The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
avalokiteśvarapuṇyaskandhakathanaṁ saptamaṁ prakaraṇam |
atha ratnapāṇirbodhisattvo bhagavantametadavocat–paripṛccheyamahaṁ bhagavan praśnavyāharaṇamuddeśam–kidṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya puṇyasaṁbhāraḥ ? bhagavānāha–śṛṇu kulaputra | nirdeśayāmi asyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmagrahaṇāt puṇyasaṁbhārasya pramāṇam | tadyathā–api nāma kulaputra kecideva sattvā gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhāḥ divyakalpapuṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajaghaṇṭāpatākābhirvividhābhiḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti, yaśca teṣāṁ tathāgatānāṁ puṇyaskandhaḥ prabhavati, avalokiteśvarasyaikavālāgre sa puṇyaskandhaḥ | tadyathā–api nāma kulaputra dvādaśamāsikena saṁvatsareṇa caturmahādvīpeṣu rātriṁdivamavicchinnaṁ devo varṣati, tacchakyamekaikaṁ binduṁ gaṇayitum | na tu kulaputra avalokiteśvarasya śakyaṁ mayā puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena, vaḍavāmukhaparyantam, tanmayā śakyamekaikaṁ binduṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu ye keciccatuṣpādā siṁhavyāghraṛkṣatarakṣumṛgoṣṭraśṛgālādayo gogardabhāḥ paśavaḥ hastino'śvā mahiṣā mārjārādayaḥ, eteṣu catuṣpadeṣu śakyate mayaikaikaṁ romaṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra kaścideva kulaputro vā kuladuhitā vā paramāṇurajopamāstathāgatā arhataḥ samyaksaṁbuddhā divyasauvarṇaratnamayān stūpān kārayeddhastaśatasahasrapramāṇam, kārayitvā caikadine dhyānāvaropaṇaṁ kuryāt, tacchakyaṁ mayā kulaputra teṣāṁ sauvarṇarajatamayānāṁ tathāgatānāṁ karaṇeṣu puṇyaskandhaṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikaṁ patrāṇi gaṇayitum, na tvavalokiteśvarasya śakyate mayā puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu strīpuruṣadārakadārikāste sarve srotāpattiphale sakṛdāgāmiphale'nāgāmiphale'rhattve pratyekabodhau niyojayeyam | yaścaiteṣu puṇyaskandhaḥ, avalokiteśvarasya pūrvavadbālagre sa puṇyaskandhaḥ ||
ityavalokiteśvarapuṇyaskandhakathanaṁ nāma saptamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4339