Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-8 balagotrapaṭalam

1-8 balagotrapaṭalam

Parallel Devanagari Version: 
1-8 बलगोत्रपटलम् [1]

balagotrapaṭalam

nirdiṣṭaṁ tāvadyatra bodhisattvena śikṣitavyam| yathā punaḥ śikṣitavyaṁ tadvakṣyāmi|

uddānam|

adhimukterbahulatā dharmaparyeṣṭideśanā|

pratipattistathā samyagavavādānuśāsanam|

upāyasahitaṁ kāyavāṅmanaḥkarma paścimam|

ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṁ dharmeparyeṣakeṇa dharmadeśakena dharmānudharmapratipannena samyagavavādānuśāsakena samyagavavādānuśāsanyāñca sthitena upāyaparigṛhītakāyavāṅmanaḥkarmaṇā ca bhavitavyam|

kathañca bodhisattvo'dhimuktibahulo bhavati| iha bodhisattvo'ṣṭavidhe'dhimuktyadhiṣṭhāne śraddhāprasādapūrvaṁkeṇa niścayena rucyā samanvāgato bhavati| triṣu ratneṣu buddhadharmaṁsaṁghaguṇeṣu buddhabodhisattvaprabhāve ca yathānirdiṣṭe tattvārthe ca yathānirdiṣṭe hetau ca phale ca vicitre yathāyogapatite aviparīte prāptavye cārthe samartho'haṁ prāptumiti| yathā prāptavye arthe evaṁ prāptyupāye astyayaṁ prāptyupāyaḥ prāptavyasyārthasyeti| tatra prāptavyo'yathā bodhiranuttarā| prāptyupāyaḥ punaḥ sarve bodhisattvaśikṣāmārgāḥ| tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṁ geyaṁ vyākaraṇādiṣu dharmeṣu|

tatrāsminnaṣṭavidhe'dhimuktyādhiṣṭhāne bodhisattvasya dvābhyāṁ kāraṇābhyāmadhimuktibahulatā veditavyā| adhimuktyabhyāsabahulīkārataśca tīvrakṣāntisanniveśataśca|

tatra dharmaṁ bodhisattvaḥ paryeṣamāṇaḥ kiṁ paryeṣate| kathaṁ paryeṣate| kimarthaṁ paryeṣate| samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate śrāvakapiṭakañca| vāhyakāni ca śāstrāṇi laukikāni ca śilpakarmapasthānāni paryeṣate|

tatra dvādaśāṅgādvacogatādyadvaipulyaṁ tadvodhisattvapiṭakam| avaśiṣṭaṁ śrāvakapiṭakaṁ veditavyam| bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi| hetuśāstraṁ śabdaśāstraṁ cikitsaka śāstrañca| tatra laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi| suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni| tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti| adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca| itīmāni pañca vidyāsthānāni yāni bodhisattvaḥ paryeṣate| evamanena sarvavidyāsthānāni paryeṣitāni bhavanti|

tatra buddhavacanamadhyātmaśāstramityucyate| tatpunaḥ katyākāraṁ pravartate| evaṁ yāvallaukikāni śilpakarmasthānāni katyākārāṇi pravartante| buddhavacanaṁ samāsato dvyākāraṁ pravartate| samyaghetuphalaparidīpanākāraṁ kṛtāviprahāṇā kṛtānabhyāgamaparidīpanākārañca| hetuśāstramapi dvyākāram| paropāraṁbhakathānuśaṁsaparidīpanākāraṁ parataścetivādavipramokṣānuśaṁsaparidīpanākārañca| śabdaśāstramapi dvyā kāram| dhāturūpasādhanavyavasthānaparidīpanākāraṁ vāksaṁskārānuśaṁsaparidīpanākārañca| cikitsāśāstrañcaturākāraṁ pravartate| āvādhakośalaparidīpanākaram| āvādhasamutthānakauśalaparidīpanākāram| utpannasyāvādhasya prahāṇakauśalaparidīpanākāram| prahāṇasya cāvādhasyāyatyāmanutpādakauśalaparidīpanākāram| laukikāni śilpakarmasthānajñānāni svakasvakaśilpakarmasthānānuṣṭhānakāryapariniṣpattiparidīpanākārāṇi|

kathañca buddhavacanamaviparītaṁ hetuphalaṁ paridīpayati| daśeme hetavaḥ aviparītaṁ hetuvyavasthānaṁ sarvahetusaṁgrahe veditavyāḥ saṁkleśāya vā vyavadānāya vā laukināmapi ca teṣāṁ sasyādīnāmavyākṛtānāṁ pravṛttaye| daśa hetavaḥ katame| anuvyavahārahetuḥ| apekṣāhetuḥ| ākṣepahetuḥ| parigrahahetuḥ| abhinirvṛttihetuḥ| āvāhakahetuḥ pratiniyamahetuḥ| sahakārihetuḥ virodhahetuḥ| avirodhahetuśca|

