The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11 mārakarmaparivarta ekādaśaḥ|
atha khalu āyuṣmān subhūtirbhagavantametadavocat-guṇā ime bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca bhagavatā parikīrtitāḥ| kecitpunarbhagavaṁsteṣāmantarāyā utpatsyante? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-bahūni subhūte teṣāṁ mārakarmāṇyantarāyakarāṇyutpasyante| subhūtirāha-kiyadrūpāṇi bhagavaṁsteṣāṁ bahūni mārakarmāṇyantarāyakarāṇyutpatsyante? bhagavānāha-teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ cireṇa pratibhānamutpatsyate| idaṁ subhūte prathamaṁ mārakarma veditavyam| tadapi ca pratibhānaṁ jāyamānameva vikṣepsyate| idamapi subhūte mārakarma veditavyam| te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacittāḥ paryavāpsyanti| idamapi subhūte mārakarma veditavyam| anyonyavijñānasamaṅgino likhiṣyanti| idamapi subhūte mārakarma veditavyam| smṛtiṁ na pratilapsyante| idamapi subhūte mārakarma veditavyam| parasparamupahasanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| parasparamuccagghayamānā likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacakṣuṣo likhiṣyanti| idamapi subhūte mārakarma veditavyam| likhatāmanyonyaṁ visāmagrī bhaviṣyati| idamapi subhūte mārakarma veditavyam| na vayamatra gādhaṁ nāsvādaṁ labhāmahe ityutthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam|
na vayamatra vyākṛtāḥ prajñāpāramitāyāmityaprasannacittā utthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam| na no'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṁ parigṛhītaṁ yatra no janma, na no'tra nāma gotraṁ vā gṛhītam, na mātāpitrornāma gotraṁ vā gṛhītam, nāpi kulasya yatra no janmeti, te prajñāpāramitāṁ na śrotavyāṁ maṁsyante, tato'pakramitavyaṁ maṁsyante| yathā yathā ca apakramiṣyanti, tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṁsārasya punaḥ punaḥ parigrahīṣyanti, yatra taiḥ punareva yogamāpattavyaṁ bhaviṣyati| tatkasmāt? imāṁ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante| idamapi subhūte teṣāṁ mārakarma veditavyam| punaraparaṁ subhūte bodhisattvayānikāḥ pudgalā imāṁ prajñāpāramitāṁ sarvajñajñānasyāhārikāṁ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam|
yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṁ na śikṣante| prajñāpāramitāyāmaśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti| evaṁ te parīttabuddhayo laukikalokottarāṇāṁ yathābhūtaparijñāyā mūlaṁ prajñāpāramitāṁ vivarjya utsṛjya praśākhāmadhyālambitavyāṁ maṁsyante| tadyathāpi nāma subhūte kukkuraḥ svāmino'ntikātpiṇḍāṁśchorayitvā karmakarasyāntikātkavalaṁ paryeṣitavyaṁ manyeta, evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ, pudgalāḥ, ye imāṁ prajñāpāramitāṁ sarvajñajñānasya mūlaṁ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṁ vṛddhatvaṁ paryeṣitavyaṁ maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| tatkasya hetoḥ? na hi te'lpabuddhayo jñāsyanti-prajñāpāramitā āhārikā sarvajñajñānasyeti| te prajñāpāramitāṁ vivarjya utsṛjya chorayitvā tato'nye sūtrāntā ye śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tānadhikataraṁ paryavāptavyān maṁsyante| śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ| tatkasya hetoḥ? na hi subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyaṁ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante| kathaṁ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante? teṣāṁ subhūte evaṁ bhavati-ekamātmānaṁ damayiṣyāmaḥ, ekamātmānaṁ śamayiṣyāmaḥ, ekamātmānaṁ parinirvāpayiṣyāmaḥ, ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṁskāraprayogānārabhante| na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyam| api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyam-ātmānaṁ ca tathatāyāṁ sthāpayiṣyāmi sarvalokānugrahāya, sarvasattvānapi tathatāyāṁ sthāpayiṣyāmi, aprameyaṁ sattvadhātuṁ parinirvāpayiṣyāmīti| sarvakuśalamūlābhisaṁskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ, na ca tairmantavyam| tadyathāpi nāma subhūte kaścideva puruṣo hastinamapaśyan hastino varṇasaṁsthāne paryeṣeta| so'ndhakāre hastinaṁ labdhvā yena prakāśaṁ tenopanidhyāyeta| tenopanidhyāyan hastipadaṁ paryeṣitavyaṁ manyeta|
