The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 tattvaratnāvalī
namaḥ śrīvajrasattvāya |
praṇamya vajrasattvasya caraṇāmbhoruhadvayam |
tattvaratnāvalīṁ brūmaḥ sahraccandrāmaladyuteḥ ||
sadāmnāyaparibhraṣṭa (bhatsa)tamovṛtadṛśāmiyam |
tattvaratnāvalī samyak puṁsāṁ tattvaprakāśinī ||
tatra trīni yānāni,śrāvakayānaṁ pratyekayānaṁ mahāyānaṁ ceti | sthitayaścatastraḥ,vaibhāṣika-sautrāntika-yogācāra-madhyamakabhedena | tatra vaibhāṣikasthityā śrāvakayānaṁ pratyekayānaṁ ca vyākhyāyate | mahāyānaṁ ca dvividham,pāramitānayo mantranayaśceti | tatra yaḥ pāramitānayaḥ sautrāntika-yogācāra-madhyamakasthityā vyākhyāyate | mantranayastu yogācāra-madhyamakasthityā vyākhyānayate | yogācāraśca dvividhaḥ,sākāra-nirākārabhedena | evaṁ madhyamiko'pi māyopamādvayavādi-sarvvadharmmāpratiṣṭhānavādi-bhedāt dvividhaḥ | tatra śrāva[kaḥ]trividhaḥ,mṛdumadhyādhimātrabhedena | atra ca mṛdumadhyau paścātyavaibhāṣikau,adhimātrastu kāśmīravaibhāṣikaḥ |
tatra mṛduśrāvakasya vicāraḥ | nīlapītādivāhyārthāṅgīkārapūrvvakaṁ pudgalasya nityānityatvaviyuktimā heti vivṛtiḥ | taduktam -
asti khalviti nīlādi --------------------- -----parā |
bhāvagrahagrahāveśagambhīrāpāyabhīrave ||
asti pudgalo -"bhāravāho ṇa ṇiccaṁ bhaṇāmi ṇāṇiccaṁ bhaṇāmī"ti pudgalaśca rāgavān saṁsaratīti samaprahāṇāyāśuddhaṁ matamādhyāyan | aśubhā bhāvanā tu śarīrasya binmūtraśukraśoṇi[ta]śleṣmāntāntra[siṁhānaka]cikkiṇaklamathaplīhāyakṛtprabhṛtisamudāya(da)rūpatā nirūpayet |
taduktam -
imaṁ carmmapuṭaṁ tāvat svabuddhau ca pṛthak kuru |
asthipañjarato māṁsaṁ prajñāśastreṇa mocaya ||
asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ |
kimatra sāramastīti svayameva vicāraya ||
iti | pudgalasya nityatvadarśanapūrvvāropaḥ samādhimalam |
yāvajjīvaṁ buddhaṁ dharmmaṁ saṅghaṁ śaraṇaṁ gacchāmi,---vandyau sugatautha vṛddhaḥ(?),yāvatkuśalamūlaṁ tamekamātmānaṁ damayiṣyāmyekamātmānaṁ samayī syāmekamātmānaṁ parinirvvāpayiṣyāmīti dṛṣṭiḥ |
madhyamasya dṛṣṭivivṛtiḥ pūrvvavat | kiñcitparārtharucirasau ānāpānasamādhinā nityānityatvaviyuktapudgaladarśanam dhyānam | kumbhakena niśceṣṭībhāvaḥ samādhimalaṁ jārḍyāvāhakatvāt |
śrāvaka-adhimātrasya vāhyārthā [na]ṅgīkāriṇaḥ śarīrasya nairātmyatāvyavasthāpanaṁ vivṛtiḥ | caturāryyasatyaparijñāne pudgalasya śūnyatādarśanaṁ dhyānam | atra ca duḥkhaṁ pañcaskandhasvarūpaṁ jñātavyam | samudayo vikalpaḥ prahātavyaḥ,nirodhye vipaśyanā sākṣāt karttavyaḥ,mārgaḥ śūnyatāyāḥ sadāśivarūpatā'dhyāropo dhyānamalam | dṛṣṭau punarasya parārthakāritāviśeṣaḥ | atra ca mṛduśrāvako niyatagotratvādakāruṇikatvāt śākyabuddha evetyeke |
anye tu -
sarvvabuddhā bhaviṣyanti nābhavyo bhūvi vidyate |
na karttavyo'vasādo'smāt samyaksambodhisādhane ||
iti | sattvānāṁ mṛduśrāvako'pi samyaksambuddho bhaviṣyatīti | niyatagotraṁ tu kañcit buddhamapekṣa[ta i]ti manyante | madhyastu bhāvipratyekabuddhaḥ,adhimātrastu catuḥkalpāsaṁkhyeyābhinirvarttyabuddha iti,pratyekasya vivṛtiradhimātraśrāvakasyaiva | ayaṁ ca pratipannapudgalaśūnyācintyatālakṣāṇamācāryyasvayambhūjñānavipaśyanāsamarthaḥ | tatra indriyānnirodho vipaśyanā pudgalasyānupalabdhiḥ kāyavākcetasāṁ saṁyamasamarthaḥ | idamasya dhyānam | atrāsannanidrasya cetasaḥ sukhāvasthādhyānam,cetasaḥ suṣuptāvasthādhyānaṁ ca samādhimalam | tatra pūrvvasmin bhāskaramatānupraveśaḥ |
taduktam -
anāgatāyāṁ nidrāyāṁ pranaṣṭe bāhyagocare |
yā bhavenmanaso'vasthā bhāvayet tāṁ prayatnataḥ ||
iti | aparasmin tu vaiśeṣikamatānupraveśaḥ | tadāhuḥ nāgārjjunapādāḥ -
ajānānaṁ hi prajñānam nidrādṛṣṭāntasādhitam |
indriyoparataṁ yadvaj jñānaṁ vaiśeṣikaṁ matam ||
bhagavataḥ pravacanamapi -
varaṁ jetavane ramye śṛgālatvaṁ vrajāmyaham |
na tu vaiśeṣikaṁ mokṣaṁ gotamāgantumarhati ||
iti | dṛṣṭirapi pūrvvavat | ayamapi catuḥkalpāsaṁkhyeyābhinirvarttyabuddhabhāvaḥ,karuṇā cānayoḥ śrāvakapratyekayoḥ sattvāvalambanā,duḥkhaduḥkhatāvipariṇāmaduḥkhatābhyāmahanyahani sattvānālambya yā karuṇotpadyate sā sattvāvalambanā | śrāvakasya deśanā vācakī pratyekasya tu kāyikī | taduktam -
sambuddhānāmanutpāde śrāvakānāṁ parikṣaye |
jñānaṁ pratyekabuddhasya saṁsargāt [ca]prajāyate ||
idānīṁ pāramitānayayogina ucyante | tatra mṛdusautrāntikaḥ - asya khalu paramāṇusañcayarūpo'rthaḥ sākārajñānajanakaḥ | tasya ceyameva pratya(vetya)vekṣatā yaduta sākārajñānajana[ka]tvaṁ nāma | tadāhuḥ -
bhinnakālaṁ kathaṁ grāhyamiti ced grāhyatāṁ viduḥ |
hetutvameva yuktijñā jñānākārārpaṇakṣayam ||
iti vivṛtiḥ | viṣayebhyaḥ parāvṛttendriyagrāmasyācintyatā dhyānam | taduktamabhyāsasyāyaṁ kalanā yat kālaḥ sāṁkhyāṁ kriyāyāḥ | tasmāt paricayaḥ karttavyaḥ | paricayaśca -
cittaṁ niścitya bodhena abhyāsaṁ kurute yadā |
tadā cittaṁ na paśyāmi kva gata kva sthitaṁ bhavet ||
bhāvayed gṛhibhū ...............ṣilabdhākṣaṇam |
vajjaparyyaṅkamādhāya nāsāgre cañcalaṁ manaḥ ||
malamasya samādheḥ pūrvvavat | tritayānupalabdhyā prajñāpāramitāsvabhāvena pañcapāramitā''caraṇaṁ phalavaimukhye na sattvārthapariṇāmanā taddṛṣṭeriti |
madhyo yogācāraḥ | tatra sākārajñānavādī ṣaṭkena yugapad yogācāre [para]māṇoḥ ṣaḍaṅgatetyādinā nyāyena paramāṇūnā[ma]pyanupapatteḥ | cittamātramevedaṁ cittākāradhāri grāhyagrāhakabhāvavinirmuktaṁ prakāśaṁ prakāśata iti pratipannavān | taduktaṁ cittamātraṁ bho jinaputrā !yaduta traidhātukaṁ iti | tathācāhuḥ kīrttipādāḥ -
dhiyo nīlādirūpatve bāhyo'rthaḥ kiṁnibandhanaḥ |
dhiyo'nīlādirupatve bāhyo'rthaḥ kiṁnibandhanaḥ ||
iti | anyatrāpyuktam -
na citteṣu bahirbhūtā indriyārthāḥ svabhāvataḥ |
rūpādipratibhāsena cittameva hi bhāsate ||
tasmāt cittameva citrākāraṁ paraṁ nirapekṣaprakāśyaṁ prakāśata iti sākāravijñānavādiyogācārasya vivṛtiḥ |
nirākāravādiyogācārastu cittameva idamanākārasvasambedanarūpaṁ iti manyate | taduktam -
