Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चतुर्थो निःश्वासः

चतुर्थो निःश्वासः

Parallel Romanized Version: 
  • Caturtho niḥśvāsaḥ [1]

प्रथमे संकीर्णस्कन्धे

चतुर्थो निःश्वासः

स्नेहगौरवम्

उद्देशः

स्नेहपूजनागौरवं बलं निरोधो निर्वाणं स्कन्धो निष्ठा।

उपादानपरिज्ञा त्रिशरणम् इति वर्गविवक्षितं॥

१. स्नेहपूजनागौरवं

स्नेहः कतमः। प्रतिवचनं। स्नेहः संस्नेहः प्रीतिः संप्रीतिः प्रमोदः संप्रमोद इति स्नेहः। गौरवं कतमत्। प्रतिवचनं। गुरुषु गौरवम् ईश्वरेष्वीश्वरमावो वशिषु भयवृत्तिरिति गौरवं। स्नेहगौरवं कतमत्। प्रतिवचनं। यथा-एकत्यानां बुद्धे धम संघ उपाध्याय आचार्ये ऽथचापरे ये केचन प्रज्ञावन्तो गुरुकरणीयाः सब्रह्मचारिणस् तेषु स्नेहो मुदिता आत्तमनस्कता सत्कारः उपस्थानं। एतेषु स्थानेषु यः स्नेहो यच्च गौरवं तत् स्नेहगौरवं नाम॥

पूजना कतमा। प्रतिवचनं। एषा द्विविधा। आमिषपूजना प्रथमा। धर्मपूजना द्वितीया। सत्कारः कतमः। प्रतिवचनं। सत्करणीयेषु सत्कार ईश्वरेष्वैश्चर्यं वशिषु भयवृत्तिरिति सत्कारः। पूजनासत्कारं कतमत्। प्रतिवचनं। यथा-एकत्यानां बुद्धे धम संघ उपाध्याय आचार्ये ऽथ चापरे ये केचन प्रज्ञावन्तो गुरुकरणीयाः सब्रह्मचारिणस् तेषु निर्यातनं पूजनां सत्कार उपस्थानं। एतेषु स्थानेषु या पूजना यश्च सत्कारस् तत् पूजनासत्कारं नाम॥०॥ [स्नेहपूजनागौरवनिदशः परिनिष्ठितः]॥०॥

कायबलं कतमत्। प्रतिवचनं। कायस्य शौर्यम् आतापित्वं दृढता स्थिरता लघुता पटुता विवेकक्षमता। इति कायबलं। कायदौर्बल्यं कतमत्। कायस्याशौर्यम् अनातापित्वम् अदृढता अस्थिरता अलघुता अपटुता विवेकाक्षमता। इति कायदौर्बल्यं॥

कायबलाबलयोः कत्यायतनेषु संग्रहः कतिविज्ञानैर्विजाननं। प्रतिवचनं। एकस्मिन्नायतने संग्रहः। तथा हि। स्पर्शायतने। द्वाभ्यां विज्ञानाभ्यां विजाननं। तथा हि। कायविज्ञानेन मनोविज्ञानेन च। यथा मल्लयोर् मिथोमुष्टिप्रहारकाले मुष्टिसंयोगमात्रकेणः परस्परबलाबलविजाननं। यथा वा बलवतो दुर्बलस्य ग्रहणकाले परस्परबलाबलविजाननं। इदमपि तथा॥०॥ [बलनिदशः परिनिष्ठितः]॥०॥

३. निरोधः

प्रतिसंख्यानिरोधः कतमः। प्रतिवचनं। सर्वो विसंयोजनो निरोधः। अप्रतिसंख्यानिरोधः कतमः। प्रतिवचनं। सर्वो ऽविसंयोजनो निरोधः। अनित्यनिरोधः कतमः। प्रतिवचनं। सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। इत्यनित्यनिरोधः॥

अप्रतिसंख्यानिरोधानित्यनिरोधयोः को भेदः। प्रतिवचनं। अप्रतिसंख्यानिरोधो न प्रतिसंख्यानबलेन मोचयति व्याधिविपत्तिशोकोपायासविविधमारकर्मलोकचरदुःखेभ्यः। न च कामरागाद् विनयति निष्क्रामयति। अनित्यनिरोधस्त सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। अयमेतयोर्निरोधयोर् भेदः॥०॥ [निरोधनिर्देशः परिनिष्ठितः]॥०॥

