Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 muktālatāvadānam

7 muktālatāvadānam

Parallel Devanagari Version: 
७.मुक्तालतावदानम् [1]

7 muktālatāvadānam |

kuślapraṇidhānaśuddhadhānmāṁ

vimalālokavivekabodhakānām |

parikīrtanamātrameva yeṣāṁ

bhavamohāpahatesta eva dhanyāḥ || 1 ||

purā parṣatsahasrāṇāṁ nyagrodhopavanasthitiḥ |

kapilākhye pure cakre bhagavān dharmadeśanām || 2 ||

amandānandasaṁdohasyandi candanaśītalam |

tasya vāgamṛtaṁ dhanyāḥ kṛtāṅjalipuṭāḥ papuḥ || 3 ||

rājā śuddhodanastatra dharmaśravaṇasaṁgame |

puṇyopadeśasalilairlebhe vaimalyanirvṛtim || 4 ||

atha tatra mahānāmā śākyarājakulodbhavaḥ |

dharmopadeśamākarṇya prātaḥ svagṛhamabravīt || 5 ||

aho nu bhagavān buddho dharmaḥ saṁghaśca siddhaye |

buddhotpādo'yamasmākaṁ nirvāṇāya mahāphalaḥ || 6 ||

upadeśaviśeṣāptānirvtestasya tadvacaḥ |

śrutvā śaśiprabhā patnī praṇayāttamabhāṣataḥ || 7 ||

anugrāhyā bhagavataḥ puruṣāḥ puṇyabhāginah |

nindyāstadupadeśānāmanarhā yoṣito vayam || 8 ||

iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ |

bhadre bhagavato nāsti bhedaḥ kāruṇyadarśane || 9 ||

samā sarvatra bhā bhānoḥ samā vṛṣṭiḥ payomucaḥ |

samā bhagavato dṛṣṭiḥ sarvasattvānukampinaḥ || 10 ||

mahāprajāpatervākyādaparāhṇakṣaṇaṁ tapaḥ |

śuddhodanaḥ karotyeva rājā bahgavato'ntike || 11 ||

iti patyuḥ priyagirā vṛtā śākyāṅganāgaṇaiḥ |

yācane tadbhagavatah sā puṇyopavanaṁ yayau || 12 ||

sā satvakusumaṁ tatra taṁ dadarśa mahāphalam |

praśamāmṛtasaṁsiktaṁ karuṇākalpapādapam || 13 ||

lateva pavanānamrā taṁ dūrāt praṇanāma sā |

lobheneva parityakrā cyutakarṇotpalacchalāt || 14 ||

vilokya kāñcanaruciṁ ratnabhūṣaṇabhūṣitām |

ānandanāmā bhikṣustāmuvāca prahitodyataḥ || 15 ||

veṣaḥ praśamaśūnyo'yaṁ mātarmunitapovane |

darpotsikto na yuktaste viraktānāmidaṁ padam || 16 ||

guṇasaṁyamasiktāni mukharābhraṇānyaho |

nehāstadgrahaṇaṁ yuktamitīvopadiśanti te || 17 ||

ityuktā tena sā tanvī vailajyavinatānanā |

unmucyābharaṇaṁ sarvaṁ prāḥiṇonnijamadniram || 18 ||

upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ |

anityataivaṁ bhagavānupadeśaṁ pravakrame || 19 ||

mahāmohaprabhāvo'yaṁ yena nityamanityatām |

nityatāmiva manyante mūḍhā jagati jantavaḥ || 20 ||

asatye ramate lokaḥ satyapratyayamohitaḥ |

na vetti sarvabhāvānāmabhāvānubhavāṁ sthitim || 21 ||

kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ pare

kecittantraparigrahairbahuvidhairanyaiḥ kalākauśalaiḥ |

saṁsaktāḥ punaruktajanmaśaraṇau yātā sahaiva kṣayaṁ

tatrāpyakṣyayalīlayā kṣaṇapadaṁ mugdhaurnibaddhā dhṛtiḥ || 22 ||

viṣayaviṣamāpāyaḥ kāyaḥ prapañca(ma)yāśayā

kharataramarusphārākāro mohabhāvo bhavaḥ |

