Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ

15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ

Parallel Devanagari Version: 
१५ अभिनिष्क्रमणपरिवर्तः पञ्चदशः [1]

15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ|

atha khalu bhikṣavo bodhisattvasyaitadabhūt-ayuktametanmama syādakṛtajñatā ca yadahamaprativedya mahārājñaḥ śuddhodanasya ananujñātaśca pitrā niṣkrameyam| sa rātrau praśāntāyāṁ svakādupasthānaprāsādādavatīrya rājñaḥ śuddhodanasya prāsādatale pratiṣṭhito'bhūt| pratiṣṭhitamātrasya ca punarbodhisattvasya sarvo'sau prāsāda ābhayā sphuṭo'bhūt| tatra rājā prativibuddhastāṁ prabhāmadrākṣīt| dṛṣṭvā ca punastvaritaṁ tvaritaṁ kāñcukiyamāmantrayāmāsa-kiṁ bhoḥ kāñcukīya sūryo'bhyudgato yeneyaṁ prabhā virājate ? kāñcukīya āha-adyāpi tāvadeva rajanyā upārdhaṁ nātikrāntam| api ca deva—

sūryaprabhāya bhavate drumakuḍyachāyā

saṁtāpayāti ca tanuṁ prakaroti dharmam|

haṁsā mayūraśukakokilacakravākāḥ

pratyūṣakālasamaye svarutāṁ ravanti||1||

ābhā iyaṁ tu naradeva sukhā manojñā

prahlādanī śubhakarī na karoti dāham|

kuḍyā ca vṛkṣa abhibhūya na cāsti chāyā

niḥsaṁśayaṁ guṇadharo iha adya prāptaḥ||2||

so prekṣate daśadiśo nṛpatī viṣaṇṇo

dṛṣṭaśca so kamalalocana śuddhasattvaḥ|

so'bhyutthituṁ śayani icchati na prabhoti

pitṛgauravaṁ janayate varaśuddhabuddhiḥ||3||

so ca sthihitva purato nṛpatiṁ avocat

mā bhūyu vighna prakarohi ma caiva khedam|

naiṣkramyakālasamayo mama deva yukto

hanta kṣamasva nṛpate sajanaḥ sarāṣṭraḥ||4||

taṁ aśrupūrṇanayano nṛpatī babhāṣe

kiṁcitprayojanu bhavedvinivartane te|

kiṁ yācase mama varaṁ vada sarva dāsye

anugṛhṇa rājakulu māṁ ca idaṁ ca rāṣṭram||5||

tada bodhisattva avacī madhurapralāpī

icchāmi deva caturo vara tān mi dehi|

yadi śakyase daditu mahya vase ti tatra

tad drakṣyase sada gṛhe na ca niṣkramiṣye||6||

icchāmi deva jara mahya na ākrameyyā

śubhavarṇa yauvanasthito bhavi nityakālam|

ārogyaprāptu bhavi no ca bhaveta vyādhiḥ

amitāyuṣaśca bhavi no ca bhaveta mṛtyuḥ

(saṁpattitaśca vipulā nu bhavedvipattiḥ)||7||

rājā śruṇitva vacanaṁ paramaṁ dukhārto

asthānu yācasi kumāra na me'tra śaktiḥ|

jaravyādhimṛtyubhayataśca vipattitaśca

kalpasthitīya ṛṣayo'pi na jātu muktāḥ||8||

yadidāni deva caturo vara no dadāsi

jaravyādhimṛtyubhayataśca vipattitaśca|

hanta śṛṇuṣva nṛpate aparaṁ varaikaṁ

asmāccyutasya pratisaṁdhi na me bhaveyā||9||

śrutvaiva cema vacanaṁ narapuṁgavasya

tṛṣṇā tanuṁ ca kari chindati putrasneham|

anumodamī hitakarā jagati pramokṣaṁ

abhiprāyu tubhya paripūryatu yanmataṁ te||10||

atha khalu bhikṣavo bodhisattvaḥ pratikramya svake prāsāde'bhiruhya śayane niṣasāda| na cāsya kaścidgamanaṁ vā āgamanaṁ vā saṁjānīte sma||

iti hi bhikṣavo rājā śuddhodanastasyā rātryā atyayena sarvaṁ śākyagaṇaṁ saṁnipātyaināṁ prakṛtimārocayati sma-abhiniṣkramiṣyati kumāraḥ| tatkiṁ kariṣyāmaḥ? śākyā āhuḥ-rakṣāṁ deva kariṣyāmaḥ| tatkasmāt ? ayaṁ ca mahāñśākyagaṇaḥ, sa caikākī| tatkā tasya śaktirasti balādabhiniṣkramitum?

tatra taiḥ śākyai rājñā śuddhodanena ca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni pūrve nagaradvāre sthāpitānyabhūvan bodhisattvasya rakṣaṇārtham| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṁ ca rathaṁ pañcapattiśataparivāraṁ sthāpitamabhūt bodhisattvasya rakṣaṇārtham| evaṁ dakṣiṇe paścime uttare nagaradvāre pañca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṁ ca rathaṁ pañcapattiśataparivāraṁ sthāpitamabhūta bodhisattvasya rakṣārtham| mahallakamahallikāśca śākyāḥ sarvacatvaraśṛṅgāṭakapūgarathyāsvārakṣārthaṁ sthitā abhavan| rājā ca śuddhodanaḥ pañcabhiḥ śākyakumāraśataiḥ sārdhaṁ parivṛtaḥ puraskṛtaḥ svake gṛhadvāre hayeṣu ca gajeṣu ca samabhiruhya jāgarti sma| mahāprajāpatī ca gotamī ceṭīvargamāmantrayate sma–

jvāletha dīpa vimalāṁ dhvajāgri maṇiratna sarvi sthāpethā|

olambayātha hārāṁ prabhāṁ kuruta sarvi gehesmin||11||

saṁgīti yojayethā jāgaratha atandritā imāṁ rajanīm|

pratirakṣathā kumāraṁ yathā avidito na gaccheyā||12||

varmitakalāpahastā asidhanuśaraśaktitomaragṛhītāḥ|

priyatanayarakṣaṇārthaṁ karotha sarve mahāyatnam||13||

dvārāṁ pithetha sarvāṁ suyantritāṁ nirgaḍāṁ dṛḍhakapāṭāṁ|

muñcatha mā ca akāle mā agrasattva itu na vrajeyā||14||

maṇihāramuktahārāṁ mukhapuṣpake ardhacandra saśṛṅkhalāḥ|

mekhalakarṇikamudrika sunibaddhāṁ nūpurāṁ kuruta||15||

yadi sahasa niṣkrameyā naramaruhita mattavāraṇavicārī|

tatha tatha parākramathā yathā vighātaṁ na vindeyā||16||

yā nāri śaktidhārī śayanaṁ parivārayantu vimalasya|

ma ca bhavatha middhavihatāḥ pataṁga iva rakṣathā netraiḥ||17||

chādetha ratanajālai idaṁ gṛhaṁ pārthivasya rakṣārtham|

veṇūravāṁśca ravathā imāṁ rajani rakṣathā virajām||18||

anyonya bodhayethā ma vasayathā rakṣathā imāṁ rajanīm|

mā hu abhiniṣkramethā vijahya rāṣṭraṁ ca rājyaṁ ca||19||

etasya nirgatasyā rājakulaṁ sarvimaṁ nirabhiramyam|

ucchinnaśca bhaveyā pārthivavaṁśaściranubaddhaḥ||20||iti

atha khalu bhikṣavo'ṣṭāviṁśatimahāyakṣasenāpatayaḥ pāñcikayajñasenāpatipūrvaṁgamāni ca pañcahāritīputraśatānyekasmin saṁnipātyaivaṁ mataṁ vicārayanti sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tasya yuṣmābhiḥ pūjākarmaṇe autsukyamāpattavyam||

catvāraśca mahārājāno alakavatīṁ rājadhānīṁ praviśya tāṁ mahatīṁ yakṣaparṣadamāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| sa yuṣmābhirha yavaracaraṇaparigṛhīto niṣkrāmayitavyaḥ| sā ca yakṣaparṣadāha—

vajradṛḍha abhedya nārāyaṇo ātmabhāvo guru

vīryabalaupetu so'kampito sarvasattvottamaḥ|

girivara mahameru utpāṭya śakyaṁ nabhe dhārituṁ kenacit

na tu jinaguṇameru śailairguruḥ puṇyajñānāśritaḥ śakya netuṁ kvacit||21||

vaiśravaṇa āha—

ye mānagarvita narā guru teṣu śāstā

ye premagauravasthitā laghu te vijāni|

adhyāśayena abhiyujyatha gauraveṇa

laghu taṁ hi vetsyatha khagā iva tūlapeśim||22||

ahaṁ ca purato yāsye yūyaṁ ca vahathā hayam|

naiṣkramye bodhisattvasya puṇyamārjayāmo bahum||23||

atha khalu bhikṣavaḥ śakro devānāmindro devāṁstrāyatriṁśānāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tatra yuṣmābhiḥ sarvaiḥ pūjākarmaṇe autsukyena bhavitavyam ||

