Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śūnyatāparivarto nāmāṣṭādaśaḥ

śūnyatāparivarto nāmāṣṭādaśaḥ

Parallel Devanagari Version: 
शून्यतापरिवर्तो नामाष्टादशः [1]

XVIII

śūnyatāparivarto nāmāṣṭādaśaḥ|

nirvedhāṅgadṛṅmārgayoravaivartikaliṅgāni saṁkhyayā viśeṣataścoktani| bhāvanāmārgastu gambhīraḥ| tato tānyubhayathāpi vaktumaśakyāni| ataḥ śāstram-

[111] gambhīro bhāvanāmārgaḥ

etadāha| atha khalvityādinā pratyekabuddhairityetadantena| āścaryaṁ bhagavannityekaṁ codyam| kimāścaryamityata āha| mahāguṇetyādi| mahān guṇasambhāraḥ paramagambhīratayā kalpāsaṁkhyeyadvayanirantaraprayatnalabhyatayā ca| ata eva viśeṣato jñātumaśakyatvādapramāṇāḥ saṁkhyātumaśakyatvādaparimitāḥ| bodhisattvo mahāsattva iti bhāvanāmārgastho'vaivartikaḥ| avinivartanīyeneti bhāvanāmārgasthena| saṁkhyātikramād anantam| paramodāratvād aparyantam| asaṁhārya samyagagrādyaṁ samyagjñātumaśakyaṁ śrāvakapratyekabuddhairapīti bhāvanāmārgasya gāmbhīryam||

subhūtirāhetyādi pratibalaḥ śakto nirdeṣṭum| kintu sattvā(rvā)rtho na syāditi bhāvaḥ| tataḥ kimityāha| ata evetyādi| evakāro bhinnakramaḥ| sthānānītyataḥ pareṇa draṣṭavyaḥ| sarvāṇi gambhīrāṇīti vīpsārthaḥ| sthānānīti bhāvanāmārgālambanāni| prajñāpāramitāyāṁ pratisaṁyuktāni tadādhāraṇītyarthaḥ| sūcayitavyānīti sūcyantāmityarthaḥ| iti subhūteradhyeṣaṇā||

evamukta ityādi| ārabhyeti| ādau nirdiśya| nigamayitukāma iti bhāvanārge yojayitukāmaḥ| iti bhagavato'bhyupagamaḥ|

atha śāstram-

gāmbhīryaṁ śūnyatādikam|

samāropāpavādāntamuktatā sā gabhīratā||4-52||

'gambhīro bhāvanāmārgaḥ' ityuktam| tasya 'gāmbhīryaṁ' gambhīrabhāvaḥ| yataḥ sa gambhīro bhavati tacca śūnyatānimittādikam| mārgasya gambhīryamālambanagāmbhīryāditi bhāvaḥ| taccālambanaṁ 'śūnyatādi'| śūnyatāderapi kā gāmbhīryatā ? yā'sya samāropāntenāpavādāntena cārahitatā| bhagavānabhyupagataṁ sūcayitumāha| gambhīramitītyādi| sarvadharmāṇāṁ yathāpratibhāsabhāvo yathātattvaṁ ca bhāvaḥ śūnyatā| saivānimittaṁtadvedane nimittanirodhāt| saivāpraṇihitaṁ tadvidāṁ traidhātuke'praṇidhānāt| saivānabhisaṁskārasteṣāṁ punarbhavāya karmākaraṇāt| saivānutpādasteṣāṁ tena karmaṇā'nutpādāt| saivājātisteṣāṁ prakṛtyajātatājñānāt| saivābhāvo'dravyatvāt| saiva virāgaśuddhiḥ kleśānuśayasamudghātāt| saiva nirodhasteṣāṁ punarbhavavi(ni)rodhāt| saiva nirvāṇaṁ teṣāṁ vāsanāsamudghātāt| saiva vigamasteṣāṁ sāśravaskandhoparamāt|| iti śūnyatādikam||