४. निर्वाणं

यथोक्तं सूत्रे-निर्वाणधातुर्द्विविधः। तथा हि। सोपादिशेषनिर्वाणधातुर् निरुपादिशेषनिर्वाणधातुश्च। सोपादिशेषनिर्वाणधातुः कतमः। प्रतिवचनं। अर्हतः परिक्षीणसर्वास्रवस्यापि धृतायुषो महाभूतकृतरूपसंतानानुच्छेदः। पंचेन्द्रियकायाश्रयस्य चित्तसंतानस्य प्रवृत्तिः। उपादेः शेषात् सर्वसंयोजनपरिक्षयेऽपि स्पर्शानुभवप्रतिलंभः। इति सोपादिशेषनिर्वाणधातुः। निरुपादिशेषनिर्वाणधातुः कतमः। प्रतिवचनं। अर्हतः परिक्षीणसर्वास्रवस्यायुषो निरोधे महाभूतकृतरूपसंतानोच्छेदः। पंचेन्द्रियकायाश्रयस्य चित्तसंतानस्य न पुनः प्रवृत्तिः। उपादेरनवशेषात् सर्वसंयोजनक्षयः। इति निरुपादिशेषनिर्वाणधातुः॥

निर्वाणं वक्तव्यं शैक्षं वा। अशैक्षं वा। नशैक्षनाशैक्षं वा। प्रतिवचनं। निर्वाणं वक्तव्यं नशैक्षनाशैक्षं॥

केचिदाहुः। निर्वानमस्ति शैक्षं। निर्वाणमस्त्यशैक्षं। निर्वाणमस्ति नशैक्षनाशैक्षं। शैक्षं कतमत्। तथा हि। शैक्षस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः। अशैक्षं कतमत्। अथा हि। अशैक्षस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः नशैक्षनाशैक्षं कतमत्। तथा हि। सास्रवस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः॥

अत्रार्थे निर्वाणं वक्तव्यं केवलं नशैक्षनाशैक्षं॥

ननु भवानाह। निर्वाणमस्ति शैक्षं। निर्वाणमस्त्यशैक्षं। निर्वाणमस्ति नशैक्षनाशैक्षं। प्रतिवचनं। तथा। कस्ते ऽभिप्रायः। सर्व आदौ लौकिकमार्गेण कामरागप्रतिघप्रहाणप्रतिलंभको नशैक्षनाशैक्षविसंयोजनप्रतिलंभकः। स चतुःसत्येष्वप्राप्ताभिसमयो ऽभिसमयभावनाप्रतिलब्धाभिसमयः साक्षात्कृतानागामिफलो विपरिवर्तितो भवति शैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः। सर्व आदौ लौकिकमार्गेण कामरागप्रतिघप्रहाणप्रतिलंभको नशैक्षनाशैक्षविसंयोजनप्रतिलंभकः। पश्चाद् अनागामिफलसाक्षात्कारकाले केवलः स विसंयोजनो विपरिवर्तितव्यः शैक्षः। यदि स इदानीं विपरिवर्तते शैक्षः पूर्वं भवितव्यो शैक्षः स्वभावस्य नित्यावस्थानात्। असाक्षात्कृते ऽनागामिफले ऽभूते शैक्षे प्राप्तं शैक्ष इति वचनं न न्याय्यं॥

कस्तेऽभिप्रायः। अर्हत्वाभिमुखः शैक्षः सर्वसंयोजनप्रहाणे साक्षात्करोत्यहत्फलं। स विपरिवर्तितो भवत्यशैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः॥ अर्हत्वाभिमुखः शैक्षः सर्वसंयोजनप्रहाणे ऽर्हत्फलसाक्षात्कारकाले केवलः स प्रहीणसंयोजनः विपरिवर्तितव्यो ऽशैक्षः। यदि स इदानीं भवत्यशैक्षः पूर्वं भवितव्यो ऽशैक्षः स्वभावस्य नित्यावस्थानात्। असाक्षात्कृते ऽर्हत्फले ऽभूते ऽशैक्षे प्राप्तम् अशैक्ष इति वचनं न न्याय्यं॥

