The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17. sarvasattvoddhāraṇa saṁbodhimārga sthāpana maheśvaromādevī saṁbodhi vyākaraṇopadeśa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
sāṁjalirbhagavantaṁ taṁ punarnatvaivamabravīt||
bhagavaṁstrijagaddhartuste lokādhipateḥ prabhoḥ|
kāye dharmāḥ kiyanto'pi vidyante tān samādiśa||
iti saṁprārthitaṁ tena viṣkambhinā niśamya saḥ|
bhagavāṁstaṁ mahāsattvaṁ samalokyaivamādiśat||
kulaputrāsya nāthasya traidhātukanivāsinām|
kāye sarve'pi saddharmāḥ saṁvidyante vyavasthitāḥ||
tadyathāsya tanau lomnāṁ vivareṣu santi ye vṛṣāḥ|
tān saṁkṣepeṇa vakṣyāmi śṛṇudhvaṁ yūyamādarāt||
tadyathaikavile lomnaḥ suvarṇāni bahūnyapi|
gandharvāṇām sahastrāṇi nivasanti mahāsukham||
bādhyante na ca te kleśairduḥkhaiḥ saṁsārikairapi|
viraktā duritācāropaviśuddhendriyottamāḥ||
saddharmācārasaṁraktāścaturbrahmavihāriṇaḥ|
śuddhaśīlāḥ sadāṣṭāṁgapoṣadhavratadhāriṇaḥ||
tatra śrīmanmahāratnaṁ cintāmaṇisamujjvalaḥ|
sarvasattvahitārthāya svayamutpadya saṁsthitaḥ||
yadā te maṇīmabhyarcya gandharvāste samīpsitam|
prārthayanti tadā teṣāṁ sarvaṁ saṁsidhyate tathā||
evaṁ bhadrasukhaṁ bhuktvā gandharvāste pramoditāḥ|
triratnabhajanaṁ kṛtvā pracarantaḥ śubhe sthitāḥ||
etadapi mahaddharmamasya lomavile sthitam|
tenāsau trijagannātho dharmakāyo virājate||
tato'nyasmiṁśca kṛṣṇākhye lomavile jagatprabhoḥ|
śatakoṭisahasrāṇi maharṣīṇāṁ vasantyapi||
eko'bhijñā dvayabhijñāśca tryabhijñāścāpi kecana|
204
keciccaturabhijñāśca paṁcābhijñāśca kecana|
sarve te ṛṣayo dhīrāḥ svasvakulavrataṁdharāḥ|
suvarṇamayaśailānāṁ pārśveṣu kuṭṭimāśritāḥ||
kecidrūpamayānāṁ ca pārśveṣu bhūbhṛtāṁ sthitāaḥ|
padmarāgamayānāṁ ca kecitpārśrveṣu bhūbhṛtām||
kecinnīlamayānāṁ ca pārśveṣu kuṭṭimāśritāḥ|
kecidvajramaye pārśve kecinmaṇimaye sthitāḥ||
vaiḍūryakuṭṭime kecidaśmagarbhamaye'pare|
kecidbhīṣmamaye pārśve saptaratnamayeṣvapi||
sarveṣāmapi ratnānāṁ pārśveṣu sarasīṣvapi|
udyāneṣu tathā kecidārāmeṣu vaneṣu ca||
sarvertufalapuṣpādyairvṛkṣaiḥ saṁśobhiteṣvapi|
keciccandanavṛkṣāṇāṁ kecidagururbhūruhām||
kecittamālavṛkṣāṇāṁ keciccampakabhūruhām|
aśvatthānāṁ vaṭāṇāṁ ca tathānyeṣāṁ ca bhūruhām||
tathānye kalpavṛkṣāṇāṁ vāṁchitārthapradāyinām|
taleṣūṭajamāśritya saṁtiṣṭhante samāhitāḥ||
kecidaṣṭāṁgaśuddhāmbusampūrṇeṣu sarassvapi|
divyapadmotpalādyeṣu samāśritya samāhitāḥ||
śuddhaśīlā viśuddhāṁgāḥ śuddhāśaya jitendriyāḥ|
nānātapovrataṁ dhṛtvā saṁtiṣṭhante samāhitāḥ||
anekakalpavṛkṣāaśca suvarṇarupyapatrakāḥ|
santi lohitadaṇḍāśca sarvālaṁkāralambitāḥ||
tatredṛkkalpavṛkṣāṇāmekaikasya tale sthitam|
gandharvāṇāṁ śataṁ smṛtvā triratnaṁ bhajane sadā||
yadā te bhavasaṁcāradukhāni vividhānyapi|
vicintya kheditātmānaḥ evamudīrayantyapi||
aho janmajarāvyādhikleśavyākuladuḥkhatā|
205
sarveṣāmapi jantūnām saṁsārabhramatāṁ sadā||
jāmbūdvīpamanuṣyāste kleśāgninitāpitāśayāḥ|
duḥkhāni vividhānyeva bhuktvā carantiṁ durvṛtau||
kathaṁ te mānavā dṛṣṭvā jīvītaṁ bhaṁguropamam|
triratnabhajanaṁ kṛtvā na caranti jagaddhite||
triratnabhajanaṁ kṛtvā ye caranti jagaddhite||
teṣāṁ sarvamabhiprāyamihāpi sidhyate khalu||
paratra te sukhāvatyāṁ lokadhātau samīritāḥ|
jinendrasyāmitābhasya śaraṇe samupasthitāḥ||
sarvadā bhajanaṁ kṛtvā pītvā dharmāmṛtaṁ mudā|
bodhicaryāvrataṁ dhṛtvā saṁcareran jagaddhite||
tataste vimalātmāno bodhisattvā jinātmajāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityevaṁ taiḥ samākhyātaṁ śrutvā pakṣimṛgādayaḥ|
paśavo'pi samudvignā manasaivaṁ vyacintayan||
aho duḥkhaṁ manuṣyāṇāṁ api saṁsāracārinām|
tiraścāṁ paśujātīnāmasmākaṁ kiṁ kathyate||
kadā vayamimaṁ pāpakāyam tyaktvā punarbhave|
mānuṣyajanma āsādya caremahi sadā vṛṣe||
dhanyāste manujā loke triratnaśaraṇaṁ gatāḥ|
smṛtvā dhyātvā bhajanto'yaṁ saṁcarante jagaddhite||
ityevaṁ te'nusaṁcintya sarve pakṣimṛgādayaḥ|
triratnamanusaṁsmṛtvā dhyātvā bhajanta ādarāt||
tadā teṣāmabhiprāyaṁ sarveṣāmapi sidhyate|
divyabhogyādivastūni sarvāṇyapi bhavanti ca||
tad dṛṣṭvā suprasannāste sarve pakṣimṛgādayaḥ|
triratnabhajanaṁ kṛtvā bhajantaḥ pracarantyapi||
evaṁ te ṛṣigandharvāḥ pakṣimṛgādijantavaḥ|
206
api sarve śubhotsāhaiḥ saṁtiṣṭhante pramoditāḥ||
evaṁ kṛṣṇābhidhe lome vivare kāye jagatprabhoḥ|
ṛṣyādayo mahāsatvāḥ maharddhidharmacāriṇaḥ||
evaṁ tasya jagaddhartuḥ kāye sarve vṛṣāḥ sthitāḥ|
tenāyaṁ trijagannāthaḥ sarvadharmādhipaḥ prabhuḥ||
iti matvāsya sarve'pi śraddhayā śaraṇaṁ gatāḥ|
nāmāpyuccārya smṛtvāpi bhajantu vodhivāṁchinaḥ||
ye'pyasya śaraṇe sthitvā nāmāpyuccārya sarvadā|
dhyātvā smṛtvāpi sadbhaktvā bhajanti saṁprasāditāḥ||
durgatiṁ te na gacchanti saṁyāsyanti sukhāvatīm|
tatrāmitābhanāthasya śaraṇe samupasthitāḥ||
sadā dharmāmṛtaṁ pītvā pariśuddhatrimaṇḍalāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|
viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||
tataḥ sa bhagavāṁstaṁ ca viṣkambhinaṁ jinātmajam|
sādaraṁ samupāmantrya saṁpaśyannevamādarāt||
kulaputra tato'nyatra tasya traidhātukaprabhoḥ|
lokeśasya tanau lomavivare ratnakuṇḍale||
tatrānekāni gandharvakanyānāṁ niyutāni ca|
śatakoṭisahasrāṇi nivasanti sadā mudā||
tāḥ sarvā devakanyābhā divyārupā manoharāḥ|
saumyātisundarāḥ kāntā bhadrapoṣṭendriyāśayāḥ||
bādhyante naiva tāḥ kleśaiḥ duḥkhairmānuṣyakairapi|
saddharmaśrīguṇasaṁpattisukhāsaṁpannananditāḥ||
tāssarvāstasya nāthasya catuḥsaṁdhyaṁ samāhitāḥ|
dhyātvā nāma samuccārya smṛtvā bhajanti sādaram||
tāsāṁ sarvāṇi vastūni dravyāṇi bhūṣaṇāni ca|
207
prādurbhūtāni sidhyante yathābhivāṁchitānyapi||
evaṁ tāḥ sukhasaṁpannāścaturbrahmavihāriṇaḥ|
bodhicaryāvrataṁ dhṛtvā pracaranto jagaddhite||
triratnabhajanaṁ kṛtvā saṁbodhinihitāśayāḥ|
satyadharmānusaṁraktāstiṣṭhanti saṁpramoditāḥ||
evaṁ tasya jagannāthaśarīraṁ sukṛtālayam|
tenāsau trijagannātho dharmarājo virājate|
tato'nyasmin vile lomnastasya ca trijagatprabhoḥ|
koṭiśatasahasrāṇi nivasantyamṛtāndhasām||
te sarve'pyamarā dhīrāḥ saṁbodhinihitāśayāḥ|
bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ||
ekabhūmisthitaḥ kecit keciddvitīyabhūmikāḥ|
tṛtīyabhūmikāḥ kecit keciccaturthabhūmikāḥ||
paṁcamabhūmikāḥ kecit kecicca ṣaṣṭhabhūmikāḥ|
saptamabhūmikāḥ kecit kecidaṣṭamabhūmikāḥ||
navamabhūmikāḥ kecit keciddaśamabhūmikāḥ||
sarve sattvahitādhānasaṁbodhivratacāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tasmiṁśca vivare santi hemarupyamayā nagāḥ|
ṣaṣṭiyojanasāhasrasamucchritā mahattarāḥ||
sarve'pi śataśṛṁgāste saptaratnamayojjvalāḥ|
teṣāṁ pārśveṣu sarveṣu te ekabhūmikādayaḥ|
boddhisatvā mahāsatvā dhyātvā tiṣṭhanti yoginaḥ|
gandharvāṇāṁ ca sāhasrakoṭilakṣaśatānyapi||
ratnamayavimāneṣu saṁramante mahotsavaiḥ|
saṁgītitūryasaṁvādyairmahāyānavratotsavaiḥ||
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tato viśramya sarve te vimāneṣu samāśritāḥ|
208
kṛtvā saddharmasāṁkathyaṁ saṁvasante pramoditāḥ||
tataste caṁkramasthāne puṣkariṇyo vai śubhāmbubhiḥ|
aṣṭāṁgaguṇasampannaiḥ pūrṇāyāśca saroruhaiḥ||
padmotpalādipuṣpaiśca channāyāstaṭamandire|
maṇḍitahemarupyādiratnālaṁkārabhūṣaṇaiḥ||
bhūṣite kalpavṛkṣaiśca suvarṇarupyapatrakaiḥ|
pravālalohitastambaiḥ sarvālaṁkāralamvitaiḥ|
caṁkramya tatra te rātro sarve dhyātvā samāhitāḥ|
ṣaḍgatibhavasaṁcāraniḥspṛhā nirvṛtīcchikāḥ||
niḥkleśā vimalātmānaścaturbrahmavihāriṇaḥ|
mahāyānavratotsāhaḥ sukhaṁ bhuktvā samāśritāḥ|
evaṁ te sakalā nityaṁ catussaṁdhyaṁ samāhitāḥ||
triratnārādhanaṁ kṛtvā bhajanto nivasantyapi||
evamasya jagadbhartuḥ kāyo dharmaguṇāśrayaḥ|
tato'sau trijagannātho dharmakāyo virājate||
tato'nyatra vile lomnā vajramukhābhidhe punaḥ|
aneke parvatāḥ santi lakṣakoṭīsahasrakāḥ||
keciddhemamayā kecidraupyavajramayā api|
kecinnīlamayāḥ kecitpadmarāgamayā api||
kecinmaṇinmayāḥ kecidaśmagarbhamayāstathā|
vaiḍūryāḥ sfāṭikāścāpi saptaratnamayā api||
teṣu sarveṣu bhūbhṛtsu kalpavṛkṣā mahocchrayāḥ|
vidrumapādapāścāpi candanataravo'pi ca||
sarve saugandhivṛkṣāśca sarve puṣpamahīruhāḥ|
sarvartufalavṛkṣāśca vidyate pariśobhitāḥ||
puṣkariṇīsahasrāni divyāmṛtabharāṇyapi|
padmotpalādisaugandhipuṣpapūrṇāni santi ca||
vimānānyapi cānekasāhasrāṇi hi santyapi|
209
suvarṇarupyadivyādiratnamayāni santi ca||
teṣu divyavimāneṣu kinnarāṇāṁ sudharmiṇām|
lakṣaśatasahasrāṇi vasanti surasotsavaiḥ||
te sarve kinnarā divyāratnalaṁkārabhūṣitāḥ|
bhavacārabhayodvignāścaturbrahmavihāriṇaḥ||
pradātāraḥ śubhācārāḥ dayātmano mahāśayāḥ|
yogadhānasamādhānāḥ śuddhaprajñāvicakṣaṇāḥ||
sarve teṣu vimāneṣu viśrāntā vijitendriyāḥ|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tataḥ sarve'pi te teṣu vimāneṣu samāśritāḥ|
sarvapāramitādharmasāṁkathyaṁ saṁprakurvate||
tataste caṁkramasthāne kūṭāgāramanorame|
adhastāt kalpavṛkṣāṇāṁ hemarupyapalāśinām||
pravārarakṣadaṇḍānāṁ sarvālaṁkāralambinām|
caṁkramya tatra te sarve viśramya samupāśritāḥ||
ṣaḍgatibhavasaṁcāranānāduḥkhānubhāvinaḥ|
bhavacāranirutsāhāḥ saddharmābhiratāśayāḥ||
triratnasmṛtimādhāya saṁtiṣṭhantei samāhitāḥ|
tada teṣāṁ ca sarveṣāṁ prādurbhūtāni sarvataḥ||
saratnadravyabhogyāni sarvopakaraṇānyapi||
evaṁ te kinnarāḥ sarve saddharmaśrīsukhānvitāḥ|
triratnabhajanaṁ kṛtvā tiṣṭhante bodhimānasāḥ|||
evaṁ tasya jagadbhartuḥ kāyo mahadvṝṣāśrayaḥ|
tenāsau trijagannātho dharmakāye'bhirājate||