subhūtirāheti kākvā pṛcchatītyarthaḥ| dharmāṇāmiti śūnyatādinām| sarvadharmāṇāmiti skandhadhātvādīnām| bālagrāhyā rūpādayaste kathaṁ gambhīrāḥ? ataḥ svayameva pṛcchati kathaṁ cetyādi| uttaraṁ yathā tathatetyādi| kasya tathateti cedāha tatretyādi| sphuṭīkartumāha yathetyādi| yatreti yasyāṁ rūpāditathatāyāṁ vedyamānāyāṁ kalpitaṁ rūpādi na prakhyāti iyaṁ rūpādīnāṁ gambhīratā| paramārthasatā rūpeṇa teṣāṁ prakhyānāt| samyagdeśanayā toṣitaḥ subhūtirāha| āścaryamityādi| sūkṣmeṇeti nipuna(ṇa)vedyena| nirvāṇaṁ ca sūcitam| bhāvanāmārgasthasyāvaivartikasya sarveṣāṁ parikalpitānāmaprakhyānāt| rūpādibhyaśca nivāritaḥ| teṣāṁ paramārthasya prakhyānāt| tatra nirvāṇena rūpādisamāropāntamutkatā| iti śūnyatādigambhīratā||

atha śāstram-

[112] cintātulananidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ|

nirve āṅgeṣu dṛṅmārge bhāvanāmārga eva ca||4-53||

'abhīkṣṇaṁ' iti prabandhena| ataḥ prābandhikāni 'cintātulananidhyānāni' svabhāvo bhāvanāmārgasya alambanaṁ śūnyatādi| śūnyatāderādhāro nirvedhabhāgīyadṛṅmārgabhāvanāmārgāḥ(rgaḥ) kathaṁ bhāvanāmārgasyā(ścā)syaiva viṣaya iti cedāha-

[113] prābandhikatvādiṣṭo'sau

'prābandhiko' hi bhāvanāmārgaḥ| tataḥ prākṛto viṣayaḥ paścāttamo viṣayīti nāsti virodhaḥ| atra sūtraṁ bhagavānāhetyādi| imānīti yathoktāni śūnyatādīni| prajñāpāramitāpratisaṁyuktānīti| vikalpapāramittaiva prajñā prajñāpāramitā darśanamārgo bhāvanāmārgaśca| nirvedhabhāgīyāni tu tādarthyātprajñāpāramitā| tasyāṁ trividhāyāṁ pratisaṁyuktāni sambaddhāni tadādhārāṇītyarthaḥ| ya imānio cintayiṣyati tulayiṣyati upanidhāsyatīti sambandhaḥ| kathamityata āha| evaṁ mayetyādi| sthātavyamiti cintayaikāntaniścayāt| śikṣitavyamiti tulanena śamathotpādanāt| pratipattavyamityupanidhyānena vipaśyanotpādanāt| ājñaptaṁ granthaśravaṇāt| ākhyātamarthajñāpanāt| upadiṣṭaṁ rahasyakīrtanāt catasro yuktayaḥ| apekṣāyuktiḥ sarvahetūnapekṣya kāryotpatteḥ| kāryakāraṇayuktiḥ tebhyaḥ pratyekaṁ kāryaviśeṣotpatteḥ| upapattiḥ sādhanayuktiḥ| yena pramāṇena yo'rthaḥ sidhyati| dharmatāyuktiḥ svabhāvaniyamodharmāṇām| agni eva dahatyāpa eva kledayantītyādi| ābhiḥ samādhyālambanasya rahasi paryaṅkamāruhya satkṛtya sātatyena nirūpaṇaṁ cintā| tatraiva navākāreṇa śamathena cetasaḥ samīkaraṇaṁ tulanam| dharmānvicinoti pravicinoti parivitarkayati parimīmāṁsāmāpadyata iti caturākārā vipaśyanā upanidhyānam|| tatra yathāvabhdāvikatājñānaṁ vicayaḥ| pañcaiva skandhā ityādi yathāvabhdāvikatājñānaṁ pravicayaḥ| sarva ete śūnyā ityādi nirvikalpena manasā prajñāsahagatena nimittīkaraṇaṁ parivitarkaḥ| santīraṇaṁ parimīmāṁsā| iti bhāvanāmārgasya svabhāvaḥ||

