The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ānupūrvikādhikāraḥ ṣaṣṭhaḥ
prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthān anupurvīkṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha-
dānena prajñayā yāvad buddhādau smṛtibhiśca sā |
dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||
iti| trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt samyag daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇa āryāṣṭāṅgamārgatayā ca paramārthataḥ asmaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṁ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavad āryāvaivartikabodhisattvasaṁghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo'dhigamaḥ sānupūrvakriyeṣyata iheti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāravṛttiḥ |
Links:
[1] http://dsbc.uwest.edu/node/4830