tato'nyasmin vile lomnaḥ sūryaprabhātkidhe punaḥ|
kanakaparvatāḥ santi dvādaśaśatalakṣakāḥ||
tadaikaikasya śṛṁgāni daśaśataśatāni ca||
tatraikaikasya pārśvāni daśalakṣaśatāni ca|
210
tatraikaikatra pārśvāṇi saptaratnamayojjvalaḥ||
udyānāni vicitrāṇi maṇḍitāni suradrumaiḥ||
puṣkariṇyo'pyanekāśca svaṣṭāṁgaguṇasaṁyutaiḥ|
jalaiḥ padmādipuṣpaiśca paripūrṇāḥ sugandhibhiḥ||
kūṭāgārāṇi lakṣāṇi hemaratnamayāni ca|
vicitradivyaratnādimaṇḍanālaṁkṛtāanyapi||
teṣāṁ madhye mahāratnaṁ sāradakosidho mahān|
cintāmaṇirjagadbhadravāṁccitārthābhipūrakaḥ||
teṣu sarveṣvasaṁkhyeyā bodhisattvā samāśritāḥ|
triratnabhajanaṁ kṛtvā nivasanti samāhitāḥ||
yadā te bodhisattvāstaṁ cintāmaṇimupasthitāḥ|
sambhyarcya yathākāmaṁ prārthayanti jagaddhite||
tadā teṣāṁ sa sarvārthaṁ pūrayati yathepsitam||
evaṁ śrīsukhasaṁpannāḥ saṁtiṣṭhante jinātmajāḥ||
yadā tatra pratiṣṭhāste bodhisattvāḥ śubhāśayāḥ|
prajalpante mahāvidyāmanusmṛtvā ṣaḍakṣarīm||
tadā paśyanti te sarve sukhāvatyāṁ samāśritam|
amitābhaṁ jinaṁ taṁ ca sarvalokādhipaṁ prabhum||
sarvān buddhāṁśca paśyanti sarvakṣatrasamāaśritān|
bodhisattvān samāsattvān sarvāṁśca sadguṇākarān||
evaṁ sarvān jinān tṛptān bodhisatvāṁśca te mudā|
sarve tenāpi niṣkramya caṁkramante yathepsite||
kecidratnamayodyāne puṣkariṇītaṭeṣvapi|
kecitparvatapārśveṣu kalpavṛkṣataleṣvapi||
tatra paryaṁkamābhujya pariśuddhatrimaṇḍalāḥ|
ṛjukāyāḥ smṛtimanto dhyātvā tiṣṭhanti yoginaḥ||
evaṁ tasya jagadbhartuḥ kāya sarvavṛṣāśrayaḥ|
tenāyaṁ trijagannātho dharmakāyo virājate||
211
tato'nyasmin vile lomna indrarājābhidhe punaḥ|
nagāśītisahasrāṇi hemaratnamayāni ca||
teṣvavaivarttikā dhīra bodhisattvāḥ samāśritāḥ||
mahāsattvā mahābhijñā koṭilakṣasahasrakāḥ||
tatra madhye samudbhūtaṁ cintāmaṇiṁ mahattaram|
taṁ te sarve samabhyarcya prārthayanti prārthayanti yadepsitam||
tadā teṣāmabhiprāyaṁ sarveṣāmapi vāṁchitam|
asau cintāmaṇiḥ sarvaṁ saṁpūrayati sarvadā||
teṣāṁ na vidyate kiṁcidduḥkhaṁ kadāpi bhāvikam|
bādhyante nāpi te sarve kleśai rogādibhiḥ sadā||
sadāpi te mahāsattvāścaturbrahmavihāriṇaḥ|
triratnārādhanaṁ kṛtvā saṁcarante jagaddhite||
evaṁ tatra mahābhijñāḥ bodhicaryāvivartikāḥ|
saṁbodhinihitātmānaḥ saṁtiṣṭhante samāhitāḥ||
tato'nyasmin vile lomno mahauṣadhyabhidhe ca punaḥ|
navanavetisāhasraparvatāstatra santyapi||
keciddhemamayā rupyamayā vajramayā api|
indranīlamayāścāpi padmarāgamayā api||
marakatamayāścāpi kecicca sfaṭikā api|
sarvaratnamayāścāpi vidyamte tatra bhūdharāḥ||
tatrānekasahāsrāṇi prathamabodhicāriṇām|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
te sarve'pi na bādhyante kleśairduḥkhaiḥ kadācana|
bhadraśrīguṇasaṁpattisamanvitā nirādhayaḥ||
suśīlā vimalātmānaścaturbrahmavihāriṇaḥ|
saṁbodhipraṇidhiṁ kṛtvā saṁcarante susaṁvare||
teṣu parvataśṛṁgeṣu pārśveṣu ca samantataḥ|
gandharvāṇāṁ sahasrāṇi nivasanti bahūni ca||
212
sarve'pi te mahāyānacaryāvratasamāhiatāḥ|
pariśuddhāśayā dhīrāḥ saṁbodhinihitāśayāḥ||
satataṁ dharmasaṁgītisaṁpravṛttimahotsavaiḥ|
lokeśasmṛtimādhāya pravartante sadā śubhe||
etaddharmamahotsāhaṁ sarve te bodhicāriṇaḥ|
trividhamokṣāṇi saṁcintya bhāvayanti sunirvṛtim||
tataste bhavasaṁcāre sukhaduḥkhādibhāvinaḥ|
saṁbodhipraṇidhiṁ kṛtvā saṁtiṣṭhante samādhiṣu||
tato'nyasmin vile lomnaścitrarājo'bhidhe punaḥ|
pratyekabuddhakoṭīnāṁ niyutāni śatāni ca||
saptaratnamayogānāṁ pārśveṣu gahvareṣvapi|
dhyātvā smṛtimupasthāpya saṁtiṣṭhante samādhiṣu||
sarve'pi te mahābhijñā maharddhikā vicakṣaṇāḥ|
vividhaprātihāryāṇi darśayanti viyadgatāḥ||
tataste saptaratnāṁgasānuṣu samupāśritāḥ|
vividhadharmasāṁkathyaṁ kṛtvā tiṣṭhanti moditāḥ||
tataste kalpavṛkṣāṇāṁ chāyāsu samupāśritāḥ|
samādhinihitātmāanaḥ saṁtiṣṭhante samāhitāḥ||
tataste kalpavṛkṣebhyaḥ prārthayitvā samādarāt|
saratnadravyabhogyāni bhuktvārthibhyo dadanti ca||
evaṁ tatra mahābhijñāḥ pratyekasugatāḥ sthitāḥ||
dhyātvā sattvahitaṁ kṛtvā saṁcarante samantataḥ||
evamanyeṣu sarveṣu lomnāṁ ca vivareṣvapi|
brahmādayo munīndrāśca śakrādayo'pi cāmarāḥ||
gandharvāḥ kinnarāḥ siddhāḥ sādhyā rudrā gaṇādhipāḥ|
bhairavā mātṛkāḥ sarvā mahākālagaṇā api||
bhūtāḥ pretāḥ piśācāśca kumbhāṇḍā rākṣasādayaḥ|
nāgāśca garuḍā daityāḥ svasvadharmānucāriṇaḥ||
213
brahmaṇā vaiṣṇavāḥ śaivā yogino brahmacāriṇaḥ|
nirgranthāastīrthikāścāpi yatayaśca tapasvinaḥ||
rājānaḥ kṣatriyā vaiśyāḥ śūdrāḥ sarve ca mānavāḥ|
evaṁ ca prāṇinaḥ sarve yāvanto bhavacāriṇaḥ||
svasvakulavratācārasaṁratā dharmacāriṇaḥ|
sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ||
yadā te taṁ jagannāthaṁ dhyātvā smṛtvā samādarat|
triratnaṁ praṇayanto'pi saṁbhajante samāhitāḥ||
tadā teṣāmabhiprāyadharmaśrīguṇasādhanam|
sarveṣāmapi tatsarvaṁ saṁsidhyate yathepsitam||
evaṁ tasya jagacchāstuḥ kāyassarvavṛṣālayaḥ|
tenāsau trijagannātho dharmarājo virajate||
tadagre vivare lomnāṁ dhvajāgre sarvepaścime|
aśītyagasahasrāṇi santi ratnamayānyapi||
vidyante kalpavṛkṣāṇāṁ koṭilakṣaśatāni ca|
candanāgurusaugandhipuṣpafaladrumā api||
sarvā vajramayī bhūmīścandrakāntiprabhāsamāḥ|
kūṭāgārasahasrānāṁ koṭīniyutaśatāni ca||
teṣu sarveṣu sauvarṇasaptaratnamayeṣu ca|
sopānādīni sauvarṇasaptaratnamayānyapi||
kūṭāgāreṣu sarveṣu teṣu tathāgatāḥ sthitāḥ|
saṁbodhisādhanaṁ dharmaṁ nirdiśanti jagaddhite||
evaṁ te sugatāḥ sarve jambūdvīpe nṛiṇāmapi|
sarvāḥ pāramitāścāpi nirdiśanti sadāpi ca||
evaṁ te sarvadā kāle vividhāṁ dharmadeśanām|
kṛtvā sattvahitārthena saṁtiṣṭhante samāhitāḥ||
evaṁ tasya jagacchāstuḥ kāyaḥ sarvavṛṣāśrayaḥ|
tenāsau trijagacchāstā dharmakāyo virājate||
214
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt|
bhagavan punaranyāni lomavivarāṇi santyapi|
tāni sarvāṇi me śāstaḥ samupadeṣṭumarhasi||
iti taduktamākarṇya bhagavān sa munīśvaraḥ||
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
kulaputra na vidyante tato'tikramya dakṣiṇe|
pādāṁguṣṭhe jagadbharturbhramanti caturabdhayaḥ||
tadaṁguṣṭhādviniṣkramya yadā patati vāḍave|
tadā tadudakaṁ sarvaṁ bhasmatvamadhiyāsyati||
evaṁ tasya jagadbhartuḥ sarvadharmālayā tanuḥ|
tenāyaṁ trijagadbhartā dharmārājo'bhirājate||
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt||
bhagavan bhagatādiṣṭaṁ mahātmyaṁ trijagatprabhoḥ|
śrutvāhaṁ paramāścaryaṁ prāpto'smi khalu sāmpratam||
tacchrutvā bhagavāṁcchāstā śākyasiṁho jagadguruḥ|
viṣkambhinaṁ tamālokya papracchaivaṁ samādarāt||
kulaputra kimarthaṁ tvam paramāścaryaṁ prāptavān|
etatsatyaṁ mamāgre'tra vaktumarhati sarvathā||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ samālokyaivamabravīt||
yadasau bhagavānnāthaḥ sarvadharmasamāśrayaḥ|
traidhātuko'dhipālendro dharmarājo'bhirājate||
yadasya śaraṇaṁ gatvā śraddhayā samupasthitāḥ|
dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye||
tadā teṣāmabhiprāyaṁ saddharmaguṇasādhane|
bhadraśrīsukhasaṁpattirapi sarvaiva sidhyate||
215
dhanyāste sukhitāḥ sarve yasya traidhatukaprabhoḥ|
saddharmaguṇāsāṁkathyaṁ śṛṇvanti śraddhayā mudā||
ye cāpyasya guṇāśaṁsākāraṇḍavyūhasūtrakam|
likhellikhāpayedvāpi paṭhecca pāṭhayedapi||
śrutvā ca manasā nityaṁ bhāvayet sarvadādarāt|
vistareṇa tadarthaṁ ca parebhyaḥ samupādiśet||
so'pi dhanyo mahāsattvo bodhisattvaḥ guṇāśayaḥ|
niṣpāpaḥ pariśuddhātmā pariśuddhendriyo bhavet||
nāpi sa bādhyate kleśairduḥkhaiśca bhavacārikaiḥ|
na vāpi jāyate hīnakuleṣu durgatiṣvapi||
tasya kāye jvarāścāṣṭau rogāḥ kuṣṭhādayo'pi ca|
vividhā vyādhayaḥ sarve jāyeranna kadācana||
na ca hīnendriyaścāsau nāpi duḥstho durāśayaḥ|
balavān paripuṣṭāṁgaḥ śuddhendriyaḥ sukhī sudhīḥ||
saddharmasādhanotsāhī saṁbuddhaguṇalālasaḥ|
triratnabhajanaṁ kṛtvā saṁcareta jagaddhite||
etatpuṇyaviśuddhātmā pariśuddhendriyaḥ kṛtī|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti tena samākhyātaṁ śrutvā sa bhagavān mudā|
viṣambhinaṁ tamālokya punarevaṁ samādiśat||
sādhu sādhu mahāsattva tvamīdṛkpratībhānavān|
yallokeśaguṇodbhāvamāhātyamanubhāṣase||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
pramodito munīndraṁ taṁ samālokyaivamabravīt||
bhagavan yadahaṁ bhāṣe lokeśaguṇasatkathām|
etallokasabhāmadhye tadbhavato'nubhāvataḥ||
yadāhaṁ bhagavannatra lokeśasukṛtotkathām|
bhāṣāmīme tadā sarve lokāḥ śraddhārpitāśayāḥ||
216
tadanuśaṁsanaṁ śrutvā sarbe'pīme sabhāśritāḥ|
brahmendrāsuranāgendrapramukhā anumoditāḥ||
asya trailokanāthasya sadā śaraṇa āsthitāḥ|
dhyātvāpyārādhituṁ nityaṁ samabhīcchanti sāmpratam||
iti tena samākhyāte bhagavān sa munīśvaraḥ|
viṣkambhinaṁ taṁ samālokya punareva samādiśat||
sādhu sādhu sudhioiro'si yattvamatra punaḥ punaḥ|
protsāhayannimāṁllokān sarvān karoṣi bodhitān||
tadahaṁ te prasanno'smi yatsvayaṁ me sabhāśritāḥ|
sarve'sya trijagadbhartuḥ dharmaṁ protsāhya nanditāḥ||
ityādiṣṭaṁ munīndreṇa viṣkambhī so'bhinanditaḥ|
bhagavantaṁ tamānamya prārthayadevamādarāt||
bhagavaṁstrijagadbhartustāni lomavilānmyaham|
draṣṭumicchami tacchāstaḥ sandarśayitumarhati||
iti saṁprārthite tena viṣkambhinā sa sarvavit|
bhagavāṁstaṁ mahāsattvaṁ samālokyaivamādiśat||
agrāhyā kulaputrastre lomavilā jagatprabhoḥ|
asaṁspṛśyā asaṁdṛśyā yathākāśastathā kila||
teṣu samantabhadrādyā bodhisattvā jinātmajāḥ|
sarve dvādaśa varṣāṇi saṁbhramante samantataḥ||
sarvaṁ tenaiva dṛṣṭāni tāni lomavilāni hi|
