Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > प्रथमो निःश्वासः

प्रथमो निःश्वासः

Parallel Romanized Version: 
  • Prathamo niḥśvāsaḥ [1]

आर्यकात्यायनीपुत्रप्रणीतं

ज्ञानप्रस्थानम्

नामाभिधर्मशास्त्रम्

[शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदितम्]

द्वितीये संयोजनस्कंधे

प्रथमो निःश्वासः

अकुशलम्

उद्देशः

त्रिसंयोजनादिस्वभावो विपाको हेयता दृष्टिः स[वितर्कतादिकं] इन्द्रिय-

[संप्रयोगः] [धातु-] प्रतिसंयोगः। अवस्थानं समन्वागतो निष्पत्तिः

प्रत्ययः इति वर्गविवक्षितं॥

१. त्रिसंयोजनादिस्वभावः

॥१॥ त्रिसंयोजनादीनां मातृका

क-त्रिकमातृका

(१) त्रीणि संयोजनानि

संति त्रीणि संयोजनानि। तद्यथा। सत्कायदृष्टिसंयोजनं। शीलव्रतपरामर्शसंयोजनं। विचिकित्सासंयोजनं॥

(२) त्रीण्यकुशलमूलानि

त्रीण्यकुशलमूलानिः। तद्यथा। लोभो ऽकुशलमूलं। द्वेषो ऽकुशलमूलं। मोहो ऽकुशलमूलं॥

(३) त्रय आस्रवाः

त्रय आस्रवाः। तद्यथा। कामास्रवः। भवास्रवः। अविद्यास्रवः॥

ख-चतुष्कमातृका

(१) चत्वार ओघाः

चत्वार ओघाः। तद्यथा। कामौघः। भवौघः। दृष्ट्योघः। अविद्यौघः॥

(२) चत्वारो योगाः

चत्वारो योगाः। तद्यथा। कामयोगः। भवयोगः। दृष्टियोगः। अविद्यायोगः॥

(३) चत्वार्युपादानानि

चत्वार्युपादानानि। तद्यथा। कामोपादानं। दृष्ट्युपादानं। शीलव्रतोपादानं। आत्मवादोपादानं॥

(४) चत्वारः कायग्रन्थाः

चत्वारः कायग्रन्थाः। तद्यथा। अभिध्याकायग्रन्थः। व्यापादकायग्रन्थः। शीलव्रतपरामर्शकायग्रन्थः। इदंसत्यामिनिवेशकायग्रन्थः॥

ग-पंचकमातृका

(१) पंचनीवरणानि

पंच नीवरणानि। तद्यथा। कामच्छन्दनीवरणं। व्यापादनीवरणं। स्त्यानमिद्धनीवरणं। औद्धत्यकौकृत्यनीवरणं। विचिकित्सानीवरणं॥

(२) पंच संयोजनानि

पंच संयोजनानि। तद्यथा। रागसंयोजनं। प्रतिघसंयोजनं। मानसंयोजनं। ईर्ष्यासंयोजनं। मात्सर्यसंयोजनं॥

(३) पंचावरभागीय संयोजनानि

पंचावरभागीयसंयोजनानि। तद्यथा। कामरागावरभागीयसंयोजनं। प्रतिघावरभागीयसंयोजनं। सत्कायदृष्ट्यवरभागीयसंयोजनं। शीलव्रतपरामर्शवरभागीयसंयोजनं। विचिकित्सावरभागीयसंयोजनं॥

(४) पंचोर्ध्वभागीयसंयोजनानि

पंचोर्ध्वभागीयसंयोजनानि। तद्यथा। रूपरागोर्ध्वभागीयसंयोजनं। आरूप्यरागोर्ध्वभागीयसंयोजनं। औद्धत्योर्ध्वभागीयसंयोजनं। मानोर्ध्वभागीयसंयोजनं। अविद्योर्ध्वभागीयसंयोजनं॥

(५) पंच दृष्टयः

पंच दृष्टयः। तद्यथा। सत्कायदृष्टिः। अन्तग्राहदृष्टिः। मिथ्यादृष्टिः। दृष्टिपरामर्शः। शीलव्रतपरामर्शः॥

घ-षट्कमातृका

षट् तृष्णाकायाः

षट् तृष्णाकायाः। तद्यथा। चक्षुःसंस्पर्शजतृष्णाकायः। श्रोत्र। घ्राण। जिह्वा। काय। मनःसंस्पर्शजतृष्णाकायः॥

ङ-सप्तकमातृका

सप्तानुशयाः

सप्तानुशयाः। तद्यथा। कामरागानुशयः। प्रतिघानुशयः। भवरागानुशयः। मानानुशयः। अविद्यानुशयः। दृष्ट्यनुशयः। विचिकित्सानुशयः॥

च-नवकमातृका

नव संयोजनानि

नव संयोजनानि। तद्यथा। तृष्णासंयोजनं। प्रतिघसंयोजनं। मानसंयोजनं। अविद्यासंयोजनं। दृष्टिसंयोजनं। परामर्शसंयोजनं। विचिकित्सासंयोजनं। ईर्ष्यासंयोजनं। मात्सर्यसंयोजनं॥

छ-अष्टानवतिकमातृका

अष्टानवतिरनुशयाः

अष्टानवतिरनुशयाः। तद्यथा। कामधातुप्रतिसंयुक्ताः षट्‍त्रिंशदनुशयाः। रूपारूप्यधातुप्रतिसंयुक्ताः पृथक् पृथग् एकत्रिंशदनुशयाः॥

॥२॥ त्रिसंयोजनादीनां स्वभावः

क-त्रिकस्वभावः

(१) त्रिसंयोजनानां स्वभावः

त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। तत्र कत्यकुशलाः कत्यव्याकृताः। प्रतिवचनं। त्रिषु संयोजनेष्वेकमव्याकृतं। द्वे विवेक्तव्ये। तद्यथा। विचिकित्साशीलव्रतपरामर्शसंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले रूपारूप्यधात्वोरव्याकृते॥

(२) त्रयाणामकुशलमूलानां स्वभावः

त्रीण्यकुशलमूलान्यकुशलान्येव॥

(३) त्रयाणामास्रवाणां स्वभावः

त्रिष्वास्रवेष्वेको ऽव्याकृतः। द्वौ विवेक्तव्यौ। तद्यथा। कामास्रवो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तश्चेत्यकुशलः। अन्योऽव्याकृतः। अविद्यास्रवो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥

ख-चतुष्कस्वभावः

(१) चतुर्णामोघानां स्वभावः

चतुर्ष्वोघेष्वेको ऽव्याकृतः। त्रयो विवेक्तव्याः। तद्यथा। कामौघो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तश्चेत्यकुशलः। अन्योऽव्याकृतः। दृष्ट्योघो ऽकुशलो वा अव्याकृतो वा। कामधातौ तिस्रो दृष्टयो ऽकुशलाः। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोः पंच दृष्टयो ऽव्याकृताः। अविद्यौघो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥

(२) चतुर्णां योगानां स्वभावः

चत्वार ओघा यथा चत्वारो योगा अपि तथा॥

(३) चतुर्णामुपादानानां स्वभावः

चतुर्षूपादानेष्वेकमव्याकृतं। त्रीणि विवेक्तव्यानि। तद्यथा। कामोपादानमकुशलं वा अव्याकृतं वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तं चेत्यकुशलं। अन्यदव्याकृतं। दृष्ट्य पादानमकुशलं वा अव्याकृतं वा। कामधातौ द्वे दृष्टी अकुशले। कामाधातौ द्वे दृष्टी रूपारूप्यधात्वोश्चतस्रो दृष्टयो ऽव्याकृताः। शीलव्रतोपादानमकुशलं वा अव्याकृतं वा। कामधातावकुशलं। रूपारूप्यधात्वोरव्याकृतं॥

(४) चतुर्णां कायग्रन्थानां स्वभावः

चतुर्षु कायग्रन्थेषु द्वावकुशलौ। द्वौ विवेक्तव्यौ। तद्यथा। शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थौ कामधातावकुशलौ। रूपारूप्यधात्वोरव्याकृतौ॥

ग-पंचकस्वभावः

(१) पंचनीवरणानां स्वभावः

पंच नीवरणान्यकुशलान्येव॥

(२) पंचसंयोजनानां स्वभावः

पंचसंयोजनेषु त्रीण्यकुशलानि। द्व विवेक्तव्ये। तद्यथा। रागमानसंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले। रूपारूप्यधात्वोरव्याकृते॥

(३) पंचावरभागीयसंयोजनानां स्वभावः

पंचावरभागीयसंयोजनेषु द्वे अकुशले। एकमव्याकृतं। द्वे विवेक्तव्ये। तद्यथा। शीलव्रतपरामर्शविचिकित्सासंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले। रूपारूप्यधात्वोरव्याकृते॥

(४) पंचोर्ध्वभागीयसंयोजनानां स्वभावः

पंचोर्ध्वभागीयसंयोजनान्यव्याकृतान्येव॥

(५) पंचदृष्टीनां स्वभावः

पंचदृष्टिषु द्वे अव्याकृते। तिस्रो विवेक्तव्याः। तद्यथा। मिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शाः अकुशला वा अव्याकृता वा। कामधातावकुशलाः। रूपारूप्यधात्वोरव्याकृताः॥

घ-षट्कस्वभावः

षट्तृष्णाकायानां स्वभावः

षट्तृष्णाकायेषु द्वावकुशलौ। चत्वारो विवेक्तव्याः। तद्यथा। चक्षुश्रोत्रकायसंस्पर्शजतृष्णाकाया अकुशला वा अव्याकृता वा। कामधातावकुशलाः ब्रह्मलोके ऽव्याकृताः। मनःसंस्पर्शजतृष्णाकायो ऽकुशलो वा अव्याकृतो वा। कामधातावकुशलः। रूपारूप्यधात्वोरव्याकृतः॥

ङ-सप्तकस्वभावः

सप्तानुशयानां स्वभावः

सप्तानुशयेषु द्वावकुशलौ। एको ऽव्याकृतः। चत्वारो विवेक्तव्याः। तद्यथा। मानविचिकित्सानुशयावकुशलौ वा अव्याकृतौ वा। कामधातावकुशलौ। रूपारूप्यधात्वोरव्याकृतौ। अविद्यानुशयो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः। दृष्ट्यनुशयो ऽकुशलो वा अव्याकृतो वा। कामधातौ तिस्रो दृष्टयो ऽकुशलाः। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोः पंच दृष्टयो ऽव्याकृताः॥

च-नवकस्वभावः

नवसंयोजनानां स्वभावः

नवसंयोजनेषु त्रीण्यकुशलानि। षड् विवेक्तव्यानि। तद्यथा। तृष्णामानपरामर्शविचिकित्सासंयोजनान्यकुशलानि वा अव्याकृतानि वा। कामधातावकुशलानि। रूपारूप्यधात्वोरव्याकृतानि। अविद्यासंयोजनमकुशलं वा अव्याकृतं वा। आह्रीक्यानपत्राप्यसंप्रयुक्तमकुशलं। अन्यद् अव्याकृतं। दृष्टिसंयोजनमकुशलं वा अव्याकृतं वा। कामधातावेका दृष्टिरकुशला। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोस्तिस्रो दृष्टयो ऽव्याकृताः॥

छ-अष्टानवतिकस्वभावः

अष्टानवत्यनुशयानां स्वभावः

अष्टानवत्यनुशयेषु त्रयस्त्रिंशदकुशलाः। षट्चत्वारिंशदव्याकृताः। एकं विवेक्तव्यं। तद्यथा। कामधातौ दुःखदर्शनहेयो ऽविद्यानुशयो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥०॥ [त्रिसंयोजनादिस्वभावनिर्देशः परिनिष्ठितः]॥०॥

२. विपाकः

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सविपाकाः कत्यविपाकाः। प्रतिवचनं। सर्वे ऽकुशलाः सविपाकाः। सर्वे ऽव्याकृता अविपाकाः॥०॥ [विपाकनिदशः परिनिष्ठितः]॥०॥

३. हेयता

(१) दर्शनभावनाहेयता

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दर्शनहेयाः। कति भावनाहेयाः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनं दर्शनपूर्वंगमं भवति द्विकोटिकं। दर्शनहेयं वा दर्शनभावनाहेयं वा। सत्कायदृष्टिर्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्ता श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकदुःखक्षान्तिहेया चेद् दर्शनहेयाः। अन्या पृथग्जनहेया चेद् भावनाहेया। श्रावकहेया चेद् दर्शनहेया॥

सत्कायदृष्टिसंयोजनं यथा। पंचावरभागीयसंयोजनेषु सत्कायदृष्टिसंयोजनं, पंचदृष्टिषु सत्कायान्तग्राहदृष्टी चापी तथा॥

शीलव्रतपरामर्शविचिकित्सासंयोजने दर्शनपूर्वंगमे भवतो द्विकोटिके। दर्शनहेये वा दर्शनभावनाहेये। वा। शीलव्रतपरामर्शविचिकित्से नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्त श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकसर्वक्षान्ति- हेये चेद् दर्शनहेये। अन्ये पृथग्जनहेये चेद् भावनाहेये। श्रावकहेये चेद् दर्शनहेये॥

शीलव्रतपरामर्शविचिकित्सासंयोजने यथा। चतुरोघेषु दृष्ट्योघः, चतुर्योगेषु दृष्टियोगः, चतुरुपादानेषु दृष्ट्य पादानं शीलव्रतोपादानं, चतुःकायग्रन्थेषु शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थौ, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शविचिकित्सासंयोजने, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्श-शीलव्रतपरामर्शाः, सप्तानुशयेषु दृष्टि-विचिकित्सानुशयौ, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजनानि चापि तथा॥

