The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pratisaṁvidavatāraparivartaḥ ||
tatra kumāra kathaṁ bodhisattvo mahāsattvo dharmapratisaṁvidi caran dharmeṣu dharmānupaśyī samudāgacchatyanuttarāyāṁ samyaksaṁbodhau ? iha kumāra bodhisattvo mahāsattvo dharmeṣu dharmānupaśyī nānyatra rūpeṇa bodhiṁ samanupaśyati | nānyatra rūpādvodhāya carati | nānyatra rūpeṇa bodhiṁ paryeṣate | nānyatra rūpeṇa bodhāya samudāgacchati | nānyatra rūpeṇa sattvāni bodhāya samādāpayati | nānyatra rūpeṇa tathāgataṁ paśyati | rūpasyāvināśasvabhāvaḥ tathāgata iti tathāgataṁ paśyati | anyad rūpamanyo rūpasvabhāva iti naivaṁ paśyati | anyo rūpasvabhāvo'nyastathāgata iti naivaṁ paśyati | yaśca rūpasvabhāvo yaśca tathāgata ityadvayeyaṁ dharmatā | evaṁ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṁvidi | evaṁ nānyatra vedanāyā nānyatra saṁjñāyā nānyatra saṁskārebhyo nānyatra vijñānena bodhiṁ samanupaśyati | nānyatra vijñānādbodhāya carati | nānyatra vijñānena bodhiṁ paryeṣate | nānyatra vijñānena bodhāya samudāgacchati | nānyatra vijñānena sattvāni bodhāya samādāpayati | nānyatra vijñānena tathāgataṁ paśyati | vijñānasyāvināśasvabhāvastathāgata iti tathāgataṁ paśyati | anyadvijñānamanyo vijñānasvabhāva iti naivaṁ paśyati | anyo vijñānasvabhāvo'nyastathāgata iti naivaṁ paśyati | yaśca vijñānasvabhāvo yaśca tathāgata ityadvayeyaṁ dharmatā | evaṁ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṁvidi ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
rūpeṇa darśitā bodhī bodhaye rūpa darśitam |
visabhāgena śabdena uttaro dharma deśitaḥ || 1 ||
śabdena uttaraṁ rūpaṁ gambhīraṁ ca svabhāvataḥ |
samaṁ rūpaṁ ca bodhiśca nānātvaṁ nāsya labhyate || 2 ||
yathā nirvāṇa gambhīraṁ śabdenāsaṁprakāśitam |
labhyate na ca nirvāṇaṁ sa ca śabdo na labhyate || 3 ||
śabdaścāpyatha nirvāṇamubhayaṁ tanna labhyate |
evaṁ śūnyeṣu dharmeṣu nirvāṇaṁ saṁprakāśitam || 4 ||
nirvāṇaṁ nirvṛtī vuttā nirvāṇaṁ ca na labhyate |
apravṛttyaiva dharmāṇāṁ yathā paścāttathā purā || 5 ||
sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ |
jñātā naiṣkramyasārehi ye yuktā buddhaśāsane || 6 ||
paśyitvā kāyu buddhasya vakṣyante dṛṣṭu nāyakaḥ |
na cāhaṁ rūpakāyena paśyituṁ śakya kenacit || 7 ||
jñātaḥ svabhāvo rūpasya yādṛśaṁ rūpalakṣaṇam |
rūpasvabhāvamājñāya kāyo mama nideśitaḥ || 8 ||
evaṁ pañcāna skandhānāṁ jñānaṁ me dharmalakṣaṇam |
jñātvā svabhāvaṁ dharmāṇāṁ dharmakāye pratiṣṭhitaḥ || 9 ||
deśemi dharma sattvānāṁ dharmakāye'pyaniḥsṛtaḥ |
na ca dharmata buddhānāṁ śakyaṁ vācāya bhāṣitum || 10 ||
imaṁ nayamajānanto buddhaśabdaṁ śruṇitva te |
ghoṣamātreṇa vakṣyanti dṛṣṭo me naranāyakaḥ || 11 ||
sarvasaṁjñāprahīṇasya bhavasaṁjñā vigacchati |
na jātu śabdasaṁjñasya bhavate śāstṛdarśanam || 12 ||
yaḥ śūnyatāṁ prajānāti īdṛśaṁ rūpalakṣaṇam |
na cānyā śūnyatā uktā anyā rūpasvabhāvatā |
yastu rūpaṁ prajānāti sa prajānāti śunyatām || 13 ||
