The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11. śakra-jātakam
āpadapi mahātmanāmaiśvaryasampadvā sattveṣvanukampāṁ na śithilīkaroti| tadyathānuśrūyate-
bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā sātmībhūtapradānadamasaṁyamakaruṇaḥ parahitaniyatakriyātiśayaḥ kadācicchakro devānāmindro babhūva|
surendralakṣmīradhikaṁ rarāja tatsaṁśrayātsphītataraprabhāvā|
harmye sudhāsekanavāṅgarāge niṣaktarūpā śaśinaḥ prabheva||1||
yasyāḥ kṛte ditisutā rabhasāgatāni
diṅnāgadantamusalānyurasābhijagmuḥ|
saubhāgyavistarasukhopanatāpi tasya
lakṣmīrna darpamalinaṁ hṛdayaṁ cakāra||2||
tasya divaspṛthivyoḥ samyakparipālanopārjitāṁ sarvalokānuvyāpinīṁ kīrtisampadaṁ tāṁ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ kalpanāṭopabhīṣaṇataradviradarathaturagapadātinā kṣubhitasāgaraghoranirghoṣeṇa jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena yuddhāyainamabhijagmuḥ|
dharmātmano'pi tu sa tasya parābalepaḥ
krīḍāvighātavirasaṁ ca bhayaṁ janasya|
tejasvitā nayapathopanataḥ kramaśca
yuddhodbhavābhimukhatāṁ hṛdayasya cakruḥ||3||
atha sa mahāsattvasturagavarasahasrayuktamabhyucchritārhadvasanacihnaruciradhvajaṁ vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣaṁ kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvaṁ pāṇḍukambalinaṁ haimaṁ rathavaramabhiruhya mahatā hastyaśvarathapadātivicitreṇa devānīkena parivṛtastadasurasainyaṁ samudratīrānta eva pratyujjagāma|
atha pravavṛte tatra bhīrūṇāṁ dhṛtidāraṇaḥ|
anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ||4||
tiṣṭha naivamitaḥ paśya kvedānīṁ manna mokṣyase|
praharāyaṁ na bhavasītyevaṁ te'nyonyamārdayan||5||
tataḥ pravṛtte tumule sphūrjatpraharaṇe raṇe|
paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam||6||
dānagandhoddhatāmarṣeṣvāpatatsu parasparam|
yugāntavātākalitaśailabhīmeṣu dantiṣu||7||
vidyullolapatākeṣu prasṛteṣu samantataḥ|
ratheṣu paṭunirghoṣeṣūtpātāmbudhareṣviva||8||
pātyamānadhvajacchatraśastrāvaraṇamauliṣu|
devadānavavīreṣu śitairanyonyasāyakaiḥ||9||
atha prataptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī|
rathena viṣṭabhya balaṁ tu vidviṣāṁ surendra ekaḥ samare vyatiṣṭhata||10||
abhyudīrṇaṁ tvāsuraṁ balamatiharṣātpaṭutarotkruṣṭakṣveḍitasiṁhanādamabhipatitamabhisamīkṣya mātalirdevendrasārathiḥ svaṁ ca balaṁ palāyanaparamavetyāpayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa| atha śakro devendraḥ samutpatato ratheṣāgrābhimukhānyabhighātapathāgatāni śālmalīvṛkṣe garuḍanīḍānyapaśyat| dṛṣṭvaiva ca karuṇayā samālambyamānahṛdayo mātaliṁ saṁgrāhakamityuvāca-
ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ|
amī pateyurna yathā ratheṣayā vicūrṇitā vāhaya me rathaṁ tathā||11||
mātaliruvāca-amī tāvanmārṣa samabhiyānti no daityasaṁghā iti| śakra uvāca-tataḥ kim? pariharaitāni samyaggaruḍanīḍānīti| athainaṁ mātaliḥ punaruvāca-
nivartanādasya rathasya kevalaṁ śivaṁ bhavedamburuhākṣa pakṣiṇām|
cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ||12||
atha śakro devendraḥ svamadhyāśayātiśayaṁ sattvaviśeṣaṁ ca kāruṇyaviśeṣāt prakāśayannuvāca-
tasmānnivartaya rathaṁ varameva mṛtyu-
rdaityādhipaprahitabhīmagadābhighātaiḥ|
dhigvādadagdhayaśaso na tu jīvitaṁ me
sattvānyamūni bhayadīnamukhāni hatvā||13||
atha mātalistatheti pratiśrutya turagasahasrayuktaṁ syandanamasya nivartayāmāsa|
dṛṣṭāvadānā ripavastu tasya yuddhe samālokya rathaṁ nivṛttam|
bhayadrutāḥ praskhalitāḥ praṇemurvātābhinunnā iva kālameghāḥ||14||
bhagne svasainye vinivartamānaḥ panthānamāvṛtya ripudhvajinyāḥ|
saṅkocayatyeva madāvalepameko'pyasambhāvyaparākramatvāt||15||
nirīkṣya bhagnaṁ tu tadāsuraṁ balaṁ surendrasenāpyatha sā nyavartata|
babhūva naiva praṇayaḥ suradviṣāṁ bhayadrutānāṁ vinivartituṁ yataḥ||16||
saharṣalajjaistridaśaiḥ surādhipaḥ sabhājyamāno'tha raṇājirācchanaiḥ|
abhijvalaccāruvapurjayaśriyā samutsukāntaḥpuramāgamat puram||17||
evaṁ sa eva tasya saṁgrāmasya vijayo babhūva| tasmāducyate-
pāpaṁ samācarati vītaghṛṇo jaghanyaḥ
prāpyāpadaṁ saghṛṇa eva tu madhyabuddhiḥ|
prāṇātyaye'pi tu na sādhujanaḥ svavṛttiṁ
velāṁ samudra iva laṅghayituṁ samarthaḥ||18||
tadevaṁ devarājyaṁ prāṇānapi parityajya dīrgharātraṁ paripālitāni bhagavatā sattvāni| teṣviha prājñasyāghāto na yuktarūpaḥ prāgeva vipratipattiriti prāṇiṣu dayāyattenāryeṇa bhavitavyam| tathā hi dharmo ha vai rakṣati dharmacāriṇamityatrāpyunneyam| tathāgatavarṇe satkṛtya dharmaśravaṇe ceti|
iti śakra-jātakamekādaśam|
Links:
[1] http://dsbc.uwest.edu/node/5269