Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gambhīradharmakṣāntiparivartaḥ

gambhīradharmakṣāntiparivartaḥ

Parallel Devanagari Version: 
गम्भीरधर्मक्षान्तिपरिवर्तः [1]

gambhīradharmakṣāntiparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena gambhīradharmakṣāntikuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmā yathābhūtataḥ prajñātavyāḥ | svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ prajñātavyāḥ | yadā ca kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmāḥ parijñātā bhavanti, svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ parijñātā bhavanti yathābhūtataḥ tadāyaṁ kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśala ityucyate | sa gambhīrayā dharmakṣāntyā samanvāgato rañjanīyeṣu dharmeṣu na rajyate, doṣaṇīyeṣu dharmeṣu na duṣyate, mohanīyeṣu dharmeṣu na muhyate | tat kasya hetoḥ ? tathā hi-sa taṁ dharmaṁ na samanupaśyati, taṁ dharmaṁ nopalabhate | yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta, yatra vā muhyeta, yena vā muhyeta | sa taṁ dharmaṁ na samanupaśyati, taṁ dharma nopalabhate | taṁ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | niṣprapañcaḥ ...... | tīrṇaḥ pāragataḥ ...... | sthalagataḥ ...... | kṣemaprāptaḥ | arūpaprāptaḥ | śīlavān | jñānavān | prajñāvān | puṇyavān | ṛddhimān ...... | smṛtimān...... | matimān ...... | gatimān | hrīmān ...... | dhṛtimān | cāritravān | dhūtaguṇasaṁlekhavān | anaṅganaḥ | niṣkiṁcanaḥ | arhan | kṣīṇāsravaḥ | niṣkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśiparamapāramitāprāptaḥ śramaṇaḥ | brāhmaṇaḥ snātakaḥ | pāragaḥ vedakaḥ śrotriyaḥ | buddhaputraḥ | śākyaputraḥ | marditakaṇṭakaḥ | utkṣiptaparikhaḥ | udīrṇaparikhaḥ | ākṣiptaśalyaḥ | nirjaraḥ | bhikṣuḥ | apariveṣṭanaḥ | puruṣaḥ | satpuruṣaḥ | uttamapuruṣaḥ | mahāpuruṣaḥ | puruṣasiṁhaḥ | puruṣanāgaḥ | puruṣājāneyaḥ | puruṣadhaureyaḥ puruṣaśūraḥ | puruṣavīraḥ | puruṣapuṣpaḥ | puruṣapadmaḥ | puruṣapuṇḍarīkaḥ | puruṣadamakaḥ | puruṣacandraḥ | akāpuruṣaḥ | puruṣānupaliptaḥ ityucyate | atha khalu bhagavāstasyāṁ velāyamimā gāthā abhāṣata-

