The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcamaḥ parivartaḥ
[atha tasmin samaye buddh]kṣetre koṭīśatamārāste [sarve] saparivārā yena bhagavān śākyamuni[stathāgatastenopasaṁkramyāgrato nyaṣīdan|]
[atha māraḥ pāpīmān] yena bhagavāṁstenāñjaliṁ praṇamyaivamāha|
bhagavan śaraṇaṁ yāmi vipra[kṛṣṭena cetasā|
śīghraṁ mocaya bandhānmāṁ dharmacaryāṁ ca sandiśa||
bhagavānāha|
na cāhaṁ tvāñca] vāremi gacchantaṁ cāgataṁ punaḥ|
mārgaṁ tvaṁ yat prajānīṣe gaccha yena [yathecchasi]||
[pāpīmānāha|
yadāhaṁ gantumicchāmi sānandaṁ viṣayaṁ svakam|
pacabhirbandhanairbaddhamātmānamīkṣe gautama||]
bhagavānāha|
sarva kalpa prahī[ṇā me mukto'hamiha bandhanāt|
hiṁsā caiva mayā tyaktā sattvān bandhācca mocaye||
atha bhagavān buddha]cakṣuṣā sarvamidaṁ buddhakṣetraṁ kṣitigaganasthaiḥ satvaiḥ paripūrṇamava[lokya evamāha|
prahāya saṁśayān] sarvān tūṣṇīṁ bhūtvā tadantaram|
[śṛṇu hi vacanaṁ me'dya sarvaṁ tvaṁ susamāhitaḥ||]
durlabho loke saṁbuddho dharmasaṁghaḥ sudurlabhaḥ|
[durlabhā śraddhādhimuktirbodhicaryā sudurlabhā||
durlabhaṁ lokanāthāsyād dharmasya śravaṇaṁ tathā|]
durlabhaḥ[sa]mayo hyekaḥ kṣāntiryatra niṣevyate||
[loke hi durlabhaṁ pāpasaṅkalpasya prahāṇakam||
duralabhaṁ cittadamanaṁ durlabhā śūnyabhāvanā|
durlabhā bo]dhicaryā vai yathā cīrṇā mayā purā||
deśayiṣyāmi yuṣmākaṁ puṣpamātra[midaṁ tataḥ|
yuṣmākaṁ bhāṣayiṣyāmi yena bo]dhiḥ samṛdhyate| |
kumalāṁstrīn prahāyeha śāstuḥ śṛṇuta bhāṣitam|
[oghānāṁ pāravādī tvaṁ tṛṣṇājālaṁ parityaja ||
trivimokṣe ca saṁsthāya trisaṁvarasthito bhava|]
[trai]dhātukāśca ye kleśāstānaśeṣān vidhunīhi||
triratnavaṁśapūjārthaṁ yūyaṁ..... ..... .....|
..... ..... ..... prahāsyati viśeṣataḥ||
traidhātukavinirmuktāṁ kṣāntiṁ lapsyati śāmikīm|
caturdiśi..... ..... ..... .....||
cakṣūrūpaprasaṅgena kāyavāk cetanāvṛtaiḥ|
caturdhyānavihīnaiśca..... ..... .....||
..... ..... .....viparyāsacatuṣṭayāt|
mocayanti ca te sattvāṁścaturoghebhya īśvaraḥ||
..... ..... ..... .....
..... ..... ..... [bodhisattva] viśāradaḥ||
samprajñānena chindanti sattvānāṁ bhavabandhanam|
pañcaskandhapari[jñāna]..... ..... .....
..... ..... .....deśayet kṣipraṁ buddhānāṁ yūyamagrataḥ|
prahāya pāpaṁ niḥśeṣaṁ pāraṁ yāsyaku[tobhayam]||
..... ..... ..... vaśena hi|
pāpamitraprahīṇāstu pāpadṛṣṭivivarjitāḥ||
smṛtvā saṁsāra [duḥkhaṁ]..... ..... .....|
.......[niḥsvabhā]vo'sti na dravyaṁ nāpi lakṣaṇam||
ṣaḍindriyaṁ yathā śūnyaṁ kārako'tra na vidyate|
ṣaṭ sparśāyatanānyevaṁ śūnyānyapi vijānatha||
bhāvametaṁ nirīkṣadhvaṁ ya..... [nirīha]kāḥ|
yairjñātā nirjarāste vai eṣa mārgo hyanuttaraḥ||
..... ..... ..... .....
..... ..... ..... .....
trayodaśākāra ..... ..... .....|
..... ..... ..... .....||
[tasmin samaye bhaga]vataḥ apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda.....| aprameyāsaṁkhyeyākṣobhyagaṅgānadīvālukopamā aśūnyāḥ śūnyāsu pañca kaṣāyeṣu.....aprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nirā[miṣa]..... [vi]citrāṁ samādhikṣāntidhāraṇīṁ pratilebhire| iha buddhakṣetrasaṁnipatitaḥ ..... pratilābho'bhūt| tribhiryānairaprameyāsaṁkhyeyāḥ sattvā niryāṇamavāptāḥ.....| [atha bodhisattvo mahāsattvaḥ jyotīrasa ṛṣīḥ saṁhṛṣṭaḥ padmāsa]naṁ puṣpasaṁcchannamabhinirmīya tasya padmasyāropaṇārthaṁ yena bhagavān [tena prāñjaliṁ kṛtvedamavocat|
sarvalokaṁ] samīkṣya dharmasetuṁ sṛjasva sacarācaraloke|
kṣetraṁ samīkṣya pūrṇaṁ kṛta ..... .....||
[kle]śahatānāṁ prajñopāyau pratidarśayāpratimapadme|
abhiruhya nātha pra[varṣa dharmavṛṣṭim].......
..... ..... ..... .....
..... ..... ..... .....
lakṣaṇaparivarto nāma pañcamaḥ||5||
Links:
[1] http://dsbc.uwest.edu/node/4138