कस्ते ऽभिप्रायः। अर्हन् अशैक्षः क्षीणसंयोजनो ऽर्हत्फलाद् विवतनकाले स विपरिवर्तते शैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः। सर्वो ऽर्हन् अशैक्षः क्षीणसंयोजनो ऽर्हत्फलाद्विवर्तनकाले क्षीणसंयोजन एव स विपरिवर्तितव्यः शैक्षः। यदि स इदानीं विपरिवर्तितो भवति शैक्षः पूर्वं भवितव्यः शैक्षः स्वभावस्य नित्यावस्थानात्। अर्हत्फलाद् अविवर्तने ऽभृते शैक्षे प्राप्तं वचनं शैक्ष इति न न्याय्यं॥

पुनः खलु। निर्वाणं न भवितव्यं पूर्वं नशैक्षनाशैक्षं पश्चाद् विपरिवर्तितं शैक्षं। पूर्वं शिक्षं पश्चाद् विपरिवर्तितम् अशैक्षं। पूर्वम् अशैक्षं पश्चाद् विपरिवर्तितं शैक्षं॥ पुनः। निर्वाणं न भवितव्यं शैक्षवद् अशैक्षवद् नशैक्षनाशैक्षवत्। यद्येवं द्विभागं भवितव्यं। सर्वधर्माणामनियतत्वाद् भवितव्यो व्याकुलीभावः। न चापि प्रज्ञापयितव्यः सर्वधर्मलक्षणविनिश्चयः। भगवानपि नाह निर्वाणं शैक्षवदशैक्षवत्स्वभावं॥

यस्माद् निर्वाणं सततं भवति नशैक्षनाशैक्षं। सर्वधर्मा नियता न भवन्ति संकीर्णाः। सदा तिष्ठति स्वभावो न हीयते स्वभावः। निर्वाणस्य नित्यस्थितिर्नान्यथाभावः। इति निर्वाणं केवलं वक्तव्यं नशैक्षनाशैक्षं॥०॥ [निर्वाणनिर्देशः परिनिष्ठितः]॥०॥

५. स्कन्धः

यथोक्तं सूत्रे। स निष्पादयत्यशैक्षं शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं॥ अशैक्षशीलस्कन्धः कतमः। प्रतिवचनं। अशैक्षः कायसंवरो वाग्संवरः शुद्धाजीवः। अशैक्षसमाधिस्कन्धः कतमः। प्रतिवचनं। अशैक्षास् त्रयः समाधयः। तथा हि। शून्यतः। अप्रणिहितः। अनिमित्तः। अशैक्षप्रज्ञास्कन्धः कतमः। प्रतिवचनं। अशैक्षं सम्यग्ज्ञानदर्शनं। अशैक्षविमुक्तिस्कन्धः कतमः। प्रतिवचनं। अशैक्षमनस्कारसंप्रयुक्तं चित्तं विमुक्तं विमुच्यमानं विमोक्ष्यमाणं। अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः कतमः। प्रतिवचनं। क्षयज्ञानम् अनुत्पादज्ञानं॥

अशैक्षप्रज्ञास्कन्ध-विमुक्तिज्ञानदर्शनस्कन्धयोः को भेदः। प्रतिवचनं। अशैक्षदुःखसमुदयज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षनिरोधमार्गज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। पुनः। अशैक्षदुःखसमुदयनिरोधज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षमार्गज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। पुनः खलु। अशैक्षदुःखसमुदयमार्गज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षनिरोधज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। इति भेदः॥०॥ [स्कन्धनिदशः परिनिष्ठितः]॥०॥

६. निष्ठा

यथाह भगवान्। भिक्षवो ज्ञातव्यम् एकैव निष्ठा न पृथग्निष्ठा॥ अत्र कतमो धर्मो निष्ठा नाम। प्रतिवचनं। भगवतः कदाचिद् मार्गे निष्ठावचनं कदाचिद् निरोधे निष्ठावचनं। मार्गे निष्ठावचनरुतं। यथाह भगवान्-

कश्चिन्मन्दमतिर्निष्ठां परिज्ञातुमपारगः।

अदान्तः कुरुते कालं मार्गे ऽभिसमयं विना॥

निरोधे निष्ठावचनरुतं। यथाह भगवान्-

निष्ठां प्राप्तो गतभयो वीतकांक्षानुशोचनः।

चिरायोद्धृतभवशरोऽन्त्येन कायेन तिष्ठति॥

एतदन्यन्तनिष्ठं तत्पदं शान्तेरनुत्तरं।

पदं विशुद्धममृतं सर्वतो लक्षणक्षयात्॥

अपि चोक्तं सूत्रे-गणको मौद्गल्यायनो ब्राह्मणो भगवन्तमेतदवोचत्। किं नु खलु भवतो गौतमस्य श्रावका भवता गौतमेन एवम् अवोद्यमाना अनुशास्यमाना सर्वे एव अत्यन्तनिष्ठं निर्वाणम् आराधयन्ति उताहो एकत्या नाराधयन्ति। (भगवान् प्रत्यवोचत्)। एकत्या..........आराधयन्ति। एकत्या नाराधयन्ति॥०॥ [निष्ठानिर्देशः परिनिष्ठितः]॥०॥

