Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ

dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ

Parallel Devanagari Version: 
धर्मविनिश्चयो नाम तृतीयः समुच्चयः [1]

dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ

dharmaviniścaye dharmo dvādaśāṅgaṁ vacogatam ||

tatra sūtraṁ yadabhipretārthasūcanākāreṇa gadyabhāṣitam | kiṁ punaḥ kāraṇaṁ tathāgatastamabhipretamartha vivṛtyaiva na deśayatītyāha daśānuśaṁsān saṁpaśyaṁstathāgataḥ sūcanākāreṇa dharma deśayati | sukhaṁ vyavasthāpayati, daiśikairhi, bahudhā vyavasthāpya prāpaṇīyasyārthasya, saṁkṣipyākṛcchreṇa vyavasthāpanāt | sukhaṁ deśayati, alpena mahato'rthavistarasya pratyāyanāt, tadyathā sthāpayati saṁsthāpayatītyevamādi | śrotā'pi sukhamudgṛhṇāti | dharmagauravatayā kṣipraṁ saṁbhārān paripūrayati, bhāvagamyo'yaṁ dharma ityavagamya jātāsthasya tasmin dharme ādaramukhena śraddhādisaṁbhāraparipūraṇāt | āśu dharmatāṁ pratividhyati, tathādaraprayogiṇaḥ prajñāyāḥ taikṣṇībhāvāt | ratneṣvavetya prasādaṁ pratilabhate, deśanāyāḥ suvyavasthitabhāvagamena daiśikādiṣvabhiprasādotpādāt | paramadṛṣṭadharmasukhavihāraṁ spṛśati, abhiprāyārtha tīvreṇa yogena cintayitvā labdhavataḥ prāmodyaviśeṣādhigamāt | sāṁka thyaviniścayena satāṁ cittamārādhayati, gūḍhārthavivaraṇāt, ata eva paṇḍitaḥ paṇḍita iti saṁkhyāṁ gacchati, yaśo'sya samantānniścaratītyarthaḥ | ubhayaṁ caitatpaścimasabhisamayaiko'nuśaṁso draṣṭavyaḥ ||

nītārtha sūtraṁ vyākaraṇam tena vivṛtyābhisaṁdhivyākaraṇāt ||

udānaṁ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi ||

nidānaṁ yatkiṁcideva pudgalamuddiśya bhāṣitaṁ sotpattikaśikṣā prajñaptikabhāṣitaṁ vā, tadyathāsminnidāne'smin prakaraṇa iti vistaraḥ ||

avadānaṁ sadṛṣṭāntakaṁ bhāṣitam , tenārthavyavadānādabhivyañjanādityarthaḥ ||

vaipulyaṁ vaidalyaṁ vaitulyamityete mahāyānasya paryāyāḥ, tadetatsaptavidhamahattvayogānmahattvayānamityucyate | saptavidhaṁ mahatvam -- ālaṁbanamahattvaṁ śatasāhastrikādisūtrāparimitadeśanādharmā laṁbanādbodhisattvamārgasya | pratipattimahattvaṁ sakalasvaparārtha pratipatteḥ | jñānamahatvaṁ pudgaladharmanairātmyajñānāt | vīryamahatvaṁ triṣu mahākalpāsaṁkhyeyeṣvanekaduṣkaraśatasahastraprayogāt | upāyakauśalyamahattvaṁ saṁsāranirvāṇāpratiṣṭhānāt | prāptimahatvaṁ valavaiśāradyāveṇikabuddhadharmādyaprameyāsaṁkhyeyaguṇādhigamāt | karmamahatvaṁ yāvatsaṁsārabodhyādisandarśanena buddhakāryānuṣṭhānāditi ||

upadeśo yatrāviparītena dharma lakṣaṇena sūtrādīnāmarthanirdeśaḥ |

nidānaṁ sotpattikaśikṣāprajñaptibhāṣitasaṁgṛhītaṁ vinayapiṭakam, avadānā dikaṁ tasya parivāro veditavyaḥ | adbhutadharmāṇāṁ bodhisattvasūtrapiṭake saṁgrahaṇam, teṣāṁ viśeṣeṇācintyodāraprabhāvaviśeṣayogāt | upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam ||

sūtrapiṭakavyavasthānaṁ vicikitsopakleśapratipakṣeṇa vineyānāmutpannānutpanna saṁśayacchedādhikāreṇa sūtrageyādi deśanāt | vinayapiṭaka vyavasthānamantadvayānuyogopakleśapratipakṣeṇa, saṁnidhikāraparibhogādipratikṣepāt śata sāhastrakavastrānujñānācca | antadvayaṁ punaḥ kāmasukhallikānta ātmaklemathāntaśca | abhidharma vyavasthānaṁ svayaṁdṛṣṭiparāmarśopakleśapratipakṣeṇa, tatra vistareṇa dharmalakṣaṇasthāpanāt ||

punaḥ sūtrapiṭakaṁ niśritya vineyāḥ śikṣātraye vyutpadyante, tatra tasya vistareṇodbhāvitatvāt | vinayaṁ niśrityādhiśīlamadhicittaṁ śikṣāṁ niṣpādayanti, tatra prātimokṣasaṁvaraśikṣāmārgopadeśaniśrayeṇa śīlapariśodhanāttatpariśuddhikṛtāvipratisārādyānupūrvyā ca cittasamādhānāt | abhidharmaniśrityādhiprajñaṁ śikṣāṁ niṣpādayanti, tatra vistareṇa dharmapravicayopāyopadeśāditi ato'pi piṭakatrayavyavasthānam ||

punaḥ sūtrapiṭakaṁ niśritya granthārthavyutpattiḥ | vinayaṁ niśritya tadubhayasākṣātkriyā, śikṣāpratipattiprabhāvi[ta] tvā - dvinayasya | tato dharmārthayoḥ sākṣātkriyāyāḥ padasthānamityucyate āśrayārthena | abhidharma niśritya parasparaṁ sāṁkathyaviniścayakṛtena dharmasaṁbhogena sparśavihāro bhavati, tatra bahuprakāraṁ dharmāṇāṁ sva lakṣaṇādidharmatāyā vyutpādanāt ||

etānyeva trīṇi piṭakāni caturaśītidharmaskandhasahastrāṇi bhavanti, śrāvakayānādhikāreṇa yāni sthavirānandenodgṛhītāni || kiṁ punarekasya dharmaskandha[sya] parimāṇam | daśaśatasaṁkhyo dharmaskandhaḥ sahastrasaṁkhya ityarthaḥ | yadyevaṁ sahastrasaṁkhya ityevaṁ ki nocyate | sāhastrikaikaskandhavyavasthāne prayojanajñāpanārtham | tathāhyekādivṛddhayā daśasaṁkhyā śatasaṁkhyā sahastrādisaṁkhyāḥ | taddaśaśatasaṁkhyā upaniṣado draṣṭavyāḥ | tadyathā daśa śatāni sahastram, śataṁ sahastrāṇāṁ śatasahastram, śataṁ śatasahastrāṇāṁ koṭirityevaṁ sarvāsūttarāsu saṁkhyāsvavaśyamanayoḥ daśaśatasaṁkhyayo ranyataropaniṣadbhavati | ata ete eva samasya daśaśatānyeko dharmaskandho vyavasthāpyate | anayā ca gaṇanayā caturaśītidharma skandhasahastrāṇyaṣṭau koṭyaḥ catvāriśacca lakṣā bhavanti ||

sa eṣa piṭakatrayasaṁgṛhīto dharmaḥ kasya gocaraḥ | śrutamayādīnāṁ cittacaitasikānāṁ gocara ālaṁbanamityarthaḥ |

