Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcadaśo'dhikāraḥ

pañcadaśo'dhikāraḥ

Parallel Devanagari Version: 
पञ्चदशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

pañcadaśo'dhikāraḥ

uddānama

upāyasahitakarmavibhāge catvāraḥ ślokāḥ |

adhimukterbahulatā dharmaparyeṣṭideśane|

pratipattistathā samyagavavādānuśāsanaṁ||1||

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṁ pṛthivī samantataḥ|

tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṁ nirucyate||2||

suduṣkaraiḥ karmabhirudyatātmānāṁ vicitrarūpairbahukalpanirgataiḥ|

na kāyavāk cittamayasya karmaṇo jinātmajānāṁ bhavatīha saṁnatiḥ||3||

yathā viṣācchastramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṁ|

nihinayānadvividhājjinātmajo nivārayetkarma tathā trayātmakaṁ||4||

na karmiṇaḥ karma na karmaṇaḥ kriyāṁ sadāvikalpaḥ samudīkṣate tridhā|

tato 'sya tatkarma viśuddhipāragaṁ bhavatyanantaṁ tadupāyasaṁgrahāt||5||

|| mahāyānasūtrālaṁkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4987

Links:
[1] http://dsbc.uwest.edu/node/5007