The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16
bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam|
saṁskārāḥ saṁsaranti cenna nityāḥ saṁsaranti te|
saṁsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ||1||
pudgalaḥ saṁsarati cetskandhāyatanadhātuṣu|
pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṁsariṣyati||2||
upādānādupādānaṁ saṁsaran vibhavo bhavet|
vibhavaścānupādānaḥ kaḥ sa kiṁ saṁsariṣyati||3||
saṁskārāṇāṁ na nirvāṇaṁ kathaṁcidupapadyate|
sattvasyāpi na nirvāṇaṁ kathaṁcidupapadyate||4||
na badhyante na mucyante udayavyayadharmiṇaḥ|
saṁskārāḥ pūrvavatsattvo badhyate na na mucyate||5||
bandhanaṁ cedupādānaṁ sopādāno na badhyate|
badhyate nānupādānaḥ kimavastho'tha badhyate||6||
badhnīyādbandhanaṁ kāmaṁ bandhyātpūrvaṁ bhavedyadi|
na cāsti tat śeṣamuktaṁ gamyamānagatāgataiḥ||7||
baddho na mucyate tāvadabaddho naiva mucyate|
syātāṁ baddhe mucyamāne yugapadbandhamokṣaṇe||8||
nirvāsyāmyanupādāno nirvāṇaṁ me bhaviṣyati|
iti yeṣāṁ grahasteṣāmupādānamahāgrahaḥ||9||
na nirvāṇasamāropo na saṁsārāpakarṣaṇam|
yatra kastatra saṁsāro nirvāṇaṁ kiṁ vikalpyate||10||
Links:
[1] http://dsbc.uwest.edu/node/4961