Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śākyasiṁhastotram (surapatikṛtam)

śākyasiṁhastotram (surapatikṛtam)

Parallel Devanagari Version: 
शाक्यसिंहस्तोत्रम् (सुरपतिकृतम्) [1]

śākyasiṁhastotram

surapatikṛtam

naubhi śrīśākyasiṁhaṁ sakalahitakaraṁ dharmarājaṁ maheśaṁ

sarvajñaṁ jñānakāyaṁ trimalavirahitaṁ saugataṁ bodhirājam |

dharmādhāraṁ munīndraṁ daśabalabalinaṁ śrīghanaṁ viśvarūpaṁ

saṁbuddhaṁ lokanāthaṁ sakalabhayaharaṁ saṁsthitaṁ martyaloke || 1 ||

yastvaṁ dharmādhimeśaṁ (peśaḥ) sakalajinasutaiḥ saṁśritaḥ śvetaketu-

rityākhyāṁ bodhihetustadanu ca tuṣitā cāgatā bodhirāja |

maitreyaṁ sthāpayitvā pramuditamanasaṁ svāsane cābhiṣiñcya

māyāgarbhe pavitre'śucimalarahite ratnavyūhe niveśa || 2 ||

garbhe sthitvā'pi yastvaṁ sakalahitakarīṁ dharmavyākhyāṁ karoṣi

kāle mātuḥ sukakṣātsakalanijakaraiḥ kāśayat saṁprajātaḥ |

lokācāraṁ ca kṛtvā vihitadaśavidhiṁ vai vivāhādi tattat

tyaktvā sarvāṁśca rājyaṁ sakalajanahite nirgataṁ tvāṁ name'ham || 3 ||

ūrṇākośācca yasya pratidinamasakṛt dakṣiṇāvartarociḥ

prodyaddedīpyamānatribhuvanakuharadhvastamohāndhakāram |

catvāriṁśatsudantodgalitakaracayairbhāpayannārakīyān

proddhṛtvā svargaloke suratarukalite sthāpitā yena vande || 4 ||

yatpāṇī cakracihnāvabhimataphaladau dānapāraṁgatatvo-

dyatkāntā bhūmidevī svagaṇaparivṛtā bhedayitvā'vaniṁ tām |

sthitvāgre pūjayitvā namucimabhigataṁ bhartsayitvā dviṣantaṁ

sākṣībhūtā nilīnā praṇamitaśirasā tvāṁ name'haṁ jinendram || 5 ||

yasyodgrīvasya cāgre vidhiharamadhuhṛllokasaṁsthaiḥ pravīṇai-

rdraṣṭuṁ naivābhiśaktyā kimu manujapure vāsitairmādṛśaiśca |

brahmāṇḍaṁ laṅghayitvā taraṇiśaśadharau dyauśca nakṣatralokaṁ

ūrdhvaṁ lokottarākhye nijabhuvanavare bhāsitaṁ tvāṁ name'ham || 6 ||

yadvaktraṁ paṅkajābhaṁ suradanavasanākarṇikākesarāḍhyaṁ

brahmāṇḍaṁ jūmbhate'smin bhuvanagaṇavṛttaṁ saṁśritaṁ karṇikāvat |

dṛṣṭvā saṁmūrcchito'bhūnnamuciranucaraistrāsi sarvajñanātha

kṛtvā kecitprayātāḥ śaraṇamabhimataṁ śrīghanaṁ tvāṁ name'ham || 7 ||

saṁkhyājñānapravīṇāstribhuvanasadane paṇḍitā ye vasanti

taiḥ sarvairmīlayitvā yadi tava mahimā varṇyate kalpakālam |

pāraṁ gantuṁ samarthā nahi nikhilaguṇakṣīrasindhoḥ kathañci-

dekākī kiṁ samarthāstadapi mama mano bodhanārthaṁ name tvām || 8 ||

paṭhyante stotrametatsurapatiracitaṁ sragdharāvṛttasaṁjñaṁ

śakrādyā lokapālāḥ pratipadanucarāḥ saṁkariṣyanti rakṣām |

saukhyaṁ bhuktveha loke tadanu surapateḥ kalpavṛkṣābhikīrṇe

sthitvā gacchanti cānte sugatasutamahīṁ sarvalaukaikagamyām || 9 ||

surapatikṛtaṁ śrīśākyasiṁhastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3731

Links:
[1] http://dsbc.uwest.edu/node/3926