लोभाकुशलमूलं भावनापूर्वंगमं भवति द्विकोटिकं। भावनाहेयं वा दर्शनभावनाहेयं वा। लोभाकुशलमूलं शैक्षदर्शनानुगतसर्वज्ञानहेयं चेद् भावनाहेयं। अन्यत् पृथग्जनहेयं चेद् भावनाहेयं। श्रावकहेयं चेद् दर्शनहेयं॥

लोभाकुशलमूलं यथा। द्वेष-मोहाकुशलमूले, त्रिष्वास्रवेषु कामास्रवः, चतुरोघेषु कामौघः, चतुर्योगेषु कामयोगः, चतुरुपादानेषु कामोपादानं चतुःकायग्रन्थेषु अभिध्याव्यापादकायग्रन्थौ, पंचनीवरणेषु विहाय कौकृत्यविचिकित्से अन्यानि नीवरणानि, पंचसंयोजनेषु प्रतिघसंयोजनं, पंचावरभागीयसंयोजनेषु कामरागप्रतिघसंयोजने, सप्तानुशयेषु कामरागप्रतिघानुशयौ, नवसंयोजनेषु प्रतिघसंयोजनं चापि तथा॥

भवास्रवाविद्यास्रवौ दर्शनपूर्वंगमौ त्रिकोटिकौ। दर्शनहेयौ वा भावनाहेयौ वा दर्शनभावनाहेयौ व। भवास्रवाविद्यास्रवौ नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तौ श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकसर्वक्षान्तिहेयौ चेद् दर्शनहेयौ। भवास्रवाविद्यास्रवौ शैक्षदर्शनानुगतसर्वज्ञानहेयौ चेद् भावनाहेयौ। अन्यौ पृथग्जनहेयौ चेद् भावनाहेयौ। श्रावकहेयौ चेद् दर्शनहेयौ॥

भवास्रवाविद्यास्रवौ यथा। चतुरोधेष्वविधौघः, चतुर्योगेष्वविद्यायोगः, चतुरुपादानेष्वात्मोवादोपादानं, पंचसंयोजनेषु रागमानसंयोजने, षट्तृष्णाकायेषु मनःसंस्पर्शजतृष्णाकायः, सप्तानुशयेषु भवरागमानाविद्यानुशयाः, नवसंयोजनेषु तृष्णामानाविद्यासंयोजनानि चापि तथा॥

कौकृत्यनीवरणं भावनाहेयं॥

कौकृत्यनीवरणं यथा। पंचसंयोजनेष्वीर्ष्यामात्सर्यसंयोजने, पंचोर्ध्वभागीयसंयोजनानि, षट्तृष्णाकायेषु पौर्विकाः पंच तृष्णाकायाः, नवसंयोजनेष्वीर्ष्यामात्सर्यसंयोजने चापि तथा॥

विचिकित्सानीवरणं पृथग्जनहेयं चेद् भावनाहेयं। श्रावकहेयं चेद् दर्शनहेयं॥

अष्टानवत्यनुशयेष्वष्टाविंशतिदर्शनहेयाः। दश भावनाहेयाः। अन्ये पृथग्जनहेयाश्चद् भावनाहेयाः। श्रावकहेयाश्चेद् दर्शनहेयाः॥

(२) दुःखसमुदयनिरोधमार्गदर्शनभावनाहेयता

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दुःखदर्शनहेयाः यावत् कति भावनाहेयाः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनं दुःखदर्शनहेयं॥

सत्कायदृष्टिसंयोजनं यथा। पंचावरभागीयसंयोजनेष सत्कायदृष्टिसंयोजनं, पंचदृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्टो चापि तथा॥

शीलव्रतपरामर्शसंयोजनं द्विविधं। दुःखदर्शनहेयं वा। मार्गदर्शनहेयं वा॥

शीलव्रतपरामर्शसंयोजनं यथा। चतुरुपादानेषु शीलव्रतोपादानं, चतुकायग्रन्थेषु शीलव्रतपरामर्शकायग्रन्थः, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शसंयोजनं, पंचदृष्टिषु शीलव्रतपरामर्शश्चापि तथा॥

विचिकित्सासंयोजनं चतुर्विधं। दुःखदर्शनहेयं वा यावद् मार्गदर्शनहेयं वा॥

विचिकित्सासंयोजनं यथा। चतुरोधेषु दृष्ट्योघः, चतुर्योगेषु दृष्टियोगः, चतुरुपादानेषु दृष्ट्य पादानं, चतुःकायग्रन्थेषु इदंसत्याभिनिवेशकायग्रन्थः, पंचनीवरणेषु विचिकित्सानीवरणं, पंचावरभागीयसंयोजनेषु विचिकित्सासंयोजनं, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्शौ, सप्तानुशयेषु दृष्टिविचित्कसानुशयौ, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजननानि चापि तथा॥

त्रीण्यकुशलमूलानि पंचविधानि। दुःखदर्शनहेयानि यावद् भावनाहेयानि॥

त्रीण्यकुशलमूलानि यथा। त्रय आस्रवाः, दृष्टिं विहाय चतुरोघानामन्ये, ओघाः, चतुर्योगानामन्ये योगाः, चतुरुपादानेषु कामोपादानात्मवादोपादाने, चतुःकायग्रन्थेषु अभिध्याव्यापादकायग्रन्थौ, पंचनीवरणेषु विहाय कौकृत्यविचिकित्से अन्यानि नीवरणानि, पंचसंयोजनेषु रागप्रतिघमानसंयोजनानि, पंचावरभागीयसंयोजनेषु कामरागप्रतिघसंयोजने, षट्तृष्णाकायेषु मनःसंस्पर्शतृष्णाकायः, सप्तानुशयेषु विहाय दृष्टिविचिकित्से अन्ये ऽनुशयाः, नवसंयोजनेषु तृष्णाप्रतिघमानाविद्यासंयोजनानि चापि तथा॥

कौकृत्यनीवरणं भावनाहेयं॥

कौकृत्यनीवरणं यथा। पंचसंयोजनेषु ईर्ष्यामात्सर्यसंयोजने, पंचोर्ध्वभागीयसंयोजनानि, षट्तृषाकायेषु पौर्विकाः पंच तृष्णाकायाः, नवसंयोजनेषु ईर्ष्यामात्सर्यसंयोजने चापि तथा॥

अष्टानवत्यनुशयेष अष्टाविंशतिर्दुःखदर्शनहेयाः। एकोनविंशतिः समुदयदर्शनहेयाः। एकोनविंशतिर्निरोधदर्शनहेयाः। द्वाविंशतिर्मार्गदर्शनहेयाः। दश भावनाहेयाः॥०॥ [हेयतानिदशः परिनिष्ठितः]॥०॥

४. दृष्टिः

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दृष्टयः। कत्यदृष्टयः। प्रतिवचनं। त्रिषु संयोजनेषु द्व दृष्टी। एकमदृष्टिः॥

त्रीण्यकुशलमूलान्यदृष्टिः॥

त्रिष्वास्रवेषु एको ऽदृष्टिः। द्वौ विवेक्तव्यौ। तद्यथा। कामास्रवो दृष्टिर्वा अदृष्टिर्वा। कामधातुकपंचदृष्टयो नाम दृष्टयः। अन्यो ऽदृष्टिः। भवास्रवो दृष्टिर्वा अदृष्टिर्वा। रूपारूप्यधातुकपंचदृष्टयो नाम दृष्टयः। अन्यो ऽदृष्टिः॥

