The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 vimalā nāma dvitīyā bhūmiḥ |
vajragarbho bodhisattva āha–yo'yaṁ bhavanto jinaputrā bodhisattvaḥ prathamāyāṁ bodhisattvabhūmau suparikarmakṛto dvitīyāṁ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante | katame daśa? yaduta ṛjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā ca asaṁsṛṣṭāśayatā ca anapekṣāśayatā ca udārāśayatā ca māhātmyāśayatā ca | ime daśa cittāśayāḥ pravartante | tato dvitīyāyāṁ bodhisattvabhūmau vimalāyāṁ pratiṣṭhito bhavati ||
tatra bhavanto jinaputrā vimalāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati | katamairdaśabhiḥ? yaduta prāṇātipātātprativirato bhavati| nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ | sa saṁkalpairapi prāṇivihiṁsāṁ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṁjñinaḥ saṁcintyaudārikakāyaviheṭhanayā ||
adattādānātprativirataḥ khalu punarbhavati svabhogasaṁtuṣṭaḥ parabhogānabhilāṣī anukampakaḥ | sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṁjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo'nyebhyo jīvitopakaraṇebhyaḥ ||
kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṁtuṣṭaḥ paradārānabhilāṣī | sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā ||
anṛtavacanātprativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī, yathāvādī tathākārī | so'ntaśaḥ svapnāntaragato'pi vinidhāya dṛṣṭiṁ kṣāntiṁ ruciṁ matiṁ prekṣāṁ visaṁvādanābhiprāyo nānṛtāṁ vācaṁ niścārayati, kaḥ punarvādaḥ samanvāhṛtya | piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām | sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṁ bhedāya | na amutaḥ śrutvā ihākhyātā bhavatyeṣāṁ bhedāya | na saṁhitān bhinatti, na bhinnānāmanupradānaṁ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṁ vācaṁ bhāṣate sadbhūtāmasadbhūtāṁ vā ||
paruṣavacanātprativirataḥ khalu punarbhavati | sa yeyaṁ vāgadeśā karkaśā parakaṭukā parābhisaṁjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṁtāpakarī apriyā amanaāpā amanojñā svasaṁtānaparasaṁtānavināśinī | tathārūpāṁ vācaṁ prahāya yeyaṁ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṁgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā manautplāvanakarī manaḥprahlādanakarī svasaṁtānaparasaṁtānaprasādanakarī tathārūpāṁ vācaṁ niścārayati ||
saṁbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī | sa nidānavatīṁ vācaṁ bhāṣate kālena sāvadānam | sa cāntaśa itihāsapūrvakamapi vacanaṁ parihārya pariharati, kaḥ punarvādo vāgvikṣepeṇa ||
anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu | paraparigṛhīteṣu spṛhāmapi notpādayati, kimiti yatpareṣāṁ tannāma syāditi nābhidhyāmutpādayati, na prārthayate na praṇidadhāti, na lobhacittamutpādayati ||
avyāpannacittaḥ khalu punarbhavati | sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ | sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṁdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṁhitāni maitryupasaṁhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati ||
samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigataṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṁghaniyatāśayaḥ | sa imān daśa kuśalān karmapathān satatasamitamanurakṣan evaṁ cittāśayamabhinirharati - yā kācitsattvānāmapāyadurgativinipātaprajñaptiḥ sarvā sā eṣāṁ daśānāmakuśalānāṁ karmapathānāṁ samādānahetoḥ | hanta ahamātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi | tatkasya hetoḥ? asthānametadanavakāśo yadātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayet, naitasthānaṁ vidyata iti | sa evaṁ pravicinoti - eṣāṁ daśānāṁ akuśalānāṁ karmapathānāṁ samādānahetornirayatiryagyoniyamalokagatayaḥ prajñāyante| punaḥ kuśalānāṁ karmapathānāṁ samādānahetormanuṣyopapattimādiṁ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante | tata uttaṁra ta eva daśa kuśalāḥ karmapathāṁ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṁ saṁvartayanti | tata uttarataraṁ pariśodhitā aparapraṇeyatayā svayaṁbhūtvānukūlatayā svayamabhisaṁbodhanatayā parato'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṁpratyayānubodhanena pratyekabuddhayānaṁ saṁvartayati | tata uttarataraṁ pariśodhitāvipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṁgṛhītatayā saṁbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipuladhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṁvartante | tata uttarataraṁ pariśodhitāḥ sarvākārapariśodhitatvādyāvaddaśabalabalatvāya sarvabuddhadharmāḥ samudāgamāya saṁvartante | tasmāt tarhyasmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ ||