७. उपादानपरिज्ञा

यथोक्तं सूत्रे। भगवानाह। सन्ति भिक्षव एके श्रमणब्राह्मणाः सर्वोपादानपरिज्ञावादाः प्रतिजानानास्ते न सर्वोपादानपरिज्ञां प्रज्ञापयन्ति। (तथा हि)। कामोपादानस्य परिज्ञां प्रज्ञापयन्ति। दृष्ट्यु पादानस्य [परिज्ञां प्रज्ञापयन्ति] शीलव्रतोपादानस्य [परिज्ञां प्रज्ञापयन्ति] नत्वात्मवादोपादानस्य [परिज्ञां प्रज्ञापयन्ति]॥

एतस्य कोऽर्थः। कश्चिदाह। एतद्भगवतः प्रतिक्षेपतो धर्मवचनं॥ न स एवं वक्तं मर्हति। तत्कस्य हेतोः। भगवतो धर्मवचनं न सर्वथा भवत्यहेतुकम् अल्पहेतुकं वा। पुनरपर आह। एतेन वचनेनाविर्भवति यत्ते स्वल्पप्रहाणांशकाः॥ न स एवं वक्तुर्महति। तत्कस्य हेतोः। यस्मात् पृथग्जना अपि प्रतिबलाः क्षपयितुमल्पांशत आत्मवादोपादानं॥

बुद्धो हि भगवान् देवमनुष्यादीनाम् अप्रमेयाणां सत्त्वानां विस्तरेण वदति धर्मसारम् अविपर्यस्तं प्रकाशयति सान्वयाधिगमाय। तीर्थिकाश्चौर्येण शृण्वन्ति बुद्धभाषितं। स्कन्धधात्वायतननीवरणस्मृत्युपस्थानानां यावद् बोध्यंगादीनां नामानि सकलानि वा विकलानि वा। इति कश्चन तीर्थिकः कामोपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि कामोपादानपरिज्ञां। कश्चिद् दृष्ट्युपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि दृष्ट्युपादान परिज्ञां। कश्चित् शीलोपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि शीलोपादानपरिज्ञां। एवं संबहुलेषु भिक्षुष्वेकत्र संनिपतितेष्वन्यतरस्तीर्थिकः समुपक्रम्याह। यथा गौतमः सर्वशिष्येभ्यो धर्मसारं देशयति। तथा हि। एवमाह-

भिक्षवो युष्माभिः प्रहातव्यानि पंच नीवरणानि। एवम् एतानि पंच नीवरणानि चेतोमलिनीकराणि क्षपयन्ति प्रज्ञाबलं। नाशयन्ति बोध्यंगानि। अन्तरयन्ति निर्वाणं। चतुर्षु स्मृत्युपस्थानेषु कौशल्येन चित्तं स्थापनीयं। सप्त बोध्यंगानि यत्नेन पुनपुनर्भावयितव्यानि॥ वयमपि प्रतिबलाः शिष्येभ्यो देशयितुमेतद्धर्मसारं। तद् गौतमेन देशिते धर्मसारे ऽस्मदीये च को भेदो यदिदानीं यूयं तमेवाश्रयथ। परं ते तीर्थिका न प्रतिबला पंचनीवरणनामलक्षणविज्ञानाय किमुतावबोधाय चतुःस्मृत्युपस्थानेष्ववस्थानाय सप्तबोध्यंगभावनाय। परम् अपहरन्ति बुद्धवचनं यस्माद् वदन्ति तस्मादेवं। उपादानपरिज्ञाप्रज्ञापनमपि तथैव ज्ञातव्यं॥

