Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 śakraparivartastrayoviṁśatitamaḥ

23 śakraparivartastrayoviṁśatitamaḥ

Parallel Devanagari Version: 
२३ शक्रपरिवर्तस्त्रयोविंशतितमः [1]

23 śakraparivartastrayoviṁśatitamaḥ|

tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṁnipatitaḥ saṁniṣaṇṇo'bhūt| atha khalu śakro devānāmindro bhagavantametadavocat-gambhīreyaṁ bhagavan prajñāpāramitā| durddaśā duranubodhā bateyaṁ bhagavan prajñāpāramitā| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| gambhīreyaṁ kauśika prajñāpāramitā| durdṛśā duranubodhā bateyaṁ kauśika prajñāpāramitā| ākāśagambhīratayā gambhīreyaṁ prajñāpāramitā| viviktatvāddurdṛśā| śūnyatvādduranubodheyaṁ prajñāpāramitā| evamukte śakro devānāmindro bhagavantametadavocat-na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti| śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| yāvantaḥ kauśika jambūdvīpe sattvāḥ, te sarve daśakuśalakarmapathasamanvāgatā bhaveyuḥ, tatkiṁ manyase kauśika api nu te sattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata|

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāṁ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| asya kauśika puṇyaskandhasya asau paurvakāṇāṁ jāmbūdvīpakānāṁ sarvasattvānāṁ śīlamayaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate, yena kuśalamūlena sa kulaputro vā kuladuhitā vā samanvāgato bhavati, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati likhiṣyati||

atha khalvanyataro bhikṣuḥ śakraṁ devānāmindrametadavocat-abhibhūto'si kauśika tena kulaputreṇa vā kuladuhitrā vā ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| evamukte śakro devānāmindrastaṁ bhikṣumetadavocat-ekacittotpādenaiva ahamārya tena kulaputreṇa vā kuladuhitrā vā abhibhūtaḥ| kaḥ punarvādo ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| kaḥ punarvādo ye śrutvā udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| te sadevamānuṣāsuraṁ lokamabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ te sadevamānuṣāsuraṁ lokamabhibhavanto gamiṣyanti, ye'pi te srotaāpannāḥ sakṛdāgāmino'nāgāmino'rhantaḥ samyaksaṁbuddhāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ srotaāpannān sakṛdāgāmino'nāgāmino'rhataḥ pratyekabuddhānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā mahādānapatayaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ tān mahādānapatīn bodhisattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā pariśuddhaśīlā akhaṇḍena śīlaskandhenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamakhaṇḍenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvāḥ kṣāntisaṁpannā upaśamasaṁpannā apratihatacittā antato dagdhasthūṇāyāmapyāghātacittaṁ notpādayanti prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ|

na kevalaṁ kṣāntisaṁpannānupaśamasaṁpannānapratihatacittān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā ārabdhavīryā anikṣiptadhurā akusīdā anavalīnakāyavāṅmanaḥkarmāntāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamārabdhavīryānanikṣiptadhurānakusīdānanavalīnakāyavāṅmanaḥkarmāntān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā dhyānārāmā dhyānaratā dhyānabalino dhyānabalavanto dhyānapratiṣṭhitā dhyānavaśinaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| yathānirdiṣṭāyāṁ hi prajñāpāramitāyāṁ caran bodhisattvo mahāsattvaḥ sadevamānuṣāsuralokaṁ sarvān śrāvakapratyekabuddhayānikānanupāyakuśalāṁśca bodhisattvān mahāsattvānabhibhavati, teṣāṁ cānabhibhūto bhavati| tatkasya hetoḥ? yo hi bodhisattvo mahāsattvo yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ carati, prajñāpāramitāmanuvartate, ayaṁ bodhisattvo mahāsattvaḥ sarvajñavaṁśasyānupacchedāya sthito bhavati| ayaṁ bodhisattvo mahāsattvastathāgatān na dūrīkariṣyati| ayaṁ bodhisattvo mahāsattva evaṁ pratipadyamāno nacirādgamiṣyati bodhimaṇḍam| ayaṁ bodhisattvo mahāsattva evaṁ śikṣamāṇaḥ sattvān kleśapaṅke saṁsīdamānānuddhariṣyati|

ayaṁ bodhisattvo mahāsattva evaṁ śikṣamāṇo bodhisattvaśikṣāyāṁ śikṣate, na śrāvakaśikṣāyāṁ śikṣate, na pratyekabuddhaśikṣāyāṁ śikṣate| evaṁ śikṣamāṇaṁ ca prajñāpāramitāyāṁ bodhisattvaṁ mahāsattvaṁ catvāro lokapālā mahārājāna upasaṁkramyaivaṁ vakṣyanti-kṣipraṁ tvaṁ kulaputra asyāṁ bodhisattvacaryāyāṁ śikṣasva, laghu śikṣasva| imāni te catvāri pātrāṇi yāni tvayā bodhimaṇḍe niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhena pratigrahītavyānīti| evaṁ śikṣamāṇaṁ bodhisattvaṁ mahāsattvaṁ yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ na kevalaṁ catvāro lokapālā mahārājāna upasaṁkramitavyaṁ maṁsyante, ahamapi bhagavaṁstaṁ bodhisattvaṁ mahāsattvamupasaṁkramiṣyāmi, kaḥ punarvādastadanye devaputrāḥ| tathāgatairapi so'rhadbhiḥ samyaksaṁbuddhairnityameva samanvāhṛto bhaviṣyati bodhisattvo mahāsattvaḥ| evaṁ prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya yāni kānicillaukikāni duḥkhāni paropakramikāṇi vā anyāni vā utpadyeran, tānyasya sarveṇa sarvaṁ sarvathā sarvaṁ notpatsyante| ayamapi bhagavan dṛṣṭadhārmiko guṇastasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato bhavati||

atha khalvāyuṣmata ānantasyaitadabhavat-kimayaṁ śakro devānāmindraḥ svakena pratibhānena bhāṣate, utāho buddhānubhāveneti? atha khalu buddhānubhāvena śakro devānāmindra āyuṣmata ānandasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-buddhānubhāvo'yamāryānanda veditavyaḥ, buddhādhiṣṭhānamidamapi āryānanda veditavyam, apratibalo hyahamāryānanda bodhisattvān mahāsattvānārabhya vyāhartum| atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evametadānanda, evametat yathā śakreṇa devānāmindreṇa bhāṣitam| tathāgatasyaiṣo'nubhāvaḥ, tathāgatasyaitadadhiṣṭhānam, yacchakreṇa devānāmindreṇa bhāṣitamiti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śakraparivarto nāma trayoviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4379

Links:
[1] http://dsbc.uwest.edu/node/4411