sa bhūyasyā mātrayā evaṁ pratisaṁśikṣate - ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā bhāvitā bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ | tatra prāṇātipāto nirayamupanayati tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṁ ca bahuglānyatāṁ ca | adattādanaṁ...peyālaṁ...parīttabhogatāṁ ca sādhāraṇabhogatāṁ ca | kāmamithyācāro...anājāneyaparivāratāṁ ca sasapatnadāratāṁ ca | mṛṣāvādo...abhyākhyānabahulatāṁ ca parairvisaṁvādanatāṁ ca | paiśunyaṁ...bhinnaparivāratāṁ ca hīnaparivāratāṁ ca | pāruṣyaṁ...amanāpaśravaṇatāṁ ca kalahavacanatāṁ ca | saṁbhinnapralāpo...anādeyavacanatāṁ ca aniścitapratibhānatāṁ ca | abhidhyā...asaṁtuṣṭitāṁ ca mahecchatāṁ ca | vyāpādo...ahitaiṣitāṁ ca parotpīḍanatāṁ ca | mityādṛṣṭiḥ...kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī | evaṁ khalu mahato'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṁvartante | hanta vayaṁ imān daśākuśalān karmapathān vivarjya dharmārāmaratiratā viharāma | sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṁsteṣveva pratiṣṭhāpayati | sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati | sukhacittatāṁ maitracittatāṁ kṛpācittatāṁ dayācittatāmanugrahacittatāmārakṣācittatāṁ samacittatāmacāryacittatāṁ śāstṛcittatāmutpādayati | tasyaivaṁ bhavati - kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayā utpathagahanacāriṇaḥ | te'smābhirbhūtapathasamyagdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ | bhinnavigṛhītacittavivādopapannā bateme sattvāḥ satatasamitaṁ krodhopanāhasaṁdhukṣitāḥ | te'smābhiranuttare mahāmaitryupasaṁhāre pratiṣṭhāpayitavyāḥ | atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ | te'smābhiḥ pariśuddhakāyavāṅmanaskarmāntājīvikāyāṁ pratiṣṭhāpayitavyāḥ | rāgadveṣamohatrinidānānugatā bateme sattvā vividhakleśāgnijvālābhiḥsatatasamitaṁ pradīptāḥ | na ca tato'tyantaniḥsaraṇopāyaṁ parimārgayanti | te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ | mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtāḥ | teṣāmasmābhiranāvaraṇaṁ prajñācakṣurviśodhayitavyaṁ yathā sarvadharmayāthātathyāparapraṇayatāṁ pratilapsyante | mahāsaṁsārāṭavīkāntāramārgaprapannā bateme sattvā ayogakṣemiṇo'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṁchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇe niḥsaraṇasaṁjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtāḥ | te'smābhirevaṁvidhāt saṁsārāṭavīkāntāradurgāduttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ | mahaughormyāmathairnimagnā bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ saṁsārasrotonuvāhinastṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṁsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṁchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥpuṭībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṁtārakavirahitā anāthā aparāyaṇā aśaraṇāḥ |
te'smābhirmahākaruṇākuśalamūlabalenoddhṛtya nirupadrave'rajasi kṣeme śive'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahule'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṁchanne traidhātukacārake | te'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ | ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṁniśritāścaturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṁvedinaḥ | te'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe | hīnalīnadīnādhimuktā bateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayaḥ | te'smābhirudārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayā anuttare mahāyāne pratiṣṭhāpayitavyāḥ ||
iti hi bhavanto jinaputrā evaṁ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya vimalāyāṁ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsabhāgacchānti...audārika...peyālaṁ...pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate, teṣāṁ ca sakāśebhyo gauraveṇemāneva daśa kuśalān karmapathān pratigṛhṇāti, yathāpratigṛhītāṁśca nāntarā praṇāśayati | so'nekān kalpānanekāni kalpaśatāni anekāni kalpasahasrāṇi anekāni kalpaśatasahasrāṇi anekāni kalpaniyutaśatasahasrāni anekakalpakoṭīranekānikalpakoṭiśatāni anekāni kalpakoṭiśatasahasrāni anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kāsīsaprakṣiptaṁ bhūyasyā mātrayā sarvamalāpagataṁ bhavati, evameva bhavanto jinaputrāstadeva jātarūpaṁ kāsīsaprakṣiptaṁ bhūyasyā mātrayā sarvamalāpagataṁ bhavati, evameva bhavanto jinaputrā bodhisattvo'syāṁ vimalāyāṁ bodhisattvabhūmau sthito'nekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśudvau samudāgacchati | tasya caturbhyaḥ saṁgrahavastubhyaḥ priyavadyatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ śīlapāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam ||
iyaṁ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatidharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṁ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum | yacca kiṁcit karmārabhate...peyālam ||
vimalā nāma dvitīyā bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3974