Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 yajña-jātakam

10 yajña-jātakam

Parallel Devanagari Version: 
१० यज्ञ-जातकम् [1]

10. yajña-jātakam

na kalyāṇāśayāḥ pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam| tadyathānuśrūyate-

bodhisattvaḥ kila svapuṇyaprabhāvopanatāmānatasarvasāmantāṁ praśāntasvaparacakrādyupadravatvādakaṇṭakāmasapatnāmekātapatrāṁ dāyādyakramāgatāṁ pṛthivīṁ pālayāmāsa|

nāthaḥ pṛthivyāḥ sa jitendriyārirbhuṁktāvagīteṣu phaleṣvasaktaḥ|

prajāhiteṣvāhitasarvabhāvo gharmaikakāryo munivad babhūva||1||

viveda lokasya hi sa svabhāvaṁ pradhānacaryānukṛtipradhānam|

śreyaḥ samādhitsurataḥ prajāsu viśeṣato dharmavidhau sasañje||2||

dadau dhanaṁ śīlavidhiṁ samādade kṣamāṁ niṣeve jagadarthamaihata|

prajāhitādhyāśayasaumyadarśanaḥ sa mūrtimāndharma iva vyarocata||3||

atha kadācittadbhujābhiguptamapi taṁ viṣayaṁ sattvānāṁ karmavaiguṇyātpramādavaśagatvācca varṣakarmādhikṛtānāṁ devaputrāṇāṁ durvṛṣṭiparyākulatā kvacitkvacidabhidudrāva| atha sa rājā vyaktamayaṁ mama prajānāṁ vā dharmāpacārātsamupanato'nartha iti niścitamatiḥ saṁrūḍhahitādhyāśayatvātprajāsu tadduḥkhamamṛṣyamāṇo dharmatattvajñasaṁmatānpurohitapramukhānbrāhmavṛddhānmatisacivāṁśca taduddharaṇopāyaṁ papraccha| atha te vedavihitamanekaprāṇiśatavadhārambhabhīṣaṇaṁ yajñavidhiṁ suvṛṣṭihetuṁ manyamānāstasmai saṁvarṇayāmāsuḥ| viditavṛttāntastu sa rājā yajñavihitānāṁ prāṇivaiśasānāṁ karuṇātmakatvānna teṣāṁ tadvacanaṁ bhāvenābhyanandat| vinayānuvṛttyā cainānpratyākhyānarūkṣākṣaramanuktvā prastāvāntareṇaiṣāṁ tāṁ kathāṁ tiraścakāra| te punarapi taṁ rājānaṁ dharmasaṁkathāprastāvalabdhāvasarā gāmbhīryāvagūḍhaṁ tasya bhāvamajānānā yajñapravṛttaye samanuśaśāsuḥ-

kāryāṇi rājñāṁ niyatāni yāni lābhe pṛthivyāḥ paripālane ca|

nātyeti kālastava tāni nityaṁ teṣāṁ kramo dharmasukhāni yadvat||4||

trivargasevānipuṇasya tasya prajāhitārthaṁ dhṛtakārmukasya|

yajñābhidhāne suralokasetau pramādatandreva kathaṁ matiste||5||

bhṛtyairivājñā bahu manyate te sākṣādiyaṁ siddhiriti kṣitīśaiḥ|

śreyāṁsi kīrtijvalitāni cetuṁ yajñairayaṁ te ripukāla kālaḥ||6||

kāmaṁ sadā dīkṣita eva ca tvaṁ dānaprasaṅgānniyamādarācca|

vedaprasiddhaiḥ kratubhistathāpi yuktaṁ bhavenmoktumṛṇaṁ surāṇām||7||

sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti|

iti prajānāṁ hitamātmanaśca yaśaskaraṁ yajñavidhiṁ juṣasva||8||

tasya cintā prādurabhavat-atidurnyasto batāyaṁ parapratyayahāryapelavamatiramīmāṁsako dharmapriyaḥ śraddadhāno jano yatra hi nāma-

