Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhaḥ sargaḥ

ṣaṣṭhaḥ sargaḥ

Parallel Devanagari Version: 
षष्ठः सर्गः [1]

ṣaṣṭhaḥ sargaḥ

vasantasamayavarṇanam

prādurbabhūva samayaḥ subhago vasantaḥ
prastāvanā'likulakokilakūjitānām|
bāṇāśayo makaraketanasāyakānām
mauhūrtiko malayamārutanirgamānām||1||

uccaṇḍadaṇḍadharakāsarasaurvabhauma-
sannāhabhīta iva caṇḍamayūkhamālī|
sadyo vivartitahayo yamadiṅmukhāntād
yātrāmadhatta himabhūdharasammukhīnām||2||

candrodayojjvalamukhena jhaṣadhvajājñāṁ
vyākurvatā vimalasūkṣmatarāmbareṇa|
vanyā vasantasamayena parigrahatva-
sambhāvitā sapadi puṣpavatī babhūva||3||

kalena gāḍhataramānaparigrahāṇāṁ
prāṇānilān rasayituṁ pramadājanānām|
ullāsiteva rasanā kusumadrumāṇām
adbhāsate sma navakomalapallavaśrīḥ||4||

unmocayan pariṇatacchadakañculīkā-
mudbhāvayan mukulajālakaromaharṣam|
ullolayan bhramarakeśabharaṁ latānām
udyānabhūṣu vijahāra vasantakālaḥ||5||

āruhya mandamalayānilamaupavāhya-
māśājayapracalitasya manobhavasya|
sūnaprasūtirabhavannavalājavṛṣṭiḥ
puṁskokiladhvanirabhūd varaśaṅkhaghoṣaḥ||6||

mandānilena vahatā vanarājimadhyād
utthāpitaḥ kusumakoṇakareṇuruccaiḥ|
senāparāga iva digvijayodyatasya
cetobhuvaḥ prasarati sma digantareṣu||7||

puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ
saṁgrāmasambhramasahān sahakārabāṇān|
sañcetukāma iva sañcitacārupatrān
babhrāma vibhramavaneṣu navāṁkureṣu||8||

vīreṇa mārasubhaṭena vibhidya bāṇai-
rbaddhā mahāviṭapināṁ viṭapāntareṣu|
vyākīrṇakeśanicayā iva śatrumuṇḍā
vyālolabhṛṅganivahāḥ stabakā virejuḥ||9||

bhṛṅgābhimudritamukhā makarandapūraiḥ
pūrṇodarā rurucire sumanogulucchāḥ|
vīrasya māranṛpatervijayābhiṣekaṁ
kālena kartumiva ratnaghaṭāḥ praṇītāḥ||10||

oghīkṛtā malayamārutacandanena
puṣphora pūgavananūtanapuṣpapāliḥ|
cetobhavasya nṛpatermadhunā salīlam
āndolitā lalitacāmaramālikeva||11||

puṁskokilāaḥ punaranaṅgajayāpadāna-
gāthāsadṛkṣakalapañcamakūjitāni|
peṭhuḥ prasannamadhurojjvalapeśalāni
pratyagracūtakalikāsu vanasthalīṣu||12||

udvelasambhṛtamadhuvratadānarāji-
rucchṛṅkhalo malayamārutagandhahastī|
mānagrahādrikaṭakeṣu manasvinīnāṁ
vaprakriyāvihṛtimācarati sma mandam||13||

mandānilakṣitipamaṅgalapāṭhakānāṁ
mākandagandhagajamaṇḍanaḍiṇḍimānām|
uddāmakāmavijayotsavaghoṣaṇāmām
ujjṛmbhate sma rutamunmadaṣaṭpadānām||14||

