The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
maṅgalaṣoḍaśastutiḥ
om namaḥ samantabhadrāya
yena puṇyāṭavīsthenāneke śāsanavartinaḥ |
divodāsādayo bhūpāḥ sa no rakṣatu mārajit || 1 ||
lokānāṁ grahabaddhānāṁ rakṣārthaṁ puṇyakānane |
grahānadamayad yo vai sa no rakṣatu tadbhayāt || 2 ||
kāśyapādyān maharṣīṁstān ānandādyāṁśca brāhmaṇān |
prāvrājayat sumuktyarthaṁ sa no rakṣatu muktidaḥ || 3 ||
sauvarṇadhānyadānena dīnaṁ vipramapālayat |
durbhikṣabhayato nityaṁ sa no rakṣatu śākyarāṭ || 4 ||
yo maitrakanyako bhūtvā mātṛdrohiṇamatyagāt |
cakraṁ dūrīkṛtaṁ yena sa no rakṣatu mātṛvān || 5 ||
supriyo badaradvīpayātrāptamaṇivṛṣṭibhiḥ |
kāśīyān prākarodāḍhyān sa no rakṣatu kāñcanaiḥ || 6 ||
bhūtvā yaḥ sudhano nāma nidhānaṁ samadarśayat |
dāridrayaduḥkhato nityaṁ sa no rakṣatu sarvavit || 7 ||
kuṣṭhādirogaharaṇe rājagṛhamupāviśat |
tattadrogabhayānnityaṁ sa no rakṣatu dharmarāṭ || 8 ||
yaḥ kuśo bhūpatirbhūtvā'ṣṭamīmāhātmyamuttamam |
prakāśayannije dehe sa no rakṣatu dharmavit || 9 ||
saudāsaṁ satyavacasā kāśyāmasthāpayannṛpān |
bandhanānmocayāmāsa sa no rakṣatu sarvavit || 10 ||
gopān rarakṣa yo devyāḥ prabhāvaṁ saṁprakāśayan |
vahnidāhāribhayataḥ sa no rakṣatu bhītihā || 11 ||
yo'ndhībhūtāṁ mātaraṁ svāṁ cūḍāratnaṁ jale vyadhāt |
divyanetrān janān kṛtvā sa no rakṣatu netradaḥ || 12 ||
virūpaṁ prākarot putraṁ chāyāsīnaṁ susundaram |
sarvalakṣaṇasampannaṁ sa no rakṣatu sarvadaḥ || 13 ||
sakalānandanāmānaṁ rājye yaḥ prābhyaṣecayat |
santatisthitikurvāṇaḥ sa no rakṣatu sthairyakṛt || 14 ||
viṣadaṁ bhrātaraṁ yaścākṣamad bhikṣun viṣāśinaḥ |
rarakṣa dhāraṇīvijñaḥ sa no rakṣatu nirviṣaḥ || 15 ||
śrīsvayaṁbhudarśanāya naipālīyān prayāsitum |
kapilān prasthito yo'sau sa no rakṣatu santatam || 16 ||
bhadrakalpāvadānoddhṛtā śākyasiṁhasya
maṅgalaṣoḍaśastutiḥ samāptā |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3892