The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20 tathāgataddharyabhisaṁskāraparivartaḥ|
atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato'bhimukhamañjaliṁ pragṛhya bhagavantametadūcuḥ-vayaṁ bhagavan imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṁprakāśayiṣyāmaḥ| arthino vayaṁ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṁprakāśanāya vā likhanāya||
atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṁ sahāyāṁ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ-vayamapi bhagavan imaṁ dharmaparyāyaṁ saṁprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṁ saṁśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṁ ca sattvānāṁ kuśalamūlānyavaropayiṣyāmaḥ||
atha khalu bhagavāṁstasyāṁ velāyāṁ teṣāṁ paurvikāṇāṁ bodhisattvānāṁ mahāsattvānāṁ gaṇināṁ mahāgaṇināṁ gaṇācāryāṇāmekaṁ pramukhaṁ viśiṣṭacāritraṁ nāma bodhisattvaṁ mahāsattvaṁ mahāgaṇinaṁ gaṇācāryamāmantrayāmāsa-sādhu sādhu viśiṣṭacāritra| evaṁ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe| yūyaṁ tathāgatena paripācitāḥ||
atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ stūpamadhye| siṁhāsanopaviṣṭau dvāvapi smitaṁ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṁ ca jihvendriyaṁ nirṇāmayataḥ| tābhyāṁ ca jihvendriyābhyāṁ yāvad brahmalokamanuprāpnutaḥ| tābhyāṁ ca jihvendriyābhyāṁ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma| tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ| suvarṇavarṇāḥ kāyairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṁhāsane niṣaṇṇāḥ| te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṁ deśayāmāsuḥ| yathaiva bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho jihvendriyeṇa ṛddhiprātihāryaṁ karoti prabhūtaratnaśca tathāgato'rhan samyaksaṁbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye te'nyalokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṁ kurvanti||
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ tamṛddhayabhisaṁskāraṁ paripūrṇaṁ varśaśatasahasraṁ kṛtavantaḥ| atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṁbuddhāstāni jihvendriyāṇi punarevopasaṁhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṁ sarvairmahāsiṁhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṁghātaśabdaḥ kṛtaḥ| tena ca mahotkāsanaśabdena mahācchaṭāsaṁghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṁprakampitāni calitāni pracalitāni saṁpracalitāni vedhitāni pravedhitāni saṁpravedhitāni| teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te'pi sarve buddhānubhāvena tatrasthā evamimāṁ sahāṁ lokadhātuṁ paśyanti sma| tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭāni bhagavantaṁ ca śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ tasya mahāratnastūpasya madhye siṁhāsanopaviṣṭaṁ bhagavatā śākyamuninā tathāgatena sārdhaṁ niṣaṇṇāṁ tāśca tisraḥ parṣadaḥ paśyanti sma| dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan| evaṁ ca antarīkṣād ghoṣamaśrauṣuḥ-eṣa mārṣā aprameyāṇyasaṁkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ| tasyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhāḥ| sa etarhi saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bodhisattvānāṁ mahāsattvānāṁ saṁprakāśayati| taṁ yūyamadhyāśayena anumodadhvam, taṁ ca bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ namaskurudhvam||
atha khalu te sarvasattvā imamevaṁrūpamantarīkṣānnirghoṣaṁ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṁbuddhāyeti vācaṁ bhāṣante sma añjaliṁ pragṛhya| vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṁ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṁ sahāṁ lokadhātumāgacchanti sma| taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṁ sahāyāṁ lokadhātau sārdhaṁ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṁniṣaṇṇāḥ, teṣu sarveṣu vaihāyase'ntarīkṣe samantānmahāpuṣpavitānaṁ parisaṁsthitamabhūt||
atha khalu bhagavāṁstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa-acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṁbuddhāḥ| bahūnyapyahaṁ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṁ nānādharmapramukhairbahūnānuśaṁsān bhāṣeyam| na cāhaṁ guṇānāṁ pāraṁ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ| saṁkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṁ sarvabuddhagambhīrasthānaṁ mayā asmin dharmaparyāye deśitam| tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṁ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ| yasmiṁśca kulaputrāḥ pṛthivīpradeśe ayaṁ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṁ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṁ kartavyam| tatkasya hetoḥ? sarvatathāgatānāṁ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ| tasmiṁśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā iti veditavyam| tasmiṁśca pṛthivīpradeśe sarvatathāgatairdharmacakraṁ pravartitam, tasmiṁścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
acintiyā lokahitāna dharmatā
abhijñajñānasmi pratiṣṭhitānām|
ye ṛddhi darśenti anantacakṣuṣaḥ
prāmodyahetoriha sarvadehinām||1||
jihvendriyaṁ prāpiya brahmalokaṁ
raśmīsahasrāṇi pramuñcamānāḥ|
āścaryabhūtā iha ṛddhidarśitāḥ
te sarvi ye prasthita agrabodhau||2||
utkāsitaṁ cāpi karonti buddhā
ekācchaṭā ye ca karonti śabdam|
te vijñapentī imu sarvalokaṁ
daśo diśāyāṁ ima lokadhātum||3||
etāni cānyāni ca prātihāryā
guṇānnidarśenti hitānukampakāḥ|
kathaṁ nu te harṣita tasmi kāle
dhāreyu sūtraṁ sugatasya nirvṛte||4||
bahū pi kalpāna sahasrakoṭyo
vadeya varṇaṁ sugatātmajānām|
ye dhārayiṣyantima sūtramagraṁ
parinirvṛte lokavināyakasmin||5||
na teṣa paryanta bhavedguṇānāṁ
ākāśadhātau hi yathā diśāsu|
acintiyā teṣā guṇā bhavanti
ye sūtra dhārenti idaṁ śubhaṁ sadā||6||
dṛṣṭo ahaṁ sarva ime ca nāyakā
ayaṁ ca yo nirvṛtu lokanāyakaḥ|
ime ca sarve bahubodhisattvāḥ
parṣāśca catvāri anena dṛṣṭāḥ||7||
ahaṁ ca ārāgitu tenihādya
ime ca ārāgita sarvi nāyakāḥ|
ayaṁ ca yo nirvṛtako jinendro
ye cāpi anye daśasū diśāsu||8||
anāgatātīta tathā ca buddhāḥ
tiṣṭhanti ye cāpi daśasu ddiśāsu|
te sarvi dṛṣṭāśca supūjitāśca
bhaveyu yo dhārayi sūtrametat||9||
rahasyajñānaṁ puruṣottamānāṁ
yaṁ bodhimaṇḍasmi vicintitāsīt|
anucintayetso pi tu kṣiprameva
yo dhārayet sūtrimu bhūtadharmam||10||
pratibhānu tasyāpi bhavedanantaṁ
yathāpi vāyurna kahiṁci sajjati|
dharme'pi cārthe ca nirukti jānati
yo dhārayet sutramidaṁ viśiṣṭam|11||
anusaṁdhisūtrāṇa sadā prajānati
saṁdhāya yaṁ bhāṣitu nāyakehi|
parinirvṛtasyāpi vināyakasya
sūtrāṇa so jānati bhutamartham||12||
candropamaḥ sūryasamaḥ sa bhāti
ālokapradyotakaraḥ sa bhoti|
vicarantu so medini tena tena
samādapetī bahubodhisattvān||13||
tasmāddhi ye paṇḍita bodhisattvāḥ
śrutvānimānīddaśa ānuśaṁsān|
dhāreyu sūtraṁ mama nirvṛtasya
na teṣa bodhāya bhaveta saṁśayaḥ||14||
iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṁskāraparivarto nāma viṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4301