buddhairapi na dṛśyante teṣveva saṁsthitairapi||
kimanyairbodhisattvaistauirarhadbhirbrahmacāribhiḥ|
yogibhirṛṣibhiścāpi dṛśyante naiva kenacit||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
ye ca samantabhadreṇa dṛśyante bhramatāpi na|
yāni buddhairna dṛśyante tatraiva saṁsthitairapi||
217
bhagavaṁstāni saṁdraṣṭuṁ śaknuyāṁ kathameva hi|
hā me janma niḥsāraṁ yanna dṛṣṭo sa jagatprabhuḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
mayāpi kulaputrāsya lomavilāni yatnataḥ|
cirāt saṁvīkṣamāṇena dṛśyante tāni sarvataḥ||
kulaputra sa lokeśo māyāvī sūkṣmarupakaḥ|
arupyadṛśyamāṇye'pi nirākāro niraṁjanaḥ||
atha rupī maharupo viśvarupo mahākṛtiḥ|
ekādaśaśiraskaṁśca śatasahasrahastakaḥ||
koṭiśatasahasrākṣo divyarupaḥ surupakaḥ|
mahāyogī mahāprājñaḥ paramārthayogapālakaḥ||
sucetano mahābhijño bodhisattvo jagatprabhuḥ|
kulīnastrijagadbhartā sarvadharmādhipeśvaraḥ||
sarvasattvasamuddhartā saṁsārodadhitārakaḥ|
mahāsattvo mahāyānadharmaśāstā jagadguruḥ||
traidhātukajagannātho dharmadhātusvarupaddhṛk|
sarvajñastrigunādhāro niḥkleśo vimalendriyaḥ||
arhan saṁbodhimārgasthaḥ sarvasattvahitārthabhṛt||
sarveṣu bhadradharmeṣu chāyābhūto nirākulaḥ|
saṁbodhidharmasaṁbhārapūrakaḥ śrīguṇākaraḥ||
brahmacārī viśuddhātmā sarvalokaśubhaṁkaraḥ|
sarvapāramitādhartā sarvasaṁghādhipeścaraḥ||
evaṁ śrīmānmahāsattva āryāvalokiteśvaraḥ|
bodhisattva mahābhijñaḥ sarvasamādhibhṛdvaraḥ||
kenāpi dṛśyate nāsau sarvadharmamayāśrayaḥ|
acintyo hyasamīkṣo'pi sarvanirmāṇarupadhṛk||
sarvasattvān samālokya durgatitaḥ prayatnataḥ|
218
samuddhṛtya śubhe dharme yojayati prabodhayan||
durdāntānapi saṁpaśyan prātihāryāṇi darśayan|
bodhayitvā prayatnena yojayati susaṁvare||
bodhisattvān mahāsattvāṁśca paripācayan|
bodhimārge pratiṣṭhāpya pālayatyātmajāniva||
evaṁ sa trijagannātho jagatsarvaṁ prabodhayan|
bodhimārge pratiṣṭhāpya saṁprayāyāt sukhāvatīm||
sukhāvatyāṁ munīndrasya śaraṇe samupasthitaḥ|
sadānuśāsanam dhṛtvāa saṁcarante jagaddhite||
tasyāmitābhanāathasya pītpā dharmāmṛtaṁ sadā|
sarvasattvahitādhānaṁ vrataṁ dhṛtvādhitiṣṭhati||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokayaivamabravīt||
bhagavaṁstaṁ jagannāthamāryāvalokiteśvaram|
kenopāyena paśyeyamahaṁ kutra kadā katham||
bhagavan sa jagannātho yenopāyena dīkṣyate|
tadupāyaṁ samādeṣṭumarhati me bhavān guruḥ||
iti saṁprārthite tena bhagavān sarvavijjinaḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputra sa lokeśaḥ sattvānuddhṛtya sarvataḥ|
prathamamatra samāgaccheta sabhāyāṁ mama darśane||
iti śāstrā samādiṣṭaṁ śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivabravīt||
anujānāamyahaṁ śāsta yatsa nātha ihāvrajet|
kadehāsau jagannātha āgacchettata samādiśa||
iti taduktamākarṇya bhagavāṁstaṁ jinātmajam|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputra samālokya punarevaṁ samādiśat||
kulaputra yadā sarvasattvo bodhipathāsthitaḥ|
219
bhavati sa mahāsattvaḥ prathamamāsarediha||
iti śāstroditaṁ śrutvā viṣkambhī sa viṣāditaḥ|
kapolaṁ svakale dhṛtvā manasaivaṁ vyacintayat||
hā mayā kiṁ kṛtaṁ pāpaṁ yadasya tribhavaprabhoḥ|
sarvadharmādhināthasya darśanaṁ prāpsyate na hi||
kiṁ mamānena kāyena suciraṁ jīvitena ca|
vinā sandarśanenātra lokeśsya jagadguroḥ||
kadāhaṁ tasya nāthasya dṛṣṭvā mukhasudhākaram||
kleśatāpahataṁ lapsye prahlādanaṁ mahatsukham||
kadāsya caraṇāmbhoje śaraṇe samupasthitaḥ|
praṇatvā śrīguṇaṁ lapsye sarvasattvahitārthadam||
kadāsya bhajanaṁ kṛtvā pītvā dharmāmṛtaṁ sadā|
mahānandasukhotsāhaiḥ saṁcareyaṁ jagaddhite||
kadāsya śāsanaṁ dhṛtvā kṛtvā sarvahitaṁ sadā|
saṁbodhiśrīsukhaṁ prāptuṁ saṁgaccheyaṁ sukhāvatīm||
kadā gatvā sukhāvatyāmamitābhaṁ munīśvaram|
samīkṣya samupāśritya bhajeyaṁ sarvadā mudā||
tatsaddharmāmṛtaṁ pītvā kṛtvā dharmamayaṁ jagat|
saṁbuddhapadamāsādya yāsyāmi nirvṛtiṁ kadā||
ityevaṁ manasā dhyātvā viṣkambhī sa puro gataḥ|
bhagavantaṁ punarnatvā prārthayadevāmādarāt||
bhagavan sa jagadbhartā kadeha samupāsaret|
draṣṭumicchāmi taṁ nāthaṁ sarvathāhaṁ kuhāpi hi||
yenopāyena nātho'sau yathā saṁdrakṣyate mayā|
tadupāyaṁ tathā mahyaṁ samupādeṣṭumarhatti||
iti tatprārthitaṁ śrutvā bhagavān vihasannapi|
viṣkambhinaṁ samālokya punareva samādiśat||
kulaputrāgataḥ kālo lokeśasya na sāmpratam|
220
samaye'sau mahābhijño hyavaśyamācarediha||
durlabhaṁ kulaputrāsya darśanaṁ tribhave prabhoḥ|
kadācitkenacitkāle kathaṁcillabhate khalu||
yadasau sarvalokeśaḥ sārvadharmādhipaḥ prabhuḥ|
saddharmaguṇasaṁbhartābhadraśrisaṁpadāśrayaḥ||
sarveṣāmapi sattvānāṁ ṣaḍgatibhavacāriṇām|
trātā bhartā pitā mātā sanmitraṁ sadgururgatiḥ||
śaraṇyaṁ parāyaṇaṁ dvīpaḥ suhṛdbandhurhitārthadaḥ|
bhavodadhisamuddhartā kleśāgniśamanāmṛtaḥ||
sarvamāranihantāpi sarvaduṣṭabhayāpahā|
saṁbodhimārgasaṁdeṣṭā nirvṛtipadadeśakaḥ||
evamasau maheśākhyaḥ sarvalookādhipeśvaraḥ|
bodhisattvādhipaḥ śāstā sarvasaṁghavināyakaḥ||
saṁsāre tasya saddharmaśravaṇaṁ cāpi durlabham|
nāmāpi grahaṇaṁ cāpi smaraṇaṁ cāpi durlabham||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
abhidhānaṁ samuccārya saṁbhajante samāhitāḥ||
etatpuṇyānubhovena sarve te vimalendriyāḥ|
niḥkleśā vimalātmāno bhavanti bodhicāriṇaḥ||
tataste bhadritācārāścaturhmavihāriṇaḥ|
poṣadhaṁ saṁvaraṁ dhṛtvā saṁcarama samāhitāḥ||
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|
triratnabhajanotsāhaiḥ saṁcareran jagaddhite||
tataste syurmahāsattvā bodhisattvā jinātmajāḥ|
ṣaḍakṣarīṁ mahāvidyāṁ vidyārājñīṁ samāpnuyuḥ||
yadā ṣaḍakṣarī vidyāṁ saṁprāpya ye jinātmajāḥ|
dhyātvā smṛtvā samuccārya japanti śraddhayā sadā||
tadā tasya jagadbhartuḥ sarvadharmamayāśraye|
221
lomavileṣu jāyeran sarve te sugatātmajāḥ||
tatastenaiva saṁsāare saṁsareyuḥ kadācana|
tasyaiva lomarandhreṣu jātā bhrameyurābhavam||
tatraiva saṁbhavantaste saṁbodhijñānasādhanam|
bodhicaryāvrataṁ dhṛtvā saṁtiṣṭheran samāhitāḥ||
tatraiva saṁsthitāte'pi vinā duṣkaracaryayā|
sukhena prāpya saṁbodhiṁ nirvṛtipadamāpnuyuḥ||
iti śāstra samādiṣṭaṁ śrutvā sa sugatātmajaḥ|
viṣkambhī munīrājaṁ taṁ samālokyaivamabravīt||
bhagavan prāptumicchāmi vidyāṁ ṣaḍakṣarīm|
tadbhavān ma imāṁ vidyaqaṁ samarcayitumarhati||
iti tatprārthitaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
durlabhāṁ kulaputremāṁ vidyārājñīṁ ṣaḍakṣarīm|
buddhā api na jānanti prāgevānye jinātmajāḥ||
ityādiṣṭaṁ munīndreṇa viṣkambhī sa viṣāditaḥ|
bhagavantaṁ samālokya punarevaṁ nyavedayat||
yadbhagavanna jānanti sarve buddhā jinātmajāḥ|
tatkuto'hamimāṁ vidyāṁ prāpsyāmi tadupādiśa||
iti taduktamākarṇya bhagavān sarvavijjinaḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
vidyeyaṁ kulaputrāsya lokeśasya jagatprabhoḥ|
paramahṛdayaṁ hīti sarvabuddhairnigadyate||
tadiyaṁ durlabhā vidyā sarvavidyāvināyakāḥ|
jānāti ya imāṁ vidyāṁ paramārthaṁ sa vetti hi||
ityādiṣṭe munīndreṇa viṣkambhī ca jinātmajaḥ|
bhagavantaṁ samālokya papracchaivaṁ samādarāt||
bhagavan sa mahāsattvo vidyate'pi bhavālaye|
222
jānīta ya imāṁ vidyāṁ taṁ darśayitumarhati||
iti saṁprārthite tena bhagavāṁstaṁ mahāmatim|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
jānīte kulaputrātra kaścitteṣāṁ ṣaḍakṣarīm|
mahāvidyāṁ maheśākhyāṁ sarvatraidhātukeṣvapi||
eṣā mahattarī vidyā sarvayogāstamodhalā|
yannāpi jñāyate buddhaiḥ sarvairapi jinātmajaiḥ||
enāṁ vidyāṁ samicchantaḥ sarvabuddhā jinā api|
bhramanti bodhisattvāśca daśadikṣu samantataḥ||
kutaścillabhyate naiva buddhaistaistu gatairapi|
bodhisattvaiśca taiḥ sarvairevameṣā sudurlabhā||
kenacillabhyate'pyeṣā bhramatā sucirādiha|
bahupuṇyānubhāvena lokeśvaraprasādataḥ||
dhanyāste bahupuṇyoghā bodhiśrīguṇalābhinaḥ|
satataṁ ye japantyenaṁ lokeśahṛdayaṁ mudā||
japati yo yadā yatra vidyāmenāṁ ṣaḍakṣarīm|
tadā tasyāntike buddhāḥ sarve'pyurupāśritāḥ||
bodhisattvāśca sarve'pi mahāsattvā maharddhikāḥ|
rakṣeyustaṁ mahāsattvaṁ sametya samupasthitāḥ||
ṣaḍvapāramitāḥ sarvāḥ tasya dvārasamāśritāḥ|
saṁbodhisādhanopāyasiddhiṁ dadyurjagaddhite||
dvātriṁśadeva putrāśca sarve saparivārakāḥ|
jalpakaṁ taṁ samālokya rakṣeyurvipadāśritāḥ||
catvāraśca mahārājāḥ sasainyasacivānutāḥ|
tasya rakṣāṁ prakuryuste daśadikṣu vyavasthitāḥ||
sarve nāgādhipāścāpi dharaṇīsamupāśritāḥ|
tasya rakṣāvidhānārthaṁ dṛṣṭvā dadyurmahāmaṇim||
bhaumā yakṣāśca sarve'pi āśritāḥ saṁprasāditāḥ|
223
tasya rakṣā prakurvanti saṁcareran samantataḥ||
buddhāśca bahavastasya kāyalomavilāśritāḥ|
sādhukāraṁ pradatvaivaṁ varṇayeyuḥ prasāditāḥ||
dhanyastvaṁ kulaputrāsi yadīdṛgcchrīguṇākaram|
cintāmaṇiaṁ mahāratnaṁ prāptavān sādhu sanmate||
saptavaṁśāśca te sarve pariśuddhatrimaṇḍalāḥ|
niḥkleśā vimalātmāno labheyurnirvṛteḥ padam||
tava kukṣi sthitāścāpi sarve prāṇigaṇāḥ khalu|
bodhisattvā mahāsatvā bhaveyuśca nirvartikāḥ||
evaṁ tasyāḥ ṣaḍakṣaryā vidyāyāḥ puṇyamuttamam|
aprameyamasaṁkhyeyamiti prāhurmunīśvarāḥ||
yaścādārādimāṁ vidyāmahārājñīṁ ṣadakṣarīm|
mūrdhni kaṇṭhe bhuje vāpi badhvā dadhyāt samāhitaḥ||
sa sarvapāpanirmuktaḥ pariśuddhatrimaṇḍalaḥ|
niḥkleśaṁ pariśuddhātmā vajrakāyo bhaved dhruvam||
buddhadhātumaṇistūpa iva dharmamayāśrayaḥ|
saṁbodhijñānasadratnarāśiśrīsadguṇāśrayaḥ||
tathāgataguṇadhāraḥ saddharmaguṇasāgaraḥ|
boddhisatvo mahāsattvo mahāsamṛddhimān||
yaścāpīmāṁ mahāvidyāṁ gṛhītvā vidhito mudā|
