīkaraṇasya karmaṇo vipākamanubhaveyamiti | kiṁ manyadhve bhikṣavaḥ | yo'sau rājaputra ahameva sa tena kālena tena samayena | yo'sau purohitaputraḥ eṣa evāsau pratyekabuddhaḥ | yattābhyāṁ saṁjalpaṁ kṛtvā rājakumārasya bhaiṣajyaṁ dattaṁ tena yugapad vyaṁgau saṁvṛttau | yattu vipratisārābhyāṁ vicārya punarbhaiṣajyaṁ dattaṁ tena yugapat svasthībhūtau | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ | ekāntaśuklānāmekāntaśuklaḥ | vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśuklepveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam |

śrāvastyāṁ nidānam | tena khalu samayena śrāvastyāṁ śreṣṭhināmā gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudyato vaiśravaṇadhanapratisparśī | tena sadṛśāt kulāt kalatramānītam | so'putraḥ putrābhinandī śivavaruṇakuveraśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate | tad yathā ārāmadevatā vanadevatā catvaradevatā śṛṁgāradevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa lokapravādaḥ | yadāyācanahetoḥ putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ | apitu trayāṇāṁ sthānānāṁ saṁmukhībhāvāt putrā jāyante duhitaraśca | katameṣāṁ trayāṇām | mātāpitarau raktau bhavataḥ | sannipatitau | mātā kalyā bhavati ṛtumatī | gaṁdharvaśca pratyupasthito bhavati | eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca | yadāsya devatārādhanenāpi na putro na duhitā tadā sarvadevatāḥ pratyākhyāya bhagavatyabhiprasannaḥ | yāvadanyatamasya bhikṣoḥ sakāśamupasaṁkrāntaḥ | ārya icchāmi svākhyāte dharmavinaye pravrajitum | bhadramukha evaṁ kuru | sa tasyānupūrvyā keśāvataraṇaṁ kṛtvā śikṣāpadāni grāhayitumārabdhaḥ | pravrajyāntarāyakeṇa ca mahatā jvareṇābhibhūtaḥ | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | upasthānamasya karaṇīyam | na tāvacchikṣāpadāni deyāni yāvtsvasthaḥ saṁvṛttaḥ | ityuktaṁ bhagavatā | tasyopasthānaṁ kartavyamiti hi bhikṣavo na jānante kena kartavyamiti | bhagavānāha | bhikṣubhiḥ | vaidyastasya divā bhaiṣajyaṁ kurvanti | rātrau glānyaṁ vardhate | te kathayanti | ārya vayamasya divā cikitsikāṁ kurmaḥ rātrau glānyaṁ vardhate | yadyeṣa gṛhaṁ nīyate vayamasya rātrau cikitsāṁ kuryāma iti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | gṛhaṁ nīyatāṁ tatrāpyasyopasthāyikānanuprayacchata | tasya tad glānyaṁ dīrghakālīnaṁ saṁvṛttam | keśāstasya dīrghadīrghā jātāḥ | tasya muṇḍo gṛhapatiriti saṁjñā saṁvṛttā | sa yadā mūlagaṇḍapatrapuṣpaphalabhaiṣajyarupasthīyamāno na svasthībhavati tadā tenātmā paricchinno mṛtoamiti | tatastena maraṇakālasamaye sarvaṁ santa(ka)svāpateyaṁ patrābhilekhyaṁ kṛtvā jetavane preṣitam | sa ca kālagataḥ | amātyai rājñaḥ prasenajitaḥ | kosalasyārocitam | deva muḍṇo gṛhapatiraputraḥ kālagataḥ | prabhūtaṁ cāsya hiraṇyasuvarṇamasti hastino'svā gāvo mahiṣyaḥ sannāhāni ca | etacca sarvaṁ patrābhilikhitaṁ kṛtvā jetavanamāryasaṁghāya preṣitam | rājā kathayati | āryopanandasantakabheva mayā apatrābhilikhitaṁ na pratilabdhaṁ prāgena patrābhilikhitaṁ pratilapsye | api tu yadbhagavānanujñāsyati tad grahīṣye | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | kiṁ tatra bhikṣavaḥ saṁvidyante |