tatra śāntamatirnāma devaputraḥ sa evamāha-ahaṁ tāvatkapilavastuni mahānagare sarvastrīpuruṣadārakadārikāṇāṁ prasvāpanaṁ kariṣyāmi|

lalitavyūho nāma devaputraḥ sa evamāha-ahamapi sarvahayagajakharoṣṭragomahiṣastrīpuruṣadārakadārikāṇāṁ śabdamantardhāpayiṣyāmi|

vyūhamatirnāma devaputraḥ sa evamāha-ahaṁ gaganatale saptarathavistārapramāṇaṁ ratnavedikāparivṛtaṁ sūryakāntamaṇiratnaprabhojjvalitamuchritachatradhvajapatākaṁ nānāpuṣpābhikīrṇaṁ nānāgandhaghaṭikānidhūpitaṁ mārgavyūhaṁ kariṣyāmi, yena mārgeṇa bodhisattvo'bhiniṣkramiṣyati|

airāvaṇo nāma nāgarājā sa evamāha-ahamapi ca svasyāṁ śuṇḍāyāṁ dvātriṁśadyojanapramāṇaṁ kūṭāgāraṁ māpayiṣyāmi| yatrāpsaraso'bhiruhya tūryasaṁgītisaṁprabhaṇitena mahatā gītavāditena bodhisattvasyopasthānaparicaryāṁ kurvantyo gamiṣyanti|

svayaṁ ca śakro devānāmindra evamāha-ahaṁ dvārāṇi vivariṣyāmi| mārgaṁ ca saṁdarśayāmi|

dharmacārī devaputra āha-ahaṁ vikṛtamantaḥpuramupadarśayiṣyāmi|

saṁcodako devaputra āha-ahaṁ bodhisattvaṁ śayanādutthāpayiṣyāmi|

tatra varuṇaśca nāma nāgarājo manasvī ca nāgarājaḥ sāgaraśca nāgarājo'navataptaśca nāgarājo nandopanandau nāgarājāvevamāhuḥ-vayamapi bodhisattvasya pūjākarmaṇe kālānusārimeghamabhinirmāya uragasāracandanacūrṇavarṣamabhivarṣayiṣyāmaḥ||

iti hi bhikṣavo devanāgayakṣagandharvaiścāyamevaṁrūpo niścayābhiprāyaścintito'bhūd vyavasitaśca| bodhisattvasyaivaṁ dharmacintānupraviṣṭasya saṁgītiprāsādeṣu sukhaśayanagatasya antaḥpuramadhyagatasya pūrvabuddhacarita vicintayataḥ sarvasattvahitamanucintayataścatvāri pūrvapraṇidhānapadānyāmukhībhavanti sma| katamāni catvāri? pūrvaṁ mayā svayaṁbhuvāmādhipateyatāmabhilaṣatā sarvajñatāṁ prārthayamānenaivaṁ saṁnāhaḥ saṁnaddho'bhūt-sattvān duḥkhitān dṛṣṭā aho batāhaṁ saṁsāramahācārakabandhanaprakṣiptasya lokasaṁniveśasya saṁsāracārakaṁ bhittvā bandhanapramokṣaśabdaṁ codīrayeyaṁ tṛṣṇayā sanigaḍagāḍhabandhanabaddhāṁśca sattvān pramocayeyam| idaṁ prathamaṁ pūrvapraṇidhānapadamāmukhībhavati sma||

aho batāhaṁ saṁsāramahāvidyāndhakāragahanaprakṣiptasya lokasyājñānapaṭalatimirāvṛtanayanasya prajñācakṣurvirahitasyāvidyāmohāndhakārasya mahāntaṁ dharmālokaṁ kuryām| jñānapradīpaṁ copasaṁhareyam| trivimokṣasukhajñānavatauṣadhisaṁprayogeṇa copāyaprajñājñānasaṁprayuktena sarvāvidyāndhakāratamohataṁ mahattimirapaṭalakāluṣyamapanīya prajñācakṣurviśodhayeyam| idaṁ dvitīyaṁ pūrvapraṇidhānapadamāmukhībhavati sma||

aho batāhaṁ mānadhvajocchritasya lokasyāhaṁkāramamakārābhiniviṣṭasyātmanīyagrāhānugamānasasya saṁjñācittadṛṣṭiviparyāsaviparyastasyāsaṁgrahagṛhītasyāryamārgopadeśenāsmimānadhvajaprapātanaṁ kuryām| itīdaṁ tṛtīyaṁ pūrvapraṇidhānapadamāmukhībhavati sma|

aho batāhaṁ vyupaśāntasya lokasya tandrākulajātasya guṇāvaguṇṭhitabhūtasyājavaṁjavasamāpannasyāsmāllokāt paraṁ lokaṁ paralokādimaṁ lokaṁ saṁghāvataḥ saṁsarataḥ saṁsārādabhinivṛttasyālātacakrasamārūḍhasyopaśamikaṁ prajñātṛptikaraṁ dharmaṁ saṁprakāśayeyam| itīdaṁ caturthaṁ pūrvapraṇidhānapadamāmukhībhavati sma| imāni catvāri pūrvapraṇidhānapadānyāmukhībhavanti sma||

tasmiṁśca kṣaṇe dharmacāriṇā devaputreṇa śuddhāvāsakāyikaiśca devaputrairvikṛtavigalitamantaḥ-puramupadarśitamabhūt| visaṁsthitaṁ bībhatsarūpamupadarśya ca gaganatalasthāste bodhisattvaṁ gāthābhiradhyabhāṣanta—

athābruvan devasutā maharddhayo

vibuddhapadmāyatalocanaṁ tam|

kathaṁ tavāsminnupajāyate ratiḥ

śmaśānamadhye samavasthitasya||24||

saṁcoditaḥ so'tha sureśvarebhiḥ

nirīkṣate'ntaḥpura taṁ muhūrtam|

saṁpreṣate paśyati tāṁ bibhatsāṁ

śmaśānamadhye vasito'smi bhūtam||25||

adrākṣīt khalvapi bodhisattvaḥ sarvāvantaṁ nārīgaṇam| vyavalokayan paśyati| tatra kāścidvayapakṛṣṭavastrāḥ kāścidvidhūtakeśyaḥ kāścidvikīrṇābharaṇāḥ kāścidvibhraṣṭamukuṭāḥ kāścidvihatairaṁsaiḥ kāścidvigopitagātryaḥ kāścidvisaṁsthitamukhāḥ kāścidviparivartitanayanāḥ kāścitprasravantī lālābhiḥ kāścicchvasantyaḥ kāścitprahasantyaḥ kāścitkāśantyaḥ kāścitpralapantyaḥ kāściddantān kaṭakaṭāyantyaḥ kāścidvivarṇavadanāḥ kāścidvisaṁsthitarūpāḥ kāścitpralambitabāhavaḥ kāścidvikṣiptacaraṇāḥ kāściduddhāṭitaśīrṣāḥ kāścidavaguṇṭhitaśīrṣāḥ kāścidviparivartitamukhamaṇḍalāḥ kāścitpradhvastaśarīrāḥ kāścidvibhugnagātryaḥ kāścinnikubjāḥ khurakhurāyamāṇāḥ kāścinmṛdaṅgamupaguhya parivartitaśīrṣaśarīrāḥ kāścidvīṇāvallakyādyaparibaddhapāṇayaḥ kāścidveṇuṁ dantaiḥ kaṭakaṭāyantyaḥ kāścitkimpalanakulasaṁpatāḍāpakarṣitavādyabhāṇḍāḥ kāścinnimeṣonmeṣaparivṛttanayanāḥ kāścidvivṛtāsyāḥ| evaṁ tadvikṛtaṁ dharaṇītalagatamantaḥpuraṁ nirīkṣamāṇo bodhisattvaḥ śmaśānasaṁjñāmutpādayati sma||

