The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha duḥkhasatyaskandhaḥ|
36 duḥkhasatyaskandhe rūpādhikāre
rūpalakṣaṇavargaḥ
(pṛ) pūrvamavādīḥ satyasiddhiśāstraṁ pravakṣyāmīti| idānīṁ vaktavyaṁ kiṁ tat satyamiti| (u) satyaṁ nāma catvāri [ārya] satyāni yaduta duḥkhaṁ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī patipat| pañcopādānaskandhā duḥkham| karmakleśāśca duḥkhasamudayaḥ| duḥkhakṣayo duḥkhanirodhaḥ| aṣṭāṅgikamārgo duḥkhanirodhagāminī pratipat| itīmaṁ dharmaṁ sādhayitumidaṁ śāstraṁ nibadhyate| tathāgataḥ svayamimaṁ dharmaṁ sādhayannapi sattvānāṁ tāraṇāya tatra tatra viprakīrṇaṁ deśitavān| caturaśītisahasrātmakaṁ dharmapiṭakaṁ sa saṁkṣipyovāca| tatra catvāri pratiśaraṇāni aṣṭau hetava [ityādi]| teṣāmarthaṁ kecidupekṣya nāvocan| kecit saṁkṣipyāvocan| athedānīṁ teṣāmarthaviniścayāya anusaṁkalayya vivakṣāmi|
(pṛ) yadbhavānāha-pañcopādānaskandhā duḥkhasatyamiti| ke te pañca| (u) rūpaskandhaḥ, vijñānaskandhaḥ, saṁjñāvedanāsaṁskāraskandhāḥ| rūpaskandho yaduta catvāri mahābhūtāni catvāri mahābhūtānyupādāya dharmāśca| catvāri mahābhūtāni tānyupādāya dharmāścābhisaṁkṣipya rūpamityucyate| catvāri mahābhūtāni pṛthivyaptejovāyavaḥ| rūparasagandhasparśānupādāya sidhyanti catvāri mahābhūtāni| tānyupādāya sidhyanti cakṣurādīni pañcendriyāṇi| teṣāṁ mithaḥ saṁsparśācchabdaḥ|
pṛthivīti| rūpādisamavāyaḥ kāṭhinyabahulaḥ pṛthivītyucyate| tathā snehabahulaḥ abdhātuḥ| ūṣmabahulastejodhātuḥ| ladhvīraṇabahulo vāyudhātuḥ| cakṣurindriyamiti rūpāṇi pratītya [utpannasya] cakṣurvijñānasyāśraya eva| [yastu] tatsabhāgaḥ anāśrayaḥ [tadapi] cakṣurindriyaṁ [tatsājātyāt]| tathānyānīndriyāṇyapi| rūpamiti| cakṣurvijñānasyālambanameva| tatsabhāgo'nālambanaṁ tu [tatsājātyāt] rūpam| rasagandhasparśā apyevam| eṣāṁ mithaḥ saṁsparśācchabdo bhavati||
rūpalakṣaṇavargaḥ ṣaṭtriṁśaḥ|
37 rūpanāmavargaḥ
(pṛ) uktaṁ khalu sūtre-yatkiñcana rūpaṁ sarvaṁ tat catvāri mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| kasmāduktaṁ yatkiñcana rūpaṁ tatsarvamiti| (u) yatkiñcit tatsarvamiti vadan rūpalakṣaṇaṁ nirdhārayati nānyadastīti| tīrthikā hi vadanti pañca mahābhūtānīti| tatpratyākhyānāyāha catvāri [eva] mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| catvāri mahābhūtāni prajñaptitaḥ santi| vyāpitvāt mahadityucyate| arūpadharmo'mūrtaḥ| amūrtatvāt apradeśaḥ| apradeśatvāt na mahān| audārikatvācca mahadityucyate| cittacaittānāñcādṛṣṭatvāt na mahattvam|
(pṛ) kasmāt pṛthivyādaya eva rūpaṁ na śabdaḥ| (u) sapratighā dharmā rūpamityucyante| śabdādayo'pi sapratighatvāt rūpam| na cittadharmādivat sākāratvāt rūpam| śabdādayo'pi sākāratvāt rūpamityucyeran| yatkiñcan pradeśāvaraṇaṁ hi ākāraḥ| (pṛ) rūpādaya aparikṣīyamāṇākārāḥ| śabdādināntu nāsti [tādṛśa] ākāraḥ| (u) śabdādayaḥ sarve sākārāḥ| sākāratvena sapratighāḥ sāvaraṇāḥ| ato bhittyāvaraṇe na śrūyate|
(pṛ) śabdādayo yadi sapratighāḥ| tadā nānyavastūnyādadyuḥ| yathā bhittyāvaraṇe na kasyacidavakāśo labhyate| (u) śabdasyātisūkṣmatvāt upādeyāstitā śakyate| yathā gandharasādayaḥ saukṣmyāt ekamākāraṁ yugapadāśrayante na mithaḥ pratighnanti| ataḥ śabdādayaḥ sāvaraṇāḥ sapratighā ityato rūpamityucyante| rūpyata iti rūpalakṣaṇam| yat chidyate bhidyate vihiṁsyata ityādi tat sarvaṁ rūpāśritam| etadviparītamarūpamiti nirdhāritam|
pūrvanivāsasthakuśalākuśalakarmāṇi nirūpayatīti rūpam| cittacaittān nirūpayatīti ca rūpam| varṇātmakañca rūpam|
rūpanāmavargaḥ saptatriṁśaḥ|
38 caturmahābhūtaprajñaptivargaḥ
(pṛ) catvāri mahābhūtāni prajñaptisantītyayamartho'siddhaḥ| keciddhi vadanti tāni dravyasantīti| (u) catvāri mahābhūtāni prajñaptitaḥ santi| kasmāt| bhagavān tīrthikebhyo'vocat-catvāri mahābhūtāni iti| tīrthikāḥ kecidvadanti rūpādireva mahābhūtaṁ bhavatīti yathā sāṁkhyādīnām| kecidvadanti rūpādi vihāyāsti mahābhūtam iti yathā vaiśeṣikādīnām| ata idaṁ sūtramavadhārayati rūpādyupādāya pṛthivyādi mahābhūtaṁ sidhyatīti| ato jñāyate mahābhūtāni prajñaptisantīti|
kiñcāha sūtram-khakkhaṭaḥ kharagataḥ pṛthivīdhātuḥ iti| ato na kharamātraṁ pṛthivī| laukikāśca sarve śraddadhante mahābhūtāni prajñaptisantīti| kasmāt| te hi vadanti pṛthivīṁ paśyāmi pṛthivīṁ jighremi (dharmi) pṛthivīṁ rasayāmi pṛthivīṁ spṛśāmi iti| sūtre coktaṁ yathā sparśavatī pṛthivī draṣṭavyā| pṛthivyādisarvāyata nagato'yaṁ puruṣaḥ paśyati rūpaṁ na kaṭhinyādi| kiñca puruṣo nirūpayati [idaṁ] pṛthivīrūpam, pṛthivīgandhaḥ, pṛthivīrasaḥ pṛthivīsparśa iti| na dravyasataḥ pṛthaṅ nirūpaṇamupalabhyate| vyāpitvāt mahadityarthaḥ| idaṁ lakṣaṇaṁ prajñaptisata ucyate| na kaṭhinyamātralakṣaṇasya| kiñcāha-pṛthivī abmaṇḍale pratiṣṭhitā iti| prajñaptisatī pṛthivī pratitiṣṭhati| na kāṭhinyamātrama| kiñcāha-ahamimāṁ mahāpṛthivīṁ dagdhvā vidhūmaṁ bhasmasātkariṣyāmīti| atra prajñaptisatīṁ pṛthivīṁ dahati na kāṭhinyamātraṁ dahati| rūpādibhyaḥ śraddadhante asti pṛthivī ityādi| na kāṭhinyamātrāt|
kūpopame coktam-āpo dṛśyante ca spṛśyante ceti| yadi sneha evāpaḥ| tadā na dvidhā varteran| kasmāt| bhagavānāha-pañcemānīndriyāṇi [nānāviṣayāṇi] nānyonyasya viṣayaṁ pratyanubhavanti| iti| kiñcāha bhagavān-aṣṭaguṇā āpaḥsusaṁsthitaṁ śītalaṁ mṛdu madhuraṁ śuci adurgandhaṁ pātuḥ prahlādanaṁ paridāhanivāraṇamiti| tatra yat susaṁsthitaṁ śītalaṁ sukumāraṁ tat sarvaṁ sparśāntargatam| madhuraṁ rasāntargatam| śuci rūpāntargatam| adurgandhaṁ gandhāntargatam| prahlādanaṁ paridāhanivāraṇañca tatprabhāvaḥ| eṣāmaṣṭānāṁ kalāpaḥ sāmānyamāpa ityucyate| ato jñāyate mahābhūtāni prajñaptisantīti| upādāya dharmāḥ sarve prajñaptisantaḥ na dravyasantaḥ| yathoktaṁ gāthāyām-
yathā hyaṅgasambhārādbhavati śabdo ratheti ca|
evaṁ skandheṣu satsveva bhavati sattveti saṁvṛtiḥ|| iti|
āha cānandaḥ-pratyayamayā dharmāḥ| ātmā cāviniścayasthānaṁ bhavati iti| ye vadanti karkaśādīni mahābhūtānīti| te karkaśādīni rūpādīnāmāśrayā iti manyante| tattu sāśrayayaṁ sādhiṣṭhānakamiti na tathāgataśāsanaṁ bhavet| ato jñāyate catvāri mahābhūtāni prajñaptisantīti|
dharmāṇāṁ saukṣmyasokumāryaślakṣṇatvādīni sarvāṇi sparśāyatanasaṁgṛhītāni| khakkhaṭādayaścatvāro dharmāḥ kimarthā bhavantiiti kevalaṁ mahābhūtārthā bhavati iti prāpyate| ekādicaturgrahāḥ sāvadyāḥ| ato jñāyate catvāri mahābhūtāni prajñaptimātrāṇi iti| vastudharmaḥ salakṣaṇaḥ prajñaptidharmaśca salakṣaṇaḥ| prajñapteśca ko'tiśaya iti paścādvakṣyate| ataścatvāri mahābhūtāni na dravyasanti||
caturmahābhūtaprajñaptivargo'ṣṭatriṁśaḥ
39 caturmahābhūtadravyasattāvargaḥ
(pṛ) catvāri mahābhūtāni dravyasanti| kasmāt| abhidharma uktam| khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ snehalakṣaṇo'bdhātuḥ ūṣmalakṣaṇastejodhātuḥ īraṇalakṣaṇo vāyudhāturiti| ataścatvāri mahābhūtāni dravyasanti| rūpādi bhautikaṁ rūpaṁ caturbhyo mahābhūtebhyaḥ samutpadyate| na prajñaptisan dharmaṁ janayati| khakkhaṭādinā ca catvāri mahābhūtāni nirucyante yat khakkhaṭaṁ kharagataṁ sā pṛthivīti| tasmāt khakkhaṭādīni dravyamahābhūtāni| kiñca sūtre dvābhyāmākārābhyāmucyate khakkhaṭaṁ kharagataṁ, snehaḥ snehagatam ityādi| ato jñāyate khakkhaṭaṁ vastudharmaḥ kharagataṁ prajñaptidharma iti| evamanyānyapi mahābhūtāni| tasmāt khakkhaṭādīni dravyamahābhūtāni| kharagatadharmastu vyavahārato mahābhūtam| ato'sti dvidhā mahābhūtaṁ dravyarūpaṁ prajñaptirūpamiti| kiñcoktamabhidharme-saṁsthānāyatanaṁ pṛthivī, khakkhaṭalakṣaṇaḥ pṛthivīdhāturiti| tathānyānyapi mahābhūtāni|
sūtre cāha bhagavān-yaccakṣuṣi [māṁsa] piṇḍe khakkhaṭaṁ kharagataṁ iyaṁ pṛthivī| yat snehaḥ snehagataṁ imā āpaḥ| yat ūṣma ūṣmagataṁ idaṁ tejaḥ| māṁsapiṇḍaṁ pṛthivī iti| asmin māṁsapiṇḍe bhagavānāha santi catvāri mahābhūtāni iti| khakkhaṭādīni dravyamahābhūtāni| tatsaṁsthānāni prajñaptimahābhūtānīti jñātavyam| kiñca bhagavānnāvocat vāyorāśrayo'stīti| ato jñāyate vāyurdravyamahābhūtamiti|
