The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kaṭhinavastu
(kaṭhinavastuni piṇḍo )ddānam |
sāketena hi kasyacid vicāritaṁ marditaṁ cāpyakālena pudgalaḥ |
mātṛkāpadānyakṛtena (hi) viṁśatiḥ karaṇīyena (tu)dvādaśikāḥ ||
(uddānam)
sāketena varṣopagatā śāsturdaṁrśanakāmyayā |
kardame uṣṇena klāntānāṁ cīvaraṁ tatra saṁmatam ||1||
buddho bhagavān śrāvastyāṁ varṣā upagato jetavane anāthapiṇḍa (da) syārāme | tena khalu samayema saṁbahulā bhikṣavaḥ sākete varṣā upagatāḥ | trayāṇāṁ vārṣikāṇāṁ māsānāmatyayāt kṛtyacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṁ bahutṛṇe bahukardame uṣṇena klalāmyantaḥ svedaparyākuryākulīkṛtaśarīrā yena śrāvastīṁ tena cārikāṁ carantaḥ śrāvastīmanuprāptaḥ | atha saṁbahulā bhikṣavaḥ pātracīvaraṁ pratiśamayya pādau prakṣālya yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkrasya bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ | dharmatā khalu buddhā bhagavantaḥ āgantukān bhikṣūnanayā pratisaṁmodanayā pratisaṁmodante kuto yūyaṁ bhikṣava etarhyāgacchatha | kutra vāstha | varṣā uṣitā iti | pratisaṁmodate bhagavanāgantukān bhikṣūnanayā pratisaṁmodanayā | sukhasparśaṁ varṣā neyāḥ | kuto yūyaṁ bhikṣava etarhyāgacchatha | kutrā vāstha | varṣā uṣitāḥ | te kathayanti | sāketādvayaṁ bhadanta etarhyāgacchāmaḥ | sākete vāsma | varṣā uṣitāḥ | kaccidyuyaṁ bhikṣavaḥ sākete sukhasparśaṁ varṣā uṣitā na vāstha klāntāḥ piṇḍakena | tathyam | vayaṁ bhadanta sākete sukhasparśaṁ varṣā uṣitāḥ | na vāsma klāntāḥ piṇḍakena | apitu vayaṁ samādāya pātracīvaraṁ bahutṛṇe bahukardame uṣṇena klāmyantaḥ svadeparyākulīkṛtaśarīrā janapadacārikāṁ carantaḥ kṛcchreṇehānuprāptāḥ | bhagavān saṁlakṣayati | klāmyanti vata me śrāvakāḥ | samādāya pātracīvaraṁ bahutṛṇe bahukardame uṣṇena klāmyanti svedaparyākulīkṛtaśarīrā janapadacārikāṁ carantaḥ yattvahaṁ bhikṣuṇāṁ svarśavihārārthaṁ dātṝṇāṁ ca deyadharmaparibhogārthaṁ bhikṣuṇāṁ kaṭhinamanujānīyāṁ yasmātpaṁcānuśaṁsāḥ kaṭhināstare | na daśāhaparamaṁ na māsaparamaṁ na rātripravāsaḥ sāntarottareṇa cīvareṇ ajanapadacārikāprakramaṇaṁ yāvadāptaṁ vikalpakacīvaradhāraṇamiti | apare'pi paṁcānuśaṁsāḥ |
na gaṇabhoganaṁ na paraṁparabhojanaṁ na kuleṣvanimantritacārikā yāvadāptaṁ cīvaraparyeṣaṇam | kārtikānmāsād yāvatphālguno māso'trāntarādāstṛtakaṭhi (nā) nāṁ lābha iti viditvā bhikṣūnāmantrayate sma | tasmāttarhi bhikṣavo'nujānāmi bhikṣuṇāṁ sparśavihārārthaṁ dātṝṇāṁ cā deyadharmaparibhogārtham | varṣoṣitairbhikṣurbhiḥ kaṭhinamāstartavyam yasmātpaṁcānuśaṁsāḥ kaṭhine | na daśāhaparamaṁ pūrvavadyāvadāstṛtakaṭhinānāṁ (lābhaḥ) khyāta iti |
uktaṁ bhagavatā kaṭhinamāstartavyamiti | bhikṣavo na jānate kathamāstartavyamiti | bhagavānāha | yadvarṣoṣitasya saṁghasya cīvaralābhaḥ saṁpadyate tasmādāstartavyam | evaṁ ca punarāstartavyam | pūrvavt sāmagnyamārocayitavyam | idaṁ cīvaram | varṣoṣitasya saṁghasya cīvaralābhaḥ sampannaḥ | yadi saṁghasyābhirucitamanena cīvareṇa saṁgahsya kaṭhinaāstariṣyati | tataḥ paścāt aparasmim divase śayanāsanaprajñaptiṁ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite ekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | idaṁ cīvaram | varṣiṣitasya saṁghasya cīvaralābhaḥ saṁpannaḥ | saṁghasya kaṭhinamabhirucitamanena cīvareṇa kaṭhinamāstaritum | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sacetsaṁghasya prāptakālaḥ kṣametānujānīyāt saṁghoyatsaṁghaḥ idaṁ cīvaraṁ kaṭhinārthaṁ saṁmantheta | anena cīvareṇa saṁghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānāmityeṣā jñaptiḥ | evaṁ ca karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | idaṁ cīvaram | varṣiṣitam | saṁghasya cīvaralābhaḥ saṁpannaḥ | saṁghasya cābhirucitaṁ kaṭhinaṁ startum | tatsaṁgha idaṁ cīvaraṁ kaṭhinārthaṁ saṁmanyate | anena cīvareṇa saṁghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | yeṣāmāyuṣmatām kṣamate idaṁ cīvaraṁ kaṭhinārthaṁ saṁmantumanena cīvareṇa saṁghasya kaṭhinamāstariṣyati| yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sa tūṣṇīm | na kṣḥamate bhāṣatām | saṁmataḥ saṁghena idaṁ cīvaraṁ kaṭhinārtham | anena cīvareṇa kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | kṣāntamanujñātaṁ saṁghena yasmāttūṣṇīmevametaddhārayāmi |
tataḥ paścātkaṭhināstārako bhikṣuḥ saṁmantavyaḥ | paṁcabhirdharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṁmato na saṁmantavyaḥ saṁmataścāvakāśayitavyaḥ | katamaiḥ pañcabhiḥ | avārṣiko varṣācchinnakaḥ paścimakāṁ varṣāmupagato'nyatra varṣoṣitaḥ śikṣādattakaḥ | aparairapi paṁcabhirna saṁmantavyaḥ | pāricāsiko mūlapārivāsiko mānāpya (cāro) mūlamānāpyacāra utkṣiptakaḥ | apare paṁca na saṁmantavyāḥ | chandādṛ gacchati bhayād dveṣānmohād bhayād gacchati | āstṛtaṁ cānāstṛtaṁ kaṭhinaṁ na jānāti | paṁcabhistu dharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṁmataśca saṁmantavyaḥ saṁmataśca (nā) vakāśayitavyaḥ | katamaiḥ pañcabhiḥ | na cchandād gacchati na dveṣānna mohānna bhayād gacchati | āstṛtānāstṛtaṁ ca kaṭhinaṁ jānāti | evaṁ ca punaḥ saṁmantavyaḥ | śayanāsanaprajñaptiṁ kṛtvā pūrvavadyāvadutsāhayitavyaḥ | utsahase tvamevaṁ nāmā saṁghasya kaṭhinamāstartumiti | sacedutsahate na vaktavyamutsahediti | tataḥ paścādekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghah | ayamevaṁnāmā kaṭhināstārako bhikṣurutsahate saṁghasya kaṭhinamāstartum | sa cetsaṁghasya prāptakāla kṣematānujānīyāt saṁgho yatsaṁghaḥ evaṁnāmānaṁ kaṭhināstārakam | saṁghasya kaṭhinamāstariṣyati | yeṣāmāyuṣmatām kṣamante evaṁ nāmānaṁ kaṭhināstārakaṁ saṁmantum | evaṁ nāmā kaṭhināstārakaḥ saṁghasya kaṭhinamāstariṣyati | te tūṣṇīm | na kṣamante bhāṣantām | saṁmataḥ saṁghena evaṁnāmā kaṭhināstārakaḥ saṁghasya kaṭhinamāstariṣyati | kṣāntamanujñātaṁ saṁghena | yasmāttūṣṇīmevametaddhārayāmi |
tataḥ kaṭhināstārakasya bhikṣorjñaptyā kaṭhinamāstaritavyam | śṛṇotu bhadantaḥ saṁghaḥ | idaṁ cīvaraṁ saṁġhena kaṭhinārthaṁ saṁmatam | ayaṁ caivaṁnāmā kaṭhināstārako bhikṣuḥ saṁmataḥ | sa cetsaṁghasya prāptakālaṁ kṣametānujānīyāt saṁgho yatsaṁghaḥ idaṁ cīvaraṁ kaṭhinārthamevaṁnāmno bhikṣoranupradadyādityeṣāṁ jñaptiḥ |
kaṭhināstārakasyāhaṁ bhikṣurāsamudācārikān dharmān prajñapayiṣyāmi | kaṭhināstārakeṇa bhikṣuṇā kaṭhinena sarvaṁ tu pūrvaṁgamena bhavitavyam | dhāvatā vitaratācchindatā sīvatā raṁjayatā | antato dvau trayo vā sūcīpadakā dātavyāḥ | dvau trayo vā cittotpādā utpādayitavyāḥ | tataḥ paścādāśvayujamāse śuklapakṣe paṁcadaśyāmārocayitavyam | śvo'hamāyuṣmantaḥ kaṭhinamāstariṣyāmi | yuṣmābhiḥ svakasvakāni cīvarāṇi prayudvartavyānīti | tataḥ kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṁ gandhapuṣpānvitaṁ surabhudhūpadhūpitaṁ kṛtvā śayanāsanaprajñaptikṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite vṛddhānte sthāpayitavyam | tato vṛddhānte sthitvā kaṭhina gṛhītvā vaktavyam |
