The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
puṇyavṛddhirnāma navadaśaḥ paricchedaḥ |
anyo'pi puṇyavṛddhaye hetuḥ kāryaḥ, yo'yaṁ sarvāvasthāsu sattvārthaḥ | yathā kathitaṁ cāryaratnameghe-sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṁ vā dhūpaṁ vā gandhaṁ vā dadat sarvasattvānāṁ dauḥśīlyadaurgandhyamalāpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati | sa samārjanopalepanaṁ kurvan sarvasattvānāmaprāsādikeryāpathavigamāya prāsādikeryāpathasaṁpade ca pariṇāmayati | sa puṣpacchatramāropayan sarvasattvānāṁ sarvakleśaparidāhavigamāya pariṇāmayati | sa vihāraṁ praviśannevaṁ cittamutpādayati-sarvasattvān nirvāṇapuraṁ praveśayeyam | sa niṣkramannevaṁ cittamutpādayati-sarvasattvān saṁsāracārakānniṣkrāmayeyam | sa labhanadvāramuddhāṭayannevaṁ cittamutpādayati- sarvasattvānāṁ lokottareṇa jñānena nirvāṇasugatidvāramuddhāṭayeyam | sa pidadhadevaṁ cittamutpādayati- sarvasattvānāṁ sarvāpāyadvārāṇi pidadhyām | sa niṣīdannevaṁ cittamutpādayati- sarvasattvān bodhimaṇḍe niṣādayeyam | sa dakṣiṇena pārśvana śayyāṁ kalpayanevaṁ cittamutpādayati- sarvasattvāneva parinirvāpayeyam | sa tato vyuttiṣṭhannevaṁ cittamutpādayati- sarvasattvān vyutthāpayeyaṁ sarvakleśaparyutthānebhyaḥ | sa śarīragatyā gacchannevaṁ cittamutpādayati- sarvasattvā mahāpuruṣagatyā gacchantu | sa tatropaviṣṭa evaṁ cittamutpādayati- sarvasattvā niḥśalyakriyā yaduta rāgadveṣamohebhyaḥ | sa śaucaṁ kurvannevaṁ cittamutpādayati- sarvasattvānāṁ kleśamalān prakṣālayeyam | sa hastau prakṣālayannevaṁ cittamutpādayati- sarvasattvānāṁ sarvakleśavāsanāmapanayeyam |
sa pādau prakṣālayannevaṁ cittamutpādayati- sarvasattvānāmanekaprakārāṇi kleśarajāṁsyapanayeyam | mukhaṁ prakṣālayannevaṁ cittamutpādayati- sarvasattvānāṁ sarvadharmamukhāni pariśodhayeyam | sa dantakāṣṭhaṁ bhakṣayannevaṁ cittamutpādayati- sarvasattvānāṁ nānāvidhān kleśamalānapanayeyam | sarvāṁ kāyāvasthāṁ sarvasattvahitasukhāya pariṇāmayati | tathāgatacaityaṁ vandamāna evaṁ cittamutpādayati-sarvasattvā vandanīyā bhavantu sadevakasya lokasyeti ||
athavā yathā āryaprajñāpāramitāyām- punaraparaṁ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? tathā hi tena sarvaṁ parityaktaṁ sarvasattvānāmarthāya | tenaivaṁ cittamutpādayitavyam- sacenmāṁ vyālā bhakṣayeyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu | mama ca dānapāramitāparipūrirbhaviṣyati | abhyāsannā ca bhaviṣyati[bodhiḥ] | tathā ca kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṁ na bhaviṣyanti, na prajñāsyante | corakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? sarvasvaparityāgakuśalā hi te bodhisattvā mahāsattvāḥ | utsṛṣṭakāyenāpi ca bodhisattvena bhavitavyaṁ parityaktapariṣkāropa- karaṇena ca | tenaivaṁ cittamutpādayitavyam- te cenme sattvāḥ pariṣkāropakaraṇāni haranti, tebhya evaitaddhanaṁ dattaṁ bhavatu | sacenmāṁ kecijjīvitād vyaparopayeyuḥ, tatra