navadhā ca prakārataḥ|

sa bhāvanāmārgaḥ prakārabhedena navadhā bhavati| cakārādvipakṣo navadhā| kathamityāha-

mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ||4-54||

mṛdumṛduḥ| mṛdumadhyaḥ| mṛdvadhimātraḥ| madhyamṛduḥ| madhyamadhyaḥ| madhyadhimātraḥ| adhimātramṛduḥ| adhimātramadhyaḥ| adhimātrādhimātraśceti| vipakṣāṇāmapyeta eva nava prakārāḥ| tatraite mārgasya prakārā anulomamutpadyante| taiḥ pratilomaṁ vipakṣaprakārāḥ kṣīyante| adhimātrādhimātro'dhimātramadhyo yāvanmṛdumṛduḥ| sa ca vipakṣo bhāvanāheyaḥ kleśavikalpā yathāyogām| audāriko hi malaścelātpurva niṣpīḍyate paścāsūkṣmaḥ| tadvaccittādapi|

tatrādyaḥ tathetyādinā| dvitīya evamityādinā| tataḥ yathā punaraparādibhīḥ prasavatyantaiḥ tataḥ dvāvekena punaraparādinā subhūtirāhetyataḥ prāk| tathetyādi| tatheti yathoktena krameṇa sampādayamānaḥ śamathena| upanidhyāyana vipaśyanayā| upaparīkṣamāṇa ubhābhyām| prayujyamānaḥ śamathavīryeṇa| ghaṭamāno vipaśyanāvīryeṇa| vyāyacchamāna ubhayavīryeṇa| svayameva bhagavān pṛcchati kiyatkarma karotīti| uttaraṁ svayamevāha tadyathāpītyādinā| prasādā prabhavantīti prāsādikā guṇāḥ| matvarthīyo'c| paraparigṛhīteti parakīyā na vaśayen na śaknuyāt| saṁsārādityāgāmino janmaprabandhāt| chorayatīti tyajati| vipṛṣṭhīkaroti| āgāmino'nāgamanāt| vyantīkarotītyaparāntataḥ pūrvāntanayanāt| yathājñaptamityādi pūrvavat| yathoddiṣṭaṁ yathā nirdiṣṭamityuddeśanāt| tiṣṭhati cintayā saṁśayacchedāt| śikṣate śamathena| pratipadyate vipaśyanayā| upanidhyāyatītyubhābhyām| evaṁ yogaṁ bhāvanāmāpadyate| iyatā ekaṁ karmoktam|

dvitīyamāha tāṁścetyādinā samyaksambodherityetadantena| iti bhāvanāmārgo mṛdumṛduḥ||

evamityādi evamityanantaroktavat| tāvatkarmeti bahutarakalpavyantīkaraṇam| samyaksambodhivinivartakadoṣavivarjanaṁ ca| adhikamāha yathetyādinā prāk punaraparāt| tata iti dāyakāt| ayameva viśiṣyate bahutarapuṇyatayā prakṛṣyate| ityata āha| yoyamityādi| iti bhāvanāmārgo mṛdumadhyaḥ||

punarityādi| dadyādarpaṇataḥ| pratiṣṭhāpayedavipratisārataḥ| iti bhāvanāmārgo mṛddhadhimātraḥ||

punarityādi| manasikāro vihāraḥ| iti bhāvanāmārgo madhyamṛduḥ||

punarityādinā bhāvanāmārgo madhyamadhyaḥ||

punarityādi| vyutthāya dharma deśayet tacca bodhau pariṇāmayediti bhāvanāmārgo madhyādhimātraḥ||

punaraparetyādi| tacca dharmadānaṁ| prajñāpāramitoktena pariṇāmena pariṇāmayediti bhāvanāmārgo'dhimātramṛduḥ||

punarityādi| taddharmadānaṁ prajñāpāramitoktapariṇāmena pariṇamayya punaḥ pratisaṁlayane yogamāpadyate| iti bhāvanāmārgo'dhimātramadhyaḥ||

yaḥ punastat pratisaṁlayanamavirahitaṁ karoti prajñāpāramitayā sa tasya bhāvanāmārgo'dhimātrādhimātraḥ||

