The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22
tathāgataparīkṣā dvāviṁśatitamaṁ prakaraṇam|
skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ|
tathāgataḥ skandhavānna katamo'tra tathāgataḥ||1||
buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ|
svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ||2||
pratītya parabhāvaṁ yaḥ so'nātmetyupapadyate|
yaścānātmā sa ca kathaṁ bhaviṣyati tathāgataḥ||3||
yadi nāsti svabhāvaśca parabhāvaḥ kathaṁ bhavet|
svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ||4||
skandhān yadyanupādāya bhavetkaścittathāgataḥ|
sa idānīmupādadyādupādāya tato bhavet||5||
skandhāṁścāpyanupādāya nāsti kaścittathāgataḥ|
yaśca nāstyanupādāya sa upādāsyate katham||6||
na bhavatyanupādattamupādānaṁ ca kiṁcana|
na cāsti nirupādānaḥ kathaṁcana tathāgataḥ||7||
tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā|
upādānena sa kathaṁ prajñapyeta tathāgataḥ||8||
yadapīdamupādānaṁ tatsvabhāvatvānna vidyate|
svabhāvataśca yannāsti kutastatparabhāvataḥ||9||
evaṁ śūnyamupādānamupādātā ca sarvaśaḥ|
prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ||10||
śūnyamiti na vaktavyamaśūnyamiti vā bhavet|
ubhayaṁ nobhayaṁ ceti prajñaptyarthaṁ tu kathyate||11||
śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam|
antānantādi cāpyatra kuntaḥ śānte catuṣṭayam||12||
yena grāho gṛhītastu ghano'stīti tathāgataḥ|
nāstīti sa vikalpayannirvṛtasyāpi kalpayet||13||
svabhāvataśca śūnye'smiṁścintā naivopapadyate|
paraṁ nirodhādbhavati buddho na bhavatīti vā||14||
prapañcayanti ye buddhaṁ prapañcātītamavyayam|
te prapañcahatāḥ sarve na paśyanti tathāgatam||15||
tathāgato yatsvabhāvastatsvabhāvamidaṁ jagat|
tathāgato niḥsvabhāvo niḥsvabhāvamidaṁ jagat||16||
Links:
[1] http://dsbc.uwest.edu/node/4967