tatra sarvadharmāṇāṁ yannāma nāmapūrvikā ca saṁjñā saṁjñāpūrvakaścābhilāpaḥ| ayamucyate teṣāṁ dharmāṇāmanuvyavahārahetuḥ| tatra yadapekṣaṁ yaddhetukaṁ yasmin vastunyarthitvamupādānañca bhavatyayamasyocyate'pekṣāhetuḥ| tadyathā hastāpekṣaṁ hastahetukamādānakarma| pādāpekṣaṁ pādahetukamabhikramapratikramakarma| parvāpekṣaṁ parvahetukaṁ samiñjitaprasāritakarma| jighatsāpipāsāpekṣaṁ jighatsāpipāsāhetukaṁ bhojanapānādānaṁ paryeṣaṇatā ca| ityevaṁbhāgīyo'pramāṇa-nayānugataḥ apekṣāheturveditavyaḥ| tatra bījamāvasānikasya svaphalasyākṣepahetuḥ| bījanirmuktaḥ tadanyaḥ pratyayaḥ parigrahahetuḥ| tadeva bījaṁ svaphalasya nirvṛttihetuḥ| tatpunarbījanirvṛttaṁ phalamuttarasya bījākṣiptasya phalasyāvāhakahetuḥ nānāvijātīya-vibhinnakāraṇatvaṁ pratiniyamahetuḥ| yaścāpekṣāhetuḥ yaścākṣepahetuḥ yaśca parigrahaheturyaśca nirvṛttiheturyaścāvāhakaheturyaśca pratiniyamaheturityetān sarvān hetūn ekadhyamabhisaṁkṣipya sahakāriheturityucyate| utpattāvāntarāyiko hetuvirodhahetuḥ| antarāyavaikalyamavirodhahetuḥ|

tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ| vāgvirodhaḥ| tadyathā śāsrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṁ śramaṇabrāhmaṇānām yuktivirodhaḥ| sādhyasya jñeyasyārthasya sādhanāyopapattisādhanayuktirayujyamānā bhavati| utpativirodhaḥ| tadyathā utpatti pratyayavaikalpādutpattyāntarāyikadharmasānnidhyāccopattirna bhavati| sahavasthāna virodhaḥ| tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ| vipratyanīkavirodhaḥ| tadyathā ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ| vipakṣaprātipakṣikaśca virodhaḥ| tadyathā'śubhabhāvanā-kāmarāgayoḥ maitrībhāvanā-vyāpādayoḥ karuṇābhāvanāvihiṁsayoḥ bodhyaṅgāryāṣṭāṅgamārgabhāvanāyāḥ sarvakleśānāñca traidhātukāvacarāṇām asmiṁstvarthe utpattivirodha evābhipretaḥ|

punaḥ sarveṣāmeṣāṁ hetūnāṁ dvābhyāṁ hetubhyāṁ saṁgrahaḥ| janakena ca hetunā upāyahetunā ca| yadākṣepakaṁ nirvartakañca bījaṁ tajjanako hetuḥ| avaśiṣṭā hetava upāyaheturveditavyaḥ|

catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca| tatra yo janako hetuḥ saḥ hetupratyayaḥ| yaḥ punarupāyahetuḥ so'dhipatipratyayo veditavyaḥ| samanantarapratyayaścālambanapratyayaśca cittacaitasikānāmeva dharmāṇām| tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca| tasmātsamanantarapratyaya ālambanapratyayaśca parigrahahetunā saṁgṛhītau veditavyau|

