The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 viśuddhiparivarto'ṣṭamaḥ| atha khalvāyuṣmān subhūtirbhagavantametadavocat-duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena|| subhūtirāha-kiyadgambhīrā bateyaṁ bhagavan prajñāpāramitā duradhimocatayā? bhagavānāha-rūpaṁ subhūte abaddhamamuktam| tatkasya hetoḥ? rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ subhūte abaddhamamuktam| tatkasya hetoḥ? vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam| rūpasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṁ hi subhūte rūpam| rūpasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ? aparāntāsvabhāvaṁ hi subhūte rūpam| pratyutpannaṁ subhūte rūpamabaddhamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṁ hi subhūte pratyutpannaṁ rūpam| evaṁ vedanā saṁjñāṁ saṁskārāḥ| vijñānasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṁ hi subhūte vijñānam| vijñānasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ ? aparāntāsvabhāvaṁ hi subhūte vijñānam| pratyutpannaṁ subhūte vijñānamabaddhamamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṁ hi subhūte pratyutpannaṁ vijñānam|| subhūtirāha-duradhimocā bhagavan prajñāpāramitā, paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā, paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| tatkasya hetoḥ? yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ, sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito rūpaviśuddhī rupaviśuddhitaḥ phalaviśuddhiḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| yā subhūte vijñānaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito vijñānaviśuddhirvijñānaviśuddhitaḥ phalaviśuddhiḥ| punaraparaṁ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ, yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ, rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ| yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ, vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ|| atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-avabhāsakarī bhagavan prajñāpāramitā| bhagavānāhaviśuddhatvācchāriputra| āha-āloko bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-apratisaṁdhirbhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-asaṁkleśo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-aprāptiranabhisamayo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-anabhinirvṛttirbhagavan prajñāpāramitā| bhagavānāha- viśuddhatvācchāriputra| āha-atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu| bhagavānāha-viśuddhatvācchāriputra| āha-na jānāti na saṁjānīte bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-kiṁ bhagavan prajñāpāramitā na jānāti na saṁjānīte? bhagavānāha-rūpaṁ śāriputra prajñāpāramitā na jānāti na saṁjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra prajñāpāramitā na jānāti na saṁjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṁ karoti, nopakāraṁ karoti? bhagavānāha-viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan na kaṁciddharmaṁ parigṛhṇāti, na parityajati? bhagavānāha-viśuddhatvācchāriputra| atha khalvāyuṣmān subhūtirbhagavantametadavocat-ātmaviśuddhito bhagavan rūpaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan vedanāsaṁjñāsaṁskāraviśuddhiḥ| ātmaviśuddhito bhagavan vijñānaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan phalaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhitobhagavan sarvajñatāviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan na prāptirnābhisamaya? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan rūpāparyatantā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan vedanāsaṁjñāsaṁskāravijñānāparyantatā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ, iyamasya prajñāpāramitā? bhagavānāha-atyantaviśuddhatvātsubhūte| āyuṣmān subhūtirāha-sā khalu punariyaṁ bhagavan prajñāpāramitā nāpare tīre, na pare tīre, nāpyubhayamantareṇa viprakṛtā sthitā| bhagavānāha-atyantaviśuddhatvātsubhūte|| āyuṣmān subhūtirāha-evamapi bhagavan saṁjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṁ prajñāpāramitāṁ dūrīkariṣyatīmāṁ prajñāpāramitām| bhagavānāha-sādhu sādhu subhūte| evametat subhūte, evametat| tatkasya hetoḥ? nāmato'pi hi subhūto saṅgo nimittato'pi saṅgaḥ| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvadiyaṁ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā, yatra hi nāma bhagavatā ime'pi saṅgā ākhyātāḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-katame te āyuṣman subhūte saṅgāḥ? subhūtirāha-rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ| atīteṣu dharmeṣvatītā dharmā iti saṁjānīte, saṅgaḥ| anāgateṣu dharmeṣvanāgatā dharmā iti saṁjānīte, saṅgaḥ| pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṁjānīte, saṅgaḥ| iyantaṁ puṇyaskandhaṁ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṁjānīte, saṅgaḥ|| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-katamena