The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26 ||dharmacakrapravartanaparivartaḥ ṣaḍviṁśaḥ||
atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ sarvabandhanasamucchinnaḥ sarvakleśoddhṛto nirvāntamalakleśo nihatamārapratyarthikaḥ sarvabuddhadharmanayānupraviṣṭaḥ sarvajñaḥ sarvadarśī daśabalasamanvāgataścaturvaiśāradyaprāpto'ṣṭādaśāveṇikabuddhadharmapratipūrṇaḥ pañcacakṣuḥsamanvāgato'nāvaraṇena buddhacakṣuṣā sarvāvantaṁ lokamavalokyaivaṁ cintayati sma-kasmā ayamahaṁ sarvaprathamaṁ dharmaṁ deśayeyam? katamaḥ sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ suvijñāpakaḥ suviśodhako mandarāgadoṣamoho'parokṣavijñāno yo'śrutavān dharmasya parihīyate? tasmāyahaṁ sarvaprathamaṁ dharmaṁ deśayeyam, yaśca me dharmaṁ deśitamājānīyānna ca māṁ sa viheṭhayet||
atha khalu bhikṣavastathāgatasyaitadabhūt-rudrakaḥ khalu rāmaputraḥ śuddhaḥ svākāraḥ suvijñāpakaḥ suviśodhako mandarāgamoho'parokṣavijñānaḥ| so'śravaṇāddharmasya parihīyate| śrāvakebhyo naivasaṁjñānāsaṁjñāyatanasahavratāyai dharmaṁ deśayati| kutrāsāvetarhi prativasatītyājñāsīt| adya saptāhakālagata iti| devatā api tathāgatasya caraṇayornipatyaivamāhuḥ-evametadbhagavan, evametatsugata, adya saptāhakālagato rudrako rāmaputraḥ| tasya me bhikṣava etadabhūt-mahāhānirvartate rudrakasya rāmaputrasya, ya imameva supraṇītaṁ dharmamaśrutvā kālagataḥ| sacedasāvimaṁ dharmamaśroṣyadājñāsyat| tasmai cāhaṁ prathamaṁ dharma deśayiṣyam, na ca māṁ sa vyaheṭhayiṣyat||
punarapi bhikṣavastathāgatasyaitadabhut-ko'nyaḥ sattvaḥ śuddhaḥ suvineyaḥ pūrvavadyāvanna ca dharmadeśanāṁ viheṭhayediti| tato bhikṣavastathāgatasyaitadabhavat-ayaṁ khalvapyārāḍaḥ kālāpaḥ śuddho yāvanna ca me dharmadeśanāṁ viheṭhayediti| samanvāharati sma bhikṣavastathāgataḥ kutrāsāvetarhīti| samanvāharaṁścājñāsīdadya trīṇyahāni kālagatasyeti| śuddhāvāsakāyikā api ca devatā enamarthaṁ tathāgatasyārocayanti sma-evametadbhagavan, evametatsugata| adya tryahaṁ kālagatasyārāḍasya kālāpasya| tatastathāgatasyaitadabhavat-mahāhānirvartate arāḍasya kālāpasya, ya imamevaṁ supraṇītaṁ dharmamaśrutvā kālagata iti||
punarapi bhikṣavastathāgatasyaitadabhūt-kaḥ khalvanyaḥ sattvaḥ śuddhaḥ svākāro yāvanna ca me dharmadeśanāṁ viheṭhayediti||
atha khalu bhikṣavastathāgatasyaitadabhavat-te khalu pañcakā bhadravargīyāḥ śuddhāḥ svākārāḥ suvijñāpakāḥ suviśodhakā mandarāgadoṣamohā aparokṣavijñānāḥ| te'śravaṇāddharmasya parihīyante| taiścāhaṁ duṣkaracaryāṁ carannupasthito'bhūvam| te mayā dharmaṁ deśitamājñāsyanti, na ca me ha viheṭhayiṣyanti||
atha khalu bhikṣavastathāgatasyaitadabhavat-yannvahaṁ pañcakebhyo bhadravargīyebhyaḥ prathamaṁ dharmaṁ deśayeyam||
atha khalu bhikṣavastathāgatasya punaretadabhavat-kasminnetarhi pañcakā bhadravargīyāḥ prativasanti? atha tathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan paśyati sma| adrākṣītpañcakān bhadravargīyān vārāṇasyāṁ viharata ṛṣipatane mṛgadāve| dṛṣṭvā ca tathāgatasyaitadabhavat-yannvahaṁ pañcakebhyo bhadravargīyebhyaḥ sarvaprathamaṁ dharmaṁ deśayeyam| te hi mama sarvaprathamaṁ dharmaṁ deśitamājñāsyanti| tatkasya hetoḥ? caritāvino hi te bhikṣavaḥ suparipaṇḍitaśukladharmāṇo mokṣamārgābhimukhā nibandhāpanītāḥ||
atha khalu bhikṣavastathāgata evamanuvicintya bodhimaṇḍādutthāya trisāhasramahāsāhasraṁ lokadhātuṁ saṁprakampyānupūrveṇa magadheṣu caryāṁ caran kāśiṣu janapadeṣu cārikāṁ prakrāmat| atha gayāyāṁ bodhimaṇḍasya cāntarādanyatama ājīvako'drākṣīttathāgataṁ dūrata evāgacchantam| dṛṣṭvā ca punaryena tathāgatastenopajagāma| upetyaikānte'sthāt| ekānte sthitaśca bhikṣava ājīvakastathāgatena sārdhaṁ vividhāṁ saṁmodanīṁ kathāṁ kṛtvā evamāha-viprasannāni te āyuṣman gautama indriyāṇi| pariśuddhaḥ paryavadātaḥ pītanirbhāsaśca te chavivarṇaḥ tadyathāpi nāma śāradaṁ kālaṁ pāṇḍuravarṇaṁ prabhāsvaraṁ pītanirbhāsaṁ bhavati, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṁ mukhamaṇḍalaṁ paryavadātam| tadyathāpi nāma tālaphalasya pakvasya samanantaravṛntacyutasya bandhanāśrayaḥ pītanirbhāso bhavati pariśuddhaḥ paryavadātaḥ, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṁ mukhamaṇḍalaṁ paryavadātam| tadyathāpi nāma jāmbūnadavarṇaniṣkaḥ ulkāmukhaprakṛṣṭo dakṣiṇakarmāraputreṇa suparikarmakṛtaḥ pāṇḍukambalopanikṣipto varṇavān bhavati pariśuddhaḥ paryavadātaḥ pītanirbhāso'tīva prabhāsvaraḥ, evameva bhavato gautamasya viprasannānīndriyāṇi, pariśuddhastvagvarṇaḥ, paryavadātaṁ mukhamaṇḍalam| kasminnāyuṣman gautama brahmacaryamuṣyate? evamukte bhikṣavastathāgatastamājīvakaṁ gāthayā pratyabhāṣata—
ācāryo na hi me kaścitsadṛśo me na vidyate|
eko'hamasmi saṁbuddhaḥ śītībhūto nirāśravaḥ||1||
so'vocat-arhaṁ khalu gautamamātmānaṁ prātijānīṣe| tathāgato'vocat—
ahamevārahaṁ loke śāstā hyahamanuttaraḥ|
sadevāsuragandharve nāsti me pratipudgalaḥ||2||
so'vocat-jinaṁ khalu gautama mātmānaṁ pratijānīṣe| tathāgato'vocat—
jinā hi mādṛśā jñeyā ye prāptā āśravakṣayam|
jitā me pāpakā dharmāstenopaga jino hyaham||3||
so'vocat-kva tarhyāyuṣman gautama gamiṣyasi? tathāgato'vocat—
vārāṇasīṁ gamiṣyāmi gatvā vai kāśināṁ purīm|
andhabhūtasya lokasya kartāsmyasadṛśāṁ prabhām||4||
vārāṇasīṁ gamiṣyami gatvā vai kāśināṁ purīm|
śabdahīnasya lokasya tāḍayiṣye'mṛtadundubhim||5||
vārāṇasīṁ gamiṣyāmi gatvā vai kāśināṁ purīm|
dharmacakraṁ pravartiṣye lokeṣvaprativartitam||6||
tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat| tathāgato'pyuttarāmukhaḥ prākrāmat||
iti hi bhikṣavastathāgato gayāyāṁ sudarśanena nāgarājena nimantrito'bhut vāsena bhaktena ca| tatastathāgato rohitavastumagamat, tasmādurubilvākalpaṁ tasmādaṇālamagamat, tataḥ sārathipuram| eṣu ca sarveṣu bhikṣavastathāgato gṛhapatibhirbhaktena vāsena copanimantryamāṇo'nupūrveṇa gaṅgāyā nadyāstīramupāgamat||
tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma||
