The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
38. kṣānyavadānam |
te jayanti dhṛtiśīlinaḥ paraṁ
nirvikārarucisūcitādbhutāḥ |
śeṣavat pṛthulabhāranirvyathāḥ
ye vahanti sukṛtakṣamāḥ kṣamām || 1 ||
purā purā puṇyaviparyayeṇa
ripuḥ prajānāṁ janitaprakampaḥ |
udunbanāmā nibiḍopatāpai-
ryakṣa kṣayāyaiva kṛtakṣaṇo'bhūt ||2 ||
akālakālaṁ tamanāthabandhu-
rlokānukampī bhagavān prasahya |
śikṣopadeśaṁ śaraṇaṁ prapannaṁ
śamābhidhāyī vinaye nyayuṅkta || 3 ||
tasmin praśānte bhuvanopatāpe
draṣṭuṁ prahṛṣṭaḥ sugataṁ sametya |
saṁcāriṇaṁ nākapatiḥ praṇamya
tatkālajātasmitamityuvāca ||4 ||
kasmādakasmāt smitacandralekhā
mukhāmbuje bhāti tavādbhuteyam |
akāraṇaṁ sattvasudhāsamudrā
na lokasāmānyatayām hasanti || 5 ||
śrutveti vākyaṁ tridaśeśvarasya tat
taṁ sarvadarśī bhagavān babhāṣe |
asmin pradeśe nijapūrvavṛttaṁ
smṛtvā smtaṁ jātamidaṁ mamendraṁ || 6 ||
purā muniḥ kṣāniratirvane'smi-
nnuvāsa nirvāsitaroṣadoṣaḥ |
yo'bhūdbhuvo rāgarajaḥsvabhāve
vidveṣavānindurivāravinde || 7 ||
athottarāśādhipatirvasante
vanāntarālokanakautukena |
sāntaḥpuraḥ kelisukhāya kāmī
tadāśramopāntamahīmavāpa ||8 ||
rāgī kalirnāma sa bhūmipālaḥ
pādaprahārairvadanāsavaiśca |
lebhe vilāseṣu nitambinīnā-
maśokaśobhāṁ bakulaśriyaṁ ca || 9 ||
diśastapolopapṛthuprakopa-
bhrūbhaṅgavṛndairiva tāpasānām |
tatra bhramadbhirbhramarairbabhūvuḥ
kāmāgnidhūmairiva sāndhakārāh || 10 ||
līlāvilolāḥ pavanākulālī -
stanāvanamrāḥ stabakā latānām |
raktādharāḥ pāṭalapallavānām
prāpurvilāsaṁ lalanā latānām || 11 ||
rājāṅganāḥ kautukavibhrameṇa
vane carantyastamṛṣiṁ vilokya |
acañcaladhyānasamādhisaktaṁ
vimuktarāgaṁ parivārya tasthuḥ || 12 ||
taddeśamabhyetya nareśvaro'tha
dṛṣṭvā vabhūbhiḥ parivāritaṁ tam |
īrṣyāprakopānaladurnirīkṣyaḥ
ciccheda tasyāśu sa pāṇipādam || 13 ||
chinnāṅgavargo'pi sa nirvikāra-
ścukopa bhūpāya na nāma dhīraḥ |
nyavārayat krūrataraṁ ca tasmai
gandharvayakṣoragadevasaṁgham || 14 ||
tataḥ prayāte nṛpatau puraṁ svāṁ
sametya sarve munayo vanebhyaḥ |
taṁ tatra kṛtāvayavaṁ vilokya
kṣāntā api krodhadhutā babhūvuḥ || 15 ||
śāpapradānābhimukhān nivārya
kṣantavyamityeva sa tānuvāca |
kṣāmāsamāliṅgitamānasānām
kopakriyābhiḥ kriyate na saṅgaḥ || 16 ||
vikāravego'pi na pāṇipāda-
cchede mamābhūd yadi vītamanyoḥ |
satyena tenākṣatadeha eva
syāmityavādīt sa punaḥ prasādī || 17 ||
tataḥ kṣaṇāt saṁgatapāṇipādaṁ
rūḍhavraṇaṁ pretya sadodayena |
apūjayat kṣāntiguṇaṁ stavena
taṁ devatā sattvasitaiśca puṣpaiḥ || 18 ||
rājāpi tatkilbiṣakālakūṭa-
visphoṭasaṁghaṭṭavinaṣṭaceṣṭaḥ |
pūrotkaṭāvartavivartamānaḥ
saṁvartapākaṁ narakaṁ jagāma || 19 ||
yo'bhūtpurā kṣāntiratirmaharṣiḥ
so'haṁ kaliryaśca sa devadattaḥ |
atītavṛttasmaraṇena śakra
nākāraṇaṁ jātamidaṁ smitaṁ me || 20 ||
iti bhagavataḥ śrutvā vākyaṁ sa vismayamānasaḥ
pramadavikacavyaktotsāhā vahannayanāvalīḥ |
taraṇikiraṇasparśeneva sphuṭaḥ kamalākara-
stridaśavasatiṁ prītaḥ prāyāt patistridivaikasām || 21 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
kṣāntyavadānamaṣṭatriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5892