bāhye na vidyate hyartho yathā bālairvikalpyate |
vāsanāluṭhitaṁ cittamarthābhāsaṁ pravarttate ||
yāvadābhāsate yacca tanmāyaiva ca bhāsate |
tattvato hi nirābhāsa śuddhānantanabhonibhaḥ ||
niṣprapañco nirābhāso dharmmakāyo mahāmuneḥ |
rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate ||
iti vivṛtiḥ | vidhūtasakalavi[ka]lpasaccitrādvaitasākṣātkaraṇaṁ dhyānaṁ sākāravādinaḥ | taduktam -
yatra yatra mano yāti jñeyaṁ tatraiva yojayet |
calitvā yāsyate kutra sarvvameva hi tanmayam ||
iti | sātādvayācintyaniṣpapañcanirābhāsacittasākṣātkaraṇaṁ dhyānaṁ nirākāravādinaḥ | tathā ca -
rūpamasya mataṁ svacchaṁ nirā[kā]raṁ nirañjanam |
śakyaṁ tena na hi jñātumabuddhena kadācana ||
vijñānamātramevedamityayaṁ hyupalambhataḥ |
sthāpayenna sa kiñcit [tu]tanmātreṇāvatiṣṭhate ||
yadā tvalambanaṁ jñānaṁ naivopalabhyate tadā |
sthito vijñaptimātratve grāhyabhāve tadagrahāt ||
paramārthasannityasākāravijñānasamādhau bhagavataḥ saṁsthitavedāntavādimatānupraveśaḥ | sa hi paramārthasannityaṁ svacidrūpabrahmābhinnapariṇāmarūpaṁ jagadicchati | tathā coktam -
yad yad yad dṛśyate kiñcit tat tat brahmeti kalpayet | tato nānyagataṁ cittaṁ brahmaṇaivāvatiṣṭhate ||
iti samādhimalaṁ sākāravādinaḥ | evaṁ nirākāravādinā'pi nityanirābhāsaniṣprapañcasvasamvedanavijñānabhāvanāyāṁ bhāskaramatasthitavedāntavādimatānupraveśaprasaṅgaḥ | so'pi vyapagataḥ sakalanāmarūpaprapañcopaplavaviśuddhaprakāśānandaghananitya brahmābhyupagacchati |
bodhāmbho (mbo)dhau mayi svacchaṁ tacchāyaṁ viśvabuddhayaḥ |
udito vā pralīno vā na vikalpāya kalpate ||
iti nirākāravādinaḥ samādhimalam | dṛṣṭiranayoḥ pūrvvavat |
adhimātro mādhyamikaḥ | tatra māyopamādvayavādinaḥ vivṛtiḥ -
na san nāsan na sadasan na cāpyanubhayātmakam |
catuṣkoṭivirnimuktaṁ tattvaṁ mādhyamikā viduḥ ||
asya cāyaṁ arthaḥ | na sad bādhāyogāt,asadapi na cābhāsanavaśāt,tathā doṣād dvandvāt ubhayamapi [na],nāpyanubhayaṁ tathā bodhābhāvāditi | api ca purvvetaraparāmarśāt -
mūrttiścitre yathāvastuśakti .........skavāsaṅgaḥ |
sa hi māyopamādvayeti vivṛtiḥ | asyaiva ca māyopamādvayasya bhāvanā dhyānam | yastatrocchedābhiniveśastad dhyānamalam | māyopamādvayādhimokṣataḥ ṣaṭpāramitāparipūridṛṣṭiḥ |
sarvadharmmāpratiṣṭhānavādināṁ tvayaṁ vicāraḥ -
na mataṁ śāśvataṁ viśvaṁ na cocchedi samīhitam |
śāśvatocchedino yugmyaṁ nānubhayaṁ vinobhayam ||
sarvvasmin pratiṣṭhāne [ca]vastutattvaṁ vidurbudhāḥ |
athaiṣā kalpanā naiva yaccid vetti na cittatām ||
yāvat sarvvasamāropaḥ sa sarvvaḥ sarvvathā na hi |
madhyamārthe nirāropastatrārohavidhī kutaḥ ||
anābhoge hi yad jñānaṁ taccācintyaṁ pracakṣate |
sañcintya yadacintyaṁ vai tad[ci]ntyaṁ bhavennahi ||
yenājātaṁ jagadbuddhaṁ buddhiḥ śuddhaiva bodhataḥ |
nijaṁ tasya jagat satyamanābhogena dhīmataḥ ||
taduktam -
