Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 17 pretavargaḥ

17 pretavargaḥ

Parallel Devanagari Version: 
१७. प्रेतवर्गः [1]

17) pretavargaḥ

adānasya kutaḥ sukham?

adāntasya kutaḥ śāntiranuptasya kutaḥ phalam?

adīpikā prabhā nāsti adānasya kutaḥ sukham ||1||

hṛcchāntirhi tathā nāsti nayanārthasya dehinaḥ |

dānena virahāt tadvat sukhaṁ pretairna labhyate ||2||

kukarmī pretalokaṁ gacchati

yaṁ pretya pretalokasya triloke ca yathā'dhamāḥ |

bhrameṇa paramodvignāstanmātsaryakṛtaṁ phalam ||3||

na dātrā labhyate kiñcit kṛtanāśo na vidyate |

svakarmaphalabhoktāraḥ prāṇinaḥ karmabhoginaḥ ||4||

tava yatkukṛtaṁ dagdhāḥ pretyalokeṣvavasthitāḥ |

kṣutpipāsāmayeneha vahninā paridīpitāḥ ||5||

kadā tu viṣayo'smākaṁ bhaviṣyati sukhodayaḥ |

paridāhāt kadā cāsmāt parimokṣo bhaviṣyati ||6||

mārgāmārgavihīno duḥkhita eva jīvati

mārgāmārgavivikto'haṁ na jñātaṁ karmaṇaḥ phalam |

kṣutpipāsāmayo vahnirajñātaḥ prakaṭodayaḥ ||7||

kleśāndhakāravadanā nirāśāstyaktajīvikāḥ |

tvaksnāyujālabaddhāḥ sma jīvāmo bata duḥkhitāḥ ||8||

na trātā sarvato'smākaṁ hanta kṛcchragatā vayam |

utpanneṣu manuṣyeṣu khaṇḍitāḥ svena karmaṇā ||9||

kasmānna carito dharmo ratnadīpeṣu sañcitaḥ |

yaḥ karoti śubhaṁ nityamaśubhaṁ na ca sarvadā ||10||

samadṛṣṭipathenaiti svargasopānamāśritaḥ |

yeṣāmarthe kṛtaṁ pāpaṁ kleśayan mānasaṁ bahu ||11||

anena te gatāḥ sarve bhavānāṁ trāsane sthitaḥ |

baddho'si bandhanaistīvrairyamadattairadhiṣṭhitaḥ ||12||

pāparajjvā''kṛṣyamāṇaḥ svakṛtaṁ bhunakti

prāpto'si tamaso ghoraṁ yamalokaṁ durāsadam |

ihopabhokṣyase karma yattvayā kukṛtaṁ kṛtam ||13||

svakṛtaṁ bhujyate bāla! pareṣāṁ naiva bhujyate |

ākṛṣyamāṇa eṣo'tra pāparajjvā sughorayā ||14||

analaḥ pretalokasya kṣutpipāsāmayo mahān

nāgniśastraviṣāṇāṁ hi nipātastādṛśaḥ kaṭuḥ ||15||

kṣutpipāsāmayāgneśca nipāto yādṛśaḥ (kaṭuḥ) |

na kṣaṇo nāpi hi lavo na muhūrto na śarvarī ||16||

duḥkhānvitā vayam

yatra saukhyaṁ bhavenmṛtyurnityaṁ duḥkhāvṛtā vayam |

duḥkhād duḥkhataraṁ prāpto duḥkhaheturniṣevitaḥ ||17||

duḥkhāt kadācinmokṣaḥ syād bhaviṣyati sukhodayaḥ |

notsave dṛśyate toyaṁ taḍāgeṣu ca śuṣyati ||18||

karmaphalasvarūpanirūpaṇam

sarito nāśamāyāsuḥ kathaṁ dhāvāmahe cayam |

te vayaṁ śuṣkasalilāḥ saśailavanakānanāḥ ||19||

paridhāvāmahe bhūmau nityaṁ salilakāṁkṣiṇaḥ |

te vayaṁ dagdhatanavaḥ kṣutpipāsāhatā narāḥ ||20||

śaraṇaṁ nādhigacchāmaḥ kaṣṭaṁ vyasanamāgatāḥ |

vajradaṁṣṭrairmahātīkṣṇaiḥ kākolūkaiśca sammataḥ ||21||

abhidruto na paśyāmi śaraṇaṁ saukhyadāyakam |

pratibimbamidaṁ tasya karmaṇaḥ samupasthitam ||22||

kṛtaṁ karma yathā'smābhistathedaṁ phalamāgatam |

karmavāyuragā baddhāḥ karmasūtreṇa pācitāḥ ||23||

karmakṣayādṛte na muktiḥ

palāyanaṁ na paśyāma ṛte karmakṣayāditi |

yasya pāpānyaniṣṭāni vahnivat tāni paśyati ||24||

kīdṛśaṁ pretabhavanam?

sa naiti pretabhavanaṁ kṣutpipāsānalāvṛtam |

muhurmuhuḥ pravardhante vedanā narakodbhavāḥ ||25||

jvālāmālākulasyaiva śailasya sadṛśā vayam |

jvalitaḥ śāmyate śailaḥ salilenaiva sarvathā ||26||

sa samudropamo vahnirammākaṁ naiva śāmyati |

kasmin kṣaṇe samudbhūtastṛṣṇāvāyusahāyavān ||27||

karmāgnirnirdahatyasmān parivāryasamantataḥ |

te vayaṁ pāpakarmāṇaḥ śukladharmavivarjitāḥ ||28||

pretalokamimaṁ prāptāḥ svargasya phalamohitāḥ |

kṣutpipāsāmayo vahnirdvitīyaścāgnisambhavaḥ ||29||

kukarmaṇaiva mudgarāśimayā janāḥ pretabhavanaṁ gacchanti

mudgarāśimayā(dārāḥ) na putrāḥ na ca bāndhavāḥ |

vañcito'smi svacittena karmaṇā parivañcitā ||30||

prāpto'smi pretabhavanaṁ mitrajñātinirākṛtaḥ |

na dārāḥ nāpi mitrāṇi na putrāḥ nāpi bāndhavāḥ ||31||

kukṛtaphalanirūpaṇam

trāyate karmapāśena nīyamānaṁ balīyasā |

nānyastrātā yathā karma trividhaṁ bhujyate mayā ||32||

dānaṁ śīlaṁ śrutaṁ cāpi trividhaṁ parikīrtitam |

mohajālavṛteneha yanmayā kukṛtaṁ kṛtam ||33||

śubhakarmaṇaiva pretalokāt muktirbhavati

karmaṇo hetubhūtasya yatkṛtaṁ phalamāgatam |

yadi mucyāmahe pāpāt pretalokād durāsadāt ||34||

aśubhāni kukarmāṇi vivarjayet

na bhūyaḥ pāpakaṁ karma kariṣyāmi kathañcana |

uṣṇānyuṣṇavipākāni mahāpīḍākarāṇi ca |

kukarmāṇyaśubhānīha tasmāttāni vivarjayet ||35||

||iti pretavargaḥ saptadaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5919

Links:
[1] http://dsbc.uwest.edu/node/5955