tatra kathamebhirdaśabhirhetubhiḥ sarvalaukikā bhāvāḥpravartante| kathañca saṁkleśo bhavati| kathañca vyavadānam| yānīmāni vividhāni sasyāni dhānyasaṁkhyātāni loke yairayaṁ loko jīvikāṁ kalpayati teṣāṁ tāvadyadidaṁ nāma saṁjñā vyāgvyāhāro vividhastad yathā yavaśāligodhūmatilamudgamāṣakulatthādikaḥ| ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṁ dīyantāṁ piṣyantāṁ sthāpyantāmityevamādikasya vyavahārasya yathā yavā evamavaśiṣṭheṣvapi veditavyam jighatsāpipāsādaurbalyaṁ kāyasthityapekṣaṁ kavaḍīkārāhārāsvādāpekṣañca| teṣvarthitvaṁ paryeṣaṇā upanādānamupabhogaśca bhavati| ayameṣāmapekṣāhetuḥ| yato yataḥ svabījād yasya [yasya] sasyasya prādurbhāvo bhavati tadbījaṁ tasyākṣepahetuḥ| pṛthivīvṛṣṭyādikaḥ pratyayo'ḍkuraprādurbhāvāya parigrahahetuḥ tadbījaṁ tasyāṅkurasyābhinirvṛttihetuḥ| sa khalvaṅkurakāṇḍa patraparaṁparāsantānastasyāḥ sasyaniṣpatteḥ sasyaparipākagyāvāhakahetuḥ| yavabījācca yavāṅkurasya yavasasyasya ca prādurbhāvo bhavati nānyasya| evaṁ pariśiṣṭebhyo veditavyam| ayameṣāṁ pratiniyamahetuḥ| sarve caite apekṣāhetumupādāya pratiniyamahetvantāheta vaḥ sasyasyābhiniṣpattaye sahakārihetuḥ| na hi taddhānyamanyatamahetuvaikalyānniṣpadyate| tasmātsarvā sā sāmagrī sahakāriheturityucyate| aśani-sasyaroganipātādayo'ntarāyā virodhahetuḥ| tadvaikalyaṁ nānantarāyaḥ avirodhahetuḥ| evamete daśa hetavastadanyeṣvapi laukikeṣu bhāveṣu yathāyogaṁ veditavyāḥ| tadyathā dhānyaparigrahe|

tatra sarvasya pratītyasamutpādasya yadidaṁ nāmasaṁjñā-vāgvyāhāraḥ tadyathā avidyā saṁskārā vijñānaṁ nāmarūpaṁvistareṇa yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| ityayantāvat saṁkleśasyānuvyavahārahetuḥ| avidyāpratyayāḥ saṁskārā yāvajjātipratyayaṁ jarāmaraṇamityevamādikasya anuvyavahārasya viṣayāsvādāpekṣā caiṣu bhavāṅgeṣu pravṛtiḥ| ayamasya saṁkleśasyāpekṣāhetuḥ| avidyādīnāṁ dharmāṇāṁ dṛṣṭe dharme yāni bījāni jātasya bhūtasyeha tānyanyajānmikasya jātijarāmaraṇasyākṣepahetuḥ| asatpuruṣasaṁsevā'saddharmaśravaṇamayoniśomanaskāraḥ pūrvābhyāsāvedhaścāvidyādīnāmutpattaye parigrahahetuḥ| svakasvakaṁ bījamavidyādīnāṁ nirvṛṁttihetuḥ| te punaravidyādayo bhavaparyavasānā uttarottarāvāhanapāraṁparyeṇa tasyānyajānmikasya jātijarāmaraṇasyāvāhakahetuḥ| anye saha svavīryairavidyādayo bhavaparyavasānā narakopapattaye saṁvartante| anye tiryakpretamanuṣyadevopapattaye| ityeyaṁ saṁkleśasya pratiniyamahetuḥ| apekṣāhetumādiṁ kṛtvā sarva ete hetavaḥ pratiniyamahetuparyavasānāḥ sahakāriheturityucyate| tasya punaḥ saṁkleśasya virodhahetuḥ gotrasaṁpad buddhānāmutpādaḥ saddharmasya deśanā satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśo manaskāro dharmānudharmapratipattiḥ sarve ca bodhipakṣyā dharmāḥ| avirodhahetureṣāmeva yathoddiṣṭānāṁ dharmāṇāṁ vaikalyaṁ virahitatvam| evamebhirdaśabhirhetubhiḥ sarvaḥ saṁkleśaḥ sarvasattvānāṁ veditavyaḥ| tatra yaḥ sarveṣu vyavadānapakṣyeṣu dharmeṁṣu nirodhe ca nirvāṇe nāmasaṁjñāvāgvyāhāraḥ| ayaṁ vyavadānasyānuvyavahārahetuḥ| itīmāni smṛtyupasthānāni samyak prahāṇāni yāvadāryāṣṭāṅgo mārgaṁḥ| avidyānirodhācca saṁskāranirodho vistareṇa yāvajjātinirodhājjarāmaraṇanirodha ityasyaivaṁbhāgīyasyānuvyavahārasya| tatra yā saṁskārādīnavāpekṣā vyavadānaparyeṣaṇā vyavadānaparigraho vyavadānapariniṣpattiḥ ayamasyāpekṣāhetuḥ| yā gotrasthasya pudgalasya gotrasaṁpat sopadhiśeṣa [nirūpadhiśeṣa] nirvāṇādhigamāya pūrvaṅgamāya| [ayaṁ] vyavadānasyākṣepahetuḥ| satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśomanaskāraḥ pūrvakṛtaścendriyaparipākaḥ parigrahahetuḥ| tāni gotrasaṁgṛhītānyanāsravabodhipakṣyadharmabījāni teṣāṁ bodhipakṣyāṇāṁ dharmāṇāmabhinirvṛttihetuḥ te punaḥ svabījānnirvṛttā bodhipakṣyā dharmāḥ sopadhiśeṣa-nirupadhiśeṣa nirvāṇadhātvoḥ krameṇāvāhakahetuḥ| tatra yacchrāvakagotraṁ śrāvakayānena parinirvāṇāya saṁvartate pratyekabuddhagotraṁ pratyekabuddhayānena parinirvāṇāya saṁvartate mahāyānagotraṁ mahāyānena parinirvāṇāya saṁvartate ayaṁ vyavadānasya pratiniyamahetuḥ| yaścāpekṣāheturvyavadānapakṣyo yaśca yāvat pratiniyamaheturayamasya sahakāriheturityucyate| gotrāsampannatā buddhānāmanutpādaḥ akṣaṇepapattirasatpuruṣasaṁsevā'saddharmaśravaṇamayoniśomanaskāro mithyāpratipattiḥ virodhahetuḥ| asyaiva virodhahetoryadvaikalyavirahitatvamayamucyate'virodhahetuḥ| tatra yaḥ saṁkleśapakṣyo virodhahetuḥ sa vyavadānaheturdraṣṭavyaḥ| yo vyavadānapakṣyo virodhahetuḥ sa saṁkleśaheturdraṣṭavyaḥ| evaṁ ebhirdaśabhirhetubhiḥ saṁkleśo daśabhireva vyavadānaṁ bhavatyatīte'pyadhvanyabhūdanāgate'pyadhvani bhaviṣyati saṁkleśāya vā vyavadānāya vā na ebhya uttari na ebhyo bhūyānanyo heturvidyate|