śṛṇotu bhadantaḥ saṁghaḥ | idaṁ cīvaram saṁghena kaṭhinaṁ saṁmatam | ahaṁ caivaṁnāmā bhikṣuḥ kaṭhināstārakah | so'hamevaṁnāmā kaṭhināstārakastena vīcarakeṇa saṁghasya kaṭhinamāstariṣyāmīti | evaṁ dvirapi trirapi | tata āstīrya saṁghasyavirasya purastāt sthitvā evaṁ vaktavyam | samanvāhara sthavira idaṁ cīvaraṁ saṁghena kaṭhinaṁ asṁmatam | ahaṁ caivaṁnāmā kaṭhināstārakaḥ | tanmayā anena cīvareṇa saṁghasya kaṭhinamāstṛtamiti | tena vaktavyam | sādhvāstṛtaṁ suṣṭhvā stṛtam | yotra lābhaścānuśaṁsaśca so'smākamiti | evaṁ dvirapi trirapi yāvatsaṁghanavakasya sarvairvaktavyam | sādhvāstṛtaṁ suṣṭhvāstṛtam | yo'tra lābhaścānuśaṁsaśca so'smākamiti |
kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṁ gṛhītvā na prasrāvakuṭiḥ va varcuskuṭiḥ va dhūpāgāraṁ praveṣṭavyam | nābhyavakāśe sthātavyam | na bahiḥsīmāṁ gantavyam | sa ced gacchati na tasyāṁ vastavyam | kaṭhināstārako bhikṣuryathāprajñaptānāsamudācārikān dharmān na samādāya vartate | sātisāro bhavati |
tataḥ kaṭhināstārakeṇa bhikṣuṇā phālgunamāse paṁcadaśyām punarāroayitavyam | śva āyuṣmantaḥ kaṭhinamuddhariṣyāmi | yūyaṁ svakasvakāni cīvarāṇyadhitiṣṭhateti | yaśca tatra lābhaḥ saṁpannaḥ sa saṁghena bhājayitavyaḥ |
āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | katīnāṁ bhadanta kaṭhinamanāstṛtam | paṁcānāmudālin | avārṣikasya varṣācchinnakasya paścimakāvarṣopagatasyānyatra varṣopagatasya tasmin kaṭhine āstīryamāṇe asaṁmukhībhūtasya | apareṣāmapi paṁcānāmanāstṛtam | pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca | katīnāṁ bhadanta naiva lābho nānuśaṁsā | paṁcānāmudālin | adaśanāyotkṣoptakasyāpratikarmaṇāyutkṣiptakasyāpratinisṛṣṭe pāpake dṛṣṭigare utkṣiptakasyānyatra varṣoṣitasya bhinne ca saṁghe adharmapākṣikasya |
saṁbahulā bhikṣo janapadacārikāṁ carantaścīrairmuṣitāste'nupūrveṇa śrāvastīmanuprāptāḥ | bhikṣubhirdṛṣṭāḥ | svāgataṁ svāgatamāyuṣmantaḥ | kaccitsukhacaryā | kīdṛśyāyuṣmantaḥ | sukhacaryā | corairmuṣitāḥ smaḥ | asmākamāyuṣmantaḥ prabhūto lābhaḥ saṁpannaḥ | yadi kaṭhinamuddhriyate cīvarairyuṣmāaṁ saṁvibhāgaṁ kurma iti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi corairmuṣitakānāṁ bhuikṣuṇāmarthāya kaṭhinamuddhartavyam | evaṁ ca punaruddhartavyam | śayanāsanaprajñaptiṁ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe asṁnipatite ekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yāvadevāsminnāvāse samagreṇa saṁghena kaṭhinamāstṛtam | saṁbahulāśca bhikṣavaḥ cīvairmuṣitā āgatāḥ | sa cetsaṁghasya prāpta kālaṁ kṣametānujānīyāt saṁgho yatsaṁghaścorairmuṣitakānāṁ bhikṣūṇāmarthāya kaṭhinamuddharedityeṣā jñaptiḥ | evaṁ ca karma kartavyam |
śṛṇotu bhadanta saṁghaḥ | yāvadevāsminnāvāse samagreṇa saṁghena kaṭhinamāstṛtaṁ saṁbahulāśca bhikṣavaścorairmuṣitakā āgatāstatsaṁghaścorairmuṣitakānāṁ bhikṣūṇāmarthāya kaṭhinamuddharati | eṣāmāyuṣmatāṁ kṣamante cīvamuṣitakānāṁ bhikṣūṇāmarthāya kaṭhinamuddharitum te tūṣṇīm | na kṣamante | bhāṣantām | uddhṛtaṁ saṁghena coramuṣitakānāṁ bhikṣūṇāmarthāya | kaṭhinaṁ kṣāntamanujñātaṁ saṁghena yasmāttūṣṇīmevametaddhārayāmi | yasmād yo lābhaḥ saṁpannaḥ sa bhājayitavyaḥ | bhājite yasyā(bhi) pretaṁ tena svakāt pratyaṁśāt coramuṣitakānāṁ bhikṣuṇāṁ saṁvibhāgaḥ kartavyaḥ |
uddānam |
vitaritam vilikhitaṁ bandhanī gaṇḍūṣaṁ paṭṭikā |
upadhiḥ pariṣaṇḍaśca purāṇaṁ saṁnihitaṁ phupphusam ||2||
āyuṣmānudālī buddhaṁ bhagavantaṁ pṛccati | labhyaṁ bhadanta vitaritena cīvarakena kaṭhinamāstartum | na labhamudālin | labhyaṁ bhadanta vilikhitena dakaśāṭikācīvareṇa gaṇḍūṣacīvareṇa paṭṭikācīvareṇa plotikācīvareṇa pariṣaṇḍacīvareṇa purāṇacīvareṇa saṁnihitacīvareṇa phupphusacīvareṇa kaṭhinamāstartum | n alabhyamudālin |
uddānam |
marditaṁ cāpyakālena pudgalasya tricīvaram
akalpikamasaṁchinnaṁ na kuryādūnapaṁcakam |
asaṁmatamanāstṛtaṁ bahiḥsīme na rohati ||3||
āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | labhyaṁ bhadanta marditena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṁ bhadanta akālacīvareṇa paudgalikayā saṁghāṭyā uttarāsaṁgenāntarvāsenākalpikena ūnapaṁcakena asaṁmatena kaṭhināstārakeṇa bahiḥsīmāsaṁmatena kaṭhinacīvareṇa bahiḥsīmāsaṁmatena kaṭhināstārakeṇ akaṭhinamāstartum | n alabhyamudālin |
uddānam |
kālikaṁ cāpi traimāsyamahataṁ caiva kalpitam |
ātyayikaṁ pailotikaṁ pudgalasya tricīvaram ||4||
labhyaṁ bhadantakālikena cīvareṇa saṁghasya kaṭhinamāstartum | labhyamudālin yo bhadanta traimāsyātyayātsaṁghasya cīvaralābhaḥ saṁpadyate (tena) kaṭhinamāstartum | labhyamudālin | ahatacīvareṇa labhyam | ahatakalpitena labhyam | ātyayikacīvareṇa labhyam | pailotikacīvareṇa labhyam | paulotikayā saṁghāṭyā na labhyam | (labhyaṁ bhadanta paudgalikayā saṁghāṭyā kaṭhinamāstartum | labhyaṁ) sa cetsaṁghena nisṛṣṭo bhavati | evamuttarāsaṁgenāntarvāsena |
uddānam |
paudgalikaṁ gārhapatikaṁ paṁcakaṁ sādhikapaṁcakam |
saṁmatamāstṛtaṁ caiva antaḥsīme varohati ||5||
labhyaṁ bhadanta paudgalikena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṁ sa cetsaṁghe (na) nisṛṣṭo bhavati | gṛhapati cīvareṇa na labhyam | labhyaṁ sa cetsaṁghena nisṛṣṭo bhavati | saṁcakena labhyam | sādhikena paṁcakena labhyam | saṁmatena kaṭhinacīvareṇa kaṭhināstārakeṇa labhyam | antah sīmā saṁmatena kaṭhinacīvareṇa labhyam | antaḥsīmā saṁmatena kaṭhināstārakeṇa labhyam |
aṣṭau mātṛkāpadāni kaṭhinoddhārāya saṁvartante | katame aṣṭau | prakramaṇaṁ niṣṭhāpanaṁ saṁniṣṭhāpanaṁ nāśitaṁ śravaṇaṁ sīmātikrāntamāśācchedakaṁ kaṭhinoddhāramevāṣṭamam | prakramaṇāntikaḥ kaṭhinodhāro niṣṭhāpanāntikaḥ saṁniṣṭhāpanāntiko nāśitāntikaḥ śravaṇāntikaḥ sīmātikrāntikaḥ āśācchedakah kaṭhinoddhāra evāṣṭamaḥ |
prakramaṇāntikaḥ kaṭhinodvāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ samādāya pātracīvaraṁ bahiḥsīmāṁ prakrāmatyapunarāgamanāya | tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ ||1||
niṣṭhāpanā (ntikaḥ) kaṭhinoddhāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | ptayeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2||
saṁniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi nāpī cīvaram kariṣyāmīti | tasya saṁniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||3||
nāśitāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | sa tadārabhate | ārabdhaṁ tu naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||4||
śravaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāṁi cīvaraṁ kariṣyāmīti | samagreṇa ca saṁghena kaṭhinamuddhṛtamiti śrutvā cābhyanumodate | sādhūddhṛtaṁ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||5||
sīmāntikrāṇtikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi na pratyeṣyāmīti sīmāṁ cātikrāmati | tasya sāīmātikrānti kaṭhinoddhāraḥ ||6||
āśācchedakaḥ kaṭhinodhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya yā sā cīvarapratyāśā sā sarveṇa sarvaṁ samucchidyate | tasyāśācchedakaḥ(kaṭhinpddhāraḥ) ||7||
kaṭhinoddhāra evāṣṭamaḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛta cīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati cāgatya kaṭhinoddhāraṁ pratyanubhavati | tasya kaṭhinoddhāra evāṣṭamaḥ ||8||
uddānam |
akṛtena hi viṁśatiṁ vi (pra) kṛtena hi viṁśatim |