hitabhūmi (?) tathākāryaṁ kāryaṁ vivekināṁ tathā

niravadhirayaṁ dṛṣṭvā vyādhiryathā (hi) nivartate || 23 ||

ityādyanityasaṁskārasaṁyuktaṁ yuktamudyate |

dharmopadeśakuśalaṁ vaktuṁ bhagavati svayam || 24 ||

ekā śākyavadhūstatra rūpasaubhāgyagarvitā |

sthitā śauśavatāruṇyasaṁghau vayasi duḥsahe || 25 ||

muktāhāraṁ stanataṭe lolāpāṅgairmuhurmuhuḥ |

āliloke yaśaḥsphārasāraṁ ratipateriva || 26 ||

hārāvalokinīṁ dṛṣṭvā tāmanekāgrahādasau |

acintayādviraktena magatpatnī śaśiprabhā || 27 ||

iyaṁ dharmopadeśe'pi capalā hāramīkṣate |

bhāvānāṁ na śṛṇotyeva mūḍhā kṣaṇikatāmimām || 28 ||

svaṁ hāraṁ darśayitvāsyā hārotsāhaṁ harāmyaham |

adhikālokanenaiva darpaḥ śāmyati dehinām || 29 ||

iti saṁcintya sā dāsīṁ rohikākhyāmabhāṣata |

rohike gaccha me hāraṁ gṛhāt satvaramāhara || 30 ||

ityuktā sā tayā tatra pravṛtte dharmasaṁśrave |

akālagamanodvignā niḥśvasyācintayat kṣaṇam || 31 ||

aho batāntarāyo'yaṁ saṁjātaḥ kuśale mama |

nāsmin śrotuṁ labhe dharmaṁ yatparāyattajīvitā || 32 ||

puṇyasaurabhasaṁbhārāt kīrṇakāruṇyakesarāt |

mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅbhadhuḥ || 33 ||

aho svācchandyavicchedastanubhaṅgaḥ sukhakṣayaḥ |

sevā jagati jantūnāṁ duḥkhe duḥkhaparaṁparā || 34 ||

sevāprayāsasaṁprāptaṁ dhanamānakaṇodayam |

tatpamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate || 35 ||

mānaglānirguṇaglānirojaḥpunaśamaḥ śramah |

prathamaṁ bandhanaśṛṅkhalā caraṇayorhelāvamānāvanī

svavyāpāraniṣedhanityaniyatī nidrāsukhadrohiṇī |

āśāsyasya viśālajālasaraṇiḥ satsaṅgabhogāśaniḥ

mugdhānāṁ mṛgatṛṣṭikāmarumahī sevā śarīrakṣayaḥ || 37 ||

iti saṁcintya suciraṁ sā jagāma tadājñayā |

sevāvikrītakāyānāṁ svecchāviharaṇaṁ kutaḥ || 38 ||

vrajantīṁ tām parapreṣyāṁ kṛpaṇāṁ karuṇākulaḥ |

nirīkṣya bahgavān divyacakṣuṣācintayat kṣasṇam || 39 ||

asmin janmani śeṣo'syā saṁpūrṇo jīvitāvadhiḥ |

iyaṁ varākī saṁsārāduddhartavyā svayaṁ mayā || 40 ||

atha tām karmayogena vrahantīṁ sahasā pathi ||

vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ || 41 ||

sā pradaghyau bhagavataḥ prasādāt tanmayasmṛtiḥ |

janmāntarādhivāsena buddhālambanamānasā || 42 ||

aho karmormibhiḥ śīrṇe saṁsāramakarākare |

janmāvarteṣu jantūnāṁ majjanonmajjanakramaḥ || 43 ||

puṁso lalāṭavipulopalapaṭṭikāsu

niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ |

nayastāni janmamaraṇaprasarākṣarāṇi

naitāni pāṇiparimārjanayā calanti || 44 ||

iyaṁ karmāyattā pracuracitravaicitraracanā

narāṇāṁ māyūracchadapaṭalatulyā pariṇatiḥ |

yayā garbhārambhe kramanipatane vṛddhisamaye

kṣaye vā nānyat prābhajata tanulekhācchavirati || 45 ||