tatra phalaṁ katamat| samāsataḥ pañca phalāni| vipākaphalaṁ niṣyandaphalaṁ visaṁyogaphalaṁ puruṣakāraphalamadhipatiphalañca|

akuśalānāṁ dharmāṇāmapāyeṣu vipāko vipacyate| kuśalasāsravāṇāṁ sugatau| tadvipākaphalam| yatpunarakuśalābhyāsādakuśalārāmatā saṁtiṣṭhate akuśalabahulatā kuśalābhyāsātkuśalārāmatā kuśalabahulatā pūrvakarmasādṛśyena vā paścātphalānuvartanatā tanniṣyandaphalam| āryāṣṭāṅgasya mārgasya kleśanirodho visaṁyogaphalam| yaḥ punalaukikena mārgeṇa kleśanirodhaḥ sa nātyantamanuvartate pṛthagjanānām| tasmāttanna visaṁyogaphalam| yatpunarekatyadṛṣṭe dharme'nyatamānyatamena śilpakarmasthānasanniśritena puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rājapauruṣṭeṇa lipi-gaṇana-nyasana-saṁkhyā-mudrayā sasyādikaṁ lābhādikañca phalamabhinirvartayati idamucyate puruṣakāraphalam| cakṣuvijñānañcukṣurindriyasyādhipatiphalam| evaṁ yāvanmanovijñānaṁ manaindriyasya| tathā prāṇairaviyogo jīvitendriyasya| iti sarveṣāmindriyasya| iti sarveṣāmindriyāṇāṁ dvāviṁśatīnāṁ svena svenādhipatyena yatphalaṁ nirvartate tadadhipatiphalaṁ veditavyam| taccādhipatyaṁ dvāviṁśatīnāmindriyāṇāṁ veditavyam| tadyathā vastu saṁgrahaṇyām| evaṁ hi bodhisattvo buddhavacanaṁ samyaghetuphalaparidīpanākāraṁ viditvā sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca|

na cākṛtamanyakṛtaṁ vā kasyacidvipacyate| na ca svayaṁ kṛtānāṁ karmaṇāṁ kalpaśatairapi praṇāśo bhavati phaladānaṁ prati| evamakṛtānabhyāgamakṛtāvipraṇāśaṁ buddhavacanaṁ paridīpitaṁ bodhisattvo yathābhūtaṁ jñātvā karma-svakatā-jñānabalagotraṁ krameṇa viśodhayati vivardhayati ca|

