The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
34 gṛhapatisudattāvadānam |
dattaḥ parahitabhāvanayā yadu tanudhanakaṇaśeṣaḥ |
aparikṣayaguṇakalpanayā bhavati supuṇyaviśeṣaḥ || 1 ||
atha vyatīte kasmiṁścit kāle bhagavato'ntike |
nandopanandayordharmadeśanāṁ śrotumāyayau || 2 ||
rājā prasenajiddraṣṭuṁ bhagavantamupāgataḥ |
tābhyāmakṛtasatkārapraṇāmaḥ komapāyayau || 3||
sa praṇamya jinaṁ gatvā pradadhyau nigrahaṁ tayoḥ |
śastravṛṣṭiṁ saṁsṛjantau tau ca vyomnā samāgatau || 4 ||
sarvajñapreṣitastūraṇaṁ maudgalyāyana etya tām |
śastravṛṣṭiṁ narapateścakre padmotpalāvalim || 5 ||
punargatvā bhagavataḥ samīpaṁ pṛthivīpatiḥ |
saṁprāptau kṣamayāmāsa tasyādeśāt phaṇīśvarau || 6 ||
athārthitaḥ pārthivena bhagavān rājamandiram |
bhaktipūtaṁ yayau bhoktuṁ bhaktaṁ bhikṣugaṇaiḥ saha || 7 ||
bhakṣyeṣu pacyamāneṣu rātrau tatrāgnivilpavaḥ |
jāto jinaprabhāveṇa sahasā śāntimāyayau || 8 ||
bhuktvā gate bhagavati kṣitipaḥ svapure'bhyadhāt |
jvalanajvālanaṁ rātrau vārayan daṇḍasaṁvidā || 9 ||
atrāṇtare gṛhapatiḥ sudattasyātmaji yuvā |
mithyādoṣadṛddhibalo nāma rājñābhighātitaḥ || 10 ||
pūrvaṁ bhagavataḥ śāstuḥ śāsanānugraheṇa saḥ |
labdhajñānadhṛtiḥ putraduḥkhe'pyāsīdaduḥkhitaḥ || 11 ||
aputraḥ svadhanaṁ bhūri dīnebhyaḥ pratipādya saḥ |
cakārātirasādekapaṇaśeṣaṁ śanaiḥ śriyaḥ || 12 ||
paṇalābhakṛtāśeṣadharmaḥ svalpaprado'tha saḥ |
abhūd gṛhī sudattākhyo gṛhaṁ hi svaplamucyate || 13 ||
kadāciddarśanāyātaṁ bhagavān purataḥ sthitam |
taṁ svalpadānanāmnaiva lajjitaṁ dayayāvadat || 14 ||
alpadānaṁ gṛhapaterna lajjāṁ kartumarhasi |
yāti śraddhārpito dānakaṇaḥ kanakaśailatām || 15 ||
purā bahutaraṁ dattaṁ velamena dvijanmanā |
śraddhāvirahasāmānyānna tathā vṛddhimāyayau || 16 ||
yaḥ sarvaṁ bhojayedbhaktyā jambudvīpagataṁ janam |
yaścaikaṁ bodhisaṁyuktaṁ tasya puṇyaṁ tato'dhikam || 17 ||
iti vākyaṁ bhagavatastathyaṁ śrutvābhinandya ca |
nijagehaṁ gṛhapatiḥ prayayau praṇipatya tam || 18 ||
dīpaṁ datvā paṭhan rātrau tatar buddhānuśāsanam |
daṇḍāya rājapuruṣaiḥ sa nīto'gnipravartanāt || 19 ||
daṇḍasya saṁbhavādbaddhaṁ bandhanāgāravartinam |
taṁ draṣṭumāyayurdevā rātrau śakrabrahmādayaḥ || 20 ||
sa tairdhanaṁ gṝhāṇeti prārthito nāgrahīdyadā |
tadā dharmopadeśo'yaṁ pravṛttastsya mandire || 21 ||
rājāpi tatprabhāveṇa dṛṣṭvā prajvālitaṁ puram |
muktvā taṁ bandhanāgārānna dadarśa jalaṁ kkacit || 22 ||
sa gataḥ sugataṁ draṣṭuṁ kadācittatpuraḥ sthitaḥ |
nṛpaṁ jinapraṇāmāya prāptaṁ paścād vyalokayat || 23 ||
agre bhagavataścakre praṇayaṁ na sa bhūpateḥ |
jagatpūjyasya purataḥ pūjāmarhati nāparaḥ || 24 ||
jinamāmantrya nṛpatiḥ praṇataḥ svapuraṁ gataḥ |
vivāsanaṁ gṛhapaterādideśa nijāt purāt || 25 ||
prasādinī sudattasya devatā nṛpatiṁ tataḥ |
kṣudrajantubhirutsṛṣṭaiścakre daṁśaviṣākulam || 26 ||
sa trastastairnṛpaḥ prāptaḥ sāmātyāntaḥ purānugaḥ |
gatvā prasādayāmāsa sudattam jinaśāsanāt || 27 ||
iti sa satatapratyāsattyā parāmṛtanirbharaṁ
bhagavaduditaṁ śāntiṁ bheje sudattagṛhādhipaḥ |
svamiva labhate vighnayāsapravāsavivarjitaṁ
vimalamanasāmantevāsī vivekamahānidhim || 28 ||
iti kṣemendravicaritāyāṁ bodhisattvāvadānakalpalatāyāṁ
gṛhapatisudattāvadānaṁ caturstriśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5888