tatredamucyate—

tāṁ dṛṣṭva udvigna sa lokanāthaḥ

karuṇaṁ viniśvasya idaṁ jagāda|

aho batā kṛcchragatā vrajeyaṁ

kathaṁ ratiṁ vindati rākṣasīgaṇe||26||

atimohatamāvṛta durmati kāmaguṇairniguṇairguṇasaṁjñinaḥ|

vihaga pañjaramadhyagatā yathā na hi labhanti kadāci viniḥsṛtim||27||

atha bodhasattvo'nena punarapi dharmālokamukhenāntaḥpuraṁ pratyavekṣamāṇo mahākaruṇāparidevitena sattvān paridevate sma-iha te bālā hanyante āghātana iva vadhyāḥ| iha te bālā rajyante citraghaṭeṣvivāmedhyaparipūrṇeṣvavidvāṁsaḥ| iha te bālā majjanti gajā iva vārimadhye| iha te bālā rudhyante caurā iva cārakamadhye| iha te bālā abhiratā varāhā ivāśucimadhye| iha te bālā adhyavasitāḥ kukkurā ivāsthikaraṅkamadhye| iha te bālāḥ prapatitā dīpaśikhāsviva pataṁgāḥ | iha te bālā badhyante kapaya iva lepena| iha te bālāḥ paridahyante jālotkṣiptā iva jalajāḥ| iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ| iha te bālā avasajjante kilbiṣakāriṇa iva śūlāgre| iha te bālāḥ saṁsīdanti jīrṇagajā iva paṅke| iha te bālā vipadyante bhinnayānapātra iva mahāsamudre| iha te bālāḥ prapatante mahāprapāta iva jātyandhāḥ| iha te bālāḥ paryādānaṁ gacchanti pātālasaṁdhigatamiva vāri| iha te bālā dhūmāyante kalpasaṁkṣaya iva mahāpṛthivī| ābhirbālā bhrāmyante kumbhakārakacakramivāviddham| iha te bālāḥ paribhramanti śailāntargatā iva jātyandhāḥ| iha te bālā viparivartante kurkurā iva śardūlabaddhāḥ| iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ| iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe| ābhirbālā bhakṣyante garuḍeneva pannagāḥ| ābhirbālā grasyante mahāmakareṇeva potaḥ| ābhirbālā lupyante corasaṁgheneva sārthaḥ| ābhirbālā bhidyante māruteneva śālāḥ| ābhirbālā hanyante dṛṣṭīviṣairiva jantavaḥ| āsvādasaṁjñino bālāḥ kṣaṇyante madhudigdhābhiriva kṣuradhārābhirbālajātīyāḥ| ābhirbālā uhyante dāruskandhā iva jalaughaiḥ| ābhirbālāḥ krīḍanti dārakā iva svamūtrapurīṣaiḥ| ābhirbālā āvartyante'ṅkuśeneva gajāḥ| ābhirbālā badhyante dhūrtakairiva bālajātīyāḥ| iha te bālāḥ kuśalamūlāni kṣapayanti dyatābhiratā iva dhanam| ābhirbālā bhakṣyante rākṣasībhiriva vaṇijāḥ| ityebhirdvātriṁśatākārairbodhisattvo'ntaḥpuraṁ paritulayitvā kāye'śubhasaṁjñāṁ vicārayan pratikūlasaṁjñāmupasaṁharan jugupsasaṁjñāmutpādayan svakāyaṁ prativibhāvayan kāyasyādīnavaṁ saṁpaśyan kāyātkāyābhiniveśamuccārayan śubhasaṁjñāṁ vibhāvayan aśubhasaṁjñāmavakrāmayan adhaḥ pādatalābhyāṁ yāvadūrdhvaṁ mastakaparyantaṁ paśyati sma aśucisamutthitamaśucisaṁbhavamaśucisravaṁ nityam| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—

karmakṣetraruhaṁ tṛṣāsalilajaṁ satkāyasaṁjñīkṛtaṁ

aśrusvedakaphārdramūtravikṛtaṁ śoṇītabindvākulam|

bastīpūyavasāsamastakarasaiḥ pūrṇaṁ tathā kilbiṣaiḥ

nityaprasravitaṁ hyamedhya sakalaṁ durgandha nānāvidham||28||

asthīdantasakeśaromavikṛtaṁ carmāvṛtaṁ lomaśaṁ

antaḥplīhayakṛdvapoṣṇarasanairebhiścitaṁ durbalaiḥ|

majjāsnāyunibaddhayantrasadṛśaṁ māṁsena śobhīkṛtaṁ

nānāvyādhiprakīrṇaśokakalilaṁ kṣuttarṣasaṁpīḍitam|

jantūnāṁ nilayaṁ anekasuṣiraṁ mṛtyuṁ jarāṁ cāśritaṁ

dṛṣṭvā ko hi vicakṣaṇo ripunibhaṁ manye śarīraṁ svakam||29||

evaṁ ca bodhisattvaḥ kāye kāyānugatayā smṛtyā viharati sma||

gaganatalagatāśca devaputrā dharmacāriṇaṁ devaputramevamāhuḥ-kimidaṁ mārṣāḥ? siddhārtho vilambate'ntaḥpuraṁ cāvalokayati sma| taṁ codaparśayati cittaṁ codvejayati| bhūyaścakṣurniveśayati| athavā javajalanidhigambhīro'yam, na śakyamasya pramāṇaṁ grahītum| athavā asaṅgasya mā khalu viṣaye sajjate manaḥ| mā khalvamarairasaṁcodito vismarati pūrvapratijñāmiti||

dharmacāryāha-kimevaṁ kathayata? nanu yūyamasya pratyakṣapūvemava bodhāya caratastathāvidhā niḥsaṅgatābhūt| naiṣkramyatyāge ca kimaṅga punaretarhi caramabhavāvasthitasya saṅgo bhaviṣyati?

atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṁvejitamānaso vyavasitabuddhiḥ salīlamavilambitaṁ paryaṅkādavatīrya saṅgītiprāsāde pūrvābhimukhaḥ sthitvā dakṣiṇena pāṇinā ratnajālikāmavanāmya prāsādakoṭīgato daśanakhakṛtakarapuṭo bhūtvā sarvabuddhān samanvāhṛtya sarvabuddhebhyaśca namaskāraṁ kṛtvā gaganatalamavalokayati sma| so'drākṣīd gaganatalagatamamarādhipatiṁ daśaśatanayanaṁ devaśatasahasraparivṛtaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṁsakaratna-

hāradāmaparigṛhītamavanatakāyaṁ bodhisattvaṁ namasyamānaṁ sthitam| caturaśca lokapālān yakṣarākṣasagandharvabhujagagaṇasaṁparivṛtān saṁnaddhadṛḍhavarmitakavacitān asidhanuśaraśaktitomaratriśūlahastān salīlaṁ maṇimukuṭavilambitacūḍān bodhisattvaṁ namasyamānān sthitān paśyati sma| candrasūryāvati devaputrau vāmadakṣiṇayoḥ pārśvayoḥ sthitāvapaśyat| puṣyaśca nakṣatrādhipatirupasthito'bhūt| ardharātriṁ ca samayaṁ saṁprāptam| dṛṣṭvā ca bodhisattvaśchandakamāmantrayate sma—

chandakā capalu mā vilambahe

aśvarāja dada me alaṁkṛtam|

sarvasiddhi mama eti maṅgalā

arthasiddhi dhruvamadya bheṣyate||30||

atha chandaka idaṁ vacanaṁ śrutvā udvignamanā evamāha—

kva gamiṣyase vikasitabhrū

kamaladala śubhalocana

nṛpasiṁha śaradindupūrṇa

kumudaśaśāṅkamuditā||31||

navanalinakomalavibuddhapadmavadanā

hāṭakasudhāntaravitaruṇavimalaśaśiteja|

dhṛtahutārciragnimaṇividyutatprabhojjvalitatejo|

vāraṇamattalīlagajagāmi|

govṛṣamṛgendrahaṁsakrama sukramā sucaraṇā||32||

bodhisattva āha—

chandaka yasya arthiṁ mayi pūrva tyakta karacaraṇanayana|

tatha uttamāṅga tanaya bhārya priyāśca rājyadhanakanakavasana|

ratnapūrṇa gaja turagānilajavavega vikramabalāḥ||34||

śīlu mi rakṣi kṣānti paribhāvi

vīryabaladhyānaprajñānirataścāsmi bahukalpakoṭinayutā|

kiṁ tu spṛśitva bodhiśivaśāntim

jarāmaraṇapañjaraniraṣṭasattvaparimocanasya samayo'dyupasthitu mama||35||

chandaka āha-śrutaṁ mayā āryaputra yathā tvaṁ jātamātra eva naimittikānāṁ brāhmaṇānāmupanāmito darśanāya| taiścāsi rājñaḥ śuddhodanasyāgrato vyākṛtaḥ-deva vṛddhiste rājakulasya| āha-kimiti ? te āhuḥ-