atha khalu bhikṣavastathāgato nāvikasamīpamupāgamatpārasaṁtaraṇāya| sa prāha-prayaccha gautama tarapaṇyam| na me'sti mārṣa tarapaṇyamityuktvā tathāgato vihāyasā pathā tīrātparaṁ tīramagamat| tataḥ sa nāvikastaṁ dṛṣṭvātīva vipratisāryabhut-evaṁvidho dakṣiṇīyo mayā na tārita iti| hā kaṣṭamiti kṛtvā mūrchitaḥ pṛthivyāṁ patitaḥ| tata enāṁ prakṛtiṁ nāviko rājñe bimbisārāya ārocayāmāsa-śramaṇaḥ svāmi gautamastarapaṇyaṁ yācamāno nāsti tarapaṇyamityuktvā vihāyasā atastīrātparaṁ tīraṁ gata iti| tacchrutvā tadagreṇa rājñā bimbisāreṇa sarvapravrajitānāṁ tarapaṇyamutsṛṣṭamabhavat||
iti hi bhikṣavastathāgato'nupūrveṇa janapadacaryāṁ caran yena vārāṇasī mahānagarī tenopasaṁkrāmat| upasaṁkramya kālyameva nivāsya pātracīvaramādāya vārāṇasīṁ mahānagarīṁ piṇḍāya prāvikṣat| tasyāṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ yena ṛṣipatano mṛgadāvo yena ca pañcakā bhadravargīyāstenopasaṁkrāmati sma| adrākṣuḥ khalu punaḥ pañcakā bhadravargīyāstathāgataṁ dūrata evāgacchantam| dṛṣṭvā ca kriyābandhamakārṣuḥ-eṣa sa āyuṣmantaḥ śramaṇo gautama āgacchati sma śaithiliko bāhulikaḥ pradhānavibhraṣṭaḥ| anena khalvapi tayāpi tāvatpūrvikayā duṣkaracaryayā na śakitaṁ kiṁciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| kiṁ punaretarhi audārikamāhāramāharan sukhallikāyogamanuyukto viharan| abhavyaḥ khalveṣa śaithiliko bāhulikaḥ| nāsya kenacitpratyudgantavyaṁ na pratyutthātavyam| na pātracīvaraṁ pratigrahītavyaṁ nāśanaṁ dātavyaṁ na pānīyaṁ paribhogyaṁ na pādapratiṣṭhānaṁ sthāpayitvātiriktānyāsanāni| vaktavyaṁ ca-saṁvidyanta imānyāyuṣman gautama atiriktānyāsanāni| sacedākāṅkṣasi niṣīdeti| āyuṣmāṁstvājñānakauṇḍinyaścittenādhivāsayati sma| vācā ca na pratikṣipati sma| yathā yathā ca bhikṣavastathāgato yena pañcakā bhadravargīyāstenopasaṁkrāmati sma, tathā tathā te svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ syāt, tasya ca pañjaragatasyādho'gnirdagdho bhavet| so'gnisaṁtaptastvaritamūrdhvamutpatitukāmo bhavet pratretukāmaśca, evameva yathā yathā tathāgataḥ pañcakānāṁ bhadravargīyāṇāṁ sakāśamupasaṁkrāmati sma, tathā tathā pañcakā bhadravargīyāḥ svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tatkasmāt? na sa kaścitsattvaḥ sattvanikāye saṁvidyate yastathāgataṁ dṛṣṭvā āsanānna pratyuttiṣṭhet| yathā yathā ca tathāgataḥ pañcakān bhadravargīyānupasaṁkrāmati sma, tathā tathā pañcakā bhadravargīyāstathāgatasya śriyaṁ tejaścāsahamānā āsanebhyaḥ prakampyamānāḥ sarve kriyākāraṁ bhittvā cotthāyāsanebhyaḥ, kaścitpratyudgacchati sma, kaścitpratyudgamya pātracīvaraṁ pratigṛhṇāti sma| kaścidāsanamupanāmayati sma| kaścitpādapratiṣṭhāpanaṁ kaścitpādaprakṣālanodakamupasthāpayati sma| evaṁ cāvocat-svāgataṁ te āyuṣman gautama, svāgataṁ te āyuṣman gautam| niṣīdedamāsanaṁ prajñaptam| nyaṣīdatkhalvapi bhikṣavastathāgataḥ prajñapta evāsane| pañcakā pi bhadravargīyāste tathāgatena sārdhaṁ vividhāṁ saṁmodanīṁ saṁrañjanīṁ kathāṁ kṛtvaikānte niṣeduḥ| ekānte niṣaṇṇāśca te pañcakā bhadravargīyāstathāgatametadavocan-viprasannāni te āyuṣman gautamendriyāṇi, pariśuddhaśchavivarṇa iti hi sarvaṁ pūrvavat| tadasti te āyuṣman gautama kaściduttarimanuṣyadharmāṁdalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ? evamukte bhikṣavastathāgataḥ pañcakān bhadravargīyānevamāha-mā yūyaṁ bhikṣavastathāgatamāyuṣmadvādena samudācariṣṭa| mā vo bhūddīrgharātramarthāya hitāya sukhāya| amṛtaṁ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ| buddho'hamasmi bhikṣavaḥ sarvajñaḥ sarvadarśī śītībhūto'nāśravaḥ| vaśī sarvadharmeṣu| dharmamahaṁ bhikṣavo deśayiṣyāmi, āśu gacchata śṛṇuta pratipadyadhvam| śrotamavadadhata ahamavavadāmyanuśāsmi| yathā mayā samyagavavaditāḥ samyaganuśiṣṭā yūyamapyāśravāṇāṁ cetovimuktaṁ prajñāvimuktiṁ ca dṛṣṭa eva dharme sākṣātkṛtvopasaṁpadya pravedayiṣyatha-kṣīṇā no jātiruṣitaṁ ca brahmacaryam, kṛtaṁ karaṇīyam, nāparamityato'nyadbhavaṁ prajānāma iti| nanu ca yuṣmākaṁ bhikṣava etadabhūt-ayaṁ khalvāyuṣmanta āgacchati śramaṇo gautamaḥ śaithiliko bāhulikaḥ pradhānavibhraṣṭa iti pūrvavat| sacedākāṅkṣasi niṣīdeti| teṣāṁ ca ehi bhikṣava ityukte yatkiṁcittīrthikaliṅgaṁ tīrthikadhvajaḥ, sarvo'sau tatkṣaṇamevāntaraghāt| tricīvaraṁ pātraṁ ca prādurabhūt, tadanu chinnāśca keśāḥ| tadyathāpi nāma varṣaśatopasaṁpannasya bhikṣorīryāpathaḥ saṁvṛtto'bhut| saiva ca teṣāṁ pravrajyābhūtsaivopasaṁpadbhikṣubhāvaḥ||
atha khalu bhikṣavastasyāṁ velāyāṁ pañcakā bhadravargīyā bhikṣavastathāgatasya caraṇayornipatyātyayaṁ deśayanti sma| tathāgatasyāntike śāstṛsaṁjñāṁ premaṁ ca prasādaṁ ca gauravaṁ cotpādayanti sma| gauravajātāśca bahuvicitrapuṣkariṇyāṁ tathāgatasya snānaparikarma kurvanti sma| snānapratyuttīrṇasya ca bhikṣavastathāgatasyaitadabhavat-kasmin khalu pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairniṣadya dharmacakraṁ pravartitam? yasmiṁśca bhikṣavaḥ pṛthivīpradeśe pūrvakaistathāgatairarhadbhirdharmacakraṁ pravartitamabhūt, atha tasmin pṛthivīpradeśe saptaratnamayamāsanasahasraṁ prādurabhūt||
atha tathāgataḥ pūrvakāṇāṁ tathāgatānāṁ gauraveṇa trīṇyāsanāni pradakṣiṇīkṛtya siṁha iva nirbhīścaturtha āsane paryaṅkamābhujya niṣīdati sma| pañcakā api bhikṣavastathāgatasya pādau śirobhirabhivandya tathāgatasya purato niṣeduḥ||
atha khalu bhikṣavastasyāṁ velāyāṁ tathārūpāṁ kāyātprabhāṁ tathāgataḥ prāmuñcadyayā prabhayā ayaṁ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena yā api lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau evaṁmaharddhikāvevaṁ mahānubhāvāvevaṁ maheśākhyau ābhayā ābhāṁ varṇenaṁ varṇaṁ tejasā tejo nābhitapato nābhivirocataḥ| tatra ye sattvā upapannāste svakasvakamapi bāhuṁ prasāritaṁ na paśyanti sma, tatrāpi tasmin samaye mahata udārasyāvabhāsasya loke prādurbhāvo'bhut| ye ca tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṁ paśyanti sma| anyonyaṁ saṁjānante sma| evaṁ cāhuḥ-anye'pi kila bhoḥ sattvā ihopapannāḥ, anye'pi kila bhoḥ sattvā ihopapannāḥ iti| ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt-akampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma ante unnamati sma| pūrvasyāṁ diśyavanamati sma, paścimāyāṁ diśyunnamati sma| paścimāyāṁ diśyavanamati sma, pūrvasyāṁ diśyunnamati sma| dakṣiṇasyāṁ diśyavanamati sma, uttarasyāṁ diśyunnamati sma| uttarasyāṁ diśyavanamati sma, dakṣiṇasyāṁ diśyunnamati sma| tasmiṁśca samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vābhūt| na ca bhūyaḥ sūryacandramasorna śakrabrahmalokapālānāṁ tasmin kṣaṇe prabhāḥ prajñāyante sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhuvan sarvasukhasamarpitāḥ| na ca kasyacitsattvasya rāgo bādhate sma, dveṣo vā moho vā īrṣyā vā mātsaryaṁ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ parasparaṁ mātāpitṛsaṁjñino'bhūvan| tataśca prabhāvyūhādimā gāthā niścaranti sma—