āmūlacūḍamabhitaḥ pravijṛmbhamāṇo
bālapravāhanivaho vanapādapānām|
mānāndhakāraharaṇāya manasvinīnāṁ|
bālātapaprasaravibhramamālalambe||15||

nirantarasmeramaṇīcakānāṁ niṣyandamānābhiranohakānām|
madhūlakāsāramahānadībhirvanaṁ nadīmātṛkatāmayāsīt||16||

taṭopakaṇṭhaṁ makarandasindhoḥ prasūnadhūlīpulinābhirāme|
ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ||17||

vīrunmayīṁ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām|
samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ||18||

aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena|
sambhogabhinnāṁ taraṇadvirephaḥ sacāṭukaṁ pāyayati sma kāntām||19||

aṅgaṁ samāsādya latāṅganānāṁ ṣaḍaṁghriḍimbhāḥ stabakastaneṣu|
pratyagrapuṣpāsavadugdhapānaṁ prapedire vismṛtalolabhāvāḥ||20||

anekasaṁgrāmavimardaśīrṇāṁ purāṇamaurvīmapanīya bhāraḥ|
kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ||21||

ananyayonerapadānagāthāṁ madhoḥ sakāśādiva śikṣayantaḥ|
śākhāsu śākhāsu mahīruhāṇāṁ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ||22||

utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām|
karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām||23||

vinetukāmasya vilāsinīnāṁ māanadvipendraṁ makaradhvajasya|
hemāṁkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ||24||

paribhramatṣaṭpadakarburāṇāṁ paṁktiḥ palāśadrumamañjarīṇām|
dedīpyamānasya śilāvalasya dīptiṁ yayau darśitadhūmarāśeḥ||25||

āmodalubdhairalināṁ kadambarākṛṣyamānaḥ sumanogulucchaḥ|
grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse||26||

taṭīpaṭīradrumasaṅgabhājāṁ sarīsṛpāṇāmiva sāhacaryāt|
viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ||27||

madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām|
bhramarīmabhisatvarīṁ pramattaḥ sacamatkāramarīramad dvirephaḥ||28||

vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam|
anubhūya navāṁkurāpadeśādavahannañcitaromaharṣaśobhām||29||

sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ|
kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām||30||

aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm|
udvavāma punareva kesaraḥ syandamānamakarandakaitavāt||31||

parimalalaharīṣu pādapānāṁ bharitasamastadigantarāpagāsu|
jalaviharaṇamācacāra dirghaṁ malayamahīdharamandagandhavāhaḥ||32||

manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram|
aśeṣasāṁsārikaśemuṣīmuṣo vavarṣa cūtāṁkuraśātasāyakān||33||

iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ|
rathaṁ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ||34||

tataḥ kumārasya purandaraśriyaḥ prabodhakālo'yamiti prabodhitum|
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ||35||

krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ|
kimetadityāahitavibhramaḥ svayaṁ purogatān paryanuyuṁkta sārathīn||36||

savistaraṁ te'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam|
krameṇa teṣāmatimātraduḥsahaṁ jarāvikārādikamācacakṣire||37||

niśamya teṣāṁ vacanaṁ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ|
niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt||38||

anantaraṁ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ|
vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ||39||

prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ|
prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ||40||

tamenamālokya ca śākyanandanastapasvināmagrasaraṁ savismayaḥ|
ka eṣa kā vā'sya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon||41||

ayaṁ mahābhāga ! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ|
savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām||42||

amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram|
krameṇa nistīrya sa janmasāgaraṁ prayāti nirvāṇapadaṁ niruttaram||43||

iti pravīrāḥ kṣitipālanandanaprabodhanārthaṁ vibudhānubhāvataḥ|
vitenire vāṅmanasā'tigocaraṁ taponidhestasya caritravarṇanam||44||

itthaṁ śrutvā sārathīnāṁ vacastallabdhopāyaḥ saṁsṛterniṣkramāya|
santuṣṭāntarmānaso rājasūnurbhūyo'pyaicchat kartumudyānalīlām||45||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5540

Links:
[1] http://dsbc.uwest.edu/node/5550