śrīmallokeśvaraṁ dhyātvā japennityaṁ samāhitaḥ||
sa sarvapātakairmuktaḥ pariśuddhatrimaṇḍalaḥ|
bhavet saddharmadigdhīmānakṣayapratibhānavān||
sarvadharmādhipaḥ śāstā jñānarāśisamṛddhimān|
bhavedbhadrasamācārī caturbrahmavihārikaḥ||
sarvavidyādhirājendraścakravartī guṇākaraḥ|
ṣaṭkapāramitāṁ nityaṁ saṁpūrayeddine dine||
ye ca tasya samucchvāsaiḥ spṛśyante te'pi nirmalāḥ|
224
bodhisattvā mahāsattvā bhaveyuravivartikāḥ||
ye cāpi tasya vastrāṇi spṛśanti te'pi nirmalāḥ|
bodhisattvāḥ sudhīrāḥ syuścaramabhavikāḥ khalu||
ye cāpi japamānaṁ taṁ paśyanti te'pi nirmalāḥ|
caramabhavikāḥ sarve bhaveyuḥ sugatātmajāḥ||
pakṣiṇaḥ paśavo vāpi sarve'pi prāṇinaśca ye|
paśyanti japamānaṁ taṁ te syussarve jinātmajāḥ||
evametanmahāvidyājapamānasya sanmateḥ|
puṇyaśrīguṇasaṁpattisaṁcodanāditā jinaiḥ||
iti śāstrā smādiṣṭaṁ niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan prāptumicchāmi mahāvidyāṁ ṣaḍakṣarīm|
tatkutaḥ kathamāpsyāmi bhavānadeṣṭumarhati||
yo mee dadyādimāṁ vidyāṁ sarvāvidyādhipeśvarīm|
sarvayogaguśreṇīṁ sarvadhyānaguṇārthadām||
saṁbodhijñānasaṁbhartrīṁ nirvāṇamārgadarsanīm|
kleśavidyāyatanīṁ bhadrāṁ saddharmavirājatīm||
ṣaḍgatibhavasaṁcārakleśasukhāgniśāminīm|
bodhisaṁbhārasaṁbhartrīṁ sarvajñajñānadāyinīm||
tasmādahaṁ caturdvīpān saptaratnābhipūritān|
saṁpradātuṁ samicchāmi satyametanmayoditam||
sa hi mātādhimātā me pitā saṁsāradarśakaḥ|
mitrāṇāmapi sanmitraṁ guruṇāmapi sadguruḥ||
tasyāhaṁ śāsanaṁ dhṛtvā śaraṇe sarvadāśritaḥ|
nirvikalpaḥ samādhānaḥ saṁcareyaṁ mudā sarvataḥ||
iti me bhagavan vakyaṁ satyamevānyathā na hi|
tatra māṁ preṣayitvāśu yatrāsau sadguruḥ sthitaḥ||
daśadikṣvapi sarvatra traidhātubhuvaneṣvapi|
225
yatrāsau saṁsthitaḥ śāstā tatrāpi gantumutsahe||
iti me khedatā citte kāye'pi vidyate na hi|
sarvaṁ bhavān vijānīte tadarthe me prasīdatu||
bhavāneva jagacchāsta sarvadharmahitārthabhṛt|
tanme'nugrahaṁ kṛtvā pūrayatu manoratham||
etattenoditaṁ śrutvā bhagavān sarvasārthadik|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputrāhamapyasyā vidyāyāḥ karaṇe purā|
lokadhātuṣu sarvatra paryabhraman samutsukaḥ||
buddhakṣetreṣu sarveṣu suciraṁ bhramatā mayā|
na labdheyaṁ mahāvidyā sakāśāt kasyacinmuneḥ||
tato ratnottamākhyāyāṁ lokadhātau mudā caran||
tatraratnottamākhyasya saṁbuddhasya puro vrajan|
tasya ratnottamasyāgre sāṁjaliḥ samupācaran||
pādau natvāśruliptāsyaḥ saṁvīkṣyaivaṁ nyavedayan||
bhagavannahamāyāmi bhavatāṁ śaraṇe'dhunā|
tanme'rhati bhavān dātuṁ mahāvidyāṁ ṣaḍakṣarīm||
iti mayoditaṁ śrutvā ratnottamaḥ sa sarvavit|
saṁbuddho'śruviliptāsyaṁ māṁ paśnnevamādiśat||
kulaputrāśru mā muṁca yadarthe tvamihāgataḥ|
naitanme vidyate nūnaṁ tadanye prārthayerhi taṁ||
yadi te'sti samīcchā hi prāptuṁ vidyāṁ ṣaḍakṣarīm|
gaccha padmottamākhyāyāṁ lokadhātau mahāmate||
tatra padmottamo nāma tathāgato munīśvaraḥ|
saddharmaṁ samupādiśya viharati jagaddhite||
sa evemāṁ vijānīte mahāvidyāṁ ṣaḍakṣarīm||
tadenāṁ taṁ samārādhya prārthayasva munīśvaram|
sa te śāstā mahābhijñaḥ sarvadharmādhipo jinaḥ|
226
dadyādenāṁ mahāvidyāṁ ṣaḍakṣarīṁ jagaddhite||
iti tena samādiṣṭaṁ niśamyāhaṁ prasāditaḥ|
tataḥ padmottamākhyāyāṁ lokdhātau mudācaram||
tatra padmottamaṁ nāma saṁbuddha taṁ sabhāśritam|
dūrato'haṁ samālokya sahasā samupācaram||
tatra gatvā purastasya padmottamasya sadguroḥ|
pādābje sāṁjalirnnatvā prārthayamevamādarāt||
bhagavan sarvalokeṣu buddhakṣetreṣvahaṁ bhraman|
ṣaḍakṣarīṁ mahāvidyāṁ prāptukāma ihācare||
yasyāḥ smṛtimātrena pariśuddhatrimaṇḍalāḥ|
labheyurdurlabhāṁ bodhiṁ tasyā arthe'hamāvraje||
yadarthe'hamasaṁkhyeyālokadhāturbhramanniha|
bhavaccharaṇamāyāmi tatsāfalyaṁ karotu me||
iti tenoditaṁ śrutvā padmottamaḥ sa sarvavit|
subuddho māṁ parikliṣṭaṁ samālokyaivamādiśat||
dhanyo'si kulaputrastvaṁ yadarthe'khinnamānasaḥ|
buddhakṣetreṣu sarveṣu bhramanniha samāgataḥ||
tadarthaṁ te mahāsatva pūrayāmi jagaddhite|
tatpuṇyaguṇamāhātmyaṁ vakṣye śṛṇu samāhitam||
tadyathā kulaputrāsyā vidyāyāḥ puṇyamuttamam|
apreyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
sarvasthāṇurajaḥkṛtvā tatsaṁkhyātuṁ praśakyate|
ṣaḍakṣarīmahāmantrajapapuṇyaṁ na śakyate||
sarvābdhibālukānāṁ ca saṁkhyākartuṁ praśakyate|
sarvabhūtalasaṁjātavrīhisaṁkhyā ca vidyate||
sarvasamudratoyānāṁ bindusaṁkhyā ca vidyate|
sarvanadījalānāṁ ca bindusaṁkhyāpi vidyate||
sarvabhūtṛṇavṛkṣāṇāṁ patrasaṁkhyā ca vidyate|
227
sarveṣāmapi jantūnāṁ lomasaṁkhyā ca vidyate|
sadāvṛṣṭijalānāṁ ca bindusaṁkhyāpi vidyate||
sarvasattvā bhaveyuśca daśabhūmipratiṣṭhitāḥ|
yāvatteṣāṁ mahatpuṇyaṁ tato'pyetanmahattaram||
sarveṣu puṇyatīrtheṣu sarveṣvapi ca parvasu|
snānadānajapuṇyānāmetajjāvadvṛṣaṁ mahat||
sarve satvā bhaveyuśca ye tapobrahmacāriṇaḥ|
tān sarvān samabhyarcya bhojayeyurthāvidhi||
yāvatteṣāṁ mahatpuṇyaṁ bhadraśrīguṇasaṁpadam|
tato'pyabhyadhikaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
sarve sattvā bhaveyuśca pratyekasugatā api|
yaścaitān sugatān sarvān satkārairvidhinārcayet||
tasya yāvanmahatpuṇyaṁ saddharmaśrīguṇārthadam|
tato'pyabhyadhiokaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
yaścāpi sugatān satkārairvidhinārcayet|
tato'pyabhyadhikaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
evaṁ mahattaraṁ puṇyaṁ ṣaḍakṣarījapotthitam|
sarvairapi hi sarvajñaiḥ pramātuṁ naiva śakyate||
kathamaprameyaikena pramātuṁ śakyate'khilam|
evaṁ mahattaraṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
iti sarvairjinaiḥ khyātaṁ niśamyāhaṁ pramoditaḥ|
etāṁ ṣaḍakṣarīṁ vidyāṁ prāptumaicchan jagaddhite||
eṣo hi paramo dharmaḥ saṁbodhidharmasādhanaḥ|
sūkṣmo'nāgato'vyakto lokeśahṛdayaṁ varam||
sarvāḥ pāramitāḥ sarvatīrthasnānavratādikam|
sarvametanmahāvidyāmantrasaṁprāptikāraṇam||
yadā hyetanmahāvidyāmantrasiddhiravāpyate|
tadā sarvamahāvidyāsiddhiśrīguṇamāpnuyāt||
228
evametanmahopāyakuśālaṁ trijagaddhite|
lokeśasya jagadbharturhṛdayamantramuttamam||
evametanmahāvidyāmantraṁ saṁbodhisādhanam|
asaṁkhyeyaṁ mahatpuṇyamityākhyātaṁ munīścaraiḥ||
etāṁ ṣaḍakṣarī mahāvidyāṁ saṁprāptikāraṇe|
ahamapi purā sarvabuddhakṣetreṣvapi bhraman|
sarveṣāmapi buddhānāṁ śaraṇe samupāśritaḥ||
satkārairvidhānābhyarcya saṁprārthayamimāṁ varām||
kutrāpyetāṁ mahāvidyāṁ saṁbodhijñānasādhanīm|
kasyacit sugatasyāpi nādhyagacchan sakāśataḥ||
tato'pyahamimāḥ vidyāṁ samadhigantumutsukaḥ|
lokadhātau sukhāvatyāṁ prāgacchan saṁpramoditaḥ||
tatrāmitābhamālokya dūrato'haṁ sabhāśritam|
sāṁjaliḥ praṇatiṁ kṛtvā dūrataḥ samupācaran||
tasya śāsturmunīndrasya natvā pādāmbuje pure|
galadaśruviliptāsyaḥ saṁpaśyansamupāśrayam||
taddṛṣṭvā sa bhagavāṁcchāstā sarvajño māmupāśritam|
jānan mano'bhilāṣaṁ me samālokyaivamadiśat||
kutraputra ṣadakṣarīṁ vidyāmicchannihāgataḥ|
tvaṁ kimetanmamāgre'tra pravadaināṁ yadīcchasi|
ityādiṣṭaṁ jinendreṇa niśamyāhaṁ prasāditaḥ||
bhūyaḥ pādāmbuje tasya praṇatvaivaṁ nyavedayam||
bhagavannemicchāmi mahāvidyāṁ ṣaḍakṣarīm|
tadbhavānme manovāṁchāṁ saṁpūrayitumarhati||
bhagavan yadahaṁ sarvalokādhātuṣu sarvataḥ||
bhramanniha samāgacche prāptuṁ vidyāṁ ṣaḍakṣarīm||
sarveṣāmapi buddhānāṁ buddhakṣetreṣu sarvataḥ|
bhramito'hamimāṁ vidyāṁ samanveṣasamutsukaḥ||
229
sarveṣāmapi vuddhānāṁ śaraṇe samupāśritaḥ|
satkārairvidhinārādhya prābhajan śraddhayā mudā||
ekasyāpi munīndrasya sakāśāt kasyacinmayā|
labdhā neyaṁ mahāvidyā ṣaḍakṣarī śrutāpi na||
bhagavanstadbhavaṁcchāstā māṁ śaraṇaṁ samāgatam|
saṁpaśyan putravaddharme niyojayitumarhati||
bhagavan bhava me trātā bhartā gatiḥ parāyaṇaḥ|
bandhurmitra suhṛcchāstā gururnātho hitārthabhṛt||
dehi me bhagavan dharmadṛṣṭiṁ sarvārthadarśanīm|
śamaya me mahatkleśaṁ vahnitāpaṁ sudhāṁśuvat||
darśaya bodhimārgaṁ me sambuddhapuracāraṇam|
dehi dharmanidhānaṁ me saddharmaśrīsukhārthadam||
sthāpaya māṁ śubhe dharme saṁpreraya sunirvṛtim||
ityevaṁ bahudhāsau saṁpārthyamāno mayā muhuḥ|
amitābho jinendro'pi lokeśvaraṁ vyalokayat||
taddṛṣṭvāsau māhasattvo lokeśvaraḥ samutthitaḥ|
sāṁjaliḥ dharmarājaṁ taṁ pranatvaivamabhāsata||
bhagavan kimabhiprāyaṁ bhagatāṁ yatsamādiśa|
bhavadājñāṁ vahan mūrdhni kuryāmeva samādiśa||
ityukte lokanāthena bhagavān so'mitaprabhaḥ|
lokeśvaraṁ mahābhijñaṁ samālokyaivamādiśat||
pasya tvaṁ kulaputremaṁ padmottamaṁ munīśvaram|
ṣaḍakṣarīṁ mahāvidyāṁ prāptumiha samāgatam||
yo'yaṁ śāstā munīndro'pi saṁbuddho'pi tathāgataḥ|
jagatsattvahitādhānīṁ vidyāmicchannihāgataḥ||
taddehi kulaputrāsmai sarvasattvaśubhārthine|
śraddhābhaktiprasannāya mahārājñīṁ jagaddhiote||
ityādiṣṭe munīndreṇa lokeśvaro jagatprabhuḥ|
abhitābhaṁ jinendraṁ taṁ samalokyaivamabravīt||
230
bhagavan kathamatrāsmai vinā maṇḍaladarśanam|
anabhiṣicya dāsyāmi vidyāmimāṁ ṣaḍakṣarīm||
deyā neyaṁ mahāvidyā hyanabhiṣiktāya bhikṣave|
vītarāgāya duṣṭāya tīrthikāya durātmane||
deyā hīyaṁ mahāvidyā bhadraśrīguṇasādhanī|
susattvāya prasannāya mahāyānavratārthine||
bodhisattvāya vijñāya sarvasattvahitepsave|
śraddhāabhaktiprasannāya saddharmaguṇasādhane||
sarvasattvahitādhāne bodhicaryāvratodyate|
asthāne bhagavannasmai sugatāyārhate'pi hi||
dayā cedabhiṣiṁcainaṁ darśayitvāpi maṇḍalam|
tato'smai suprasannāya dāsyāmi bhavadājñayā||
iti niveditaṁ tena lokeśena niśamya saḥ|
amitābho munīndrastaṁ lokeśamevamabravīt||