yaḥ śūnyatāṁ prajānāti īdṛśaṁ rūpalakṣaṇam |
na cāsau mārakoṭībhirbhūyaḥ śakya parājitum || 14 ||
prajānāti hi yo rūpaṁ sa prajānāti śūnyatām |
ya śūnyatāṁ prajānāti sa prajānāti nirvṛtim || 15 ||
imāṁ gatimajānantaḥ pranaṣṭā aupalambhikāḥ |
abhāve bhāvasaṁjñeyo bhāve cābhāvasaṁjñinaḥ || 16 ||
vañcitā jñātralābhena pranaṣṭā mama śāsanāt |
phalasaṁjñā avasthāne riktāḥ śrāmaṇakāddhanāt || 17 ||
kusīdā hīnavīryāśca śīlaskandhe asaṁsthitāḥ |
paryupthitāśca vakṣyanti na etad buddhaśāsanam || 18 ||
kecidevaṁ pravakṣyanti vayaṁ bodhāya prasthitāḥ |
adāntā avinītāśca parasparamagauravāḥ || 19 ||
śabdakāmā bhaviṣyanti dharme caivānavasthitāḥ |
evaṁ sā bheṣyate icchā jñātralābhagaveṣaṇe || 20 ||
lābhakāmā bhaviṣyanti saṁnipāte hi cintakāḥ |
madapramādābhibhūtā lābhasatkāra arthikāḥ || 21 ||
niḥsṛtā lābhasatkāre jñātralābhagaveṣiṇaḥ |
stūpān vihārān kāhenti kulastrīṣvadhimūrcchitāḥ || 22 ||
niḥsṛtāścopalambhasmin kāmatṛṣṇāsu niḥsṛtāḥ |
gṛhikarma kariṣyanti mārasya viṣaye sthitāḥ || 23 ||
gṛhiṇāṁ deśayiṣyanti kāmā agniśikhopamāḥ |
praviśya ca gṛhāṁsteṣāṁ dūṣayiṣyanti tān kulān || 24 ||
gṛhiṇaśca bhaviṣyanti teṣu śāstārasaṁjñinaḥ |
teṣāṁ ca vipravustānāṁ putradārāṇi dūṣayi || 25 ||
ye teṣāmannapānena kariṣyanti anugraham |
teṣāṁ tatputradāreṣu bhāryāsaṁjñā bhaviṣyati || 26 ||
gṛhiṇo na svadāreṣu bhaviṣyantyadhimūrcchitāḥ |
yathā te pravrajitvā hi paradāreṣu mūrcchitāḥ || 27 ||
śikṣāvadātavastrāṇaṁ gṛhīṇaṁ yā mi darśitā |
sā śikṣā teṣāṁ bhikṣūṇāṁ tasmin kāle na bheṣyati || 28 ||
bherīśaṅkhamṛdaṅgehi pūjāṁ kāhenti te mama |
yā ca sā uttamā pūjā pratipattirna bheṣyati || 29 ||
te ātmanā suduḥśīlā dṛṣṭvā śīlapratiṣṭhitān |
anyonyamevaṁ vakṣyanti ete'pi yādṛśā vayam || 30 ||
śrutvā śīlasya te varṇaṁ duḥśīlāḥ pāpagocarāḥ |
paryutthitāśca vakṣyanti naivaitadbuddhabhāṣitam || 31 ||
na ca hrī bheṣyate teṣāṁ naṣṭaṁ śrāmaṇakaṁ dhanam |
coditābhūtavācāya buddhabodhiṁ pratikṣiti || 32 ||
teṣāṁ vyāpannacittānāmutsṛṣṭvā buddhaśāsanam |
dharmaṁ pratikṣipitvā ca vāso'vīcau bhaviṣyati || 33 ||
na me śrutaṁ ca dṛṣṭaṁ vā yeṣāmetādṛśī carī |
te buddhajñānaṁ lapsyante bāladharmapratiṣṭhitāḥ || 34 ||
yā teṣāṁ kuhanā tatra śāṭhiyaṁ vākkiyaṁ tadā |
jānāmi tadahaṁ sarvaṁ jñānaṁ me'tra pravartate || 35 ||
sacet kalpaṁ prabhāṣeyaṁ yatteṣāṁ skhalitaṁ pṛthu |
bodhisattvapratijñānāṁ kiṁcinmātraṁ prakīrtitam || 36 ||
nāsti pāpamakartavyaṁ kumārā teṣa bheṣyati |
mā tehi saṁstavaṁ sārdhaṁ kuryāstvaṁ kāli paścime || 37 ||
ālapet saṁlapeyyāsi kuryāsī teṣu gauravam |
anolīnaḥ satkareyyāsi agrabodhīya kāraṇāt || 38 ||
varṣāgraṁ paripṛcchitvā yaste vṛddhataro bhavet |
kuryā hi gauravaṁ tatra śirasā pādavandanam || 39 ||
na teṣāṁ skhalitaṁ paśyedvodhimaṇḍa vipaśyatām |
pratighātaṁ na janayet maitracittaḥ sadā bhavet || 40 ||
yadyeṣāṁ skhalitaṁ paśyeddoṣāṁsteṣāṁ na kīrtayet |
yādṛśaṁ kāhitī karma lapsyate tādṛśaṁ phalam || 41 ||