mayā na dveṣo na krodha utpādayitavyaḥ | teṣāmapi mayā na kāyena na vacasā na manasā aparāddhavyam | evaṁ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṁ gamiṣyati | anuttarā ca me samyaksaṁbodhirabhyāsannā bhaviṣyati | tathā ca kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante | pānīyakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? asaṁtrastadharmāṇo hi bodhisattvā mahāsattva bhavanti | evaṁ cānena cittamutpādayitavyam - sarvasattvānāṁ mayā sarvatṛṣṇācchedāya śikṣitavyam | na bodhisattvena mahāsattvena saṁtrāsamāpattavyam | sacedahaṁ tṛṣṇayā kālaṁ kariṣyāmi, api tu khalu punaḥ sattvānāmantike mahākaruṇācittamutpādayiṣyāmi- aho batālpapuṇyā amī sattvā yadeteṣāṁ loke evaṁrūpāṇi pānīyakāntārāṇi prajñāyante | tathā punarahaṁ kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁvuddhasya satastatra buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ pānīyakāntārāṇi na prajñāsyante | tathā ca sarvasattvān puṇyaiḥ saṁyojayiṣyāmi, yathā te aṣṭāṅgopetapānīyalābhino bhaviṣyanti | tathā dṛḍhaṁ vīryamārapsye sarvasattvānāṁ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṁ gamiṣyati | punaraparaṁ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | evaṁ cānena saṁnāhaḥ saṁnaddhavyaḥ- tathā dṛḍhaṁ vīryamārapsye, tathā ca svaṁ buddhakṣetraṁ pariśodhayiṣyāmi, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre sarveṇa sarvaṁ sarvathā evaṁrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti, na prajñāsyante | sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ | tathā ca kariṣyāmi yathā teṣāṁ sattvānāṁ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣipyanti manasā, tattadeva prādurbhaviṣyati, tadyathāpi nāma devānāṁ trāyastriṁśānāṁ manasā sarvaṁ prādurbhavati, manasā sarvamutpadyate | tathā dṛḍhaṁ vīryamārapsye yathā teṣāṁ sattvānāṁ dhārmikā abhiprāyāḥ paripūriṁ gamiṣyanti, avaikalpaṁ ca jīvitapariṣkāraiḥ sarvasattvānāṁ bhaviṣyati sarveṣāṁ sarvataḥ sarvadeti ||
evamayam-
sarvāvasthāsu sattvārthaḥ
puṇyavṛddhihetuḥ | vistaratastvāryagocarapariśuddhisūtre draṣṭavyaḥ ||
kiṁ ca-
dharmadānaṁ nirāmipam |
puṇyavṛddhinimittaṁ bhavati ||
yathoktamāryādhyāśayasaṁcodanasūtre-viṁśatirime maitreya ānuśaṁsā nirāmiṣadāne, yo lābhasatkāramapratikāṅkṣan dharmadānaṁ dadāti | katame viṁśatiḥ? yaduta- smṛtimāṁśca bhavati, matimāṁśca bhavati, buddhimāṁśca bhavati, gatimāṁśca bhavati, dhṛtimāṁśca bhavati, prajñāvāṁśca bhavati, lokottarāṁ ca prajñāmanuvidhyati, alparāgo bhavati, alpadveṣo'lpamohaḥ, māraścāsyāvatāraṁ na labhate, buddhairbhagavadbhiḥ samanvāhriyate , amanuṣyāścainaṁ rakṣanti, devāścāsyaujaḥ kāye prakṣipanti, amitrāścāsyāvatāraṁ na labhante, mitrāṇi cāsya abhedyāni bhavanti, ādeyavacanaśca bhavati, vaiśāradyāṁśca pratilabhate, saumanasyabahulaśca bhavati vidvatpraśastaśca, anusmaraṇīyaṁ cāsya taddharmadānaṁ bhavati | ime maitreya viṁśatiranuśaṁsā iti ||