yo'sau tuṣitālayāccyutvā okrāntu mātukukṣau hi|
jātaśca lumbinivane pratigṛhītaḥ śacīpatinā||7||
yaḥ siṁhavikramagatiḥ saptapadā vikramī asaṁmūḍhaḥ|
brahmasvarāmatha giraṁ pramumoca jagatyahaṁ śreṣṭhaḥ||8||
caturo dvīpāṁstyaktvā pravrajitaḥ sarvasattvahitahetoḥ|
duṣkaratapaścaritvā upāgamadyena mahimaṇḍaḥ||9||
sabalaṁ nihatya māraṁ bodhiprāpto hitāya lokasya|
vārāṇasīmupagato dharmacakraṁ pravartayitā||10||
sabrahmaṇā saha surairadhyeṣṭo vartayasva śamacakram|
adhivāsitaṁ ca muninā loke kāruṇyamutpādya||11||
so'yaṁ dṛḍhapratijño vārāṇasimupagato mṛgadāvam|
cakraṁ hyanuttaramasau pravartayitātyadbhutaṁ śrīmān||12||
yaḥ śrotukāmu dharmaṁ yaḥ kalpanayutaiḥ samārjitu jinena|
śīghramasau tvaramāṇo āgacchatu dharmaśravaṇāya||13||
duravāpyaṁ mānuṣyaṁ buddhotpādaḥ sudurlabhā śraddhā|
śreṣṭhaṁ ca dharmaśravaṇaṁ aṣṭākṣaṇavivarjana durāpāḥ||14||
prāptāśca te'dya sarve buddhotpādaḥ kṣaṇastathā śraddhā|
dharmaśravaṇaśca varaḥ pramādamakhilaṁ vivarjayata||15||
bhavati kadācidavasthā yaḥ kalpanayutairna śrūyate dharmaḥ|
saṁprāptaḥ sa ca vādya pramādamakhilaṁ vivarjayata||16||
bhaumādīn devagaṇān saṁcodayatī ca brahmaparyantām|
āyāta laghuṁ sarve vartayitā nāyako hyamṛtacakram||17||
saṁcoditāśca mahatā devaghoṣeṇa tatkṣaṇaṁ sarve|
tyaktvā devasamṛddhiṁ prāptā buddhasya te pārśve||18||
iti hi bhikṣavo bhaumaidevairvārāṇasyāṁ ṛpipatane mṛgadāve dharmacakrapravartanārthaṁ tathāgatasya mahāmaṇḍalamātro'dhiṣṭhito'bhūt citro darśanīyo vipulo vistīrṇaḥ saptayojanaśatānyāyāmo vistāreṇa| upariṣṭāśca devaiśchatradhvajapatākāvitānasamalaṁkṛtaṁ gaganatalaṁ samalaṁkṛtamabhūt| kāmāvacarai rūpāvacaraiśca devaputraiścaturaśītisiṁhāsanaśatasahasrāṇi tathāgatāyopanāmitānyabhūvan-iha niṣadya bhagavān dharmacakraṁ pravartayatu asmākamanukampāmupādāyeti||
atha khalu bhikṣavastasmin samaye pūrvadakṣiṇapaścimottarābhyo digbhya ūrdhvamadhaḥ samantāddaśabhyo digbhyo bahavo bodhisattvakoṭyaḥ pūrvapraṇidhānasamanvāgatā āgatya tathāgatasya caraṇayornipatya dharmacakrapravartanāyādhyeṣante sma| ye ceha trisāhasramahāsāhasre lokadhātau śakro vā brahmā vā lokapālā vā tadanye vā maheśākhyamaheśākhyā devaputrāste'pi sarve tathāgatasya caraṇayoḥ śirobhiḥ praṇipatya tathāgatamadhyeṣante sma dharmacakrapravartanāya-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| yajasva bhagavan dharmayajñam, pravarṣa mahādharmavarṣam, ucchrepaya mahādharmadhvajam, prapūraya mahādharmaśaṅkham, pratāḍaya mahādharmadundubhim||
tatredamucyate|
trisahasra ito bahu brahma sureśvara pāla tathā
upagamya jinasya kramebhi nipatya udāhariṣu|
smara pūrvapratijñāṁ mahāmuni yā tvaya vāca kṛtā
ahu jyeṣṭhu viśiṣṭu prajāya kariṣye dukhasya kṣayam||19||
tvaya dharṣitu mārū sasainyu drumendri sthihitva mune
varabodhi vibuddha suśānti nipātita kleśadrumāḥ|
abhiprāyu prapūrṇa aśeṣa ya cintita kalpaśatā
janatāṁ prasamīkṣya anāyika vartaya cakravaram||20||
sugatasya prabhāya prabhāsita kṣetrasahasraśatā
bahavaḥ śatabuddhasutāśca upāgata ṛddhibalaiḥ|
vividhāṁ sugatasya karitvana pūja mahānicayāṁ
stavayiṁsu tathāgatu bhūtaguṇebhi adhyeṣitu kāruṇikam||21||
karuṇāghana vidyutaprajña vipaśyana vāyusamā
abhigarjitu kalpasahasra nimantritu sarvajagat|
aṣṭāṅgikamārgajalo dhara varṣa samehi jagasya tṛṣāṁ
balaindriyadhyānavimokṣa vivardhaya sasyadhanam||22||
bahukalpasahasra suśikṣitu śūnyatattva sthitā
samudānitu dharmaju bheṣaju jānitu sattvacarī|
janatā iya vyādhiśatebhi upadruta kleśagaṇaiḥ
jinavaidya pramocaya vartaya dharmacakravaram||23||
ṣaḍi pāramite cirarātru vivardhitu kośu tvayā
asamaṁ tu acālyu praṇītu susaṁcitu dharmadhanam|
praja sarva anātha daridra anāyika dṛṣṭva imāṁ
vicaraṁ dhana sapta vināyaka cakra pravartayahī||24||
dhanadhānya hiraṇyasuvarṇa tathaiva ca vastra śubhā
vara puṣpa vilepana dhūpana cūrṇa gṛhāśca varāḥ|
antaḥpura rājya priyātmaja tyakta praharṣayato
jina bodhi gaveṣata sātivibuddha pravartaya cakravaram||25||
tatha śīlu akhaṇḍu akalmaṣu rakṣitu kalpaśatāṁ
sada kṣānti subhāvita vīrya alīnu abhūṣi tava|
vara dhyāna abhijña vipaśyana prajña upekṣa mune
paripūrṇa manoratha nirjvara vartaya cakravaram||26||
atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo mahāsattvastasyāṁ velāyāṁ cakraṁ sarvaratnapratyuptaṁ sarvaratnapraśobhitaṁ nānāratnālaṁkāravyūhavibhūṣitaṁ sahasrāraṁ sahasraraśmi sanābhikaṁ sanemikaṁ sapuṣpadāmaṁ sahemajālaṁ sakiṅkiṇījālaṁ sagandhahastaṁ sapūrṇakumbhaṁ sanandikāvartaṁ sasvastikālaṁkṛtaṁ nānāraṅgaraktadivyavastropaśobhitaṁ divyapuṣpagandhamālyavilepanānuliptaṁ sarvākāravaropetaṁ tathāgatāya dharmacakrapravartanāya pūrvapraṇidhānābhinirhṛtaṁ bodhisattvāśayaviśodhitaṁ tathāgatapūjārhaṁ sarvatathāgatasamanvāhṛtaṁ sarvabuddhādhiṣṭhānāvilopitaṁ pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratyeṣitaṁ pravartitapūrvaṁ ca dharmacakramupanāmayati sma| upanāmya ca kṛtāñjalipuṭastathāgatamābhirgāthābhirabhyaṣṭāvīt—
dīpaṁkareṇa yada vyākṛtu śuddhasattvo
buddho bhaviṣyasi hi tvaṁ narasiṁhasiṁhaḥ|
tasmiṁ samāsi praṇidhī iyamevarūpā
saṁbodhiprāptu ahu dharma adhyeṣayeyam||27||
na ca śakya sarvi gaṇanāya anupraveṣṭuṁ
ye āgatā daśadiśebhirihāgrasattvāḥ|
adhyeṣi śākyakulanandana dharmacakre
prahvā kṛtāñjalipuṭāścaraṇau nipatya||28||
yā bodhimaṇḍi prakṛtā ca surairviyūhā
yā vā viyūha kṛta sarvajinātmajebhiḥ|
sā sarva saṁsthita viyūha ti dharmacakre
paripūrṇakalpa bhaṇamānu kṣayaṁ na gacchet||29||
