Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prajñāpāramitāhṛdayasūtram [saṁkṣiptamātṛkā]

prajñāpāramitāhṛdayasūtram [saṁkṣiptamātṛkā]

Bibliography
Title: 
Mahāyāna-sūtra-saṁgrahaḥ ( part 1) [1]
Editor: 
Vaidya, P.L
Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1961

prajñāpāramitāhṛdayasūtram [saṁkṣiptamātṛkā]

Parallel Devanagari Version: 
प्रज्ञापारमिताहृदयसूत्रम् [संक्षिप्तमातृका] [2]

prajñāpāramitāhṛdayasūtram|
[saṁkṣiptamātṛkā]

|| namaḥ sarvajñāya||

āryāvalokiteśvarabodhisattvo gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ caramāṇo vyavalokayati sma| pañca skandhāḥ, tāṁśca svabhāvaśūnyān paśyati sma||

iha śāriputra rūpaṁ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṁ sā śūnyatā, yā śūnyatā tadrūpam||

evameva vedanāsaṁjñāsaṁskāravijñānāni||

ihaṁ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ| tasmācchāriputra śūnyatāyāṁ na rūpam, na vedanā, na saṁjñā, na saṁskārāḥ, na vijñānāni| na cakṣuḥśrotraghrāṇajihvākāyamanāṁsi, na rūpaśabdagandharasaspraṣṭavyadharmāḥ| na cakṣurdhāturyāvanna manodhātuḥ||

na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṁ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṁ na prāptitvam||

bodhisattvasya(śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ||

tasmājjñātavyaḥ prajñāpāramitāmahāmantro mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṁgate bodhi svāhā||

iti prajñāpāramitāhṛdayasūtraṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • prajñāpāramitā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6211

Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D-%E0%A4%B8%E0%A4%82%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%83%E0%A4%95%E0%A4%BE