चतुर्षु ओघयोगेषु एको दृष्टिः। त्रयो ऽदृष्टयः॥

चतुरुपादानेषु चतुःकायग्रन्थेषु चेत्युभवत्र द्वे दृष्टी॥ द्वे अदृष्टी॥

पंच नीवरणानि पंच संयोजनानि चेत्युभये ऽदृष्टयः॥

पंचावरभागीयसंयोजनेषु द्वे दृष्टी त्रीण्यदृष्टयः॥

पंचोर्ध्वभागीयसंयोजनान्यदृष्टयः॥

पंचदृष्टयो नाम दृष्टयः॥

षट् तृष्णाकाया अदृष्टयः॥

सप्तानुशयेष्वेको दृष्टिः, षड् अदृष्टयः॥

नवसंयोजनेषु द्वे दृष्टी, सप्तादृष्टयः॥

अष्टानवत्यनुशयेषु षट्‍त्रिंशद् दृष्टयः। द्वाषष्टिरदृष्टयः॥०॥ [दृष्टिनिर्देशः परिनिष्ठितः॥०॥

५. स[वितकतादिकं]

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सवितर्कसविचाराः कत्यवितर्कसविचाराः कत्यवितर्काविचाराः। प्रतिवचनं। त्रीणि संयोजनानि त्रिविधानि॥

त्रीण्यकुशलमूलानि कामास्रवश्च सवितर्कसविचाराणि॥

भवास्रवो ऽविद्यास्रवो विहाय कामौघयोगोपादानम् अन्यान्योघयोगोपादानानि च त्रिविधानि॥

कामौघयोगः कामोपादानं च सवितर्कसविचारे॥

अभिध्याव्यापादौ द्वौ कायग्रन्थौ सवितर्कसविचारौ। अपरौ द्वौ कायग्रन्थौ त्रिविधौ।

पंच नीवरणानि त्रीणि संयोजनानि च सवितर्कसविचाराणि॥

अपरे द्वे संयोजने त्रीण्यवरभागीयसंयोजनानि च त्रिविधानि॥

अपरे द्वे अवरभागीयसंयोजने सवितर्कसविचारे॥

पंचोर्ध्वभागीयसंयोजनेष्वारूप्यरागो ऽवितर्को ऽविचारः। अन्यानि चत्वारि पंच दृष्टयश्च त्रिविधानि॥

पौर्विकाः पंच तृष्णाकायाः कामरागप्रतिघानुशयौ च सवितर्कसविचाराः। षष्ठस्तृष्णाकायो ऽपरे पंचानुशयाश्च त्रिविधाः॥

नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि सवितर्कसविचाराणि। अपराणि षट् त्रिविधानि॥

अष्टानवत्यनुशयेन कामधातुकाः षट्‍त्रिंशत् सवितर्कसविचाराः। रूपधातुका एकत्रिंशत् त्रिविधाः। आरूप्यधातुका एकत्रिंशद् अवितर्काविचाराः॥०॥ [सवितर्कतादिकनिर्देशः परिनिष्ठितः]॥०॥
६. इन्द्रिय[संप्रयोगः]

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सुखेन्द्रियसंप्रयुक्ताः कति दुःख सौमनस्य दौर्मनस्य उपेक्षेन्द्रियसंप्रयुक्ताः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिशीलव्रतपरामर्शसंयोजने त्रीन्द्रियसंप्रयुक्ते विहाय दुःखदौर्मनस्येन्द्रिये॥

विचिकित्सासंयोजनं चतुरिन्द्रियसंप्रयुक्तं विहाय दुःखेन्द्रियं॥

त्रिष्वकुशलमूलेषु लोभाकुशलमूलं त्रीन्द्रियसंप्रयुक्तं विहाय दुःखदौर्मनस्येन्द्रिये॥

द्वषाकुशलमूलं त्रीन्द्रियसंप्रयुक्तं विहाय सुखसौमनस्येन्द्रिये॥

माहो ऽकुशलमूलं कामास्रवाविद्यास्रवौ च पंचेन्द्रियसंप्रयुक्ताः॥

भवास्रवस्त्रोन्द्रियसंप्रयुक्तः। विहाय दुःखदौर्मनस्येन्द्रिये॥

चतुरोघयोगेषु कामाविद्यौघयोगौ पंचेन्द्रियसंप्रयुक्तौ॥

भवौघयोगस्त्रीन्द्रियसंप्रयुक्तः। विहायदुःखदौर्मनस्येन्द्रिये॥

दृष्ट्योघयोगश्चतुरिन्द्रियसंप्रयुक्तः। विहाय दुःखेन्द्रियं॥

चतुरुपादानेषु कामोपादानं पंचेन्द्रियसंप्रयुक्तं॥

दृष्ट्य पादानं चतुरिन्द्रियसंप्रयुक्तं। विहाय दुःखेन्द्रियं॥

शीलव्रतात्मवादोपादाने त्रीन्द्रियसंप्रयुक्ते विहाय दुःखदौर्मनस्येन्द्रिये॥

व्यापादकायग्रन्थस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥

अन्ये त्रयः कायग्रन्थाः कामच्छन्दनीवरणं च त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥

व्यापादनीवरणं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥

स्त्यानौद्धत्यनीवरणे पंचेन्द्रियसंप्रयुक्ते॥

मिद्धनीवरणं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखदुःखेन्द्रिये॥

कौकृत्यविचिकित्सानीवरणे द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ते। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥

पंचसंयोजनेषु रागमानसंयोजने त्रीन्द्रियसंप्रयुक्ते। विहाय दुःखदौर्मनस्येन्द्रिये॥

ईर्ष्यासंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥

मात्सर्यसंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥

पंचावरभागीयसंयोजनेष प्रतिघसंयोजनं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥

विचिकित्सासंयोजनं चतुरिन्द्रियसंप्रयुक्तं। विहाय दुःखेन्द्रियं॥

अपराणि त्रीणि संयोजनानि त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःख दौर्मनस्येन्द्रिये॥

पंचोर्ध्वभागीयसंयोजनेष्वारूप्यरागसंयोजनमेकेन्द्रियेण संप्रयुक्तं। तद्यथा उपेक्षेन्द्रियेण॥

अन्यानि चत्वारि संयोजनानि चतस्रो दृष्टयश्च त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥

मिथ्यादृष्टिश्चतुरिन्द्रियसंप्रयुक्ता। विहाय दुःखेन्द्रियं॥

षट्तृष्णाकायेषु पौर्विकाः पंच तृष्णाकाया द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ताः। तद्यथा। सुखोपेक्षेन्द्रियाभ्यां॥

षष्ठस्तृष्णाकायः कामभवरागमानानुशयाश्च त्रीन्द्रियसंप्रयुक्ताः। विहाय दुःखदौर्मनस्येन्द्रिये॥