antaroddānam |

vastuśayanāsanaprāvaraṇamayolohaṁ ca candanam |

kumbhāni pītabhakṣādi raṁjanaṁ yaṣṭijambukam ||31||

dvipadā catuṣpadā yāvat annadānaṁ ca bhaiṣajyam |

dāso vā prastaraṁ labhyaṁ yathāyogena bhājayet ||32||

hiraṇyaṁ ca suvarṇaṁ ca yaccāpyanyatkṛtākṛtam |

samagraḥ saṁgho bhājayediti proktaṁ maharṣiṇā ||33||

bhikṣubhiḥ samākhyātam | bhagavānāha | yathāyogena bhājayitavyam | tatra kṣetravastu gṛhavastvāpaṇavastu | śayanāsanamayaskārabhāṇḍaṁ lohakārabhāṇḍaṁ kumbhakārabhāṇḍam | kuṇḍikākaraṇḍakavivarjitaṁ takṣabhāṇḍaṁ varuṭabhāṇḍam | dāsīdāsakarmakārapauruṣeyāṇāmannapānaṁ vrīhayaścāvibhājyāḥ | cāturdiśāya bhikṣusaṁghāya sādhāraṇāḥ sthāpayitavyāḥ | śāṭakāḥ paṭakā carmabhāṇḍamupānahastailakutupāḥ kuṇḍīkākarakāśca samagreṇa saṁghena bhājayitavyāḥ | yaṣṭa (yo yā) āyatāstā jambūcchāyikāḥ pratimāyā dhvajavaṁśāḥ kārayitavyāḥ | yāṁ svalpāstāḥ khaṁkharakāḥ kṛtvā bhikṣuṇāṁ dātavyāḥ | putradāra (kaṁ) saṁghe (na) yathā sukhamavikrīya yathābhiprasādalabdhena bhoktavyāḥ | catuṣpadānāṁ hastino'śvā uṣṭrāḥ kharā vesarāśca rājña upayogāḥ | mahiṣyaḥ ajā eḍakāścaturdiśāya bhikṣusaṁghāya sādhāraṇā avibhājyāḥ | yaśca sannāho yaccānyatra rājopayojyaṁ tatsarvaṁ rājña upanāmayitavyam | sthāpayitvāyudhāni taiḥ śastrakaiḥ sūcyaḥ khaṁkharakāśca kārayitvā saṁghe cārayitavyāḥ | raṁgāṇāṁ mahāraṁgaḥ kaṁkuṣṭahiṁgulukarājapaṭyādayaste gandhakuṭyāṁ prakṣeptavyāḥ pratimopayogikāḥ | khaṁkhaṭikaṁ gaurikaṁ nīliśca saṁghena bhājayitavyā | madyaṁ mṛṣṭayavān prakṣipya bhūmau nikhātavyam | śuktatve pariṇataṁ paribhoktavyam | śuktatvānupayojyaṁ tu chorayitavyam | māṁ bhikṣavaḥ śāstāramuddiśadbhirmadyamadeyamapeyamantataḥ kuśāgreṇāpi | bhaiṣajyāni glānakalpikaśālāyāṁ prakṣeptavyāni | tato glānakaurbhikṣubhiḥ paribhoktavyāni | ratnānāṁ muktā varjayitvā maṇivaiḍūrya dakṣiṇāvartaparyantāni tu dvau bhāgau kartavyānīti | eko dharmasya | dvitīyaḥ saṁghasya | yo dharmasya tena buddhavacanaṁ lekhayitavyam | siṁhāsane copayoktavyam | yaḥ saṁghasya sa bhikṣubhirbhājayitavyaḥ | pustakānāṁ buddhavacanapustakā avibhajya cāturdiśāya bhikṣusaṁghāya dhāraṇakoṣṭhikāyāṁ prakṣeptavyāḥ | bahiḥśāstrapustakā bhikṣubhirvikrīya bhājayitavyāḥ | patralekhyaṁ yacchīghraṁ śakyate sādhayituṁ tasya dravyavibhāge tadbhikṣubhirbhājayitavyam | na śakyate taccāturdiśāya bhiṣusaṁghāya dhāraṇa | koṣṭhikāyāṁ prekṣeptavyam | suvarṇaṁ ca hiraṇyaṁ cānyacca kṛtākṛtaṁ trayo bhāgāḥ kartavyāḥ | eko buddhasya | dvitīyo dharmasya | tṛtīyaḥ saṁghasya | yo buddhasya tena gandhakuṭyāṁ keśanakhastūpeṣu ca khaṇḍachuṭṭaṁ pratisaṁskartavyam | yodharmasya tena buddhavacanaṁ lekhayitavyaṁ siṁhāsane vā upayoktavyam | yaḥ saṁghasya sa bhikṣubhirbhājayitavyaḥ |