smitena mukhacandreṇa vṛddheṣu navakeṣu ca |
pūrvābhāṣī bhavennityaṁ hatamānaśca sūrataḥ || 42 ||
cīvaraiḥ piṇḍapātaiśca kuryāsteṣāmanugraham |
evaṁ cittaṁ pradadhyāstvaṁ sarve bheṣyanti nāyakāḥ || 43 ||
adhyeṣyeyuryadi tvāṁ te dharmadānasya kāraṇāt |
prathamaṁ vācaṁ bhāṣeyyā nāhaṁ vaipulyaśikṣitaḥ || 44 ||
evaṁ tvaṁ vāca bhāṣeyyā āyuṣmān vijña paṇḍitaḥ |
kathaṁ mahātmanāṁ śakyaṁ purato bhāṣituṁ mayā || 45 ||
sahasaiṣāṁ na jalpeta tulayitvā ca bhājanam |
yadi bhājanaṁ vijānīyā anadhīṣṭo'pi deśayet || 46 ||
yadi duḥśīla paśyesi pariṣāyāṁ bahusthitān |
saṁlekhaṁ mā prabhāṣestvāṁ varṇaṁ dānasya kīrtayeḥ || 47 ||
bhaveyuryadi vālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |
maitraṁ cittaṁ janitvā tvaṁ kuryāḥ saṁlekhikīṁ kathām || 48 ||
parīttā yadi pāpecchā śīlavanto bahū bhavet |
labdhapakṣastadā bhūtvā varṇaṁ śīlasya kīrtayet || 49 ||
pūrvaṁ pariṣadaṁ jñātvā yadi śuddhā bhavettadā |
yāvantaḥ kuśalā dharmāḥ sarvāṁstebhyaḥ prakāśayet || 50 ||
dānaṁ śīlaṁ tathā kṣāntiṁ vīryaṁ dhyānaṁ śrutaṁ tathā |
saṁtuṣṭyalpecchasaṁlekhān varṇayet kīrtayet sadā || 51 ||
araṇyavāsaṁ dhyānasukhaṁ gaṇavāsavivarjanam |
eteṣāṁ varṇa bhāṣeta evaṁ hi dhārayet sukham || 52 ||
araṇyavāsa no riñcenna śīlaparamo bhavet |
pratisaṁlānu seveta na dānaparamo bhavet || 53 ||
śīlaskandhe sthihitvā ca bāhuśrutyamupārjayet |
imaṁ samādhimeṣantaḥ pūjayecchāstṛdhātavaḥ || 54 ||
chatrairdhvajaiḥ patākābhirgandhamālyavilepanaiḥ |
kārayet pūja buddhasya samādhiṁ śāntameṣatā || 55 ||
rañjanīyehi tūryehi saṁgītiṁ saṁprayojayet |
pūjayeddhātuṁ buddhasya anolīno atandritaḥ || 56 ||
yāvanti gandhamālyāni dhūpanaṁ cūrṇa cailikam |
sarvaistaiḥ pūjayennāthaṁ buddhajñānasya kāraṇāt || 57 ||
yāvatī kācit pūjāsti aprameyā acintiyā |
kuryāstāḥ sarvabuddhānāṁ samādhiṁ śāntameṣatāḥ || 58 ||
pratyaṁśaṁ sarvasattvebhyaḥ samaṁ dadyādaniśritaḥ |
asaṅgajñānameṣanto buddhajñānamanuttaram || 59 ||
mayāpi pūrvabuddhānāṁ kṛtā pūjā acintiyā |
aniśritena bhūtvainaṁ samādhiṁ śāntameṣatā || 60 ||
durlabhotpādu buddhānāṁ durlabho mānuṣo bhavaḥ |
durlabhā śāsane śraddhā pravrajyā upasaṁpadā || 61 ||
yena ārāgitaḥ śāstā cittaṁ bodhāya nāmitam |
mā cala tvaṁ pratijñāyāstiṣṭha ca pratipattiṣu || 62 ||
ya idaṁ dhārayet sūtraṁ kṣayakāle upasthite |
pratibhānaṁ labhet kṣipraṁ pravṛttaṁ yadi dhārayet || 63 ||
ekagāthāṁ pi dhāritvā puṇyaskandho acintiyaḥ |
kiṁ vā punaḥ sarvasūtraṁ dhārayed yaḥ śrutārthikaḥ || 64 ||
sarvasattvān bodhiprāptān pūjayed yo hyatandritaḥ |
yaḥ kuryād gauraveṇāsau kalpasattvopamān sadā || 65 ||
itaḥ samādhito yaśca gāthāmekāṁ pi dhārayet |
sarvaṁ purimakaṁ puṇyaṁ kalāṁ nopaiti ṣoḍaśīm || 66 ||
acintiyānānuśaṁsān buddhajñānena jānami |
imaṁ samādhiṁ śrutveha yaḥ kāṅkṣāṁ na kariṣyati || 67 ||
iti śrīsamādhirāje pratisaṁvidavatāraparivarto nāma caturviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4770