Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sumanā iti 82

sumanā iti 82

Parallel Devanagari Version: 
सुमना इति ८२ [1]

sumanā iti 82|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahovaiśravaṇadhanasamudito | tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrāḥ prajāyatte ca mriyatte ca|| tasmiṁśca gṛhe sthaviro 'niruddhaḥ kulopagataḥ| tato gṛhapateriyaṁ buddhirutpannā| ayaṁ sthavirāniruddho vipākamaheśākhyaḥ| etaṁ tāvadāyāciṣye yadi me putro jāyate asya paścācchramaṇaṁ dāsyāmīti|| tato gṛhapatinā sthavirāniruddho 'ttargṛhe bhaktenopanimantritaḥ| tataḥ piṇḍakena pratipādyāyācitaḥ sthavira yadi me putro jāto jīvati sthavirasya paścācchramaṇaṁ dāsyāmīti|| sthavirāniruddhenoktamevamastu kiṁ tu smartavyā te pratijñeti|

yāvadapareṇa samayena patnyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| tasyāḥ kāyātsurabhirgandhaḥ pravāti| yāvannavānāṁ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ| tasya jātau jātimahaṁ kṛtvā sumanā iti nāmadheyaṁ vyavasthāpitam| tataḥ sthavirāniruddhamattargṛhe bhaktenopanimatrya sa dārako niryātitaḥ| tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni āśīrvādaśca dīrghāyurbhavatviti||

yadā saptavarṣo jātastadā mātāpitṛbhyāṁ sthavirāya dattaḥ| tataḥ sthavirāniruddhena pravrājya manasikāro dattaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa ca tīkṣṇendriyo yadā pāṁsukūlaṁ pratisaṁskaroti tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣānsamāpadyate ca vyuttiṣṭhate ca||

yāvadapareṇa samayena sthavirāniruddhenokto gaccha putraka nadyā ajiravatyā udakamānayeti| tataḥ sumanāḥ śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇaḥ| tatra snātvā udakasya ghaṭaṁ pūrayitvā vihāyasaṁ prasthitaḥ| agrato ghaṭo gacchati tataḥ sumanāḥ śramaṇoddeśaḥ|| tasmiṁśca samaye bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ dharmaṁ deśayati| tatra bhagavānāyuṣmattaṁ śāriputramāmantrayate| imaṁ paśya śāriputra śramaṇoddeśamāgacchattamudakasya ghaṭaṁ pūrayitvā smṛtimattaṁ susamāhitendriyam|

hitvā rāgaṁ ca dveṣaṁ ca abhidhyāṁ ca virāgayan|

ghārayannimaṁ dehaṁ śobhate udahārakaḥ||

yadā bhagavatā sumanāḥ śramaṇoddeśo bhikṣusaṅghasya purastātstutaḥ praśastaśca tadā bhikṣūṇāṁ saṁdeho jātaḥ| kāni bhadatta sumanasā karmāṇi kṛtānyupacitāni yenābhinūpo darśanīyaḥ prāsādiko divyayā ca sumanasāṁ kañcukayā prāvṛto jātastīkṣṇendriyo 'rhattvaṁ ca prāptamiti|| sumanasaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sumanasā tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadanyatamaḥ sārthavāhastasya taruṇāvasthāyāṁ pravrajyācittamutpannam tena na śakitaṁ pravrajitum| yadā vṛddho bhūtastadā tasya vipratisāro jāto na me śobhanaṁ kṛtaṁ yadahaṁ bhagavacchāsane na pravrajita iti| tatastena keśanakhastūpe sumanaḥpuṣpāropaṇaṁ kṛtaṁ vipaśyī ca samyaksaṁbuddhaḥ saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ| pādayornipatya praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cānāgatānsamyaksaṁbuddhānārāgayeyaṁ yasya ca śāsane pravrajeyaṁ tatra daharāvasthāyāmāryadharmānadhigaccheyamiti|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi vrahmacaryāvāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5688

Links:
[1] http://dsbc.uwest.edu/node/5788