kulaputra mayākhyātaṁ vidyādānavidhānaṁ tam|
nānāvidhiṁ samākhyātaṁ sarvairapi munīśvaraiḥ||
nailacūrṇaiḥ padmarāgacūrṇairmārakatairapi|
sauvarṇai rupyakaiścūrṇairvartanmaṇḍalaṁ guruḥ||
tathā śaktau puṣpacūrṇairgandhacūrṇaiḥ suraṁgakaiḥ|
vidhāya maṇḍalaṁ tīrtheṁ vābhiṣekaṁ pradāpayet||
yadyetāni na vidyante deśabhramaṇacāriṇaḥ|
sthānapadānvitasyāpi daridrasyāpi sanmateḥ||
ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam|
tīrthaśaṁkhābhiṣekaṁ vā datvā vidyāṁ samarpayet||
ityanena vidhānena kulaputra subhāvine|
asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī||
iti śāstramitābhena samādiṣṭaṁ niśamya saḥ|
mudito'haṁ samutthāya lokeśasya purogataḥ||
231
pādābje praṇatiṁ kṛtvā kṛtāṁjaliputo mudā|
lokeśvaraṁ tamālokya prārthayamevamādarāt||
bhagavan bhagatāmatra śaraṇe'haṁ samāgataḥ|
dadasva me mahāvidyāṁ ṣaḍakṣarīṁ jagaddhite||
yayāhaṁ sakalān sattvān samuddhṛtya bhavodadheḥ|
bodhimārge samāyujya prāpayeyaṁ sunirvṛtim||
tanme bhavān jagatsarvaṁ sattvaṁ saṁbuddhapadavāṁchine|
saṁbodhisādhinīṁ sarvavidyeśāṁ dātumarhati||
mayaivaṁ prārthyamāṇo'sau lokeśvaro vinoditaḥ|
saṁprādānme mahāvidyāṁ ṣaḍakṣarīmudāharan||
agre praṇavamasyānte maṇirasya saroruham|
hadbījamiti siddheyaṁ ṣaḍakṣarīti viśrutā||
saṁpradattāṁ samādāya mahāvidyāmahaṁ mudā|
prādāttasmai jagacchāstre muktāmālāṁ sa dakṣiṇām||
gṛhītvā tāṁ jagadbhartā muktāmālāṁ sa dakṣiṇām|
saṁbuddhāyāmitābhāya samupānāmayattatpuraḥ||
amitābho munīndro'pi tāṁ mālāṁ pratigṛhya ca|
mama puraṁ upasthāpya prādādbhaktiprasāditaḥ||
tatpradattāṁ samādāya tāṁ ca mālāṁ prabodhitaḥ|
tatra śrāvakasaṁghebhya upahṛtya samarpayan||
tatra etanmahanmantraṁ śāstrā diṣṭaṁ yathā tathā|
saśrīlokeśvaraṁ dhyātvā prajapanti samāhitāḥ||
tadā vighnagaṇāḥ sarve duṣṭā māragaṇā api|
saṁtrāsavihvalātmānaḥ palāyante digantataḥ||
cacāla vasudhā sābdhi ṣaḍavidhā saśilātoyāḥ|
papāta puṣpavṛṣṭiśca sarvatrābhūcchubhotsavam||
tato'haṁ śrīmataḥ śāsturlokeśasya jagatprabhoḥ|
labdhānujñaḥ praṇatvāṁghrīṁ muditaḥ svāśramaṁ yayau||
232
itthaṁ mayātikaṣṭena bhramatā sarvabhūmiṣu|
amitābhānubhāvena prāptā lokeśvarādiyam||
durlabhā kulaputreyaṁ mahāvidyā ṣaḍakṣarī|
na labdhā sugataissarvaiḥ kaiścillabdhā jinairapi||
ityādiṣṭaṁ munīndreṇa padmottamena matpuraḥ|
śruttameva mayāpyetanmahopāyaṁ jagaddhite||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca saṁpaśyannevamabravīt||
bhagavan kutra lapsye'haṁ kathaṁ kasyāntikādimām|
jagadbhadrakarīṁ vidyāṁ tanme ādeṣṭumarhati||
dhanyāste vimalātmānaḥ puṇyavantaḥ subhāginaḥ|
japanti ya imāṁ vidyāṁ śṛṇvanti bhāvayantyapi||
dadhata ye ca bhāsanti manasā cintayantyapi|
te'pi sarve mahāsattvā bhadraśrīsadguṇāśrayāḥ||
athāsau bhagavān paśyan viṣkambhinaṁ mahāmatim||
evamete mahāsatvā bhaveyurhīiti prādiśat||
yaścāpi kulaputremāṁ vidyāṁ saṁbodhisādhanīm|
likhāpayellikheccāpi likhitāṁ dhārayedapi||
caturaśītisāhasradharmaskamdhāni tena hi|
likhāpitāni bhavantyeva likhitāni dhṛtāni ca||
sarveṣāṁ yaśca buddhānāṁ dhāturatnābhigarbhitān|
hemaratnamayān stūpān kṛtvā nityaṁ bhajanmudā||
yāvatteṣāṁ mahatpuṇyaṁ bahutarato'dhikam|
vidyārājñāḥ ṣaḍakṣaryā ekākṣarasya yatfalam||
yo mudā śraddhayā nityaṁ japedimāṁ ṣadakṣarīm|
saṁbodhisādhanīṁ vidyāṁ bhadraśrīsadguiṇākarīm||
so'cintyaśrīrmahābhijñaḥ sarvapāramitāprabhuḥ|
sarvāśca dhāraṇīḥ sarvān samādhīṁśca labhedapi||
233
sarvavidyādhipaḥ śāstā sarvadharmādhipaḥ prabhuḥ|
arhanmāravijetāa ca bhavet sarvahitārthabhṛt||
ityādiṣṭaṁ munīndreṇa niśamya sa pramoditaḥ|
viṣkambhī bodhisattvastaṁ niśamya sa pramoditaḥ|
viṣkambhī bodhisattvastaṁ munīndramevamabravīt||
bhagavan kutra gaccheyaṁ yatrāstīyaṁ ṣaḍakṣarī|
tatrāhaṁ bhavatā śāstrā preṣaṇīyo hi sarvathā||
evaṁ taduktamākarṇya bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
kulaputraika evāsti jānāti yaḥ ṣaḍakṣarīm|
vārāṇasyāṁ nagaryāṁ sa saṁtiṣṭhate japan sadā||
svayaṁ dhṛtvā parebhyo'pi samupādiśya sādaram|
dhyānasamādhimuktātmā viharati jagaddhite||
etacchāstrā samādiṣṭaṁ niśamya sa pramodhitaḥ|
viṣkambhī bodhisattvastaṁ śāstāramevamabravīt||
bhagavanstatra yāsyāmi yatra śāstā sa tiṣṭhate|
vārāṇasyāṁ mahāpuryāmapi taṁ draṣṭumutsahe||
taṁ samutsukamālokya bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ paśyannevaṁ samādiśat||
gaccha tvaṁ kulaputremāṁ mahāvidyāṁ yadīcchasi|
vārāṇasyāṁ mahāpuryāṁ sthitaṁ taṁ sadguruṁ bhaje||
sa śāstā suviśuddhātmā dharmabhāṇaka āatmavit|
saṁbuddhavanmahābhijñaḥ puṇyarāśiścaranniva||
dharmadhātumayastūpaścaranniva śubhāśrayaḥ|
bhūtavādī śubhācārī sarvasattvahitārthabhṛt||
cintāmaṇiriva śrīmān sarvārthasiddhasaṁpradaḥ|
dharmarājo jagadbhartā jagaduddhāraṇaprabhuḥ||
yadi dṛṣṭvā tamātmajñaṁ nindaṁstvavicārataḥ|
gaṁgeva sarvatīrthānāṁ kṣetrāṇāṁ bodhimaṇḍavat||
234
draṣṭavyaḥ sa tvayā naiva kulaputra tadanyathā|
vicikitsā na kartavyā dṛṣṭvā taṁ dharmabhāṇakam|
yogācāraṁ mahātmānaṁ pariśuddhatrimaṇḍalam||
yadi dṛṣṭvā tamātmajñaṁ nindastvamavicārataḥ|
cyutvā hi buddhabhūmestvamapāyeṣu patedapi||
sa hi yogaviśuddhātmā nirvikalpo jitendriyaḥ|
anācāro malālipto hyaśucicīvarāvṛtaḥ||
anīryāpathasaṁvṛtto gṛhāśramasamāśrayaḥ|
śaktibhāryāsamāpannā duhitṛputrāvānapi||
tathāpi sa mahābhijñaḥ ṣaḍakṣarīviśuddhavit|
samantabhadravadyogī vandanīyasvayādarāt||
iti bhagavatādiṣṭaṁ niśamya sa prabodhitaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan bhavatā śāstrā yathājñaptaṁ tathā khalu|
kṛtvā taccharaṇe sthitvā bhajeyaṁ taṁ samādarāt||
bhagavanstatra gacchāmi prāptuṁ vidyāṁ ṣaḍakṣarīm|
tadanujñāṁ bhavān mahyaṁ sāmprataṁ dātumarhati||
tataḥ sa bhagavānsatasmai bodhisattvāya saddhiye|
gaccha sidhyatvabhiprāyamityanujñāśiṣaṁ dadau||
prāptānujñā munīndrasya viṣkambhī sa pramoditaḥ|
pādābje sāṁjalirnatvā tataḥ saṁprasthito'carat||
anekairbodhisattvaissa yatirbrahmavihāribhiḥ|
bhikṣubhiḥ śrāvakaiḥ sadbhicailakaicāpyupāsakaiḥ||
gṛhasthairvratibhirviprapramukhaiḥ paurikairjanaiḥ|
vaṇigbhiḥ sārthavāhaiśca śreṣṭhibhiśca mahājanaiḥ||
sārdhaṁ pūjopahārādipuṣpāṇi vividhānyapi|
sarvartujāni sarvāṇi jalajasthalajānyapi||
sugandhadravyāṇi sarvāṇi dhūpāni surabhīni ca|
235
sarvālaṁkāravastūni vastrāṇi vividhāni ca||
dhvajacchatravitānāni patākāvyaṁjanāni ca|
cāmarāṇi samuddīptaratnadīpānmuruṇi ca||
dhātudravyāṇi sarvāṇi ratnāni sakalāni ca|
auṣadhādīni sarvāṇi bhogyāni surasāni ca||
evamanyāni vastūni sarvopakaraṇānyapi|
samādāya mahotsāhaiḥ vārāṇasiṁ yayau||
tatra prāptaḥ sa viṣkambhī dṛṣṭvā taṁ dharmabhāṇakam|
dūrataḥ sāṁjalirnatvā muditaḥ samupāsarat||
tatra sa mudito dharmabhāṇakasya puro gataḥ|
pādābje sāṁjalirnatvā samālokyaivamabravīt||
bhadanta kauśala kaścidbhavatāmindriyeṣvapi|
sarvaparigrahāṇāṁ ca sabandhusuhṛdāmapi||
yadarthe bhavatāṁ śāsta śaraṇe'hamihāvrajam|
tadbhavānapi jānīyāt tadarthe me prasīdatu||
iti vijñapya tasyāgre śāstuḥ sa sugatātmajaḥ|
viṣkambhī suprannātmā pūjāṁ cakre yathākramam||
yathāvidhi samabhyarcya sarvapūjopahāradūṣyādiśuddharuciracīvaraiḥ|
dhvajacchatravitānaiśca patākāvyaṁjanādibhiḥ|
alaṁkṛtya mahotsāhaṁ cakre sagītavādanaiḥ||
tatastasya puraḥ sarvadravyopakaraṇānyapi|
sadhāturatnajātāni bhogyāni cauṣadhīrapi||
sarvāṇyetānyupasthāpya purataḥ samakalpayet|
tato'ṣṭāṁgaiḥ praṇāmāni pradakṣiṇāni cākarot||
tataḥ sa prāṁjalirbhūtvā śāstāraṁ dharmabhāṇakam|
samīkṣya suprasannāsyaḥ prārthayadevamādarāt||
bhadanta sadguro śāstā dharmaśrīguṇasāgarāḥ|
tadbhavān me manovāṁchāṁ saṁpūrayitumarhati||
235
śṛṇvanti ye sadā dharmaṁ bhavataḥ samupāśritāḥ|
devā apyasurāścāpi yakṣagandharvakinnarāḥ||
garuḍā api nāgāśca vidyādharādayo'pi ca|
kumbhāṇḍā rākṣasāścāpi bhūtapretapiśācakāḥ||
siddhāḥ sādhyā grahāstārāḥ sarvāścāpyapsarogaṇāḥ|
sarvalokādhipāścāpi brāhmaṇāśca maharṣayaḥ||
yatino yoginaścāpi bhikṣavo brahmacāriṇaḥ||
bhikṣuṇyaścailakāścāpi vratinaścāpyupāsakāḥ||
tīrthikāścāpi śaivāśca vaiṣṇavāśca tapasvinaḥ|
rājānaḥ kṣatriyā vaiśyāḥ śreṣṭhino'pi mahājanāḥ||
paurikāḥ sārthavāhāśca vaṇijaḥ śilpino'pi ca|
evamanye'pi lokāśca sarve te vimalāśayāḥ||
puṇyavanto mahāsattvā bhadraśrīsadguṇāśrayāḥ|
bodhisattvā mahābhijñā bhaveyurbodhilābhinaḥ||
bhajanti bhavatāṁ ye ca śaraṇe samupasthitāḥ|
te sarve vimalātmānaḥ bhaveturbodhilāabhinaḥ||
bhavaddarśanamātreṇa sarvāṇi pātakānyapi|
niravaśeṣe vinaṣṭāni kṣiṇuyurdāruṇānyapi||
jānante tava saṁbuddhāḥ sarve'pi daśadik sthitāḥ|
bodhisattvāśca sarve'pi sarve'rhanto'pi yoginaḥ||
brahmaśakrādayo devāḥ sarvalokādhipā api|
mahatpuṇyābhivāṁchanto bhajanti sarvataḥ sadā||
dhanyāste puruṣāḥ sarve saddharmaśrīguṇalābhinaḥ|
ye te dharmāmṛtaṁ pītvā bhajanti samupasthitāḥ||
puṇyakṣetramahābhūmiriyaṁ vārāṇasī bhuvi||
bhavatpādarajoliptā bhavatyatipavitritā||
tadbhadanta bhavāṁcchāstā kṛpayā māṁ vilokayan|
puṇyāmṛtena saṁsicaṁ saṁvibhṛtāṁ svaputravat||
237
iti tenoditaṁ śrutvā sa sudhīrdharmabhāṇakaḥ|
viṣkambhinaṁ mahāsattvaṁ taṁ paścannevamabravīt||
kaukṛtyaṁ kulaputrātra motpādaya mamāgrataḥ|
kimicchasi bhave kleśaṁ saddharmasukhasādhanam||
kati mārṣāḥ kila kleśāḥ saṁsāra aupabhāgikāḥ||
naimittikāḥ prajotpatteḥ saddharmaguṇasādhanāḥ||
ye cāpīyaṁ mahāvidyāṁ saṁjānante ṣaḍakṣarīm|
saṁlipyante na tea kleśaiḥ saṁsāradharmacāriṇaḥ||