saṁcintyātha puraḥ pravṛttasudaśāsannāvasannasthitiṁ

prāptevāsamadāsabhāvakalanāvailakṣyaniḥ spandatām |

ādhāya praṇidhānadhāmni dhavale saddharmaśuddhāṁ dhiyaṁ

saṁsāre vicikitsya eva malinaṁ tatyāja sā jīvitam || 46 ||

tataḥ sā siṁhaladvīpe samīpe svargasaṁpadām |

candralekheva dugdhābdhau divyadyutirajāyata || 47 ||

ādhānajanmanastasya muktāvarṣeṁ divaścyute |

sābhūnmuktālatā nāma siṁhalādhipateḥ sutā || 48 ||

sā puṇyamiva lāvaṇyaṁ vahantī vṛddhimāgatā |

lebhe vivekenāṅgānāṁ saṁtoṣamiva yaovanam || 49 ||

tataḥ kadācidvaṇijaḥ śrāvastīpuravāsinaḥ |

makarākaramuttīrya siṁhaladvīpamāyayuḥ || 50 ||

te tatra rātriparyante viśrāntisukhamājaguḥ |

dharmārthagāthāsaṁnaddhaprabuddhabuddhabhāṣitam || 51 ||

tdantaḥpuraharmyasthā śrutvaiva śravaṇāmṛtam |

kimetaditi papraccha tānānāyya nṛpātmajā || 52 ||

te tāmūcuḥ pramuditāmidaṁ buddhasya bḥāṣitam |

svabhāvārhaṁ bhagavataḥ sarvasattvānukampinah || 53 ||

buddhāmidhānaṁ śrutviva pulakālaṁkṛtākṛtiḥ |

sā babhūva samudbhūtasaṁvidbhavyānubhāvabhūḥ || 54 ||

unmubhī sāmayūriva śabdaireva payomucaḥ |

ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ || 55 ||

tataste nikhilaṁ tasyai śraddhāsaṁvardhitādarāḥ |

nyavedayan puṇyamayīṁ bhagavaccaritasthitim || 56

atha sā tatkathāvāptaprāgjanmakuśalodayā |

viġyaptilekhaṁ pradadau teṣāṁ bhagavataḥ kṛte || 57 ||

kālena sindhumuttīrya saṁrpāptāste nijāṁ pirīm |

praṇamyāvedya tadvṛttaṁ dadurlekhaṁ mahātmane || 58 ||

bhagavānapi sarvaġyaḥ pūrvameva vibhāvya tat |

muktālatāyāḥ kṛpayā svayaṁ lekhamavācayat || 59 ||

aho smaraṇameva te kimapi puṇyapaṇyaṁ satāṁ

bhavātibahvabhaiṣajaṁ vyasanatāpatṛṣṇāpahat |

bhavanmayakathākramopanatasaṁvidāsvādabhūḥ

s eṣa bhagavan mahānamṛtasaṁvibhāgo mama || 60 ||

iti saṁkṣiptalekhārthaṁ vibhāvya bhagavān svayam |

īṣatsmitviṣā sattvaprakāśamadiśaddiśām || 61 ||

tataścitrakarāśakyāṁ prabhāvairanupūritām |

bhagavān prāhiṇot tasyai nyastāṁ svapratimāṁ paṭe || 62 ||

punaḥ pravahaṇārūḍhā vaṇijaste tadājñayā |

avāpya siṁhaladvīpaṁ tasyai paṭamadarśayan || 63 ||

hemasiṁhāsananyaste paṭe dṛṣṭvā tathāgatam |

janastanmayatādhyānādekībhāvamivāyayau || 64 ||

adhastāllikhitaṁ tasmin puṇyaprāptamadṛśyata |

tisraḥ śaraṇyā gatayaḥ pañca śikṣāpadāṇi ca || 65 ||

sapratītyasamutpādaḥ sānulomaviparyayaḥ |

āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ || 66 ||

svayaṁ bhagavatā vyastaṁ tasyopari subhāṣitam |

śobhate bhāvanālīnaṁ bhrājiṣṇu kanakākṣaram || 67 ||

viṣamaviṣayālolavyālāvalīvalayākulāt

taruṇatimirānniṣkramyāsmāt pramohamayādgṛhāt |

jananamaraṇakleśāveśapravṛttapṛthivyathā

vrajata śaraṇaṁ bauddhaṁ dharmaṁ na cātra bhavādbhayam || 68 ||