subhūtirāhetyādi| iha bahutaraṁ puṇyaṁ prasavatīti bāhulyenoktam| ataḥ subhūteścodyam| abhisaṁskāro vikalpaḥ| tadvatpuṇyābhisaṁskāropi| tasmādvahutaraṁ puṇyamiti bahutaro vikalpa uktaḥ syāditi| uttaraṁ bhagavānāha sopītyādinā prasavatyantena| idānīmiti bhāvanāmārgakāle| yathālakṣaṇamasattvācchūnyaḥ| ajñātārthe kapratyayaḥ| bālairajñātaḥ śūnyaka ityeva| evameva ākhyāti prakhyātīti ākhyaḥ| anākhye ākhyā bhavati ākhyāyate lohitāderākṛtigaṇatvāt kyaṣ| prakhyātītyarthaḥ| evamuttareṣvapi draṣṭavyam| asvāmikatvād riktaḥ| agrāhyatvāt tucchaḥ| grāhakābhāvatvād asaraḥ| evamiti śūnyatādibhiḥ| śeṣaṁ subodham| iti bahutaraṁpuṇyaṁprasavacodyaparihārau||

subhūtirāhetyādi| utkarṣopi viśeṣaḥ| chedopi nānākaraṇam| tayorvyavacchedārthamubhayorupādānam| pramāṇānītyaudāryaparicchedāḥ| saṁkhyayāpīti gaṇanayāpi na kṣapayituṁ kṣayaṁ netum| syābhdagavannityādi sugamam| adhikaṁ vacanaṁ adhivacanaṁ mukhyaṁ vācakamityarthaḥ| akṣayā apīti ākāśavat| aprameyātāpītyākāśasyeva| akṣayāprameyaśūnyatānimittādīnāṁ abhilāpāḥ śabdāḥ| nanu śabdā api vicatrāḥ kathamekārthe vyavacchedyabhedyaleśāditi bhāvaḥ| ata evāha deśanābhinirhāra eṣa iti| deśyate'nayeti deśanā karuṇā tasyā'bhinirhāro niḥṣyandaḥ sa cāsau nirdeśaśca| atra śāstram-

[114] asaṁkhyeyādinirdeśāḥ paramārthena na kṣamāḥ|

kṛpāniṣyandabhūtāste saṁvṛtyābhimatā mune||4-55||

'na kṣamā' iti na yuktāḥ| ityasaṁkhyeyādinirdeśe codyaparihārāḥ||

subhūtihāha| āścaryamityādyapi tu khalvityataḥ prāk| avāggocaratvād anabhilāpyāḥ| pāramitārthasyeti śūnyatālakṣaṇasya| atra śāstram-

[115] hānivṛddhī na yujyete nirālāpasya vastunaḥ|

bhāvanākhyena kiṁ hīnaṁ vartmanā kimudāgatam||4-56||

ityanabhilāpyasya hānivṛddhyabhāvaḥ||

kathaṁ tarhi bodhirityata āha| api tu khalvityādyāparivartasamāpteḥ| sa dānaṁ dadattānmanasikārāṁstāṁścittotpāniti yairdānaṁ dadāti| tāni ca kuśalamūlānīti yāni taiscittotpādaiḥ saṁprayuktāni| yathā bodhisthā pariṇāmayatīti| anyathā na sā pariṇāmanā bodhaye syāt| evamuttarāsvapi draṣṭavyam||

yathā'nuttarā samyaksambodhirityuktam| ataḥ pṛcchati| atha khalvityādinā| bhagavānāha tathataiṣā subhūte'nuttarā samyaksambodhirityādi| abhīkṣṇamiti punaḥ punaḥ| bahulamiti prabandhane| evaṁ khalvityādinopasaṁhāraḥ| atra śāstram-

[116] yathā bodhistathaivāsāviṣṭasyāthaisya sādhakaḥ|

tathatālakṣaṇā bodhiḥ sopi tallakṣaṇo mataḥ||4-57||

'asau' iti 'sopi' iti bhāvanāmārgaḥ||

śūnyatāpradhānaḥ parivartaḥ śūnyatāparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmaṣṭādaśaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5310

Links:
[1] http://dsbc.uwest.edu/node/5342