yadi kaścit brūyāt catvāri mahābhūtāni prajñaptisantīti| tadā mahābhūtalakṣaṇāni vinirbhaktāni syuḥ| yadi kharagataṁ pṛthivīti āpaḥ kharagatā iti tā api pṛthivī syuḥ| mṛtpiṇḍaḥ snehagata iti so'pi āpaḥ syāt| yathā jvarapīḍitasya kāya utkampyate| taptaḥ kāya eva tejaḥ syāt| tanna yujyate| ato na vaktuṁ śakyate kharagataṁ pṛthivī, khakkhaṭamātraṁ pṛthivīdhāturiti| tathānyāni mahābhūtānyapi|
sahajātatvāt catvāri mahābhūtāni avinirbhaktāni| yathoktaṁ sūtre yatkiñcidrūpaṁ sarvaṁ tat caturmahābhūtakṛtamiti| catvāri mahābhūtāni dravyasantīti vaktustānyavinirbhaktāni bhavanti| catvāri mahābhūtāni prajñaptisantīti vaktustāni vinirbhaktāni syuḥ| kasmāt| khararūpādyāśrayāḥ snehādyāśrayebhyo vinirbhaktāḥ| tathā ca sati cakṣurmāsapiṇḍe catvāri mahābhūtāni na syuḥ| tathā ca sūtravirodhaḥ| sūtrasyāvirodhaṁ kāmayānasya bhavataḥ catvāri mahābhūtāni dravyāṇi bhavanti|
yadbhavatā pūrvamuktam-tīrthikebhyaścatvāri mahābhūtānyavocaditi| tadayuktam| kasmāt| sarve hi tīrthikā vadanti catvāri mahābhūtāni rūpādibhirekāni yadi vonakānīti| vayantu vadāmaḥ spraṣṭavyāyatanaikadeśa ścatvāri mahābhūtānīti| ato'navadyam| kiñca vayaṁ vadāmaḥ pratyakṣadṛṣṭāni khakkhaṭādīni caturmahābhūtāni na tu vaiśeṣikāṇāmiva tānyapratyakṣadṛṣṭānyapi|
yaduktaṁ bhavatā khakkhaṭaṁ kharagatamiti| tatra asti dvidhāśrayārthaḥ| yathoktaṁ sūtre-rūpaṁ rūpādhikaraṇam iti| āha ca cittaṁ mahatāṁ dharmāṇāmāśraya iti| asminnartha uktam khakkhaṭameva svaragataṁ na punardhamāntaramiti| tathā ca ko doṣaḥ|
laukikāḥ sarve śraddadhante yāvadaṣṭaguṇā āpa iti yadbhavato vacanaṁ tat vyavahārānuvartanamātrato vadanti na dravyamahābhūtā [nuvartana]taḥ| kiñcoktaṁ bhavatā-upādāyadharmāḥ sarve prajñaptyātmakā iti| nedaṁ yujyate| kasmāt| uktaṁ hi sūtre-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya dharmā iti| kaścidbhikṣurbhagavantaṁ pṛcchati-ka tat cakṣuriti| bhagavān pratyāha-cakṣu[rbhikṣo] catvāri mahāmūtānyupādāya rūpaprasāda iti| evaṁ daśāyatanānyapi| yattu sāśrayaṁ sādhiṣṭhānakaṁ iti| na tathā vadāmaḥ| dharme dharmo vartata iti mātraṁ vadāmaḥ|
yadbhavānāha-khakkhaṭādayaḥ kimarthā bhavantīti kevalaṁ mahābhūtārthā iti bhavanti iti prāpyate iti| khakkhaṭādayaḥ sārthakā yaduta khakkhaṭa lakṣaṇaṁ sandhatta iti| ablakṣaṇaṁ snehayatīti| tejolakṣaṇaṁ paripācayatīti| vāyulakṣaṇam abhinirvartayatīti| ataścatvāri mahābhūtāni dravyāṇi santi||
caturmahābhūtadravyasattāvarga ekonacatvāriṁśaḥ
40 tadaprāmāṇavargaḥ
atra pratibrūmaḥ| tadayuktam| catvāri mahābhūtāni prajñaptimātrāṇi| yadyapyuktaṁ bhavatā abhidharma uktaṁ-khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ| ityādi| na tadyujyate| kasmāt| bhagavān hi svayamāha-khakkhaṭaḥ kharagataśca pṛthivī iti| na khakkhaṭamātra[māha]| ato nāyaṁ samyag hetuḥ|
rūpādikaṁ caturbhyo mahābhūtebhyaḥ samutpadyata iti bhavaduktaṁ na yujyate| kasmāt| rūpādiḥ karmakleśānnapānamaithunarāgādibhyaḥ samutpadyate| yathoktaṁ sūtre-cakṣuḥ kimupādāya bhavati| karmopādāya bhavati| iti| kiñcāha-sukhāsaṅgasamudayādrūpasamudaya iti| yathā cānando bhikṣuṇīśikṣaṇāya bhaginīmāha-ayaṁ kāyaḥ āhārasambhūtaḥ tṛṣṇāsambhūto mānasambhūto maithunasambhūta iti| ato jñāyate rūpādi rna caturmahābhūtasambhūt iti| (pṛ) yadyapi rūpādi karmasambhūtam| tathāpi catvāri mahābhūtāni ca aṁśena hetavaḥ syuḥ| yathā karmavaśāt vrīhirbhavati| sa brīhirbījādyapekṣya ca prādurbhavati| tathā cakṣurādīnāṁ karmasambhūtatve'pi catvāri mahābhūtāni aṁśato hetavo bhavanti| (u) kadācit kiñcidvastu vināpi hetupratyayān utpadyate| yathā kalpāvasāne kalpādau ca mahatī vṛṣṭiḥ| tā āpaḥ kasmātsambhavanti| devānāmabhīpsitamanusmaraṇamātrāllabhyeta| yathā dhyānaniṣaṇṇasya bhadantasya cābhīpsitaṁ chandamanuvartate| asya ke pratyayāḥ| na[nu] karmamātram| yathā ca rūpasantānaḥ vyucchidya punaḥ pratisandhīyate| yo'rūpadhātāvupapadya punā rūpadhātāvupapadyate| rūpasyāsya kiṁ mūlam|
(pṛ) kasmāt kiñcit karmamātrādutpadyate kiñcittu bāhyapratyayamapekṣyotpadyate| (u) yaḥ sattvo'varakarmabalo bhavati| sa bījasāmagrīsāhāyyataḥ sādhayati| utkaṭakarmabalastu na bāhyapratyayamapekṣate tathā dharmā api syuḥ| kecit sakarmakāḥ| kecit sadharmakāḥ| keṣāñcidupapattyāyatanaṁ karmabalamātrāllabhyate| na bāhyapratyayamapekṣya| hetupratyayāpekṣī vadet bījamaṅkurādīnāṁ heturiti|
kasmāducyate khakkhaṭādimupādāya [rūpādi]rutpadyate| kenārthena khakkhaṭādito rūpādirutpadyate na rūpāditaḥ khakkhaṭādiḥ| tayośca sahajātatvāt kathamucyate khakkhaṭādimupādāya rūpādirbhavati| na rūpādimupādāya khakkhaṭādiriti| nahyekakālīnaryordharmayoranyonyahetutvaṁ bhavati| yathā śṛṅgadvayaṁ yugapajjāyamānam| na vaktuṁ śakyaṁ vāmadakṣiṇe hetū iti|
(pṛ) yathā pradīpaprakāśayorekakālikayorapi pradīpamupādāya prakāśa ityucyate| na prakāśamupādāya pradīpa iti| tathedamapi| (u) pradīpo na prakāśādanyaḥ| pradīpo hi rūpaṁ prakāśa iti dharmadvayasamavāyātmakaḥ| rūpameva prakāśa iti na pradīpaḥ pṛthagbhavati| evamasya dṛṣṭāntasya tathyaṁ na cintitavānasi| (pṛ) prakāśaḥ pradipādanyatra gacchatīti anyaḥ syāt| (u) nānyatra gacchati| idaṁ prakāśarūpaṁ pradīpa eva pratyakṣamupalabhyate| yadyanyatra gacchati| pradīpaṁ vihāyāpyupalabhyeta| na tūpalabhyate vastutaḥ| tadrūpaṁ na pradīpādanyaditi jñātavyam|
(pṛ) yugapajjāyamānayorapi dharmayorhetuphalabhāvo'sti| yathā sapratidhe vijñānasya cakṣūrūpaṁ hetupratyayo bhavati| na tu cakṣūrūpasya vijñānam| (u) na yujyate| cakṣurvijñānasya pūrvacittaṁ hetuḥ cakṣūrūpaṁ pratyayaḥ| pūrvaniruddhaṁ cittaṁ hetuḥ iti kathaṁ yugapajjāyamānaṁ bhavati| yo dharmo yaṁ hetumanuvartyotpadyate sa tasya hetuḥ| yaccittaṁ yadindriyāṇyupādāya bhavati sa tadupādāya dharmaḥ|
atha catvāri mahābhūtānyeva [na] rūpakarāṇi| [sarūpa] hetusambhūtatvāt| pratyakṣamupalabhāmaḥ khalu loke vastūni sarūpahetorjāyamānāni| yathā sāleśśālirbhavati, yavādyavaḥ| evaṁ pṛthivītaḥ pṛthivī bhavati nābādayaḥ| evaṁ rūpādrūpaṁ bhavati ityevamādi|
(pṛ) dṛśyate sa kiñcidvastu asarūpahetorjāyata iti| yathā vyākīrṇagopurīṣakūṭe kṛmirjāyate| śṛṅgakūṭe tṛṇaṁ prarohati| (u) na vayaṁ vadāmaḥ asarūpahetorna jāyata iti| kintu sarūpahetau ca sati jāyata iti vadāmaḥ| tasmāducyate rūpādibhyo rūpādayo jāyante na caturmahābhūtebhya eva jāyanta iti| ato nābadhāraṇaṁ bhavati rūpādayaścaturmahābhūtebhya eva jāyanta iti|
khakkhaṭādinā catvāri mahābhūtāni nirūpyanta iti yadavocadbhavān| tadayuktam| kasmāt| niyataiḥ khakkhāṭādilakṣaṇaiḥ catvāraḥ saṅghātā vibhaktavyāḥ| saukumāryādestu aniyataḥ kadācit khakkhaṭabahule saṅghāte vartate| kadācitsnehabahule saṅghāte vartate| ato nānena [saukumāryādinā] saṅghātā vibhaktavyāḥ| tathānyairapi| khakkhaṭādīnāṁ sparśaviśeṣāḥ saukumāryādaya ucyante| kimiti| yadi snehena utpattisvabhāvenāpi sukumārasūkṣmaślakṣṇāni bhavanti| khakkhaṭalakṣaṇabahulatvāt khakkhaṭaṁ kharamaudārikaṁ karkaśamityevamādi bhavati| ataḥ khakkhaṭādimātreṇa catvāraḥ saṅghātā vibhajyante| yathoktaṁ sūtre-khakkhaṭā [di]gatānīti caturṇāṁ mahābhūtānāṁ vibhāgā nirdiśyanta iti| ato jñāyate khakkhaṭagatadharmaḥ pṛthivīdhātuḥ na tu khakkhaṭamātralakṣaṇa iti| tasmāt khakkhaṭalakṣaṇaṁ pṛthivīprasādhanaheturityucyate| pṛthivīprasādhane ca khakkhaṭatvaṁ pradhānahetuḥ| ataḥ pṛthakkṛtyocyate| tathānyāni lakṣaṇānyapi [vaktavyāni]| saṁjñākriyāyai yat kiñcan khakkhaṭaṁ kharagataṁ sarvaṁ tat pṛthividhātuḥ| kecidvadanti kevalaṁ khakkhaṭalakṣaṇaṁ pṛthivīdhāturiti| tatpratyākhyānāya bhagavānāha-khakkhaṭaṁ kharagataṁ pṛthivīdhāturiti| anyadapyevam| khakkhaṭalakṣaṇasaṅghāte khakkhaṭasya bāhulyāt dvidhā'sti vyavahāraḥ| sarveṣu saṅghāteṣu khakkhaṭādisparśāḥ santi| yat khakkhaṭaṁ kharagataṁ sa pṛthivīdhātuḥ| yat snigdhaṁ snigdhagataṁ sa āpodhātuḥ| yat uṣṇaṁ uṣṇagataṁ sa tejodhātuḥ| khakkhaṭaṁ pṛthivīprasādhanasya pradhānaheturityatastatra pṛthivīti nāma| prajñaptitaḥ prasiddhe hetau prajñaptitaḥ saṁjñā bhavati yathā vadanti-paśyāmyahaṁ vṛkṣasya chettāraṁ puruṣamiti|
