The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pratītyasamutpādahṛdayakārikā
nāgārjunakṛtā
dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|
te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat||1||
ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca|
śeṣāḥ sapta ca duḥkhaṁ trisaṅgrahā dvādaśa tu dharmāḥ||2||
tribhyo bhavati dvandvaṁ dvandvātprabhavanti sapta saptabhyaḥ|
traya udbhavanti bhūyastadeva [tu] bhramati bhavacakram||3||
hetuphalañca [hi]sarvaṁ jagadanyo nāsti kaścidiha sattvaḥ|
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||
svādhyāyadīpamudrādarpaṇaghoṣa'rkakāntabījāmlaiḥ|
skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||
ya ucchedaṁ prakalpayatyatisūkṣme'pi vastuni|
pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||
nāpaneyamataḥ kiñcit prakṣepyaṁ nāpi kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||7||
pratītyasamutpādahṛdayakārikā
ācārya nāgārjunakṛtā
samāptā|
Links:
[1] http://dsbc.uwest.edu/node/7646
[2] http://dsbc.uwest.edu/node/3805