etatprasaṁgena sālaṁbanādilakṣaṇānāṁ cittacaitasikānāṁ dharmamārabhyālaṁvanādikaṁ vyavasthāpyate | tatra dharme teṣāṁ kimālaṁbanam | sūtrādi nāmapadavyañjanakāyasaṁgṛhītā sūtrādideśanetyarthaḥ | ākāraḥ, yān skandhādīnartha prakārānārabhya sā deśanā, tadākārāste cittacaitasikā veditavyāḥ | āśrayaḥ para vijñaptismṛtirvāsanā ca | tatra deśanākāle paravijñaptirāśrayo yo'sāvucyate parato ghoṣata iti tata uttarakālaṁ smṛtirāśrayo yathāśrutamanusmṛtyābhyasanāt | tata uttarakālaṁ vāsanā''śrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanā balena pratibhāsanāditi | saṁprayogaḥ cittacaitasikānāmanyonyasahāyabhāvena sūtrādyālaṁbane skandhādipratisaṁyuktārthākāraiḥ saṁpratipattiḥ ||

dharme ālaṁbana prabhedo vyāpyālaṁbanādikaścaturvidhaḥ |

vyāpyālaṁbanaṁ punaḥ savikalpapratibimbādibhedena caturbidham | tatra adhimuktimanaskāra ekāntalaukiko yo manaskāraḥ | tattvamanaskāro lokottarastatpṛṣṭhalabdhaśca | yāvadbhāvikatayā dharmāṇāmetāvanti sarvadharmavastuni yajjñeyavyavasthānam tadyathā skandhadhātvāyatanāni | yathāvadbhāvikatayā ebhiḥ prakāraiḥ sujñeyamiti | tadyathā satyamukhena tānyeva skandhadhātvāyatanāni yathāsaṁbhavaṁ duḥkhatojñeyāni yāvanmārgataḥ | ākāramukhenaikaikaṁ satyaṁ caturbhirākārairjñeyam, aviśeṣataśca sarvāṇi tathatākāreṇa | dharmoddānādhikāreṇa vā'nityataḥ sarvasaṁskārā jñeyā yāvacchāntato nirvāṇam | vimokṣādhikāreṇa vā śūnyato yāvadanimitta[ta] iti || kāryapariniṣpattirāśrayapariniṣpattiḥ, parinivṛttāśrayasyāviparītālaṁbanasaṁprakhyānāt | yathāvadbhāvikatāyā nirdaśe ṣoḍaśaprakārā uktāstrayaśca vimokṣākārāḥ teṣāṁ cānyonyasaṁgrahaḥ | katha kṛtvā | ṣo ḍaśānāmākārāṇāṁ dvau śūnyatākārau - śūnyākārā'nātmākāraśca | ṣaḍapraṇihitākārāḥ - anityākārā duḥkhākāro hetusamudayaprabhavapratyayākārāśca, taistraidhātuke'praṇidhānāt | aṣṭāvinimittākārāḥ śeṣāḥ nirodhamārgayornimittokartumaśakyatvāt ||

caritaviśodhanamālaṁbanaṁ rāgacaritādīnāmaśubhādi, tenotsadarāgādyupaśamanāt ||

avidyādayo dharmāḥ saṁskārādīndharmānabhiṣyandayanti, na hyeṣāṁ nirhetuka utpādo nāpīśvarādiviṣamahetuka iti yajjñānamidaṁ pratītyasamutpāda kauśalyam | dharmamātrahetukatve'pi satyanurūpāddhetoranurūpasyaiva phalasyotpattiḥ, tadyathā sucaritasyeṣṭo vipāko duścaritasyāniṣṭa ityevamādi yajjñānamidaṁ sthānāsthānakauśalyaṁ veditavyam ||

kleśaviśodhanamālaṁbanaṁ laukikamārgādhikāreṇādhaūrdhvabhūmīnāmaudārikaśāntatā, tena paryavasthānaviṣkambhaṇāt | lokottaramārgādhikāreṇa samāsatastathatā, vyāsena catvāryāryasatyāni, tenānuśayasamudghātāt ||

sūtrādidharmavicārāṇāṁ saṁbnadhena catastro yuktayo varṇyante, tābhistadvicāraṇāt || tatra apekṣāyuktiryā saṁskārāṇāmutpattau pratyayāpekṣā, tadyathāṅkurasyotpattau vījo dakakṣetrāṇyapekṣyante, vijñānasyendriyārthamanaskārā ityevamādi | kārya kāraṇayuktistadyathā cakṣurādīnāṁ cakṣurvijñānādyāśrayabhāvaḥ rūpādīnāmālaṁbanabhāvaḥ, cakṣurvijñānādīnāṁ rūpādiprativijñāpanam, suvarṇakārādīnāṁ ca śilpināṁ suvarṇādighaṭanamityevamādi | upapattisādhanayuktisvabhāvaviśeṣasaṁgṛhītasya sādhyasyārthasya pratyakṣādi pramāṇāviruddhaḥ pratijñādyupadeśaḥ | dharmatāyuktistadyathāgninā dāhaḥ, udakena kleda ityevamādikā prasiddhā dharmāṇāṁ dharmatā | yathoktaṁ cakṣuḥ samṛddhaṁ śūnyaṁ nityena yāvadātmīyena | tatkasya hetoḥ | prakṛtirasyaiṣeti ||

nāmaparyeṣaṇā nāmakāyādīnāṁ prajñapti sattvādapariniṣpannameṣāṁ svalakṣaṇa miti yā vicāraṇā | vastuparyeṣaṇā skandhādīnāṁ tathā 'pariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṁtīraṇā parīkṣaṇetyarthaḥ | svabhāvaprajñaptiparyeṣaṇā yā'bhidhānābhidheyasaṁbandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṁtīraṇā | abhidhānābhidheyasaṁbandhaḥ | punaranyonya saṁpratyayanimittatvam | tathāhi vyutpannavyavahārasyābhidhānamātraṁ śrutvā tadabhidheye saṁpratyaya utpadyate smṛtimukhena, abhidheyaṁ vā punarupalabhya tadabhidhāne | ityevaṁvidhe saṁbandhe prasiddhe cakṣurityevamādisvalakṣaṇaprajñaptimātraṁ tadākhyāmāsapiṇḍādivyavahārasya nimittaṁ bhavatīti yā parīkṣeyamucyate svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā yā tathaivābhidhānābhidheya saṁbandhe nityānityotta rānuttararūpyasanidarśanānidarśanatā di viśeṣa lakṣaṇaprajñaptimātrasya vyavahāranimittatā saṁtīraṇā ||