tatra kathaṁ bodhisattvaḥ śrutaṁ paryeṣate| iha bodhisattvastīvraṁ gauravamupasthāpya subhāṣite sulapite dharma paryeṣate| evaṁrūpaścāsya samāsena subhāṣitagauravaṁ pratyupasthitaṁ bhavati| yadasau bodhisattva ekasubhāṣitaśravaṇahetorapi taptāṁ jvalitāmapyayomayīṁ bhūmiṁ pareṇa prāmodyenādareṇa praviśedyadyanyathā subhāṣitaśravaṇaṁ na labheta prāgeva prabhūtasya subhāṣitasyārthe| yacca bodhisattvasya sve ātmabhāve samucchraye premagauravaṁ prāgevānyeṣu sarvakāyapariṣkāreṣu bhojanapānādiṣu| yacca subhāṣitaśravaṇe pūrvakaṁ premagauravaṁ paścimaṁ premagauravamupanidhāya śatatamīmapi kalāṁ nopaiti sahasratamīmapi saṁkhyāmapi kalāmapi gaṇanāmapyupaniṣadamapi nopaiti sa tathā subhāṣite gauravajātaḥ subhāṣitaṁ śṛṇvannakhinnaśca bhavattyatṛptaśca| śrāddhaśca bhavati prasādabahalaścārdrasantāna ṛjukadṛṣṭiḥ| saguṇa kāmatayā dharmakāmatayā dharmabhāṇakamupasaṁkrāmati nopārambhābhiprāyeṇa sagauravatayā na mānastambhena kiṁkuśalagaveṣaṇatayā na ātmodbhāvanārtham ātmānañca parāṁśca kuśalamūle saṁniyojayiṣyāmīti na lābhasatkārahetoḥ|

sa evamupasaṁkramaṇasaṁpannaḥ asaṁkliṣṭaśca dharma śṛṇotyavikṣiptaśca|

kathamasaṁkliṣṭaḥ śṛṇoti| stambhasaṁkleśavigato'vamanyanāsaṁkleśavigataḥ laya-saṁkleśavigataśca|

tatra ṣaḍbhirākāraiḥ stambhasaṁkleśavigato bhavati| caturbhirākārairavamanyāsaṁkleśavigato bhavati| ekenākāreṇa layasaṁkleśavigato bhavati| kālena śṛṇoti satkṛtya śuśrūṣamāṇo nāsūyannanuvidhīyamāno'nupārambhaprekṣī| ebhiḥ ṣaḍbhirākāraiḥ stambhasaṁkleśavigataḥ|

dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya dharmamaparibhavan dharmabhāṇakaṁ pudgalamaparibhavan ebhiścaturbhirākārairavamanyanāsaṁkleśavigataḥ śṛṇoti|

ātmānamaparibhavan śṛṇoti| anenaikenākāreṇa layasaṁkleśavigataḥ śṛṇoti| evaṁ hi bodhisattvaḥ asaṁkliṣṭo dharma śṛṇoti|

tatra kathaṁ bodhisattvaḥ avikṣipto dharmaṁ śṛṇoti| pañcabhirākāraiḥ| ājñācitta ekāgracittaḥ avihitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṁ śṛṇoti| evaṁ hi bodhisattvaḥ śrutaṁ paryeṣate|

tatra kimarthaṁ bodhisattvaḥ śrutaṁ paryeṣate| buddhavacanaṁ tāvad bodhisattvaḥ paryeṣate| samyagdharmāpratipatti saṁpādanārthaṁ pareṣāñca vistareṇasaṁprakāśanārtham| hetuvidyāṁ bodhisattvaḥ paryeṣate tasyaiva śāstrasya durbhāṣitadurlapitatāyā yathābhūta parijñānārthaṁ paravādanigrahārthaṁ cāprasannānāmasmiṁcchāsane prasādāya prasannānāñca bhūyobhāvāya| śabdavidyāṁ bodhisattvaḥ paryeṣate| saṁskṛtalapitādhimuktānātmani saṁpratyayotpādanārthaṁ saniruktapadavyañjananirūpaṇatayā ekasya cārthasya nānāprakāraniruttyanuvyavahārānupraveśārtham| cikitsāśāstraṁ bodhisattvaḥ paryeṣate sattvānāṁ nānāprakāravyādhivyupaśamanārthaṁ mahājanakāyasyānugrahārtham| laukikāni śilpakarmasthānāni bodhisattvaḥ paryeṣate'lpakṛcchreṇa bhogasaṁharaṇārthaṁ sattvānāmarthāya sattvānāñca bahumānotpādanārthaṁ śilpajñānasaṁvibhāgena cānugrahasaṁgrahārtham| sarvāṇi ca etāni pañcavidyāsthānāni bodhisattvaḥ paryeṣate'nuttarāyāḥ samyaksaṁbodhermahājñānasambhāraparipūṇārtham| na hi sarvatraivamaśikṣamāṇaḥ krameṇa sarvajñajñānamanāvaraṇaṁ pratilabhate| yattāvadvodhisattvaḥ paryeṣate yathā ca paryeṣate yadarthañca paryeṣate tannirdiṣṭam|