trisahasri loki gaganaṁ sphuṭa devasaṁghaiḥ
dharaṇītalaṁ asurakinnaramānuṣaiśca|
utkāsaśabdu napi śrūyati tanmuhūrtaṁ
sarvi prasannamanaso jinamabhyudīkṣan||30||
iti hi bhikṣavastathāgato rātryāḥ prathame yāme tūṣṇībhāvenādhivāsayati sma| rātryā madhyame yāme saṁrañjanīyāṁ kathāṁ pravartayati sma| rātryāḥ paścime yāme pañcakān bhadravargīyānāmantryaitadavocat - dvāvimau bhikṣavaḥ pravrajitasyāntāvakramau| yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjaniko nālamāryo'narthopasaṁhito nāyatyāṁ brahmacaryāya na nirvide na virāgāya na nirodhāya nābhijñāya na saṁbodhaye na nirvāṇāya saṁvartate| yā ceyamamadhyamā pratipadā ātmakāyaklamathānuyogo duḥkho'narthopasaṁhito dṛṣṭadharmaduḥkhaścāyatyāṁ ca duḥkhavipākaḥ| etau ca bhikṣavo dvāvantāvanupagamya madhyamayaiva pratipadā tathāgato dharmaṁ deśayati-yaduta samyagdṛṣṭiḥ samyaksaṁkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiriti| catvārīmāni bhikṣava āryasatyāni| katamāni catvāri? duḥkhaṁ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipat| tatra katamad duḥkham? jātirapi duḥkhaṁ jarāpi duḥkhaṁ vyādhirapi duḥkhaṁ maraṇamapi apriyasaṁprayogo'pi priyaviprayogo'pi duḥkham| yadapi icchan paryeṣamāṇo na labhate tadapi duḥkham| saṁkṣepāt pañcopādānaskadhā duḥkham| idamucyate duḥkham| tatra katamo duḥkhasamudayaḥ? yeyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī ayamucyate duḥkhasamudayaḥ| tatra katamo duḥkhanirodhaḥ? yo'syā eva tṛṣṇāyāḥ punarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ ayaṁ duḥkhanirodhaḥ| tatra katamā duḥkhanirodhagāminī pratipat? eṣa evāryāṣṭāṅgamārgaḥ| tadyathā| samyagdṛṣṭiryāvatsamyaksamādhiriti| idamucyate duḥkhanirodhagāminī pratipadāryasatyamiti| imāni bhikṣavaścatvāryāryasatyāni| iti duḥkhamiti me bhikṣavaḥ purvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṁ duḥkhasamudaya iti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṁ duḥkhanirodha iti me bhikṣavaḥ sarvaṁ pūrvavadyāvadālokaḥ prādurbhūtaḥ| iyaṁ duḥkhanirodhagāminī pratipaditi me bhikṣavaḥ pūrvavadeva peyālaṁ yāvadālokaḥ prādurbhūtaḥ| yatkhalvidaṁ duḥkhaṁ parijñeyamiti me bhikṣavaḥ pūrvavadeva peyālaṁ yāvadālokaḥ prādurbhūtaḥ| sa khalvayaṁ duḥkhasamudayaḥ prahātavya iti me bhikṣavaḥ pūrvamaśrateṣu dharmeṣu sarvaṁ yāvadāloka iti| sa khalvayaṁ duḥkhanirodhaḥ sākṣātkartavya iti me bhikṣavaḥ pūrvavadyāvadāloka iti| sā khalviyaṁ duḥkhanirodhagāminī pratipadbhāvayitavyeti pūrvavadyāvadāloka iti| tatkhalvidaṁ duḥkhaṁ parijñātamiti me bhikṣavaḥ pūrvamaśrateṣu iti peyālam| sa khalvayaṁ duḥkhasamudayaḥ prahīṇa iti me bhikṣavaḥ pūrvamaśruteti peyālam| sa khalvayaṁ duḥkhanirodhaḥ sākṣātkṛta iti me bhikṣavaḥ pūrvamaśruteti peyālam| sā khalviyaṁ duḥkhanirodhagāminī pratipadbhāviteti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ bhūrirutpannā vidyotpannā medhotpannā prajñotpannā ālokaḥ prādūrbhūtaḥ||
iti hi bhikṣavo yāvadeva me eṣu caturṣvāryasatyeṣu yoniśo manasi kurvato evaṁ triparivartaṁ dvādaśākāraṁ jñānadarśanamutpadyate, na tāvadahaṁ bhikṣavo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smi iti pratijñāsiṣam| na ca me jñānadarśanamutpadyate| yataśca me bhikṣava eṣu caturṣvāryasatyeṣvevaṁ triparivartaṁ dvādaśākāraṁ jñānadarśanamutpannam, akopyā ca me cetovimuktiḥ, prajñāvimuktiśca sākṣātkṛtā, tato'haṁ bhikṣavo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smi iti pratijñāsiṣam| jñānadarśanaṁ me udapādi| kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, kṛtaṁ karaṇīyam, nāparasmādbhavaṁ prajānāmi||
tatredamucyate|
vācāya brahmaruta kinnaragarjitāya
aṁśaiḥ sahasranayutebhi samudgatāya|
bahukalpakoṭi sada satyasubhāvitāya
kauṇḍinyamālapati śākyamuniḥ svayaṁbhūḥ||31||
cakṣuranityamadhruvaṁ tatha śrota ghrāṇaṁ
jihvā pi kāya mana duḥkhā anātma śūnyā|
jaḍāsvabhāva tṛṇakuḍma ivā nirīhā
naivātra ātma na naro na ca jīvamasti||32||
hetuṁ pratītya imi saṁbhuta sarvadharmā
atyantadṛṣṭivigatā gaganaprakāśā|
na ca kārako'sti tatha naiva ca vedako'sti
na ca karma paśyati kṛtaṁ hyaśubhaṁ śubhaṁ vā||33||
skandhā pratītya samudeti hi duḥkhamevaṁ
saṁbhonti tṛṣṇa salilena vivardhamānā|
mārgeṇa dharmasamatāya vipaśyamānā
atyantakṣīṇa kṣayadharmatayā niruddhāḥ||34||
saṁkalpakalpajanitena ayoniśena
bhavate avidya na pi saṁbhavako'sya kaści|
saṁskārahetu dadate na ca saṁkramo'sti
vijñānamudbhavati saṁkramaṇaṁ pratītya||35||
vijñāna nāma tatha ca rūpa samutthitāsti
nāme ca rūpi samudenti ṣaḍindriyāṇi|
ṣaḍindiyairnipatito iti sparśa uktaḥ
sparśena tisra anuvartati vedanā ca||36||
yatkiṁci vedayitu sarva satṛṣṇa uktā
tṛṣṇāta sarva upajāyati duḥkhaskandhaḥ|
upādānato bhavati sarva bhavapravṛttiḥ
bhavapratyayā ca samudeti hi jātirasya||37||
jātīnidāna jaravyādhidukhāni bhonti
upapatti naika vividhā bhavapañjare'smin|
evameṣa sarva iti pratyayato jagasya
na ca ātma pudgalu na saṁkramako'sti kaści||38||
yasminna kalpu na vikalpu yonimāhuḥ
yadyoniśo bhavati na tatra avidya kāci|
yasminnirodhu bhavatīha avidyatāyāḥ
sarve bhavāṅga kṣayakṣīṇa kṣayaṁ niruddhā||39||
evameṣa pratyayata buddha tathāgatena
tena svayaṁbhu svakamātmanu vyākaroti|
na skandha āyatana dhātu vademi buddhaṁ
nānyatra hetvavagamādbhavatīha buddhaḥ||40||
bhūmirna cātra paratīrthika niḥsṛtānāṁ
śūnyā pravādi iha īdṛśa dharmayoge|
ye pūrvabuddhacaritā suviśuddhasattvāḥ
te śaknuvanti imi dharma vijānanāya||41||
evaṁ hi dvādaśākāraṁ dharmacakraṁ pravartitam|
kauṇḍinyena ca ājñātaṁ nirvṛttā ratanā trayaḥ||42||
buddho dharmaśca saṁghaśca ityetadratanatrayam|
parasparāṁ gataḥ śabdo yāvad brahmapurālayam||43||
vartitaṁ virajaṁ cakraṁ lokanāthena tāyinā|
utpannā ratanā trīṇi loke paramadurlabhā||44||
kauṇḍinyaṁ prathamaṁ kṛtvā pañcakāścaiva bhikṣavaḥ|
ṣaṣṭīnāṁ devakoṭīnāṁ dharmacakṣurviśodhitam||45||
anye cāśītikoṭyastu rūpadhātukadevatāḥ|
teṣāṁ viśodhitaṁ cakṣu dharmacakrapravartane||46||
caturaśītisahasrāṇi manuṣyāṇāṁ samāgatā|
teṣāṁ viśodhitaṁ cakṣu muktā sarvebhi durgatī||47||