catvāri yathābhūtaparijñānā ni yathāparyeṣitāni nāmādyanupalabdhijñānāni ||

samādhiprayuktasya yo gabhūmiḥ pañcākārā''dhārādiḥ | tatra ādhāro yādṛśaṁ bāhuśrutyaṁ śamathavipaśyanayoḥ pratiṣṭhā bhavatyālaṁbanayogena tadādhāra ityucyate | tatpunaḥ saṁbhṛta saṁbhārasya satyābhisamayamadhikṛtyodgṛhītaṁ yatsūtrādikaṁ śrutam | ādhānaṁ tadālaṁbano yoniśomanaskāraḥ , tena tasmin bāhuśrutye'viparītārtha cittākāreṇa cittākaraṇāt | ādarśastadbāhuśrutyālaṁbanaḥ sahanimittena samādhiḥ , jñeyavastusabhāgapratibimbākāra ityarthaḥ | ā darśatvaṁ punarasya tena jñeyabimbaparīkṣaṇādveditavyam | āloko grāhyagrāhakānupalabdhijñānaṁ darśanamārgasaṁgṛhītaṁ pratyakṣavṛttitvāditi | kathaṁ ca punaḥ bodhisattva ekasyāṁ yaugabhūmau prayukto nopalambhaṁ spṛśati saṁbhṛtapuṇyajñāna saṁbhāro bodhisattvaḥ kalpāsaṁkhyeyaniryātastathāprativedhānukūlaṁ śrutaṁ yoniśomanasi kurban samādhi niṣpādayati | sa evaṁ samāhite citte yajjñeyapratibimbaṁ, niśritya dhyāyati tatta smātsamāhitā ccittādananyaditi saṁparśyaṁ stasmin pratibimbe viṣayasaṁjñāṁ vyāvartya tadākāra svasaṁjñāmātramavadhārayati | tadā cāsau svacittamātrāvasthānādadhyātma sthitacitto bhavan sarvathā grāhyabhāvaṁ prativedayate | tataśca grāhyābhāvādgrāhakamapi na pariniṣpannamiti tasyāpyabhāvaṁ parivedayate | tataḥ pratyātmaṁ tadubhayasvabhāvopalambhāpagatamanupalambhamadhigacchati | etadeva cādhikṛtyoktaṁ bhagavatā pratibimbaṁ manaḥ paśyanni ti vistaraḥ | āśrayaḥ āśrayaparivṛttiḥ, dauṣṭhulyāpagamātpariśuddha āśraya ityarthaḥ | sā ceyaṁ yogabhūmirhetutaḥ phalataśca nirdiṣṭā veditavyā | tatrādhārādibhiścaturbhirhetunirdeśaḥ paścimenaikena phalanirdeśa iti ||

yaduktaṁ sthavirānandena - pañcabhirāyuṣmañchāriputra dharmaiḥ samanvāgato bhikṣurlaghu ca gṛhṇātī tyatra sūtre taireva pañcabhirdharmairlaghugrahaṇādīni catvāri yathāyogaṁ veditavyāni | catvāri kathaṁ kṛtvā | dharmakuśalo laghu gṛhṇāti bāhuśrutyātprāyeṇa bhinna padavyañjanatayā | arthakuśalo bahu gṛhṇāti, abhidharmādilakṣaṇajñatvāt, skandhadhātvādikathāvastvadhikāreṇa prabhūtagranthasaṁkalanataḥ | vyañjanakuśalo niruktikulaśca sūdgṛhītaṁ gṛhṇāti , sunirukta vyañjana jña tvādātmātmeti janapadaniruktimanabhiniviśyānuvyavahārajña tvācca granthārthayoraviparotagrahaṇataḥ | pūrvāntāparāntānusaṁdhikuśala udgṛhītaṁ na nāśayati, pūrvamudgahītāndharmānniśritya paścānniḥ sartavyamiti buddhā bhisaṁdhijña tvādadhigamena tatsārādānataḥ ||

dharmavihārī bhikṣurdharmavihāri bhikṣuriti bhadantocyata ityatra sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihāro bhavati, nānyataraprayogamātreṇeti saṁdarśitam | tatra paryāptisvādhyāya deśanābahulā vitarkaṇā bahulāścetyanena kevalaṁ śrutacintāprayuktā na bhāvanāprayuktā yogādiriñcanādato[na] dharmavihāriṇo vyavasthāpyante | yo'pi kaścicchrutacintāmanāgamya kevalaṁ bhāvanāprayuktaḥ syātso'pi na dharmavihārī vyavasthāpyate | tata eva tāvaddharmavihāriṇaṁ bhikṣumārabhya iha tu bhikṣurddharma paryāpnoti sūtraṁ geyamiti vistareṇoktvā paścādāha na riñcati yogamityevamādi, yathā vijñāyeta śrutaṁ cintāṁ bhāvanāṁ cāgamya tadubhayavihāreṇa dharmavihārīti | na riñcati yāgamityevamādinā samādhiprayogāsaṁtuṣṭibhyāṁ bhāvanāmayaṁ saṁdarśitam | samādhi prayogaḥ punadvividhaḥ saṁdarśitaḥ sātatyasatkṛtyaprayogasaṁgṛhītaśca na riñcati yogamityanena, aviparīta[pra]yogasaṁgṛhītaśca na riñcati manaskāramityanena | asaṁtuṣṭirna riñcatyadhyātmacetaḥ śamathamityanena saṁdarśitā, tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṁ veditavyam ||

kena kāraṇena vaipulyaṁ sūtrāntare bodhisattvapāramitāpiṭakamityucyate | tatra pāramitānāṁ saṁkhyānirdeśādyāvadanyonyaviniścayanācca ||

tatra saṁkhyā dvividhā, gaṇanāsaṁkhyā tanmātrasaṁkhyā ca | ṣaṭpāramitā iti gaṇanāsaṁkhyā | sarvākārayorvodhisattvābhyudaya niḥśreyasamārgayostisṛbhistisṛbhiśca saṁgrahāt ṣaḍevapāramitā na bhūyasyo nālpoyasya itīyaṁ tanmātrasaṁkhyā ||

trividho'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca | tatra dānapāra mitāyā mahābhogatā phalam | śīlapāramitāyā mahātmatā phalam, śīlena sugatā tmabhāvasaṁpattipratilambhāt | kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanoyatāpratilambhāditi ||

trividho niḥśreyasamārgaḥ - kleśamabhibhūya kuśalapakṣaprayogopāyaḥ , sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca , eṣāmanyatareṇāpi vinā bodhi sattvasya niḥśreyasānupapatteḥ | tatra sattvaparipācanopāyo dhyānapāramitā, tatsaṁniśrayeṇābhijñābhiḥ sattvaparipācanāt ||

punarapratiṣṭhitanirvāṇopāyataḥ ṣaḍeva pāramitāḥ | bodhisattvena hi nirvāṇapratiṣṭhāviparyayeṇa saṁsāre'bhyudayaḥ parigrahītavyaḥ | saṁsārapratiṣṭhāviparyayeṇa tasminnasaṁkleṣṭavyam | atastistro'bhyudayalābhopāyāstistrastadasaṁkleśopāyā yathāyogaṁ pūrvānusāreṇaiva veditavyāḥ | asaṁkleśopāye tu vīryeṇa pratipakṣabhāvanā, dhyānena kleśaviṣkambhaṇam, prajñayā kleśā nuśayasamudghāta iti ||

sarvānugrahatāṁ kleśapratipakṣatāṁ copā[dā]tyaparaḥ paryāyaḥ | tatra dānena bodhisattvaḥ sattvānupakaraṇopasaṁhārānugraheṇānugṛhṇāti | śīlena vighātotpīḍāviheṭhā'karaṇenānugṛhṇāti , yathākramaṁ bhogakāyacitto paghātānupasaṁhārāt | kṣāntyā vighātotpīḍāviheṭhāmarṣaṇenānugṛhṇāti, parebhya ātmano bhogādyupaghātasahanāt | ābhistisṛbhiranugṛhṇāti || vīryeṇāviṣkambhitakleśo'pi kuśalapakṣe prayujyate | dhyānena kleśaṁ viṣkambhayati | prajñayānuśayaṁ samudghātayati | imāstistraḥ kleśapratipakṣā veditavyā ||

tatra pāramitālakṣaṇam | bodhisattvasya dānapāramitā katamā | yadbodhisattvasya bodhisattvadharmatāyāṁ vyavasthitasya bodhicittaṁ niśritya karuṇāpuraḥ - sareṇa cetasā sarvāstiparityāge kā yavāṅmanaskarma | evaṁ ca kṛtvā dānapāramitāyāḥ lakṣaṇaṁ gotrataḥ praṇidhānata āśayato vastutaḥ svabhāvataśca nirdiṣṭaṁ veditavyam | tadyathā bodhisattvadharmatā gotram, bodhicittaṁ praṇidhānam, karuṇāpuraḥsaraṁ ceta āśayaḥ, sarvāstiparityāgo vastu, kāyavāṅmanaskarma svabhāva ityevaṁ yāvat prajñāpāramitā vistareṇa veditavyāḥ | ayaṁ tu viśeṣaḥ | śa lakṣāntivīryapāramitāsu yathākramaṁ sarvasaṁvarasamādānānurakṣāyāṁ sarvā pakāraduḥkhamarṣaṇādhivāsanāyāṁ sarvakuśaladharmasamudānayanatāyāṁ yatkāyavāṅmanaskarmeti veditavyam | dhyānapāramitāyāṁ sarvākārakāyavāṅmanaskarmavibhutve sarvākārā cetasaḥ sthitiriti | prajñāpāramitā [yāṁ] sarvākārakāyavāṅmanaskarmavibhutve yaḥ sarvākāro dharmapravicaya iti vaktavyam | śeṣaṁ dānavadeva sarva veditavyam ||