tatra kiṁ bodhisattvaḥ pareṣāṁ deśayati| kathañca deśayati| kimarthañca deśayati| tatra yadeva paryeṣate tadeva deśayati| yadarthañca paryeṣate tadarthameva pareṣāṁ deśayati| dvābhyāṁ punarākārābhyāṁ deśayati| anulomāṁ ca kathāṁ kathayati pariśuddhāṁ ca| tatra kathamanulomāṁ kathāṁ kathayati| anurūpeṇeryāpithena sthitāya deśayati nāpratirūpeṇa| na uccatarake āsane niṣaṇṇāyāglānāya nodgunṭhikākṛtāya na purato gacchate vistareṇa yathāsūtraṁ veditavyam| tatkasya hetoḥ| dharmaguravo hi buddhabodhisattvāḥ| dharme hi tatkriyamāṇe pareṣāmadhimātraṁ dharmagauravamutpadyate| śravaṇe cādarajātā bhavanti nāvajñājātāḥ| sarveṣāṁ ca deśayati| nirantaraṁ sarvaṁ ca deśayati| dharmamātsaryamakurvannācāryamuṣṭiṁ dharmeṣu karoti| yathākramaṁ padavyaṁjanamuddiśati| yathākramoddiṣṭaṁ ca padavyaṁjanaṁ yathākramamevārthato vibhajati| arthopasaṁhitaṁ ca dharmamarthaṁ coddiśati nānarthopasaṁhitam| saṁdarśayitavyāṁ saṁdarśayati samādāpayitavyāṁ samādāpayati samuttejayitavyāṁ samuttejayati saṁpraharṣayitavyāṁ saṁpraharṣayati| pratyakṣānumānāptāgamayuktāṁ ca kathāṁ karoti nāpramāṇayuktām| sugatigamanānukūlāmapi avyākulāmapi supraveśāṁna gahanāṁ caturāryasatyapratisaṁyuktāmapi sarvāsāñca pariṣadāṁ yā pariṣad yā kathā yathārhati tāṁ tathāsyai kathaṁ karoti| ebhistāvatpañcadaśabhirākārairbodhisattvānāṁ sattveṣvanulomā sarvaparārtheṣu kathā veditavyā|

punaśca bodhisattvaḥ apakāriṣu [sattveṣu] maitracittatāmupasthāpya kathāṁ karoti| duścaritacāriṣu sattveṣu hitacittatāmupasthāpya kathāṁ kathayati| sukhitaduḥkhiteṣu sattveṣu pramatteṣu dīneṣu hitasukhānukampācittatāmupasthāpya kathāṁ karoti| na cerṣyāparyavasthānamadhipatiṁ kṛtvā ātmānamutkarṣayati| na parān paṁsayati| nirāmiṣeṇa ca cittenāpratikāṁkṣamāṇo lābhasatkāraślokaṁ pareṣāṁ dharmān deśayati|

ebhiḥ pañcabhirākārairbodhisattvaḥ pariśuddhāṁ kathāṁ kathayati| ta ete samāsato viṁśatirākārā bhavanti| kālena satkṛtyānupūrvamanusandhyanusahitaṁ harṣayatā roca[yatā] toṣayatā utsāhayatā anavasādayatā yuktā sahitā'vyavakīrṇānudhārmikī yathā pariṣat maitracittena hitacittenānukampācittenāniśritena lābhasatkāraśloke ātmānamanutkarṣayatā parāṁścāpaṁsayatā| evaṁ bodhisattvaḥ pareṣāṁ dharmaṁ deśayati|

[tatra] katamā bodhisattvasya dharmānudharmapratipattiḥ| samāsataḥ pañcavidhā veditavyā| teṣāmeva [yathā] paryeṣitānāṁ yathodgṛhītānāṁ dharmāṇāṁ kāyena vācā manasā cānuvartanā samyak cintanā bhāvanā ca|

yeṣāṁ dharmāṇāṁ bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāñcābhyanujñātā kāyena vācā manasā kriyā tasya kāyavāṅmanaskarmaṇastathaiva parivarjanaṁ pratiniṣevaṇā samudānayatā ca| kāyena vācā manasā cānuvartanā dharmānudharmapratipattirityucyate|