āryaprajñāpāramitāyāṁ tvāha- sacetvamānanda śrāvakayānikānāṁ pudgalānā śrāvakabhūmau dharma deśayeḥ, tasyāṁ ca dharmadeśanāyāṁ ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhattvaṁ sākṣātkuryuḥ | tadadyāpi tvayā me śrāvakeṇa śrāvakakṛtyaṁ na kṛtaṁ syāt | sacetpunaḥ tvamānanda bodhisattvasya mahāsattvasyaikamapi prajñāpāramitāpratisaṁyuktaṁ padaṁ deśayeḥ, prakāśayeḥ, evamahaṁ tvayā śrāvakeṇārādhitaḥ syām | tayā ca pūrvikayā dharmadeśanayā ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhatvaṁ prāpnuyuḥ | teṣāṁ cārhatāṁ yaddānamayaṁ puṇyakriyāvastu śīlamayaṁ puṇyakriyāvastu bhāvanāmayaṁ puṇyakriyāvastu, tatkiṁ manyase ānanda api nu sa bahu puṇyaskandhaḥ? āha- bahu bhagavan, bahu sugata | bhagavānāha- ataḥ sa ānanda śrāvakayānikapudgalo bahutaraṁ puṇyaskandhaṁ prasavati, yo bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāpratisaṁyuktaṁ dharma deśayati | ato'pyānanda bahutaraṁ puṇyaskandhaṁ prasavati, yo bodhisattvo mahāsatvo'parasya bodhisattvasya prajñāpāramitāpratisaṁyuktaṁ dharmaṁ deśayati, antaśa ekadivasamapi | tiṣṭhatvānanda ekadivasaḥ, antaśaḥ prāgbhaktamapi | tiṣṭhatvānanda prāgbhaktam, antaśa ekanālikāmapi | yāvadantaśa ekakṣaṇasaṁnipātamapi | peyālaṁ | idamānanda tasya bodhisattvasya mahāsattvasya dharmadānaṁ sarvaśrāvakayānikānāmapi sarvapratyekabuddhayānikānāṁ ca pudgalānāṁ kuśalamūlamabhibhavati | evaṁ kuśalamūlasamanvāgato bodhisattvo mahāsattvaḥ, evaṁ kuśalamūlaṁ samanvāharana, asthānamānanda anavakāśo yatsa bodhisattvo mahāsattvo vivarteta anuttarāyāḥ samyaksaṁbodheḥ | naitatsthānaṁ vidyata iti ||
kathaṁ dharmadānaṁ dātavyam? yathā āryasaddharmapuṇḍarīke'bhihitam-
kālena co(vā)cintayamānu paṇḍitaḥ
praviśya layanaṁ tatha ghaṭṭayitvā |
vipaśya dharmaṁ imi sarvayoniśo
utthāya deśeta alīnacitaḥ ||
sukhasthito bhoti sadā vicakṣaṇo
sukhaniṣaṇṇastatha dharma bhāṣate |
udāraprajñapta karitva āsanaṁ
caukṣe manojñe pṛthivīpradeśe ||
caukṣaṁ ca so cīvara prāvaritvā
suraktaraṅgaṁ ca prasannaraṅgaiḥ |
āsevakaṁ(kān) kṛṣṇa tathā daditvā
mahāpramāṇaṁ ca nivāsayitvā ||
sa pādapīṭhasmi niṣadya āsane
vicitradūṣyehi susaṁstṛtasmin |
sudhautapādaśca upāruhitvā
snigdhena śīrṣeṇa mukhena cāpi ||
dharmāsane tatra( cātra) niṣīdiyānaḥ
ekāgra sattveṣu samaṁ vipaśyan(samāgateṣu) |
upasaṁhareccitrakathā bahūśca
bhikṣūnatho(co) bhikṣuṇikāstathaiva ||
kilāsitāṁścāpi vivarjayīta
na cāpi utpādayi khedasaṁjñām |
aratiṁ ca sarvāṁ vijahīta paṇḍito
maitrībalaṁ parṣadi bhāvayecca ||
bhāṣecca rātriṁdivamagradharmān
dṛṣṭāntakoṭīniyutaiḥ sa paṇḍitaḥ |
saṁharṣayettāṁ (tparṣa) ca tathaiva toṣayet
na cāpi kiṁcitatra jātu prārthayet ||
khādyaṁ ca bhojyaṁ ca tathānnapānaṁ
vastrāṇi śayyāsanacīvarāṇi |
gilānabhaiṣajya na cintayetsaḥ |
na vijñapetparṣadi kiṁcidanyat ||
anyatra cinteya sadā vicakṣaṇaḥ
bhaveya buddho'hamime ca sattvāḥ |
etacca me sarvasukhopadhānaṁ
yaṁ dharma śrāvemi hitāya loke ||
atraivāha- na ca kasyacidantaśo dharmapremṇā'pyadhikataramanugrahaṁ karoti ||
āryacandrapradīpasūtre'pyāha-
adhyeṣayeyuryudi tvāṁ te dharmadānasya kāraṇāt |
prathamaṁ vāca bhāṣeyā nāhaṁ vaipulyaśikṣitaḥ ||
evaṁ tvaṁ vāca bhāṣeyā yuṣme( āyuṣmān) vā vijñapaṇḍitāḥ |
kathaṁ mahātmanāṁ śakyaṁ purato bhāṣituṁ mayā |
sahasaiṣāṁ na jalpeta tulayitvā tu bhājanam |
yadi bhājanaṁ vijānīyā anadhīṣṭo'pi deśayeḥ ||
yadi duḥśīlān paśyesi pariṣāyāṁ bahūn sthitān |
saṁlekhaṁ mā prabhāṣestvaṁ varṇaṁ dānasya kīrtayeḥ ||
bhaveyuryadi cālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |
maitraṁ cittaṁ janitvā tvaṁ kuryāḥ sāṁlekhikīṁ kathām ||
parīttā yadi pāpecchāḥ śīlavanto'tra vistarāḥ |
labdhapakṣastadā bhūtvā varṇa śīlasya kīrtayeḥ || iti ||
uktaṁ ca āryasāgaramatisūtre- tadyathā same | samavati | śamitaśatru | aṅkure | maṅkure | mārajite | karāḍe | keyūre | oghavati | ohokayati | viśaṭhanirmale | malāpanaye | okhare | kharograse | grasane | hemukhī | parāṅyukhī | āmukhī | śamitāni sarvagrahabandhanāni | nigṛhītāḥ sarvaparapravādinaḥ | vimuktā mārapāśāḥ | sthāpitā buddhamudrāḥ | samuddhātitāḥ sarvamārāḥ | acalitapadapariśuddhayā vigacchanti sarvamārakarmāṇi | imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā, dharmāsanakena supravṛttāni katvā, dharmāsananiṣaṇṇena sarvāṁ parṣadaṁ bodhyākārābhinirhṛtayā maitryā spharitvā ātmani vaidyasaṁjñāmutpādya dharme bhaiṣajyasaṁjñāṁ dharmaśravaṇikeṣvāturasaṁjñāṁ tathāgate satpuruṣasaṁjñāṁ dharmanetryāṁ cirasthitikasaṁjñāmutpādya imāni mantrapadānyāmukhīkṛtya dharmasaṁkathā karaṇīyā | tasya samantādyojanaśate na māro na mārakāyikā vā devatā upasaṁkramayiṣyanti vicakṣuḥkaraṇe | ye'pyenamupasaṁkramiṣyanti, te'pyasya na śakṣyantyantarāyaṁ kartumiti ||
atraivāha- dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyamiti || evaṁ dharmadānam ||
bodhacittaṁ ca puṇyasya vṛddhihetuḥ samāsataḥ || 26||
yathoktamāryaratnakaraṇḍakasūtre-
tadyathāpi nāma mañjuśrīrnānāgandhavṛkṣāśca caturdhātusaṁgṛhītā vivardhante, evameva mañjuśrīrnānāsaṁbhāropacitaṁ bodhisattvasya kuśalamūlaṁ bodhicittasaṁgṛhītaṁ sarvajñatāpariṇāmitaṁ vivardhate | iti ||
eṣādikā adikarmikāṇāṁ sahasā bodhisattvaśikṣā smaraṇārthamupadarśitā | vistaratastu buddhaviṣaya eva | atra cāsyā yathoktāyāḥ śikṣāyāḥ-
siddhiḥ samyakprahāṇānāmapramādāviyojanāt |
smṛtyātha saṁprajanyena yoniśaścintanena ca || 27||
tatra anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāyaiva chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ pragṛhṇāti, samyakpraṇidadhātītyanena rakṣā | utpannānāṁ ca prahāṇāya chandaṁ janayatītyanena śuddhiḥ | anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati | yāvadutpannānāṁ ca sthitaye bhūyobhāvāya chandaṁ janayatītyādi anena vṛddhiḥ | etāni ca nityamapramādādhiṣṭhitāni kāryāṇi ,sarvakuśalamūlānāṁ tanmūlatvāt ||