dvābhyāmākārābhyāmiti yadavocaḥ| tadayuktam| yadi vyavahārabhaṅgīmanusṛtya tattvaṁ bhavati| tadā dvādaśāyatanādīni tattvāni na syuḥ| ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṁ syāt| vyavahārabhaṅgayā abhāvāt| idañca mithyāśāstraṁ syāt| kiñca tathāgate tejovatī samādhimupasampanne tatkāyā dvividhāni jvālārūpāṇi niścaranti| tatra kimitti tejo dhāturna bhavati| rūpādīnā tejaḥ sidhyati natūṣmamātralakṣaṇataḥ| kiñcāha bhagavān-kāyo'yaṁ karaṇḍaka iti| tatra nakhalomakeśādayaḥ samṛddhāḥ santi| yathoktaṁ sūtre-santi kāye'smin nakhalomakeśādaya iti| ato nakhalomakeśādayaḥ pṛthivīdhātuḥ| na hi dhatuvādo'stīti dravyadharmo bhavati| uktañcabīja sūtre yataḥ pṛthivīdhātuḥ syāt nābdhātuḥ na bījāni vṛddhiṁ [virūḍhiṁ vipulatā] māpadyanta iti| tatra kiṁ pṛthivīdhātuḥ yaduta prajñaptitaḥ kṣetram, na tu khakkhaṭamātralakṣaṇam| āpo'pi prajñaptitaḥ na snehamātralakṣaṇam| ekasya dharmasya dravyatvaṁ prajñaptitvamiti dviprakāro'pi nopalabhyate| kasmāt, rūpādīni dravyāṇi| cakṣurādīni prajñaptitaḥ santi| mahābhūtāni tu dravyataśca prajñaptitaśca santīdaṁ mithyāśāstram| ṣaḍdhātu sūtre ca bhagavānāha-keśalomanakhādīni pṛthivīdhāturiti| hastipadopamasūtre coktam-keśā lomā nakhā ityādīni ayamucyate pṛthivīdhāturiti| kenārthena dhāturdravyaṁ na prajñaptirityucyate| na ca so'rthaḥ sūtrārūḍhaḥ|
yadavādīḥ bhagavānāha-yaccakṣurmāsapiṇḍe khakkhaṭaṁ kharagataṁ iyaṁ pṛthivī ityādi| vacanenānena bhagavān pradarśayati pañcendriyāṇi catvāri mahābhūtānyupādāya bhavanti iti| kecidvadanti ahaṅkārasambhūtamindriyamiti| kecidvadanti mahābhūtavyatiriktamindriyamastīti| kecidvadanti indriyāṇi nānāsvabhāvajāni yaduta pṛthivīmahābhūtāt sambhūtaṁ ghrāṇamityādi| tatpratyākhyānāya bhagavānāha-cakṣurādīndriyāṇi caturmahābhūtasamavāyātmakāni śūnyānyavastūni iti| vikalpaḥ prajñapterhetuṁ pratyayaṁ sādhayati| [sā] prajñaptirapi nāsti| asmin māṁsapiṇḍe santi catvāro bhāgāḥ khakkhaṭaṁ kharagatamityādi vacanena bhagavān pradarśayati sarvapadārthāḥ caturmahābhūtasambhūtā iti|
bhagavānnāvocat-dvayorāśrayo'stītyato dravyamahābhūtaṁ [vāyu]riti yadavocaḥ| tadayuktam| kasmāt| vāyorlaghutvaṁ viśiṣṭaṁ lakṣaṇaṁ na laghugatadharmaḥ| pṛthivyādīnāṁ khakkhaṭagatadharmādayo viśiṣṭāḥ vāyostu na tathā| laghugatadharmaścālpa iti nāvocat| yadavādīḥ catvāri mahābhūtāni prajñaptisantīti vaktuḥ tanmahābhūtalakṣaṇāni vinirbhaktāni syuriti| tadayuktam| yat khakkhaṭaṁ kharagataṁ caturmahābhūtasambhūtaṁ [sa] pṛthivīdhātuḥ| na tūcyate'nyadvastu lakṣaṇasyāśraya iti| yo dharmo lakṣaṇādanya na sa āśrayaḥ| ayameva lakṣaṇasya [a]vinirbhāgaḥ| (pṛ) yadutpadyamānaṁ na sa āśrayo bhavati| āśrayo hi [yat]anyadvastu [tat] āśrayatāmupayāti| (u) āśraya iti saṁjñāyate nānyadvastu lakṣaṇasyāśraya iti| utpadyamānasya pravibhāgāt| yathā vadanti ākāśaṁ sarvagāmīti| vastutastu nāsti tat yadgacchati|
yaduktaṁ bhavatā catvāri mahābhūtāni sahajātānīti| tadayuktam| yathā ātape kevalaṁ rūpayuktaḥ sparśa upalabhyate nānye dharmaḥ| candrikāyāṁ kevalaṁ rūpayuktaḥ śītasparśa upalabhyate nānye dharmāḥ| tasmānna sarveṣu padārtheṣu caturmahābhūtāni santi| tadyathā kiñcidvastu nīrasaṁ yathā suvarṇavajrādi| kiñcidvastu nirgandhaṁ yathā suvarṇarajatādi| kiñcidvastu nīrūpaṁ yathā gṛha[prāsāda]dharma| kiñcidvastu nirūṣma yathā candra[kānta]ādi| kiñcidvastu niśśītam yathā teja ādi| kiñcidvastu īraṇalakṣaṇaṁ yathā vāyvādi| kiñcidvastu nirīraṇaṁ yathā pāṣāṇaghaṇḍaḥ| evaṁ kiñcidvastu niṣkarkaśam| kiñcinnisneham| kiñcinnirūṣma| kiñcinnirīraṇam| ataścatvāri mahābhūtāni nāvinirbhāgavartīni|
(pṛ) bāhyaiḥ kāraṇairmahābhūtānāṁ svabhāva āvirbhavati| yathā suvarṇapāṣāṇādau dravalakṣaṇaṁ teja apekṣyāvirbhavati| apsu kāṭhinyalakṣaṇa atiśaityamupādāyodbhavati| vāyau śītoṣmalakṣaṇa aptejasī upādāyodbhavati| tṛṇavṛkṣeṣu īraṇalakṣaṇaṁ vāyuṁ prāpyodbhavati| tasmāt pūrvavartinaḥ svabhāvāḥ pratyayamapekṣodbhavanti| ataścatvāri mahābhūtāni na vinirbhāgalābhina iti jñāyate| yadi purvamasan [sa] svabhāvaḥ| kathamudbhavet| (u) tathā cet vāyau kadācidgandho'stīti gandho vāyugataḥ syāt| yathā vāsitatailagandhastailagataḥ| natvidaṁ yujyate| na hi mahābhūtebhyo bhautikaṁ rūpamutpadyate| yathā snehāt sneho bhavati| tathā rūpādrūpaṁ bhavati| yadi [tāni] avinirbhāgavartīni| tadā satkāryaṁ syāt| yathā kanyāyāṁ putraḥ anne'medhyādiḥ| na vayaṁ brūmaḥ satkāryam| yadyapi nāsti payasi dadhi| tathāpi dadhi payasa utpadyate| evaṁ kiṁ saṁjñānusmaraṇavikalpena yaduta catvāri mahābhūtāni sahajātāni apṛthagbhāgavartīnīti||
tadapramāṇavargaścatvāriṁśaḥ
41 pūrvatanasiddhāntaprakāśanavargaḥ
pūrvaṁ yadavādīḥ-na vayaṁ brūmaḥ catvāri mahābhūtāni rūpādibhirekāni yadi vānekāni ityato'navadyam iti| tadayuktam| kasmāt| tīrthikāḥ sarve siṣādhayiṣantītyata ścaturṇāṁ mahābhūtānāmekatvanānātve udāharanti| ato bhagavān prajñaptau catarṇāṁ mahābhūtānāmudāhṛtatvāt teṣāmarthamupadiśati| tathā no cet na brūyāt| laukikāḥ svabhāvataḥ pṛthivyādimahābhūtāni jānanto'pi na vidanti [teṣāṁ] vastubhāvam| ata upadeśaṁ karoti| nopadiśati hastādi| yadi khakkhaṭādibhiścatvāri mahābhūtāni bhavanti iti| ka upakāro bhavet|
asti dvidhā āśrayārtha ityuktvā mahābhūtāni dravyāṇīti yadavocaḥ| tatra na pratīmo-ayamāśrayārthaḥ, [ta]danyo yaḥ sa prajñaptisan iti| [aṣṭaguṇā āpa iti] vyavahārānuvartanato vadanti na tu dravyamahābhūtā[nuvartana]ta iti yadvacanaṁ tadayuktam| kasmāt| yadi vā pravacane yadi vā loke na hetupratyayairvinā rūpādiṣu caturmahābhūta saṁjñāṁ kurvanti| yathā loke vadanti paśyāmyahaṁ puruṣamiti| rūpādiṣu hi puruṣa iti saṁjñā na hetupratyayairvinā bhavati| yo vināpi sudṛḍhahetupratyayaiḥ saṁjñāṁ karoti so'śvaṁ dṛṣṭvā puruṣa ityāhvayet| vastutastu na tathā| kasmācchabde pṛthivīti na vadanti| laukikāḥ sadā [pṛthag] vadanti pṛthivīti śabda iti| na kadācidapi vadanti śabdaḥ pṛthivīti| yo vinā sudṛḍhahetupratyayaiḥ saṁjñāṁ karoti| sa śabdaṁ pṛthivīti āhvayet| vastutastu na tathā| tasmādrūpādayaścatvāro dharmā [eva] pṛthivī| pṛthivībhāge['pi] pṛthivīti saṁjñā bhavati| yathārūpamidaṁ prajñapterhetuṁ sādhayati tatra puruṣa iti saṁjñā| vṛkṣeṣu vanamiti saṁjñā| bhikṣuṣu saṅgha iti saṁjñā| evaṁ rūpādiṣu dharmeṣu catvāri mahābhūtānīti saṁjñāṁ vadanti|
yadavocaḥ-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya siddhā [dharmā] iti| nedaṁ sūtraṁ yuktam| yathā bhavatāṁ śāsane bhautikaṁ rūpaṁ na kasyacijjanakam| tathā mama śāsane'pi prajñaptau na [tat]kasyacit janyam| ata idaṁ sūtraṁ na bhavet| asti cettasyārtho'nyathayitavyaḥ| yadavādīḥ-catvāri mahābhūtānyupādāya bhautiko rūpaprasādaḥ cakṣuriti| tadayuktam| caturṇāṁ mahābhūtānāṁ samavāyaḥ prajñaptau cakṣurityucyate| prajñaptisanti catvāri mahābhūtāni rūpam| tadrūpaprasādaścakṣuḥ| yadyupyuktaṁ bhavatā dharme dharmo vartate nirāśrayo niradhiṣṭhātā ceti| [tatra yo dharmaḥ] sa evāśrayaḥ adhiṣṭhātā ca| yena vartate sa āśrayaḥ| yasmin dharme tiṣṭhati so'dhiṣṭhātā| yadavocaḥ-khakkhaṭalakṣaṇaṁ “saṁghatta” ityādi| nedaṁ yujyate| na khakkhaṭalakṣaṇaṁ kevalaṁ dhatte| api tu hetupratyayasāmagrīñcāpekṣate| tathānyānyapi| tasmāccatvāri mahābhūtāni prajñaptisanti||
pūrvatanasiddhāntaprakāśanavargaṁ ekacatvāriṁśaḥ|
42 khakkhaṭalakṣaṇāsattāvargaḥ
(pṛ) yadāha bhavān-khakkhaṭabahulo rūpādi [samavāyaḥ] pṛthivīmahābhūtamityataḥ pṛthivyādayaḥ prajñaptisanta iti| nedaṁ yujyate| kasmāt| khakkhaṭadharma eva nāsti| kiṁ punaḥ prajñaptisatī pṛthivī| (1) yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduḥ| ato jñāyate khakkhaṭalakṣaṇamaniyatamiti| (2) alpatarakāraṇena ca khakkhaṭabuddhirbhavati| aṇūnāṁ viśliṣṭasamavāye mṛduriti buddhirbhavati| saṁśliṣṭasamavāye khakkhaṭamiti| ato'niyatam| (3) nahyekasmin dharme sparśadvayaṁ bhavati| yena khakkhaṭaḥ kāyaḥ mṛduḥ kāya iti buddhirbhavet| ato'niyataṁ khakkhaṭalakṣaṇam| (4) aniyatā khakkhaṭatā mṛdutā cānyonyamapekṣyāsti| yathā kambalamapekṣya paṭaṁ mṛdu bhavati| paṭamapekṣya kambalaṁ karkaśaṁ bhavati| na hi [tāttviakaḥ] sparśadharmaḥ anyonyamapekṣyāsti| (5) suvarṇapāṣāṇe cakṣuṣā draṣṭurjñāyate idaṁ khakkhaṭamiti| na hi sparśaścakṣuṣopalabhyate| ato nāsti khakkhaṭatā| anenaiva kāraṇena mṛdvādayaḥ sparśā api na santi||
