The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| nigamanaparivartaḥ ||
atha khalu bodhisattvasaṁmuccayā nāma kuladevatā hṛṣṭatuṣṭā tasyaṁ velāyāmimābhirgāthābhirbhagavantaṁ tuṣṭāva ||
namo'stu buddhāya suviśuddhabodhaye
viśuddhadharmā pratibhāmubuddhaye |
saddharmapuṇyopagatānubuddhaye
bhavāgraśūnyāya viśuddhabuddhaye || 1 ||
aho aho buddhamanakṣatejasaṁ
aho aho sāgaramerutulyam |
aho aho buddhamanantagocaraṁ
audumbaraṁ puṣpamivātidurlabham || 2 ||
aho aho kāruṇikastathāgataḥ
śākyakulaketunarendrasūryaḥ |
yena dṛśaṁ bhāṣita sūtramuttamaṁ
sarveṣu sattvāmanugrahārtham || 3 ||
śānteśvaraḥ śākyamunistathāgataḥ
sattvottamaḥ śāntapure praviṣṭaḥ |
gambhīraśāstā virajā samādhiḥ
yadanupraviṣṭo jinabuddhagocare || 4 ||
śūnyāśca kāyāstatha śrāvakāṇāṁ
vihāraśūnyā dvipadottamānām |
te sarvadharmāḥ prakṛtyā ca śūnyāḥ
sattvāpi śūnyātma na jātu vidyate || 5 ||
nityaṁ ca nityaṁ ca jina smarāmi
nityaṁ ca śocāmi jinasya darśanam |
satataṁ ca nityaṁ praṇidhiṁ karomi
saṁbuddha sūryasya ca darśanārtham || 6 ||
sthāpyeha nityaṁ dharaṇīṣu jānu
atiśokatapto'smi jinasya darśane |
rodimi kāruṇyavināyakatvaṁ
abhisaṁtṛṣṇāsmi sugatasya darśane || 7 ||
śokāgninā prajvalito'smi samanta nityaṁ
dadāhi me darśanatoya śītalam |
sattvāḥ satṛṣṇāstava rūpadarśane
prahlādayenmāṁ karuṇodakena || 8 ||
kāruṇyabhāvaṁ kuru mahya nāyaka
dadāhi me darśana saumyarūpaṁ |
tvayā hi trātā jagadeva deśitaḥ
śūnyāśca kāyastatha śrāvakāṇām || 9 ||
ākāśatulyā gagaṇasvabhāvā
māyāmarīcyudakacandrakalpā |
sarve ca sattvāḥ supina svabhāvā
mahāntaśūnyāḥ svaya nāyakasya || 10 ||
atha bhagavānāsanādutthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāti sādhu te kuladevate punaśca sādhviti ||
idamavocadbhagavānāttamanāste bodhisattvā bodhisattvasamuccayākuladevatāsarasvatīmahādevīpramukhā sā ca sarvāvatī parṣatsadevamānuṣāsuragaruḍakiṁnaramahoragādipramukhā bhagavato bhāṣitamabhyanandanniti ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje nigamanaparivarto nāmaikaviṁśatitamaḥ ||
ityāryaśrīsuvarṇaprabhāsottamasūtrendrarājaḥ parisamāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4254