yathoktamāryacandrapradīpasūtre-
yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ
śīla śrutaṁ tyāgu tathaiva kṣāntiḥ |
sarveṣa mūlaṁ hyayamapramādo
nidhānalambhaḥ sugatena deśitaḥ ||iti||
ko'yapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṁ pratikāratātparyam | tadyathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṁ gṛhītvā picchilasaṁkrameṇa bhṛtyasya gacchataḥ ||
uktaṁ hi āryatathāgataguhyasūtre- tatra katamo'pramādaḥ? yadindriyasaṁvaraḥ | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī | evaṁ yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | sarvadharmeṣvāsvādaṁ cādīnavaṁ ca niḥśaraṇaṁ ca yathābhūtaṁ prajānāti | ayamucyate apramādaḥ || punaraparam- apramādo yatsvacittasya damanam, paracittasyārakṣā, kleśarateraparikarmaṇā, dharmarateranuvartanam, yāvadayamucyate'pramādaḥ | yasya guhyakādhipate śraddhā cāpramādaśca, tasyānulomikena vīryeṇa kāryam, yena tānapramādakāraṇān śraddhākāraṇāṁśca dharmān samudānayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṁ ca , tena smṛtisaṁprajanye yogaḥ karaṇīyaḥ, yena smṛtisaṁprajanyena sarvān bodhipakṣān dharmānna vipraṇāśayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṁ ca smṛtisaṁprajanyaṁ ca, tena yoniśaḥprayoge yogaḥ karaṇīyaḥ | yoniśaḥprayukto hi guhyakādhipate bodhisattvo yadasti tadastīti prajānāti, yannāsti tannāstīti prajānāti | yāvadasti saṁvṛtyā cakṣurityādi ||
tathā atraivāha-
sadā'pramādo hyamṛtasya mūlaṁ
sattvārthayuktasya ca bodhicittam |
yadyoniśaścaiva vivekacitta-
maparigrahaḥ sarvasukhasya mūlam || iti ||
āha ca-
parātmasamatābhyāsādbodhicittaṁ dṛḍhībhavet |
āpekṣikaṁ parātmatvaṁ pārāvāraṁ yathāmṛṣā ||
tatkūlaṁ na svataḥ pāraṁ kimapekṣyāstvapāratā |
ātmatvaṁ na svataḥ siddhaṁ kimapekṣya paro bhavet ||
tadduḥkhena na me bādhetyato yadi na rakṣasi |
nāgāmikāyaduḥkhātte bādhā tatkena rakṣasi ||
ahameva tadāpīti mithyeyaṁ parikalpanā |
anya eva mṛto yasmādanyastatra prajāyate ||
anyaścejjāyate tatra kiṁ puṇyena prayojanam |
yūnaḥ kiṁ vṛddhakāyasya sukhāya dhanasaṁcayaiḥ ||
mṛte garbhagate tāvadanyo bālaḥ prajāyate |
mṛte bālye kumāratvaṁ tannāśāyāgato yuvā ||
tannāśāccāgato vṛddhaḥ ekaḥ kāyaḥ kathaṁ mataḥ |
evaṁ pratikṣaṇaṁ cānyaḥ kāyaḥ keśanakhādivat ||
atha bālyaparityāgādbālo yāti kumāratām |
kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ |
kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ |
sūkṣmabhāvena cettatra sthaulyaṁ tyattvā vyavasthitaḥ |
anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate na saḥ ||
tatra cintaiva me nāsti dṛśyakāyastu nāśavān |
avasthāmiśca saṁbandhaḥ saṁvṛtyā caiva dṛśyate |
āgamācca tadastitvaṁ yuktayāgamanivāritam |
na guṇavyatirekeṇa pradhānaṁ vidyate yataḥ ||
na ca trīṇi pradhānāni tathā sattā guṇā api |
pratyekaṁ tryātmakāste'pi śeṣaṁ naikavidhaṁ jagat ||
acetanaṁ ca vastrādi tatsukhādyātmakaṁ katham |