jinapratikṛtiṁ puṇyām paśyantī pārthivātmajā |

anādikālopacitāṁ mumocājñānavāsanām || 69 ||

prāṁśuṁ kavata(?) kāñcanakāntakāyaṁ

suskandhamājānubhujābhirāmam |

dhyānāvadhānārthanimīlitākṣaṁ

lāvaṇyadhārāyitatuṅganāsam || 70 ||

svabhāvabhavyaṁ pravibhāsamānaṁ

pralambanirbhūṣaṇakarṇapāśam |

bāḻapravālāruṇavalkalāṅkaṁ

saṁsaktasaṁdhyābhramivāmarādrim || 71 ||

tviṣā diṣāṁ śīlamivādiśantaṁ

ānandadānodyatavaktracandram |

kṣamāguṇaṁ kṣāmiva śikṣayantaṁ

puṇyocitā sā subhagaṁ vilokya || 72 ||

praṇāmaparyantakapolacumbi-

karṇotpalānāṁ parivartanena |

nirasya niḥsāraśarīratṛptiṁ

satyānubhāvaṁ paramaṁ prapede || 73 ||

srotaḥsamāpattiphalaprakāśaṁ

sāsādya tatra kṣaṇalabdhabodhiḥ |

vicintayantī sugataprabhāvaṁ

samabhyadhādvismayaharṣabhūmiḥ || 74 ||

aho mahāmohatamohareṇa

dūrasthitenāmi tathāgatena |

prasahya bḥāsvadvapuṣārpiteyaṁ

vikāsalakṣmīḥ kuśalāmbujasya || 75 ||

tīrṇo bahvaḥ satpraṇidhānamāptaṁ

prasannamantaḥkaraṇaṁ kṣaṇena |

aho nu tṛṣṇāparitāpaśāntyai

samucchalantīva samāmṛtaughāḥ || 76 ||

ityuktvā sā bahgavate muktāratnānyupāyanam |

vitīrya saṁghapūjāyāṁ visasarja vaṇigjanam || 77 ||

te mahodadhimuttīrya prāptā bahgavato'ntikam |

tanmuktāratnanikaraṁ praṇamyāsmai nyavedayan || 78 ||

vaṇigbhiḥ kathitāṁ śrutvā tatkathāṁ tatra bhikṣuṇā |

ānandanāmnā pṛṣṭho'tha babhāṣe bhagavān jinaḥ || 79 ||

yāsau purā rohitākhyā dāsī śākyagṛhe'bahvat |

saiva muktālatā jātā satkarmapraṇidhānataḥ || 80 ||

abhūnmahādhano nāma vārāṇasyāṁ vaṇik purā |

tasya ratnavatī nāma patnī puṇyocitābhavat || 81 ||

sā patyau pañcatāṁ yāte niḥputrā stūpaśekhare |

pūjāṁ kṛtvā mahāhārāṁ bhaktiyuktā nyavedayat || 82 ||

tena puṇyavipākena siṁhalādhipateḥ sutā |

jātā muktālatā saiva prātā ca parinirvṛtim || 83 ||

saiva janmani cānyasminnairvaryamadamohitā |

pūjādhikṣepadakṣābhūddhāsī tenātivatsaram || 84 ||

janmabhūmau janenātpaṁ yadyatkarma śubhāśubham |

tasya tasya sa tadrūpaṁ bhuṅkte pariṇataṁ phalam || 85 ||

nikhilakuśalamūlā kīrtipuṣpojjvalaśrīḥ

śubhaphalabharasūrirdharmavallī narāṇām |

bhavati ca viṣavallī kilbiṣakleśamūla-

bhramanipatanamohānantasaṁtāpahetuḥ || 86 ||

saṁtapte'smin kharataramaruṣphārasaṁsāramārge

pāpaṁ punyaṁ tyajata janatāḥ saktatīvrānutāpam |

puṇyaṁ puṇyaṁ kuruta satataṁ puṇyapīyūṣasiktāḥ

puṇyacchāyātarutalabhuvaḥ śītalāḥ puṇyabhājām || 87 ||

iti satpraṇidhānasya phalaṁ kathayatā svayam |

bhikṣūṇāmupadeśo'yaṁ bhaktyai bhagavatā kṛtaḥ || 88 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpatāyāṁ

muktālatāvadānaṁ nāma saptamaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5813

Links:
[1] http://dsbc.uwest.edu/node/5861