punaryaddānaṁ sarvajñatāmārabhya sarvajñatāyai saṁvartate sarvajñatāṁ parigṛhṇāti sarvajñatākṛtyaṁ ca karoti taddānapārimitetyucyate | etāni punaścatvāri padāni yathākramamārambhato vāsanātaḥ kāyato nisyandataśca veditavyāni | tatrārambhataḥ sarvajñatāmārabhyotpannotpannasya tatra pariṇāmanāt | tadeva punardānaṁ saṁtati vāsayate, yata āyatyāṁ sarvajñatāyai saṁvartate | tadeva yadā paripūrṇa bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṁ parigṛhṇāti | tata uttarakālaṁ sāṁbhogikarnarmāṇikakāyanisyandamukhena sarvajñatākṛtyaṁ karoti | evaṁ yāvatprajñāpāramitā veditavyāḥ ||

anukramaḥ | uttarottarasaṁniśrayatāmupādāya dānapāramitayā''dhyātmikabāhyasarvavastuparityāgābhyāsātkāyajīvitanirapekṣo bodhisattvo mahāntama pi bhogaskandhaṁ prahāya śīlasamādānaṁ karoti | śīlānurakṣī - ākruṣṭena mayā na pratyākroṣṭavyam - ityevamādibhiḥ prakāraiḥ kṣamo bhavati | kṣamaḥ śītādīnām, tannidānaṁ prayogāstrasanādārabdhavīryā bhavati |

ārabdhavīryaḥ prayoganiṣṭhāphalādhigamādadhyānaṁ saṁpādayati | saṁpannadhyānaśca samāhitacitto yathābhūtajñānāllokottarāṁ prajñāṁ pratilabhata iti ||

punaruttarottarādhārataḥ, śīlaṁ dānasyādhāra evaṁ yāvatprajñā dhyānasya | tathāhi śīlavato dānaṁ viśuddhaṁ bhavati, dānenānugṛhītasya śīlena paghātākaraṇataḥ | evamasya pratigrāhakasya bodhisattvena viheṭhāvirahitopakaraṇasukhopasaṁhārācchīlabalena dānapāramitā viśuddhirveditavyā | evaṁ kṣamiṇaḥ śīlaviśuddhiḥ, parāpakāraiḥ śikṣā padākhaṇḍanāt | ārabdhavīryasya kṣāntiviśuddhiḥ, utsāhabalenotpatya saṁsāramabhyupagatavato'kṛcchreṇa sattvavipratipatti duḥkhasa[ha] nāt | dhyāyinī vīryaviśuddhiḥ, saha sukhena saumanasyena sarvakuśaladharmaprayogāt | prajñāvato dhyānaviśuddhiḥ, bahuprakārāndharmānvipaśyatyadhyātmaṁ śamathataḥ samādhyabhivṛddheḥ, nāsti dhyānamaprajñasyeti gāthāyāṁ vacanāditi ||

yathaudārikaścāparo'nukramo veditavyaḥ | sarvaudārikaṁ hi dānamataḥ prathamato vyavasthāpyate | tadanantaraṁ kṣāntyādibhyaḥ śīlamaudārikamevaṁ yāvatprajñāyā dhyānamaudārikam | sarvasūkṣmā tu prajñā, ataḥ sarvapaścādvyavasthāpyata iti ||

nirvacanam | kena kāraṇena dānaṁdānapāramitetyucyate | mahaddānaṁ nirdoṣaṁ nirmalaṁ dānapāramitetyucyate | tatra mahaddānaṁ sarvaprakārādhyātmikabāhyavastu dānato dīrghakāladānataśca | nirdoṣaṁ viṣamaparyeṣṭayādivivarjitatvāt nirmalaṁ mātsaryavipakṣaprahāṇāt | yathoktaṁ dānapāramitāmārabhyāryākṣayamatinirdeśasūtre nirmalaṁ savāsanavipakṣaprahāṇāt | tadanayā trividhayā paramatayā dānapāramitetyabhidyotitaṁ bhavati | trividhā paramatā - svabhāvaparamatā sahaparicayena, upāyaparamatā, phalaparamatā ca | paricayaḥ punardīrghakāladānato veditavyaḥ | evaṁ yāva tprajñāpāramitā veditavyā | śīlādīnāṁ punarnirdoṣatvamā tmasamāropavarjitatvādibhiryathāyogam, tadakṣayamatisūtreṣū draṣṭavyam ||

punardvādaśavidhena paramatvena yogātpāramitetyucyate | dvādaśavidhaṁ punaḥ paramatvam - audāryaparamatvaṁ sarvalokasampattyanarthitvādutkṛ[ṣṭa] tvācca | āyatatvaparamatvaṁ trikalpāsaṁkhyeyaparibhāvanāt | adhikāraparamatvaṁ sarvasattvārthakriyādhikārapravṛttatvāt | akṣayatvaparamatvaṁ mahābodhipariṇāmanayā'tyantamaparyādānāt | nairantaryaparamatvamātmaparasamatādhimokṣātsarvasattvadānādibhiḥ pāramitāparipūraṇāt | akṛcchratvaparamatvamanumodanāmātreṇa paradānādīnāṁ pāramitāparipūraṇāt | vibhutvaparamatvaṁ gaganagañjasamādhyādibhirdānādiparipūraṇāt | parigrahaparamatvaṁ nirvikalpajñā parigṛhītatvāt | ārambhaparamatvamadhimukticaryābhūmāvadhimātrāyāṁ kṣāntau | pratilambhaparamatvaṁ prathamāyāṁ bhūmau | nisya ndaparamatvaṁ tadanyāsvaṣṭāsu | niṣpattiparamatvaṁ daśamyāṁ bhūmau tāthā gatyāṁ ca bodhisattvapariniṣpattyā buddhapariniṣpattyā ceti ||

punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ ||

punarjñeyapāraṁgatāḥ pāramitāḥ, buddhatve pratiṣṭhitā ityarthaḥ |

punaḥ parānā tmānaṁ ca paramāmīti tārayantoti pāramitāḥ, parānātmānaṁ ca duḥkhārṇavamatikrāmantītyarthaḥ || idaṁ tāvatsādhāraṇaṁ nirvacanam ||