yada lokadhātu na vivarta bhoti

ākāśu bhoti ayu sarvalokaḥ |

yathaiva taṁ pūrvu tathaiva paścāt

tathopamān jānatha sarvadharmān || 1 ||

idaṁ jagad yāva ca kiṁci vartate

adhastameti abhūdāpaskandhaḥ |

yathaiva taṁ heṣṭhe tathaiva ūrdhvaṁ

tathopamān jānatha sarvadharmān || 2 ||

yathāntarīkṣasmi na kiṁcidabhraṁ

kṣaṇena co dṛśyati abhramaṇḍalam |

pūrvāntu jānīya kutaḥ prasūtaṁ

tathopamān jānatha sarvadharmān || 3 ||

tathāgatasyo yatha nirvṛtasya

manasi karontaḥ pratibimbu dṛśyate |

yathaiva taṁ pūrvu tathaiva paścāt

tathopamān jānatha sarvadharmān || 4 ||

yathaiva phenasya mahāntu piṇḍa-

moghena ucchettu naro nirīkṣate |

nirīkṣya so tatra na sārasaṁdarśī

tathopamān jānatha sarvadharmān || 5 ||

deve yathā varṣati sthūlabinduke

pṛthak pṛthag budbuda saṁbhavanti |

utpannabhagnā na hi santi budbudā-

stathopamān jānatha sarvadharmān || 6 ||

yathaiva grāmāntari lekhadarśanāt

kriyāḥ pravartanti pṛthak śubhāśubhāḥ |

na lekhasaṁkrānti girāya vidyate

tathopamān jānatha sarvadharmān || 7 ||

yathā naro mānamadena mohito

bhramanti saṁjānatimāṁ vasuṁdharām |

na co mahīyā calitaṁ na kampitaṁ

tathopamān jānatha sarvadharmān || 8 ||

ādarśapṛṣṭhe tatha tailapātre

nirīkṣate nāri mukhaṁ svalaṁkṛtam |

sā tatra rāgaṁ janayitva bālā

pradhāvitā kāma gaveṣamāṇā || 9 ||

mukhasya saṁkrānti yadā na vidyate

bimbe mukhaṁ naiva kadāci labhyate |

yathā sa mūḍhā janayeta rāgaṁ

tathopamān jānatha sarvadharmān || 10 ||

yathaiva gandharvapuraṁ marīcikā

yathaiva māyā supinaṁ yathaiva |

svabhāvaśūnyā tu nimittabhāvanā

tathopamān jānatha sarvadharmān || 11 ||

yathaiva candrasya nabhe viśuddhe

hrade prasanne pratibimba dṛśyate |

śaśisya saṁkrānti jale na vidyate

tallakṣaṇān jānatha sarvadharmān || 12 ||

yathā naraḥ śailavanāntare sthito

bhaṇeyya gāyeyya haseyya rodaye |

pratiśrutkā śrūyati no ca dṛśyate

tathopamān jānatha sarvadharmān || 13 ||

gīte ca vādye ca tathaiva rodite

pratiśrutkā jāyati taṁ pratītya |

girāya ghoṣo na kadāci vidyate

tathopamān jānatha sarvadharmān || 14 ||

yathaiva kāmān supinanta seviya

pratibuddhasattvaḥ puruṣo na paśyati |

sa bāla kāmeṣvatikāmalobhī

tathopamān jānatha sarvadharmān || 15 ||

rūpān yathā nirmiṇi māyakāro

hastīrathānaśvarathān vicitrān |

na cātra kaścid ratha tatra dṛśate

tathopamān jānatha sarvadharmān || 16 ||

yathā kumārī supināntarasmin

sā putra jātaṁ ca mṛtaṁ ca paśyati |

jāte'tituṣṭā mṛte daurmanaḥsthitā

tathopamān jānatha sarvadharmān || 17 ||

yathā mṛtāṁ mātaramātmajaṁ vā

svapne tu vai roditi uccaśabdam |

na tasya mātā mriyate na putra-

stathopamān jānatha sarvadharmān || 18 ||

yathaiva rātrau jala candra dṛśyate

acchasmi vārismi anāvilasmi |

agrāhya tuccho jala candraśūnya

tathopamān jānatha sarvadharmān || 19 ||

yathaiva grīṣmāṇa madhyāhnakāle

tṛṣābhitaptaḥ puruṣo vrajeta |

marīcikāṁ paśyati toyarāśiṁ

tathopamān jānatha sarvadharmān || 20 ||

marīcikāyāmudakaṁ na vidyate

sa mūḍha sattvaḥ pibituṁ tadicchati |

abhūtavāriṁ pibituṁ na śakyate

tathopamān jānatha sarvadharmān || 21 ||

yathaiva ārdraṁ kadalīya skandhaṁ

sārārthikaḥ puruṣu vipāṭayeta |

bahirvā adhyātma na sāramasti

tathopamān jānatha sarvadharmān || 22 ||

