The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 Dharmālokamukhaparivartaścaturthaḥ|
iti hi bhikṣavo bodhisattvo janmakulaṁ vyavalokya uccadhvajaṁ nāma tuṣitālaye mahāvimānaṁ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṁniṣadya tuṣitebhyo devebhyo dharmaṁ deśayati sma, taṁ mahāvimānaṁ bodhisattvo'bhirohati sma| abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma-saṁnipatantu bhavantaḥ cyutyākāraprayogaṁ nāma dharmānusmṛticaryānuśāsanīṁ paścimaṁ bodhisattvasyāntikāddharmaśravaṇaṁ śroṣyatheti| idaṁ khalvapi vacanaṁ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṁnipatanti sma||
tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito'bhūt, tāvaccitrastāvaddarśanīyastāvatsvalaṁkṛtastāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṁjñāmutpādayāmāsuḥ||
tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṁhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṁstarasaṁskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṁstarasaṁskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṁchanne anekakiṁkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṁchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṁkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṁbhārapuṇyavipākaniṣyandasamudgate| iti hi bhikṣava evaṁguṇasamanvāgate siṁhāsane niṣadya bodhisattvastāṁ mahatīṁ devaparṣadamāmantrayate sma-vyavalokayata mārṣā bodhisattvasya kāyaṁ śatapuṇyalakṣaṇasamalaṁkṛtam| vyavalokayata pūrvadakṣiṇapaścimottarāsvadha ūrdhvaṁ samantāddaśadikṣu aprameyāsaṁkhyeyāgaṇanāsamatikrāntān bodhisattvān, ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṁ devatāsaṁharṣaṇaṁ dharmālokamukhaṁ saṁprakāśayanti| adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān| dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṁ praṇamya pañcamaṇḍalairnamasyanti sma| evaṁ codānamudānayanti sma-sādhu acintyamidaṁ bodhisattvādhisthānaṁ yatra hi nāma vayaṁ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti||
atha bodhisattvaḥ punarapi tāṁ mahatīṁ devaparṣadamāmantryaivamāha-tena hi mārṣāḥ śṛṇuta cyutyākāraṁ devatāsaṁharṣaṇaṁ dharmālokamukhaṁ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante| aṣṭottaramidaṁ mārṣā dharmālokamukhaṁ śataṁ yadavaśyaṁ bodhisattvena cyavanakālasamaye devaparṣadi saṁprakāśayitavyam| katamattadaṣṭottaraśatam? yaduta śraddhā mārṣā dharmālokamukhamabhedyāśayatāyai saṁvartate| prasādo dharmālokamukhamāvilacittaprasādanatāyai saṁvartate| prāmodyaṁ dharmālokamukhaṁ prasiddhyai saṁvartate| prīti dharmālokamukhaṁ cittaviśuddhyai saṁvartate| kāyasaṁvaro dharmālokamukhaṁ trikāyapariśuddhyai saṁvartate| vāksaṁvaro dharmālokamukhaṁ caturvāgdoṣaparivarjanatāyai saṁvartate| manaḥsaṁvaro dharmālokamukhamabhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṁvartate| buddhānusmṛtidharmālokamukhaṁ buddhadarśanaviśuddhyai saṁvartate| dharmānusmṛti dharmālokamukhaṁ dharmadeśanāviśuddhyai saṁvartate| saṁghānusmṛti dharmālokamukhaṁ nyāyākramaṇatāyai saṁvartate| tyāgānusmṛti dharmālokamukhaṁ sarvopadhipratiniḥsargāyai saṁvartate| śīlānusmṛti dharmālokamukhaṁ praṇidhānaparipūrtyai saṁvartate| devatānusmṛti dharmālokamukhamudāracittatāyai saṁvartate| maitrī dharmālokamukhaṁ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṁvartate| karuṇā dharmālokamukhavihiṁsāparamatāyai