hastipadācca hastino varṇasaṁsthāne grahītavye manyeta| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ purūṣo bhavet? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṁ prajñāpāramitāmajānānā aparipṛcchantastāṁ chorayitvā anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tān paryeṣitavyān maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṁ dṛṣṭvā nāvagāheta, ratnāni na nidhyāyet nādhyālambeta| sa ratnahetorgoṣpadaṁ paryeṣitavyaṁ manyeta| sa goṣpadodakena mahāsamudraṁ samīkartavyaṁ manyeta| tatkiṁ manyase subhūte-api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṁ gambhīrāṁ prajñāpāramitāṁ labdhvāpyanavagāhamānā avijānantastakṣyanti| ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṁsyante| yatra bodhisattvayānaṁ na saṁvarṇyate, kevalamātmadamaśamathaparinirvāṇameva ityapi pratisaṁlayanamiti| srotaāpattiphalaṁ prāpnuyāmiti, sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṁ prāpnuyāmiti, pratyekabodhiṁ prāpnuyāmiti, dṛṣṭa eva dharme anupādāya āsravebhyaścittaṁ vimocya parinirvāpayāmiti| idamucyate śrāvakapratyekabuddhabhūmipratisaṁyuktamiti| nātra bodhisattvairmahāsattvairevaṁ cittamutpādayitavyam| tatkasya hetoḥ? mahāyānasaṁprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṁnāhasaṁnaddhā bhavanti| na taiḥ kadācidalpotsukatāyāṁ cittamutpādayitavyam|
tatkasya hetoḥ? lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ| tasmāttairnityakālaṁ satatasamitaṁ ṣaṭpāramitāsu śikṣitavyam| ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ, te ṣaṭpāramitāpratisaṁyuktān sūtrāntānajānānā anavabuddhyamānā imāṁ prajñāpāramitāṁ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti, tān paryeṣitavyān maṁsyante| idamapi subhūte mārakarma veditavyaṁ teṣāṁ tathārūpāṇāṁ bodhisattvayānikānāṁ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṁ kartukāmo nirmātukāmaḥ syāt| sa sūryācandramasorvimānapramāṇaṁ maṇḍalaṁ paryeṣeta| paryeṣamāṇaḥ sa sūryācandramasorvimānaṁ paśyet| sa tataḥ pramāṇaṁ grahītavyaṁ manyate| tatkiṁ manyase subhūte vaijayantaprāsādapramāṇaṁ prāsādaṁ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṁ grahītavyaṁ bhavati? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ye prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntaiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante, ye te sūtrāntā evamabhivadanti-ekamātmānaṁ damayiṣyāmaḥ, ekamātmānaṁ śamayiṣyāmaḥ, ekamātmānaṁ parinirvāpayiṣyāma iti| kevalamātmadamaśamathaparinirvāṇamevopanayanti, tathārūpān sūtrāntān paryeṣyante, tathā ca śikṣitavyaṁ maṁsyante| tatkiṁ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo rājānaṁ ca cakravartinaṁ bhraṣṭukāmo bhavet, sa rājānaṁ cakravartinaṁ paśyet| dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṁsthānena tejasā ṛddhyā ceti nimittaṁ gṛhītvā koṭṭarājaṁ paśyet| sa tasya koṭṭarājasya varṇaṁ saṁsthānaṁ teja ṛddhiṁ ca nimittaṁ ca gṛhītvā apratibalo viśeṣagrahaṇaṁ prati evaṁ vadet-īdṛśa eva sa rājā cakravartī varṇena saṁsthānena tejasā ṛddhyā ca nimittena ceti| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṁ koṭṭarājena samīkartavyaṁ manyeta? subhūtirāha-no hīdaṁ bhagavan|
bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya imāṁ prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntaiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| na khalu punarahaṁ subhūte ebhirevaṁrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṁ paryeṣitavyāṁ vadāmi| api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṁ bodhisattvānāṁ mahāsattvānāmupāyakauśalyamākhyātam, tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ| tasmāttarhi subhūte tathāgata enāmanuśaṁsāṁ prajñāpāramitāyāṁ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṁ prajñāpāramitāyāṁ saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati saṁniveśayati pratiṣṭhāpayati-evaṁ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheriti| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti, ye avinivartanīyayānaṁ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṁ paryeṣitavyaṁ maṁsyante? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṁ bhojanaṁ labdhvā hitavipākaṁ sukhavipākaṁ yāvadāyuḥparyantaṁ kṣutpipāsānivartakam, tadapāsya ṣaṣṭikodanaṁ paryeṣitavyaṁ manyeta| ṣaṣṭikodanaṁ labdhvā śatarasaṁ bhojanamutsṛjya vivarjya taṁ ṣaṣṭikodanaṁ paribhoktavyaṁ manyeta|
tatkiṁ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvāḥ, ya imāṁ prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñciṣyanti, prajñāpāramitāmutsrakṣyanti prajñāpāramitāṁ chorayiṣyanti, prajñāpāramitāṁ dūrīkariṣyanti, prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṁ chorayitvā prajñāpāramitāṁ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṁyuktān sūtrāntān paryeṣitavyān maṁsyante| ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti, taiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo'nardhyaṁ maṇiratnaṁ labdhvā alpārdhyeṇa alpasāreṇa maṇiratnena sārdhaṁ samīkartavyaṁ manyeta| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya idaṁ gambhīraṁ prabhāsvaraṁ prajñāpāramitāratnaṁ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṁ maṁsyante, śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṁ ca paryeṣitavyaṁ maṁsyante| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam| punaraparaṁ subhūte asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāsyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāmudgṛhyamāṇāyāṁ vācyamānāyāṁ svādhyāyyamānāyāmantaśo likhyamānāyāmapi bahūni pratibhānānyutpatsyante, yāni cittavikṣepaṁ kariṣyanti| idamapi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam||
evamukte āyuṣmān subhūtirbhagavantametadavocat-śakyā punarbhagavan prajñāpāramitā likhitum? bhagavānāha-no hīdaṁ sūbhūte| ye kecitsubhūte prajñāpāramitāṁ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṁsyante, asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante, anakṣareti vā, idamapi subhūte teṣāṁ mārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ deśamanasikārā utpatsyante, grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante, udyānamanasikārā utpatsyante, gurumanasikārā utpatsyante, ākhyānamanasikārā utpatsyante, cauramanasikārā utpatsyante, gulmasthānamanasikārā utpatsyante, viśikhāmanasikārā utpatsyante, śibikāmanasikārā utpatsyante, sukhamanasikārā utpatsyante, duḥkhamanasikārā utpatsyante, bhayamanasikārā utpatsyante, strīmanasikārā utpatsyante, puruṣamanasikārā utpatsyante, napuṁsakamanasikārā utpatsyante, priyāpriyavyatyastamanasikārā utpatsyante, mātāpitṛpratisaṁyuktā manasikārā utpatsyante, bhrātṛbhaginīpratisaṁyuktā manasikārā utpatsyante, mitrabāndhavasālohitāmātyapratisaṁyuktā manasikārā utpatsyante, prajāpatiputraduhitṛpratisaṁyuktā manasikārā utpatsyante, gṛhabhojanapānapratisaṁyuktā manasikārā utpatsyante, cailamanasikārā utpatsyante, śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārā sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārā kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ, ityetāṁścānyāṁśca subhūte manasikārān māraḥ pāpīyānupasaṁhariṣyati asyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmudgṛhyamāṇāyāṁ vācyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāmantaśo likhyamānāyāmantarāyaṁ kariṣyati, cittavikṣepaṁ kariṣyati bodhisattvānāṁ mahāsattvānām| tatra bodhisattvena mahāsattvena mārakarmāṇi boddhavyāni| buddhvā ca vivarjayitavyāni| punaraparaṁ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārāhastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ| idamapi subhūte teṣāṁ mārakarma veditavyam| punaraparaṁ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ| idamapi subhūte bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvānāṁ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāmantaśo likhatāṁ lābhasatkāraślokasvādāścittotpīḍā vā| idamapi subhūte bodhisattvairmahāsattvairmārakarma veditavyam| etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni, buddhvā ca vivarjayitavyāni||
punaraparaṁ subhūte bodhisattvānāṁ mahāsattvānāmimāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāmantaśo likhatāṁ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṁyuktāḥ, tān māraḥ pāpīyān bhikṣuveṣaṇopasaṁkramya upasaṁhariṣyati-iha śikṣasva, idaṁ likha, idamuddiśa, idaṁ svādhyāya, itaḥ sarvajñatā niṣpatsyate iti| na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā| tatkasya hetoḥ? kiṁ cāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni, na khalu punarupāyakauśalyaṁ tatra bodhisattvānāṁ mahāsattvānāmākhyātam| tatra ye'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya, te imāṁ gambhīrāṁ prajñāpāramitāṁ riñcitavyāṁ maṁsyante| te imāṁ gambhīrāṁ prajñāpāramitāṁ riñcitvā śrāvakapratyekabuddhabhūmipratisaṁyukteṣu sūtrānteṣu upāyakauśalyaṁ paryeṣitavyaṁ maṁsyante| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmaḥ, dharmabhāṇakaśca kilāsī bhaviṣyati na dharmaṁ deśayitukāmaḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca akilāsī bhaviṣyati prajñāpāramitāṁ dātukāmaḥ, dhārmaśravaṇikaśca kilāsī vā bahukṛtyo vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo'ntaśo likhitukāmo'pi bhaviṣyati, gatimāṁśca matimāṁśca smṛtimāṁśca bhaviṣyati| dharmabhāṇakaścānyaddeśāntaraṁ kṣepsyate noddhaṭṭitajño vā na vā vipañcitajñaḥ, anabhijño vā bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ śikṣyamāṇāyāmantaśaḥ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṁ prajñāpāramitām, dhārmaśravaṇikaśca deśāntaraṁ prasthito bhaviṣyati noddhaṭṭitajño vā na vā vipañcitajño'nabhijño vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati| dhārmaśravaṇikāśca alpecchaḥ saṁtuṣṭaḥ pravivikto'rthaṁ vā na dātukāmo bhaviṣyati|
iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ śikṣyamāṇāyāṁ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati imāṁ prajñāpāramitāṁ śrotukāmo'rthamavaboddhukāmo'rthaṁ dātukāmo'rthaṁ parityaktukāmaḥ| dharmabhāṇakaśca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ| ato'pi subhūte visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati śrotukāmo'rthamavaboddhukāmaḥ| dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na saṁbhaviṣyanti nāvatariṣyanti| ato'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāmantaśo likhatām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca acchandiko bhaviṣyati śravaṇāya| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayitumantaśo likhitum| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati| dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇako middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca śrotukāmo bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ bhāṣyamāṇāyāṁ śikṣyamāṇāyāṁ kaścideva tatrāgatya nirayāṇāmavarṇaṁ bhāṣiṣyate, tiryagyoneravarṇaṁ bhāṣiṣyate, pretaviṣayasyāvarṇaṁ bhāṣiṣyate, asurakāyānāmavarṇaṁ bhāṣiṣyate-evaṁduḥkhā nirayāḥ, evaṁduḥkhā tiryagyoniḥ, evaṁduḥkhaḥ pretaviṣayaḥ, evaṁduḥkhā āsurāḥ kāyāḥ, evaṁduḥkhāḥ saṁskārāḥ| ihaiva duḥkhasyāntaḥ karaṇīya iti| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ bhāṣyamāṇāyāṁ śikṣyamāṇāyāṁ vā kaścideva tatrāgatya devānāṁ varṇaṁ bhāṣiṣyate-evaṁsukhitā