Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > yaśomitra iti 85

yaśomitra iti 85

Parallel Devanagari Version: 
यशोमित्र इति ८५ [1]

yaśomitra iti 85|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati|| tena khalu samayena durbhikṣamabhūtkṛcchram| kāttāradurlambhaḥ piṇḍako yācanakena| naimittikaiśca nirdiṣṭaṁ devo na varṣiṣyatīti|| yāvatsārthavāhapatnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgopataḥ| yatra ca divase dārako jātastatraiva divase 'nāvṛṣṭirbhagnā| tasya yaśasā sarvā śrāvastī āpūritā|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya samattādyaśo visṛtaṁ tasmādbhavatu dārakasya yaśomitra iti nāmeti|| yaśomitro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā yaśomitro mahānsaṁvṛttastadā jetavanaṁ nirgataḥ kenacideva karaṇīyena| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya prasādo jātaḥ| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā tādṛśī saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāradoṣadarśī nirvāṇaguṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| tasya daṁṣṭrābhyāmaṣṭāṅgopetaṁ pānīyaṁ prasravati yenāsya tṛṣā na bādhate| yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataratti tadāpyasau nāvatarati|| tato 'sya supremakā bhikṣavaḥ pṛcchatti kena hetunā bhavatastṛṣā na bādhata iti|| sa kathayati| mamaitābhyāṁ daṁṣṭrābhyāmaṣṭāṅgopetaṁ pānīyaṁ prasravati yena na me tṛṣā bādhata iti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta yaśomitreṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādikaḥ daṁṣṭrāttarāccāṣṭaṅgopetaṁ pānīyaṁ prasravati pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| yaśomitreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| yaśomitreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyataraḥ śreṣṭhiputro 'nyatarasya vṛddhabhikṣoḥ sakāśe pravrajitaḥ| so 'laso necchati samacārikāṁ caritum| tataḥ sabrahmacāribhiḥ sthavirasyopasthāpako dattaḥ| sa upasthāpakamātmānaṁ matvā vṛddhatarāṇāṁ bhikṣūṇāṁ sakāśādupasthānaṁ svīkaroti| tasyākuśalamūlānyaparyattāni||

yāvadapareṇa samayena glānyaṁ patitaḥ| sthavireṇāsya vaidyopadeśāddhṛtaṁ pānāya dattam| sa rātrau tṛṣā trāsitaḥ svakaṁ kamaṇḍalukamupagṛhya pānīyaṁ pāsyāmīti paśyati nirudakam| evamācāryopādhyāyānām| yāvatsāṅghikaṁ pānīyamaṇḍapamavatīrṇaḥ| tadapi nirudakaṁ paśyati| yāvannadīcārikāmavatīrṇaḥ| sāpi nirudakā saṁvṛttā|| sa udvignaḥ svakānāṁ sabrahmacāriṇāmudvejanārthaṁ śraddhādeyasya ca gurutvasaṁdarśanārthaṁ nadīcārikāyāḥ pāre vṛkṣaḥ tatra śāṭakaṁ baddhvā samabhinūḍhaḥ svakarmāṇi mametyavetya karmapratisaraṇāvasthitaḥ|| yāvaddvitīye divase prabhātāyāṁ rajanyāmetadvṛttāttaṁ sabrahmacāriṇāmārocayati| tato 'sya brahmacāriṇaḥ pretakaraṇaṁ śrutvodvignā itaścāmutaścārocayitumārabdhāḥ|| tato 'sya upādhyāyena pānīyamupanāmitam| tadapi na paśyati| tenāpi saṁvignena bhagavataḥ kāśyapasya niveditam| bhagavatā kāśyapenokto gaṇḍīrākoṭyatāmiti|| tata upadhivārikeṇa gaṇḍīrākoṭitā| buddhapramukho bhikṣusaṅghaḥ saṁnipatitaḥ ||

eṣa vṛttātto vārāṇasyāṁ nagaryāṁ samattato visṛtaḥ| tato 'nekāni prāṇiśatasahasrāṇi saṁnipatitāni|| yāvadupādhyāyena vṛddhātte niṣādayitvā udakapūrṇā kuṇḍikā dattā| vatsaitatpānīyaṁ saṅghe cārayeti|| sa pratyakṣaphaladarśī tenaiva saṁvegena buddhe bhagavati śrāvakeṣu ca prasādamutpādya tīvreṇāśayena tadudakaṁ saṅghe cāritavān| tato bhagavatā tasyānugrahārthaṁ gajabhujasadṛśaṁ bāhumabhiprasārya bhītānāmāśvāsanakareṇa tadudakaṁ gṛhītaṁ mahāśrāvakaiśca na ca kṣīyate| yāvatsarvasaṅghe cāritaṁ tadāpi ca kṣīyate|| tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam| tasyāpi saṁtāne 'kuśalamūlāni pratisaṁhṛtāni|| yadā tasmādglānyādyutthitastadā tena buddhapramukho bhikṣusaṅghaḥ pānīyenālpotsukaḥ kṛtaḥ| dvādaśa varṣasahasrāṇi tena saṅghe pānīyaṁ cāritam| yāvanmaraṇakālasamaye praṇidhānaṁ kṛtavān| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddhastamahamārāgayeyaṁ mā virāgayeyaṁ daṁṣṭrāttarācca me 'ṣṭāṅgopetaṁ pānīyaṁ nirgacchediti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena bhikṣurāsīdayaṁ saḥ| yattena varṣasahasrāṇi saṅghe pānīyaṁ cāritaṁ praṇidhānaṁ ca kṛtaṁ teneha janmani daṁṣṭrāttarādaṣṭāṅgopetaṁ pānīyaṁ nirgacchati| tenaiva hetunārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5691

Links:
[1] http://dsbc.uwest.edu/node/5791