प्रतिघानुशयस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥

दृष्टिविचिकित्सानुशयौ चतुरिन्द्रियसंप्रयुक्तौ। विहाय दुःखेन्द्रियं॥

अविद्यानुशयः पंचेन्द्रियसंप्रयुक्तः॥

नवसंयोजनेषु तृष्णामानपरामर्शसंयोजनानि त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥

प्रतिघसंयोजनं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥

अविद्यासंयोजनं पंचेन्द्रियसंप्रयुक्तं॥

दृष्टिविचिकित्सासंयोजने चतुरिन्द्रियसंप्रयुक्ते। विहाय दुःखेन्द्रियं॥

ईर्ष्यासंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥

मात्सर्यसंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥

अष्टानवत्यनुशयेषु कामधातुकाश् चतस्रो दृष्टयः, मानः, दर्शनहेयो रागश्च द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ताः। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥

विचिकित्सा, दर्शनहेयः प्रतिघश्च द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तौ। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥

मिथ्यादृष्टिः, दर्शनहेया ऽविद्या च त्रीन्द्रियसंप्रयुक्ते। विहाय सुखदुःखेन्द्रिये॥

भावनाहेयो रागस्त्रीन्द्रियसंप्रयुक्तः। विहाय दुःखदौर्मनस्येन्द्रिये॥

प्रतिघस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥

अविद्या पंचेन्द्रियसंप्रयुक्ता॥

रूपधातुका एकत्रिंशदनुशयास्त्रीन्द्रियसंप्रयुक्ताः। विहाय दुःखदौर्मनस्येन्द्रिये॥

आरूप्यधातुका एकत्रिंशदनुशया उपेक्षैकेन्द्रियसंप्रयुक्ताः॥०॥ [इन्द्रियसंप्रयोगनिर्देशः परिनिष्ठितः]॥०॥

७. [धातु-] प्रतिसंयोगः

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति कामधातुप्रतिसंयुक्ताः कति रूपधातुप्रतिसंयुक्ताः। कत्यारूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। त्रीणि संयोजनानि त्रिविधानि॥

त्रीण्यकुशलमूलानि कामास्रवश्च कामधातुप्रतिसंयुक्तानि॥

भवास्रवो द्विविधः। रूपधातुप्रतिसंयुक्तो वा। आरूप्यधातुप्रतिसंयुक्तो वा॥

अविद्यास्रवस्त्रिविधः॥

कामौघयोगः कामोपादानं च कामधातुप्रतिसंयुक्ते॥

भवौघयोग आत्मवादोपादानं च द्विविधे। रूपधातुप्रतिसंयुक्ते वा। आरूप्यधातुप्रतिसंयुक्ते वा॥

अन्यावोघयोगौ, अपरे द्वे उपादाने च त्रिविधानि॥

चतुःकायग्रन्थेषु अभिध्याव्यापादौ पंच नीवरणानि च कामधातुप्रतिसंयुक्तानि॥

अन्यौ द्वौ कायग्रन्थौ त्रिविधौ॥

पंचसंयोजनेषु रागमानौ, त्रीण्यवरभागीयसंयोजनानि च त्रिविधानि॥

अन्यानि त्रीणि संयोजनानि, कामरागप्रतिघावरभागीयसंयोजने च कामधातुप्रतिसंयुक्तानि॥

पंचोर्ध्वभागीयसंयोजनेषु रूपरागो रूपधातुप्रतिसंयुक्तः॥

आरूप्यराग आरूप्यधातुप्रतिसंयुक्तः॥

अपराणि त्रीणि संयोजनानि द्विविधानि। रूपधातुप्रतिसंयुक्तानि वा। आरूप्यधातुप्रतिसंयुक्तानि वा॥

पंच दृष्टयः षष्ठस्तृष्णाकायश्च त्रिविधाः॥

चक्षुः श्रोत्रकायसंस्पर्शजतृष्णाकाया द्विविधाः। कामधातुप्रतिसंयुक्ता वा। रूपधातुप्रतिसंयुक्ता वा॥

घ्राणजिह्वासंस्पर्शजतृष्णाकायौ कामधातुप्रतिसंयुक्तौ॥

सप्तानुशयेष कामरागप्रतिघानुशयौ कामधातुप्रतिसंयुक्तौ॥

भवरागो द्विविधः॥ रूपधातुप्रतिसंयुक्तो वा॥ आरूप्यधातुप्रतिसंयुक्तो वा॥

अपरेऽनुशयास्त्रिविधाः॥

नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामधातुप्रतिसंयुक्तानि॥

अपराणि संयोजनानि त्रिविधानि॥

अष्टानवत्यनुशयेषु षट्‍त्रिंशत् कामधातुप्रतिसंयुक्ताः॥

एकत्रिंशद् रूपधातुप्रतिसंयुक्ताः॥

एकत्रिंशद् आरूप्यधातुप्रतिसंयुक्ताः॥०॥ [धातुप्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥

८. अवस्थानं

॥१॥ त्रिधातुसंयोजनानां पतितावस्थाननयः

(१) कामधातुसंयोजनानां पतितावस्थाननयः

सर्वाणि संयोजनानि कामधातुपतितानि। तानि संयोजनानि किं कामधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। सन्ति संयोजनानि कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितो रूपधातोश्च्युत्वोपपन्नः कामधात्वन्तराभवः। पापीयान् मारश्च ब्रह्मलोकस्थः पर्यवस्थानपर्यवस्थितत्वात् तथागतानुबंधकः॥

सन्ति संयोजनानि कामधात्ववस्थानानि। तानि संयोजनानि न कामधातुपतितानि। तद्यथा। पर्यवस्थानपर्यवस्थितः कामधातोश्च्युत्वोपपन्नो रूपधात्वन्तराभयः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपारूप्यधातुसंयोजनः॥

संति संयोजनानि कामधातुपाततानि। तानि संयोजनानि कामधात्ववस्थानान्यपि। तद्यथा। पर्यवस्थानपर्यवस्थितौ कामधातोश्च्युत्वोपपन्नौ कामधात्वन्तराभवोपपत्तिभवौ। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखकामधातुसंयोजनः॥

संति संयोजनानि न कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानान्यपि। तद्यथा। पर्यवस्थानपर्यवस्थितौ रूपधातोश्च्युत्वोपपन्नौ रूपधात्वन्तराभवोपपत्तिभवौ। रूपधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युतो रूपधातूपपन्नः। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपारूप्यधातुसंयोजनः। आरूप्यधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥

(२) रूपधातुसंयोजनानां पतितावस्थाननयः

सर्वाणि संयोजनानि रूपधातुपतितानि। तानि संयोजनानि किं रूपधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति संयोजनानि कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितः कामधातोश्च्युत्वोत्थितो रूपधात्वन्तराभवः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपधातुसंयोजनः॥

संति संयोजनानि रूपधात्ववस्थानानि तानि संयोजनानि न रूपधातुपतितानि। तद्यथा। पर्यवस्थानपर्यवस्थितो रूपधातोश्च्युत्वोत्थितः कामधात्वन्तराभवः। ब्रह्मलोकस्थश्च पापीयान मारः पर्यवस्थानपर्यवस्थितत्वात् तथागतानुबन्धकः। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥

संति संयोजनानि रूपधातुपतितानि तानि संयोजनानि रूपधात्वस्थानान्यपि। तद्यथा। पर्यवस्थान पर्यवस्थितौ रूपधातोश्च्युत्वोपपन्नौ रूपधात्वन्तराभवोपपत्तिभवौ। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपधातुसंयोजनः॥

संति संयोजनानि न रूपधातुपतितानि नापि रूपधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितौ कामधातोश्च्युत्वा कामधात्वन्तराभवोपपत्तिभवौ। कामधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युतः कामधातूपपन्नः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखकामारूप्यधातुसंयोजनः। आरूप्यधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥

(३) आरूप्यधातुसंयोजनानां पतितावस्थाननयः

सर्वाणि संयोजनान्यारूप्यधातुपतितानि। तानि संयोजनानि किम् आरूप्यधात्ववस्थानानि। प्रतिवचनं। सर्वाणि संयोजनानि आरूप्यधात्ववस्थानानि तानि संयोजनानि आरूप्यधातुपतितानि॥

संति संयोजनानि आरूप्यधातुपतितानि तानि संयोजनानि नारूप्यधात्ववस्थानानि। तद्यथा। कामरूपधातुस्थः प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥

॥२॥ त्रिधातुसंयोजनानां नपतितनावस्थाननयः

(१) कामधातुसंयोजनानां नपतितनावस्थाननयः

सर्वाणि संयोजनानि न कामधातुपतितानि तानि संयोजनानि किं न कामधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। विपरिवर्तितं पूर्वं ज्ञातव्यं॥

(२) रूपधातुसंयोजनानां नपतितनावस्थाननयः

सर्वाणि संयोजनानि न रूपधातुपतितानि तानि संयोजनानि किं न रूपधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। विपरिवर्तितं पूर्वं ज्ञातव्यं॥

(३) आरूप्यधातुसंयोजनानां नपतितनावस्थाननयः

सर्वाणि संयोजनानि नारूप्यधातुपतितानि तानि संयोजनानि किं नारूप्यधात्ववस्थानानि। प्रतिवचनं॥ तथा॥

संति संयोजनानि नारूप्यधात्ववस्थानानि तानि संयोजनानि नारूप्यधात्वपतितानि। तद्यथा। कामरूपधातुस्थः प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥०॥ [अवस्थाननिर्देशः परिनिष्ठितः]॥०॥

९. समन्वागतः

(१) अप्रहीणप्रतिसंयुक्तनयः

दर्शनसमन्वागतः श्रावकः। [तस्य] सर्वं रूपम् अप्रहीणं तद् रूपं प्रतिसंयुक्तं किं। प्रतिवचनं॥ तथा॥

यद् रूपं प्रतिसंयुक्तं तद् रूपम् अप्रहीणं किं। प्रतिवचनं। तथा॥

सर्वाणि वेदना-संज्ञा-संस्कार-विज्ञानानि अप्रहीणानि तानि वेदना संज्ञा-संस्कार-विज्ञानानि प्रतिसंयुक्तानि किं। प्रतिवचनं। तथा॥

संति वेदना-संज्ञा-संस्कार-विज्ञानानि प्रतिसंयुक्तानि तानि वेदना-संज्ञा-संस्कार विज्ञानानि न-अप्रहीणानि। तद्यथा। कुलंकुलस्य वा सकृदागामिनो वा एकवीचिकस्य वा कामधातुकभावनाहेयानि ऊर्ध्वमध्यभागीयानि संयोजनानि प्रहीणानि परिज्ञातानि। तत्संप्रयुक्तानि वेदना-संज्ञा-संस्कारविज्ञानानि अवरभागीयसंयोजनप्रतिसंयुक्तानि॥

(२) प्रहीणविसंयुक्तनयः

दर्शनसमन्वागतः श्रावकः। [तस्य] सर्वं रूपं प्रहीणं तद् रूपं विसंयुक्तं किं। प्रतिवचनं। तथा॥

यद् रूपं विसंयुक्तं तद् रूपं प्रहीणं किं। प्रतिवचनं। तथा॥

सर्वाणि वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि तानि वेदनासंज्ञासंस्कारविज्ञानानि विसंयुक्तानि कि। प्रतिवचनं। सर्वाणि वेदनासंज्ञासंस्कारविज्ञानानि विसंयुक्तानि तानि वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि॥

सन्ति वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि अविसंयुक्तानि। तद्यथा। कुलंकुलस्य वा सकृदागामिनो वा एकवीचिकस्य वा कामधातुकभावनाहेयानि ऊर्ध्वमध्यभागीयानि संयोजनानि प्रहीणानि परिज्ञातानि। तत्संप्रयुक्तानि वेदनासंज्ञासंस्कारविज्ञानानि अवरभागीयसंयोजनप्रतिसंयुक्तानि॥

१०. निष्पत्तिः

(१) पंचपुद्गलोद्दशः

सन्ति पंच पुद्गलाः। तद्यथा। श्रद्धानुसारी, धर्मानुसारो, श्रद्धाधिमुक्तः, दृष्टिप्राप्तः, कायसाक्षी॥

(२) श्रद्धानुसारिणः संयोजनादिनिष्पत्तिः

एतेषां पंचपुद्गलानां त्रिषु संयोजनेषु यावद् अष्टानवति-अनुशयेषु कति निष्पन्नाः कत्यनिष्पन्नाः। प्रतिवचनं। श्रद्धानुसारिणस् त्रिषु संयोजनेषु दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने दुःखान्वयज्ञाने द्वे निष्पन्न, एकमनिष्पन्नं॥

त्रिष्वकुशलमूलेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य सर्वाणि अनिष्पन्नानि॥

त्रिष्वास्रवेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, एको ऽनिष्पन्नाः॥

ओघयोगोपादानानां चतुष्के ऽप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य त्रीणि निष्पन्नानि, एकमनिष्पन्नं॥

चतुषु कायग्रन्थेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥

पंचसु नीवरणषु अप्रहीणकामरागस्य मार्गधर्मज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने मार्गधर्मेज्ञाने चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं। प्रहीणकामरागस्य सर्वाणि अनिष्पन्नानि॥

पंचसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि॥

पंचस्ववरभागीयसंयोजनेषु अप्रहीणकामरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने दुःखान्वयज्ञाने चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं। प्रहीणकामरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने त्रीणि निष्पन्नानि, द्वे अनिष्पन्ने। उत्पन्ने दुःखान्वयज्ञाने द्व निष्पन्ने, त्रीण्यनिष्पन्नानि॥

पंचसूर्ध्वभागीयसंयोजनेषु अप्रहीणरूपरागस्य सर्वाणि निष्पन्नानि। प्रहीणरूपरागस्य चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं॥

पंचसु दृष्टिषु दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वा निष्पन्नाः। उत्पन्ने दुःखान्वयज्ञाने तिस्रो निष्पन्नाः, द्वे अनिष्पन्ने॥