pratyekaṁ punardāyakadāridrayāpanayatāddānam, dāhāpanayanādvā pratigrāhakānām || śāntendriyālambhanācchubhagatilīyanācchaityālayācca śīlaṁ yathākramamindriyeṣu guptadvāratāvāhanāt sugatigamanahetubhāvanādavipratisārādyānupūrvyā yāvannirvāṇā śrayatvāditi | krodhakṣāratiraskaraṇāt kṣaticittā gati tiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṁ kṣāntiḥ | kṣaticittaṁ punaryenāpa kāriṇāṁ pratyapakāraḥ kriyate tasyāgatasyānayā vilopanaṁ tiraskaraṇaṁ veditavyam | kṣatameṣāṁ vairaṁ vidyata iti kṣatinasteṣāmabhayaprakāśanaṁ kṣemasyāviṣkaraṇaṁ veditavyam | vadhavṛddhohāyogādvoryam | tatra vadhāyehā 'kuśaladharmavigamāya dvābhyāṁ samyakprahāṇābhyām, vṛddhaye īhā kuśaladharmasamudāgamāya dvābhyāṁ samyakprahāṇābhyāṁ ca | dhāraṇayamanasaṁyamanavinayananayanāddhyānam | tatra dhāraṇāmālaṁbane cittasya, yamanaṁ vikṣepataḥ, saṁyamanaṁ cittasya, vinayanaṁ paryavasthānānāṁ viṣkambhaṇam, nayanaṁ vibhutvasya prāpaṇaṁ veditavyam | parapraṇītajñānāt pratyātmajñānāt prakārajñānāt śamaprāptiguṇaprakarṣajñānācca prajñā | tatra parapraṇītajñānaṁ parato ghoṣānvayā yoniśomanaskārasaṁprayuktā prajñā , pratyātmajñānaṁ lokottarā, prakārajñānaṁ lokottarapṛṣṭhalabdhā, śamaprāptaye jñānaṁ bhāvanāmārge kleśapratipakṣabhūtā, guṇaprakarṣāya jñānaṁ vaiśeṣikaguṇābhinirhārāya prajñā veditavyā ||

bhāvanā pañcavidhā, upadhisaṁniśritā yāvadvibhutvasaṁniśritā ||

tatropa dhisaṁniśritā caturākārā | hetusaṁniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ vipākasaṁniśritā ya ātmabhāvasaṁpattibalena | prāṇidhāna saṁniśritā yaḥ pūrvapraṇidhānabalena | pratisaṁkhyānabalasaṁniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ ||

manaskāra saṁniśritā pāramitābhāvanā caturākārā | adhimukti manaskāreṇa sarvapāramitāpratisaṁyukta sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitāḥ , āsvādayato guṇadarśanayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṁ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṁ cānāgataṁ pāramitāviśeṣamabhinandamānasya ||

āśayasaṁniśritā pāramitābhāvanā ṣaḍākārā - atṛptāśayena vaipulyā śayena muditāśayenopakarāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne'tṛptāśayo yadbodhi sattvasyaikakṣaṇe gaṅgānadīvālikāsamānloka dhātūn saptaratnaparipūrṇān pratipādayato gaṅgānadīvālikāsamāṁścātmabhāva nevaṁ pratikṣaṇaṁ gaṅgānadī bālikāsamān kalpān pratipādayataḥ | yathā caikasattvasyaivaṁ yāvān sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācitavyaḥ | tamanena paryāyeṇa pratipādayedatṛpta eva bodhisattvasya dānāśaya iti | ya evaṁrūpaṁ āśayo'yaṁ bodhisattvasya dāne'tṛptāśayaḥ | na ca bodhisattva evaṁrūpāṁ dāna paraṁparāṁ kṣaṇamātramapi hāpayati vicchinattyābodhimaṇḍaniṣadanāditi | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne vipulāśayaḥ | muditataraśca bodhisattvo bhavati tānsattvāṁstathā dānenānugṛhṇan, na ca te sattvāstena dānenānugṛhyamāṇā iti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne muditāśayaḥ | upakaratarāṁśca bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṁ tathā dānenopakaroti nātmānam, teṣāmanuttarasamyaksaṁbodhyupastambhatāmuṣā[dā]ya iti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne upakarāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṁ puṇyamabhi saṁskṛtya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayatīti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ kalyāṇāśayaḥ |

tatra bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ, yadbodhisattvo gaṅgānadīvālikāsameṣvātmabhāveṣu gaṅgānadī vālikāsamakalpāyuḥpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhastramahāsāhastre lokadhātāvāgniparipūrṇe caturvidhamīryāpathaṁ kalpayannekaṁ śīlapāramitākṣaṇaṁ yāvatprajñāpāramitākṣaṇaṁ bhāvayet, etena paryāyeṇa yāvacchīlaskandho yāvatprajñāskandho yenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, śīlaskandhaṁ yāvatprajñāskandhaṁ bhāvayet, atṛpta evaṁ bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanā[yā]māśaya iti | ya evaṁrūpa āśayo'yaṁ bodhisattva[sya]śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitāyāṁ bhāvanāyām | yadbodhisattvastāṁ śīlapāramitābhāvanāparaṁparāṁ yāvatprajñāpāramitābhāvanāparaṁparamā bodhimaṇḍaniṣadanānna bhraṁśayati na vicchinattīti | ya evaṁrūpa āśāyo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan, na tveva te sattvā anugṛhyamāṇā iti | ya evaṁrūpaāśayo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ muditāśayaḥ | upakaratarāṁśca sa bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṁ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakarāti nātmānam, teṣāmanuttarāṁ samyaksaṁbodhyupastambhatāsu pādāyeti | ya evarūpa āśayo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmupakarāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitāmayaṁ yāvatprajñā pāramitāmayaṁ puṇyamabhisaṁskṛtya tasya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya śīlapāramitāyāṁ yāvatprajñāpāramitā yāṁ nirlepāśayaḥ | tatra yadbodhisattva evaṁ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayasya puṇyaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayatīti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya śīlapāramitāyāṁ bhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ kalyāṇāśayaḥ ||

upāyasaṁniśritā pāramitābhāvanā trayākārā nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathāhi sa [u]pāyaḥ sarvamanaskārāṇāmabhiniṣpattaye ||

vibhutvasaṁniśritā pāramitābhāvanā trayākārā kāyavibhutvataḥ, caryāvibhutvataḥ deśanāvibhutvaśca | tatra kāyavibhutvaṁ tāthāgatau dvau kāyau draṣṭavyau svābhāvikaḥ sāṁbhogikaśca | tatra caryāvibhutvaṁ nairmāṇikaḥ kāyo draṣṭavyo yena sarvākārāṁ sarvasattvānāṁ sahadhārmikacaryā darśayati | deśanā vibhutvaṁ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātataḥ ||

prabhedato'ṣṭādaśabhirupastambhaiḥ ṣaṇṇāṁ pāramitānāṁ prabhedo veditavyaḥ | aṣṭādaśopastambhāḥ - kāyopastambhaḥ, cittopastambhaḥ, kuśalopastambhaḥ, sugatyupastambhaḥ, bodhyupastambhaḥ, karuṇopastambhaḥ, sattvāparityāgopastambhaḥ , hīnacittaparityāgopastambhaḥ | anutpattikadharmakṣāntyupastambhaḥ kuśalamūlaprayogopastambhaḥ, kuśalamūlasamudāgamopastambhaḥ, kuśalamūlākṣayatopastambhaḥ, aparikhedopastambhaḥ, sarvacintitārthasamṛddhayupastambhaḥ, gaṇaparikarṣaṇo pastambhaḥ, bhūmipraveśopastambhaḥ, buddhadharmasamudānayanopastambhaḥ, buddhakṛtyānuṣṭhānopastambhaśca ||

pratyekaṁ dānādīnāṁ traivighyāt tribhistribhirupastambhairyathākramaṁ saṁgraho veditavyaḥ | tatra trividhaṁ dānam - abhayadānaṁ dharmadānamāmiṣadānaṁ ca | trividhaṁ śīlam - saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaṁ śīlaṁ sattvārthakriyāśīlaṁ ca | trividhā kṣāntiḥ - apakāramarṣaṇakṣāntirduḥkhādhivāsanākṣāntirdharmanidhyānakṣāntiśca | trividhaṁ vīryam - saṁnāhavīrya prayogavīrya sattvā rthakriyāvīrya ca | trividhaṁ dhyānam - dṛṣṭadharmasukhāvihārāya dhyānamabhijñānirhārāya dhyānaṁ sattvārthakriyāyai ca dhyānam | trividhā prajñā - saṁvṛtyālaṁbanā paramārthālaṁbanā sattvārthālambanā ca ||