sukhāderna paṭotpattiṁḥ paṭādestu sukhādayaḥ |
paṭādīnāmahetutvādabhāvastatsukhaṁ kutaḥ ||
tasmādāgamayuktibhyāmanityaṁ sarvasaṁskṛtam |
taddhetuphalasaṁbandhaḥ pratyakṣatvānna sādhyate ||
svasaṁtāne ca dṛṣṭo'sau nityeṣu ca kathaṁ yathā |
paramāṇustu naiko'sti digbhedānupapattitaḥ |
dīpatailaṁ kṣayaṁ yāti kṣīyamāṇaṁ na lakṣyate |
evaṁ bhāvā na lakṣyante kṣīyamāṇāḥ pratikṣaṇam ||
saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā |
tatrābhyāsādahaṁkāraḥ parasmin kiṁ na jāyate ||
tasmādevaṁ jagat jñeyaṁ yathāyatanasaṁcayaḥ |
aprāptameva tadduḥkhaṁ pratikārya parātmanoḥ ||
ayuktamapi cedetatsvātmanyastītaratra na |
yadayuktaṁ nivartyaṁ tat svamanyadvā yathābalam ||
kṛpayā bahu duḥkhaṁ cetkasmādutpādyate balāt |
jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu ||
evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ |
avīcīmavagāhante haṁsāḥ padmavanaṁ yathā ||
sattveṣu mucyamāneṣu ye te prāmodyasāgarāḥ |
taireva nanu paryāptaṁ mokṣeṇāpyarasena kim ||
evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ |
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā ||
daśadiksattvasaṁpattirātmīyāsya na saṁśayaḥ |
nāstīrṣyāvakāśo'pi parasaukhye svasaṁjñayā ||
pareṣāmātmano vāpi sāmānyā pāpadeśanā |
puṇyānumodanā caivaṁ buddhādhyeṣaṇayācanam ||
pariṇāmanamapyevaṁ nirviśeṣaṁ pravartate |
puṇyaṁ pravartate tasmādanantaṁ sattvadhātuvat ||
ayaṁ sa mārgaḥ pravaraḥ kṣemānantasukhotsavaḥ |
bodhisattvamahāsārthaḥ kalilaprītivardhanaḥ ||
pālyamānaśca satataṁ vajrapāṇyādiyāntrikaiḥ |
māragulmikasaṁtrāsajananairbuddhakiṁkaraiḥ ||
saṁbuddharājatanayā bodhicittarathasthitāḥ |
vahante tena mārgeṇa stūyamānāḥ surādibhiḥ ||
tasmādātmatvamāropya sattveṣvabhyāsayogataḥ |
parātmaduḥkhaśāntyarthamātmādīn sarvathotsṛjet ||
tṛṣṇā parigraho yasya tasya duḥkhaṁ na śāmyati |
pariṇāmavināśitvātsa duḥkhajanako yataḥ ||
loke duḥkhāgnitapte ca kā ratiḥ svasukhe bhavet |
samantāddahyamānasya nakhādāhe'pi kiṁ sukham ||
ātmatṛṣṇā ca sarveṣāṁ duḥkhānāṁ mūlamuttamam |
tasmānnihanmi tāmeva sattvebhyaḥ svārthamutsṛjan ||
tadagradūtī jñātecchā jetavyā sarvayatnataḥ |
ātmatattvasmṛtiṁ kṛtvā pratītyotpādacintayā ||
yadbhayānnotsṛjāmyetattadevādadato bhayam |
pratikṣaṇaṁ hi yātyeva kāyaścittaṁ ca me yataḥ ||
yadi nityāpyanityena nirmalā malavāhinā |
bodhiḥ kāyena labhyeta nanu labdhā mayaiva sā ||
evamātmānamṛtsṛjya sarvasattvārthamācaret |
bhaiṣajyapratimākalpo lokadharmeṣvacintakaḥ ||
sarvasattvārthamantritve svaprajñāṁ viniyojayet |
yuktayā saṁrakṣya tu dravyaṁ sattveṣu vopayojayet ||
svakāye parakāye vā yadduḥkhaṁ neha duḥkhakṛt |
sattvānāṁ bhogavinnatvāt kleśāḥ śodhyāḥ prayatnataḥ |
lokopajīvyātsattīrthādbhujaṁgakuṇapā iva ||
puṇyakṣetramidaṁ śuddhaṁ saṁpatsasyamahāphalam |
sukhadurbhikṣasaṁtaptaṁ jagatsaṁtarpayiṣyati ||
lābhasatkārakāyādi tyaktaṁ nanu jane mayā |