devāḥ, evaṁsukhāḥ svargāḥ, evaṁ kāmadhātau kāmāḥ sevitavyāḥ, evaṁ rūpadhātau dhyānāni samāpattavyāni, evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ| tadapi ca sarvaṁ prajñatā vimṛśya sarvaiva duḥkhopapattiriti| uktaṁ hīdaṁ bhagavatā-acchaṭāsaṁghātamātrakamapyahaṁ bhikṣavo bhavābhinirvṛttiṁ na varṇayāmi| sarvaṁ hi saṁskṛtamanityaṁ sarvaṁ bhayāvagataṁ duḥkhaṁ sarvaṁ traidhātukaṁ śūnyaṁ sarvadharmā anātmānaḥ| tadevaṁ sarvamaśāśvatamanityaṁ duḥkhaṁ vipariṇāmadharmakaṁ viditvā paṇḍitairihaiva srotaāpattiphalaṁ prāptavyam, sakṛdāgāmiphalamanāgāmiphalam, ihaivārhattvaṁ prāptavyam| mā no bhūyastābhiḥ saṁpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṁ bhūditi| tatraike bodhisattvāḥ saṁvegamāpatsyante| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte ye'pi te bhikṣavo dharmabhāṇakāḥ, te ekākitābhiratā bhaviṣyanti| ye'pi dhārmaśravaṇikāste'pi parṣudgurukā bhaviṣyanti| te'pi dharmabhāṇakā evaṁ vakṣyanti-ye māmanuvartsyanti, tebhyo'hamimāṁ prajñāpāramitāṁ dāsyāmi| ye māṁ nānuvartsyanti, tebhyo na dāsyāmīti| evaṁ te kulaputrāḥ kuladuhitaraśca arthikatayā chandikatayā dharmagauraveṇa taṁ dharmabhāṇakamanuvartsyanti, na cāvakāśaṁ dāsyanti, sa ca dharmabhāṇaka āmiṣakiṁcitkābhilāṣī, te ca na dātukāmāḥ| sa ca tena tena gamiṣyati, yena yena durbhikṣaśca ayogakṣemaśca jīvitāntarāyaśca bhaviṣyati| te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti-asau pradeśo durbhikṣaśca ayogakṣemaśca| tasmiṁśca pradeśe jīvitāntarāyo bhavediti| sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati-amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam| kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṁ praviṣṭāḥ? evaṁ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate| te ca nirviṇṇarūpā evaṁ jñāsyanti-pratyākhyānanimittānyetāni, naitāni dātukāmatānimittānīti| nāyaṁ dātukāma iti viditvā nānuvartsyanti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ likhyamānāyāṁ śikṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte dharmabhāṇako yena jantubhayaṁ yena vyālabhayaṁ yenāmanuṣyabhayaṁ tena saṁprasthito bhaviṣyati| sa tena caran viharan yena vyālakāntāraṁ sarīsṛpakāntāraṁ corakāntāraṁ pānīyakāntāraṁ durbhikṣakāntāraṁ tena prakramiṣyati| sa tān dhārmaśravaṇikānevaṁ vakṣyati-yatkhalu kulaputrā jānīdhvaṁ yasmin pradeśe jantubhayaṁ vyālabhayaṁ kravyādabhayaṁ sarīsṛpakāntāraṁ corakāntāraṁ pānīyakāntāraṁ durbhikṣakāntāraṁ tena vayaṁ saṁprasthitāḥ| jānīdhvaṁ kulaputrāḥ-śakyatha yūyametāni duḥkhāni pratyanubhavitum? evaṁ tān sūkṣmeṇopāyena pratyākhyāsyati| tataste nirvetsyante| nirviṇṇāḥ santo nānuvartsyanti| te punareva pratyudāvartsyante| ayamapi subhūte prajñāpāramitāyāmantarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati| sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṁ mitrakulabhikṣādakulānyavalokayitavyānyupasaṁkramitavyāni maṁsyate| sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati-asti tāvanme kiṁcidavalokayitavyam, asti tāvanmamopasaṁkramitavyamiti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
iti hi subhūte māraḥ pāpīyāṁstaistaiḥ prakāraistathā tathā ceṣṭiṣyate, yathemāṁ prajñāpāramitāṁ na kaścidudgrahīṣyati, na dhārayiṣyati, na vācayiṣyati, na paryavāpsyati, na pravartayiṣyati, na deśayiṣyati, nopadekṣyati, noddekṣyati, na svādhyāsyati, na lekhayiṣyati, na likhiṣyati| tasmāttarhi subhūte yāvanto'ntarāyā visāmagryāṁ saṁvartante, tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni, buddhvā ca vivarjayitavyānīti||