yathā jāmbunadaṁ hema malairnāsandhyate kvacit|
yasya kāyagatā ceyaṁ mahāvidyā ṣaḍakṣarī||
saṁsāre sarato'pyasya kāye kleśairna lipyate|
iti tena samādiṣṭaṁ niśamya sa vinoditaḥ|
viṣkambhī prārthayadevaṁ natvainaṁ dharmabhāṇakam||
dadasva dharmacakṣurme naṣṭamārgasya sadguro|
saṁtarpaya jagadbharta dharmāmṛtarasena mām||
saṁbodhikalpavṛkṣasya bījaṁ ropaya me tarau|
saddharmaguṇaratnānāṁ kuru me kāryamālayam||
bhadraśrīsukhasaṁpattivasatiṁ kuru me tanau|
abhedyakuśalādhāraṁ supratiṣṭha vṛṣāśrayam||
kuru māṁ nirmalātmānaṁ pariśuddhatrimaṇḍalam|
dadasva me mahāvidyāṁ saṁbodhijñānasādhanīm||
saddharmaśrīguṇādhārīṁ ṣaḍakṣarīṁ jagaddhite||
yayāhaṁ kṣipramāsādya saṁbodhijñānasanmaṇim|
uddhareyaṁ jagallokaṁ sāṁsāramahadambudheḥ||
pravartayeyamālokaṁ dharmacakraṁ bhavālaye|
mocayeyaṁ jagatsarvaṁ ṣaḍgatikleśabandhanāt||
śrāvayeyaṁ jagatsarvaṁ saṁbuddhānāṁ subhāṣitān|
cārayeyaṁ jagalloke mahāyānaṁ vratottamam||
238
sthāpayeyaṁ jagatsarvaṁ bodhimārge'bhibodhayan|
tadbhavānme kṛpāsindho mahāvidyāṁ ṣaḍakṣarīm||
saṁbodhijñānasaṁbhartā prayacchatu jagaddhite|
datvā me śrīmatīmenāṁ mahāvidyāṁ ṣaḍakṣarīm||
trātā nātho guruḥ śāstā sanmitraṁ sadguṇārthabhṛt|
gatirbandhuḥ suhṛtsvāmi prabhuḥ pitā parāyaṇaḥ||
dvīpaparāyaṇo bhartā śaraṇyaṁ bhavatāṁ mama||
iti saṁprārthite tena śrutvā sa dharmabhāṇakaḥ|
viṣkambhinaṁ mahāsatvaṁ tamālokyaivamabravīt||
durlabhaṁ kulaputredaṁ sarvavidyāmahatpadam|
abhedyaṁ sarvamārāṇāṁ vajrasāramanuttaram||
sarvakleśāgnisaṁtāpapraśāntikaraṇaṁ mahat|
bhadraśrīguṇasaddharmasamṛddhisukhasādhanam||
sarvasattvahitādhānaṁ bodhisaṁbhārapūraṇam|
sarvadharmottamodāraṁ sarvāpāyaviśodhanam||
akṣayajñānasampattivimuktipadasādhanam|
daśapāramitādharmasārasaṁbodhisādhanam||
sarvadevādilokaiśca samabhikāṁkṣitaṁ padam|
sarvadharmapadasthānaṁ praveśanapadaṁ mahat||
ye ca svasvakulesthānāaṁ devatānāṁ yathāvidhi|
abhiṣekaṁ samādāya caranti sadvrataṁ sadā||
kecittīrthe samāśritya saddharmamokṣavāṁchinaḥ|
dhyātvā mantrāṇi jalpanto bhaktyārādhayanti tān||
kecid girāśaraṇye'pi guhāyāṁ nirjane vane|
puṇyakṣetre gṛhe ranme pīṭhe pretālaye'pi ca||
keciccaityavihāre ca sabhāgāre ca maṇḍape|
udyāne vṝkṣamūle ca śivādisuramandire||
kecinmahodadhestīre nadītire sarastaṭe|
evamanyatra satkṣetre samāśritāḥ samāhitāḥ||
239
svasvakuleṣṭadevānāṁ śaraṇe samupasthitāḥ|
dhyātvārādhya samabhyarca prārthayanti sunirvṛtim||
sunirvṛtiṁ na te yānti kṛtvāpi duṣkaraṁ tapaḥ|
svasvakuleṣṭevānāmālayameva yānti te||
ye ca santo mahāsattvā bodhisattvāḥ śubhārthinaḥ|
triratnabhajanaṁ kṛtvā dadata dānamādarāt||
etatpuṇyābhiliptāste bhaveyurvilāśayāḥ|
śuddhaśīlasamācārāḥ saṁcareran susaṁvaram||
etatpuṇyānuliptāste pariśuddhatrimaṇḍalāḥ
kṣāntivrataṁ samādhāya saṁcareran jagaddhite||
etatpuṇyābhiyuktāste saddharmasādhanodyatāḥ|
mahāvīrye samutsāhaṁ kuryurbhavārthasādhanam||
etatpuṇyavimuktāste niḥkleśā vijitendriyāḥ|
yogadhyānasamādhānāḥ saṁtiṣṭheran samāhitāḥ||
etatpuṇyāmṛtavyāptā arhantaste niraṁjanāḥ|
saṁbodhipraṇidhiṁ dhṛtvā vareyurbauddhasaṁvaram||
etatpuṇyāṁśudīptāste caturbravihāriṇaḥ|
prajñāratnaṁ samāsādya saṁcareran susaṁvṛtau||
etatpuṇyānubhāvaiste sarvopāyavicakṣaṇāḥ|
sarvasattvahitādhānīṁ careyurbhadracārikām||
etatpuṇyasamṛddhāste yathecchārupacāriṇaḥ|
sarvahitārthasaṁbhāraṁ pūrayeyurjagaddhite||
etatpuṇyasamuddīptā mahābhijñā guṇākarāḥ|
bodhimārge jagatsarvaṁ sthāpayeyuḥ prayatnataḥ||
etatpuṇyamayāṁgāste paramārthajñānamuttamam|
prāpya mārān vinirjitya saṁbodhiṁ samavāpnuyuḥ||
tataste sugatā buddhāṁ jagatsatvaṁ susaṁvṛtau|
bodhayitvā pratiṣṭhāpya saṁprayāyuḥ sunirvṛtim||
240
evaṁ cireṇa buddhāste caranto bodhicārikāḥ|
daśapāramitāḥ sarvāḥ pūrayitvā yathākramam||
jitvā māragaṇān sarvāṁścaturbrahmavihāriṇaḥ|
paramajñānamāsādya saṁbodhiṁ prāpya nirvṛtāḥ||
evaṁ duṣkaramarmāṇi kṛtvā sarvajinā api|
cirāt saṁbodhimāsādya saṁprāyātāḥ sunirvṛtim||
ya imāṁ śrīmahatsarvavidyeśvarīṁ ṣaḍakṣarīm|
dhyātvā lokeśvaraṁ nityaṁ japati bodhimānasaḥ||
sa tatkṣaṇādviśuddhātmā pariśuddhatrimaṇḍalaḥ|
bhadraśrīsukhasaṁpannaḥ saṁprayāyāt sukhāvatīm||
tatra prāpto'mitābhasya muneḥ śaraṇaniśritaḥ|
bodhidharmāmṛtaṁ pītvā bodhisattvavrataṁ caret||
tataḥ saṁvṛtiśuddhātmā sarvasattvahitotsukaḥ|
kṛtī pāramitāḥ sarvāḥ saṁpūrayan yathāakramam||
saṁvṛtidharmasaṁbhāraṁ pūrayanti jitendriyāḥ|
samādhisadguṇādhārā jitvā māragaṇānapi||
paramārthaṁ samāsādya saṁbodhiṁ samavāpnuyāt|
tato buddhapadaṁ prāpya kṛtvā dharmamayaṁ jagat||
nirvikalpo viśuddhātmā saṁprayāyāt sunirvṛtim|
sarvayogā mahāvidyāḥ paramārthāptikāraṇāḥ||
eṣā vidyā mahādharmasaṁbodhijñāmasādhanī|
yathā hi taṇḍulasiddhaṁ saṁsāradharmapālanam||
evameṣā mahāvidyā sarvasaddharmapālinī|
sarvalokā sumedinyāmurvarāyāṁ prayatnataḥ||
kṛṣitvā dhānyamāropya saṁpālayanti sādaram|
tadaṁkure samudbhūte nadībhinnarahāmbubhiḥ||
meghadhārāmbubhiḥ samyak sfālyamānaṁ pravardhite|
tatastatpariniṣpannaṁ chivā khale mahītale||
241
mardayitvā gṛhe nītvā saṁśoṣya bhāsvadātapaiḥ|
tatastaṁ muśalenāpi bhedayitvā samādarāt||
tadbuṣāṇi parityajya samālontyeva taṇḍulam|
tadeva taṇḍulaṁ siddhaṁ sarvasaṁsārapālanam||
saddharmaprāptisaṁbhārapuraṇaṁ bodhisādhanam|
tathā sarvamahāyogāḥ sarvāḥ pāramitā api||
sarvā vidyāśca mantrāṇi saddharmaprāptisiddhaye|
sarveṣāṁ yogavidyānāṁ mantrāṇāmapi sattamam||
siddhametanmahāvidyāmantraṁ sambodhisādhanam|
evameva mahāvidyā sarvadharmārthasādhanī||
mahatpuṇyairvinā naiva labhyā kenāpi saddiyā|
sukṣetre vyāruhenneva taṇḍulaṁ vituṣaṁ kvacit||
niṣpuṇyaiḥ labhyate naiṣā mahāvidyā kathaṁcana|
yāvanna labhyate hyeṣā vidyā sarvārthasādhanī||
tāvat puṇyāni sarvāṇi saṁsādhayet prayatnataḥ|
yadaiṣā labhyate vidyāṁ tadā puṇyanirādaraḥ||
etāmeva mahāvidyāṁ dhyātvā lokeśvaraṁ japet|
yadeyaṁ sidhyate vidyā sarvasaṁbhārasādhanī||
tadā saddharmakāryāṇi sādhayet svecchayānayā|
eṣā hi taṇḍulākārā saṁsāradharmasādhanī||
sarvadharmāstuṣākārāa etadvidyāptikāraṇāḥ|
evaṁ mahattarīmenāṁ vidyārājñāṁ ṣaḍakṣarīm||
dhyātvā pāramitāḥ sarvāḥ praṇamante sadādarāt|
saṁbuddhāṁ api sarve'tha bodhisattvā jinātmajāḥ||
arhanto vītakleśāśca dhyātvemāṁ praṇamantyapi|
sarve'pīndrādayo devāḥ brahmādayo maharṣayaḥ||
sūryādayo grahāḥ sarve candrāditārakā api|
sarvasiddhāśca sādhyāśca vasavaścāpsarogaṇāḥ||
242
sarve'pi tridaśendrāśca sarvavidyādharā api|
viṣṇubrahmādilokendrāḥ kumbhāṇḍāśca yamādayaḥ||
sarve'pi rākṣasendrāśca varuṇādayo'pyahīśvarāḥ|
sarve'pi garuḍendrāśca sarve'pi pavanādhipāḥ||
sarve śrīdādiyakṣendrāḥ sarve'pīśādiyogiṇaḥ||
gandharvakinnarendrāśca sarvalokādhipā api||
sadā nityāmimāṁ vidyāṁ vidyārājñīṁ ṣaḍakṣarīm|
dhyātvā smṛtvā praṇatvāpi saṁbhajante samādarāt||
ye yepyasyāḥ susiddhāyāḥ vidyārājñāṁ samādarāt|
dhyātvā smṛtvā praṇatvāpī prabhajante sadāniśam||
te tea sarve viśuddhāṁgāḥ vimuktasarvapātakāḥ|
niḥkleśā vimalātmānaḥ saṁprayāyuḥ sukhāvatīm||
tatrāmitaruceḥ śāstuḥ śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareran jagaddhite||
evaṁ te ca jagallokaṁ hitaṁ kṛtvā pramoditāḥ|
bodhisattvā mahābhijñā bhaveyurdharmarājikāḥ||
tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||
evaṁ mahattarī vidyā prasiddheyaṁ ṣaḍakṣarī|
yasyā anusmṛtimātreṇa sarve naṣṭā hi pāpakāḥ||
ya enāṁ japate nityaṁ tasya yaḥ cīvaraṁ spṛśet|
so'pi bhavenmahāsattvo bodhisattvo vivartikaḥ||
yaścainaṁ pūjayedbhaktyā tena sarve'rcitā jināḥ|
sasaṁghā api satkārairbhavanti pūjitāḥ sadā||
evaṁ mahattarī sarvabhadraśrīsadguṇārthadā|
ṣadakṣarīti vikhyātā sarvatra bhuvaneṣvapi||
buddhānāṁ jananī mātā prajñāpāramitāpi sā|
sāṁjaliṁ praṇatiṁ dhṛtvā bhajatyenāṁ śubhaṁkarīm||
243
ata eṣā mahāvidyā saṁsāradharmasādhanī|
munīndrairbodhisattvaiśca sarvadevaiśca vanditā||
asyā nāmasaṁbhāraṁ grahaṇamapi durlabham|
smaraṇaṁ śravaṇaṁ cāpi vinā puṇyairna labhyate||
iti tena samādiṣṭaṁ śrutvā sa saṁpramoditaḥ|
viṣkambhī sāṁjaliḥ prārthya natvaivaṁ dharmabhāṇakam||
bhadanta sadguro śāstaḥ śaraṇe te'hamāgataḥ|
tadbhavān me mahāvidyāṁ pradadātu jagaddhite|||
iti saṁprārthitastena paśyan sa dharmabhāṇakaḥ|
smṛtvā lokeśvaraṁ dhyātvā tasthau taddānacintayā||
tadākāśānmahacchabdo niścacāra manoharaḥ|
dadasvāsmai jagallokahitārthapuṇyavāṁchinaḥ||
yo'yaṁ dhīro mahāsattvo bodhisattvo jinātmajaḥ|
sarvasattvahitāni vidyāmicchan samāgataḥ||
śraddhābhaktiprasannātmā saṁ bodhijñānalālasaḥ|
tatprasiddhā mahāvidyā deyāsmai dīyatāmiti||
tanniścaran mahāśabdaṁ śrutvā sa dharmabhāṇakaḥ|
kuto'yaṁ carate śabda iti dhyātvā vyavasthitaḥ||
bhūyo'pyeyaṁ mahāśabdo niścacāra vihāyasaḥ|
deyāsmai suprasannāya saṁbodhijñānasādhine||
sarvasattvahitārthāya saddharmaśrīguṇārthine|
bodhisattvāya dhīrāya śraddhayā dīyatāmiti||
niścarantaṁ suśabdaṁ taṁ śrutvā sa dharmabhāṇakaḥ|
kuto'yaṁ carate śabda iti dhyātvā vyalokayet||
samīkṣya sarvato dikṣu dhimān sa saṁvilokayan|
vismayāpannacittaḥ khe saṁpaśyan saṁdadarśa tam||
śaratpūrṇendudīptābhaṁ jaṭāmitābhaśobhitam|
padmahastaṁ mahāsattvamārvalokiteśvaram||
244
dṛṣṭvā taṁ khe kajālīnaṁ bodhisattvaṁ jinātmajam|
bhadraśrīsadguṇādhāraṁ saṁbodhidharmabhāskaram||
saṁpaśyan samutthāya sānandavismitāśayaḥ|
aṣṭāṁgaiḥ praṇatiṁ kṛtvā tasthau dhyātvā kṛtāṁjaliḥ||
tamevaṁ saṁsthitaṁ dharmabhāṇakaṁ niścarendriyam|