āśayā viṁśatiṁ kuryādanāśayā caiva viṁśikām ||6||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarobahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ katiṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyesyāmi nāpi cīvaraṁ kariṣyāmīti | tasya saṁniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | sa tadārabhate | ārabdhaṁ cāsya nasyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | samagreṇa ca saṁghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṁghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtam suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāra iti ||4||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya tatra gatasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya tatra gatasyaivam bhavati | na haiva pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya saṁniṣṭhāpanāntikaḥ | kaṭhinoddhāraḥ ||6|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | sa tatra gata ārabhate | ārabdhaṁ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ || 7|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsadakṛtacīvaroniṣṭhitacīvaro bahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | samagreṇa saṁghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṁghena kaṭhinamudghṛtamiti | sa śrutvā cānumodate | sādhūdghṛtaṁ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||8||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bhāvti | na haiva pratyeṣyāmi | apitu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligosaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi | cīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṁ kariṣyāmīti | tasya (saṁ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||10|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti sa tadārabhate | ārabdhaṁ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||11|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāṁ cīvaraṁ kariṣyāmīti | samagreṇa ca saṁghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṁghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṁ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||12||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya tatra gatasyaivaṁ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||13|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya tatra gatasyaivaṁ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṁ kariṣyāmīti | tasya (saṁ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||14|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarah paligodhasaṁtatirgahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaram kariṣyāmīti | sa tatra gata āramabhate | ārabdhaṁ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhārah ||15|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ palinogasaṁtatirbahiḥsīmāṁ prakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti samagreṇa saṁghena kaṭhināmudghṛtam | sa śṛṇoti samagreṇa saṁghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṁ suṣṭhūdghṛtamiti | tasya śravaṇāntikah kaṭhinoddhāraḥ ||16||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | kiṁ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmiti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||17|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarovicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | kiṁ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṁ bhavati na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | tasya saṁniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||18|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | kiṁ nu partyeṣyāmi | āhosvinna pratyeṣyāmīti | sa tadārabhate | ārabdhaṁ cāsya naśyati | tasya nāśitantikaḥ kaṭhinoddhārah | 19|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati kiṁ nu pratyeṣyāmi | āhosvinnapratyeṣyāmīti samagreṇa saṁghena kaṭhinamudghutam | śrutvā cābhyanumodate sādhūdghṛtaṁ suṣṭhudghṛtamiti | tasya srhavaṇāntikaḥ kaṭhinoddhāraḥ || 20 || yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁprakrāmati | pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bahvati | na haivaṁ pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | tasyaniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | pūrvasyām vicikitsāyāmakṛtacīvaro'niṣṭhitacīvara ityatrāniṣṭhitacīvara ityapanīya viprakṛtacīvara iti dattvā nānākāreṇāparā viṁśatiḥkāryāḥ ||1-20||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati āśayā pratyeṣyāmiti | tasyaivaṁ bhavati | n ahaiva pratyesyāmi | api tu cīvaraṁ kariṣyāmiti | tasya niṣṭhāpanāntikah kaṭhinoddhāraḥ | āśayetyanena viśeṣeṇa pūvavadaparā viṁśatiḥ kāryā ||1-20||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁprakrāmati | (a_ nāśayā pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | api tu cīvaram kaṣiyāmīti | tasya nīṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | anāśaye (tyane) na viśeṣeṇāparā viṁśatiḥ kāryā ||1-20||
uddānam |
karaṇīyena dvādaśikā paryeṣaṇṇattathā tath ā|
deśena paṁcikāṁ kṛtvā āvāsena ca paṁcikām ||7||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | karaṇīyena pratyeṣyāmīcīvaraṁ kariṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu nāpicīvaraṁ kariṣyāmīti | tasya saṁniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | karaṇīyena partyeṣyāmi cīvaraṁ kariṣyāmiti | sa tadārabhate | ārabdhaṁ cāsya naśyati | tasya nāśitāntikah kaṭhinoddhārah ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṁ kariṣyāmīti | samagreṇa ca saṁghena kaṭhinamuddhṛtam | sa śṛṇoti samagreṇa saṁghena kaṭhina muddhṛtamiti | śrutvā cābhyanumodate | sādhūddhṛtaṁ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhārah ||4|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṁ kariṣyāmīti | tasya tatra gatasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmiti | tasya niṣthāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tatra gatasyetyanena viśeṣeṇa niṣṭhāpanāntika uktah | evaṁ saṁniṣṭhāpanāntikaḥ ||6|| nāśitāntikaḥ ||7|| śravaṇāntikaḥ ||8|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati | karaṇīyena kiṁ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | (tasya) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathā vicikitsāsaṁ(tatirityanena viśeṣeṇa) niṣṭhāpanāntika uktaḥ | evaṁ saṁniṣṭhāpanāntikaḥ ||10|| nāśitāntikaḥ ||11|| śravaṇāntikaḥ ||12||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro('niṣṭhitacīvaro) bahiḥ sīmāṁ prakrāmati | paryeṣaṇāya partyeṣyāmi cīvaraṁ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | apitu kkariṣyāmīti | tasya niṣṭhā (pa) nāntikaḥ kaṭhinoddhāraḥ ||1|| paryeṣaṇetyanena pūrvavadaparo dvādaśikah ||2-12||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirbahiḥ sīmāṁ prakrāmati deśānuprekṣī anuparāgamanāya | tasya parkramaṇāntikaḥ kaṭhinoddhāraḥ ||1||
yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṁtatirdeśānuprekṣī bahiḥ sīmāṁ prakrāmati | kiṁ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṁ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṁ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| evaṁ saṁniṣṭhāpanāntikaḥ ||3|| nāśitāntikaḥ ||4|| śravaṇāntikaḥ ||5||
yathā deśānuprekṣaṇapaṁcikā | evamāvāsaprekṣaṇapaṁcikā ||1-5||
|kaṭhinavastu samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5198