daśadiśatu ananta buddhasvaro gacchi tasmiṁ kṣaṇe
ruta madhura manojña saṁśrūyante cāntarīkṣe śubha|
eṣa daśabalena śākyarṣiṇā dharmacakrottamaṁ
ṛṣipatanamupetya vārāṇasī vartito nānyathā||48||
daśa diśita yi keci buddhaśatā sarvi tūṣṇībhutāḥ
teṣa muninaye upasthāyakāḥ sarvi pṛcchī jināṁ|
kimiti daśabalebhi dharmākathā chinna śrutvā rūtaṁ
sādhu bhaṇata śīghra kiṁ kāraṇaṁ tūṣṇībhāvena sthitāḥ||49||
purvabhavaśatebhi vīryābalai bodhi samudāniyā
bahava śatasahasra paścānmukhā bodhisattvā kṛtāḥ|
tena hitakareṇa uttaptatā prāpta bodhiḥ śivā
cakra triparivarta prāvartitā tena tūṣṇībhutāḥ||50||
imu vacana śruṇitva teṣāṁ munīsattvakoṭyaḥ śatā
maitrabala janitva saṁprasthitā agrabodhiṁ śivām|
vayamapi anuśikṣi tasyā mune vīryasthāmodgataṁ
kṣipra bhavema loki lokottamā dharmacakṣurdadāḥ||51||iti||
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-ime bhagavan daśadiglokadhātusaṁnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṁ śrotukāmāḥ| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddhaḥ kiyadrūpaṁ tathāgatena dharmacakraṁ pravartitam? bhagavānāha-gambhīraṁ maitreya dharmacakraṁ grāhānupalabdhitvāt| durdarśaṁ taccakraṁ dvayavigatatvāt| duranubodhaṁ taccakraṁ manasikārāmanasikāratvāt| durvijñānaṁ taccakraṁ jñānavijñānasamatānubaddhatvāt| anāvilaṁ taccakraṁ anāvaraṇavimokṣapratilabdhatvāt| sūkṣmaṁ taccakraṁ anupamopanyāsavigatatvāt| sāraṁ taccakraṁ vajropamajñānapratilabdhatvāt| abhedyaṁ taccakraṁ pūrvāntasaṁbhavatvāt| aprapañcaṁ taccakraṁ sarvaprapañcopārambhavigatatvāt|
akopyaṁ taccakraṁ atyantaniṣṭhatvāt| sarvatrānugataṁ taccakraṁ ākāśasadṛśatvāt| tatkhalu punarmaitreya dharmacakraṁ sarvadharmaprakṛtisvabhāvaṁ saṁdarśanavibhavacakraṁ anutpādānirodhāsaṁbhavacakraṁ anālayacakraṁ akalpāvikalpadharmanayavistīraṇacakraṁ śūnyatācakraṁ animittacakraṁ apraṇihitacakraṁ anabhisaṁskāracakraṁ vivekacakraṁ virāgacakraṁ virodhacakraṁ tathāgatānubodhacakraṁ dharmadhātvasaṁbhedacakram| bhūtakoṭyavikopanacakraṁ asaṅgānāvaraṇacakraṁ pratītyāvatārobhayāntadṛṣṭisamatikramaṇacakraṁ anantamadhyadharmadhātvavikopanacakraṁ anābhogabuddhakāryapratipraśrabdhacakraṁ apravṛtyabhinirvṛtticakraṁ atyantānupalabdhicakraṁ anāyūhāniryūhacakraṁ anabhilāpyacakraṁ prakṛtiyathāvaccakraṁ ekaviṣayasarvadharmasamatāvatāracakraṁ akṣaṇasattvavinayādhiṣṭhānapratyudāvartyacakraṁ advayasamāropaparamārthanayapraveśacakraṁ dharmadhātusamavasaraṇacakram| apremayaṁ taccakraṁ sarvapramāṇātikrāntam| asaṁkhyeyaṁ taccakraṁ sarvasaṁkhyāpagatam| acintyaṁ taccakraṁ cittapathasamatikrāntam| atulyaṁ taccakraṁ tulāpagatam| anabhilāpyaṁ taccakraṁ sarvarutaghoṣavākpathātītam| apramāṇamanupamamupamāgatamākāśasamasadṛśamanucchedamaśāśvataṁ pratītyāvatārāviruddhaśāntamatyantopaśamaṁ tattvaṁ tathāvitathānanyathānanyathībhāvaṁ sarvasattvarutacaraṇam| nigraho mārāṇāṁ parājayastīrthikānāṁ samatikrāmaṇaṁ saṁsāraviṣayādavatāraṇaṁ buddhaviṣaye parijñātamāryapudgalairanubaddhaṁ pratyekabuddhaiḥ parigṛhītaṁ bodhisattvaiḥ stutaṁ sarvabuddhairasaṁbhinnaṁ sarvatathāgataiḥ| evaṁrūpaṁ bhaitreya tathāgatena dharmacakraṁ pravartitaṁ yasya pravartanāttathāgata ityucyate| samyaksaṁbuddha ityucyate| svayaṁbhūrityucyate| dharmasvāmītyucyate| nāyaka ityucyate| vināyaka ityucyate| pariṇāyaka ityucyate| sārthavāha ityucyate| sarvadharmavaśavartītyucyate| dharmeśvara ityucyate| dharmacakrapravartītyucyate| dharmadānapatirityucyate| yajñasvāmītyucyate| suyaṣṭayajña ityucyate| siddhivrata ityucyate| pūrṇābhiprāya ityucyate| deśika ityucyate| āśvāsaka ityucyate| kṣemaṁkara ityucyate| śūra ityucyate| raṇaṁjaha ityucyate| vijitasaṁgrāma ityucyate| ucchritachatradhvajapatāka ityucyate| ālokakara ityucyate| prabhaṁkara ityucyate| tamonuda ityucyate| ulkādhārītyucyate| mahāvaidyarāja ityucyate| bhūtacikitsaka ityucyate| mahāśalyahartā ityucyate| vitimirajñānadarśana ityucyate| samantadarśītyucyate| samantavilokita ityucyate| samantacakṣurityucyate| samantaprabha ityucyate| samantāloka ityucyate| samantamukha ityucyate|
samantaprabhākara ityucyate| samantacandra ityucyate| samantaprāsādika ityucyate| apratiṣṭhānāyūhāniryūha ityucyate| dharaṇīsama ityucyate anunnatāvanatatvāt| śailendrasama ityucyate aprakampyatvāt| sarvalokaśrīrityucyate sarvalokaguṇasamanvāgatatvāt| anavalokitamūrdha ityucyate sarvalokābhyudgatatvāt| samudrakalpa ityucyate gambhīraduravagāhatvāt| dharmaratnākara ityucyate sarvabodhipākṣikadharmaratnapratipūrṇatvāt| vāyusama ityucyate aniketatvāt| asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt| avaivartikadharma ityucyate sarvadharmanirvedhikajñānatvāt| tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt| apsama ityucyate anāvilasaṁkalpanirmalakāyacittavāhitapāpatvāt| ākāśasama ityucyate asaṅgajñānaviṣayānantamadhyedharmadhātugocarajñānābhijñaprāptatvāt| anāvaraṇajñānavimokṣavihārītyucyate nānāvaraṇīyadharmasuprahīṇatvāt| sarvadharmadhātuprasṛtakāya ityucyate gaganasamacakṣuḥpathasamatikrāntatvāt| uttamasattva ityucyate sarvalokaviṣayāsaṁkliṣṭatvāt| asaṅgasattva ityucyate| apramāṇabuddhirityucyate| lokottaradharmadeśika ityucyate| lokācārya ityucyate| lokavaidya ityucyate| lokābhyudgata ityucyate| lokadharmānupalipta ityucyate| lokanātha ityucyate| lokajyeṣṭha ityucyate| lokaśreṣṭha ityucyate| lokeśvara ityucyate| lokamahita ityucyate| lokaparāyaṇa ityucyate| lokapāraṁgata ityucyate| lokapradīpa ityucyate| lokottara ityucyate| lokagururityucyate| lokārthakara ityucyate| lokānuvartaka ityucyate| lokavidityucyate| lokādhipateyaprāpta ityucyate| mahādakṣiṇīya ityucyate| pūjārha ityucyate| mahāpuṇyakṣetra ityucyate| mahāsattva ityucyate| agrasattva ityucyate| varasattva ityucyate| pravarasattva ityucyate| uttamasattva ityucyate| anuttarasattva ityucyate| asamasattva ityucyate| asadṛśasattva ityucyate| satatasamāhita ityucyate| sarvadharmasamatāvihārītyucyate| mārgaprāpta ityucyate| mārgadarśaka ityucyate| mārgadeśika ityucyate| supratiṣṭhitamārga ityucyate| māraviṣayasamatikrānta