tatrāmiṣadānaṁ kāyopastambhaḥ, annapānādyupakaraṇaiḥ pratigrāhakāśrayānugrahaṇāt | abhayadānaṁ cittopastambhaḥ daurmanasyaviśeṣā[pa]gamāya cetasa āśvāsāya saṁhārāt | ityevamanyadapi yojyam ||

hīnacittaṁ punarbodhisattvasya saṁsāraduḥkhaparikheditayā śrāvakapratyekabuddhacittam, tatparityāgopastambho duḥkhādhivāsanakṣāntirveditavyā ||

kuśalamūlā kṣayatā sarvasattveṣu kriyārthādhikāritayā yāvatsāraṁ nirupadhiśeṣe'pi nirvāṇadhātāvaparityāgaḥ, tadupastambhaḥ sattvārthakriyāyaṁ vīrya veditavyam ||

gaṇaparikarṣaṇaṁ karma adhigamaṁ niśritya vineyānāmasamāhitasya cittasya samādhānāya samāhitasya vā cittasya vimokṣāyāvavādānuśāsanopradānam, tadupastambhaḥ sattvārthakriyāyai dhyānam ||

bhūmipraveśo yayā deśanayā dharmādhimuktipūrvikayā saṁbhāraparipūryāpramuditāṁ bhūmi praviśati, tadupastambhaḥ saṁvṛtisatyālaṁbanā prajñā ||

śeṣaṁ suyojyatvānna yojitam ||

punaḥ prabhedaḥ sapta dānāmi - mūladānaṁ gotrāvasthasya bodhisattvasya dānapāramitā, gotramātraṁ niśritya dānāt | ādhānadānaṁ cittotpādāvasthasya, praṇidhānasamādānaṁ niśritya dānāt | anugrahadānaṁ svaparārthapratyavasthasya | anavagrahadānaṁ tattvārthaparī kṣāvasthasya, dāyakādivikalpābhiniveśāvagrāhābhāvāt | niṣparigrahadānaṁ prabhāvāvasthasya, vinā vāhyenopakaraṇaparigraheṇa gaganagañjādisamādhibhirākāśe pāṇi saṁcārya yatheṣṭaṁ ratnādivarṣaṇāt | pratyarhadānaṁ paripākāvasthasya, yathāvineyānurūpaṁ dānāt | mahādānaṁ paramabodhyavasthasya, niruttaratvāt | evaṁ yāvatprajñā yathāyogaṁ veditavyam ||

saṁgrahaḥ dānādabhirbodhisattvabhūmisaṁgrahārthena, tatredamudāharaṇamātraṁ pāramitādibhiḥ | gotrasaṁgraho dānapāramitādigotraṁ liṅgato'nugantavyam | cittotpādasaṁgraho viśiṣṭacittotpādasaṁ[gra]haṇāt | dvividho hi cittotpādaḥ - aviśiṣṭo viśiṣṭaśca | tatrāviśiṣṭo'ho vatāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyeti | viśiṣṭa evaṁ dānapāramitāṁ paripūrayeyaṁ yāvatprajñāpāramitāmiti | tadanena viśiṣṭena cittotpādena pāramitānāṁ saṁgraho veditavyaḥ, tāsāṁ kāraṇabhāvāt | svaparārthasaṁgraho yaddānenai śvarya parigṛhaṇātyayaṁ svārthaḥ, yatpunaḥ parānupakaraṇopasaṁhāreṇānugṛhṇātyayaṁ svārthaḥ evamavaśiṣṭābhiḥ saṁgraho veditavyaḥ | paramārthasaṁgrahaḥ - dharmadhātumārabhya, tathatāyā dānādisāmānyalakṣa[ṇa]tvāt | jñānasaṁbhāramārabhya, sarvajñatābhājanatāpādanāt | jñānaparigrahamārabhya sarvajñatāpariniṣpādanāt | jñānānuparivartatāmārabhya, pañcānāṁ prajñāpāramitānuparivartanāt | jñānalakṣaṇamārabhya, prajñāpāramitāḥ samyagjñānasvabhāvatvāt | ityevaṁ tathatāsamyajjñānasvabhāvataḥ paramārtho dānādibhiḥ saṁgṛhīto veditavyaḥ | etenodāharaṇamātreṇa śeṣaḥ saṁgraho veditavyaḥ ||

vipakṣo dānādīnāṁ yathākramaṁ mātsaryadauḥśīlye krodhakauśīdye vikṣepadauḥprajñe | api khalu yāvantaḥ kuśalā dharmāḥ pāramitābhiḥ saṁgṛhītāsteṣāṁ yo vipakṣo jñeyāvaraṇaṁ ca sa tāsāṁ vipakṣo veditavyaḥ ||

anuśaṁsaḥ pañcavidhaphalādhikāreṇāprameyo veditavyaḥ | tadyathā yathāsvamāsāṁ vipakṣa prahāṇaṁ visaṁyogaphalam | dṛṣṭe dharme svaparānugrahaṇaṁ puruṣakāraphalam | āyatyāmuttarāttaraviśiṣṭattaratamotpattirniṣyandaphalam | mahābodhiradhipatiphalam | mahābhogatā sugatigamanamavarābhedasukhasaumanasya bahulatā sattvādhipa patyamavyābādhyātma bhāvatā maheśākhyatā ca yathākramaṁ dānādīnāṁ vipākaphalaṁ veditavyam |

anyonyaviniścayastrividhaḥ - prāyogikaḥ, prābhedikaḥ, prabhidyasāṁdarśikaśca ||

tatra prāyogikaḥ dānaprayoge sarvāsāṁ vṛttirūpalabhyate | tadyathā'dhyātmikaṁ bāhyaṁ vastuparityajanataḥ dānaprayogaḥ | tatra yaḥ parityāgaḥ sa dānapāramitā | tatraiva yā maitracittasya paratravighā totpīḍāviheṭhasaṁvaraṇatā sā śīlapāramitā | tatraiva yoparodhavighātakhedamarṣaṇatā sā kṣāntipāramitā | tatraiva yā bhūyo bhūyaścittasyotsahanatā sā vīryapāramitā | tatraiva yā cittasyaikāgratā kuśalādbahiravisaraṇatā sā dhyānapāramitā | ta traiva yā yathāvaddhetu phalasugṛhītatā dṛṣṭaya parāmarṣaṇatā sā prajñāpāramitā | evaṁ yāvatprajñāpāramitāyāṁ yathāyogaṁ yojayitavyamubhayadānaṁ sarvajñajñānamiti kṛtvā ||

tatra prābhedikaḥ svabhāvaprabhedena, anukāraprabhedena ca | tatra dānādīnāṁ svabhāvo yathākramaṁ visargaḥ saṁvaro marṣaṇā'bhyutsāhaścitasthitiḥ pravicayaśca | tatra dānādiprayogeṣu tadanyapāramitānā manuvṛttiḥ pūrvavat | tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca | tatra dānādīnāṁ ropaṇā yā parasaṁtāne pratiṣṭhāpanā | tadatra dānapāramitā''miṣadānam, tadanyāḥ pañcābhayadānam, sarvāḥ sa ddharmadānaṁ parasaṁtāne ropaṇāt ||