kopaḥ kasyārthamadyāpi mṛṣā vā tanmayoditam ||
svārthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati |
nirdayasyāpi kaḥ koṣaḥ parārtho yadi naśyati ||
ākrośādikṣamāḥ satyabhikṣukasturikādayaḥ |
svāmyaśanena durnyastā nopabhogyā bhavanti te ||
cintayati pratīkāraṁ na ca svāmihitecchayā |
nāpi saṁcodayatyenaṁ bhogārthaṁ nopayāti ca ||
anusmṛtyopasmṛtyaitānakṛṣṭoptā jinātmajāḥ |
nānāviṣayadhātunāṁ sarvendriyamahāgadān ||
vijñapya smārayitvaitān kruddhānapyupakāriṇaḥ |
svabhāvātyaktamādhuryāḥ sukhayantyeva duḥkhitān ||
dhātavaḥ pañca bhūvāritejonilakhasaṁjñitāḥ |
yāvatsatvāḥ sthitāstāvatsarveṣāmarthakāriṇaḥ ||
sarvaduścaritenaiṣāṁ sattvārthādvinivartanam |
evametān karomyeṣa dhātūn ṣaḍapi nirvyathān ||
yāvadākāśaniṣṭhasya niṣṭhā lokasya saṁbhavet |
tāvatsthāsyāmi lokārthaṁ kurvan jñānapuraḥsaraḥ ||
ātmācāryo'nuśiṣyāddhi sadātmānaṁ suśiṣyavat |
apṛṣṭvā cātmanātmānaṁ balenārakṣitakriyaḥ ||
ka eva mama duḥkhena duḥkhī syānme bhayādbhayī |
taddoṣānuśayajño vā yathātmagururātmanaḥ ||
avirāgyapalāyī ca karuṇāviṣayo'pi vā |
nityasaṁnihitaścāpi śiṣya ātmasamaḥ kutaḥ ||
kleśonmatto'tha mohāndhaḥ prapātabahule pathi |
skhalan pade pade śocyaḥ para ātmā ca sarvadā ||
skhalitānveṣaṇaṁ tasmātsamānavyasanājjanāt |
na yuktaṁ yujyate tvatra guṇān dṛṣṭvādbhutaṁ mahat ||
naikena śakyamādātuṁ mayā doṣamahodadhiḥ |
kṛtyamanyairmamaivātra ko'nyadoṣeṣu me kṣaṇaḥ ||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām |
vākyaṁ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmyaham ||
saṁgrāmo hi mamaikasya bahubhiḥ kleśaśatrabhiḥ |
tatraikena raṇāsaktamanye nighnanti māṁ sukham |
tatra yaḥ pṛṣṭhato bhītiṁ śrāvayedanyato'pi vā |
pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||
alisaṁghātanīlena cīrabhāraṇabhāriṇā |
vicitrasurabhisphītapuṣpa[śe]kharahā [cā]riṇā ||
yugapatsarvadigbuddhakṣetrasāgaracāriṇā |
balinā pratikāryeṇa sarvamārāpahāriṇā ||
narakapretasaṁtāpapraśamonmuktavāriṇā |
saṁsāragahanāntasthabhavyasattvārthasāriṇā ||
jagannetrotsavotpādibalālaṁkāradhāriṇā |
viduṣā bālavapuṣā lokavismayakāriṇā ||
majuśrīsaṁjñakaṁ yattatpiṇḍībhūtaṁ jagaddhitam |
sarveṇaivātmabhāvena namastasmai punaḥ punaḥ ||
anekaduḥkhasaṁtaptaprahlādanamahāhradam |
trailokyatṛṣṇāpātālaprapūraṇamahāmbudam ||
jagadiṣṭaphalasphītadaśadikkalpapādapam |
prārthitaprāptisaṁhṛṣṭajagannetrotpalārcitam ||
vismayodgataromāñcairbodhisattvaśataiḥ stutam |
mañjuśriyaṁ namasyāmi praṇāmairutarottaraiḥ ||
niḥśeṣaduḥkhavaidyāya sukhasattrapradāyine |
sarvākāropajīvyāya mañjughoṣāya te namaḥ ||
iti jinatanayānāṁ sarvathātyadbhutānāṁ
caritamupanibadhyopārjitaṁ yacchubhaṁ me |
bhavatu sukhamanantaṁ dehināṁ tena yāvat
sugatapadamanantavyomasīmādhipatyam ||
puṇyavṛddhirnāma ekonaviṁśaḥ paricchedaḥ ||
||samāptaścāyaṁ bodhisattvavinayo'nekasūtrāntodbhṛtaḥ śikṣāsamuccayaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5394