ityucyate| māramaṇḍalavidhvaṁsakara ityucyate| ajarāmaraśītībhāva ityucyate| vigatatamondhakāra ityucyate| vigatakaṇṭaka ityucyate| vigatakāṅkṣa ityucyate| vigatakleśa ityucyate| vinītasaṁśaya ityucyate| vimatisamuddhaṭita ityucyate| virakta ityucyate| vimukta ityucyate| viśuddha ityucyate| vigatarāga ityucyate| vigatadoṣa ityucyate| vigatamoha ityucyate| kṣīṇāśrava ityucyate| niḥkleśa ityucyate| vaśībhūta ityucyate| suvimuktacitta ityucyate| suvimuktaprajña ityucyate| ājāneya ityucyate| mahānāga ityucyate| kṛtakṛtya ityucyate| kṛtakaraṇīya ityucyate| apahṛtabhāra ityucyate| anuprāptasvakārtha ityucyate| parikṣīṇabhavasaṁyojana ityucyate| samatājñānavimukta ityucyate | sarvacetovaśiparamapāramitāprāpta ityucyate| dānapāraga ityucyate | śīlābhyudgata ityucyate| kṣāntipāraga ityucyate| vīryābhyudgata ityucyate| dhyānābhijñaprāpta ityucyate| prajñāpāraṁgata ityucyate| siddhapraṇidhāna ityucyate| mahāmaitravihārītyucyate|
mahākaruṇāvihārītyucyate| mahāmuditāvihārītyucyate| mahopekṣāvihārītyucyate| sattvasaṁgrahaprayukta ityucyate| anāvaraṇapratisaṁvitprāpta ityucyate| pratiśaraṇabhūta ityucyate| mahāpuṇya ityucyate| mahājñānītyucyate| smṛtimatigatibuddhisaṁpanna ityucyate| smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgasamarthavidarśanālokaprāpta ityucyate| uttīrṇasaṁsārārṇava ityucyate| pāraga ityucyate| sthalagata ityucyate| kṣemaprāpta ityucyate| abhayaprāpta ityucyate| marditakleśakaṇṭaka ityucyate| puruṣa ityucyate| mahāpuruṣa ityucyate| puruṣasiṁha ityucyate| vigatabhayalomaharṣaṇa ityucyate| nāga ityucyate| nirmala ityucyate| trimalamalaprahīṇa ityucyate| vedaka ityucyate| traividyānuprāpta ityucyate| caturoghottīrṇa ityucyate| pāraga ityucyate| kṣatriya ityucyate| brāhmaṇa ityucyate| ekaratnachatradhārītyucyate| vāhitapāradharma ityucyate| bhikṣurityucyate| bhinnāvidyāṇḍakośa ityucyate| śramaṇa ityucyate| arthasaṅgapathasamatikrānta ityucyate| śrotriya ityucyate| niḥsṛtakleśa ityucyate| balavānityucyate| daśabaladhārītyucyate| bhagavānityucyate| bhāvitakāya ityucyate| rājātirāja ityucyate| dharmarāja ityucyate| varapravaradharmacakrapravartyanuśāsaka ityucyate| akopyadharmadeśaka ityucyate| sarvajñajñānābhiṣikta ityucyate| asaṅgamahājñānavimalaviruktapaṭṭabaddha ityucyate| saptabodhyaṅgaratnasamanvāgata ityucyate| sarvadharmaviśeṣaprāpta ityucyate| sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate| bodhisattvamahāsattvaputraparivāra ityucyate| suvinītavinaya ityucyate| suvyākṛtabodhisattva ityucyate| vaiśravaṇasadṛśa ityucyate| saptāryadhanaviśrāṇitakośa ityucyate| tyaktatyāga ityucyate| sarvasukhasaṁpattisamanvāgata ityucyate| sarvābhiprāyadātetyucyate| sarvalokahitasukhānupālaka ityucyate| indrasama ityucyate| jñānabalavajradhārī ityucyate| samantanetra ityucyate| sarvadharmānāvaraṇajñānadarśītyucyate| samantajñānavikurvaṇa ityucyate| vipuladharmanāṭakadarśanapraviṣṭa ityucyate| candrasama ityucyate| sarvajagadatṛptadarśana ityucyate| samantavipulaviśuddhaprabha ityucyate| prītiprāmodyakaraprabha ityucyate| sarvasattvābhimukhadarśanābhāsa ityucyate| sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate| mahāvyūha ityucyate| śaikṣāśaikṣajyotirgaṇaparivāra ityucyate| ādityamaṇḍalasama ityucyate| vidhūtamohāndhakāra ityucyate| mahāketurāja ityucyate| apramāṇānantaraśmirityucyate| mahāvabhāsasaṁdarśaka ityucyate| sarvapraśnavyākaraṇanirdeśāsaṁmūḍha ityucyate| mahāvidyāndhakāravidhvaṁsanakara ityucyate| mahājñānālokavilokitabuddhinirvikalpa ityucyate| mahāmaitrīkṛpākaruṇāsarvajagatsamaraśmipramuktapramāṇaviṣaya ityucyate|
prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate| brahmasama ityucyate| praśānteryāpatha ityucyate| sarveryāpathacaryāviśeṣasamanvāgata ityucyate| paramarūpadhārī ityucyate| asecanakadarśana ityucyate| śāntendriya ityucyate| śāntamānasa ityucyate| śamathasaṁbhāraparipūrṇa ityucyate| uttamaśamathaprāpta ityucyate| paramadamaśamathaprāpta ityucyate| śamathavidarśanāparipūrṇasaṁbhāra ityucyate| gupto jitendriyo nāga iva sudānto hrada ivāccho'nāvilo viprasanna ityucyate| sarvakleśavāsanāvaraṇasuprahīṇa ityucyate| dvātriṁśanmahāpuruṣalakṣaṇasamanvāgata ityucyate| paramapuruṣa ityucyate| aśītyanuvyañjanaparivāravicitraracitagātra ityucyate| puruṣarṣabha ityucyate| daśabalasamanvāgata ityucyate| caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate| śāstetyucyate| aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate| aninditakāyavāṅmanaskarmānta ityucyate| sarvākāravaropetasupariśodhitajñānadarśanamaṇḍalatvācchūnyatāvihārītyucyate| pratītyasamutpādasamatābhisaṁbodhādānimittavihārītyucyate| paramārthasatyanayaprativedhādapraṇihitavihārītyucyate| sarvaprasthānāliptatvādanabhisaṁskāragocara ityucyate| sarvasaṁskārapratipraśrabdhatvādbhūtavādītyucyate| bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate| tathatādharmadhātvākāśalakṣaṇālakṣaṇaviṣayatvādaraṇyadharmasupratilabdha ityucyate| māyāmarīcisvapnodakacandrapratiśrutkapratibhāsasamatāsarvadharmavihāritvādamoghadarśanaśravaṇa ityucyate|
parinirvāṇahetujanakatvādamoghapadavikramītyucyate| sattvavinayaparākramavikrāntatvādutkṣiptaparikheda ityucyate| avidyābhavatṛṣṇāsamucchinnatvātsthāpitasaṁkrama ityucyate| nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate| sarvamāraviṣayacaryānanuliptatvāduttīrṇakāmapaṅka ityucyate| kāmadhātusamatikrāntatvātpātitamānadhvaja ityucyate| rūpadhātusamatikrāntatvāducchritaprajñādhvaja ityucyate| ārupyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate| dharmakāyajñānaśarīratvānmahādruma ityucyate| anantaguṇaratnajñānasaṁkusumitavimuktiphalasusaṁpannatvādudumbarapuṣpasadṛśa ityucyate| durlabhaprādurbhāvadarśanatvāccintāmaṇiratnamaṇirājasama ityucyate| yathānayanirvāṇabhiprāyasupratipūraṇatvātsupratiṣṭhitapāda ityucyate| dīrgharātraṁ tyāgaśīlatapovratabrahmacaryadṛḍhasamādānācalāprakampyatvādvicitrasvastikanandyāvarta-
