Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 ābharaṇaparivarto navamaḥ

9 ābharaṇaparivarto navamaḥ

Parallel Devanagari Version: 
९ आभरणपरिवर्तो नवमः [1]

9 ābharaṇaparivarto navamaḥ|

atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṁ śuddhodanamupasaṁkramyaivamāha-yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti| taṁ rājā āha-bāḍham| gāḍhaṁ kriyatāmiti||

tatra rājñā śuddhodanena pañcamātraiśca śakyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan| tadyathā-hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṁkṛtā hārāḥ kaṭakā harṣā mukuṭāni| kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ-hanta deva maṇḍyatāṁ kumāra iti| rājā āha-alamalaṁkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ| mayāpi (kumārasya) sarvābharaṇāni kāritāni| te'vocan-saptasaptarātriṁdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu| tato'smākamamogho vyāyāmo bhaviṣyatīti||

tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṁ tatra bodhisattvo nirgato'bhūt| tatra mahāprajāpatyā gautamyā bodhisattvo'ṅke gṛhīto'bhut| aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan, tāni bodhisattvasya kāye ābadhyante sma| tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan, na bhāsante sma, na tapanti sma, na virocanti sma| tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate, evameva tānyābharaṇāni bodhisattvasya kāyaprabhayāspṛṣṭāni na bhāsante na tapanti na virocante sma| evaṁ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma, sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ||

tatra vimalā nāmodyānadevatā sā audārikamātmabhāvamabhisaṁdarśya purataḥ sthitvā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ śākyagaṇaṁ gāthābhirabhibhāṣate sma—

sarveyaṁ trisahasra medinī sanagaranigamā

pūrṇā kāñcanasaṁcitā bhavet surucira vimalā|

ekā kākiṇi jāmbukāñcane bhavati upahatā

nā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ||1||

jāmbūkāñcanasaṁnibhā punarbhavet sakara iya mahī

rome ābha pramukta nāyake hirisiribharite|

nā bhāsī na tapī na śobhate na ca prabhavati

ābhāye sugatasya kāyi no bhavati yatha masiḥ||2||

sve tejena ayaṁ svalaṁkṛto guṇaśatabharito

no tasyābharaṇā virociṣū suvimalavapuṣaḥ|

candrasūryaprabhāśca jyotiṣā tatha maṇijvalanāḥ

śakrabahmaprabhā na bhāsate purata śirighane||3||

yasyā lakṣaṇi kāyu citritaḥ purimaśubhaphalaiḥ

kiṁ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ|

apanethā bharaṇā ma heṭhatā abudha budhakaraṁ

nāyaṁ kṛttimabhūṣaṇārthika paramamatikaraḥ||4||

ceṭasyābharaṇāni dethime surucira vimalā

sahajāto ya subhūṣi chandako nṛpatikulaśubhe|

tuṣṭā śākiya vismitāśca abhavanpramuditamanaso

vṛddhiḥ śākyakulanandasya cottamā bhaviṣyati vipulā||5||

ityuktvā sā devatā bodhisattvaṁ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt||

|| iti śrīlalitavistare ābharaṇaparivarto nāma navamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4055

Links:
[1] http://dsbc.uwest.edu/node/4082