ya eva lokeṣu śaraṇyasammatāsta eva hiṁsāmapi dharmato gatāḥ|

vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ||9||

ko hi nāmābhisambandho dharmasya paśuhiṁsayā|

suralokādhivāsasya daivataprīṇanasya vā||10||

viśasyamānaḥ kila mantraśaktibhiḥ paśurdivaṁ gacchati tena tadvadhaḥ|

upaiti dharmatvamitīdamapyasatparaiḥ kṛtaṁ ko hi paratra lapsyate||11||

asatpravṛtteranivṛttamānasaḥ śubheṣu karmasvavirūḍhaniścayaḥ|

paśurdivaṁ yāsyati kena hetunā hato'pi yajñe svakṛtāśrayādvinā||12||

hataśca yajñe tridivaṁ yadi vrajennanu vrajeyuḥ paśutāṁ svayaṁ dvijāḥ|

yatastu nāyaṁ vidhirīkṣyate kvacidvacastadeṣāṁ ka iva grahīṣyati||13||

atulyagandharddhirasaujasaṁ śubhāṁ sudhāṁ kilotsṛjya varāpsarodhṛtām|

mudaṁ prayāsyanti vapādikāraṇādvadhena śocyasya paśordivaukasaḥ||14||

tadidamatra prāptakālamiti viniścitya sa rājā yajñārambhasamutsuka iva nāma tatteṣāṁ vacanaṁ pratigṛhyāvocadenan-sanāthaḥ khalvahamanugrahavāṁśca yadevaṁ me hitāvahitamanaso'trabhavantaḥ| tadicchāmi puruṣamedhasahasreṇa yaṣṭum| anviṣyatāṁ tadupayogyasambhārasamudānayanārthaṁ yathādhikāramamātyaiḥ| parīkṣyatāṁ satrāgāraniveśanayogyo bhūmipradeśastadanuguṇaśca tithi-karaṇa-muhūrta-nakṣatra-yoga iti| athainaṁ purohita uvāca-īpsitārthasiddhaye snātu tāvanmahārāja ekasya yajñasya samāptāvavabhṛthe| athottareṣāmārambhaḥ kariṣyate krameṇa| yugapatpuruṣapaśavaḥ sahasraśo hi parigṛhyamāṇā vyaktamudvegadoṣāya prajānāṁ te syuriti| astyetaditi brāhmaṇairuktaḥ sa rājā tānuvāca-alamatrabhavatāṁ prakṛtikopāśaṅkayā| tathā hi saṁvidhāsye yathodvegaṁ me prajā na yāsyantīti| atha sa rājā paurajānapadānsaṁnipātyāvravīt-icchāmi puruṣamedhasahasreṇa yaṣṭum| na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ| tadyaṁ yamataḥ prabhṛti vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā śīlamaryādātivartinamasmadājñāṁ paribhavantaṁ taṁ taṁ svakulapāṁsanaṁ deśakaṇṭakamahaṁ yajñapaśunimittamādāsya ityetadvo viditamastviti| atha teṣāṁ mukhyatamāḥ prāñjalayo bhūtvainamūcuḥ-

sarvāḥ kriyāstava hitapravaṇāḥ prajānāṁ

tatrāvamānanavidhernaradeva ko'rthaḥ|

brahmāpi te caritamabhyanumantumarhaḥ

sādhupramāṇa paramatra bhavānpramāṇam||15||

priyaṁ yadeva devasya tadasmākamapi priyam|

asmatpriyahitādanyad dṛśyate na hi te priyam||16||

iti pratigṛhītavacanaḥ paurajanāpadaiḥ sa rājā janaprakāśenāḍambareṇa pratyayitānamātyānpāpajanopagrahaṇārthaṁ janapadaṁ nagarāṇi ca preṣayāmāsa samantataśca pratyahamiti ghoṣaṇāḥ kārayāmāsa|

abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya|

avinayanirataiḥ prajāhitārthaṁ narapaśubhistu sahasraśo yiyakṣuḥ||17||

tadyaḥ kaścidataḥ prabhṛtyavinayaślāghānuvṛttyudbhavāt

sāmantakṣitipārcitāmapi nṛpasyājñāmavajñāsyati|

sa svaireva viṣahya yajñapaśutāmāpāditaḥ karmabhi-

ryūpābaddhatanurviṣādakṛpaṇaḥ śuṣyañjanairdrakṣyate||18||

atha tadviṣayanivāsinaḥ puruṣā yajñapaśunimittaṁ duḥśīlapuruṣānveṣaṇādaraṁ tamanvavekṣya rājñastāṁ ca ghoṣaṇāmatibhīṣaṇāṁ pratyahamupaśrṛṇvantaḥ pāpajanopagrahāvahitāṁśca rājapuruṣānsamantataḥ samāpatato'bhivīkṣya tyaktadauḥśīlyānurāgāḥ śīlasaṁvarasamādānaparā vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ praśāntavigrahavivādā gurujanavacanānuvartinaḥ saṁvibhāgaviśāradāḥ priyātithayo vinayanaibhṛtyaślāghinaḥ kṛta iva yuge babhūvuḥ|

