Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 33 sthāvarā

33 sthāvarā

Parallel Devanagari Version: 
३३ स्थावरा [1]

33 sthāvarā| atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā tenopasaṁkrāntaḥ| daśapṛthivīdevatāśatasahasrāṇi anyonyamevaṁ vācamudīrayāmāsuḥ-ayaṁ sa āgacchati, yaḥ sarvasattvānāṁ pratiśaraṇabhūto bhaviṣyati| ayaṁ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṁ nirbhetsyati| ayaṁ sa dharmarājakulodita āgacchati, yo'saṅgavaravimaladharmarājapaṭṭamābandhiṣyati| ayaṁ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati, yaḥ sarvaparapravādicakraṁ pramardiṣyati| atha tāni sthāvarāpramukhāni daśapṛthivīdevatāśatasahasrāṇi mahāpṛthivīcālaṁ kṛtvā gambhīrajaladharanirnādaṁ janayitvā sarvaṁ trisāhasraṁ lokadhātumudāreṇāvabhāsenāvabhāsya sarvaratnābharaṇālaṁkārapratimaṇḍitaśarīrāṇi vidyullatākalāpā iva gaganatale lambamānāḥ, prarohadbhiḥ sarvavṛkṣāṅkuraiḥ, praphulladbhiḥ sarvapuṣpavṛkṣaiḥ, pravarṣadbhiḥ sarvanadīsrotobhiḥ, unnamadbhiḥ sarvotsasarohradataḍāgaiḥ, pravarṣadbhirmahāgandhodakavarṣaiḥ, pravāyadbhiḥ kusumaughotkarapravāhibhirmahāvātaiḥ, pravādayadbhiḥ tūryakoṭīniyutaśatasahasraiḥ, prasaradbhiḥ divyavimānābharaṇamakuṭaiḥ, praṇadadbhiḥ govṛṣagajavyāghramṛgendraiḥ, pragarjadbhiḥ devāsuroragabhūtādhipatibhiḥ, saṁghaṭṭamānairmahāśailendraiḥ utplavadbhiḥ, nidhicayakoṭīśatasahasraiḥ unnamadbhiḥ, dharaṇītalādabhyudgatāni|| atha sthāvarā pṛthivīdevatā sudhanaṁ śreṣṭhidārakamevamāha-svāgataṁ te kulaputra| ayaṁ sa pṛthivīpradeśo yatra te sthitvā kuśalamūlānyavaropitāni yatrāhaṁ pratyakṣā| kimicchasi tadvipākaphalaikadeśaṁ draṣṭum? atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṁ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sthāvarāyāḥ pṛthivīdevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-icchāmyārye|| atha khalu sthāvarā pṛthivīdevatā pādatalābhyāṁ mahāpṛthivīṁ parāhatya asaṁkhyeyamaṇiratnanidhānakoṭīśatasahasrapratimaṇḍitāmupadarśya evamāha-imāni kulaputra maṇiratnanidhānakoṭīniyutaśatasahasrāṇi tavānugāmīni, tava purojavāni, tava yathecchopabhogyāni, tava puṇyavipākanirjātāni, tava puṇyabalarakṣitāni| tebhyastvaṁ gṛhītvā yatkārthaṁ tatkuruṣva| api tvahaṁ kulaputra jñānaduryodhanagarbhasya bodhisattvavimokṣasya lābhinī| sā ahametena bodhisattvavimokṣeṇa samanvāgatā dīpaṁkaratathāgatamupādāya bodhisattvasya nityānubaddhā satatamārakṣāpratipannā| tataḥ prabhṛti ahaṁ kulaputra bodhisattvasya cittacaritaṁ vyavacārayāmi, jñānaviṣayamavagāhayāmi, sarvapraṇidhānamaṇḍalamavatarāmi, bodhisattvacaryāviśuddhimanugacchāmi, sarvasamādhinayamanusarāmi, sarvabodhisattvābhijñācittavipulatāṁ spharāmi| sarvabodhisattvabalādhipateyatāṁ sarvabodhisattvāsaṁhāryatāṁ sarvakṣetrajālaspharaṇatāṁ sarvatathāgatavyākaraṇasaṁpratīcchanatāṁ sarvakālābhisaṁbodhisaṁdarśanatāṁ sarvadharmacakrapravartananayaṁ sarvasūtrāntasaṁprabhāṣaṇadharmameghanayaṁ mahādharmāvalokāvabhāsanayaṁ sarvasattvaparipācanavinayajñānanayaṁ sarvabuddhavikurvitasaṁdarśananayaṁ ca anugacchāmi saṁdhārayāmi saṁpratīcchāmi|| eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa paratareṇa candradhvajāyāṁ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe| sā ahaṁ kulaputra imaṁ jñānaduryodhanagarbhaṁ bodhisattvavimokṣamāyūhantī niryūhantī saṁvardhayantī vipulīkurvāṇā avirahitābhūvaṁ tathāgatadarśanena yāvad bhadrakalpāt| atra ca mayā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā arhantaḥ samyaksaṁbuddhā ārāgitāḥ| sarveṣā ca me teṣāṁ tathāgatānāṁ bodhimaṇḍopasaṁkramaṇavikurvitaṁ dṛṣṭam| sarveṣāṁ ca ahaṁ teṣāṁ tathāgatānāṁ kuśalamūleṣu sākṣībhūtā| etamahaṁ kulaputra jñānaduryodhanagarbhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatānubaddhānāṁ bodhisattvānāṁ sarvabuddhakathānudhāriṇāṁ sarvatathāgatajñānagahanapraviṣṭānāṁ cittakṣaṇadharmadhātuspharaṇānujavānāṁ tathāgatasamatāśarīrāṇāṁ sarvabuddhāśayavimalagarbhāṇāṁ sadābhinirhṛtasarvabuddhotpādānāmasaṁbhinnasarvabuddhakāyadūtānāṁ caryāṁ jñātuṁ guṇān vā vaktum|| gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram| tatra vāsantī nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṁ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sthāvarāyāḥ pṛthivīdevatāyā antikātprakrāntaḥ||31||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4517

Links:
[1] http://dsbc.uwest.edu/node/4572