tatra samyak cintanā bodhisattvasya katamā| iha bodhisattva ekākī rahogato yathāśrutāṁ dharmāṁścintayitukāmastulayitukāma upaparīkṣitukāma ādita evācintyāni sthānāni vivarjayitvā dharmāṁścintayitumārabhate pratatañca cintayati| sātasya satkṛtya prayogeṇa na ślatham| kiñcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati| kiñcidadhimucyata eva| arthapratisaraṇaśca bhavati cintayanna vyañjanapratisaraṇaḥ| kālānadeśamahāpadeśāṁśca yathābhūtaṁ prajānāti| ādipraveśena na cintāṁ praviśati| praviṣṭaśca punaḥ punarmanasikārataḥ sāratāmupanayati| aciṁntyaṁ varjayan bodhisattvaḥ sammohaṁ ciṁttāvikṣepaṁ nādhigacchati| pratataṁ sātatya-satkṛtya-prayuktaścintayannavijñātapūrvañcārtha vijānāti labhate vijñātañca| pratilabdhamarthaṁ na vināśayati na saṁpramoṣayati| yuktyā punaḥ kiñcit pravi [cinvan] praviśayan vicārayan na parapratyayo bhavati| teṣu yuktiparīkṣiteṣu dharmeṣu kiñcitpunaradhimucyamāno ye'pyasya dharmeṣu gambhīreṣu buddhirnāvagāhate tathāgatagocarā ete dharmā nāsmadbuddhigocarā ityevamapratikṣipaṁstān dharmānātmānamakṣatañcānupahatañca pariharatyanavadyam| arthaṁ pratisaran bodhisattvo na vyañjanaṁ buddhānaṁ bhagavatāṁ sarvasandhyāya-vacanānyanupraviśati| kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṁ na vikampayituṁ kenacit kathaṁcicchakyate| āditaścintāmanupraviśan bodhisattvaḥ apratilabdhapūrvāṁ kṣāntiṁ pratilabhate| tāmeva kṣānti sāratāmupanayan bodhisattvaḥ bhāvanāma nupraviśati| ebhiraṣṭābhirākārairbodhisattvaścintā-saṁgṛhītāṁ dharmānudharmapratipatti pratipanno bhavati|

bhāvanā katamā| samāsataścaturvidhā veditavyā| śamatho vipaśyanā śamathavipaśyanābhyāsaḥ śamathavipaśyanābhiratiśca|

tatra śamathaḥ katamaḥ| yathāpi tadvodhisattvaḥ aṣṭākārāyāśvintāyāḥ susamāptatvānnirabhilāpye vastumātre'rthamātre ālambane cittamupanibadhya sarvaprapañcāpagatena sarvacittapariplavāpagatena saṁjñā-manasikāreṇa sarvālambanānyadhimucyamānaḥ adhyātmasamādhinirmitteṣu cittaṁ saṁsthāpayati avasthāpayati vistareṇa yāvadekotīkaroti samādhatte| ayamucyate śamathaḥ|

vipaśyanā katamā tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṁ dharmāṇāṁ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ vistareṇa yāvatpāṇḍityaṁ prajñācāraḥ| iyamucyate vipaśyanā|

śamathavipaśyanābhyāsaḥ katamaḥ| yaḥ śamathavipaśyanāyāñca sātatyaprayogaḥ satkṛtyaprayogaśca|

śamathavipaśyanābhiratiḥ katamā| teṣveva śamathavipaśyanā-nimitteṣu yaccittasyācalanaṁ svarasenaivābhisaṁskāravāhitāsthānaṁ saṁgraho'visaraṇā| iyamucyate śamathavipaśyanābhiratiḥ

tatra bodhisattvo yathā yathā śamathavipaśyanābhyāsaṁ karoti tathā tathā śamathavipaśyanābhiratiḥ saṁtiṣṭhate| yathā yathā śamathavipaśyanābhiratiḥ saṁtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyataḥ| yathā yathā śamatho viśudhyati tathā tathā kāyaprasrabdhiścittaprasrabdhiḥ pṛthuvṛddhivaipulyatāṁ gacchati| yathā yathā vipaśyanā viśudhyati tathā tathā jñānadarśanaṁ pṛthuvṛddhivaipulyatāṁ gacchati| etāvacca bhāvanāyāḥ karaṇīyam| yadutāśrayagatañca dauṣṭhulyamanapanetavyaṁ sarvatra ca jñeye jñānadarśanaṁ viśodhayitavyaṁ ca| caitatsarvaṁ bhāvanākarmānayā caturākārayā bhāvanayā bodhisattvasya saṁpadyate|

avavādaḥ katamaḥ| samāsato'ṣṭavidho veditavyaḥ| yathāpi tadvodhisattvaḥ samādhisanniśrayeṇa vā saṁvāsānvayādvā yeṣāmavavaditukāmo bhavati yo vā punaranyo bodhisattvo'smai avavadati tathāgato vā sa ādita eva cittaṁ paryeṣate jānāti| cittaṁ paryeṣya indriya paryeṣate jānāti| indriyaṁ paryeṣya āśrayaṁ paryeṣate jānāti| āśayaṁ paryeṣyānuśayaṁ paryeṣate jānāti| anuśayaṁ paryeṣya yathāyogaṁ yathārhameva vicitreṣvavatāramukheṣvavatārayati| yadi vā'śubhayā yadi vā maitryā yadi vā idaṁpratyayatā-pratītyasamutpādena yadi vā dhātubhedena yadi vā ānāpānasmṛtyā yathāyogaṁ yathārhamavaratāramukheṣvavatārya śāśvatāntāsadgrāha pratipakṣeṇa madhyamāṁ pratipadaṁ deśayati| ucchedāntāsadgrāha pratipakṣeṇa madhyamāṁ pratipadaṁ deśayati| akṛte ca kṛtābhimānaṁ tyājayati| aprāpte asparśite asākṣātkṛte sākṣātkṛtābhimānaṁ tyājayati|