षट्सु तृष्णाकायेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य अप्रहीणब्रह्मलोकरागस्य चत्वारो निष्पन्ना, द्वावनिष्पन्नौ। प्रहीणब्रह्मलोकरागस्य एको निष्पन्नः, पंचानिष्पन्नाः॥

सप्तस्वनुशयेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य पंच निष्पन्नाः, द्वावनिष्पन्नौ॥

नवसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य षट् निष्पन्नानि, त्रीण्यनिष्पन्नानि॥

अष्टानवत्यनुशयेषु अप्रहीणकामरागस्य दुःखधर्मज्ञाने ऽनुत्पन्ने सर्वे निष्पन्नाः॥

उत्पन्ने दुःखधर्मज्ञाने ऽनुत्पन्ने दुःखान्वयज्ञाने दुःखदर्शनहेयाः कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयधर्मज्ञाने दुःखदर्शनहेयास्त्रैधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

समुदयधर्मज्ञाने उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयास् त्रैधातुकाः समुदयदर्शनहेयाः कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सव निष्पन्नाः॥

उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधधर्मज्ञाने दुःखसमुदयदर्शनहेयास् त्रैधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने निरोधधर्मज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने दुःखसमुदयदर्शनहेयास् त्रैधातुका निरोधदर्शनहेयाः कामधातुकाश्च सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने निरोधान्वयज्ञाने ऽनुत्पन्ने मार्गधर्मज्ञाने दुःखसमुदयनिरोधदर्शनहेयास् त्रैधातुकाः सर्वेऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने मार्गधर्मज्ञाने दुःखसमुदयनिरोधदर्शनहेयास् त्रैधातुका मार्गदर्शनहेयाः कामधातुकाश्च सर्वे ऽनिष्पन्नाः, अन्ये सर्वे निष्पन्नाः॥

प्रहीनकामरागस्य, अप्रहीणरूपरागस्य, दुःखान्वयज्ञाने ऽनुत्पन्ने कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयान्वयज्ञाने कामधातुकाः सर्वे, दुःखदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्य सर्वे निष्पन्नाः॥

उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने कामधातुकाः सव, दुःखसमुदयदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने निरोधान्वयज्ञाने कामधातुकाः सर्वे, दुःखसमुदयनिरोधदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

प्रहीणरूपरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने कामरूपधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयान्वयज्ञाने कामरूपधातुकाः सव, दुःखदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने कामरूपधातुकाः सर्वे, दुःखसमुदयदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥

उत्पन्ने निरोधान्वयज्ञाने कामरूपधातुकाः सर्वे, दुःखसमुदयनिरोधदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥०॥

(३) धर्मानुसारिणः संयोजनादिनिष्पत्तिः

श्रद्धानुसारी यथा, धर्मानुसार्यपि तथा॥०॥

(४) श्रद्धाधिमुक्तस्य संयोजनादिनिष्पत्तिः

श्रद्धाधिमुक्तस्य त्रिषु संयोजनेषु सर्वाण्यनिष्पन्नानि॥

त्रिष्वकुशलमूलेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥

त्रिष्वास्रवेषु अप्रहीणकामरागस्य सव निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, एको ऽनिष्पन्नः॥

चतुर्ष्वोघयोगेषु अप्रहीणकामरागस्य त्रयो निष्पन्नाः, एको ऽनिष्पन्नः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥

चतुर्षुपादानेष अप्रहीणकामरागस्य द्वे निष्पन्ने, द्वे अनिष्पन्ने, प्रहीणकामरागस्य एकं निष्पन्नं, त्रीण्यनिष्पन्नानि॥

चतुर्षु कायग्रन्थेषु अप्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥

पंचसु नीवरणेषु अप्रहीणकामरागस्य चत्वारि निष्पन्नानि, एकमनिष्पन्नं। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥

पंचसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि॥

पंचसु अवरभागीयसंयोजनेषु अप्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥

पंचसूर्ध्वभागीयसंयोजनेषु अप्रहीणरूपरागस्य सर्वाणि निष्पन्नानि। प्रहीणरूपरागस्य चत्वारि निष्पन्नानि, एकमनिष्पन्नं॥

पंचसु दृष्टिषु सर्वा अनिष्पन्नाः॥

षट्सु तृष्णाकायेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य, अप्रहीणब्रह्मलोकरागस्य चत्वारो निष्पन्नाः, द्वावनिष्पन्नौ। प्रहीणब्रह्मलोकरागस्य एको निष्पन्नः, पंच अनिष्पन्नाः॥

सप्तस्वनुशयेषु अप्रहीणकामरागस्य पंच निष्पन्नाः, द्वावनिष्पन्नो। प्रहीणकामरागस्य त्रयो निष्पन्नाः, चत्वारो ऽनिष्पन्नाः॥

नवसु संयोजनेषु अप्रहीणकामरागस्य षड् निष्पन्नानि, त्रीण्यनिष्पन्नानि। प्रहीणकामरागस्य त्रीणि निष्पन्नानि, षड् अनिष्पन्नानि॥

अष्टानवत्यनुशयेषु अप्रहीणकामरागस्य दश निष्पन्नाः, अष्टाशोतिरनिष्पन्नाः। प्रहीणकामरागस्य, अप्रहीणरूपरागस्य षड् निष्पन्नाः, द्वानवतिरनिष्पन्नाः प्रहीणरूपरागस्य त्रयो निष्पन्नाः, पंचनवतिरनिष्पन्नाः॥०॥

(५) दृष्टिप्राप्तस्य संयोजनादिनिष्पत्तिः

श्रद्धाधिमुक्तो यथा, दृष्टिप्राप्तोऽपि तथा॥०॥

(६) कायसाक्षिणः संयोजनादिनिष्पत्तिः

कायसाक्षिणस् त्रिषु संयोजनेषु त्रिष्वकुशलमूलेषु सर्वाण्यनिष्पन्नानि॥

त्रिष्वास्रवेषु द्वौ निष्पन्नौ, एको ऽनिष्पन्नः॥

चतुर्ष्वोघयोगेषु द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥

चतुर्षूपादानेषु एकं निष्पन्नं, त्रीण्यनिष्पन्नानि॥

चतुर्षू कायग्रन्थेषु, पंचसु नीवरणेषु च सर्वाण्यनिष्पन्नानि॥

पंचसु संयोजनेषु द्व निष्पन्ने, त्रीण्यनिष्पन्नानि॥

पंचसु अवरभागीयसंयोजनेषु सर्वाण्यनिष्पन्नानि॥

पंचसूर्ध्वभागीयसंयोजनेषु चत्वारि निष्पन्नानि, एकमनिष्पन्नं॥

पंचसु दृष्टिषु सर्वा अनिष्पन्नाः॥

षट्सु तृष्णाकायेषु एको निष्पन्नः, पंच अनिष्पन्नाः॥

सप्तस्वनुशयेषु त्रयो निष्पन्नाः, चत्वारो ऽनिष्पन्नाः॥

नवसु संयोजनेषु त्रीणि निष्पन्नानि, षड् अनिष्पन्नानि॥

अष्टानवत्यनुशयेषु त्रयो निष्पन्नाः, पंचनवतिरनिष्पन्नाः॥०॥ [निष्पत्तिनिर्देशः परिनिष्ठितः]॥०॥