bhayena mṛtyoḥ paralokacintayā kulābhimānena yaśo'nurakṣayā|

suśuklabhāvācca viruḍhayā hriyā janaḥ saḥ śīlāmalabhūṣaṇo'bhavat||19||

yathā yathā dharmaparo'bhavajjanastathā tathā rakṣijano viśeṣataḥ|

cakāra duḥśīlajanābhimārgaṇāmataśca dharmānna cacāla kaścana||20||

svadeśavṛttāntamathopaśuśruvānimaṁ nṛpaḥ prītiviśeṣabhūṣaṇaḥ|

carānpriyākhyānakadānavistaraiḥ santarpayitvā sacivānsamanvaśāt||21||

parā manīṣā mama rakṣituṁ prajā gatāśca tāḥ samprati dakṣiṇīyatām|

idaṁ ca yajñāya dhanaṁ pratarkitaṁ yiyakṣurasmīti yathāpratarkitam||22||

yadīpsitaṁ yasya sukhendhanaṁ dhanaṁ prakāmamāpnotu sa tanmadantikāt|

itīyamasmadviṣayopatāpinī daridratā nirviṣayā yathā bhavet||23||

mayi prajārakṣaṇaniścayasthite sahāyasampatparivṛddhasādhane|

iyaṁ janārtirmadamarṣadīpanī muhurmuṁhurme jvalatīva cetasi||24||

atha te tasya rājñaḥ sacivāḥ paramamiti pratigṛhya tadvacanaṁ sarveṣu grāmanagaranigameṣu mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā yathāsandiṣṭaṁ rājñā pratyahamarthijanamabhilaṣitairarthavisargaiḥ santarpayāmāsuḥ|

atha vihāya janaḥ sa daridratāṁ samamavāptavasurvasudhādhipāt|

vividhacitraparicchadabhūṣaṇaḥ pravitatotsavaśobha ivābhavat||25||

pramuditārthijanastutisañcitaṁ pravitatāna nṛpasya diśo yaśaḥ|

tanutaraṅgavivardhitavistaraṁ sara ivāmbujakesarajaṁ rajaḥ||26||

iti nṛpasya sunītiguṇāśrayātsucaritābhimukhe nikhile jane|

samabhibhūtabalāḥ kuśalocchrayairvilayamīyurasaṅgamupadravāḥ||27||

aviṣamatvasukhā ṛtavo'bhavannavanṛpā iva dharmaparāyaṇāḥ|

vividhasasyadharā ca vasundharā sakamalāmalanīlajalāśayā||28||

na janamabhyarujanprabalā rujaḥ paṭutaraṁ guṇamoṣadhayo dadhuḥ|

ṛtuvaśena vavau niyato'nilaḥ pariyayuśca śubhena pathā grahāḥ||29||

na paracakrakṛtaṁ samabhūdbhayaṁ na ca parasparajaṁ na ca daivikam|

niyamadharmapare nibhṛte jane kṛtamivātra yugaṁ samapadyata||30||

athaivaṁ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ pramuditajanasambādhāyāmabhyudayaramyadarśanāyāṁ vasundharāyāṁ nṛpaterāśīrvacanādhyayanasavyāpāre loke vitanyamāne samantato rājayaśasi prasādāvarjitamatiḥ kaścidamātyamukhyo rājānamityuvāca-suṣṭhu khalvidamucyate-

uttamādhamamadhyānāṁ kāryāṇāṁ nityadarśanāt|

uparyupari buddhīnāṁ carantīśvarabuddhayaḥ||31||

iti| devena hi paśuvaiśasavācyadoṣavirahitena dharmayajñena prajānāmubhayalokahitaṁ sampāditamupadravāśca praśamaṁ nītā dāridryaduḥkhāni ca śīle pratiṣṭhāpitānām| kiṁ bahunā? sabhāgyāstāḥ prajāḥ|

lakṣmeva kṣaṇadākarasya vitataṁ gātre na kṛṣṇājinaṁ

dīkṣāyantraṇayā nisargalalitā ceṣṭā na mandodyamaḥ|

mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca

tyāgaiste śatayajvano'pyapahṛtaḥ kīrtyāśrayo vismayaḥ||32||

hiṁsāviṣaktaḥ kṛpaṇaḥ phalepsoḥ prāyeṇa lokasya nayajña yajñaḥ|

yajñastu kīrtyābharaṇaḥ samaste śīlasya nirdoṣamanoharasya||33||

aho prajānāṁ bhāgyāni yāsāṁ gopāyitā bhavān|

prajānāmapi hi vyaktaṁ naivaṁ syād gopitā pitā||34||

apara uvāca-

dānaṁ nāma dhanodaye sati jano datte tadāśāvaśaḥ

syācchīle'pi ca lokapaṁktyabhimukhaḥ svarge ca jātaspṛhaḥ|

yā tveṣā parakāryadakṣiṇatayā tadvatpravṛttistayo-

rnāvidvatsu na sattvayogavidhureṣveṣā samālakṣyate||35||

tadevaṁ kalyāṇāśayā na pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam|

iti prajāhitodyogaḥ śreyaḥkīrtisukhāvahaḥ|

yannṛpāṇāmato nālaṁ tamanādṛtya vartitum||36||

evaṁ rājāpavāde'pi vācyam| dharmābhyāsaḥ prajānāṁ bhūtimāvahatīti bhūtikāmena dharmānuvartinā bhavitavyamityevamapyunneyam| na paśuhiṁsā kadācidabhyudayāya dānadamasaṁyamādayastvabhyudayāyeti tadarthinā dānādipareṇa bhavitavyamityevamapi vācyam| lokārthacaryāpravaṇamatirevaṁ pūrvajanmasvapi bhagavāniti tathāgatavarṇe'pi vācyam|

iti yajña-jātakaṁ daśamam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5234

Links:
[1] http://dsbc.uwest.edu/node/5268