khakkhaṭalakṣaṇāsattāvargo dvipaṁñcāśaḥ|
43 khakkhaṭalakṣaṇasattāvargaḥ
atrocyate| dravyasat khakkhaṭalakṣaṇam| yadyapyāha bhavān-yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduriti (1)| tadayuktam| kasmāt| nahyastyasmākaṁ dravyato mṛtpiṇḍaḥ| bahūnāṁ dharmāṇāṁ kalāpaḥ prajñaptyā mṛtpiṇḍa ityucyate| alpatarakāraṇena ca khakkhaṭabuddhirbhavatīti yadavocaḥ (2)| na tadyujyate| mama saṁśliṣṭasaṁṅghātāṇuṣu idaṁ khakkhaṭalakṣaṇaṁ labhyata iti asti khakkhaṭatā| asaṁśliṣṭeṣu tanmṛdulakṣaṇaṁ labhyate, ityato nāsti doṣaḥ| yo dharma upalabhyate| sa evāstītyucyate| yadapyuktaṁ-nahyekasmin dharme sparśadvayamastīti (3)| tadayuktam| upalabhyante kilāsmābhiḥ ekasminneva dharme bahavaḥ sparśāḥ khakkhaṭo'pi mṛdurapīti| yadapyuktam-khakkhaṭatā mṛdutā cānyonyamapekṣata iti nāsti niyateti (4) tannayujyate| yathā hrasvadīrghatvādi anyonyamapekṣyāpyasti| yathā sitopalārasamāsvādayiturasitopalārasaḥ kaṭurbhavati| harītakīrasamāsvādayiturasitopalāraso madhuro bhavati| yadyanyonyāpekṣaṇānnāsti| tadā rasa eva na syāt| (pṛ) asitopalāyāṁ dvividho'sti rasaḥ madhuraḥ kaṭuriti| (u) [tarhi]paṭe'pi dvau sparśau staḥ khakkhaṭo mṛduśceti|
pāṣāṇadarśane khakkhaṭatā jñāyata iti yaduktam| tadayuktam| na hi cakṣuṣā jñeyā khakkhaṭatā| sparśapūrvakamanumīyate| yathāgniṁ dṛṣṭvā ūṣma jñāyate iti noṣma dṛśyaṁ bhavati| yathā puruṣaḥ kambalaṁ dṛṣṭvā saṁśete kimidaṁ kaṭhinaṁ kiṁ vā mṛdu iti| ataḥ sparśo na cakṣuṣā dṛśyaḥ| ataḥ santi khakkhaṭādayaḥ sparśāḥ|
atha khakkhaṭādayo dravyasantaḥ| kasmāt| vikalpacittasyotpādakatvāt| yadi nāsti khakkhaṭatā| tadā kiṁ vikalpyeta| khakkhaṭaḥ [sva] cittasya pratyayaṁ karoti| yatra takṣṇādi karmāntaraṁ kriyate| mṛdusnidghalakṣaṇaviruddhaṁ yat tat khakkhaṭamityucyate| sandhāraṇasya pratyayatvāt khakkhaṭam| karādīn pratihantīti khakkhaṭam| pratyakṣataḥ khalu jānīma idaṁ khakkhaṭamiti| pratyakṣaparijñāte ca vastuni na hetupratyayāpekṣāsti| loke tadvastu khakkhaṭamityākhyāyate| tathānyānyapi| ato jñāyate'sti khakkhaṭamiti||
khakkhaṭalakṣaṇasattāvargastricatvāriṁśaḥ|
44 caturmahābhūtalakṣaṇavargaḥ
(pṛ) asti khakkhaṭadharma iti jñātamevāsmābhiḥ| parantu paśyāmastapte suvarṇe dravatvam| āpo ghanībhūtāḥ karakāḥ| kimidaṁ suvarṇaṁ khakkhaṭatvāt pārthivam| kiṁ vā dravatvādāpyam| (u) asti pratyekaṁ svalakṣaṇam| yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ| yaḥ snigdhaḥ snigdhagataḥ so'bdhātuḥ| (pṛ) suvarṇaṁ khakkhaṭaṁ sat [tejaso yogāt] dravībhavati| āpaḥ snigdhā atiśaityāt karakā bhāvanti iti kathaṁ mahābhūtāni na svalakṣaṇaṁ jahati| yathāha sūtram-caturṇāṁ mahābhūtānāṁ lakṣaṇaṁ kadācit vikāryaṁ catvāraḥ śrāddhā nānyathopalabhyante| iti| (u) nāsmākaṁ khakkhaṭato dravo bhavati| snigdhaṁ vā khakkhaṭaṁ bhavati| kintu khakkhaṭo dravasya hetuṁ karoti| snigdhañca khakkhaṭasya hetuṁ karoti| ato na jahāti svalakṣaṇam|
(pṛ) abhidharma uktam-apāṁ lakṣaṇaṁ sneha iti| kecidvadanti drava apāṁ lakṣaṇamiti| uktaṁ sūtre-syandanamapāṁ lakṣaṇamiti| kiṁ pāramārthikaṁ tattvam| (u) dravasnehasyandanāni apāṁ nāmāntarāṇi| (pṛ) apāṁ karma dravaścakṣuṣā dṛśyamāno dharmaḥ| ato drava eva [lakṣaṇam] na tu snehaḥ syandanaṁ vā| (u) snehasyandanābhyāṁ dravo bhavati| snigdhaṁ hi adhomukhaṁ yāti| ato dravaḥ syandaḥ| snehasyandau cāpāṁ lakṣaṇam| dravastu apāṁ karma|
(pṛ) laghusamudīraṇatvaṁ vāyorlakṣaṇamuktam| [tatra] laghutvamanyat samudīraṇatvamanyat| laghutvaṁ sparśāyatanasaṅgṛhītam| samudīraṇatvaṁ rūpāyatanasaṅgṛhītam| kimidānīṁ vāyurdharmadvayātmakaḥ sambhavati| (u) laghutvaṁ vāyorlakṣaṇam| samudīraṇatvaṁ vāyoḥ karma| karmaṇā saṁyujya [lakṣaṇa]muktam| (pṛ) nāsti samudīraṇalakṣaṇam| sarvadharmāṇāṁ kṣaṇikatvāt| nānyatra prāptirasti| anyatra prāptirhi samudīraṇamucyate| prāptigamanasamudīraṇānāmekārthatvāt| (u) karmeti kevalaṁ lokasatyato vadāmaḥ na tu paramārthataḥ laghudharmamupādāya deśāntare jananadharmaḥ karmeti saṁjñāṁ labhate| tasminneva samaye gacchatītyucyate| (pṛ) laghutvamaniyatalakṣaṇam| kasmāt| anyonyamapekṣya satvāt| yathā daśapalaṁ vastu viṁśatipalavastvapekṣya laghu pañcapalavastvapekṣa tu guru| (u) gurutvaparimāṇadharmaścittādi dharmamupādāya anyonyamapekṣya cāsti| yathā kaściddharmaḥ anyamapekṣya dīrghaḥ| kaścittu dharmo'nyamapekṣya hrasvaḥ| sāmānyalakṣaṇantu [yat] cittamupādāyāsti tadeva lakṣaṇam| yadi laghutvadharmo'nyonyāpekṣitatvānnāsti| etadādyapi na syāt| na tu tadyujyate| ato'nyonyāpekṣikatvaṁ na samyagdhetuḥ|
kiñca laghutvaṁ nānyonyāpekṣaṇādasti| kintu atulyamasti| atulyaṁ vastu yathā dṛtimadhyagato vāyuḥ| ato nāpekṣyāsti| kevalaṁ gurutvadharma āpekṣikaḥ| vigatagurukaṁ vastu atulyam| (pṛ) yadyatulyaṁ vastu laghu ityucyate| gurutvavarjitā anye rūpādayo dharmā atulyatvāt laghavaḥ syuḥ| tattu na yujyate| ato bhavaduktaṁ na laghulakṣaṇama| (u) na vayamaṅgīkurmo rūpādīn vihāya dharmāntaraṁ guru bhavatīti| rūpādaya eva dharmāḥ kecit tulyasvabhāvā utpadyante| yathā khakkhaṭamakhakkhaṭaṁ balamabalaṁ navaṁ purāṇamupacitamanucitaṁ kṣīṇamakṣīṇaṁ sthūlaṁ sūkṣmam ityādayaḥ| te'pi na rūpādīn vihāya santi| evaṁ gurulakṣaṇamapi| ayaṁ rūpādisaṅghāto yadi pārthiva āpyo vā| tadā tulyo bhavet| yadi vāyavīyastaijaso vā| tadā na tulyaḥ syāt|
(pṛ) yadi gurutvadharmo na rūpādīn vihāyāsti| laghatvamapi rūpādīn vihāyana syāt| (u) satyamevam| rūpādīn vihāya nāsti pṛthag laghutvam| kintu rūpādigaṇakalāpo laghurbhavati| (pṛ) maivam| gurulaghutvavikalpo'vaśyaṁ kāyendriyeṇeṣyata ityato na gururlaghuḥ rūpādisaṅghātaḥ| (u) te ca khakkhaṭādayaḥ kadācit cakṣuṣā kadācit śrotrādīnā vikalpyante| te ca khakkhaṭādayaḥ padārthā na rūpādīn vihāya santi| tathā gururlaghurapi| [tatra] yadyapi kāyendriyaṁ vyāpriyate| na [tāvatā] punastat lakṣaṇāntaraṁ bhavati| na ca kāyendriyamaspṛśya kāyavijñaptimutpādayati| idaṁ gurutvalakṣaṇaṁ kāyenāspṛṣṭamapi [tasya] vijñaptimutpādayati| yathā gurudravye dravyāntargatāpekṣayāpi tadgurutvaṁ jñāyate| (pṛ) na tasmin samaye jñāyata idaṁ gurulakṣaṇamiti| (u) yathā parihitavastraḥ puruṣo'spṛṣṭo'pi jñāyate [ayaṁ] balavān abalavān iti| tathā gururlaghurapi| kasmāt| vividhebhyaḥ sparśebhyo vividhāḥ kāyavijñaptayo bhavanti| yathā kadācidāvedhapīḍanābhyāṁ kaṭhinasukumāra [sparśa] vijñaptirjāyate| kadācidutkṣepaṇakampanābhyāṁ gurulaghuvijñaptirjāyate| kadācidādānasaṁsparśābhyāṁ dṛḍhabalbajavijñaptirbhavati| kadācit saṁsparśapratighātābhyāṁ śītoṣṇavijñaptirbhavati| kadācinmārjanaparāmarśābhyāṁ karkaśaślakṣṇavijñaptirbhavati| kadācidabhiṣavasaṁmardābhyāṁ balīyastundilavijñaptirbhavati| chedanavedhanābhyāṁ daṇḍāghātena vā dhātvantaravijñaptirbhavati| kecitsparśāḥ sadākāyagatāḥ na śītoṣṇādivat bāhyamapekṣyāgāminaḥ yaduta praśrabdhisukhaṁ styānaprakarṣaḥ astyānaprakarṣaḥ rogo viśeṣovā kāyataikṣṇyaṁ kāyamāndyam ālasyagurutā mūrchā unmādaḥ pakṣavāyujṛmbhaṇabubhukṣāparitarṣaṇaparitarpaṇasukhāsukhalolupatājaḍatādayaḥ sparśāḥ| [te] pratyekaṁ pṛthak pṛthagvijñaptijanakāḥ|
(pṛ) yat gurulaghulakṣaṇaṁ sa rūpādisaṅghāta eva| kathaṁ tadrūpādīnāṁ kāyavijñaptiṁ prati pratyayatvam| (u) na rūpādisaṅghātasya kāyavijñaptiṁ prati pratyayanavyāpāraḥ| kevalaṁ tadavayavasparśaḥ kāyavijñaptiṁ prati pratyayaḥ| yathā khakkhaṭākhakkhaṭatvādayo rūpādisaṅghātavartino'pi cakṣuṣā dṛṣṭvā jñātuṁ śakyante| yathā ca praśrabdhisukhādayo rūpādisaṅghātātmakakāyenāpi vijñāya vikalpyante| tathedamapi|
