The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
28 vasumitrā|
atha khalu sudhanaḥ śreṣṭhidārakastayā mahāprajñāvidyutāvabhāsitacittaḥ, taṁ sarvajñajñānālokaṁ nidhyāyan, taṁ dharmatāsvabhāvabalāvabhāsaṁ samanupaśyamānaḥ, sarvasattvarutavijñaptikośaṁ dhāraṇīnayaṁ dṛḍhīkurvan, taṁ sarvatathāgatadharmacakrasaṁdhāraṇaṁ dhāraṇīnayaṁ vipulīkurvan, taṁ sarvajagaccharaṇaṁ mahākaruṇābalamupastambhayan, taṁ sarvadharmanayālokamukhasamutthānaṁ sarvajñatāvegaṁ pratyavekṣamāṇaḥ, tāṁ vipuladharmadhātumaṇḍalaspharaṇapraṇidhipariśuddhimanuvartamānaḥ, taṁ sarvadharmadigavabhāsajñānālokamuttāpayamānaḥ, tatsarvadharmadaśadiglokadhātuvyūhaspharaṇamabhijñānabalaṁ nirharan, taṁ sarvabodhisattvakarmasmṛtyupādānārambhanistīraṇapraṇidhiṁ paripūrayan anupūrveṇa yena durge janapade ratnavyūhaṁ nagaraṁ tenopasaṁkrānto vasumitrāṁ bhāgavatīṁ parimārgan| tatra ye puruṣā vasumitrāyā bhāgavatyā guṇānabhijñā jñānagocarāvidhijñāśca, teṣāmetadabhavat-kimasya evaṁ śāntadāntendriyasya evaṁ saṁprajānasya evamabhrāntasya evamavikṣiptamānasasya evaṁ yugamātraprekṣiṇaḥ evaṁ vedanābhiraparyādattacittasya evamanimittagrāhiṇaḥ sarvarūpagateṣu utkṣiptacakṣuṣaḥ evamavyagramānasasya gambhīraceṣṭasyābhirūpasya sāgarakalpasya akṣobhyānabalīnacittasya vasumitrayā bhāgavatyā kāryam? na hīdṛśā rāgaratā bhavanti, na viparyastacittāḥ| nedṛśānāmaśubhasaṁjñā samudācarati| nedṛśāḥ kāmadāsā bhavanti| nedṛśāḥ strīvaśagā bhavanti| nedṛśā māragocare caranti| nedṛśā māraviṣayaṁ niṣevante| nedṛśāḥ kāmapaṅke saṁsīdanti| nedṛśā mārapāśairbadhyante| nākāryakāriṇo bhavanti| ye punarvasumitrāyā bhāgavatyā guṇaviśeṣābhijñā jñānagocarapratyakṣā vā, te evamāhuḥ-sādhu sādhu kulaputra, sulabdhāste lābhāḥ, yastvaṁ vasumitrāṁ bhāgavatīṁ paripraṣṭavyāṁ manyase| niyamena tvaṁ buddhatvaṁ prārthayase| niyamena tvaṁ sarvasattvapratiśaraṇamātmānaṁ kartukāmaḥ| niyamena tvaṁ sarvasattvānāṁ rāgaśalyamuddhartukāmaḥ| niyamena tvaṁ śubhasaṁjñāṁ vikaritukāmaḥ| eṣā kulaputra vasumitrā bhāgavatī nagaraśṛṅgāṭakasyottareṇa svagṛhe tiṣṭhati||
atha khalu sudhanaḥ śreṣṭhidāraka idaṁ vacanamupaśrutya tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena vasumitrāyā bhāgavatyā niveśanam, tenopasaṁkramya tadgṛhamadrākṣīdvipulaṁ ca vistīrṇaṁ ca daśaratnaprākāraparikṣiptaṁ daśaratnatālapaṅktiparivṛttam| daśabhiḥ parikhābhirgandhodakābhirdivyaratnotpalapadmakumudapuṇḍarīkasaṁchāditasalilābhiḥ aṣṭāṅgopetavāriparipūrṇābhiḥ kanakavālikāsaṁstīrṇatalābhiḥ manoharagandhalulitasugandhīkṛtodakābhiḥ anekaratnaprākāropaśobhitābhiḥ samantādanuparikṣiptam, sarvaratnamayabhavanavimānakūṭāgārasuvibhaktodviddhaniryūhatoraṇagavākṣajālārdhacandrasiṁhapañjara-vicitrajyotirdhvajamaṇiratnojjvalitatejasam, asaṁkhyeyavividharatnaprākāropaśobhitaṁ vaiḍūryakhacitaratnahārasaṁskṛtatalaṁ sarvadivyasubhagandhavāsitopacāraṁ mahākālāgarudhūpadhūpitasugandhaṁ sarvānulepanaviliptopacāraṁ sarvaratnakhoṭakaracitaprākāraṁ vividharatnapratyarpitajāmbūnadajālasaṁchāditakūṭaṁ kanakaghaṇṭājālaśatasahasravāteritapramuktamadhuramanojñanirghoṣaṁ sarvaratnapuṣpameghaprasṛtaprakīrṇaratnakusumālaṁkāraṁ sarvaratnavicitradhvajopaśobhitadvāraṁ nānāmaṇiratnaprabhājvālālokāparyantanirdeśaṁ prabhūtamaṇivicitradrumaśākhāvajraśilāprakaṭanidhiśatasahasranicayākṣayakośaṁ daśamahodyānapratimaṇḍitam| sa tatrāpaśyadvasumitrāṁ bhāgavatīmabhirūpāṁ prāsādikāṁ darśanīyāṁ paramayā śubhavarṇapuṣkalatayā samanvāgatāṁ suvarṇavarṇacchavimabhinīlakeśīṁ suvibhaktasamāṅgapratyaṅgaśarīrāṁ sarvakāmadhātukadevamanuṣyātikrāntavarṇarūpasaṁsthānaśobhāṁ brahmātirekasvarāṁ sarvasattvarutamantravidhijñāṁ sarvasvaravyūhopetakāntasvarāṁ cakrākṣaravyūhavimokṣakauśalyānugatāṁ sarvaśilpaśāstrakauśalaniryātāṁ dharmajñānamāyākauśalasuśikṣitāṁ sarvākārabodhisattvopāyanayapratilabdhāṁ vicitraratnābharaṇavibhūṣitāṁ manojñakāyāṁ sarvaratnamayaprabhāsvarajālasaṁchāditaśarīrām asaṁkhyeyadivyamaṇiratnābharaṇavyūhapratimaṇḍitojjvaladehāṁ cintārājamahāmaṇiratnābaddhamakuṭāṁ vajraratnavicitrasiṁhakāntamaṇiratnopaśobhitamadhyavaiḍūryamaṇihārāvasaktakaṇṭhāmabhinnakuśala-mūlacaryāsabhāgaikapraṇidhānamanāpamahāparivārāmakṣayapuṇyajñānamahānidhānakośām| tayā ca sarvaṁ tadgṛhaṁ sarvaratnabhavanavimānavyūhaṁ svaśarīraniryātayā premaṇīyayā kāyaprahlādasukhasaṁjananyā cittaudbilyaprītikaraṇyā udārayā prabhayā sphuṭabhavabhāsitamapaśyat||
atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sā avocat-mayā kulaputra virāga koṭīgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ| sāhaṁ kulaputra devānāmapsarorūpavarṇasaṁsthānārohapariṇāhātirekaprabhāsvaraviśuddhyā yathāśayādhimuktānāmābhāsamāgacchāmi| evaṁ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāṁ kanyārūpavarṇasaṁsthānārohapariṇāhātirekaprabhāsvaraviśuddhā yathāśayādhimuktānāmābhāsamāgacchāmi| ye ca sattvā māmupasaṁkrāmanti rāgaparyavasthitacetasaḥ, teṣāmahaṁ kulaputra sarveṣāṁ rāgavirāgatāyai dharmaṁ deśayāmi| te ca taṁ dharmaṁ śrutvā rāgavirāgatāmanuprāpnuvanti, asaṅgaviṣayaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecinmama sahadarśanena rāgavirāgatāmanuprāpnuvanti, prāmodyaratiṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidālapanamātreṇa rāgavirāgatāmanuprāpnuvanti, asaṅgasvarakośaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitpāṇigrahamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvabuddhakṣetrānugamanapratiṣṭhānaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidekāvāsamātrakeṇa rāgavirāgatāmanuprāpnuvanti, visaṁyogālokaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitprekṣitamātreṇa rāgavirāgatāmanuprāpnuvanti, praśāntākāravyūhaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidvijṛmbhitamātreṇa rāgavirāgatāmanuprāpnuvanti, parapravādivikṣobhaṇaṁ ca nāma bodhisattvāsamādhiṁ pratilabhante| kecinnimīlanamatreṇa rāgavirāgatāmanuprāpnuvanti, buddhaviṣayālokaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidāliṅganamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatsaṁgrahāparityāgagarbhaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitparicumbanamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatpuṇyakośasaṁsparśanaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| ye kecitsattvā mamāntikamupasaṁkrāmanti, sarvāṁstānahamatraiva virāgakoṭīgate asaṅgasarvajñatābhūmyabhimukhe bodhisattvavimokṣe pratiṣṭhāpayāmi||
āha-kutra tvayā ārye kuśalamūlamavaropitam, kīdṛśaṁ ca karmopacitam, yasyāstaveyamīdṛśī saṁpat? āha-smarāmi kulaputra, atīte'dhvani atyuccagāmī nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| tasya kulaputra atyuccagāminastathāgatasya sattvānāmanukampārthaṁ sumukhāṁ nāma rājadhānīṁ praviśataḥ indrakīlamākrāmataḥ sarvaṁ tannagaraṁ prākampata| vipulavistīrṇaṁ ca anekaratnamayaṁ saṁsthitamabhūt anekaratnaprabhāvyūhaṁ vividharatnapuṣpābhikīrṇaṁ nānādivyatūryapramuktanirghoṣam| udārāprameyadevakāyameghapracchannaṁ ca antarīkṣaṁ saṁsthitamabhūt| ahaṁ ca kulaputra tena samayena sumatirnāma śreṣṭhibhāryā abhūvam| tato me buddhaprātihāryasaṁcoditayā svāminā sārdhaṁ pradhāvitvā tasya tathāgatasya vīthīmukhamupasaṁkrāntasya udāraprasādajātayā ekā ratnakākaṇiḥ pratipāditā| tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato'tyuccagāminastathāgatasyopasthānako'bhūt| tenāhamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā| etamahaṁ kulaputra virāgakoṭīgataṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyamanantopāyajñānakauśalapratiṣṭhitānāṁ bodhisattvānāṁ vipulākṣayapuṇyakośānāmaparājitajñānaviṣayāṇāṁ caryāṁ jñātum, guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe śubhapāraṁgamaṁ nāma nagaram| tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṁ tathāgatacaityaṁ pūjayati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya vasumitrāṁ bhāgavatīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya vasumitrāyā bhāgavatyā antikāt prakrāntaḥ||26||
Links:
[1] http://dsbc.uwest.edu/node/4567