sa trailokeśvaraḥ paśyan samāmantryaivamādiśat||
kulaputrāyamudyogī saṁbodhijñānasādhane|
asmai daiyā mahāvidyā pradiyatāṁ ṣaḍakṣarī||
iti tena jagacchāstrā samādiṣṭaṁ niśamya saḥ|
dharmabhāṇakaḥ ālokya natvainamabravīt||
bhagavannātha dharmendra bhavadājñāṁ śiro vahan||
dadātvasmai mahāvidyāṁ tadbhavān saṁprasīdatu||
iti vijñapya lokeśaṁ tataḥ sa dharmabhāṇakaḥ|
viṣkambhinaṁ samāmantrya saṁpaśnnevamabravīt||
kulaputra jagacchāstā dattājñā me prasīdataḥ|
dadyāmahaṁ mahāvidyāṁ gṛhāṇemāṁ ṣaḍakṣarīm||
ityādiśya sa dharmiṣṭho vidhināsmai mahātmane|
saviśuddhimudāhṛtya prādādvidyāṁ ṣaḍakṣarīm||
praṇavamaṇikajahṛdbījamiti ṣaḍakṣaram|
siddhametanmahāvidyā ṣadakṣarīti viśrutā||
tatpradattāmimāṁ vidyāṁ vidyādhīṇāṁ ṣaḍakṣarī|
viṣkambhī sāṁjalirnatvā saṁprāgrahītpramoditaḥ||
tatkṣaṇe sācalā sābdhiścacāla ṣaḍ vidhā mahī|
papāta puṣpavṛṣṭiśca sarvato'pyacaracchubham||
tadvidyā dattamātre'pi viṣkambhī sa samṛddhimān|
anekadharmasaṁbhārasamādhiprāptavānabhūt|
tataḥ sa suprasannāatmā śatre tasmai sadakṣiṇām|
caturdvīpāṁ saptaratnaparipūrṇāṁ dadau mudā||
245
tāṁ dṛṣṭvā sa mahābhijño dharmiṣṭho dharmabhāṇakaḥ|
viṣkambhinaṁ mahāsattvaṁ taṁ samālokyaivamabravīt||
kulaputra tvamāryo'si nānāryaḥ sugatātmajaḥ|
vaineyo bodhisattvastat gṛhṇīyāṁ dakṣiṇāṁ na te||
etā ekākṣarasyāpi paryāptā na tu dakṣiṇā|
prāgeva ṣaḍakṣarāṇāṁ gṛhṇiyāṁ te tathāpi na||
tacchrutvā sa mahābhijño viṣkambhī tasya sadguroḥ|
mahārghyamūlyaśuddhābhaṁ muktāhāramupāharat||
tamupanāmitaṁ paśyan gṛhītvā dharmabhāṇakaḥ|
tasmai pratyarpayitvā sa paśyaṁstaṁ caivamabravīt||
kulaputra munīndrasya śākyamunerjagadguroḥ|
enaṁ puna upāsthāpya madvacasā vadernamaḥ||
iti śāstrā samādiṣṭaṁ niśamya sa vinoditaḥ|
viṣkambhinaṁ suprasannaṁ samālokyaivamabravīt||
bhavatā yadyathādiṣṭaṁ tattathāhaṁ karomi hi|
iti vijñapya taṁ muktāhāraṁ natvā samādade||
tataḥ sa suprasannātmā viṣkambhī tasya sadguroḥ|
pādāabje sāṁjalirnatvā saṁprasthito'caranmudā||
sārdhaṁ sarvaiḥ sadā yaistaiḥ pratilabdhamanepsitaḥ|
sumaṁgalamahotsāhaṁ jetodyānamupācarat||
tatra sa dūrataḥ paśyan bhagavantaṁ sabhāśritam|
sāṁjaliḥ praṇatiṁ kṛtvā sahasā samupāsarat||
tatra samupāsṛtya śāstustasya jagadguroḥ|
pādābjaṁ sāṁjalirnatvā saṁpaśyan samupāśrayat|
tatra sa bhagavān paśyan viṣkambhinaṁ samāgatam|
suprasannamukhāmbhojaṁ samālokyaivamādiśat||
svāgataṁ kulaputraihi kaścitte kauśalaṁ tanau|
vāṁchitārthaṁ samāsādya samāyāsi prasīdataḥ||
246
ityādiṣṭe munīndreṇa viṣkambhī saṁprasāditaḥ|
bhagavantaṁ jagannāthaṁ paśyannevaṁ nyavedayat||
bhagavan labdhavānasmi bhavatkṛpānubhāvataḥ|
saṁbodhisādhanīṁ vidyāṁ bhadraśrīsadguṇārthadām||
adya me safalaṁ janma buddhaputro'smi sāmpratam|
prāksaṁbodhisanmārgo bhadraśrīmān jagaddhite||
bhagavan yadbhavāṁcchāstā sarvarmahitārthabhṛt|
yathāśu bodhimāpnuyām tathā māṁ prottumarhati||
iti tenoditam śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
dhanyastvaṁ kulaputro'si bodhisattvo jinātmajaḥ|
sarvasattvahitādhānī mahavidyāsamāptavān||
bhūyo'pyahaṁ mahāvidyāṁ saptasaptatikoṭibhiḥ|
saṁbuddhairbhāṣitā yā tāṁ dāsyāmi te jagaddhite||
ya etāṁ dhāraṇīṁ vidyāṁ sarvapātakanāśanīm|
bhadraśrīsadguṇādhārāṁ saṁboddhapadasādhanīm||
samādāya sucittena smṛtvā dhyātvā samāhitaḥ|
saṁbodhipraṇidhiṁ dhṛtvā paṭhati sarvadādarāt||
sa sarvapāpanirmuktaḥ pariśuddhendriyaḥ sudhīḥ||
niḥklepariśuddhātmā bodhisattvo bhavet kṛtī||
sarvairapi munīndraissa samālokya sadāniśam|
duṣṭamārabhyebhyo'pi saṁrakṣyate svaputravat||
sarvavighnagaṇānāṁ syāt pradhṛṣyaḥ sa vīryavān|
mahāsattvo mahotsāhī saddharmaguṇasādhane||
saṁbuddhajananī devī praġyāpāramitāpi tam|
boddhisattvaṁ mahāsattvaṁ paśyantī samavat sadā||
lokeśvaro'pi saṁpaśyanstaṁ śrībhadraguṇāśrayam|
sarvatra sarvadā rakṣedyojayan bodhisaṁvare||
247
tataḥ sa triguṇābhijño bodhicaryāvrataṁ dadhan|
sarvaṁ saṁbodhisaṁbhāraṁ saṁpūrayan yathākramam||
tataḥ sa suviśuddhātmā niḥkleśo vimalendriyaḥ|
arhan mārān vinirjitya trividhāṁ bodhimāpnuyāt||
tataḥ sa trijagacchāstā kṛtvā dharmamayaṁ jagat|
sarvaṁ bodhivrate yujya samāpnuyāt sunirvṛtim||
evaṁ mahattarī vidyāṁ saṁbuddhapadasādhanī|
eṣā tvayā sadā dhāryā paṭhanīyā jagaddhite||
ye cāpyetanmahāvidyāpāṭhabhāṣaṇasusvaram|
śrutvānumodamānāstaṁ natvā bhajanti sādaram||
te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|
triratnabhajanodyukttā bhajeyuḥ sugatātmājāḥ||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
trividhāṁ bodhimāsādya saṁbuddhāpadamāpnuyuḥ||
evaṁ sarvairjagannāthairiyaṁ vidyāṁ mahattarī|
dhṛtvā saṁpāṭhitā nityaṁ deśitā ca jagaddhite||
iti matvā tvayāpyeṣā vidyā saṁbodhisādhanī|
bhadraśrīdharmasaṁbhartrī paṭhitavyā jagaddhite||
ityādiśya munīndro'sau bhagavāṁstrijagadguruḥ|
viṣkambhine sudhīrāya bodhisattvāya saddhiye||
āa oṁ cale cūle cunde svāhetyetannavākṣaram|
dhāraṇīṁ paramāṁ vidyāṁ prādāt svayamudāharan||
śāstrā svayaṁ pradattaṁ tāṁ mahāvidyāṁ navākṣarīm|
viṣkambhī sāṁjalirnatvā samādāyāpaṭhanmudā||
dhṛtvā viṣkambhinā śāstuḥ pāṭhemānā guroḥ puraḥ|
saṁsiddhā sā mahāvidyā babhūva trijagaddhite||
etadvidyānubhāvena viṣkambhī sa viśuddhadṛk|
lokeśvarasya prādrākṣīt sarvalomavilānyapi||
248
tāni dṛṣṭvā sa viṣkambhī saharṣavismayānvitaḥ|
aho citraṁ mahāmāyā saṁdṛśyate mayādhunā||
dharmakāye jagadbhartuḥ sarvāṇi bhuvanānyapi|
iti dhyātvā samādhāaya saṁtasthe niścalendriyaḥ||
tataḥ sa suprasannātmā viṣkambhī saṁprabodhitaḥ|
bhagavantaṁ praṇatvā ca sāṁjalirevamabravīt||
bhagavaṁstrijagadbhartuḥ sarvadharmāśraye'dhunā||
lomavileṣu paśyāmi sarvāṇi bhuvanātmani||
kati santi tanau tasya sarvadharmādhipassya hi|
lomavileṣu lokāstān sarvān darśayitumarhati||
iti saṁprārthite te viṣkambhinā sa sarvavit|
bhagavānstaṁ mahāsattvaṁ saṁpaśyannevamādiśat||
kulaputre vijānīhi sarvatraidhātukānyapi|
bhuvanāni jagadbhartuḥ santi dharmamayāśraye||
tenāsau trijagannātho sarvadharmamayāśrayaḥ|
sarvadharmādhipaḥ śāstā sarvalokādhipeśvaraḥ||
evamasau maheśākhyo dharmaśrīsadguṇāśrayaḥ|
bodhisattvo mahābhijño dharmarājo'bhirājate||
tattasya śaraṇe sthitvā dhyātvā smṛtvā samāhitaḥ|
nāmāpi samudāhṛtya bhajitumarhati sarvadā||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
nāmāpi ca samuccārya prabhajante samāhitāḥ||
durgatiṁ te na gacchanti yānti sadgatimeva hi|
bhadraśrīguṇasaṁpannāścareyuḥ poṣadhaṁ sadā||
tatpuṇyapariśuddhāste niḥklevimalendriyāḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareran jagaddhite||
tataste sadguṇādhārāḥ kṛtvā sarvasubhadrakam|
triratnasmṛtimādhāya prānte preyuḥ sukhāvatīm||
249
tatra gatvāmitābhasya śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareran mahāvratam||
tataḥ te syurmahāsattva bodhisattvā guṇākarāḥ|
sarvaṁ saṁbodhisaṁbhāraṁ pūrayitvā yathākramam||
sarvasattvahitādhānasaṁbodhisādhanodyatāḥ|
arhanto vimalātmānaścaturbrahmavihāriṇaḥ||
jitvā māragaṇān duṣṭān mahābhijñāḥ subhadrikāḥ|
trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa śrutvā te tatsabhāśritāḥ|
sarve devādayo lokāḥ prābhyanandan prabodhitāḥ||
tataḥ sarvanīvaraṇaviṣkambhī saṁprasāditaḥ|
bhagavantaṁ samālokya punarevamabhāṣata||
bhagavanstrijagannātho lokeaśvaro jinātmajaḥ|
nādyāpīha samāyāti kadāgacchettadādiśa||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ samālokyaivamādiśat||
kulaputra sa lokeśo bodhisattvo jagatprabhuḥ|
vyākaraṇaṁ maheśāya dātumihādhunā caret||
mamāpi darśanaṁ kartuṁ darśayitumimāḥ sabhāḥ|
sarvāṁcchubhe pratiṣṭhāpya prathamamiha prāvrajet||
ityādiṣṭaṁ munīndreṇa niśamya sa prabodhitaḥ|
viṣkambhī sa samālokya tasthau saṁharṣitāśayaḥ||
tasminnavasare tatra vihāre jetakāśrame|
nānāvarṇāḥ supuṇyābhā avabhāsyātyarocayan||
tatrodyāne mahākalpavṛkṣāḥ samīhitārthadāḥ|
sarvartupuṣpavṛkṣāśca sarvafaladrumā api||
aṣṭāṁgaguṇaśuddhāmbuparipūrṇāḥ sarovarāḥ|
padmādikajapuṣpādyāḥ prādurbhūtā manoramāḥ||
250
tadraśmisaṁparispṛṣṭāḥ sarvalokāḥ sabhāśritāḥ|
mahādbhutasukhāpanno babhūvurnanditāśayāḥ||
tatsubhadranimittāni prādurbhūtāni sarvataḥ|
sarovaradrumādīni dṛṣṭvā tasthuḥ savismayāḥ||
tān samīkṣya sa viṣkambhī saharṣavismayānvitaḥ|
bhagavantaṁ praṇamyaivaṁ paopraccha sāṁjaliḥ punaḥ||
bhagavan kuta āayātā ime puṇyasuraśmayaḥ|
nānāvarṇāḥ subhadrābhā eatadādeṣṭumarhatī||
iti saṁprārthite tena viṣkambhinā sa sarvavit|
bhagavānstaṁ sabhāṁ cāpi samālokyaivamādiśat||
yo'sau traidhātukādhiśa āryāvalokiteśvaraḥ|
bodhisattvo samāsattva ihāgantuṁ samīhate||
tenamāsya supuṇyābhā samutsṛjya samantataḥ|
bhāsayitvā vihāre'tra śobhayituṁ samīritāḥ||
idānīṁ sa jagannāthaḥ sarvān sattvān bhavodadheḥ|
uddhṛtya bodhisanmārge pratiṣṭhāpyeha prācaret||
tasminnavasare tatra vihāre saṁprabhāsayan|
samāgatya sa lokeśaḥ praviveśāvalokayan||
taṁ samāgatamālokya bhagavan saṁprasāditaḥ|
svāgatamehi bhadraṁ te kaccidityabhyapṛcchata||
iti pṛṣṭe munīndreṇa dṛṣṭvāvalokiteśvaraḥ|
bhagavannāgato'smīti nivedya samupāsarat||
tatra tasya munīndrasya divyasuvarṇavārijam|
purataḥ samupasthāpya pādābje praṇatiṁ vyadhāt||
tataḥ sa trijagannāthastasya śāsturjagadguroḥ|
vāmapārśve samāśritya paśyannevaṁ nyavedayan||
bhagavannamitābhena bhagavatemamambujam|
prahitaṁ bhavatām sarvakauśalyaṁ cāpi pṛcchati||
251
tatsauvarṇāṁgamālokya bhagavān saṁpramoditaḥ|