११. प्रत्ययः

सत्कायदृष्टिः सत्कायदृष्टिं प्रति कतिप्रत्यया॥[१]

सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति॥[२]-यावत्-आरूप्यधातुकं भावनाहेयम् अविद्यानुशयं प्रति कतिप्रत्यया॥[३]

-यावत्-आरूप्यधातुको भावनाहेयाविद्यानुशय आरूप्यधातुकं भावनाहेयाविद्यानुशयं प्रति कतिप्रत्ययः॥[४]

आरूप्यधातुको भावनाहेयाविद्यानुशयः सत्कायदृष्टिं प्रति॥[५]-यावत्-आरूयधातुकं भावनाहेयमानानुशयं प्रति कतिप्रत्ययः॥[६]

प्रतिवचनं। सत्कायदृष्टिः सत्कायदृष्टिं प्रति चत्वारः, त्रयः, द्वौ, एको वा प्रत्ययः॥

चत्वारः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जाता सत्कायदृष्टिः, भाव्यमाना, तत्पूर्वजाता पश्चाजातां प्रति चत्वारः प्रत्ययाः॥

त्रयः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जाता सत्कायदृष्टिः, अभाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति त्रयः प्रत्ययाः। विहायालंबनं॥ अथवा। सत्कायदृष्टेरन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जाता सत्कायदृष्टिः, भाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति त्रयः प्रत्ययाः। विहाय समनन्तरं॥

द्वौ कतमौ। तथा हि। सत्कायदृष्टेरनन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जाता सत्कायदृष्टिः, अभाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति द्वौ प्रत्ययौ। तद्यथा। हेतुरधिपतिश्च॥

एकः कतमः। पश्चाज्जाता सत्कायदृष्टिः पूर्वजातां सत्कायदृष्टिं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥

अनागता सत्कायदृष्टिर् अतीतप्रत्युत्पन्नां सत्कायदृष्टिं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥

अनागतप्रत्युत्पन्ना सत्कायदृष्टिर् अतीतां सत्कायदृष्टि प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत् केवलमधिपतिः॥

कामधातुका सत्कायदृष्टिः रूपारूप्यधातुकां सत्कायदृष्टिं प्रति भवति केवलमधिपतिः॥

रूपारूप्यधातुका सत्कायदृष्टिः कामधातुकां सत्कायदृष्टिं प्रति, समनन्तरकृता चेद्, भवति समनन्तरम् अधिपतिश्च। न समनन्तरकृता चेत् केवलमधिपतिः॥

रूपधातुका सत्कायदृष्टिर् आरूप्यधातुकां सत्कायदृष्टिं प्रति भवति केवलमधिपतिः॥

आरूप्यधातुका सत्कायदृष्टिः रूपधातुकां सत्कायदृष्टिं प्रति, समनन्तरकृता चेद्, भवति समनन्तरम् अधिपतिश्च। न समनन्तरकृता चेत्, केवलमधिपतिः॥०॥

सत्कायदृष्टिः सत्कायदृष्टिं प्रति यथा, सत्कायदृष्टिः सर्वान् अन्यान् असर्वत्रगसंस्कारान् प्रति, सर्वे ऽन्ये ऽसर्वत्रगसंस्काराः सर्वान् असर्वत्रगसंस्कारान् प्रति, सर्वे सर्वत्रगसंस्काराः सर्वान् असर्वत्रगसंस्कारान् प्रत्यपि तथा विज्ञातव्याः॥०॥

सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति चत्वारः, त्रयः, द्वौ, एको वा प्रत्ययः॥

चत्वारः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जातः शीलव्रतपरामर्शः, भाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति चत्वारः प्रत्ययाः॥

त्रयः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जातः शीलव्रतपरामर्शः, अभाव्यमानश्चेत्, तत्पूर्वजाता पश्चज्जातं प्रति त्रयः प्रत्ययाः, विहायालंबनं। अथवा। सत्कायदृष्टेरनन्तरम् उत्थिस्यान्यचित्तस्य पश्चाज्जातः शीलव्रतपरामर्शः, भाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति त्रयः प्रत्ययाः, विहाय समनन्तरं॥

द्वौ कतमौ। तथा हि। सत्कायदृष्टेरनन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जातः शीलव्रतपरामर्शः, अभाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति द्वौ प्रत्ययौ। तद्यथा। हेतुरधिपतिश्च॥

एकः कतमः। पश्चाज्जाता सत्कायदृष्टिः पूर्वजातं शीलव्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥

अनागता सत्कायदृष्टिर् अतीतप्रत्युत्पन्नं शीलव्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥

अनागतप्रत्युत्पन्ना सत्कायदृष्टिर् अतीतं शीलब्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥

कामधातुका सत्कायदृष्टिः रूपारूप्यधातुकं शीलव्रतपरामर्शं प्रति भवति केवलमधिपतिः॥

रूपारूप्यधातुका सत्कायदृष्टिः कामधातुकशीलव्रतपरामर्शं प्रति, कृता चेद् आलंबनेन न समनन्तरेण, भवत्यालंवनम् अधिपतिश्च। कृता चेत् समनन्तरेण नालंबनेन, भवति समनन्तरम् अधिपतिश्च। कृता चेत् समनन्तरेणालंबनेन च, भवति समनन्तरम् आलंबनम् अधिपतिश्च। न कृता चेत् समनन्तरेणालंबनेन च, भवति केवलमधिपतिः॥

रूपधातुका सत्कायदृष्टिर् आरूप्यधातुकं शीलव्रतपरामर्शं प्रति भवति केवलमधिपतिः॥

आरूप्यधातुका सत्कायदृष्टिः रूपधातुकं शीलव्रतपरामर्शं प्रति, कृता चेद् आलंबनेन न समनन्तरेण, भवति आलंबनम् अधिपतिश्च। कृता चेत् समनन्तरेण नालंबनेन, भवति समनन्तरमधिपतिश्च। कृता चेत् समनन्तरेणालंबनेन च भवति समनन्तरम् आलंबनम् अधिपतिश्च। न कृता चेत् समनन्तरेणालंबनेन च भवति केवलमधिपतिः॥०॥

सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति यथा, सत्कायदृष्टिः सर्वान् अन्यान सर्वत्रगसंस्कारान् प्रति, सर्वे सर्वत्रगसंस्काराः सर्वान् सर्वत्रगसंस्कारान् प्रति, सर्वे ऽन्ये ऽसर्वत्रगसंस्काराः सर्वत्रगसंस्कारान् प्रत्यपि तथा ज्ञातव्याः॥०॥ [प्रत्ययनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे ऽकुशलं नाम प्रथमो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5221

Links:
[1] http://dsbc.uwest.edu/node/5209