na cakṣuṁ pramāṇaṁ na śrotra ghrāṇaṁ

na jihva pramāṇaṁ na kāyacittam |

pramāṇa yadyeta bhaveyurindriyā

kasyāryamārgeṇa bhaveta kāryam || 23 ||

yasmādime indriya apramāṇā

jaḍāḥ svabhāvena avyākṛtāśva |

tasmād ya nirvāṇapathaiva arthikaḥ

sa āryamārgeṇa karotu kāryam || 24 ||

pūrvāntu kāyasya avekṣamāṇo

naivātra kāyo napi kāyasaṁjñā |

na yatra kāyo napi kāyasaṁjñā

asaṁskṛtaṁ gotramidaṁ pravucyati || 25 ||

nivṛtti dharmāṇa na asti dharmā

yeneti nāsti na te jātu asti |

astīti nāstīti ca kalpanāvatā-

mevaṁ carantāna na duḥkha śāmyati || 26 ||

astīti nāstīti ubhe'pi antā

śuddhī aśuddhīti ime'pi antā |

tasmādubhe anta vivarjayitvā

madhye'pi sthānaṁ na karoti paṇḍitaḥ || 27 ||

astīti nāstīti vivāda eṣa

śuddhī aśuddhīti ayaṁ vivādaḥ |

vivādaprāptāna na duḥkha śāmyati

avivādaprāptāna duḥkhaṁ nirudhyate || 28 ||

smṛterupasthānakathāṁ kathitvā

manyanti bālā vaya kāyasākṣī |

na kāyasākṣisya ca asti manyanā

prahīṇa tasyo pṛthu sarva manyanā || 29 ||

caturṣu dhyāneṣu kathāṁ kathitvā

vadanti bālā vayaṁ dhyānagocarāḥ |

na kleśadhyāyi na ca asti manyanā

viditva jñānena madaḥ prahīyate || 30 ||

caturṣu sattveṣu kathāṁ kathitvā

vadanti bālā vaya satyadarśinaḥ |

na satyadarśisya ca kāci manyanā

amanyanā satya jinena deśitā || 31 ||

rakṣeta śīlaṁ na ca tena manye

śruṇeyya dharmaṁ na ca tena manye |

yanaiva so manyati alpaprajño

tanmūlakaṁ duḥkha vivardhate'sya || 32 ||

duḥkhasya mūlaṁ madu saṁnidarśitaṁ

sarvajñinā lokavināyakena

madena mattāna duḥkhaṁ pravardhate

amanyamānāna dukhaṁ nirudhyate || 33 ||

kiyadbahūn dharma paryāpuṇeyyā

śīlaṁ na rakṣeta śrutena mattaḥ |

na bāhuśrutyena sa śakyu tāyituṁ

duḥśīla yena vrajamāna durgatim || 34 ||

sacet punaḥ śīlamadena matto

na bāhuśrutyasmi karoti yogam |

kṣayetva so śīlaphalamaśeṣaṁ

puno'pi sa pratyanubhoti duḥkham || 35 ||

kiṁcāpi bhāveyya samādhi loke

na co vibhāveyya sa ātmasaṁjñām |

punaḥ prakupyanti kileśu tasya

yathodrakasyeha samādhibhāvanā || 36 ||

nairātmyadharmān yadi pratyavekṣate

tān pratyavekṣya yadi bhāvayeta |

sa hetu nirvāṇaphalasya prāptaye

yo anyaheturna sa bhoti śāntaye || 37 ||

yathā naraścauragaṇairupadrutaḥ

palāyitumicchati jīvitārthikaḥ |

na tasya pādāḥ prabhavanti gacchituṁ

gṛhītva caurehi sa tatra hanyate || 38 ||

evaṁ naraḥ śīlavihīna mūḍhaḥ

palāyitumicchati saṁskṛtātaḥ |

sa śīlahīno na prabhoti gacchituṁ

jarāya vyādhyā maraṇena hanyate || 39 ||

yathaiva caurāṇa bahū sahasro

nānāmukhehi prakaroti pāpam |

evaṁ kileśā vividhairmukhebhi-

ryathaiva cauro hani śuklapākṣam || 40 ||

yena sunidhyāptu nirātmaskandhā

ākruṣṭhu paribhāṣṭu na śaṅku bhoti |

sa kleśamārasya vaśaṁ na gacchate

yaḥ śūnyatāṁ jānati so na kupyate || 41 ||

bahū jano bhāṣati skandhaśūnyatāṁ

na ca prajānāti yathā nirātmakāḥ |

te aprajānanta parehi coditāḥ

krodhābhibhūtāḥ paruṣaṁ vadanti || 42 ||

yathā naro āturu kāyaduḥkhito

bahūhi varṣehi na jātu mucyate |

sa dīrghagailānyadukhena pīḍitaḥ

paryeṣate vaidyu cikitsanārthikaḥ || 43 ||

punaḥ punastena gaveṣatā ca

āsādito vaidya vidū vicakṣaṇaḥ |

kāruṇyatāṁ tena upasthapetvā

prayuktu bhaiṣajyamidaṁ niṣevyatām || 44 ||

gṛhītva bhaiṣajya pṛthuṁ varāṁ varāṁ

na sevate āturu yena mucyate |