evamukte āyuṣmān subhūtirbhagavantametadavocat-kimatra bhagavan kāraṇaṁ yadiha māraḥ pāpīyānevaṁ mahāntamudyogamāpatsyate? tathā tathā copāyena ceṣṭiṣyate, yathemāṁ prajñāpāramitāṁ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-prajñāpāramitānirjātā hi subhūte buddhānāṁ bhagavatāṁ sarvajñatā| sarvajñatānirjātaṁ ca tathāgataśāsanam| tathāgataśāsananirjātaṁ ca aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ kleśaprahāṇam| prahīṇakleśānāṁ ca māraḥ pāpīyānavatāraṁ na labhate| alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati| ataḥ sa prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyāṁ mahatā saṁvegena mahāntamudyogamāpadyate| sa mahatodyogena tathā tathopāyena ceṣṭate, yathā na kaścidimāṁ prajñāpāramitāṁ likhedvā paryavāpnuyādveti||
punaraparaṁ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṁ prakṣepsyati| evaṁ ca navayānasaṁprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti| yathā punarmama sūtrāgataṁ sūtraparyāpannam, iyaṁ sā prajñāpāramitā| ityevaṁ subhūte māraḥ pāpīyān saṁśayaṁ prakṣepsyati| evaṁ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṁ prakṣipya navayānasaṁprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikānandhīkṛtānavyākṛtānanuttarāyāṁ samyaksaṁbodhau saṁśayaṁ pātayiṣyati| te saṁśayaprāptā imāṁ prajñāpāramitāṁ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṁ mārakarmopasaṁhariṣyati-yo bodhisattvo gambhīreṣu dharmeṣu carati, sa bhūtakoṭiṁ sākṣātkaroti| sa śrāvako bhavati, na bodhisattvo yathāyaṁ bodhisattva iti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
evaṁ subhūte māraḥ pāpīyānevamādikāni subahūni anyānyapi mārakarmāṇyutpādayiṣyati asyāṁ prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyām| tāni bodhisattvena mahāsattvena boddhavyāni| buddhvā ca vivarjayitavyāni| na bhaktavyāni| ārabdhavīryeṇa smṛtimatā saṁprajānatā ca bhavitavyam||
evamukte āyuṣmān subhūtirbhagavantametadavocat-evametadbhagavan, evametatsugata| yāni tāni bhagavan mahāratnāni, tāni bahupratyarthikāni bhavanti| tatkasya hetoḥ? yaduta durlabhatvānmahārghatvācca| agrāṇi hi tāni bhagavan bhavanti| tasmāttāni ca bahupratyarthikāni bhavanti| evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo'ntarāyā utpatsyante| tatra ye'ntarāyavaśena kusīdā bhaviṣyanti, veditavyamidaṁ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti, navayānasaṁprasthitāśca te bhagavan bhaviṣyanti, alpabuddhayaśca te bhagavan bhaviṣyanti, mandabuddhayaśca te bhagavan bhaviṣyanti, parīttabuddhayaśca te bhagavan bhaviṣyanti, viparyastabuddhayaśca te bhagavan bhaviṣyanti| nāpi teṣāmudārodāreṣu dharmeṣu cittaṁ prakramiṣyati, ye imāṁ prajñāpāramitāṁ nodgrahītavyāṁ maṁsyante, na dhārayitavyāṁ na vācayitavyāṁ na paryavāptavyāṁ na pravartayitavyāṁ na deśayitavyāṁ nopadeṣṭavyāṁ noddeṣṭavyāṁ na svādhyātavyāṁ na lekhayitavyāmantaśo na likhitavyāmapi maṁsyante||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ| navayānasaṁprasthitāśca te subhūte bodhisattvā bhaviṣyanti, alpabuddhayaśca te bhaviṣyanti, mandabuddhayaśca te bhaviṣyanti, parīttabuddhayaśca te bhaviṣyanti, viparyastabuddhayaśca te bhaviṣyanti| na ca teṣāmudārodāreṣu dharmeṣu cittaṁ prakramiṣyati, ya imāṁ prajñāpāramitāṁ nodgrahītavyāṁ maṁsyante, na dhārayitavyāṁ na vācayitavyāṁ na paryavāptavyāṁ na pravartayitavyāṁ nopadeṣṭavyāṁ noddeṣṭavyāṁ na svādhyātavyāṁ na lekhayitavyāmantaśo na likhitavyāmapi maṁsyante||
kiṁcāpi subhūte imāni mārakarmāṇyutpatsyante, subahavaścātra māradoṣā antarāyakarā utpatsyante| atha ca subhūte ya imāṁ prajñāpāramitāmudgrahītavyāṁ maṁsyante dhārayitavyāṁ vācayitavyāṁ paryavāptavyāṁ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṁ svādhyātavyāṁ lekhayitavyāmantaśo likhitavyāmapi maṁsyante, veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṁsyante| buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti| tatkasya hetoḥ? māro'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya| tathāgato'pyarhan samyaksaṁbuddha udyogamāpatsyate'nuparigrahāyeti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ mārakarmaparivarto nāmaikādaśaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4399