Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśabhūmikasūtre gāthāvibhāgaḥ -1 pramuditā nāma prathamā bhūmiḥ

daśabhūmikasūtre gāthāvibhāgaḥ -1 pramuditā nāma prathamā bhūmiḥ

Parallel Devanagari Version: 
दशभूमिकसूत्रे गाथाविभागः - १ प्रमुदिता नाम प्रथमा भूमिः। [1]

Daśabhūmikasūtre gāthāvibhāgaḥ |

1 pramuditā nāma prathamā bhūmiḥ |

upakramaḥ |

te śukladharmupacitāḥ kuśalopapetāḥ

paryupāsitāḥ sugatamaitrakṛpānukūlāḥ |

adhimuktyudāra kuśalāśaya śuddhabhāvā-

ścittaṁ janenti atulaṁ jinajñānahetoḥ || 1 ||

sarvajñabuddhabalaśodhanavīryasthāmā

jinadharmaniṣpattijagatparitrāyaṇārthāḥ |

mahākṛpocayavartanadharmacakraṁ

jinakṣetraśodhamupapadyati cittaśreṣṭham || 2 ||

tryadhvaikavīkṣaṇavibuddhananirvikalpā

nānāvidhe jagati kālaviśodhanārtham |

saṁkṣepasarvaguṇa eṣitu nāyakānām

ākāśatulya samudeti udāracittam || 3 ||

prajñādhipatya kṛpapūrvamupāyayuktam

adhimukti - āśaya - viśuddha - balāpramāṇam |

āsaṅgatābhimukhatā - aparapraṇeyaṁ

samatopapeta - sugataṁ varacittajātam || 4 ||

sahajāticittaratanaṁ sugatātmajānām

atikrānta bālacari buddhacari hyupetaḥ |

jātaḥ kule daśabalāna anodyapadyaḥ

samatāṁ jine anugato niyatāgrabodhiḥ || 5 ||

ekasmi citta upapadyati bhūmilābho

bhavate acalyu girirājasamāśayaśca |

prāmodyaprītibahulaśca prasādavāṁśca

utsāhavegavipulaḥ sadudagracittaḥ || 6 ||

saṁrambhahiṁsavigataśca akrodhanaśca

hrīgauravārjavataraśca susaṁvṛtaśca |

jagatāyanaṁ smarati apratimānajñānaṁ

prītiṁ janetyupagataspṛhameta sthānam || 7||

pañcā bhayā apagatāḥ sahabhūmilābho

ājīvikā maraṇa kīrtyatha durgatiśca |

parṣadbhayaṁ ca vigataṁ tatha chambhitatvaṁ

kiṁ kāraṇaṁ tatha hi ātmaniketu nāsti || 8 ||

te chambhitatvavigatāḥ kṛpamaitrayuktāḥ

śraddhāsagauravahriyopagatā guṇāḍhyāḥ |

rātriṁdivaṁ kuśalapakṣa niṣevamāṇāḥ

satyārtha dharmaniratā na tu kāmabhogaiḥ || 9 ||

śrutadharmacintakuśalā aniketacittā

lābhādaśīcittagatā uta bodhicittāḥ |

jñānābhilāṣi balaśodhanabuddhadharmā

eṣanti pāramita varjitamāyaśāṭhyāḥ || 10 ||

yathāvādinastathakriyāḥ sthitasatyavākyā

na tu dūṣaṇā jinakule cari bodhiśikṣām |

lokakriyāya vigatā niratā jagārthaṁ

śuklairatṛpta bhumayottarimārabhante || 11 ||

te eva dharmaniratā guṇārthayuktā

abhinirharanti praṇidhiṁ jinadarśanāya |

saddharmadhāraṇa upasaṁkramaṇā ṛṣiṇām

abhinirharanti praṇīdhiṁ varacārikāyām || 12 ||

paripākasattvapariśodhanabuddhakṣetraṁ

te cāsya kṣetra sphuṭikā jinaaurasehi |

ekāśayā jinasutehi amoghatāyāḥ

sarvatra bālapathi buddhiya hetumarthe || 13 ||

etāṁśca naikapraṇidhīnabhinirharanti

te co anantavipulāya anantatāyai |

ākāśadhātusattvadharmatanirvṛtaṁ ca

loko hyaniṣṭha jinamutpadi jñānabhūmī || 14 ||

cittasya no viṣayajñānapraveśaniṣṭhā

yā vartani trividhaniṣṭha jagatyanantā |

praṇidhānaniṣṭhitu bhavenna mamaivarūpā

yatha eta niṣṭha tatha carya samā labheyam || 15 ||

evaṁ sunirhṛtasumārdavasnigdhacittāḥ

śraddheta buddhaguṇa sattva vilokayantaḥ |

prītyāntulambhupagataḥ kṛpamaitratāṁ ca

paritāyitavya maya sattva dukhārditāni || 16 ||

teṣārthi tyāga vividhaṁ puna ārabhante

rājyaṁ varaṁ vividharatnahayān gajāṁśca |

śirahastapādanayanā svakamātmamāṁsaṁ

sarvaṁ tyajanti na ca dīnamanā bhavanti || 17 ||

eṣanti śāstra vividhānna ca khedamenti |

śāstrajña lokacaritānyanuvartayanti |

lokajñatāmupagatā hriyatā dhṛtiṁ ca

pūjyanti cāpratisamān gurugauraveṇa || 18 ||

eṣābhiyuktavidunā divarātri nityam

uttapyate kuśala svarṇa yathaiva agnau |

so cāpi eva parikarma daśāna bhūmī

kṛtvā asaṅgatamupeti aviṣṭhihantā || 19 ||

yatha sārthavāha mahasārthahitāya yukto

pucchitva mārgaguṇa kṣematamabhyupeti |

emeva bhūmi prathamā sthita bodhisattvaḥ

kṛtaniṣkramo daśabhibodhimupetyasaṅgaḥ || 20 ||

atra sthitā guṇadharā nṛpatī bhavanti

dharmānuśāsaka ahiṁsaka maitrayuktāḥ |

jambudhvajaṁ sakalarājya praśāsayantaḥ

sthāpenti tyāgi janatāṁ varabuddhajñāne || 21 ||

ākāṅkṣamāṇa vṛṣabhā vijahitva rājyaṁ

jinaśāsane upagatāścari ārabhantaḥ |

labdhvā samādhiśata buddhaśataṁ ca paśyi

kampenti kṣetraśatu bhāsi atikramanti || 22 ||

śodhyanti sattvaśata dharmamukhān viśanti

praviśanti kalpaśatakāyaśataṁ nidarśi |

pūrṇaṁ śataṁ jinasutāna nidarśayanti

bhūyottari praṇidhiśreṣṭhabalāpramāṇāḥ || 23 ||

ityeṣā prathamā bhūmirnidiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṁ bodhisattvānanutamā || 24 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4006

Links:
[1] http://dsbc.uwest.edu/node/3984