tatra prabhidyasāṁdarśika ekāvacārakādibhiḥ | tadyathā yā dānapāramitā śīlapāramitāpi sā, yā vā śīlapāramitā dānapāramitāpi sā, paścātpādakaḥ - yā yāvacchīlapāramitā dānapāramitāpi sā, syāddānapāramitā na śīlapāramitā śīlapāramitayā'saṁgṛhītā yā dānapāramitā | evaṁ yāvatyajñāpāramita yā'saṁgṛhītā dānapāramitā paścātpādakairyojayitavyā | yaddānaṁ sarvā sā pāramitā, yā dāna pāramitā sarva taddānamiti catuṣkoṭikam | syāddānaṁ na pāramitā yanna mahobodhipariṇāmitam | syāt pāramitā na dānaṁ śīlādayo mahābodhipariṇāmitāḥ | syāddānaṁ ca pāramitā ca bodhipariṇāmitāni dānādīni | syānna dānaṁ na pāramitā uktavinirmuktā dharmāḥ | evaṁ yāvatprajñāpāramitāmārabhya catuṣkoṭikaṁ pratyekaṁ yojayitavyam | yo dānaṁ samācarati sarvo'sau dānapāramitānvayaṁ puṇyaṁ prasavatīti ca tuṣkoṭikam | prathamā koṭiḥ - mahābodhyapariṇāmitaṁ dānaṁ samācarati | dvitīyā koṭiḥ - dānapāramitāṁ yāṁ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ | tṛtīyā koṭiḥ - mahābodhipariṇāmitena dānena | caturthī koṭiḥ - etānākārān sthāpayitvā | evaṁ yāvatprajñāpāramitāmārabhya pratyekaṁ catuṣkoṭikaṁ yojayitavyam ||

viśeṣato vaipulye audāryagāmbhīryadeśanā tatphalasya sarvajñatvasya paramodāra gambhīratvātphalānurūpyeṇa henunirdeśo draṣṭavyaḥ ||

ekatyānāṁ tadanadhimokṣe trāsaḥ bodhisattvagotravaikalyaṁ prakṛtyā hīnacittatayā gāmbhīryaudāryadeśanāṁ nādhimoktuṁ śaknuvanti | satyapi tadgotratve mahābodhimārabhya praṇidhānādīnāṁ kuśalamūlādo nāmanavaropaṇāt, satyapi tadavaropaṇe mahāyānapratikṣepakasattvaparigṛhītatvāditi | adhimucyamānānāmapyekatyānāmaniryāṇaṁ nītārtha sūtrama[na]nviṣya svayaṁ dṛṣṭiparāmarṣasthāyitayā yathārutamarthābhiniveśāta | tadyathā sarvadharmaniḥ svabhāvatāvacanāt sarvalakṣaṇena sarvabhāvāpavādinaḥ | evamanye'pi yathārutārthābhiniveśino mahāyāne na niryāntotiveditavyaṁ nānābhiprāyabhāṣitatvāt mahāyānasyeti | idaṁ ca saṁdhāyoktaṁ bhagavatā mahādharmādarśe dharmaparyāye - bodhisattvasya yathārutamayoniśo dharmān vicinvato 'ṣṭāviṁśatirasaddṛṣṭaya utpadyante ||

aṣṭāviṁśatirasaddṛṣṭayaḥ katamāḥ | nimittadṛṣṭiryāvadabhimānadṛṣṭiśca | tatra nisvabhāvāḥ sarvadharmā anutpannā ityevamādikaṁ mahāyāne rutamupalabhya tadabhisaṁdhyakuśalāḥ yathārutamevāsyārthamadhimucyamānā abhāva evāyaṁ bhagavatā deśitaḥ sarvadharmāṇāmanutpāda evetyabhāvādinimittamabhiniviśante saiṣāṁ bhavati nimittadṛṣṭiḥ | ta evamabhāvādinimittamabhiniviśamānāstronsvabhāvānavadante parikalpitaṁ svabhāvaṁ paratantraṁ pariniṣpannaṁ ca | tatrāyaṁ parikalpitaḥ svabhāvo yadrūpamiti vā yāvannirvāṇāmiti vā'bhilāpaprajñaptimātrabhabhūto niḥśarīrārtho yadbālā rūpādilakṣaṇaṁ samāropattaḥ parikalpayanti | tatrāyaṁ paratantraḥ svabhāvā yattadevābhūtaparikalpamātram | tatrāyaṁ pariniṣpannaḥ svabhāvo yatsarvadharmāṇāṁ tattvaṁ tathatā |

tadapavādākārāstistro dṛṣṭayo bhavanti - prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca | ta evaṁ sarvathā sarvadharmānapavadamā nāstasyā apavādadṛṣṭeḥ pratiṣṭhāpa nārthaṁ kāṁcideva yuktiṁ parigṛhṇanti, ye'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāstānapi sarvān svadṛṣṭayānulomyena pariṇāmayanti | te eva dve dṛṣṭo bhavataḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca | te punarevaṁdṛṣṭayo bhavanti - ya etāmīdṛśīṁ dṛṣṭiṁ niśritya kuśalamakuśalaṁ vā samācarati sa niravadya eva bhavati nirdoṣaḥ sarvamevāsya tatkalyāṇatāṁ yāti, pūrvopacitāccāvaraṇātsa niḥsaratotyevameṣāṁ dve dṛṣṭī anavadyatādṛṣṭirniḥsaraṇadṛṣṭiśca | te caivaṁ svadṛṣṭāvabhiniviṣṭāstad dṛṣṭiviparyayeṇa skandhādidharmavyavasthāpakaṁ śrāvakapiṭakamavajānanti, ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayā nīyāstān pradviṣanti | te ete dve dṛṣṭī bhavato'vajñādṛṣṭiḥ prakopadṛṣṭiśca | svadṣṭayanusāreṇa caite yathāvacchūnyatānimittāpraṇihitāni vyavasthāpayamānā atallakṣaṇe tallakṣaṇasaṁjñino viparītameṣāṁ lakṣaṇaṁ vyavasthāpayanti, evaṁcittāśca bhavanti - yasyāmīdṛśyāṁ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṁ puṇyaṁ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca | yadā punaste tāṁ dṛṣṭimārabhya paraṁranuyujyante tadā na kiṁcitsvayamicchantyabhyupagantum, chalajātibhyāṁ ca parānanuyuñjante | te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca | te caivamabhimānino bhavanti - ya evaṁ pratipadyante [te] samyagbuddhān bhagavataḥ pūjayanti satkurvantītyeṣāṁ satkāradṛṣṭiḥ | aviparītadharmatākuśalaiśca tatā dṛṣṭervivecyamānāḥ sūpapannayā prasiddhayā yuktayā pratyāyamānā api tāṁ dṛṣṭiṁ na kathaṁcit parityajanti, etadeva tathyaṁ mithyānyadityeṣā dṛḍhamūḍhatādṛṣṭiḥ | etāsāṁ ca yathānirdiṣṭānāṁ dṛṣṭonāṁ yadvāsanādauṣṭhulyaṁ sā mūladṛṣṭiḥ | eta eva ca saptadaśadṛṣṭayo doṣodbhāvanāmukhenāvaśiṣṭābhiḥ dṛṣṭibhiḥ punarnidiśyante | tadyathā dṛṣṭāvadṛṣṭadṛṣṭi nimittadṛṣṭirityucyate, a bhāvādinimittābhiniveśina eva sataḥ sarvanimittānabhiniveśasajñitvāt | prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca prayoganirākaraṇadṛṣṭiḥ, sarvāpavādino vyāyāmaniḥ sāmarthyasaṁjñitvāt | parigrahadṛṣṭiḥ pariṇatidṛṣṭiścānairyāṇikadṛṣṭiḥ, anupāyaprayuktasya tatphalānavāpteḥ |

