The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kṣemeti 79|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena rājā prasenajitkauśalo rājā ca brahmadatta ubhāvapyetau parasparaviruddhau|| yāvadrājā prasenajitkauśalaḥ svaviṣayaparyattaṁ gatvā kāṣṭhavāṭaṁ baddhvāvasthito rājā brahmadattaśca turaṅgabalakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ nadyāḥ kūle kāṣṭhavāṭaṁ baddhvāvasthitaḥ|| yāvadrājñā prasenajitkauśalena tatraivāgramahīṣī nītā| sa tayā sārdha krīḍati ramate paricārayati| brahmadatto 'pi devyā saha krīḍati ramate paricārayati| yenaikadivasa eva rājñaḥ prasenajitkauśalasya duhitā jātā brahmadattasya putraḥ|| yāvadubhayorapi rājñoḥ skandhāvāre* * * * * * * * * * * * * * * * * * * * * pravartate yenāyamevaṁvidha utsava iti| tairākhyātaṁ rājño brahmadattasya putro jāta iti| brahmadattenāpi tathaiva pṛṣṭam| kathayatti rājñaḥ prasenajito duhitā jāteti|| tato rājñāṁ brahmadattena rājñaḥ prasenajito dūtasaṁpreṣaṇaṁ kṛtam| śrutaṁ mayā yathā tava duhitā jāteti diṣṭyā vardhase asmākamapi putro jātaḥ kiṁ tu dīyatāmeṣā dārikā mama putrāya evaṁ kṛte sāṁbandhike yāvajjīvaṁ vairotsargaḥ kṛto bhaviṣyatīti| rājñā prasenajitā pratijñātamevaṁ bhavatviti|| tatastābhyāṁ parasparaṁ prītau kṛtāyāṁ kṣeme jāte rājñā brahmadattena dārakasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitaṁ kṣemaṁkara iti rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṁ kṛtvā kṣemeti nāmadheyaṁ kṛtam| tāvubhāvapyunnītau vardhitau| yāvatkrameṇa mahāttau ||
atha sa dārako dārikāyā hārārdhahāramālāṁvadhnan kaṇṭhemaṇīnpreṣayati yadāsau dārikā mahatī saṁvṛttā| tayā te pṛṣṭāḥ kuta etāni prābhṛtānyāgacchatti| preṣyairvistareṇa sa vṛttātta āveditaḥ| śrutvā ca pitaraṁ vijñāpayāmāsa| tāta nāhaṁ kāmairarthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṁ tāteti|| rājā kathayati| naitaddārike śakyaṁ mayā kartuṁ yasmāttava janmani mama kṣemaṁ jātamiti|| tato rājñā prasenajitā kauśalena rājño brahmadattasya dūtasaṁpreṣaṇaṁ kṛtam| eṣā me dārikā pravrajitumicchati āgatyaināṁ gṛhāṇeti| yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ saptame 'hani āgacchāmīti yatte kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti|| eṣa vṛttāttaḥ kṣemayā dārikayā śrutaḥ saptame divase vivāho bhaviṣyatīti| tataḥ kṣemā bhītā trastā saṁvigrā āhṛṣṭaromakūpā śaraṇapṛṣṭhamabhiruhya jetavanābhimukhī buddhaṁ bhagavattamāyācituṁ pravṛttā| āha ca|
kṛpakaruṇavihāro dhyāyamāno maharṣiḥ
praśamadamavidhijñaḥ pāpahaḥ śāttacittaḥ|
mama vidhivadapāyānmocaya tvaṁ hi nāthaḥ
śaraṇamupagatāhaṁ lokanāthaṁ hyanāthā||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāmekavīrāṇāmadvitīyānāmadvayavādināṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturodhottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumādyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiviśiṣṭānāṁ trīrātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
atha bhagavānkṣemāyā vinayakālamavekṣya ṛdyā upasaṁkrāttaḥ| upasaṁkramya tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kṣemayā anāgāmiphalaṁ prāptamabhijñānirhāraśca| atha kṣemā atikrāttakāmadhātau labdhapratiṣṭhā* * * *||
yāvatsaptame divase vivāhakāle saṁprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṁ brāhmaṇena purohitena lājā ghṛtasarpiṣānupradattāḥ| tato dārakadārikāhastasaṁśleṣaṇe kriyamāṇe kṣemā paśyatāmanekeṣāṁ prāṇiśatasahasrāṇāṁ vitatapakṣa iva haṁsarājo gaganatalamabhiruhya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā|| tato rājā prasenajitkauśalo rājā ca brahmadattaḥ kṣemaṅkaraśca rājakumāro 'nye ca kutūhalābhyāgatāḥ sattvā vismayamupagatāḥ pādayornipatya vijñāpayitumārabdhāḥ| marṣaya bhagini ya ete tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti|| atha kṣemā gaganatalādavatīrya janakāyasya puraḥ sthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatī yāṁ śrutvānekaiḥ prāṇiśatasahasraissatyadarśanaṁ kṛtam|| tataḥ kṣemā dārikā pitaramanujñāpya bhagavatsakāśamupasaṁkrāttā bhagavatā ca mahāprajāpatyāḥ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā| tatra bhagavānbhikṣūnāmantrayate sma| eṣā 'grā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ mahāprājñānāṁ mahāpratibhānāṁ yaduta kṣemā bhikṣuṇī||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kṣemayā karmāṇi kṛtāni yena mahāprājñānāṁ mahāpratibhānāmagrā nirdiṣṭā|| bhagavānāha| kṣemayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kṣemayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatrānyatarā śreṣṭhiduhitā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā bhagavataḥ kāśyapasya śāsane dānapradānāni dattāni dvādaśa varṣasahasrāṇi ca brahmacaryavāsaḥ paripālito na ca kaścidguṇagaṇo 'dhigato yasyāstūpādhyāyikāyāḥ sakāśe pravrajitā āsītsā bhagavatā kāśyapena prajñāvatī nirdiṣṭā| tatastayā praṇidhānaṁ kṛtam| yathaiṣā upādhyāyikā prajñāvatīnāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhaṁ śāsane pravrajitvā prajñāvatīnāmagrā bhaveyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yāsau tena kālena tena samayena śreṣṭhiduhitā iyaṁ sā kṣemā bhikṣuṇī| yattayā dānāni pradattāni tenāḍhye kule pratyājātā| yattayā dvādaśa varṣasahasrāṇi vrahmacaryavāsaḥ paripālitastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5785