The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
yānā'nuttaryaparicchedaḥ pañcamaḥ
ānuttaryaṁprapattau hi punarālambane matam|
samudāgama uddiṣṭaṁ pratipattistu ṣaḍ vidhā||1||
paramā'tha manaskāre anudharme'ntavarjane|
viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||
audāryamāyatatvañca adhikaro'kṣayātmatā|
nairantaryamakṛcchratvaṁ vittatvañca parigrahaḥ||3||
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|
tataśca paramārthena daśa pāramitā matāḥ||4||
dānaṁ śīlaṁ kṣamā vīryaṁ dhyānaṁ prajñā upāyatā|
praṇidhānaṁ balaṁ jñānametāḥ pāramitā daśa||5||
anugraho'vighātaśca karma tasya ca marṣaṇam|
guṇavṛddhiśca sāmarthyamavatāravimocane||6||
akṣayatvaṁ sadā vṛttirniyataṁ bhogapācane|
yathāprajñaptito dharmamahāyānamanaskriyā||7||
bodhisattvasya satataṁ prajñayā triprakārayā|
dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||
saṁyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|
lekhanā pūjanā dānaṁ śravaṇaṁ vācanod grahaḥ||9||
prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|
ameyapuṇyaskandhaṁ hi caritaṁ tad daśātmakam||10||
viśeṣādakṣayatvācca parānugrahato'śamāt|
avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||
vyutthānaṁ viṣaye sārastathāsvādalayoddhavaḥ|
sambhāvanā'bhisandhiśca manaskāre'pyahaṁkṛtiḥ||12||
hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|
vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||
aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|
saṁyogāt saṁstavāccaiva viyogādapyasaṁstavāt||14||
arthasattvamasattvañca vyañjane so'viparyayaḥ|
dvayena pratibhāsatvaṁ tathā cā'vidyamānatā||15||
arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|
tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||
manaskāre'viparyāso dvayaprakhyānakāraṇe|
māyādivadasattvañca sattvañcā'rthasya tanmatam||17||
so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|
sarvasya nāmamātratvaṁ sarvakalpā'pravṛttaye||18||
svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|
dharmadhātuvinirmukto yasmād dharmo na vidyate||19||
sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|
viparyastamanaskārā'vihāniparihāṇitaḥ||20||
tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|
dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||
dvayasyāgantukatvaṁ hi sa ca tatrā'viparyayaḥ|
saṁkleśaśca viśuddhiśca dharmapudgalayorna hi||22||
asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|
pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||
samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|
vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṁjñitaḥ||24||
grāhyagrāhakasaṁkleśavyavadāne dvidhā tridhā|
vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||
bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|
grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||
ajanmasamakālatve sa vikalpadvayā'ntatā|
viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||
vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|
avadhārapradhārā ca prativedhaḥ pratānatā||28||
pragamaḥ praśaṭhatvañca prakarṣālambanammatam|
avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||
samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|
nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||
śāstraṁ madhyavibhāgaṁ hi gūḍhasārārthameva ca|
mahārthañcaiva sarvārthaṁ sarvā'narthapraṇodanam||31||
||iti yānānuttarya paricchedaḥ pañcamaḥ||
samāptā madhyāntavibhāgakārikāḥ
Links:
[1] http://dsbc.uwest.edu/node/4796