anavadyatādṛṣṭiniḥsaraṇa dṛṣṭiścāvaraṇopacayadṛṣṭiḥ, mithyāpratipadyamānasyāvaraṇakṣayāsaṁbhavāt | avajñādṛṣṭiḥ prakopadṛṣṭiścāpuṇyaprasavadṛṣṭiḥ, saddharmasabrahmacārivipratipattimukhena mahākṣatisamāsādanāt | viparītadṛṣṭiḥ prasavadṛṣṭiśca vaiphalyadṛṣṭiḥ, [a]samyagdharmatāvyavasthāpanagrahaṇagrāhaṇairviśeṣā nadhigamāt , anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca nigrāhyadṛṣṭiḥ, [a]nyāyena vādaṁ kurvato jayāsaṁbhavāt | satkāradṛṣṭirabhyākhyānadṛṣṭiḥ, atadākhyāyini tatsamārāpaṇāt | dṛḍhamūḍhatādṛṣṭirakathyadṛṣṭiḥ, mithyābhiniveśinā saha sāṁ kathyapratiṣedhānnirathakatāmupādāya | mūladṛṣṭirmahādṛṣṭiḥ, tata āyatyāṁ puṣṭatarasarvadṛṣṭigatapratāpanāt | sarvā etāḥ saptaviśatidṛṣṭayo'bhimānadṛṣṭiḥ, abhūtābhimānasamutthitatvāt | ata evānantaraṁ tatraiva sūtra uktamitīmāḥ saptadaśa samānāḥ daśa bhavanti, daśa samānāḥ saptadaśa bhavanti, saptaviṁśatiḥ samānā ekā bhavati, ekā samānā saptaviṁśatirbhavantīti ||

niḥ svabhāvāḥ sarvadharmāḥ yasmātsvayameṣāṁ bhāvo nāsti, pratyayāṁ stvapekṣya bhāvo na pratiṣidhyate | yena vā svabhāvenaite pūrvamabhūvanna tena svena bhāvena bhūyaḥ śakyamebhirbhavitumiti niḥsvabhāvāḥ | prāptābhraṣṭalakṣaṇānāmapi pratyutpannānāṁ sve bhāve'vasthānābhāvānniḥsvabhāvāḥ | yādṛśo vā'dṛṣṭasatyairdharmāṇāṁ svabhāvo lakṣaṇamabhilāpaprapañcavāsanāmukhena gṛhyate tena bālagrāhānurūpeṇa svabhāvena vi[ra]hitatvānniḥ svabhāvāḥ ||

api khalu sarvadharmā ucyante trayaḥ svabhāvāḥ | tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ | paratantrasya svayamutpattirnāsti pratyayāpekṣaṇādato nāsya svena bhāvena bhāva ityutpattiniḥ svabhāvatayā niḥsvabhāvaḥ | pariniṣpanno viśuddhyālaṁbanatvāt paratantraparikalpitalakṣaṇābhāvasvabhāvatvācca paramārthaścaiṣa niḥsvabhāvatāprabhāvitaśceti paramārthaniḥsvabhāvatayā niḥsvabhāvaḥ | ityevaṁ ca kṛtvā niḥsvabhāvāḥ sarvadharmā draṣṭavyāḥ, na tu sarvathālakṣaṇābhāvamadhikṛtyeti ||

api khalu mahāyāne tathāgatasya sarve'bhiprāyāḥ saṁkṣepeṇa catvāro bhavanti | tadyathā samatābhiprāyo yadāha - ahameva tasmin samaye vipaśyī samyaksaṁbuddho'bhūvamiti, avaśiṣṭadharmakāyatvāt | kālāntarābhiprāyoyadāha - ye sukhāvatyāṁ lokadhātau praṇidhānaṁ kariṣyanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṁ samyaksaṁbodhāviti, kālāntareṇetyabhiprāyaḥ | arthāntarābhiprāyo yadāha - niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi, ayathārutārthatvāt | pudgalāśayābhiprāyo yattadeva kuśalamūlaṁ kasyacitpraśaṁsanti kasyacidvigarha te'lpamātrasaṁtuṣṭasya | tathā rāgacaritasya buddhakṣetravibhūti darśayati, mānacaritasya keṣāṁcideva buddhānāmadhikāṁ saṁpatti varṇayanti | kaukṛtyenāvṛtasya ye buddhabodhisattveṣvapakāramapi kariṣyanti te sarve svargopagā bhaviṣyantītyāha | aniyatagotrasya mahāśrāvakā[n]buddhatve vyākaroti, ekaṁ ca yānaṁ na dvitīyamastīti deśayati śrāvakatvāśayatyājanārtham ||

punaḥ sarve'bhisaṁghayo'bhisamasya catvāro bhavantya vatāraṇābhisaṁdhyādayaḥ | tatra avatāraṇābhisaṁdhiḥ śrāvakeṣu draṣṭavyaḥ, śāsanā vatāraṇārthamanutrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṁdhistriṣu parikalpitādisvabhāveṣu draṣṭavyaḥ, niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṁdhiḥ doṣāṇāṁ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣatāgrayānasaṁbhāṣā | aṣṭāvaraṇāni buddhadharmāvajñeti vistaraḥ | tadudāharaṇāni ca yathāyogaṁ caturabhiprāryāna rdeśāni draṣṭavyāni | pariṇāmanābhisaṁdhirabhidhānagāmbhīrye draṣṭavyaḥ, yadāha -

asāre sārama[ta]yo viparyāse ca susthitāḥ |

kleśena ca susaṁkliṣṭā labhante bodhimuttamām || iti |

atrāyamabhisaṁdhiḥ - avikṣepe yeṣāṁ sārabuddhiḥ pradhānabuddhiḥ, vikṣepo hi visāraśce tasaḥ viparyāse ca susthitāḥ iti nityasukhaśucyātmaviparyayeṇānityādike viparyāse ca susthitā aparihāṇitaḥ kleśena ca susaṁkliṣṭāḥ iti dīrghaduṣkara vyāyāmaśrameṇātyartha parikliṣṭāḥ ||

vaipulye dharmasamādhikuśalabodhisattvanirdeśaḥ śamathānuśaṁsaṁ vipaśyanānuśaṁsaṁ tadubhayānuśaṁsaṁ cādhikṛtya veditavyaḥ | tatra śamathānuśaṁso dvividhaḥ | kṣaṇe kṣaṇe prakarṣagāminyā prastrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṁ sarvadauṣṭhulyāśraya drāvaṇam, aviśeṣeṇa sarvadeśanādharme karasatādhimokṣasamādhānādvividhaskandhādyarthākārasaṁjñāvigatāyāḥ sūtrādi dharmārāmarateḥ pratilambhaśca | vipaśyanānuśaṁso'pi dvividhaḥ | yathāpravicittadharmanirantarāsaṁpramoṣātpratismṛtimātramukhenāparicchinnākāro'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ, āśrayaparivṛttipūrvarūpabhūtānāṁ cāvikalpitānāmanabhisaṁskṛtānāṁ nimittānāṁ samudācāraśca | tadubhayānuśaṁso dharmakāyasya jñeyāvaraṇa prahāṇāśrayaparivṛttisaṁgṛhītasya paripūraye daśamyāṁ bhūmau pariniṣpattaye vā tāthāgatyāṁ bhūmāvuttarāduttaratara niṣyandavāsanādhānayogena hetuparigraha iti ||

tadetatpañcavidhāyā bhāvanāyāḥ phalaṁ pañcavidhaṁ nirvartata iti saṁdarśitam | pañcavidhā bhāvanā katamā | prastrabdhinimittabhāvanā['] saṁbhinnabhāvanā'nimittabhāvanā'nābhogabhāvanā parinirvṛtinimittabhāvanā ca ||

kena kāraṇena tulye dharmakāyaniṣyandatve vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakayāna dharmaḥ | vaipulyadharmasya sarvasattvahitasukhādhiṣṭhānatāmupādāya mahārthatayā niruttarāprameyapuṇyaprasavāyatanatvāt ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5137

Links:
[1] http://dsbc.uwest.edu/node/5142