sahasrācakrāṅkitapādatala ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṁ cāparityāgatvādāyatapārṣṇirityucyate| dīrgharātraṁ prāṇātipātoparatatvāddīrghāṅgulītyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁparasattvasamādāyanatvādbahujanatrātetyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁguṇavarṇasaṁprakāśanatvānmṛdutaruṇahastapāda ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīra-parikarmaparikhedatvājjālāṅgulīhastapāda ityucyate| dīrgharātraṁ dānapriyavadyatārthakriyāsamānārthatāsaṁgrahavastujālena sattvasaṁgrahakauśalyaṁsuśikṣitatvāducchaṅgapāda ityucyate| dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraro-
maharṣaṇaparasattvasaṁharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate| dīrgharātraṁ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṁ ca sattvānāṁ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate|
dīrgharātraṁ śramaṇabrāhmaṇānāṁ tadanyeṣāṁ ca brahmacāriṇāṁ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇa-saṁprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate| dīrgharātraṁ hastasaṁyatapādasaṁyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarma-
samanvāgatatvānnyagrodhaparimaṇḍala ityucyate| dīrgharātraṁ bhojanamātrāṁ jñātā alpāhāratodārasaṁyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇa-
pratisaṁskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṁsparśasukumāravastrāstīrṇaśayanāsanānu-
pradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate| dīrgharātraṁ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇa-
varṇasaṁprakāśanatayā tathāgatacaityatathāgatapratimānāṁ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṁkārasuvarṇabhājanasu-varṇavastrānupradānatvādekaikanicitaromakūpa ityucyate| dīrgharātraṁ paṇḍitopasaṁkramaṇakiṁkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharma-
paripṛcchanārthamīmāṁsanaparitulanāsaṁmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarā-
samuddharaṇasaṁprayogatvātsaptotsada ityucyate| dīrgharātraṁ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṁpradānakūpapuṣkariṇīśītajala-parīpūrṇamahājanopabhogānupradānatvātsiṁhapūrvārdhakāya ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhava-
śaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṁsa ityucyate| dīrgharātraṁ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissarga-mantrasvārakṣitavākkarmāntatvātsusaṁvṛtta- skandha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ pratyutthānapratyudramanābhivādanakāmānāṁ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśala-dharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṁdhāraṇasarvakuśalacaryāsamādāpana pūrvaṁgamatvātsiṁhahanurityucyate| dīrgharātraṁ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṁkrāntānāṁ cāvimānanājihmīkaraṇāvikṣepaṁ sarveṣāṁ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṁśatsamadanta ityucyate| dīrgharātraṁ piśunavacanaparivarjanabhedamantrāgrahaṇasaṁdhisāmagrīrocanasamagrāṇāṁ cedācittena piśunavacanavigarhaṇasaṁdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate| dīrgharātraṁ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipāka-
saṁvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṁpradānasumanā-
vārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānu-
pradānatvādaviraladanta ityucyate|
dīrgharātraṁ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāpara-
chidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvā-
drasarasāgravānityucyate| dīrgharātraṁ sarvasattvāviheṭhanāvihiṁsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate| dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭuka-
parābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjana-
maitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṁgamasarvendriyaprahlāda-
karaṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate| dīrgharātraṁ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṁgamasaṁprekṣaṇājihmī-karaṇaprasannendriyatathāgatacaityānimiṣanayanasaṁprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍha-
samādānatvādgopekṣanetra ityucyate| dīrgharātraṁ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukha-
vivarjanasmitamukhasarvakalyāṇamitropasaṁkramaṇābhimukhapūrvaṁgamasarvakuśalopacayā-
vaivartikatvāprabhūtajihva ityucyate| dīrgharātraṁ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddha-
dharmabhāṇakāpramāṇaguṇavarṇasaṁprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṁ teṣāṁ ca dharmāṇāmarthapadaprabhedaparasattvasaṁprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ mūrdhnāṁ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṁ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate| dīrgharātraṁ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṁ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇa-kamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpa-sarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattva-
bodhacittāmukhīkaraṇakuśalasaṁbhāraviśeṣatvānmahāsthāmaprāpta ityucyate| mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate| koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate| daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate|
sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayoga-
tvātsthānajñānabalopeta ityucyate| atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvā-
datītānāgatapratyutpannasarva-karmasamādānahetuvipākajñānabalopeta ityucyate| sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate| anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate| anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarva-
niravaśeṣādhimuktijñānabalopeta ityucyate| sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate| sarvadhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhi-
samāpattisaṁkleśavyavadānavyavasthāpanajñānabalopeta ityucyate| anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate| niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate| sarvaṁvāsanānusaṁdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṁdhigatanira-