so'yamaṣṭavidho'vavādaḥ punaḥ samāsatastribhiḥ sthānaiḥ saṁgṛhīto veditavyaḥ| trīṇi sthānāni katamāni| asthitasya cittasyādito'vasthitaye samyagālambanopanibandhaḥ| sthitacittasya ca svārthaprāptaye samyagupāyamārgadeśanā| aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ| tatra cittendriyāśayānuśayajñānena yathāyogamavatāramukhāvatāraṇatayā ca cittasthitaye samyagālambanopanibandho veditavyaḥ| tatra śāśvatocchedāntāsadgrāhapratipakṣeṇa madhyamayā pratipadā sthitacittasya svārthaprāptaye samyagupāyamārgadeśanā veditavyā| tatrākṛte yāvadasākṣātkṛte sākṣātkṛtābhimānatyājanatayā aniṣṭhitasvakāryasyāntarādhiṣṭhānaparityāgo veditavyaḥ| evamebhistribhiḥ sthānairaṣṭavidho'vavādaḥ saṁgṛhīto veditavyaḥ|

eva mevāvavādaṁ parato vā labhamāno bodhisattvaḥ pareṣāṁ vānuprayacchannaṣṭānāṁ balānāṁ gotraṁ krameṇa viśodhayati vivardhayati dhyānavimokṣasamādhisamāpattijñānabalasyendriyaparāparajñānabalasya nānādhimuktijñānabalasya nānādhātujñānabalasya sarvatra gāminī pratipaj jñānabalasya pūrvenivāsānusmṛtijñānabalasya cyutyupapattijñānabalasya ca|

tatrānuśāsanaṁ katamat| tatpañcavidhaṁ veditavyam| sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācāra-saṁcodanā punaḥ punaranādarajātasya skhalataḥ avasādanayā smṛtikaraṇānupradānamakaluṣeṇāvipariṇatena snigdhenāśayena| samyak pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūtaguṇapriyākhyānatayā saṁpraharṣaṇā| itīdaṁ samāsataḥ pañcākāraṁ bodhisattvānāmanuśāsanaṁ veditavyam| yaduta pratiṣedho'bhyanujñā codanā'vasādanā saṁpraharṣaṇā ca|

tatropāyasaṁgṛhītaṁ bodhisattvānāṁ kāyavāṅmanaskarma katamat| samāsato bodhisattvānāṁ catvāri saṁgrahavastūnyupāya ityucyante| yathoktaṁ bhagavatā catuḥsaṁgrahavastusaṁgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ityucyata iti| kena punaḥ kāraṇena catvāri saṁgrahavastūnyupāya ityucyante| samāsataścaturvidha upāyaḥ sattvānāṁ vinayāya saṁgrahāya| nāstyata ūttari nāstyato bhūyaḥ| tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca| tatra dānaṁ bodhisattvasyānugrāhakaṁ upāyaḥ| tathā hi vicitreṇāmiṣadānenānugṛhyamāṇāḥ sattvāḥ śrotavyaṁ kartavyaṁ vacanaṁ manyate| tadanantaraṁ bodhisattvaḥ priyavāditayā tatra tatra sammūḍhānāṁ tatsammohāśeṣāpanayāya yuktiṁ grāhayati sandarśayati| evamasya priyavāditā grāhaka upāyo bhavati| tathā ca yuktyā grāhitān sandarśitānsattvān akuśalātsthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati| sāsyārthacaryā bhavatyavatāraka upāyaḥ| evañca bodhisattvaḥ tānsarvānavatārya tatsabhāgavṛttasamācāreṇānuvartate yenāsya na bhavanti vineyā vaktāraḥ| tvaṁ tāvadātmanā na śraddhāsampannaḥ śīlasampannastyāgasampannaḥ prajñāsampannaḥ kasmādbhavān parānatra samādāpayati| tena ca codayati smārayatīti tasmātsamānarthatā bodhisattvasya caturtho'nuvartaka upāyo veditavyaḥ|

ityebhiścaturbhirupāyaryatparigṛhītaṁ samastairvyastairvā bodhisattvasya kāyakarma vākkarma manaskarma| tadupāyaparigrahaṇāmityucyate sattvānāṁ samyaksaṁgrahāya vinayāya paripācanāya|

iti bodhisattvabhūmāvādhāre yogasthāne aṣṭamaṁ balagotrapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5020

Links:
[1] http://dsbc.uwest.edu/node/5048