na vaidyadoṣo na ca bhaiṣajānāṁ

tasyaiva doṣo bhavi āturasya || 45 ||

evamiha śāsani pravrajitvā

paryāpuṇitvā bala dhyāna indriyān |

na bhāvanāyāmabhiyukta bhonti

ayuktayogīna kuto'sti nirvṛtiḥ || 46 ||

svabhāvaśūnyāḥ sada sarvadharmā

vastuṁ vibhāventi jināna putrāḥ |

sarveṇa sarvaṁ bhava sarvaśūnyaṁ

prādeśikī śūnyatā tīrthikānām || 47 ||

na vijña bālehi karonti vigrahaṁ

satkṛtya bālān parivarjayanti |

mamāntike enti praduṣṭacittā

na bāladharmehi karoti saṁstavam || 48 ||

na vijña bālāna karoti sevanāṁ

viditva bālāna svabhāvasaṁtatim |

kiyacciraṁ bālu susevito'pi

puno'pi te bhonti amitrasaṁnibhāḥ || 49 ||

na vijña bāleṣviha viśvasanti

vijñāya bālāna svabhāvadharmatām |

svabhāvabhinna prakṛtīya bālā

na cāsti mitraṁ hi pṛthagjanānām || 50 ||

sahadharmikeno vacanena uktāḥ

krodhaṁ ca doṣaṁ ca apratyayaṁ ca |

prāviṣkaronti imi bāladharmān

imamarthu vijñāya na viśvasanti || 51 ||

bālā hi bālehi samaṁ samenti

yathā amedhyena amedhyu sārdham |

vijñāḥ punarvijñajanena sārdhaṁ

samenti sarpiryatha sarpimaṇḍaiḥ || 52 ||

saṁsāradoṣāṇa apratyavekṣaṇāt

karmāṇa vipākamanotarantaḥ |

buddhāna co vākyamaśraddadhānā-

ste cchedyabhedyasmi caranti bālāḥ || 53 ||

sudurlabhaṁ labhya manuṣyalābhaṁ

na śilpasthāneṣu bhavanti kovidāḥ |

daridrabhūtāna dhanaṁ na vidyate

ajīvamānāstada pravrajanti || 54 ||

te pravrajitvā iha buddhaśāsane

adhyuṣitā bhontiha pātracīvare |

te pāpamitrehi parigṛhītā-

stāṁ nācarante sugatāna śikṣām || 55 ||

te ātmanaḥ śīlamapaśyamānā-

ścittavyavasthāṁ na labhanti bālāḥ |

rātriṁdivaṁ bhonti ayuktayogā

na te jugupsanti ca pāpakarmataḥ || 56 ||

kāyena cittena asaṁyatānāṁ

na kiṁci vācāya sa jalpitavyam |

sadā gaveṣanti parasya doṣān

aparāddhu kiṁ kena vā codayiṣye || 57 ||

āhāri adhyuṣita bhonti bālā

na cāsti mātrajñatu bhojanasmin |

buddhasya puṇyehi labhitva bhojanaṁ

tasyaiva bālā akṛtajña bhonti || 58 ||

te bhojanaṁ svādurasaṁ praṇītaṁ

labdhvā ca bhuñjanti ayuktayogāḥ |

teṣāṁ sa āhāru vadhāya bhoti

yatha hastipotāna bisā adhautakāḥ || 59 ||

kiṁ cāpi vidvān matimān vicakṣaṇo

bhuñjīta āhāru śuci praṇītam |

na caiva adhyuṣita tatra bhoti

agṛghnu so bhuñjati yuktayogī || 60 ||

kiṁ cāpi vidvān matimān vicakṣaṇo

ābhāṣate bālu kuto hi svāgatam |

tatha saṁgṛhītvā priyavadyatāya

kāruṇyatāṁ tatra upasthapeti || 61 ||

yo bhoti bālāna hitānukampī

tasyaiva bālā vyasanena tuṣṭāḥ |

etena doṣeṇa jahitva bālān

mṛgovadeko viharedaraṇye || 62 ||

ima īdṛśān doṣa viditva paṇḍito

na jātu bālehi karoti saṁgatim |

vihīnaprajñānupasevato me

svargāttu hāniḥ kuta bodhi lapsye || 63 ||

maitrīvihārī ca bhavanti paṇḍitāḥ

karuṇāvihārī muditāvihārī |

upekṣakāḥ sarvabhaveṣu nityaṁ

samādhi bhāvetva spṛśanti bodhim || 64 ||

te bodhi buddhitva śivāmaśokāṁ

viditva sattvān janavyādhipīḍitān |

kāruṇyatāṁ tatra upasthapetvā

kathāṁ kathenti paramārthayuktām || 65 ||

ye tāṁ vijānanti jināna dharmatā-

manābhilapyaṁ sugatāna satyam |

te dharma śrutvā ima evarūpāṁ

lapsyanti kṣānti ariyāṁ nirāmiṣām || 66 ||

iti śrīsamādhirāje gambhīradharmakṣāntiparivarto nāma navamaḥ || 9 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4715

Links:
[1] http://dsbc.uwest.edu/node/4755