Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pūrvayogaparivartaḥ

pūrvayogaparivartaḥ

Parallel Devanagari Version: 
पूर्वयोगपरिवर्तः [1]

pūrvayogaparivartaḥ |

āsi pūrvamiha jambusāhvaye

apramatta duvi śreṣṭhidārakau |

pravrajitva sugatasya śāsane

khaṅgabhūta vanaṣaṇḍamāśritau || 1 ||

ṛddhimanta caturdhyānalābhinau

kāvyaśāstrakuśalau suśikṣitau |

antarikṣapadabhūmikovidau

te asakta gagane vrajanti ca || 2 ||

te ca tatra vanaṣaṇḍi śītale

nānapuṣpabharite manorame |

nānapakṣidvijasaṁghasevite

anyamanya katha saṁprayojite || 3 ||

tena rāja mṛgayā aṭantake

śabda śrutva vanu taṁ upāgamī |

dṛṣṭva pārthiva tatha dharmabhāṇakau

teṣu prema paramaṁ upasthahi || 4 ||

tehi sārdhu katha ānulomikīṁ

kṛtva rāju purato niṣīdi so |

tasya rājña balakāya nantako

ṣaṣṭhikoṭiniyutānyupāgamī || 5 ||

ekameku teṣu dharmabhāṇako

rājamabravī śṛṇohi kṣatriyā |

buddhapādu paramaṁ sudurlabho

apramattu sada bhohi pārthiva || 6 ||

āyu gacchati sadānavasthitaṁ

girinadīya salileva śīghragam |

vyādhiśokajarapīḍitasya te

nāsti trāṇu yatha karma bhadrakam || 7 ||

dharmapālu bhava rājakuñjarā

rakṣimaṁ daśabalāna śāsanam |

kṣīṇa kāli parame sudāruṇe

dharmapakṣi sthihi rājakuñjara || 8 ||

eva te bahuprakāra paṇḍitā

ovadanti tada taṁ narādhipam |

sārdhu ṣaṣṭaniyutehi pārthivo

bodhicittamudapādayattadā || 9 ||

śrutva dharma tada rājakuñjaraḥ

sūratānakhilāna bhāṣato |

prītijāta sumanā udagrako

vandya pāda śirasāya prakramī || 10 ||

tasya rājña bahavo'nyabhikṣavo

lābhakāma praviśintu tat kulam |

teṣa dṛṣṭa cariyā na tādṛśī

teṣu rāja na tathā sagauravam || 11 ||

tacca śāsanamatītaśāstukaṁ

paścimaṁ ca tada varṣu vartate |

jambudvīpi suparittabhājanā

prādurbhūta bahavo asaṁyatāḥ || 12 ||

utka lubdha bahu tatra bhikṣavo

lābhakāma upalambhadṛṣṭikāḥ |

vipranaṣṭa sugatasya śāsanād

grāhayiṁsu bahulaṁ tadā nṛpam || 13 ||

ghātayeti ubhi dharmabhāṇakau

ye ucchedu pravadanti tīrthikāḥ |

dīrghacārika samādapenti te

nirvṛtīya na te kiṁci darśikā || 14 ||

karma naśyati vipāku naśyati

skandha nāstīti vadanti kuhakāḥ |

tāṁ kṣipāhi viṣayātu pārthiva

evameva ciru dharma sthāsyati || 15 ||

śrutva teṣa vacanaṁ tadantaraṁ

kāṅkṣa prāptu bhuta rājakuñjaraḥ |

ghātayiṣyi amu dharmabhāṇakau

mā upekṣitu anartha bheṣyati || 16 ||

tasya rājña anubaddha devatā

pūrvajāti sahacīrṇu cārikā |

dīrgharā hitakāma paṇḍitā

sā avoci tada rājapārthivam || 17 ||

cittupāda ma janehi īdṛśaṁ

pāpamitravacanena kṣatriyā |

mā tva bhikṣu duvi dharmabhāṇakau

pāpamitravacanena ghātaya || 18 ||

na tva kiṁci smarasī narādhipa

yatti tehi vanaṣaṇḍi bhāṣitam |

kṣīṇakāli parame sudāruṇe

dharmapakṣi sthihi rājakuñjara |

rāja bhūtavacanena coditaḥ

so na riñjati jināna śāsanam || 19 ||

tasya rājña tada bhrāta dāruṇaḥ

prātisīmiku sa tehi grāhitaḥ |

eṣa deva tava bhrāta pāpako

jīvitena na jātu nandate |

tau ca bhikṣu duvi ghora vaidyakā

te vrajanti gaganena vidyayā || 20 ||

te sma śrutva tava mūlamāgatā

sarvi bhūta tava vijñapematha |

kṣipra ghātaya ghora vaidyakā

mā ti paści anutāpu bheṣyati || 21 ||

saṁnahitva tada rājakuñjaro

pāpamitravacanena prasthitaḥ |

sarvasainyaparivārito nṛpo

yatra bhikṣu vani taṁ upāgato || 22 ||

jñātva ghoramatidāruṇaṁ nṛpaṁ

nāga yakṣa vani tatra ye sthitāḥ |

iṣṭavarṣa tada tatra pātita

tena rāja sahasenayā hato || 23 ||

pāpamitravacanena paśyathā

kālu kṛtva tada rāja dāruṇam |

yena krodhu kṛtu dharmabhāṇake

so avīci gatu ṣaṣṭijātiyo || 24 ||

te'pi bhikṣu bahavopalambhikā

yehi grāhitu rāja kṣatriyo |

jātikoṭiśata apyacintiyo

vedayiṁsu narakeṣu vedanām || 25 ||

devatā yāya rāju codito

yāya rakṣita dharmabhāṇakau |

tāya buddha yatha gaṅgavālikā

dṛṣṭva pūjita carantu cārikām || 26 ||

ṣaṣṭikoṭiniyutā anūnakā

yehi dharma śrutu sārdhu rājinā |

yehi bodhivaracittu pāditaṁ

buddha bhūyi pṛthulokadhātuṣu || 27 ||

teṣu āyu bahukalpakoṭiyo

teṣa jñānamatulamacintiyam |

tehi sarvimu samādhi bhadrakaṁ

deśayitva dvipadendu nirvṛtā || 28 ||

etu śrutva vacanaṁ niruttaraṁ

śīlabrahmaguṇajñānasaṁcayam |

apramatta bhavathā atandritā

buddhajñānamacireṇa lapsyathā || 29 ||

drakṣyathā daśadiśe tathāgatān

śāntacitta kṛpamaitralocanān |

sarvalokaśaraṇaṁ parāyaṇaṁ

dharmavarṣu jagi utsṛjiṣyathā || 30 ||

iti śrīsamādhirāje pūrvayogaparivarto nāma ekaviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4727

Links:
[1] http://dsbc.uwest.edu/node/4767