पुनस्तथाहि। तीर्थिको मागन्दिको ऽनवबुध्यन् स्वकायं रोगराशिसमुदयं क्षणमप्यनवस्थायिनं दुःखं शून्यमनात्मानं भगवन्तमुपसंक्रम्य दुन्दुभिवदुदरं ताडयन्नुवाच। अयमेव मे कायो निरामयो ज्ञातव्यः परमनिर्वाणं। स न जानाति निरामयनामलक्षणं। किं पुनर्नाम प्रतिबलः परिबोद्धुं परमनिर्वाणं। यस्मात्खलु बुद्धवचनमपहरति तस्मादेवं वदति। उपादानपरिज्ञाप्रज्ञापनमपि तथा॥

कस्मात् तीर्थिकाः केवलं त्रयाणामुपादानानां परिज्ञां प्रज्ञापयन्ति नत्वात्मवादोपादनस्य। प्रतिवचनं। तेषां दीर्घरात्रं भवत्यभिनिवेशः सत्यभूत आत्मा सत्त्वो जीवो जन्तुः पोषः पुद्गलः। तेषां भवति योऽयम् आत्मादिसत्याभिनिविशो न पुनर् आत्मवादोपादानपरिज्ञाप्रज्ञापनं॥

आह। समानं प्रज्ञापयन्ति सर्वोपादानपरिज्ञां। अस्य कोऽर्थः। प्रतिवचनं। एतद् भगवतो बुद्धस्य परवचनानुवादः। यथाह भगवान्-ते तीर्थिकाः प्रज्ञापयन्ति सत्यभूतस्य सत्त्वस्य समुच्छेदमिति। परं न परमार्थतः सत्यभूतः सत्त्वः। केवलं परवचनमनुसृत्यैवमुच्यते। इदमपि तथा। इति नास्ति कश्चिद्दोषः॥

यथोक्तं सूत्रे। द्वे परिज्ञे। तथा हि। ज्ञातपरिज्ञा प्रहाणपरिज्ञा च॥ ज्ञातपरिज्ञा कतमा। प्रतिवचनं। सर्वं ज्ञानं पश्यति प्रकाशयति बोधयति साक्षात्करोतीति ज्ञातपरिज्ञा। प्रहाणपरिज्ञा कतमा। सर्वकामविवेकः। क्रोधमोहविवेकः। सर्वक्लेशविवेकः। इति प्रहाणपरिज्ञा॥

भगवतः कदाचिद् ज्ञाने परिज्ञावचनरुतं। कदाचित् प्रहाणे परिज्ञावचनरुतं। ज्ञाने परिज्ञावचनरुतं। यथोक्तं गाथासु-

एष माणवको भद्रः शान्तो लोकहिते क्षमः।

तृष्णाजं दुःखमित्येतत् परिज्ञातुं प्रभुर्बुधः॥

यद् वदेत् तद् बुधः कुर्याद् यन्न कुर्यान्न तद्वदेत्।

प्राज्ञेन च परिज्ञेयः कथको यो न कारकः॥

प्रहाणे परिज्ञावचनरुतं। यथोक्तं सूत्रे। भगवानाह। देशयिष्यामि वो भिक्षवः परिज्ञेयधर्मान् परिज्ञास्वाभावं परिज्ञाप्रतिबलं। परिज्ञेयधर्माः पंचोपादानस्कन्धाः। परिज्ञास्वभावः। कामविवेकः। क्रोधमोहविवेकः। सर्वक्लेशविवेकः। परिज्ञाप्रतिबलो ऽर्हन् सर्वास्रवाणां पर्यादानं गतो ऽनभिनिविष्टस् तथागतो भवति परंमरणादित्याद्यव्याकृतधर्मान्॥०॥ [उपादानपरिज्ञानिर्देशः परिनिष्ठितः]॥०॥

८. त्रिशरणं

सर्वो बुद्धशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभृतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारो बुद्ध इति। शरणमसौ गच्छति सर्वाशैक्षनिष्पन्नबोधिधर्मान्। इति बुद्धशरणागमनं॥

सर्वो धर्मशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभूतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारो धर्म इति। शरणं तथा गच्छति विरागं निरोधं निर्वाणं। इति धर्मशरणगमनं॥

सर्वः संघशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभूतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारः संघ इति। शरणम् असौ गच्छति सर्वशैक्षाशैक्षनिष्पन्नसंघधर्मान्। इति संघशरणगमनं॥०॥ [त्रिशरणनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे स्नेहगौरवं नाम चतुर्था निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5216

Links:
[1] http://dsbc.uwest.edu/node/5204