sarvvāropavinirmukte svatastattve cakāsati |
śūnyatādyabhidhānaistu tatrāropanirākriyā ||
asya ca vicārāya āyātasya arthasya anāroparūpasya anabhiniveśavihāreṇa sākṣātkriyā dhyānaṁ sarvvārthocchedo jaḍībhāvaḥ samādhimalam |
anāropeṇa ṣaṭpāramitāparipūraṇaṁ dṛṣṭiḥ | atra mṛdumadhyayordharmmāvalambanā karuṇā | dharmmāvalambanā cānityatā vyasanasampātinaḥ sarvvadharmmānālambya utpadyate yā sā bodhyavyā | adhimātrasya ca ālambanāniḥsvabhāvā manaskāradharmmādhigamamānālambanā karuṇā | kāyatrayavyavasthā cāsya maitreyanāthairuktā | tathā ca -
karoti yena citrāṇi hitāni jagataḥ samam |
ā bhavāt so'nupacchinnaḥ kāyo nairmmāṇiko muneḥ ||
dvātriṁśallakṣaṇaśītivyañjanātmā munerayam |
sāmbhogiko mataḥ kāyo mahāyāno pabho gataḥ ||
sarvvākārā viśuddhiṁ ye dharmmāḥ prāptā nirāśravāḥ |
svābhāviko muneḥ kāyaḥ teṣāṁ prakṛtilakṣaṇaḥ ||
iti | mantranayastu asmadvi [dhai]rihātigambhīratvād gambhīranayādhimuktikapuruṣaviṣayatvāt caturmudrādisādhanaprakāśanavistaratvācca na vyākriyate | tathā ca -
ekārthatve'pyasaṁmohāt bahūpāyādaduṣkarāt|
tīkṣṇendriyādhikārācca mantraśāstraṁ viśiṣyate ||
kṛtaścā [smā]bhiratra sekanirṇayo nāma granthaḥ |
nanu yadi mahāyānanirṇīta evārthaḥ paramārtho'sti asya kimarthaṁ tarhi śrāvakapratyekayāne bhagavān deśitavān?
tanna,mahāyānaprāpyaprāpanārthaṁ eva śrāvakapratyekayānasopānayornirmmāṇāt | taduktam -
ādikarmmikasattvasya paramārthāvatāraṇe |
upāyastvayaṁ sambuddhaiḥ sopānamiva nirmmitaḥ ||
saddharmmapuṇḍarīke'pyuktam --
eka hi yāna nayaśca ekaḥ
ekā ceyaṁ deśana nāyakānām |
upāyakauśalya mamevarūpaṁ
yantrāni yānānyupadarśayāmi ||
nāgārjjunapādairapyuktam -
dharmmadhātorasaṁbhedād dhyānabhedo'sti na prabho |
yānatritayamākhyātaṁ tvayā sattvāvatārataḥ ||
anyatrāpyuktam -
muktistu śūnyatādṛṣṭistadarthāśeṣabhāvanā |
iti | idaṁ ca yānatritayaprakāśanaṁ manyamānaśūnya[tā]saiva bhagavato'vagantavyaḥ | tathāhi -
nodāhṛtaṁ tvayā kiñcidekamapyakṣaraṁ vibho |
kṛtsnaśca vai māyajano dharmmavarṣanatarṣitaḥ ||
cintāmaṇirivākampyaḥ sarvvasaṅkalpavāyubhiḥ |
tathāpi sarvvasattvānāmaśeṣāśāprapūrakaḥ ||
cakrabhramaṇayogena nirvvikalpe'pi tāyinaḥ |
sambhāro vedhasāmarthyāt deśanā sampravarttate ||
yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravarttate |
parāvṛtte tu vai citte na yānaṁ nāpi yāyinaḥ ||
saddharmmaratnaghaṭikā vāg hyatra grathitāmalā |
hṛdaye kriyatāṁ dhīrāstattvaratnāvalī mude ||
saṁgrahaṁ tu priyatvena vistaradveṣiṇā mayā |
bhūrira[nu]ttame tasmin kṣantavyaṁ vistarapriyāḥ ||
vidhāya bhavyārthanayāprayatnā -
dimaṁ mayā granthamanuttarārtham |
ālambhi yatpuṇyamanena loka -
stathāgatatvaṁ labhatāmalabhyam ||
||tattvaratnāvalī samāptā |
| kṛtiriyaṁ paṇḍitāvadhūtādvayavajrapādānām ||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%A9-%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%B5%E0%A4%B2%E0%A5%80