ayaṁ kumāraḥ śatapuṇyalakṣaṇo

jātastavā ātmaja puṇyatejitaḥ|

ca cakravartī catudvīpaīśvaro

bhaviṣyati saptadhanairupetaḥ||36||

sa cetpunarlokamavekṣya duḥkhitaṁ

vijahyamāntaḥpuri niṣkramiṣyati|

avāpya bodhiṁ ajarāmaraṁ padaṁ

tarpeṣyate dharmajalairimāṁ prajām||37||

hanta āryaputra asti tāvadeva tadvyākaraṇaṁ nedaṁ nāsti| kiṁ tu śṛṇu tāvanmamārthakāmasya vacanam| āha-kimiti| aha-deva yasyārthe iha kecidanekavidhāni vratatapāṁsyārabhante'jinajaṭāmakuṭacīvaravalkaladharā dīrghanakhakeśasmaśru ca, anekavidhāni kāyasyātāpanaparitāpanāni samutsahante| tīvraṁ ca vratatapamārabhante| kimiti? vayaṁ devamanuṣyasaṁpattiṁ pratilabhemahīti| sā ca saṁpattvayāryaputra pratilabdhā| idaṁ ca rājyamṛddhaṁ ca sphītaṁ ca kṣemaṁ subhikṣaṁ ramaṇīyamākīrṇabahujanamanuṣyam| imāni codyānāni varapravarāṇi nānāvidhapuṣpaphalamaṇḍitāni nānāśakunigaṇanikūjitāni| puṣkariṇyaścotpalapadmakumudapuṇḍarīkopaśobhitā haṁsamayūrakokilacakravākakroñcasārasanikūjitāḥ puṣpitasahakārāśokacampakakurabakatilakakeśarādinānādrumatīroparibaddhā nānāratnavṛkṣavāṭikāsamalaṁkṛtā aṣṭāpadavinibaddhā ratnavedikāparivṛtā ratnajālasaṁchannā yathartukālaparibhogā grīṣmavarṣāśaraddhemantasukhasaṁvāsāḥ| ime ca śaradabhranibhāḥ kailāsaparvatasadṛśā mahāprāsādā vaijayantasamā dharmasudharmakṣemasamā śokavigataprabhṛtayo vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṁkṛtā ratnakiṅkiṇījālasamīritāḥ| idaṁ cāryaputra antaḥpuraṁ tuṇavapaṇavavīṇāveṇusaṁpatāḍāvacarākimpalanakulasughoṣakamṛdaṅgapaṭahanṛtyagītavāditrasaṁgītisaṁprayogasuśikṣitaṁ hāsyalāsyakrīḍitaramitasukhilamadhuropacāram| tvaṁ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ| avikrīḍitaḥ kāmaiḥ| abhiramasva tāvadamarādhipatiriva daśaśatanayanastridaśādhipatiḥ| tataḥ paścād vṛddhībhūtā abhiniṣkramiṣyāmaḥ| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—

ramatāṁ ca ratividhijñāṁ amarādhipatiryathā tridaśaloke|

paścādvṛddhībhūtā vratatapasaṁ ārabhiṣyāmaḥ||39||

bodhisattva āha-alaṁ chandaka| anityāḥ khalvete kāmā adhruvā aśāśvatā vipariṇāmadharmāṇaḥ pradrutāścapalā girinadīvegatulyāḥ| avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ kadalīskandhavaddurbalā āmabhājanavadbhedanātmakāḥ śaradabhranibhāḥ kṣaṇādbhūtvā na bhavanti| acirasthāyino vidyuta iva nabhasi saviṣabhojanamiva pariṇāmaduḥkhā mālutālatevāsukhadā abhilikhitā bālabuddhibhirudakabudbudopamāḥ kṣipraṁ vipariṇāmadharmāṇaḥ| māyāmarīcisadṛśāḥ saṁjñāviparyāsasamutthitāḥ| māyāsadṛśāścittaviparyāsavidhāpitāḥ| svapnasadṛśā dṛṣṭiviparyāsaparigrahayogenātṛptikarāḥ| sāgara iva duṣpūrā lavaṇodaka iva tṛṣākarāḥ| sarpaśirovadduḥsparśanīyā mahāprapātavatparivarjitāḥ paṇḍitaiḥ| sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ prājñairvigarhitā vidvadbhirjugupsitā āryairvivarjitāḥ budhaiḥ parigṛhītā abudhairniṣevitā bālaiḥ| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—

vivarjitā sarpaśiro yathā budhaiḥ

vigarhitā mīḍhaghaṭo yathāśuciḥ|

vināśakā sarvaśubhasya chandakā

jñātvā hi kāmānna mi jāyate rati||40||

tadā chandakaḥ śalyaviddho yathā krandamānastato'śrunetro duḥkhī evaṁ vākyamavravīt—

devā yasyārthi kecidihā tīvra nekavidhā ārabhante vratān

ajinajaṭādhara sudīrghakeśānakhā śmaśrucīrāstathā|

valkalādhāra śuṣkāṅga neke vratānāśritā

śākasyāmākagardūlabhakṣāśca omūrdhakāścāpare govratāṁ saṁśritāḥ||41||

kiṁ tu vaya bhavema śreṣṭhā viśiṣṭā jage

cakravartivarā lokapālāstathā|

śakra vajraṁdharā yāma devādhipā nirmitā|

brahmaloke ca dhyānāsukhākāṅkṣiṇaḥ||42||

tadida naravariṣṭha rājyaṁ tava sphītamṛddhaṁ subhikṣaṁ tathā

ārāmodyānaprāsādaucchrepitaṁ vaijayantāsamam|

istrigārasvayaṁ veṇuvīṇāravai gītavādyai ratī nṛtyasaṁgīti saṁyogi saṁśikṣitaṁ

bhuñja kāmānimān mā vrajā sūratā||43||

bodhisattva āha—

chandaka śṛṇu yāni duḥkhāśatāmarpitā pūrvi janmāntare

bandhanā rundhanā tāḍanā tarjanā kāmahetormayā|

no ca nirviṇṇabhūt saṁskṛte mānasam||44||

pramadavaśagataṁ ca mohākulaṁ dṛṣṭijālāvṛtaṁ andhabhūtaṁ purā|

ātmasaṁjñāgrahākārakā vedanāvītivṛttā ime dharma ajñānataḥ||45||

saṁbhūtā capalacala'nitya meghaiḥ samā vidyubhiḥ sadṛśāḥ|

osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ||46||

na ca mama viṣayeṣu saṁrajyate mānasaṁ

dehi me chandakā kaṇṭhakālaṁkṛtaṁ aśvarājottamam|

pūrṇa me maṅgalā ye purā cintitā

bheṣyi sarvābhibhū sarvadharmeśvaro dharmarājo muniḥ||46||

chandaka āha—

imāṁ vibuddhāmbujapatralocanāṁ

vicitrahārāṁ maṇiratnabhūṣitām|

ghanapramuktāmiva vidyutāṁ nabhe

nopekṣase śayanagatāṁ virocatīm||48||

imāṁśca veṇūn paṇavāṁ sughoṣakāṁ

mṛdaṅgavaṁśāṁśca saṁgītavāditām|

cakorasorāṁ kalaviṅkanāditāṁ

yathālayaṁ kinnariṇāṁ vihāsyase||49||

sumanotpalāṁ vārṣikacampakāṁstathā

sugandhamālāṁ guṇapuṣpasaṁcayām|

kālāgurūnuttamagandhadhūpanāṁ

nopekṣase tānanulepanān varān||50||

sugandhagandhāṁśca rasāṁ praṇītāṁ

susādhitāṁ vyañjanabhojanāṁstathā|

saśarkarāṁ pānarasāṁ susaṁskṛtāṁ

nopekṣase deva kahiṁ gamiṣyasi||51||

śīte ca uṣṇānanulepanāmbarāṁ

uṣṇe ca tānuragasāracandanāṁ |

tāṁ kāśikāvastravarāmbarāṁ śubhāṁ

nopekṣase deva kahiṁ gamiṣyasi||52||

ime ca te (deva) kāmaguṇā hi pañca

samṛddha deveṣviva devatānām|

ramasva tāvadratisaukhyaanvitaḥ

tato vanaṁ yāsyati śākyapuṅgavaḥ||53||

bodhisattva āha—

aparimitānanta kalpā mayā chandakā bhukta kāmāni rūpāśca śabdāśca gandhā rasā sparśa nānāvidhā|

divya ye mānuṣā no ca tṛptīrabhūt|

nṛpativarasutena aiśvarya kārāpitaṁ cātudvīpe yadā rāja bhūccakravartī samanvāgataḥ saptabhī ratnabhiḥ

istrigārasya madhye gataḥ|

tridaśapatisuyāmadevādhipatyaṁ ca kārāpitaṁ yebhyaścāhaṁ cyavitvā ihābhyāgato nirmito nirmiteṣu

māno ātmikā ca śriyā uttamā| bhukta pūrve mayā|

surapuri vaśavarti māreśvatvaṁ ca kārāpitaṁ

bhukta kāmāḥ samṛddhā varā no ca tṛptībhūt|

kiṁ puno adya māṁ hīnasaṁsevatastṛpti gacchedahaṁ sthānametanna saṁvidyate||54||

api ca—

imu jaṁga apekṣāmyahaṁ chandakā duḥkhitaṁ śokakāntārasaṁsāramadhye sthitam|

kleśavyālākule uhyamānaṁ sadā|

aśaraṇamaparāyaṇaṁ mohavidyāndhakāre jarāvyādhimṛtyūbhayaiḥ pīḍitam|

janmaduḥkhaiḥ samabhyāhataṁ vyāhataṁ śatrubhiḥ|

ahamiha samudāniyā dharmanāvaṁ mahātyāgaśīlavratakṣāntivīryābalāṁ dārusaṁbhārasaṁghātitāṁ sāramadhyāśayairvajrakaiḥ saṁgṛhītāṁ dṛḍhām|

svayamahamabhiruhya nāvāmimātmāno'vatīrya saṁsāraoghe ahaṁ tārayiṣye anantaṁ jagat|