yadi gururlaghuḥ sparśamātram [ityabhyupagamyate] ko doṣaḥ kimanayā rūpādisaṅghātavikalpakriyayā| (u) yathā laukikā vadanti pratnadhānyaṁ pūtidhānyamiti| idaṁ pratnapūtila kṣaṇaṁ rūpādibhyo'nyat syāt| vastutastu na tathā| rūpādīnāṁ prāthamika utpādaḥ pratnamityucyate| yadīdaṁ pratnalakṣaṇaṁ rūpādisaṅghāta eva| kathaṁ gurulakṣaṇaṁ na tathā| (pṛ) yadi laghugurvādayo rūpādisaṅghātā eva| laghulakṣaṇañca vāyau tejasi ca vartate| tadā laghutvabahulo rūpādisaṅghāto vāyuḥ syāt| tathā cetteja eva vāyuḥ syāt| (u) yatna [ya]llakṣaṇabāhulyaṁ [tasya] tanmahābhūtamiti nāma| tejasi laghūṣmalakṣaṇañcāsti| ūṣmabahulamityatasteja ityucyate| na tu laghutvabāhulyādvāyurbhavati| vāyau laghutvamātramasti| na tūṣma| ato laghumātreṇākhyā bhavati| nāsmākaṁ laghumātreṇa vāyurbhavati| kiṁntu yo laghuḥ san samudīraṇasya hetuṁ karoti| sa vāyurityucyate| yathoktaṁ sūtre-laghusamudīraṇalakṣaṇo vāyuriti| tatra laghutvaṁ vāyorlakṣaṇaṁ samudīraṇatvaṁ vāyoḥ karma|
(pṛ) vāyuḥ parvatamapi avamūrdhayati| yadi| laghudravyam| kathaṁ tathā kuryāt| (u) vāyuḥ sthūlaḥ san baliṣṭho bhavati| tathā prabhāvakṣamo bhavati| yathā kadācidvāyuralpakaṁ tṛṇaṁ kampayati| kadācitparvatamunmūlayati| īdṛśaṁ vāyoḥ karmeti jñātavyam|
(pṛ) pṛthivyādimahābhūtāni kimaviśeṣeṇa rūparasagandhasparśasaṅghātāḥ| (u) nāsti niyamaḥ| yathā pṛthivyāṁ santi rūparasagandhasparśāḥ| kadācit kevalaṁ rūpasparśau staḥ yathā suvarṇajatādiṣu| apsu kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūparasasparśāḥ santi tejasi kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūpagandhasparśāḥ santi| kadācitkevalaṁ rūpasparśau staḥ| ato nāsti niyamaḥ|
(pṛ) vāyoḥ sparśaḥ kīdṛśaḥ| (u) śītoṣṇakaṭhinasukumārādayaḥ sparśāḥ yanmahābhūtasantatāvavinirbhāgavartinaḥ tasya mahābhūtasya sparśā iti jñātavyam| (pṛ) bhiṣajo vadanti vāyurūpaṁ kṛṣṇamiti| kiṁ pāramārthikam| (u) vāyuḥ kṛṣṇarūpasya hetuḥ| yathā vātarogiṇo mukhe tiktaraso'stīti na sa bhiṣagvavati vāyau raso'stīti| tadā vāyū rasasya heturiti bhavati| (pṛ) kecidvadanti vāyuḥ śīto na tu laghuriti| kiṁ paramārthikam| (u) nāsti yaḥ śītaḥ sa vāyuriti| yathā himaṁ śītaṁ sat na vāyurbhavati| vāyuśaityañcānyat| kasmāt| yathoṣṇavāyuranuṣṇāśītavāyuśca vāyurityākhyāyate| ato laghutvāśrayaḥ saṅghāto vāyurbhavati| kiñca rūparahitasparśādidharmajanano vāyuḥ| na tu [yat] śītaṁ [sa] vāyuḥ|
(pṛ) vāyu rūparasavattve ko doṣaḥ| (u) vāyau rūparasau nopalabhyete| sattve'pi saukṣmyānnopalabhyata iti vaktuścitta eva saṁjñānusmaraṇavikalpaḥ syāt yaduta vāyau rūparasau sta iti| natvidaṁ yujyate| na hi vayaṁ vadāmaḥ satkāryam| tasmāt yatphala upalabhyate nāvaśyaṁ taddhetau pūrvamasti| ayaṁ caturṇāṁ mahābhūtānāṁ paramārthaḥ siddhaḥ||
caturmahābhūtalakṣaṇavargaścatuścatvāriṁśaḥ|
45 indriyaprajñaptivargaḥ
(pṛ) cakṣurādīnīndriyāṇi kiṁ caturmahābhūtaiḥ sahaikāni utānyāni| (u) karmataścatvāri mahābhūtāni pratītya cakṣurādīnīndriyāṇi bhavanti| ataścaturmahābhūtebhyo nānyāni| cakṣurvikalpayan bhagavānevaṁ vacanamāha yaccakṣuṣi māṁsapiṇḍe khakkhaṭaṁ kharagataṁ sa pṛthivīdhāturiti| kasmāt| khakkhaṭādivikalpamātraṁ, na punaranyadasti cakṣuḥ| bhagavān cakṣuḥ śūnyamiti janānāṁ jijñāpayiṣayaivedṛśaṁ vacanamāha| tathā no cet cakṣuṣi khakkhaṭādikamanyadasti khakkhaṭādau vā anyadāsti cakṣuḥ [iti]khakkhaṭādīnāṁ vikalpe'pi nāsti kaścanopakāraḥ| ataḥ sarvāṇīndriyāṇi na caturmahābhūtebhyo'nyāni| ṣaḍdhātusūtre coktaṁ-ṣaḍdhāturayaṁ puruṣa iti| yadīndriyāṇi [na] caturmahābhūtebhyo'nyāni| tadā cakṣurādīni na puruṣapratyayā iti sidhyati| rūpādīnupādāya catvāri mahābhūtāni bhavanti| tathā śabdo'pi puruṣapratyaya iti sidhyet| ṣaḍdhātumātre puruṣa iti prajñapyate| ato jñāyata indriyāṇi na caturmahābhūtebhyo'nyānīti|
kaścidbhikṣurbhagavantaṁ pṛcchati katamaccakṣuriti| bhagavān pratyāha-catvāri mahābhūtānyupādāya rūpi anidarśanaṁ sapratighaṁ cakṣuḥ iti| ato na caturmahābhūtebhyo'nyaditi jñāyate| ayaṁ bhikṣustīkṣṇendriyaḥ prājñaḥ| tasya cakṣurādiṣu kāṁkṣā samapadyata| laukikāḥ sarve prajānanti rūpadarśanaṁ cakṣuryāvat sparśanaṁ kāya iti| tasya bhikṣoścakṣurādīndriyeṣu nāstīti śaṅkodapādi| kasmāt kecidācāryā vadanti pañcasvabhāvāḥ pañcendriyāṇīti| anye kecidvadanti ekasvabhāvā iti| [ato]'yaṁ bhikṣurbhagavataḥ śāsanamimāṁsayā bhagavantaṁ papraccha| pañcendriyāṇi caturmahābhūtamayānīti parididṛkṣayā bhagavān pratyāha-cakṣurbhikṣo [ādhyātmikamāyatana] catvāri mahābhūtānyupādāya rūpamanidarśanaṁ sapratighamiti| yo dharmo dravyasan na sa upādāyāsti| prajñaptimupādāya dharmaḥ prajñaptireva| yathā vṛkṣānupādāya vanam|
(pṛ) kecidvadanti rūpaprasādhanaṁ cakṣuriti| katamatpāramārthikam| (u) yatprasādhanaṁ tadaprasādhameva| karmahetujāni catvāri mahābhūtāni cakṣurādīndriyāṇītyākhyāyante| tathā nocet asya bhikṣoścakṣurādiṣu indriyeṣu śaṅkā naivocchidyeta| kasmāt| bhagavān prāha-cakṣurādīnindriyāṇi catvāri mahābhūtānyupādāya bhavantītyato'yaṁ bhikṣurjānāti adravyasan cakṣurdharma iti| ato jñāyate cakṣurādīni na caturmahābhūtebhyo'nyānīti| bhagavān cakṣuṣaḥ śūnyatvapradarśanāya tatra catvāri mahābhūtāni vikalpayati| yathā prajñayā aprapañcayitā vadati-ayaṁ kāyaḥ ṣaṭsu dhātuṣu vibhaktaḥ yat khakkhaṭaṁ kharagataṁ sa pṛthivīdhāturityādi pratyavekṣeteti| evaṁ pañcadhātubhyo viraktasya ekaṁ vijñānamātramasti| tadyathāpi godhātakasya| hastipadopamasūtre catvāri mahābhūtāni vikalpitāni na punaścakṣuḥ| yadyasti pṛthak cakṣuḥ, vikalpyeta| vātsaputrīyādaya abhidharmikā api īdṛśaṁ vacanaṁ kurvanti| aduṣṭatvāt śraddhātavyaṁ syāt|
(pṛ) pañcendriyāṇi caturmahābhūtebhyo'nyāni| kasmāt| cakṣurādīni cakṣurādyāyatanasaṁgṛhītāni| catvāri mahābhūtāni spraṣṭavyāyatanasaṁgṛhītāni| cakṣurādīnyādhyātmikāyatanāni| catvāri mahābhūtāni bāhyāyatanāni| cakṣurādīnīndriyāṇi, catvāri mahābhūtāni anindriyāṇi| cakṣurādīni bhautikarūpaprasādhanāni| na tathā catvāri mahābhūtāni| ato jñāyata indriyāṇi na caturmahābhūtāni|
(u) ekameva vastu pratyayavaśānnānocyate| yathā śraddhādīni pañcendriyāṇyapi saṁskāraskandha ityākhyāyante| yāni catvāri mahābhūtāni karmajāni cakṣurādisaṅgṛhītāni [tāni] ādhyātmikamāyātanam indriyam iti ca kathyante| tānyeva [indriya]prasādhanāni| yathā cakrādayaśśakaṭasādhanāni| cakrameva hi śakaṭam| tathedamapi|
(pṛ) maivam| yathā śraddhā nāma cittaprasādaḥ| anyā ca śraddhā anyat cittam| tathedamapi| (u) na yujyata [idam] yathā prasādamupādāya āpaḥ sphaṭikam| āpa eva prasannā āpa iti prasāda āpa eva| evaṁ pratilabdhaśraddhāsphaṭikaṁ cittastrotaḥ prasādaḥ| ayaṁ cittaprasādaśca cittameva| na vayamasmin śāstre vadāmaścittādanyadasti śraddheti| ato nāyaṁ dṛṣṭāntaḥ sambhavati| indriyāṇi ca prajñaptayaḥ| na ca prajñaptiḥ tatsādhanahetoranyeti vaktuṁ śakyate|
(pṛ) ekamityapi na vaktuṁ śakyate| (u) caturmahābhūtaprasādhita indriyamiti prajñapyate| na caturmahābhūtamātramidriyam| ato jñāyate indriyāṇi na caturmahābhūtebhyo'nyānīti||
indriyaprajñaptivargaḥ pañcacatvāriṁśaḥ|
46 indriyavikalpavargaḥ
(pṛ) indriyeṣu kiṁ mahābhūtaṁ nyūnaṁ kimadhikam| (u) na kiñcit nyūnamadhikaṁ vā| (pṛ) yadi sarvāṇi bhūta [mayā] ni| kasmātkiñcidrūpaṁ paśyati| kiñcinna paśyati| (u) sarvaṁ karmajam| karmajacākṣuṣacaturmahābhūtabalaṁ rūpaṁ paśyati tathānyānyapīndriyāṇi| (pṛ) yadi karmajam| kasmānnaikendriyeṇa sarvān viṣayān jānāti| (u) idaṁ karma pañcadhā vibhaktam| kiñcitkarma darśanasya hetuṁ karoti| yathā pradīpadānaṁ cakṣurindriyavipākam| tathā śabdādīnāmapi| karmaviśeṣāt indriyabalaṁ bhidyate| (pṛ) yadīdaṁ karmabalam| indriyāṇāṁ kāpekṣā| karmajaṁ vijñānamātraṁ sarvaviṣayān gṛhṇīyāt| (u) maivam| pratyakṣaṁ paśyāmaḥ khalu anindriyāṇāṁ vijñānaṁ notpadyata iti| tathā hi yathāndho na paśyati| na badhiraḥ śṛṇoti| pratyakṣadṛṣṭe vastuni nirarthikā pratyayatā syāt| naitaddūṣaṇaṁ bhavati| dharmatā ca tathā-ya indriyavirahitāḥ teṣāṁ vijñānaṁ notpadyata iti| na bāhyāni catvāri mahābhūtāni anindriyāṇi janayanti iti dharmatā tadapekṣeta| indriyālaṅkṛtāḥ sattvānāṁ kāyā ityataḥ karmajam| yathā dhānyakāraṇakarmapratilambhāt dhānyaṁ bījāṅkurakāṇḍanālapatrāṇyapekṣyāpi kramaśo jāyate| evamidamapi|