gṛhītvā vāmapārśve saṁnidhāyaivaṁ samādiśat||
dhanyastvaṁ kulaputrāsi samuddhṛtya bhavodadheḥ|
bodhimārge tvayā sattvāḥ kiyantaḥ saṁniyojitāḥ||
iti pṛṣṭe munīndreaṇa lokaeśvaro jinātmajaḥ|
bhagavantaṁ sabhāṁ cāpi paśyannevaṁ nyavedayat||
bhagavanstatprajānīte bhavān sarvaṁ bhavālaye|
yatsattvāḥ samuddhṛtya saṁvṛtau yojitā mayā||
etattaduktamākarṇya bhagavān saṁpramoditaḥ|
lokeśvaraṁ mahābhijñaṁ saṁpaśyannvevamādiśat||
sādhu sādhu mahāsattva sarvatraidhātukādhipaḥ|
tvameva sarvasattvānāṁ trātā nātho hitārthabhṛt||
yattvayā sarvalokeṣu vyavalokya bhavodadheḥ|
sarvasattvāḥ samuddhṛtya boddhimārge niyojitāḥ||
tenāsi tvaṁ mahāsattvaḥ sarvatraidhātukādhipaḥ|
lokeśvaro jagadgartā lokanātho jagatprabhuḥ||
siddhāni sarvakāryāṇi yathābhivāṁchitānyapi|
jayatu te sadā sarvasattvoddhāraṇasaṁvaram||
sarve'pi duṣṭamārāste prabhāspṛṭāḥ śubhāśayāḥ|
śaraṇe samupāsṛtya bhavantu bodhicāriṇaḥ||
sarveṣāmapi sattvānāṁ tvannāmasmṛtibhāvinām|
sarvatrāpi sadā bhadraṁ bhavantu nirupadravam||
ityevaṁ bahudhā tasmai lokeśāya mahātmane|
siddhāśiṣaṁ pradatvāsau bhagavān maunamādadhe||
tasminnavasare tatra maheśvaraḥ samāgataḥ|
bhagavantaṁ samālokya purastāt samupācarat||
bhagavato munīndrakya pustāt samupācarat||
bhagavato munīndrasya śaraṇe samupāśritaḥ|
pādābje praṇatiṁ kṛtvā saṁpārthyaivaṁ kṛtāṁjaliḥ||
252
bhagavan sarvavicchāstarbhavaccharanamāvraje|
tadbhavānme mahāyānasaṁvaraṁ dātumarhati||
etatsaṁprārthitaṁ tena maheśvareṇa sādaram|
śrutvā sa bhagavānenam maheśamevamādiśat||
gaccha tvaṁ kulaputreśaṁ prātharyemaṁ jagatprabhum|
ayaṁ lokeśvaro dadyādvrataṁ te bodhisādhanam||
ityādiṣṭaṁ sa munīndreṇa śrutvā maheśvaro mudā|
lokeśasya puro gatvā pādābje praṇatiṁ vyadhāt||
tato maheśvarastasya lokeśasya puraḥ sthitaḥ|
sadguṇatathyasaṁvādaistuṣya caivam kṛtāṁjaliḥ||
name'haṁ bhagavaṁcchāstre'valokiteśvarāya te|
padmabhṛte maheśāya suprahlādanakarāya ca||
padmāsanāya padmaśrīparivṛtasumūrtaye|
saṁśubhapadmahastāya jagadāśvāsadāyine||
pṛthivīvaranetrāya saṁśuddhapaṁcacakṣuṣe|
jinaratnakirīṭāya cintāmaṇivibhūṣite||
ityevaṁ sa maheśānaṁ sthutvā taṁ śrīguṇākaram|
tatpādābje punarnatvā paśyanneva samāśrayat||
tamevaṁ saṁsthitaṁ dṛṣṭvā āryāvalokiteśvaraḥ|
suprasannamukhāmbhojaṁ saṁpaśyannevamādiśat||
maheśa kimabhiprāyaṁ tava citte'bhirocate|
tadaham pūrayeyaṁ hi tadvadasva mamāgrataḥ||
ityādiṣṭaṁ jagadbhartrā niśamya sa maheśvaraḥ|
saṁharṣitaḥ punarnatvā saṁprāthyaivaṁ kṛtāṁjaliḥ||
bhagavan sarvavicchāstarbodhiṁ me vāṁchate manaḥ|
tanme dadasva sambodhivyākaraṇaṁ jagaddhite|
iti tatprārthitaṁ śrutvā lokeśvaro jagatprabhuḥ|
tamīśānaṁ samāmantrya saṁpaśyannevamādiśat||
253
dhanyo'si tvaṁ maheśāna yatsaṁbodhimabhīcchasi|
tadahaṁ te pradāsyāmi saṁbodhisādhanaṁ vratam||
tadādau śraddhayā nityaṁ saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā dadyā arthiṁ samīpsitam||
tataḥ śuddhasamācāraḥ pariśuddhatrimaṇḍalaḥ|
aṣṭāṁgācārasaṁpannaṁ poṣadhaṁ vratamācare||
tato dhairyaṁ samālambya caturbrahmavihārikaḥ|
svaparātmasamādhānaṁ kṣāntivrataṁ samācareḥ||
tataḥ puṇyamahotsāhaṁ dhṛtvā saddharmasādhanam|
sarvān duṣṭagaṇām jitvā saṁvṛtivratamācareḥ||
tataḥ kleśān vinirjitya saṁsāre ratiniḥspṛhaḥ|
dhyātvādioiśvarasaṁbuddhaṁ dhyānavrataṁ samācareḥ||
tataḥ saddharmaśāstrābdhāvavagāhya jagaddhite|
prajñāratnaṁ samāsādya mahāyānavrataṁ careḥ||
tataḥ samādhiguṇāpāyaṁ sarvasattvābhibodhanam|
saddharmasādhanaṁ ratnaṁ dhṛtvā kuryājjagaddhitam||
tataḥ śrīdhāraṇīdyāsiddhisādhanatatparaḥ|
sambodhipraṇidhiṁ dhṛtvā saṁcarethā jagaddhite||
tataḥ śrīguṇasaṁpanno bhadracaryāsamāhitaḥ|
sarvasattvān vaśe sthāpya dharmarājo balī bhaveḥ||
tato māragaṇān jitvā niḥkleśo vimalendriyaḥ|
arhansambodhimāsādya daśabhūmiśvaro bhaveḥ||
tatastvaṁ syā mahābhijñastathāgato munīśvaraḥ|
sarvavidyadhipaḥ śāstā jagannātho vināyakaḥ||
bhasmeśvara iti khyātaḥ sarvatraidhātukeśvaraḥ|
sarvadharmādhirājendraḥ saṁbuddhaḥ sugato bhaveḥ||
lokadhātau vivṛtāyāṁ buddhakṣetram bhavettava|
tatastvaṁ bhagavān sarvaṁ kṛtvā dharmamayaṁ jagat||
254
saṁprāpya saugataṁ kāryaṁ sambuddhālayamāpnuyāḥ||
ityādiṣṭaṁ jagadbhartrā niśamua sa maheśvaraḥ|
muditastaṁ jagannāthaṁ natvā caikāntamāśrayat||
athomāpi mahādevī lokeśasya puro gatā|
pādābje prāṁjalirnatvā stotramevaṁ vyadhānmudā||
name'haṁ bhagavaṁcchāstre'valokiteśvarāya te|
maheśāya jagadbhartre prāṇadāya mahātmane||
pṛthivīdharanetrāya śubhapadmadharāya ca|
padmaśrīparivṛtāya sucetanakarāya ca||
dharmadharāya nāthāya daśabhūmīśvarāya ca|
sunirvṛtimayānasaṁprasthitāy sarvadā||
ityumā sā mahādevī saṁtuṣṭā taṁ jinātmajam|
lokeśvaraṁ punarnatvā saṁprārthyaivaṁ kṛtāṁjaliḥ||
bhagavan māṁ samālokya strībhāvāt parimocaya|
kalimalādhivāsācca garbhāvāsācca mocaya||
kleśaparigrahodvīceḥ samuddhṛtya bhavodadheḥ|
bodhimārge pratiṣṭhāpya prāpaya saugatīṁ gatim||
iti tayā mahādevyā saṁprārthitaṁ niśamya saḥ|
lokeśvara umādevīṁ samālokyaivamādiśat||
bhagini tvaṁ mahādevi nirvṛtiṁ yadi vāṁchasi|
triratnabhajanaṁ kṛtvā pracereḥ poṣadhaṁ vratam||
tatassaṁśuddhapuṇyāptā pariśuddhatrimaṇḍalā|
bhadraśrīguṇasampannā prānte yāyāḥ sukhāvatīm||
tatrāmitābhanāthasya śaraṇe samupāśritā|
sadā dharmāmṛtaṁ pītpā samupāśritā|
sadā dharmāmṛtaṁ pītpā saṁbodhivratamāpnuyāḥ||
tataḥ pāramitāḥ sarvāḥ purayitvā yathākramam|
jagadbhartā jaganātho daśabhūmīśvaro bhaveḥ||
tataḥ saṁbodhimāsādya tathāgato munīśvaraḥ|
255
umeśvara iti khyātaḥ saṁbuddho bhagavān jinaḥ|
sarvavidyādhipaḥ śāstā sarvadharmādhipeśvaraḥ||
dharmarājo jagannāthaḥ saddharmaśrīguṇākaraḥ|
sarvasattvādhirājo'rhansarvatraidhātuke prabhuḥ||
mārajetā mahābhijño vināyako bhaviṣyasi|
himavaddakṣiṇe pārśve buddhakṣetraṁ bhavettava||
ete'pi tīrthikāḥ sarve bhaveyuḥ śrāvakāstava|
ityādiṣṭo jagacchāstrā lokeśena niśamya sā|
umā devī praharṣantī tatraikānte samāśrayat||
atha sa bhagavān sarvān sabhālokān samīkṣya tam|
viṣkambhinaṁ ca saṁpaśyan samāmantraivamādiśat||
dṛṣyatāṁ kulaputromā devī saṁbodhikāminī|
saṁbodhau vyākṛtānena lokeśena jagaddhite||
yūyamapyasya sacchāstuḥ śaraṇe samupāśritāḥ|
saṁbodhipraṇidhiṁ dhṛtvā bhajadhvaṁ sarvadādarāt||
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|
boddhisattvā mahāsattvā bhaveta śrīguṇākarā||
tataḥ sarvatra sattvānāṁ kṛtvā bhadravṛṣotsavam|
dharmaśrīsukhasaṁpannāḥ prānte predhvaṁ sukhāvatīm||
tatra gatvāmitābhasya muneḥ śaraṇamāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcaradhvaṁ jagaddhite||
tataḥ bodhisaṁbhāraṁ pūrayitvā yathākramam|
trividhāṁ bodhimāsādya saṁbuddhapadameṣyatha||
etadbhagavatādiṣṭaṁ niśamya te sabhāśritāḥ|
viṣkambhipramukhāḥ sarve lokāḥ saṁmoditāśayāḥ||
utpāaya samupāsṛtya lokeśasya jagatprabhoḥ|
pādābje prāṁjaliṁ kṛtvā praṇemire yathākramam||
sarveṣāmapi teṣāḥ sa lokanāthaḥ śiraḥ spṛśan|
256
bodhisiddhāśiṣaṁ datvā cetāṁsi prābhyanandayat||
tataḥ śrījagannātha āryāvalokiteśvaraḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt||
bhagavan gantumicchami sukhāvatyāṁ nijāśrame|
tadanujñāṁ pradatvā me'bhinandayatu mānasam||
iti saṁprārthite tena lokeśena sa sarvavit|
divyaratnāmbujaṁ tasmai datvaivaṁ ca samādiśat||
gaccha tvaṁ kulaputremaṁ padmaṁ śāsturmahāmuneḥ|
upahṛtya puraḥ pṛcchaḥ kauśalyaṁ madgirā nameḥ||
tatheti prativijñapya lokeśvaro jinātmajaḥ|
bhagavantaṁ praṇatvā ca sabhāṁ samīkṣya prācarat||
tataḥ saṁprasthito lokanāthaḥ sa puṇyaraśmibhiḥ|
saṁbhāsayan jagallokaṁ sarat sukhāvatīṁ yayau||
tataḥ sa samupāsṛtya śāsturamitarociṣaḥ|
pādābje sāṁjalirnatvā tatpadmaṁ samupāharat||
samīkṣya taṁ samāyātaṁ lokeśvaraṁ sa sarvavit|
amitābho jagacchāstā sampaśyannevamādiśat||
ehi samāgato'si tvam kulaputreha saṁśraya|
siddhāni sarvakāryāṇi kaccittavāpi kauśalam||
kiyanto hi tvayā sattvā samuddhṛtāḥ kutaḥ kutaḥ|
darśito bhagavāṁcchāstā śākyasiṁhaḥ munīśvaraḥ||
iti pṛṣte'mitābhena lokeśvaraḥ sa sāṁjaliḥ|
śāsturagre svavṛttāntaṁ sarvamevaṁ nyavedayat||
bhagavan sarvalokeṣu sarveṣu narakeṣvapi|
nimagnān prāṇinaḥ sarvān samālokya prayatnataḥ||
samuddhṛtya prasannāṁstān bodhayitvā vinodatan|
bodhimārge pratiṣṭhāpya prācārayan jagaddhite||
evaṁ tān sakalān sattvān kṛtvā saṁbodhisādhinaḥ|
257
jetodyāne vihārasthaṁ saṁbuddhaṁ draṣṭumācaram||
tatrāviṣṭo'hamālokya taṁ munīndrasabhāśritam|
sarvāvatīṁ sabhāṁ tān ca saśrāvakajinātmajān||
purataḥ samupāsṛtya śākyamunerjadguroḥ|
padmaṁ pura upasthāpya vanditvā samupāśrayam||
tatra bhagavatāmagre saṁpreṣito maheśvaraḥ|
sa mayā vyākṛto bodhau somāpi vyākṛtā tathā||
tathā sarve'pi lokāśca tatsabhāsamupāśritāḥ|
vinodya bodhisaṁbhāravrate niyojitā mayā||
tatastasya munīndrasya prāpyānujñāṁ pramoditaḥ|
bhavatāṁ darśanaṁ kartuṁ samutsuko'hamāvraje||
bhavatāṁ prahitaṁ tena bhagavatā savandanam|
idaṁ ratmayaṁ padmaṁ kauśalyaṁ cāpi pṛcchyate||
etyanniveditaṁ tena lokeśena niśamya saḥ|
amitabho jagacchāstā prābhyanandat pramoditaḥ||
tataḥ so'mitaprabhastaṁ lokeśvaraṁ samīkṣya ca|
sādhu dhanyo'si satputra ityārādhyābhyanandayet||
ityevaṁ sa jagannātho mahābhijño jinātmajaḥ|
sarvasattvahitādhānaṁ vrataṁ dhṛtvā samācaret||
||iti sarvasattvoddharaṇasaṁbodhimārgasthāpanamaheśvaromādevī-saṁbodhivyākaraṇopadeśaprakaraṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/4209