śokasaṁsārakāntāraroṣormirāgagrahāvartavairākule dustare| eva cittaṁ mama||55||

tadātmanottīrya idaṁ bhavārṇavaṁ

savairadṛṣṭigrahakleśarākṣasam|

svayaṁ taritvā ca anantakaṁ jagat

sthale sthapeṣye ajarāmare śive||56||

tadā chandako bhūyasyā mātrayā prarudannevamāha-deva eṣa vyavasāyasya niścayaḥ?

bodhisattva āha—

śṛṇu chandaka mahya niścayaṁ

mokṣasattvārtha hitārthamudyatam|

acalācalamavyayaṁ dṛḍhaṁ

merurājeva yathā suduścalam||57||

chandaka āha-kīdṛśa āryaputrasya niścayaḥ?

bodhisattva āha—

vajrāśaniḥ paraśuśaktiśarāśca varṣe

vidyutpratānajvalitaḥ kvathitaṁ ca loham|

ādīptaśailaśikharā prapateyu mūrdhni

naivā ahaṁ puna janeya gṛhābhilāṣam||58||

tadā amara nabhagatāḥ kilakilā muñciṣu kusumavṛṣṭiḥ|

jaya he paramamatidharā jagati abhayadāyakā nātha||59||

na rajyate puruṣavarasya mānasaṁ

nabho yathā tamarajadhūmaketubhiḥ|

na lipyate viṣayasukheṣu nirmalo

jale yathā navanalinaṁ samudbhavam||59||

atha khalu bhikṣavo bodhisattvasya niścayaṁ viditvā śāntamatiśca devaputro lalitavyūhaśca devaputraḥ kapilavastuni mahānagare sarvastrīpuruṣadārakadārikānāmapasvāpanamakurutām, sarvaśabdāṁścāntardhāpayāmāsatuḥ||

atha khalu bhikṣavo bodhisattvaḥ sarvaṁ nagarajanaṁ prasuptaṁ viditvā ardharātrisamayaṁ copasthitaṁ jñātvā puṣyaṁ ca nakṣatrādhipatiṁ yuktaṁ jñātvā sāṁprataṁ niṣkramaṇakāla iti jñātvā chandakamāmantrayate sma— chandaka māṁ medānīṁ khedaya| prayaccha me kaṇṭhakaṁ samalaṁkṛtya, mā ca vilambiṣṭhāḥ||

samanantarodāhṛtā ca bodhisattveneyaṁ vāk| atha tatkṣaṇameva catvāro lokapālā bodhisattvasya vacanamupaśrutya svakasvakāni ca bhavanāni gatvā bodhisattvasya pūjākarmaṇe svaiḥ svairvyūhaistvaritaṁ tvaritaṁ punarapi kapilavastumahānagaramāgacchanti sma||

tatra dhṛtarāṣṭro mahārājo gandharvādhipatiḥ pūrvasyā diśa āgato'bhūt sārdhamanekairgandharvakoṭiniyutaśatasahasrairnānātūryasaṁgītisaṁpravāditena| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgataḥ pūrvāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||

dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairvividha-

gandhodakapūrṇaghaṭaparigṛhītaiḥ| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva dakṣiṇāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||

paścimāyā diśo virūpākṣo mahārāja āgato'bhūt sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha-cūrṇapuṣpavarṣameghasamutthitaiśca mṛdubhiḥ sugandhibhirnānāvātaiḥ pravāyadbhiḥ| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva paścimāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||

uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasrairjyotīrasamaṇiratnaparigṛhītairdīpikāpāṇiparigṛhītaiśca jvalitolkāpāṇiparigṛhītairdhanurasiśaraśaktitomaratriśūlacakrakaṇayabhindipālādinānāpraharaṇaparigṛhītairdṛḍha-saṁnaddhavarbhitakavacitaiḥ| āgatya kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata evottarāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||

śakraśca devānāmindraḥ sārdhaṁ trāyatriṁśadevairāgato'bhūt divyapuṣpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṁsakābharaṇaparigṛhītaiḥ | āgatya kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva saparivāra uparyantarikṣe'sthāt bodhisattvaṁ namaskurvan ||

iti hi bhikṣavaśchandako bodhisattvasya vacanamupaśrutyāśrupūrṇanayano bodhisattvamevamāha-āryaputra tvaṁ ca kālajño velajñaśca samayajñaḥ| ayaṁ ca akālo'samayo gantum| tatkimājñāpayasi iti||

bodhisattva āha-chandaka, ayaṁ sa kālaḥ|

chandaka āha-kasyāryaputra kālaḥ?