śrāvastyāṁ nidānam | yadā rājñā prasenajitā kosalena toyikāmahaḥ prasthāpitastadā tatra bhikṣubhikṣuṇyupāsakopāsikānāṁ mahāsannipāto bhavati | tena kha lusamayena mūlaphalguno bhikṣurbhikṣuṇībhāvanīyaḥ | toyikāmahe pratyupasthite saṁbahulābhirbhikṣuṇībhiruktaḥ | ārya upanimantrito bhava | toyikāmahaṁ gamiṣyāma iti | sa kathayati | ko'tra mama pātracīvaraṁ sthāpayatīti | dvādaśavargikābhirbhikṣuṇībhiruktaḥ | ārya alpotsuko bhava | vayaṁ sthāpayāmaḥ | tena tāsāṁ samarpitaṁ | tat tābhirapi mahāprajāpatye saṁnyastam | mahāprajāpatyāpi āyuṣmata ānandasya | āyuṣmatāpyānandenānyatamastin vihāre sthāpitam | tat āyuṣmānmūlaphalgunastoyikāmahaṁ gataḥ | sa tatra bhikṣuṇībhirupanumantritaḥ | ekā kathayati | āryeṇa mamādya pūrvāhṇikā kartavyā | aparayā pūrvāhṇikayā upanimantritaḥ | aparayāpi | aparā kathayati | āryeṇa mamāntikādbhoktavyamiti | aparāpi | evameva kathayatyaparāpi | aparā kathayati | āryeṇa mamāntike kālapānakaṁ pāyayitavyamiti | aparāpi | evameva kathatatyaparāpi | tena tāsāmanurakṣayā stokastokaṁ gṛhītvā pūrvāhṇikā kṛtā | tathaiva velāyāṁ bhuktamakāle pānakaṁ ca pītam | tataḥ stokastokena prabhūtaṁ sampannam | sa cādhvapariśrāntaḥ | tena prabhūtaṁ bhuktam | saḥ ajīrṇo jātaḥ | viṣucitaḥ kālagataḥ | sa bhikṣubhiḥ śmaśānaṁ nītvā dagdhaḥ | dharmaśravaṇaṁ dattam | anupūrveṇa vihāraḥ praviṣṭaḥ | cīvaragopakena glānopasthāyikaḥ abhihitaḥ | ānaya tasya pātracīvaramiti | sa kathayati | dvādaśavargikānāṁ haste sthāpitam | tāḥ pṛṣṭāḥ kathayanti | asmābhirmahāprajāpatyurhaste sthāpitam | mahāprajāpatiḥ kathayati | mayā ānandasya saṁnyastamiti | āyuṣmanānandaḥ kathayati | mayā amuṣmin vihāre sthāpitam | ityetatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | ānandena sthāpitaṁ bhikṣuṇā prativastu mṛtapariṣkārikamadhiṣṭhātavyam | evaṁ ca punaradhiṣṭhātavyam | śayanāsanaprajñaptiṁ kṛtvā gaṇḍīmākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite ekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam | śuṇotu bhadantaḥ saṁghaḥ | asminnāvāse mūlaphalguṇo bhikṣuḥ kālagataḥ | tasya pātracīvaram sacīvaracīvarikam ānandasya haste tiṣṭhati | sa cetasaṁghasya prāptakālaṁ kṣametānujānīyāt saṁghaḥ | yat saṁgho mūlaphalgunasya bhikṣo pātracīvaraṁ sacīvaracīvarikamānandena bhikṣuṇā prativastu mṛtapariṣkārikamadhitiṣṭhedityeṣā jñaptiḥ | āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | anyatra bhadanta bhikṣuḥ kālaṁ kuryādanyatrāsya pātracīvaramanyatra prativastukaḥ | tatpātracīvaraṁ kasya prāpadyate | yo'tra udālin prativastuko bhikṣurgṛhī vā |