vaśeṣasarvāśravakṣayajñānabalopeta ityucyate|
niravaśeṣasarvadharmābhisaṁbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānnira-
vaśeṣasarvadharmābhisaṁprabuddhatijñārohaṇasadevaloke'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate| sarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāpta ityucyate | nairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāpta ityucyate | savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāpta ityucyate| askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate| arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate| aviratatvādavirata ityucyate|
sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇa-
buddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate| amuṣitasmṛtitvādamuṣitasmṛtirityucyate| nānātvasaṁjñāvigatatvānnānātvasaṁjñāvigata ityucyate| sarvacittasamāhitasumāhitasattvātsarvacittasamāhitasusamāhita ityucyate| apratisaṁkhyāsamupekṣakatvādapratisaṁkhyāsamupekṣaka ityucyate| chandasaṁskārasamādhyaparihīnatvācchandasaṁskārasamādhyaparihīna ityucyate| vīryasaṁskārasamādhyanāchedyāparihīnavīryatvādvīryasaṁskārasamādhyaparihīnavīrya ityucyate| smṛtyaparihīnatvādaparihīnasmṛtirityucyate| aparihīnaprajñatvādaparihīnaprajña ityucyate| vimuktyaparihīnatvādaparihīnavimuktirityucyate| vimuktijñānadarśanāprahīnatvādaparihīnavimuktijñānadarśana ityucyate| sarvakāyakarmavākkarmamanaskarmajñānapūrvaṁgamajñānānuparivartisamanvāgatatvātsarvakāyavāṅbha-
manaskarmajñānapūrvaṁgamajñānānuparivartijñānasamanvāgata ityucyate| atītānāgatapratyutpanneṣvadhvasvasaṅgāpratihatajñānadarśanasamanvāgatatvāt tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate| anāvaraṇavimokṣapratilabdhatvādanāvaraṇavimokṣapratilabdha ityucyate| adhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthitatvodadhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthita ityucyate| yathāpratyarhadharmadeśanākuśalatvādyathāpratyarhadharmadeśanākuśala ityucyate|
sarvasvarāṅgamaṇḍalaparamapāramitāprāptatvātsarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate| sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta ityucyate| brahmasvararutaravitanirghoṣa ityucyate| kalaviṅkarutasvara ityucyate| dundubhisaṁgītirutasvara ityucyate| dharaṇītalanirnādanirghoṣasvara ityucyate| sāgaranāgendrameghastanitagarjitaghoṣasvara ityucyate| siṁhavṛṣabhitābhigarjitanirghoṣasvara ityucyate| sarvasattvarutaravitānucaraṇasaṁtoṣaṇasvara ityucyate | asaṅgānāvaraṇasarvaparṣanmaṇḍalābhirādhanasvara ityucyate | ekarutātsarvarutasaṁprāpanasvara ityucyate| brahmendrapūjita ityucyate| devendrasatkṛta ityucyate| nāgendranamaskṛta ityucyate| yakṣendrāvalokitamukhamaṇḍala ityucyate| gandharvendropagīta ityucyate| rākṣasendraprasannendriyāninimiṣanayanasaṁprekṣita ityucyate| asurendrābhipraṇata ityucyate| garuḍendrāvihiṁsāprekṣita ityucyate| kinnarendrābhiṣṭuta ityucyate| mahoragendrābhilaṣitadarśana ityucyate| manujendrābhisaṁpūjita ityucyate| ahargaṇasevita ityucyate| sarvabodhisattvasamādāyakasamuttejakasaṁhaprarṣaka ityucyate| nirāmiṣadharmadeśaka ityucyate| akṣuṇṇapadavyañjanāvandhyadharmadeśaka ityucyate| kālānatikramaṇadharmadeśaka ityucyate| idaṁ tanmaitreya dharmacakrapravartanaṁ tathāgataguṇavarṇapradeśasya yatkiṁcidavatāramātraṁ saṁkṣepeṇa nirdeśitaḥ vistareṇa punamaitreya tathāgataḥ kalpaṁ vā kalpāvaśeṣaṁ vā nirdiśet| na cāsya nirdiśyamānasya paryanto bhavet||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣat—
gambhīraṁ durdṛśaṁ sūkṣmaṁ dharmacakraṁ pravartitam|
yatra mārā na gāhante sarve ca paratīrthikāḥ||52||
anālayaṁ niṣprapañcaṁ anutpādamasaṁbhavam|
viviktaṁ prakṛtīśūnyaṁ dharmacakraṁ pravartitam||53||
anāyūhamaniryūhamanimittamalakṣaṇam|
samatādharmanirdeśaṁ cakraṁ buddhena varṇitam||54||
māyāmarīci svapnaṁ ca dakacandra pratiśrutkā|
yathaite tathā taccakraṁ lokanāthena vartitam||55||
pratītyadharmaotāramanucchedamaśāśvatam|
sarvadṛṣṭisamucchedo dharmacakramiti smṛtam||56||
ākāśena sadā tulyaṁ nirvikalpaṁ prabhāsvaram|
anantamadhyanirdeśaṁ dharmacakramihocyate||57||
astināstivinirmuktamātmyanairātmyavarjitam|
prakṛtyājātinirdeśaṁ dharmacakramihocyate||58||
bhūtakoṭīmakoṭīṁ ca tathatāyāṁ tathatvataḥ|
advayo dharmanirdeśo dharmacakraṁ nirucyate||59||
cakṣuḥ svabhāvataḥ śūnyaṁ śrotaṁ ghrāṇaṁ tathaiva ca|
jihvā kāyaṁ ca cittaṁ ca śūnyātmāno nirīhakaḥ||60||
idaṁ tadīddaśaṁ cakraṁ dharmacakraṁ pravartitam|
bodhayatyabudhān sattvāṁstena buddho nirucyate||61||
svayaṁ mayānubuddho'yaṁ svabhāvo dharmalakṣaṇam|
ṛte paropadeśena svayaṁbhūstatha cakṣumān||62||
sarvadharmavaśiprāpto dharmasvāmī nirucyate|
nayānayajño dharmeṣu nāyakastena cocyate||63||
yathā bhavanti vaineyā vinayāmyamitāṁ janāṁ|
vineyapāramiprāptastena prokto vināyakaḥ||64||
naṣṭamārgā hi ye sattvā mārgaṁ deśemi uttamam|
nayāmi pārimaṁ tīraṁ tasmādasmi vināyakaḥ||65||
saṁgrahāvastujñānena saṁgṛhya janatāmaham|
saṁsārāṭavinistīrṇaḥ sārthavāhastato hyaham||66||
vaśavartī sarvadharmeṣu tena dharmeśvaro jinaḥ|
dharmacakraṁ pravartitvā dharmarājo nirucyate||67||
dharmadānapatiḥ śāstā dharmasvāmī niruttaraḥ|
suyaṣṭayajñasiddhārthaḥ pūrṇāśaḥ siddhamaṅgalaḥ||68||
āśvāsakaḥ kṣemadarśī śūro mahāraṇaṁjahaḥ|
uttīrṇasarvasaṁgrāmo mukto mocayitā prajāḥ||69||
ālokabhūto lokasya prajñājñānaprabhaṁkaraḥ|
ajñānatamaso hantā ulkādhāri mahāprabhaḥ||70||
mahāvaidyo mahājñānī mahākleśacikitsakaḥ|
sattvānāṁ kleśaviddhānāṁ śalyahartā niruttaraḥ||71||
sarvalakṣaṇasaṁpannaḥ sarvavyañjanaśobhitaḥ|
samantabhadrakāyena hīnānāṁ cānuvartakaḥ||72||
daśabhirbalabhirbalavān vaiśāradyaviśāradaḥ|
āveṇikairaṣṭadaśai agrayānī mahāmuniḥ||73||
eṣa saṁkṣepanirdeśo dharmacakrapravartane|
tathāgataguṇavarṇaḥ parītto'yaṁ prakāśitaḥ||74||
buddhajñānamanantaṁ hi ākāśavipulaṁ samam|
kṣapayetkalpa bhāṣanto na ca buddhaguṇakṣayaḥ||75|| iti||
iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4099