bodhisattva āha—

yattanmayā prārthitu dīrgharātraṁ

sattvānamarthaṁ parimārgatā hi |

avāpya bodhiṁ ajarāmaraṁ padaṁ

moce jagattasya kṣaṇo upasthitaḥ||60||

iyamatra dharmatā||

tatredamucyate—

bhaumāntarīkṣāśca tathaiva pālāḥ

śakraśca devādhipatiḥ sayakṣaḥ|

yāmāśca devāstuṣitāśca nirmitāḥ

paranirmitodyukta tathaiva devāḥ||61||

varuṇo manasvī api nāgarājā

anāvataptaśca tathaiva māgaraḥ

abhiyukta te cāpyabhipūjanārthaṁ

naiṣkramyakāle narapuṁgavasya||62||

ye cāpi rūpāvacareṣu devāḥ

praśāntacārī saha dhyānagocarāḥ|

abhiyukta te cāpyabhipūjanārthaṁ

trailokyapūjyasya narottamasya||63||

daśādiśo'bhyāgata śuddhasattvāḥ

sahāyakāḥ pūrvacariṁ carantaḥ|

drakṣyāmahe niṣkramaṇaṁ jinasya

pūjāṁ kariṣyāmi tathānurūpām||64||

sa cāpi guhyādhipatirmahātmā

pradīptavajro nabhasi pratisthitaḥ|

saṁnaddhagātro balavīryavikramaḥ

kareṇa guhya jvalamānu vajram||65||

candraśca sūryo ubhi devaputrau

pradakṣiṇaṁ vāmaku supratisthitau|

daśāṅgulī añjalibhirgṛhītvā

naiṣkramyaśabdo'nuvicārayanti||66||

puṣyaśca nakṣatra sapāriṣadyo

audārikaṁ nirmiṇi ātmabhāvam|

sthitvāgratastasya narottamasya

manojñaghoṣābhirutaṁ pramuñcat||67||

sarve'dya siddhāḥ śubha tubhya maṅgalāḥ

puṣyaśca yuktaḥ samayaśca gantum|

ahaṁ pi yāsyāmi tvayaiva sārdhaṁ|

anuttarāyo bhava rāgasūdanaḥ||68||

saṁcodakaścodayi devaputra

uttiṣṭha śīghraṁ balavīryaudgataḥ|

duḥkhairhatāṁstāraya sarvasattvān

naiṣkramyakālaḥ samupasthitaste||69||

samāgatā devasahasrakoṭyaḥ

pravarṣamāṇā kusumān manojñān|

sa cāpi paryaṅkavare niṣaṇṇo

devairvṛto bhrājati dīptatejaḥ||70||

nagare istrika dārakāśca puruṣā yāścābhavan dārikāḥ

sarve te śayitā kilāntamanaso īryāpathebhyaścyutāḥ|

hasti aśvagavāśca sārikaśukāḥ kroñcā mayūrāstathā

sarve te śayitā kilāntamanasaḥ paśyanti rūpaṁ na te||71||

ye cā te dṛḍhavajratomaradharā śākyaiḥ sutāḥ sthāpitāḥ

hastiaśvaratheṣu toraṇavare te cāpyavasvāpitāḥ|

rājā rājakumāra pārthivajanaḥ sarve prasuptā bhavan

api cā nārigaṇā vinagnavasanā suptā na te buddhiṣū||72||

so ca brahmaruto manojñavasanaḥ kalaviṅkaghoṣasvaro

rātrau nirgata ardharātrasamaye taṁ chandakaṁ abravīt|

sādhū chandaka dehi kaṇṭhaku mama svālaṁkṛtaṁ śobhanaṁ

mā vighnaṁ kuru me dadāhi capalaṁ yadi me priyaṁ manyase||73||

kva tvaṁ yāsyasi sattvasārathivarā kiṁ aśvakāryaṁ ca te

kālajñaḥ samayajña dharmacaraṇo kālo na gantu kvacit|

dvārāste pithitā dṛḍhārgalakṛtā ko dāsyate tāṁ tava|

śakreṇā manasātha cetanavaśātte dvāra muktā kṛtāḥ

dṛṣṭvā chandaka harṣito puna dukhī aśrūṇi so'vartayī|

hā dhikko mi sahāyu kiṁ tu kurumī dhāvāmi kāṁ vā diśaṁ

ugraṁtejadhareṇa vākyu bhaṇitaṁ śakyaṁ na saṁdhāritum||74||

sā senā caturaṅginī balavatī kiṁ bhū karotīha hā

rājā rājakumāra pārthiva jano nemaṁ hi budhyanti te|

strīsaṁghaḥ śayitastathā yaśavatī osvāpitā devataiḥ

hā dhiggacchati sidhyate'sya praṇidhiryaścintitaḥ pūrvaśaḥ||75||

devāḥ koṭisahasra hṛṣṭamanasastaṁ chandakaṁ abruvan

sādhu chandaka dehi kaṇṭhakavaraṁ mā khedayī nāyakam|

bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā

naivedaṁ pratibudhyate puravaraṁ osvāpitaṁ devataiḥ||76||

paśya chandaka antarīkṣa vimalaṁ divyā prabhā śobhate

paśya tvaṁ bahubodhisattvanayutāṁ ye pūjanāyāgatāḥ|

śakraṁ paśya śacīpatiṁ balavṛtaṁ dvārasthitaṁ bhrājate

devāṁścāpyasurāṁśca kinnaragaṇāṁ ye pūjanārthāgatāḥ||77||

śrutvā chandaka devatāna vacanaṁ taṁ kaṇṭhakaṁ ālapī

eṣvāgacchati sattvasārathivaraḥ tvaṁ tāva heṣiṣyase|

so taṁ varṣikuvarṇa kāñcanakhuraṁ svālaṁkṛtaṁ kṛtvanā

upanetī guṇasāgarasya vahanaṁ rodantako durmanā||78||

eṣā te varalakṣaṇā hitakarā aśvaḥ sujātaḥ śubho

gaccha sidhyatu tubhya eva praṇidhiryaścintitaḥ pūrvaśaḥ|

ye te vighnakarā vrajantu praśamaṁ āsāṁ vrataṁ sidhyatāṁ

bhavahī sarvajagasya saukhyadadanaḥ svargasya śāntyāstathā||79||

sarvā kampita ṣaḍvikāra dharaṇī śayanādyadā sotthitaḥ

ārūḍhaḥ śaśipūrṇamaṇḍalanibhaṁ taṁ aśvarājottamam|

pālā pāṇiviśuddhapadmavimalā nyasayiṁsu aśvottame

śakro brahma ubhau ca tasya purato darśyanti mārgo hyayam||80||

ābhā tena pramukta acchavimalā obhāsitā medinī

sarve śānta apāya sattva sukhitā kleśairna bādhyī tadā|

puṣpā varṣiṣu tūryakoṭi raṇiṣū devāsurāstuṣṭuvuḥ

sarve kṛtva pradakṣiṇaṁ puravaraṁ gacchanti harṣānvitāḥ||81||

puravarottami devata dīnamanā

upagamya gacchati mahāpuruṣe|

purataḥ sthitā karuṇadīnamanā

girayā samālapati padmamukham||82||

tamasākulaṁ bhuvimu sarvapuraṁ

nagaraṁ na śobhati tvaya rahitam|

na mamātra kāci rati prītikarī

tyaktaṁ tvayā ca yadidaṁ bhavanam||83||

na punaḥ śruṇiṣyi rutu pakṣigaṇe

antaḥpure madhuraveṇuravam|

maṅgalyaśabda tatha gītaravaṁ

pratibodhanaṁ tava anantayaśaḥ||84||

darśe na bhūyu surasiddhagaṇāṁ

kurvantu pūja tava rātridivam|

ghrāyiṣyi gandha na ca divya punaḥ

tvayi nirgate nihatakleśagaṇe||85||

nirbhuktamālyamiva paryuṣitaṁ

tyaktaṁ tvayādya bhavanaṁ hi tathā|

naṭaraṅgakalpa pratibhāyati me

tvayi nirgate na bhuyu tejaśiri||86||

ojo balaṁ harasi sarvapure

na ca śobhate aṭavitulyamidam|

vitathaṁ ṛṣīṇa vacanādya bhutaṁ

yehī viyākṛtu bhuvi cakrabalo||87||

abalaṁ balaṁ bhuvimu śākyabalaṁ

ucchinna vaṁśa iha rājakule|

āśā pranaṣṭa iha śākyagaṇe

tvayi nirgate mahati puṇyadrume||88||

ahameva tubhya gati gacchayamī

yatha tvaṁ prayāsi amalā vimalā|

api cā kṛpā karuṇa saṁjaniya

vyavalokayasva bhavanaṁ tvamidam||89||

vyavalokya caiva bhavanaṁ matimān

madhurasvaro giramudīritavān|

nāhaṁ pravekṣi kapilasya puraṁ

aprāpya jātimaraṇāntakaram||90||

sthānāsanaṁ śayanacaṁkramaṇaṁ

na kariṣyahaṁ kapilavastumukham|

yāvanna labdha varabodhi mayā

ajarāmaraṁ padavaraṁ hyamṛtam||91||

yadasau jagatpradhāno niṣkrāntu bodhisattvo

tasyā nabhe vrajanto stavayiṁsu apsarāṇām|

eṣa maha dakṣiṇīyo eṣa maha puṇyakṣetraṁ

puṇyarthikāna kṣetraṁ amṛtāphalasya dātā||92||

ena bahukalpakoṭī dānadamasaṁyamenā

samudānitāsya bodhiḥ sattvakaruṇāyamānā|

eṣa pariśuddhaśīlo suvrata akhaṇḍacārī

na ca kāma naiva bhogāṁ prārthentu śīlarakṣī||93||

eṣa sada kṣāntivādī chidyanti aṅgamaṅge

na ca krodhu naiva roṣaḥ sattvaparitrāyaṇārtham|

eṣa sada vīryavanto avikhinna kalpakoṭyaḥ

samudānitāsya bodhiryaṣṭā ca yakṣakoṭīḥ||94||

eṣa sada dhyānadhyāyī śāntapraśāntacitto

dhyāyitva sarvakleśāṁ moceṣyi sattvakoṭīḥ|

eṣo asaṅga prājñaḥ kalpairvikalpamukto

kalpairvimuktacitto jinu bheṣyate svayaṁbhūḥ||95||

eṣa sada maitracitto karuṇāya pāraprāpto

mudito upekṣadhyāyī brāhme pathi vidhijñaḥ|

eṣo'tidevadevo devebhi pūjanīyo

śubhavimalaśuddhacitto guṇaniyutapāraprāptaḥ||96||

śaraṇaṁ bhayārditānāṁ dīpo acakṣuṣāṇāṁ

layano upadrutānāṁ vaidyaścirāturāṇām|

rājeva dharmarājo indraḥ sahasranetro

brahmasvayaṁbhubhūtaḥ kāyapraśabdhacitto||97||

dhīraḥ prabhūtaprajño vīro viviktacittaḥ

śūraḥ kileśaghātī ajitaṁjayo jitāriḥ|

siṁho bhayaprahīṇo nāgaḥ sudāntacitto

ṛṣabho gaṇapradhānaḥ kṣāntaḥ prahīṇakopaḥ||98||

candraḥ prabhāsayantaḥ sūryo'vabhāsakārī

ulkā pradyotakārī sarvatamovimuktaḥ|

padmaṁ anopaliptaṁ puṣpaṁ suśīlapatraṁ

merūrakampi śāstā pṛthivī yathopajīvyo

ratanākaro akṣobhyaḥ||99||

ena jitu kleśamāro ena jitu skandhamāro

ena jitu mṛtyumāro nihato'sya deva(putra)māro|

eṣa maha sārthavāho kupathapratisthitānāṁ

aṣṭāṅgamārgaśreṣṭhaṁ deśeṣyate nacireṇā||100||

jaramaraṇakleśaghātī tamatimiravipramukto

bhuvi divi ca saṁpraghuṣṭo jinu bheṣyate svayaṁbhūḥ|

stuta stavitu aprameyo varapuruṣarūpadhārī

yatpuṇya tvāṁ stavitvā bhoma yatha vādisiṁhaḥ||101||

iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye niga me ṣaṭsu yojaneṣu| tatra bodhisattvasya rātriprabhāto'bhūt| tato bodhisattvo kaṇṭhakādavatīrya dharaṇītale sthitvā taṁ mahāntaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragasaṁghaṁ visarjayati sma| visarjya cāsyaitadabhūt—imānyābharaṇāni kaṇṭhakaṁ ca chandakasya haste visarjayāmīti||

atha bodhisattvaśchandakamāmantryaitadavocat-gaccha tvaṁ chandaka, imānyābharaṇāni kaṇṭhakaṁ ca gṛhītvā nivartayasva| yatra ca pradeśe chandako nivṛttastatra caityaṁ sthāpitamabhūt| adyāpi taccaityaṁ chandakanivartanamiti jñāyate||

punaśca bodhisattvasyaitadabhavat-kathaṁ ca nāma cūḍā ca pravrajyā ceti| sa khaḍgena cūḍāṁ chittvā antarikṣe kṣipati sma| sā ca trāyatriṁśatā devaiḥ parigṛhītābhūt pūjārtham| adyāpi ca trāyatriṁśatsu deveṣu cūḍāmaho vartate| tatrāpi caityaṁ sthāpitamabhūt| adyāpi ca taccūḍāpratigrahaṇamiti jñāyate||