śrāvastyāṁ nidānam | tena khalu samayena navakarmiko bhikṣuḥ kālagataḥ | bhikṣavastasya pātra cīvaraṁ kaukṛtyānna bhājayanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | sarvasaṁghaṁ sannipātyāsau lakṣitavyaḥ | kiṁ sambhinnakārī na vā iti | yadi sambhinnakārī | sāṁdhikaṁ staupikaṁ karoti | staupikaṁ vā sāṁghikam | evamadhārmikam | tasya pātracīvaraṁ sacīvaracīvarikaṁ trīn bhāgān kartavyam | buddhasya | dharmasya | saṁghasya | sāṁghiko bhikṣubhirbhājayitavyaḥ | buddhasantakena buddhapūjā vā gandhakuṭyāṁ stūpe vā navakarma kartavyam | dharmasantakena buddhavacanaṁ vā lekhayitavyam | siṁhāsane vā upayoktavyam | na cet sambhinnakārī sarvameva bhikṣubhirbhājayitavyam | nātra kaukṛtyaṁ karaṇīyam |

śrāvastyāṁ nidānam | tena khalu samayena saṁbahulā bhikṣavo janapadacārikāṁ caranto'nupūrveṇa śrāvastyāmupanagaramanuprāptāḥ | tanmadhyādeko bhikṣuḥ kālagataḥ | te saṁlakṣayanti | bahirvihārasya bhājayāmaḥ | vihāraṁ praviṣṭānāṁ sabrahmacāriṇo'pi bhāgaṁ prārthayiṣyantīti | śrāvastī tannivāsibhirgopālakaiḥ paśupālakaistṛṇahārakaiḥ kāṣṭhahārakaiḥ pathājīvairutpathājīvaiśca manuṣyaiḥ samantādākīrṇā | te yatra yatra niṣīdanti bhājayāma iti tatra tatra mahājanena parivāryante | te saṁlakṣayanti | vihāra samīpe bhājayāma iti | te vihārasamīpe bhājayitumārabdhāḥ | upadhivārikeṇa dṛṣṭvā uktāśca | āyuṣmantaḥ kiṁ kurutha | tairyathāvṛttaṁ samākhyātam | sa kathayati | ahamapi sīmāprāpta iti | taistasya vivācayato na dattam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | antaḥsīmāyāmantaḥsīmāsaṁjñino mṛtapariṣkāraṁ bhājayanti | abhājitaṁ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | evamantaḥsīmāyāṁ vaimatikā bhājayanti | abhājitaṁ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | bahiḥsīmāyāmantaḥsīmāsaṁjñino mṛtapariṣkāraṁ bhājayanti | abhājitaṁ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sārisārāḥ bhavanti|

śrāvastyāṁ nidānam | tena khalu samayena bhikṣuṇā bhokṣurhaste (bhikṣoścī) varāṇi preṣitāni | tena bhikṣuṇā yena preṣitāni tasya viśvāsena parimuktāni | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | aviśvāse bhikṣavastena bhikṣuṇā viśvāsamutpāditam | yasya yena bhikṣuṇā preṣitāni tasya tena viśvāsena paribhuktāni |

api tu bhikṣurbhikṣorhaste bhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tasya viśāsena paribhukte | suparibhuktāni | yena preṣitāni tasya viśvāsena paribhuṁkte | duṣparibhuktāni || 1|| bhikṣurbhikṣoścīvarāni preṣayati | yasya preṣitāni a kālagataḥ | yena preṣitāni tasya viśvāsena paribhuṁkte | duṣparibhuktāni | yasya preṣitāni tasya kalpena tasya mṛtapariṣkārikamadhitiṣṭati | svadhiṣṭhitāni ||2|| bhikṣurbhikṣoścīvarāṇi preṣayati | yena preṣitāni sa kālagataḥ | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||3|| bhikṣurbhikṣoścīrakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | tena preṣitāni tasya viśvāsena paribhukte | (suparibhuktāni |) yasya preṣitāni tasya viśvāsena paribhuṁkte | duṣparibhuktāni ||4|| bhikṣurbhikṣoścīvarakāṇi preṣayati yasya preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | svadhiṣṭhitāni | (yena preṣitāni ) tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||5|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | yena preṣitāni sa ca kālagataḥ | yasya preṣitāni tasya viśvāsena paribhuṁkte | duṣparibhuktāni | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhi tiṣṭhati | svadhiṣṭhitāni ||6|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | sa kālagataḥ yenāpi preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkāramadhitiṣṭhati | duradhiṣṭhitāni | yenāpi preṣitāni tasya kalpena mṛtakariṣkāramadhitiṣṭhati | svadhiṣṭhitāni ||7||

|cīvaravastu samāptam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5192

Links:
[1] http://dsbc.uwest.edu/node/5197