saṁvartate| muditā dharmālokamukhaṁ sarvāratyapakarṣaṇatāyai saṁvartate| upekṣā dharmālokamukhaṁ kāmajugupsanatāyai saṁvartate| anityapratyavekṣā dharmālokamukhaṁ kāmarūpyārūpyarāgasamatikramāya saṁvartate| duḥkhapratyavekṣā dharmālokamukhaṁ praṇidhānasamucchedāya saṁvartate| anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṁvartate| śāntapratyavekṣā dharmālokamukhamanunayāsaṁghukṣaṇatāyai saṁvartate| hrī dharmālokamukhamadhyātmopaśamāya saṁvartate| apatrāpyaṁ dharmālokamukhaṁ bahirdhāpraśamāya saṁvartate| satyaṁ dharmālokamukhaṁ devamanuṣyāvisaṁvādanatāyai saṁvartate| bhūtaṁ dharmālokamukhamātmāvisaṁvādanatāyai saṁvartate| dharmacaraṇaṁ dharmālokamukhaṁ dharmapratiśaraṇatāyai saṁvartate| triśaraṇagamanaṁ dharmālokamukhaṁ tryapāyasamatikramāya saṁvartate| kṛtajñatā dharmālokamukhaṁ kṛtakuśalamūlāvipraṇāśāya saṁvartate| kṛtaveditā dharmālokamukhaṁ parābhimanyatāyai saṁvartate| ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṁvartate| sattvajñatā dharmālokamukhaṁ parāpatsamānatāyai saṁvartate| dharmajñatā dharmālokamukhaṁ dharmānudharmapratipattyai saṁvartate| kālajñatā dharmālokamukhamamoghadarśanatāyai saṁvartate| nihatamānatā dharmālokamukhaṁ jñānatāparipūrtyai saṁvartate| apratihatacittatā dharmālokamukhamātmaparānurakṣaṇatāyai saṁvartate| anupanāho dharmālokamukhamakaukṛtyāya saṁvartate| adhimukti dharmālokamukhamavicikitsāparamatāyai saṁvartate| aśubhapratyavekṣā dharmālokamukhaṁ kāmavitarkaprahāṇāya saṁvartate| avyāpādo dharmālokamukhaṁ vyāpādavitarkaprahāṇāya saṁvartate| amoho dharmālokamukhaṁ sarvājñānavidhamanatāyai saṁvartate| dharmārthikatā dharmālokamukhamarthapratiśaraṇatāyai saṁvartate| dharmakāmatā dharmālokamukhaṁ lokapratilambhāya saṁvartate| śrutaparyeṣṭi dharmālokamukhaṁ yoniśodharmapratyavekṣaṇatāyai saṁvartate| samyakprayogo dharmālokamukhaṁ samyakpratipattyai saṁvartate| nāmarūpaparijñā dharmālokamukhaṁ sarvasaṅgasamatikramāya saṁvartate| hetudṛṣṭisamuddhāto dharmālokamukhaṁ vidyādhimuktipratilambhāya saṁvartate| anunayapratighaprahāṇaṁ dharmālokamukhamanunnāmāvanāmanatāyai saṁvartate| skandhakauśalyaṁ dharmālokamukhaṁ duḥkhaparijñānatāyai saṁvartate| dhātusamatā dharmālokamukhaṁ samudayaprahāṇāya saṁvartate| āyatanāpakarṣaṇaṁ dharmālokamukhaṁ mārgabhāvanatāyai saṁvartate| anutpādakṣānti dharmālokamukhaṁ nirodhasākṣātkriyāyai saṁvartate| kāyagatānusmṛti dharmālokamukhaṁ kāyavivekatāyai saṁvartate| vedanāgatānusmṛti dharmālokamukhaṁ sarvaveditapratipraśrabdhyai saṁvartate| cittagatānusmṛti dharmālokamukhaṁ māyopamacittapratyavekṣaṇatāyai saṁvartate| dharmagatānusmṛti dharmālokamukhaṁ vitimirajñānatāyai saṁvartate| catvāri samyakprahāṇāni dharmālokamukhaṁ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṁvartate| catvāra ṛddhipādā dharmālokamukhaṁ kāyacittalaghutvāya saṁvartate| śraddhendriyaṁ dharmālokamukhamaparapraṇeyatāyai saṁvartate| vīryendriyaṁ dharmālokamukhaṁ suvicintitajñānatāyai saṁvartate| smṛtīndriyaṁ dharmālokamukhaṁ sukṛtakarmatāyai saṁvartate| samādhīndriyaṁ dharmālokamukhaṁ cittavimuktyai saṁvartate| prajñendriyaṁ dharmālokamukhaṁ pratyavekṣaṇajñānatāyai saṁvartate| śraddhābalaṁ dharmālokamukhaṁ mārabalasamatikramāya saṁvartate| vīryabalaṁ dharmālokamukhamavaivartikatāyai saṁvartate| smṛtibalaṁ dharmālokamukhamasaṁhāryatāyai saṁvartate| samādhibalaṁ dharmālokamukhaṁ sarvavitarkaprahāṇāya saṁvartate| prajñābalaṁ dharmālokamukhamanavamūḍhyatāyai saṁvartate| smṛtisaṁbodhyaṅgaṁ dharmālokamukhaṁ yathāvaddharmaprajānatāyai saṁvartate| dharmapravicayasaṁbodhyaṅgaṁ dharmālokamukhaṁ sarvadharmaparipūrtyai saṁvartate| vīryasaṁbodhyaṅgaṁ dharmālokamukhaṁ suvicitrabuddhitāyai saṁvartate| prītisaṁbodhyaṅgaṁ dharmālokamukhaṁ samādhyāyikatāyai saṁvartate| praśrabdhisaṁbodhyaṅgaṁ dharmālokamukhaṁ kṛtakaraṇīyatāyai saṁvartate| samādhisaṁbodhyaṅgaṁ dharmālokamukhaṁ samatānubodhāya saṁvartate| upekṣāsaṁbodhyaṅgaṁ dharmālokamukhaṁ sarvopapattijugupsanatāyai saṁvartate| samyagdṛṣṭi dharmālokamukhaṁ nyāyākramaṇatāyai saṁvartate| samyaksaṁkalpo dharmālokamukhaṁ sarvakalpavikalpaparikalpaprahāṇāya saṁvartate| samyagvāg dharmālokamukhaṁ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṁvartate| samyakkarmānto dharmālokamukhamakarmāvipākatāyai saṁvartate| samyagājīvo dharmālokamukhaṁ sarveṣaṇapratipraśrabdhyai saṁvartate| samyagvyāyāmo dharmālokamukhaṁ paratīragamanāya saṁvartate| samyaksmṛti dharmālokamukhamasmṛtyamanasikāratāyai saṁvartate| samyaksamādhi dharmālokamukhamakopyacetaḥsamādhipratilambhāya saṁvartate| bodhicittaṁ dharmālokamukhaṁ triratnavaṁśānupacchedāya saṁvartate| āśayo dharmālokamukhaṁ hīnayānāspṛhaṇatāyai saṁvartate| adhyāśayo dharmālokamukhamudārabuddhadharmādyālambanatāyai saṁvartate| prayogo dharmālokamukhaṁ sarvakuśaladharmaparipūrtyai saṁvartate| dānapāramitā dharmālokamukhaṁ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṁvartate| śīlapāramitā dharmālokamukhaṁ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṁvartate| kṣāntipāramitā dharmālokamukhaṁ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṁvartate| vīryapāramitā dharmālokamukhaṁ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṁvartate| dhyānapāramitā dharmālokamukhaṁ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṁvartate| prajñāpāramitā dharmālokamukhamavidyāmohatamondhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṁvartate| upāyakauśalaṁ dharmālokamukhaṁ yathādhimuktasattveryāpathasaṁdarśanāya sarvabuddhadharmāvidhamanatāyai saṁvartate| catvāri saṁgrahavastūni dharmālokamukhaṁ sattvasaṁgrahāya saṁbodhiprāptasya ca dharmasaṁpratyavekṣaṇatāyai saṁvartate| sattvaparipāko dharmālokamukhamātmasukhānadhyavasānāyāparikhedatāyai saṁvartate| saddharmaparigraho dharmālokamukhaṁ sarvasattvasaṁkleśaprahāṇāya saṁvartate| puṇyasaṁbhāro dharmālokamukhaṁ sarvasattvopajīvyatāyai saṁvartate| jñānasaṁbhāro dharmālokamukhaṁ daśabalapratipūrtyai saṁvartate| śamathasaṁbhāro dharmālokamukhaṁ tathāgatasamādhipratilambhāya saṁvartate| vidarśanāsaṁbhāro dharmālokamukhaṁ prajñācakṣuḥpratilambhāya saṁvartate| pratisaṁvidavatāro dharmālokamukhaṁ dharmacakṣuḥpratilambhāya saṁvartate| pratiśaraṇāvatāro dharmālokamukhaṁ buddhacakṣuḥpariśuddhyai saṁvartate| dhāraṇīpratilambho dharmālokamukhaṁ sarvabuddhabhāṣitādhāraṇatāyai saṁvartate| pratibhānapratilambho dharmālokamukhaṁ sarvasattvasubhāṣitasaṁtoṣaṇāyai saṁvartate| ānulomikadharmakṣānti dharmālokamukhaṁ sarvabuddhadharmānulomanatāyai saṁvartate| anutpattikadharmakṣānti dharmālokamukhaṁ vyākaraṇapratilambhāya saṁvartate| avaivartikabhūmi dharmālokamukhaṁ sarvabuddhadharmapratipūrtyai saṁvartate| bhūmerbhūmisaṁkrāntijñānaṁ dharmālokamukhaṁ sarvajñajñānābhiṣekatāyai saṁvartate| abhiṣekabhūmi dharmālokamukhamavakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāra-dhvaṁsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṁdarśanatāyai saṁvartate| idaṁ tanmārṣā aṣṭottaraṁ dharmālokamukhaśataṁ yadavaśyaṁ bodhisattvena cyavanakālasamaye devaparṣadi saṁprakāśayitavyam||
asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṁ devaparṣadi caturaśīterdevaputrasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpadyante| dvātriṁśateśca devaputrasahasrāṇāṁ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho'bhūt| ṣaṭtriṁśateśca devaputranayutānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham| sarvāvacca tuṣitavarabhavanaṁ jānumātraṁ divyaiḥ puṣpaiḥ saṁchāditamabhūt||
iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṁharṣaṇārthaṁ tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṁhaḥ|
āmantrayate devān pramādamakhilaṁ visarjayata||1||
yā kāci rativiyūhā divyā mahasā vicintitā śrīmān|
sarvaśubhakarmahetoḥ phalamidaṁ śṛṇurasya karmasya||2||
tasmādbhavata kṛtajñā apūrvaśubhasaṁcayaṁ kṣapitveha|
mā gacchata punarapāyānasādhvasukhavedanā yatra||3||
dharmaśca yaḥ śruto'yaṁ mamāntike gauravamupajanitvā|
tatra pratipadyathā prāpsyatha niyataṁ sukhamanantam||4||
sarvamanitya kāmā adhruvaṁ na ca śāśvatā api na kalpāḥ|
māyāmarīcisadṛśā vidyutphenopamā capalāḥ||5||
na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṁ yathā pītvā|
te tṛpta yeṣa prajñā āryā lokottarā virajā||6||
na taraṅgatulyakalpāḥ saṁgīti ca apsarobhi saṁvāsaḥ|
anyonyagamayuktā yathaiva sāmāyi kāmaṁ ca||7||
na ca saṁskṛte sahāyā na mitra jñātījano ca parivārāḥ|
anyatra karma sukṛtādanubandhati pṛṣṭhato yāti||8||
tasmātsahitasamagrā anyonyaṁ maitracitta hitacittāḥ|
dharmacaraṇaṁ carethāḥ sucaritacaraṇā na tapyante||9||
buddhamanusmarethā dharmaṁ saṁghaṁ tathāpramādaṁ ca|
śrutaśīladānaniratā kṣāntyā saurabhyasaṁpannāḥ||10||
duḥkhamanityamanātmā nirīkṣathā yoniśo imā dharmā|
hetupratyayayuktā vartante'svāmikā jaḍābuddhyā ||11||
yā kāci ṛddhi mahyaṁ paśyata pratibhāṁ ca jñānaguṇatāṁ ca|
sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena||12||
anuśiṣyadhvaṁ mahyaṁ śīlena śrutena cāpramādena|
dānadamasaṁyamenā sattvārtha hitārtha mitrārthaḥ||13||
na ca vākyarutaraveṇā śakyāḥ saṁpādituṁ kuśaladharmān|
pratipattimārabhethā yathā ca vadathā tatha karothā||14||
mā khalu parāvakāśaṁ svayaṁ yatadhvaṁ sadā prayatnena|
na ca kaści kṛtva dadate na cāpyakṛtvā bhavati siddhiḥ||15||
samanusmarathā pūrve yadduḥkhaṁ saṁsāre ciramanubhūtam|
na ca nirvṛtī virāgo samanugato mithya niyataiva||16||
tasmātkṣaṇaṁ labhitvā mitraṁ pratirūpa deśavāsaṁ ca|
śreṣṭhaṁ ca dharmaśravaṇaṁ śametha rāgādikān kleśān||17||
mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca|
nirvāṇagatiparāyaṇa yujyata mārgābhisamayāya||18||
mohakaluṣāndhakāraṁ prajñāpradīpena vidhamathā sarvam|
sānuśayadoṣajālaṁ vidārayata jñānavajreṇa||19||
kimapi subahu vadeyaṁ dharmaṁ yuṣmākamarthasaṁyuktam|
na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ||20||
bodhiryathā mi prāptā(syād) dharmaṁ ca pravarṣayedamṛtagāmim|
punarapi viśuddhacittā upetha varadharmaśravaṇāya||21|| iti||
iti śrīlalitavistare dharmālokamukhaparivarto nāma caturtho'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4077