punarapi bodhisattvasyaitadabhūt-kathaṁ hi nāma pravrajyā ca kāśikāni vastrāṇi| sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṁ syāt| atha śuddhavāsakāyikānāṁ devānāmetadabhūt-kāṣāyairbodhisattvasya kāryamiti| tatraiko devaputro divyaṁ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato'sthāt| atha bodhisattvastametadavocat-sacenme tvaṁ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te'haṁ kāśikāni vastrāṇi dadyām| so'vocat-etāni vastrāṇi tava śobhante| imāni mama| bodhisattva āha-ahaṁ tvāṁ yācāmi| tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan| kāśikāni gṛhṇīte sma| atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham| tacchandakena dṛṣṭamabhūt| tatrāpi caityaṁ sthāpitam| adyāpi taccaityaṁ kāṣāyagrahaṇamityevaṁ jñāyate||

yadā ca bodhisattvena cūḍāṁ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ| siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ| so'yamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmacakraṁ pravartayiṣyati| asaṁkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati| yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṁsārasāgarāt pāramuttāryānuttare kṣeme'bhaye'śoke nirūpadrave śive virajase'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti| sa ca śabdaḥ śabdaparaṁparayā yāvadakaniṣṭhabhavanamabhyudgato'bhūt||

tato'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt| tatra kāścitstriyaḥ paramaśokārtā hā tātehi krandanti sma| kāścidbhrātaḥ kāścidbharta iti krandanti sma| kāściddhā nātheti krandanti sma| kāściddhā svāminniti| kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma| kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma| kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma| kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṁsi, kāścicchiraḥ pāṁśubhiravakirantyo rudanti sma| kāścidvikṣiptakeśyaḥ, kāścitkeśaṁ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma| kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo rudanti sma| kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma| kāściddharaṇītale vinipatitāḥ kiṁcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṁ parivartyamānā rudanti sma| kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma||

taṁ ca śabdaṁ rājā śrutvā śākyānāmantrayate sma-kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma-kumāraḥ kila mahārāja antaḥpure na dṛśyate| rājā āha-kṣipraṁ nagaradvārāṇi pithayata| kumāramabhyantare mṛgayāmaḥ| te sāntarbahirmṛgayante sma| sāntarbahirmṛgayamānā na paśyanti sma||

mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma| rājānaṁ śuddhodanamevamāha kṣipraṁ māṁ mahārāja putreṇa samaṅginīṁ kuruṣveti||

tato rājā caturdiśamaśvadūtān preṣayati sma| gacchata, yāvatkumāraṁ na paśyatha, tāvanmā nivartayatha||

naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti| te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṁ prapatitam| teṣāmetadabhūt-anena pathā kumāro'bhinirgata iti||

te svalpamantaraṁ gatvā taṁ devaputraṁ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam| teṣāmetadabhūt-imāni khalu kumārasya kāśikavastrāṇi| mā khalvanenaiṣāṁ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt| gṛhṇītainamiti| bhūyaḥ paśyanti sma| tasya pṛṣṭhataścchandakaṁ kaṇṭhakamābharaṇāni cādāyāgacchantam| tataste parasparamūcuḥ-mā tāvadbhoḥ sāhasaṁ mā kārṣṭa| eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṁ prakṣyāmaḥ||

te chandakaṁ paripṛcchanti sma-he chandaka, mā khalvanenaiva puruṣeṇa kāśikānāṁ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt| chandaka āha-na hyetat| api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni| kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni| atha sa devaputrastāni vastrāṇyubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham||

evaṁ ca te bhūyaśchandakaṁ paripṛcchanti sma-tatkiṁ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha-mā khalu| anivartyaḥ kumāro dṛḍhavīryaparākramaḥ| evaṁ ca tenoktam-na tāvadahaṁ punarapi kapilavastumahānagaraṁ pravekṣyāmi, yāvanme nānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeti| yathā ca kumāreṇoktaṁ tathaiva tadbhaviṣyati| tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ||

tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṁ prāvikṣat| tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno'niruddhasya cābadhyanta sma| tāni mahānārāyaṇasaṁghaṭanakāyārthamanye nārāyaṇasaṁhananā na śaknuvanti sma dhārayitum| yadā na kaścittāni dhārayituṁ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt-yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati| yannvahamimānyābharaṇāni puṣkariṇyāṁ prakṣipeyamiti| tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṁ prakṣipati sma| adyāpi sā ābharaṇapuṣkariṇītyevaṁ saṁjñāyate||