ārya subhūte paryāyeṇa saṅgaḥ? subhūtirāha-sacetkauśika tadbodhicittaṁ saṁjānīte-idaṁ tatprathamaṁ bodhicittamiti, anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti pariṇāmayati| na ca cittaprakṛtiḥ śakyā pariṇāmayituṁ tena kulaputreṇa vā kuladuhitrā vā mahāyānasaṁprasthitena| tasmāttarhi kauśika paraṁ saṁdarśayatā samādāpayatā samuttejayatā saṁpraharṣayatā anuttarāyāṁ samyaksaṁbodhau bhūtānugamena saṁdarśayitavyaṁ samādāpayitavyaṁ samuttejayitavyaṁ saṁpraharṣayitavyam| evamātmānaṁ ca na kṣiṇoti, buddhānujñātayā ca samādāpanayā paraṁ samādāpayati sa kulaputro vā kuladuhitā vā| imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte, yastvaṁ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi| tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi, tān śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te| sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt|| bhagavānetadavocat-iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṁ samyaksaṁbuddhaṁ nimittato manasi karoti| yāvanti khalu punaḥ subhūte nimittāni, tāvantaḥ saṅgāḥ| tatkasya hetoḥ? nimittato hi subhūte saṅgaḥ| iti hi so'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti pariṇāmayati| yā khalu punaḥ subhūte dharmāṇāṁ dharmatā, na sā atītā vā anāgatā vā pratyutpannā vā| yā nātītā nānāgatā na pratyutpannā, sā tryadhvanirmuktā| yā tryadhvanirmuktā, na sā śakyā pariṇāmayituṁ na nimittīkartuṁ nārambaṇīkartum| nāpi sā dṛṣṭaśrutamatavijñātā|| subhūtirāha-gambhīrā bhagavan prakṛtirdharmāṇām| bhagavānāha- viviktatvātsubhūte| āha-prakṛtigambhīrā bhagavan prajñāpāramitā| bhagavānāha-prakṛtiviśuddhatvātsubhūte| prakṛti viviktatvātprakṛtigambhīrā prajñāpāramitā| subhūtirāha-prakṛtiviviktā bhagavan prajñāpāramitā| namaskaromi bhagavan prajñāpāramitāyai|| bhagavānāha-sarvadharmā api subhūte prakṛtiviviktāḥ| yā ca subhūte sarvadharmāṇāṁ prakṛtiviviktatā, sā prajñāpāramitā| tatkasya hetoḥ? tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṁbuddhenābhisaṁbuddhāḥ| subhūtirāha-tasmāttarhi bhagavan sarvadharmā anabhisaṁbuddhāstathāgatenārhatā samyaksaṁbuddhena? bhagavānāha-tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṁcit| yā ca prakṛtiḥ, sā aprakṛtiḥ, yā ca prakṛtiḥ, sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt| tasmāttarhi subhūte sarvadharmā anabhisaṁbuddhāstathāgatenārhatā samyaksaṁbuddhena| tatkasya hetoḥ? na hi subhūte dve dharmaprakṛtī| ekaiva hi subhūte sarvadharmāṇāṁ prakṛtiḥ| yā ca subhūte sarvadharmāṇāṁ prakṛtiḥ, sā aprakṛtiḥ, yā ca aprakṛtiḥ, sā prakṛtiḥ| evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| subhūtirāha-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā| subhūtirāha-duranubodhā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte na kaścidabhisaṁbudhyate| āha-acintyā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā| āha-akṛtā bhagavan prajñāpāramitā| bhagavānāha-kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā|| āha-tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ kathaṁ caritavyam? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caranna rūpe carati, carati prajñāpāramitāyām| evaṁ sacenna vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| sacenna vijñāne carati, carati prajñāpāramitāyām| sacedrūpamanityamiti na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānamanityamiti na carati, carati prajñāpāramitāyām| sacedrūpaṁ śūnyamiti na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānaṁ śūnyamiti na carati, carati prajñāpāramitāyām| sacedrūpamapratipūrṇaṁ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā, na tadrūpam| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānamapratipūrṇaṁ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā, na tadvijñānam| sacedevamapi na carati, carati prajñāpāramitāyām|| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvadyadevaṁ bodhisattvānāṁ mahāsattvānāṁ sasaṅgatā ca asaṅgatā ca khyātāḥ| bhagavānāha-rūpaṁ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| cakṣuḥ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṁ yāvanmanaḥsaṁsparśajā vedanā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| pṛthivīdhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| yāvadvijñānadhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā| prajñāpāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ saptatriṁśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṁvido aṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati, carati prajñāpāramitāyām| srotaāpattiphalaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṁ sakṛdāgāmiphalamanāgāmiphalamarhattvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| pratyekabuddhatvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| buddhatvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṁ janayati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| na