(pṛ) kasmānna tathā cittam| yathā cakṣurvijñānaṁ cakṣurindriyakaṁ samanantaraniruddhacittamupādāya ca bhavati| cittantu samanantaraniruddhacittamātrendriyakam| na punarasti cakṣurādīnāmiva indriyāyatanam| vaktavyaśca pratyayaḥ| (u) niyatānāṁ pañcaviṣayāṇāṁ niyatāni pañcavijñānāni santi| naivaṁ cittasya| cittadharmaśca tathā syāt-yat samanantaraniruddhacittendriyakaṁ bhavati nānyatkiñcidapekṣata iti| yathātītānāgatadharmā asanto'pi manasa ālambanāni bhavanti| cittacaittā apyevamitīdamapi yujyate| idañca bhavatāṁ siddhāntena samam| bhavatāṁ siddhāntaśca-rūpādiviṣayeṣu vijñānamindriyamapekṣyotpadyate|
samanantaraniruddhacittamapekṣya manovijñānamutpadyata iti|
(pṛ) yadi manovijñānasya na punarindriyamasti| kutrāśritya bhavati| (u) caturmahābhūtakāyamāśritya bhavati| (pṛ) ārūpyadhātau ka āśrayaḥ| (u) ārūpyadhātuvijñānasya na kaścanāśrayo'sti| dharmateyaṁ yannirāśrayaṁ tiṣṭhatīti| kasmāt| lakṣaṇaviśeṣāt| manovijñānameva jānāti asti nāstīti| rūpiṇa āśrayo bhavati| arūpamapi tiṣṭhatīti ārūpyadhātāvapi nirāśrayaṁ tiṣṭhati| pratyayasāmagryā vijñānamutpadyate| yathoktaṁ sūtre-manaḥ pratītya dharmāṁśca manovijñānamutpadyata iti| asya ka āśrayaḥ| nāsti tu puruṣāṇāmiva bhittyādiḥ| sarve dharmāḥ prakṛtipratiṣṭhāḥ||
indriyavikalpavargaḥ ṣaṭcatvāriṁśaḥ|
47 indriyāṇāṁ samabhūtatāvargaḥ
(pṛ) tīrthikā vadanti-pañcendriyāṇi pañcabhūtebhyo jātānīti| kiṁ paramārthikam| (u) na [tebhyo jātāni]| kasmāt| ākāśasyābhāvāt| idañca dīpitameva| tasmānna pañcabhūtebhyo jātāni|
(pṛ) tīrthikā vadanti-cakṣuṣi tejomahābhūtaṁ bahulam| kasmāt| karmasārūpyahetoḥ| pradīpadānamupādāya cakṣurlabhate| yathokta sūtre-paṭaṁ datvā rūpaṁ labhate| annaṁ datvā rūpaṁ labhate| annaṁ datvā balaṁ labhate| yānaṁ datvā sukhaṁ labhate| pradīpaṁ datvā cakṣurlabhate| iti| ataścakṣuṣi tejomahābhūtaṁ bahulam| cakṣuścālokamapekṣya paśyati| ālokavigataṁ na paśyati| ato jñāyate tejomahābhūtaṁ bahulamiti| tejaśca sudūraṁ prakāśayati| saprabhatvāt cakṣuḥ sudūraṁ rūpaṁ pratihanti| vadanti ca mriyamāṇasya cakṣuḥ sūryaṁ pratigacchatīti| ato jñāyate sūryo mūlaprakṛtiriti| cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyati| evamākāśapṛthivyabvāyava indriyato nyūnādhikāḥ| mriyamāṇasya śrotramākāśaṁ pratigacchati| śrotraṁ niyamena śabdaṁ śṛṇoti| śabdaścākāśa[gataḥ]| evanyānyānyapi| ata indriyeṣu mahābhūtāni nyūnādhikāni bhavanti| [na samāni]| iti|
atrocyate| yadbhavānavocat-karmasārūpyahetoriti| tadayuktam| kasmāt| kiñciddarśanaṁ saphalaṁ vinā karmasārūpyahetoḥ| yathā vadanti-annaṁ datvā pañcavastu-vipākān labhata iti| yadi cakṣuṣi tejo bahulam| pradīpādibāhyālokamanapekṣya [paśyet]| yadi bāhyālokāpekṣiṇo'pi cakṣuṣastejo bahulam| tadā śrotrādīndriyeṣvapi ākāśādayo bahulāḥ syuḥ| na bāhyākāśādīnapekṣeran| vastutastu bāhyānapekṣante| ato'hetuḥ| āpaścakṣuṣa upakurvanti| yathā kṣālitacakṣuṣkasya puruṣasya cakṣuḥ sphuṭameva pratyeti| tadā abbahulaṁ syāt| tejaśca cakṣurvināśayati yathā sūryaprabhādayaḥ| yadīme svaprakṛtayaḥ, nātmānaṁ vighaṭayeyuḥ| ato jñāyate na tejo[bahulam] iti| divyaṁ cakṣurālokamantarāpi rūpaṁ paśyati| ato na taijasaṁ cakṣuḥ| candrikāyāñca rūpaṁ draṣṭuṁ śaknoti| candraśca na tejaḥprakṛtikaḥ| tathā cakṣuṣo dharmaśaktirapi| kiñciccakṣurālokamapekṣya paśyati| kiñcidanapekṣyāpi paśyati| yathā cakṣurākāśādipratyayaṁ labdhvā rūpamaprāpyāpi sudūraṁ paśyati| īdṛśī cakṣuṣo dharmatā| ato na kāryaḥ saṁjñānusmaraṇavikalpoi yaduta tejobahulaṁ [cakṣu]riti|
yadbhavānavocat-ālokamantarā na paśyatīti| yadyākāśaṁ manaskāraṁ rūpañcāntarā na paśyati| tadā ākāśādayo'pi bahulāḥ syuḥ| na hi sarvaṁ cakṣurbāhyālokamapekṣate| yathā ulūkādayaḥ pakṣiṇo viḍālasṛgālādayastīryañca bāhyāmālokamanapekṣyāpi draṣṭuṁ śaknuvanti| ato na tejobahulam| tejaḥ prajvalat sadoṣmalakṣaṇam| cakṣustu na tathā|
yadbhavānavādīḥ-cakṣuḥ saprabhatvāt sudūraṁ rūpaṁ patihantīti| tad dūṣitameva| niṣprabhatvāccakṣuṣaḥ| yaduktaṁ sūryaṁ pratigacchatīti| cakṣustadā nityaṁ syāt| sūryādayaśca nendriyāṇi| cakṣuḥ kasmāt pratigacchati| yadi sūryo mriyate| sūryendriyaṁ sūryaśca kutra punaḥ pratigacchati| ato'yuktam| upari devānāṁ mriyamāṇānāṁ cakṣuḥ kutra pratigacchati| tata upari sūryābhāvāt| ākāśamakriyaṁ sat apratiśaraṇaṁ bhavati| indriyāṇi na pratigacchanti| saṁskṛtadharmāṇāṁ kṣaṇikatvāt|
yadbhavatoktaṁ-cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyatīti| nedaṁ yuktam| nirupayogahetutvāt| śabda ākāśagata ityādirapi evaṁ [vācyaḥ]| tasmādindriyeṣu mahābhūtāni nyūnādhikāni bhavantīti bhavadvacanaṁ dūṣitameva|
(pṛ) kecidācāryā āhuḥ-ekamindriyamekasvabhāvam| iti| pṛthivyāṁ [kevalaṁ] guṇabahutvāt gandho'sti gandhajñānotpādakaḥ| abtejovāyuṣu rūparasasparśāḥ santi iti rūparasasparśajñānotpādakā bhavanti| kiṁ pāramārthikam| (u) uktapūrvaṁ mayā nāsti niyama iti| pṛthivyāṁ gandho'nye'pi santi| ato'hetuḥ| mahābhūtāni ca sambhūya sambhavanti| na hi dṛśyate kācitpṛthivī abādiviyuktā| yadi gandhavattvāt pṛthivī gandhajñānotpādinī| rūpādijñānopādinyapi syāt| guṇacatuṣṭayopetatvātpṛthivyāḥ|
(pṛ) gandhamātraṁ pṛthivyāmasti| ghrāṇaṁ pārthivamityato gandhamātraṁ jñāpayati| (u) pṛthivīguṇaḥ pṛthivīmātre'sti| ghrāṇaṁ kṣīṇa[gandha]jñānaṁ syāt| apāṁ śītasparśamātraṁ tejasa uṣṇasparśamātraṁ jivhācakṣurbhyāṁ jñātuṁ śaknuyāt| na tu yujyate vastutaḥ| dravyaṁ nāstīti indriyaṁ nāsti| indriyāṇāṁ balavṛttirviṣayasaṁyogāt jñānaṁ janayatīti| saṁyoge ca bhagne nendriyavṛttiḥ| tasmānaikasvabhāvamindriyam||
indriyāṇāṁ samabhūtatāvargaḥ saptacatvāriṁśaḥ|
48 na vijānātīndriyavargaḥ
(pṛ) indriyāṇi viṣayān kiṁ prāpya vijānanti utāprāpya vijānanti| (u) nendriyaṁ vijānāti| kasmāt| yadīndriyaṁ viṣayaṁ vijānāti| tadā sarvān viṣayānekakālaṁ vijānīyāt| vastutastu na vijānāti| ato vijñānaṁ vijānāti| bhavato hṛdayam-yatkecidvadanti indriyaṁ vijñānamapekṣya saha vijānāti na tu vijñānaviyuktaṁ vijānātīti| tadayuktam| na kaściddharmo'nyaṁ dharmamapekṣya kiñcitkartuṁ samarthaḥ| yadīndriyaṁ vijānāti| kā vijñānasyāpekṣā| yadīndriyaṁ vijānāti idamindriyakarma idaṁ vijñānakarma iti vivektavyam|
(pṛ) prakāśanamindriyakarma| vijñāpanaṁ vijñaptikarma| (u) nāyaṁ viveko [yuktaḥ]| katamat prakāśanam| bhavatāṁ śāsane śrotrādīnīndriyāṇi na tejaḥprakṛtikāni iti na prakāśayeyuḥ| yadīndriyāṇi vijñānasya pradīpakalpāni| tadendriyāṇi punaḥ prakāśakāni syuḥ| yathā pradīpaḥ| tadā prakāśakasya punaḥ prakāśaka ityevamanavasthā syāt| yadi punaḥ prakāśakaṁ vināpi indriyamātraṁ prakāśayati| [tadā] vinendriyāmapi vijñānamātraṁ vijānīyāt| ataḥ prakāśanaṁ nendriyakarma| kiñcendriyaṁ na vijānāti| yathā pradīpaḥ prakāśayannapi na vijānāti| ato'vaśyaṁ vijñānasyāśrayakṛtyaṁ karotīdamindriyakarma| ato vijñānamātraṁ vijānāti| nendriyāṇi| sati vijñāne jñānaṁ nāsati| yathā sati tejasi ūṣma nāsati iti|
(pṛ) sūtra uktaṁ-cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī syāditi| tathā śrotrādīnyapi| ato jñāyate cakṣūrūpaṁ gṛhṇātīti| cakṣurādīnīndriyāṇi yadi na vijānanti| kenendriyatvam| uktañca sūtre-vayaṁ māṇavakāḥ susūkṣmamaṣi vastu jānīmaḥ| tadyathā cakṣurbhyāṁ dṛśyata iti| yadi cakṣurna paśyati| tadā jinaurasā na kiñcana paśyeyuḥ| nedaṁ saṁbhavati| ata indriyāṇi niyamena viṣayān gṛhṇanti| indriyeṇa viṣayo gṛhyate vijñānena vikalpyate ityayamevendriyavijñānayorbhedaḥ|