tatredamucyate—

niṣkrāntu śūro yada vidu bodhisattvo

nagaraṁ vibuddhaṁ kapilapuraṁ samagram|

manyanti sarve śayanagato kumāro

anyonya hṛṣṭāḥ pramudita ālabhante||102||

gopā vibuddhā tatha api istrigārā

śayanaṁ nirīkṣī na ca dṛśi bodhisattvam|

utkrośu mukto narapatino agāre

hā vañcitāḥ smaḥ kahi gatu bodhisattvo||103||

rājā śruṇitvā dharaṇitale nirasto

utkrośu kṛtvā aho mama ekaputro|

so stemito hi jalaghaṭasaṁprasikto

āśvāsayantī bahuśata śākiyānām||104||

gopā śayāto dharaṇitale nipatya

keśāṁ lunātī avaśiri bhūṣaṇāni|

aho subhāṣṭaṁ mama puri nāyakenā

sarvapriyebhirnaciratu viprayogaḥ||105||

rūpā surūpā vimalavicitritāṅgā

acchā viśuddhā jagati priyā manāpā|

dhanyā praśastā divi bhuvi pūjanīyā

kva tvaṁ gato'si mama śayi chorayitvā||106||

na pāsyi pānaṁ na ca madhu na pramādaṁ

bhūmau śayiṣye jaṭamakuṭaṁ dhariṣye|

snānaṁ jahitvā vratatapa ācariṣye

yāvanna drakṣye guṇadharu bodhisattvam||107||

udyāna sarve aphala apatrapuṣpā

hārā viśuddhā tamarajapāṁśutulyāḥ|

veśmaṁ na śobhī aṭavi puraṁ prakāśaṁ

yattena tyaktaṁ naravarapuṁgavena||108||

hā gītavādyāḥ sumadhura mañjughoṣāḥ

hā istrigārā vigalita bhūṣaṇābhiḥ|

hā hemajālaiḥ parisphuṭamantarikṣaṁ

na bhūyu drakṣye guṇadharaviprahīṇā||109||

mātṛsvasā cā paramasukṛcchraprāptā

āśvāsayāti ma rudahi śākyakanye|

pūrve ca uktaṁ naravarapuṁgavena

kartāsmi loke jaramaraṇātpramokṣam||110||

so cā maharṣī kuśalasahasra cīrṇaḥ

ṣaḍ yojanāni pratigatu rātriśeṣe|

chandasya detī hayavaru bhūṣaṇāni

chandā gṛhītvā kapilapuraṁ prayāhi||111||

mātāpitaṇāṁ mama vacanena pṛcche

gataḥ kumāro na ca puna śocayethā|

buddhitva bodhiṁ punarihamāgamiṣye

dharmaṁ śruṇitvā bhaviṣyatha śāntacittāḥ||112||

chando rudanto pratibhaṇi nāyakasya

na me'sti śaktirbalata parākramo vā|

haneyu mahyaṁ naravarajñātisaṁghāḥ

chandā kva nīto guṇadharu bodhisattvo||113||

mā tāhi chandā pratibhaṇi bodhisattvo

tuṣṭā bhavitvā api mama jñātisaṁghāḥ|

śāstārasaṁjñā tvayi sada bhāviṣyanti

premeṇa mahyaṁ tvayamapi vartiṣyante||114||

chando gṛhītvā hayavaru bhūṣaṇāni

udyānaprāpto naravarapuṁgavasya|

udyānapālaḥ pramuditu vegajāto

ānandaśabdaṁ pratibhaṇi śākiyānām||115||

ayaṁ kumāro hayavaru chandakaśca

udyānaprāpto na ca puna śocitavyo |

rājā śraṇitvā parivṛtu śākiyebhiḥ

udyānaprāpto pramuditu vegajāto||116||

gopā viditvā dṛḍhamati bodhisattvaṁ

no cāpi harṣī na ca gira śraddadhāti|

asthānametadvinigatu yatkumāro

aprāpya bodhiṁ punariha āgameyā||117||

dṛṣṭvā tu rājā hayavaru chandakaṁ ca

utkrośu kṛtvā dharaṇitale nirasto|

hā mahya putrā sukuśalagītavādyā

kva tvaṁ gato'si vijahiya sarvarājyam||118||

sādhū bhaṇāhi vacana mameha chandā

kiṁ vā prayogaḥ kva ca gatu bodhisattvaḥ|

kenātha nīto vivarita kena dvārā

pūjā ca tasyā katha kṛta devasaṁghaiḥ||119||

chando bhaṇātī śṛṇu mama pārthivendrā

rātrau prasupte nagari sabālavṛddhe|

so mañjughoṣo mama bhaṇi bodhisattvo

chandā dadāhi mama laghu aśvarājam||120||

so bodhayāmi naragaṇi nārisaṁghaṁ

suptā prasuptā na ca gira te śruṇanti|

so rodamāno dadi ahu aśvarājaṁ

hanta vrajāhī hitakara yena kāmam||121||

śakreṇa dvārā vivarita yantrayuktāḥ

pālāścatasro hayacaraṇe śiliṣṭāḥ|

ārūḍhi śūre pracalita trisahasrāḥ

mārgo nabhe'smin suvipula yena krānto||122||

ābhā pramuktā vihatatamondhakārā

puṣpā patiṁsū turiyaśatā raṇiṁṣū|

devāḥ staviṁsū tathapi hi cāpsarāṇi

nabhasā prayāto parivṛtu devasaṁghaiḥ||123||

chando gṛhītvā hayavaru bhūṣaṇāni

antaḥpure so upagatu rodamāno|

dṛṣṭvā tu gopā hayavaru chandakaṁ ca

saṁmūrchayitvā dharaṇitale nirastā||124||

udyukta sarvā suvipula nārisaṁghāḥ

vāriṁ gṛhītvā snapayiṣu śākyakanyām|

mā haiva kālaṁ kariṣyati śokaprāptā

dvābhyāṁ priyābhyāṁ bahu bhavi viprayogo||125||

sthāmaṁ janitvā suduḥkhita śākyakanyā

kaṇṭhe'valambyā hayavaraaśvarāje|

anusmaritvā purimaka kāmakrīḍāṁ

nānāpralāpī pralapati śokaprāptā||126||

hā mahya prītijananā hā mama narapuṁgavā vimalacandramukhā|

hā mama surūparūpā hā mama varalakṣaṇā vimalatejadharā||127||

hā mama aninditāṅgā sujāta anupūrvaudgatā asamā|

hā mama guṇāgradhāriṁ naramarūbhiḥ pūjitā paramakārūṇikā||128||

hā mama balopapetā narāyaṇasthāmavannihataśatrugaṇā|

hā mama sumāñjaghoṣā kalaviṅkarutasvarā madhurabrahmarutā||129||

hā mama anantakīrte śatapuṇyasamudgatā vimalapuṇyadharā|

hā mama anantavarṇā guṇagaṇapratimaṇḍitā ṛṣigaṇaprītikarā||130||

hā mama sujātajātā lumbinivana uttame bhramaragītarute|

hā mama vighuṣṭaśabdā divi bhuvi abhipūjitā vipulajñānadrumā||131||

hā mama rasārasāgrā bimboṣṭhā kamalalocanā kanakanibhā|

hā mama suśuddhadantā gokṣīratuṣārasaṁnibhasahitadantā||132||

hā mama sunāsa subhrū ūrṇābhru mukhāntare sthitā vimalā|

hā mama suvṛttaskandhā cāpodara eṇeyajaṅghavṛttakaṭī||133||

hā mama gajahastorū karacaraṇaviśuddhaśobhanā tāmranakhā|

iti tasya bhūṣaṇāni puṇyehi kṛtāni pārthive prītikarā||134||

ha mahya gītavādyā varapuṣpavilepanā śubhaṛtupravare|

hā mahya puṣpagandhā antaḥpuri gītavāditairharṣakarā||135||

hā kaṇṭhakā sujātā mama bhartu sahāyakastvayā kva nīto|

hā chandakā nikaruṇā na bodhayasi gacchamānake naravariṣṭhe||136||

gacchatyayaṁ hitakaro ekā gira tasminnantari na bhasi kasmāt|

itu adya puravarāto gacchati naradamyasārathiḥ kāruṇikaḥ||137||

katha vā gato hitakaro kena ca niṣkramito itu sa rājakulāt|

katamāṁ diśāmanugato dhanyā vanagulmadevatā yāsya sakhī||138||

atiduḥkha mahya chandā nidhidarśiya netrauddhṛtā cakṣudadā|

sarvairjanaiśca chandā mātāpitṛnityavarṇitā pūjaniyāḥ||139||

tānapi jahitva nirgatu kiṁ punarima istrikāmaratim|

hā dhik priyairviyogo naṭaraṅgasvabhāvasaṁnibhā anityā||140||

saṁjñāgraheṇa bālā dṛṣṭiviparyāsaniśritā janmacyuti|

prāgeva tena bhaṇitaṁ nāsti jarāmaraṇasaṁskṛte kāści sakhā||141||

paripūryato'sya āśā spṛśatū varabodhisamuttamāṁ drumavariṣṭhe|

buddhitva bodhivirajāṁ punarapi etū ihā puravareṁ asmin||142||

chandakaḥ paramadīnamānaso

gopikāya vacanaṁ śruṇitvanā|

sāśrukaṇṭha gira saṁprabhāṣate

sādhu gopi niśṛṇohi me vacaḥ||143||

rātriye rahasi yāmi madhyame

sarvanārigaṇi saṁprasuptake|

so tadā ca śatapuṇyaudgato

ālapeti mama dehi kaṇṭhakam||144||

taṁ niśāmya vacanaṁ tadantaraṁ

tubhya prekṣami śayāni suptikām|

uccaghoṣu ahu tatra muñcamī

utthi gopi ayu yāti te priyo||145||

devatā vacanu taṁ nirodhayi

eka istri napi kāci budhyate|

rodamāna samalaṁkaritvanā

aśvarāju dadamī narottame||146||

kaṇṭhako hiṣati ugratejasvī

krośamātru svaru tasya gacchatī|

no ca kaści śṛṇute purottame

devatābhi osvāpanaṁ kṛtam||147||

svarṇarūpyamaṇikoṭitā mahī

kaṇṭhakasya caraṇaiḥ parāhatā|

sā raṇī madhurabhīṣmaśobhanā

no ca keci śṛṇuvanti mānuṣāḥ||148||

puṣyayuktu abhu tasmi antare

candrajyotiṣa nabhe pratisthitā|

devakoṭi gagane kṛtāñjalī

onamanti śirasābhivandiṣū||149||

yakṣarākṣasagaṇairupasthitā

lokapāla caturo maharddhikāḥ|

kaṇṭhakasya caraṇāṁ kare nyasī

padmakeśaraviśuddhanirmalam||150||

so ca puṇyaśatatejaudgato

āruhī kumudavarṣikopamam|

ṣaḍvikāra dharaṇī prakampitā

buddhakṣetra sphuṭa ābhanirmalā||151||

śakra devaguruḥ śacīpatiḥ

svāma dvāra vivarī tadantare|

devakoṭinayutaiḥ puraskṛto

so vrajī amaranāgapūjito||152||

saṁjñamātra iha jāti kaṇṭhako

lokanāthu vahatī nabho'ntare|

devadānavagaṇā saindrikāḥ

ye vahanti sugatasya gacchataḥ||153||

apsarā kuśalagītavādite

bodhisattvaguṇabhāṣamānikāḥ|

kaṇṭhakasya balu te dadantikāḥ

muñci ghoṣu madhuraṁ manoramam||154||

kaṇṭhakā vahahi lokanāyakaṁ

śīghra śīghra ma janehi khedatām|

nāsti me bhayamapāyadurgatiṁ

lokanāthamabhidhārayitvanā||155||

ekameka abhinandate suro

vāhanaṁ smi ahu lokanāyake|

no ca kiṁcidapi deśu vidyate

devakoṭicaraṇairna marditam||156||

paśya kaṇṭhaka nabhontare imaṁ

mārgu saṁsthitu vicitraśobhanam|

ratnavedikavicitramaṇḍitaṁ

divyasāravaragandhadhūpitam||157||

ena kaṇṭhaka śubhena karmaṇā

trāyatriṁśabhavane sunirmito|

apsarai parivṛtaḥ puraskṛto

divyakāmaratibhī ramiṣyase||158||

sādhu gopi ma khu bhūyu rodahī

tuṣṭa bhohi paramapraharṣitā|

drakṣase nacirato narottamaṁ

bodhiprāptamamaraiḥ puraskṛtam||159||

ye narāḥ sukṛtakarmakārakāḥ

te na gopi sada roditavyakāḥ|

so ca puṇyaśatatejaudgato

harṣitavya na sa roditavyakaḥ||160||

saptarātra bhaṇabhānu gopike

sā viyūha napi śakya kṣepitum|

yā viyūha abhu tatra pārthive

niṣkramanti naradevapūjite||161||

lābha tubhya paramā acintiyā

yaṁ tyupasthitu jage hitaṁkaro|

mahya saṁjñi svakameva vartate

tvaṁ hi bheṣyasi yathā narottamaḥ||162||iti||

|| iti śrīlalitavistare'bhiniṣkramaṇaparivarto nāma pañcadaśamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4061

Links:
[1] http://dsbc.uwest.edu/node/4088