vijñāne saṅgaṁ janayati| na cakṣuṣi saṅgaṁ janayati| yāvanna manaḥsaṁsparśajāyāṁ vedanāyāṁ saṅgaṁ janayati| na pṛthivīdhātau saṅgaṁ janayati, yāvanna vijñānadhātau saṅgaṁ janayati, na dānapāramitāyāṁ saṅgaṁ janayati, na śīlapāramitāyāṁ na kṣāntipāramitāyāṁ na vīryapāramitāyāṁ na dhyānapāramitāyāṁ na prajñāpāramitāyāṁ saṅgaṁ janayati, na bodhipakṣeṣu dharmeṣu, na baleṣu, na vaiśāradyeṣu, na pratisaṁvitsu, nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṁ janayati, na srotaāpattiphale saṅgaṁ janayati, na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṁ janayati, na pratyekabuddhatve saṅgaṁ janayati, na buddhatve saṅgaṁ janayati, nāpi sarvajñatāyāṁ saṅga janayati| tatkasya hetoḥ? asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā| evaṁ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṁ caritavyam|| subhūtirāha-āścaryaṁ bhagavan, yāvadgambhīro'yaṁ bhagavan dharmaḥ prajñāpāramitā nāma| yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate| deśyamānāpi na vardhate| adeśyamānāpi na vardhate| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| tadyathāpi nāma subhūte tathāgato'rhan samyaksaṁbuddho yāvajjīvaṁ tiṣṭhannākāśasya varṇaṁ bhāṣeta, nākāśasya vṛddhirbhavet| abhāṣyamāṇe'pi varṇe naivākāśasya parihānirbhavet| tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe'pi varṇe nānunīyate na saṁkliśyate, abhāṣyamāṇe'pi varṇe na pratihanyate, na saṁkliśyate| evameva subhūte yā dharmāṇāṁ dharmatā, sā deśyamānāpi tāvatyeva, adeśyamānāpi tāvatyeva|| sthaviraḥ subhūtirāha-duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṁ prajñāpāramitāyāṁ caran prajñāpāramitāṁ bhāvayan na saṁsīdati notplavate| atra ca nāma yogamāpadyate, na ca pratyudāvartate| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ, yairayaṁ saṁnāhaḥ saṁnaddhaḥ| tatkasya hetoḥ? ākāśena sārdhaṁ sa bhagavan saṁnaddhukāmo yaḥ sattvānāṁ kṛtaśaḥ saṁnāhaṁ badhnāti| mahāsaṁnāhasaṁnaddho bhagavan bodhisattvo mahāsattvaḥ| śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṁ sattvānāṁ dharmadhātusamānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnaddhukāmo'nuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ| ākāśaṁ sa bhagavan parimocayitukāmaḥ| ākāśaṁ sa bhagavan utkṣeptukāmaḥ| mahāvīryapāramitāsaṁnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṁ dharmadhātusamānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnahyate|| atha khalvanyatamo bhikṣuryena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| tathā hi bhagavan prajñāpāramitā na kaṁciddharmamutpādayati, na kaṁciddharmaṁ nirodhayati|| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate, kva sa yogamāpatsyate? subhūtirāha-ākāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṁ yogamāpatsyate| abhyavakāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyaṁ maṁsyate|| atha khalu śakro devānāmindro bhagavantametadavocat-ājñāpayatu bhagavān| tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ karomi ya imāṁ prajñāpāramitāṁ dhārayati| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-samanupaśyasi tvaṁ kauśika taṁ dharmaṁ yasya dharmasya rakṣāvaraṇaguptiṁ kariṣyasi? śakra āha-no hīdamārya subhūte| subhūtirāha-evaṁ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ sthāsyati, saiva tasya rakṣāvaraṇaguptirbhaviṣyati| atha virahito bhaviṣyati prajñāpāramitayā, lapsyante'sya avatāraprekṣiṇo'vatāragaveṣiṇo manuṣyāśca amanuṣyāśca avatāram| api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṁ saṁvidhātavyāṁ manyeta, yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṁ saṁvidhātavyāṁ manyeta prajñāpāramitāyāṁ carataḥ| tatkiṁ manyase kauśika pratibalastvaṁ pratiśrutkāyā rakṣāvaraṇagupti saṁvidhātum? śakra āha-na hyetadārya subhūte| subhūtirāha-evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti| sa ca tānna manyate, na samanupaśyati, na jānāti na saṁjānīte| te ca dharmā na vidyante na saṁdṛśyante na saṁvidyante nopalabhyante iti viharati| sacedevaṁ viharati, carati prajñāpāramitāyām|| atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca mahābrahmāṇaḥ, sahāpatiśca mahābrahmā, te sarve yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'tiṣṭhan| ekānte sthitāśca te mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca brahmakāyikā devā mahābrahmāṇaśca, sahāpatiśca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṁ samānvāharanti sma| ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā, ayameva prajñāpāramitāparivartaḥ| tatrāpi śakrā eva devendrāḥ paripṛcchanti sma, paripraśnayanti sma-asminneva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā| maitreyo'pi bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya asminneva pṛthivīpradeśe enāmeva prajñāpāramitāṁ bhāṣiṣyate iti|| āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ viśuddhiparivarto nāmāṣṭamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4396