(u) sūtre bhagavān svayamāha-cakṣu[brāhmaṇa]dvāraṁ[yāvadeva] rūpāṇāṁ darśanāya iti| ataścakṣurna paśyati| cakṣuṣā dvārībhūtena tatrasthaṁ vijñānaṁ paśyati| ata ucyate cakṣuḥ paśyatīti| (pṛ) āha ca-mano dvāraṁ [yāvadeva] dharmāṇāṁ vijñānāye ti| kiṁ sambhavati manasā dvārībhūtena vijānātīti| (u) mano [vijñānasyā]pi samanantaraniruddhaṁ cittaṁ dvāram| ato na mano vijānāti| manovijñānantu vijānāti| sūtre bhagavānāha-cakṣuḥ priyarūpāṇi kāmyati| iti| cakṣurhi rūpaprakṛtikamaviveki| ato na vastutaḥ kāmyati| tadvijñānameva kāmyati| kiñcāha bhagavān-cakṣurvijñeyāni rupāṇi iti| vijñānaṁ rūpaṁ vijānāti| na cakṣuḥ| kiñca laukikā vyavaharanti-cakṣuḥ paśyati śrotraṁ śṛṇoti iti| tadbhagavānapyanuvadati| kimiti rūpamātraṁ draṣṭavyaṁ nānyat| āha ca bhagavān-paśyāmi rāgādīn doṣān iti| candraḥ kṣīṇa iti laukikānāṁ vacanaṁ bhagavānapyanuvadati| yathā daridraḥ puruṣaḥ prabhuriti nigadyate| tathā bhagavānapyanuvadati| nahi tathāgato lokaiḥ saha vivaditumabhilaṣati| yathā mṛgāramātā ityādi| ato jñātavyaṁ vyavahārānuvartanādbhagavānāha cakṣuḥ paśyatīti|
(pṛ) loke kasmādevaṁ vyavaharati| (u) cakṣuṣo vijñānāśrayahetutāmanusṛtya tasmin hetau paśyatīti vadanti| yathā vadanti sa puruṣaḥ paśyati ayaṁ puruṣaḥ paśyatīti| yathā ca vadanti janāḥ puṇyapāpādīni kurvanti| tathāgatā devā ṛṣayaśca paśyantīti| yathā ca vadanti vāmacakṣuṣā paśyati dakṣiṇacakṣuṣā paśyatīti| vadanti ca sūryācandramasābhyāṁ paśyati sūryācandramasau paśyataḥ| kadācidakāśaṁ paśyati| kadācinmadhyaṁ paśyati yat dvāramadhyaṁ [tat] paśyati iti| dagdhe padārthe vadanti ayaṁ dahati| sa dahati iti| kadācidvadanti tṛṇendhanaṁ dahati| gopurīṣaṁ dahati| tailaṁ dahati| dhṛtaṁ dahati| tejo dahati| sūryo dahati iti| vastutastu agnireva hahati| anyāni dahatīti prajñaptyā vyavahriyante| sa vyavahāro na pāryantikaḥ| vaktavyañca cakṣuṣā dvāreṇa rūpaṁ paśyatīti| cakṣuḥ puruṣāṇāmupabhogopakaraṇam| puruṣāḥ prajñaptikāriṇa iti upabhogopakaraṇena bhavitavyam| cakṣurupādāya vijñāne paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā mañcastheṣu puruṣeṣu krośatsu mañcāḥ krośantīti vyavahāraḥ| cakṣuḥpratisaṁyuktaṁ vijñānakarma ityatastatra cakṣuṣi vijñānakarma vyavaharanti| yathā hastapādapratisaṁyukte puruṣe vartamānaṁ puruṣakarma hastakarmeti vyavaharanti| cakṣurvijñānasya hetuścakṣuḥ| kāraṇe kāryopacāraḥ| yathā vadanti amukaḥ puruṣo'mukaṁ grāmaṁ dahatīti| yathā ca vadanti suvarṇa mattīti| suvarṇa māyuḥ| tṛṇāni gopaśava iti| idaṁ sarvaṁ kāraṇe kāryopacāraḥ| evaṁ cakṣurbhyomutpannaṁ vijñānaṁ rūpaṁ paśyatītyataścakṣuḥ paśyatīti vyavaharanti| cakṣuḥsannikṛṣṭe vijñāne rūpaṁ paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā gaṅgāsannikṛṣṭe ghoṣe gaṅgāyāṁ [ghoṣa] iti [vadanti]| cakṣuṣā cākṣuṣaṁ vijñānaṁ vivicyata ityataścakṣuṣi cākṣuṣavijñānakarmāropyate| yathā daṇḍī brāhmaṇa iti| cakṣuścākṣuṣavijñānaṁ sādhayatītyatastatra cakṣurvijñānakarmocyate| yathā dhane prahīṇe puruṣaḥ prahīṇa iti vadanti| pravivṛddhe ca dhane pravivṛddhaḥ puruṣa iti| cakṣurvijñāne cakṣuṣā saṁyujya paśyati sati cakṣuḥ paśyatīti vadanti| yathā vṛkṣe puruṣeṇa saṁyujya chidyamāne sati puruṣo vṛkṣaṁ chinnattīti vyavahāraḥ| yathā vā kṛṣṇavarṇasaṁyukte paṭe kṛṣṇaḥ paṭa iti vyavahāraḥ| sarve ca dharmā mithaḥ saṁkīrya vyavahriyante| yathā prajñākarma vedanādiṣūcyate| cakṣūṣā rūpaṁ paśyatīti vaktavye saṁkṣipya vyavaharantaḥ kevalamāhuḥ cakṣuḥ paśyatīti| yathā ca pāṣāṇamauṣadhamiti ekavedanāvaśā vyavahāraḥ|
yadbhavanāha apaśyataḥ kathamindriyatvamiti| bhavānidaṁ prativaktavyaḥ cakṣurādayaḥ pañcadharmā stadanyarūpādīnatiśerata ityata indriyamiti vyavahriyante| (pṛ) cakṣurādayaḥ pañcadharmāstadanyarūpādibhirmilitāḥ| daśeme dharmā na yugapadviṣayān vijānanti| yathā cakṣurādīnāṁ viyoge vijñānaṁ notpadyate, tathā yadi rūpādīnāṁ viyoge'pi vijñānaṁ notpadyate| tadā kena [teṣā] matiśayaḥ| (u) indriyairvijñānaṁ viśeṣyate cakṣurvijñānaṁ śrotravijñānamiti| yathā bheridaṇḍasaṁyoge śabdo bhavati| [tatra] bheryāḥ prādhānyāt bherīśabda iti vadanti| pṛthivīyavādisaṁyoge aṅkuro jāyate| [tatra] yavasya prādhānyāt yavāṅkura iti vadanti| tathā vijñānānyapi| āśrayato vyavahāro viśeṣyate na pratyayataḥ| rūpavijñānamityukte saṁśayaḥ prasajyate kimidaṁ cakṣurvijñānaṁ kiṁ vā rūpaṁ pratītya manovijñānamiti| indriye'sti vijñānaṁ na viṣaye| cakṣurādiṣu ātmasaṁmohanaṁ cittaṁ bhavati| vijñānasyāśraya āyatanamindriyaṁ na viṣayaḥ| svakāyasaṁkhyāte sthitamindriyaṁ na viṣaye| puruṣasyopabhogopakaraṇamindriyaṁ na viṣayaḥ| indriyaṁ sattvasaṁkhyātaṁ na viṣayaḥ| indriye'pratīkṣṇe vijñānaṁ na sphuṭaṁ bhavati| prasanne tu indriye vijñānaṁ viśadaṁ bhavati| indriyāṇāmuttamamadhyamādhamatvāt vijñānamanuvibhajyate| ebhiḥ kāraṇaiḥ prādhānyaṁ kathyate| indriyamasādhāraṇam| eko viṣayo bahūnāṁ puruṣāṇāṁ sādhāraṇa upalabhyate| indriyaṁ vijñānena sahaikakarmavipākaḥ| viṣayastu naivam| indriyaṁ hetuḥ viṣayaḥ pratyayaḥ| kasmāt| indriyabhedāt vijñānaṁ viśeṣyate na viṣayaḥ| yathā bījaṁ hetuḥ pṛthivyādayaḥ pratyayāḥ| bījabhedātparasparaṁ bhedaḥ| pratyayātiśayihetutvādindriyamityākhyāyate|
yadbhavānavādīḥ-vayaṁ māṇavakāḥ susūkṣmamapi vastu jānīmaḥ tadyathā cakṣurmyāṁ dṛśyate iti| idaṁ saṁvṛtitaḥ| laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṁ dṛśyata iti| yathā ha bhagavān-
muhūrtamapi cedvijñaḥ paṇḍitaṁ paryupāsate|
[kṣipraṁ dharmaṁ vijānāti] jihvā [sūpa]rasaṁ yathā|
acetanāpi jihvā tu na darvībhājanopamā|| iti|
jihvāśritaṁ mano jihvāvijñānaṁ janayatītyata āha jihvā [sūpa] rasaṁ vettīti| tathā cakṣurāśritya samutpanne vijñāne cakṣuḥ paśyatīti vadanti| ata āha-jinaurasāḥ paśyanti tadyathā cakṣurbhyāṁ dṛśyata iti|
yadbhavānavādīḥ-indriyeṇa viṣayo gṛhyate vijñānena vikalpyate iti| idaṁ pratyuktam| indriyasyāvijñātṛtvāt| na ca yūyaṁ bravītha indriyasyaivaṁ bhavati ahaṁ viśiṣṭalakṣaṇa iti| ata indriyāṇi na viṣayān gṛhṇanti| bhavatāṁ jñānāni nendriyamapekṣya jāyante| kasmāt| mahadahaṅkārādīni hi indriyebhyaḥ pūrvamutpadyante| bhavatāṁ mahadādīni tattvāni na santi| mūlaprakṛtyabhāvāt| bhavatāṁ śāsanaṁ-mūlaprakṛtivikārā mahadādīnīti| mūlaprakṛtiśca nāstītyuktameva| na tu nendriyamiti||
na vijānātīndriyavargo'ṣṭacatvāriṁśaḥ|
49 viṣayendriyasaṁyogaviyogavargaḥ
(pṛ) yadbhavānavocat-vijñānaṁ vijānāti nendriyamiti| tatprasādhitam| idānīṁ kiṁ viṣayendriyasaṁyogādvijñānamutpadyate kiṁ vā tadviyogāt| (u) cakṣurvijñānaṁ na prāptimapekṣya viṣayān vijānāti| kasmāt| candrādayo viprakṛṣṭapadārthā api dṛśyante| candrarūpaṁ na gandhavinirmuktamāgacchet| ākāśālokāvapekṣya rūpaṁ paśyati| yadi cakṣūrūpaṁ prāpnoti| tadā nāntarākāśālokau syātām| yathā cakṣuṣi pracchādite cakṣurna paśyati| ato jñātavyaṁ cakṣurvijñānaṁ na prāpya vijānāti| iti|
śrotrādivijñānaṁ dvividham-kiñcitprāpya vijānāti kiñcidaprāpya vijānāti| śrotraṁ ruditaṁ prāpya vijānāti| ghanagarjitamaprāpya vijānāti| anyāni trīṇi vijñānāni indriyaprāptaṁ vijānanti| kasmāt| dṛṣṭaṁ khalu trayāṇāmeṣāmindriyāṇāṁ viṣayaiḥ saṁyogāt vijñānaṁ labhyata iti| manaindriyamarūpi| ato'prāptaviṣayam| [viṣayaṁ] na prāpnoti|
(pṛ)cakṣūrūpamaprāpya vijānāti iti bhavadvacanamayuktam| kasmāt| asti cakṣuṣi raśmiḥ| ayaṁ raśmī rūpadarśanāya gacchati| raśmiścāyaṁ taijasaṁ dravyam| cakṣuśca tejaḥsamutpannam| tejasaḥ saraśmitvāt yadyaprāpya paśyati| kasmātsarvāṇi rūpāṇi na paśyati| cakṣūraśmirhi sapratighe'pi gacchati| avibhutvāt na sarvāṇi paśyati| yathoktaṁ sūtre-trayāṇāṁ sannipātaḥ sparśa iti| yadyaprāpnoti| kathaṁ sannipātaḥ| pañcendriyāṇi sapratighāni| viṣayeṣu pratihanyanta iti sapratighāni| ghrāṇaṁ gandhe jihvā rase kāyaḥ spraṣṭavye cakṣūrūpe śrotraṁ śabde yadyaprāptam| tadā apratigham| pratyutpanneṣu pañcaviṣayeṣu jñānamutpadyate| ataḥ pañca vijñānāni prāpya vijānanti| yadyaprāpya vijānanti atītamanāgataṁ rūpamapi vijānīyuḥ| na vijānanti vastutaḥ| bahupratyayasāmagryā ca jñānamutpadyate iti cakṣūraśmirviṣayasaṁyogāya gacchati| rūpe raśmiprāptirhi sannipātaḥ|
śabdo'pi śrotraṁ prāpya śrūyate| kasmāt| viprakṛṣṭadeśavartini puruṣe mandaṁ bhāṣamāṇe na śrūyate| yadi śabdaṁ rūpavadaprāpyāpi vijānāti| mandamapi śabdaṁ śṛṇuyāt| na tu śṛṇoti| ato jñāyate prāpya śṛṇotīti| śabdo dūrato'pi śrūyate| yadyaprāpya śrūyate| āvaraṇe satyapi śrūyeta| dūrataḥ śrūyamāṇaḥ śabdo na pratyāyayati| sannikṛṣṭaṁ śrūyamāṇassu pratyāyayati| aprāpya śravaṇe tu sa vibhāgo na syāt| ato jñāyate śabdaḥ prāpya śrūyata iti| kiñcānukūlavāyau śabdaḥ pratyāyayati| na pratikūlavāyau| ato'pi prāpya śrūyate| śabdaḥ sākalyena śrūyate| aprāpya śravaṇe tu na sākalyena śrūyeta| yathā rūpasyāprāptyā darśānāt na sākalyena darśanam| ato jñāyate na rūpasamaḥ śabda iti| aprāpya śravaṇe tu rūpasamaḥ syāt| yathā rūpasyekadeśaṁ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati| tathā śabdo'pi syāt| na vastutastathā bhavati| ato'prāpya na śrūyate|
yadbhavānāha-śrotrādīnīndriyāṇi viṣayamaprāpya vijānantīti| tadayuktam| śabdagandharūparasasparśā indriyamāgaccheyuḥ| yadidānīmindriyaṁ gacchatīti| tadyuktam| śrotrādīnāmindriyāṇāṁ nīraśmikatvāt| tejo mahābhūtamekameva saraśmikam| ato na gacchati| śabdaṁ yadi ghananibiḍaṁ jalādyāvṛtamapi śrotraṁ śrotuṁ śaknoti| yadi saraśmi, tadindriyam| naivaṁ śaknuyāt| ato jñāyate śrotrendriyaṁ nīraśmikamiti| śrotramandhakāre'pi viṣayaṁ vijānāti| yadi saraśmikam, nāndhakāre vijānīyāt| saraśmikamindriyañca diśamapekṣya vijānāti| ekāṁ diśaṁ draṣṭuṁ śaknoti naikasmin samaye sarvā diśo draṣṭuṁ śaknoti| yathā pūrvābhimukhaḥ puruṣaḥ pūrvāṁ diśaṁ rūpañca paśyati nānyā diśaḥ|
vadanti ca mano gacchatīti| ataḥ prāpya viṣayaṁ vijānāti| yathoktaṁ sūtre-
dūraṅgamamekacaramaśarīraṁ guhāśayam
sūryasya raśmiriva cittaṁ carati viprakīrṇataḥ|
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ|]
parispandatīdaṁ cittaṁ svābhīṣṭañca yathā caratyadaḥ|| iti|
ataḥ ṣaḍviṣayān prāpya vijānanti|
atrocyate| raśmirgacchatīti bhavadvacanamayuktam| kasmāt| yathā puruṣo dūrataḥ sthāṇuṁ dṛṣṭvā saṁśete kimayaṁ puruṣa iti| yadi raśmirgarcchati| kasmāt saṁśayo bhavet| atisannikṛṣṭañca cakṣurna paśyati| yathā cakṣussaṁsaktaṁ tṛṇaroma na paśyati| ato raśmirgacchannapi atisannikarṣānna paśyati| yadi raśmistatra gacchati| kasmāt sthūlaṁ paśyati na sūkṣmaṁ vivecayati| rūpadarśane'sti dvibhāgaḥ yaduta pūrvasyāṁ paścimāyāṁ vā diśi rūpamiti| sannikṛṣṭaviprakṛṣṭavibhāgo'pyasti| yadi cakṣuḥ prāpya vijānāti| tādṛśavibhāgo na syāt| kasmāt| gandharasasparśeṣu nāyaṁ vibhāgo'sti| ato nayanaraśmiraprāpya vijānāti| nayanaraśmiryadi pūrvameva dṛṣṭavān| kimarthaṁ punargacchati| yadi pūrvamadṛṣṭvā gacchati| kutra gacchati| yadi sannikṛṣṭarūpaṁ viprakṛṣṭarūpañca ekadā yugapatpaśyati| na tathā gamanadharmaḥ| ato nayanaraśmirna gacchati| yadi sa gacchati| madhye mārgaṁ rūpāṇi paśyet| vastutastu na paśyati| ato jñāyate na gacchatīti| raśmirgacchatīti raśmiḥ kāyabdahirgato nendriyaṁ bhavet| yathāṅgulau kāyātsamucchidya viyujyamānāyāṁ nāsti kāyabuddhiḥ| na cakṣuḥ svāśrayaṁ tyajat paśyāmaḥ| sapakṣābhāve nāsti hetuḥ| tasya nayanaraśme rasati draṣṭari sa na syāt|
(pṛ) astīyaṁ nāyanaraśmiḥ sūryaraśmitiraskṛtā na dṛśyate| yathā sūryaraśmau nakṣatrāṇi na pratyakṣāṇi| (u) tathā cedrātnau dṛśyeta| (pṛ) rūpa dharmā avaśyaṁ bāhyaṁ prakāśamapekṣya dṛśyante| rātrau ca bāhyaprakāśo nāsti| yena na dṛśyante| (u) yadīyaṁ raśmirdivāniśamubhayatna nopalabhyate| tadāsyā atyantānupalabdhiḥ| (pṛ) biḍālasṛgālamūṣikādīnāṁ sarveṣāṁ rātriñcarāṇāṁ nāyano raśmirupalabhyate| (u) idaṁ dṛśyarūpaṁ viḍālādīnāṁ cakṣuṣi vartate| yathā khadyotasya prakāśātmakaṁ rūpaṁ tatkāyavarti| nāyaṁ raśmiḥ| yathā ca rātriñcarā jantavo'ndhakāre paśyanti| manuṣyāśca na paśyanti| tathā ca teṣāmeva raśmiḥ syāt| nānyeṣām| tathaiva dharmatā syāt|
yadavādīḥ-yadyaprāpya paśyati| sarvāṇi rūpāṇi paśyediti| yat rūpaṁ jñānasya gocaraṁ tat dṛśyam| yathoktaṁ sūtre-cakṣuranupahataṁ bhavati| viṣaya ābhāsagato bhavati| tadā sa dṛśyo bhavati| iti| (pṛ) ko nāmābhāsagataḥ| (u) yadā rūpacakṣuṣoḥ sannipātaḥ| sa ābhāsagataḥ| (pṛ) yadi cakṣurna prāpnoti kaḥ sannipātaḥ| (u) samānamidam, yathā bhavataścakṣū rūpaṁ prāpyāpi kadācitpaśyati kadācinna paśyati| tadyathā cakṣuḥ sūryaṁ prāpya sūryamaṇḍalaṁ paśyati na tu sūryakarma| evaṁ mamāpi cakṣuragatvāpi yadrūpamābhāsagataṁ bhavati| tat paśyati| yadābhāsagataṁ na bhavati na tatpaśyati| (pṛ) nayanaraśmiḥ sudūraṁ gacchati| vegaprakarṣāttu sūryakarma na paśyati| (u) yadi vegaprakarṣātsūkṣmaṁ karma na paśyati, sthūlaṁ sūryamaṇḍalaparimāṇaṁ kasmānna paśyati| na hīdaṁ yujyate| yadi raśmimastatra gatvā paśyatīti| kasmād dūrasthaṁ sūryamaṇḍalaṁ dṛṣṭvāpi karma na paśyati tat pāṭaliputrādi āsannaṁ janapadanagaram| yadi bhavān manyate pāṭaliputrādi na ābhāsagatamityato na paśyatīti| mama cakṣuraprāpyāpi rūpaṁ nābhāsāgatamityato na paśyati|
(pṛ) sarvāṇi rūpāṇi ābhāsagatāni dṛśyānīti jñātameva| idānīṁ kiṁ dṛśyaṁ kimadṛśyam| (u) adhvāvaraṇānna dṛśyate yathātītamanāgatam| rūpasyābhibhāvakaviśeṣānna dṛśyate yathā rātrau tejo dṛśyamanyadadṛśyam| bhūmiviśeṣānna dṛśyate yathā prathamadhyānagatacakṣuṣā dvitīyadhyānagataṁ rūpaṁ na dṛśyate| tama āvāvaraṇānna dṛśyate yathā tamasi ghaṭaḥ| ṛddhibalānna dṛśyate yathā bhūtādīnāṁ dehaḥ| atighanamālāvṛtatvānna dṛśyate| yathā parvatasya bāhyaṁ rūpam| atidūrānna dṛśyate yathānye lokadhātavaḥ| atisāmīpyānna dṛśyate yathā cakṣupyañjanam| aprāptyā na dṛśyate yathā prabhāgatā aṇavoḥ dṛśyāḥ prabhābāhyāstu adṛśyāḥ| saukṣmyānna dṛśyate yathā puruṣākāraḥ sthāṇurna vivektuṁ śakyaḥ| samānābhihārānna dṛśyate yathā mahārāśigatamekaṁ śālidhānyam| yathā ca kākavṛndagata ekaḥ kākaḥ| pūvoktaviparītamābhāsagatamityucyate|
(pṛ) kaścakṣuṣa upaghātaḥ| (u) vātoṣmaśītādibhirvyādhibhiḥ pratighātaḥ| yat vātopahataṁ cakṣuḥ tat viparyastaṁ nīlakṛṣṇādirūpaṁ paśyet| yadūṣmopahataṁ tat pītaraktāgnijvālādi paśyati| yacchītopahataṁ tat bhūyasāvadātahradajalādirūpaṁ paśyati| yat jāgaraṇopahataṁ cakṣuḥ tat kampitavṛkṣādirūpaṁ prāyaḥ paśyati| yat parikhedopahataṁ cakṣuḥ tat rūpaṁ dṛṣṭvā na budhyate| bhāgaśaḥ praṇuditamekaṁ cakṣuścandradvayaṁ paśyati| bhūtādyāviṣṭaṁ vikṛtaṁ paśyati| pāpakarmavaśātkurūpaṁ paśyati| puṇyakarmavaśātsurūpaṁ paśyati| pittopahataṁ cakṣurjvālādirūpaṁ paśyati| sattvā apariniṣpannacakṣustvādvikalaṁ paśyanti| ghanatimirāvṛtacakṣuṣkā na paśyanti| yadupahataṁ cakṣurindriyaṁ na paśyati| sa cakṣuṣa upaghātaḥ| tallakṣaṇaviparito'nupāghātaḥ| śrotrādīnīndriyāṇyapi [tathā]rthavaśādvivektavyāni|
(pṛ) pañca viṣayāḥ jñānābhāsagatatvāt jñeyā bhavantīti jñātameva| katame dharmā jñānasyābhāsagatā na bhavanti| (u) ūrdhvabhūmikatvānna jñāyate yathā prathamadhyānacittaṁ dvitīyadhyānatadūrdhvadharmān na vijānāti| indriyaviśeṣānna jñāyate yathā mandendriyasya cittaṁ tīkṣṇendriyasya cittagatadharmān na vijānāti| puruṣaviśeṣānna jñāyate yathā śrotraāpannaḥ sakṛdāgāminaścittagatadharmān na vijānāti| balaprabhedānna jñāyate yathā yanmanovijñānaṁ yasmin dharme balavihīnaṁ na tena manovijñānena sa dharmo jñāyate| tadyathā samāhitacitta(sya) manovijñānavijñeyadharmo na vikṣiptacittakamanovijñānena vijñātuṁ śakyo bhavati| yathā pratyekabuddhamanovijñānabalavijñeyadharmo na śrāvakamano[vijñāna]balena vijñātuṁ śakyo bhavati| yathordhvapakṣikadharmo nāvarapakṣikamanovijñānena vijñātuṁ śakyaḥ| atisūkṣmā dharmā na jñātuṁ śakyāḥ| yathoktamabhidharme kena cittena smaryate| yaduta pratītipratyāyakaṁ pūrvānubhavitṛ, tena smaryate nānanubhavitrā| yathā janāḥ saṁsāre pūrvānubhūtaṁ dharmaṁ smaranti| ananubhūtaṁ na smaranti| āryāstu yadi vānubhūtaṁ yadivānanubhūtaṁ sarvaṁ tadāryajñānabalādvijānanti| viśiṣṭaviṣayatvāt jñāyate yathā rūpadhātukacittamanubhūya kāmadhātukadharmān vijānānti| viparyayāvṛtatvānna jñāyate yathā satkāyadṛṣṭikacittaṁ pañcaskandhālambanaṁ nairātmyaṁ paśyati| tathā anityaṁ duḥkhamapi| balāvṛtatvānna jñāyate yathā mṛdvindriyaḥ puruṣastīkṣṇendriyasya cittamāvṛtatayā na vijānāti| [yat] pūrvoktalakṣaṇaviparītaṁ tadābhāsagatamityucyate|
(pṛ) ko nāma manasa upaghātaḥ| (u) vikṣepaviparyayabhūtāveśā mānamadacittapramoṣā madyena vā auṣadhavyāmohena vā cittavibhramaḥ, kadācit rāgrikruddhatādikleśaparipuṣṭa pramādapranaṣṭacittatā yathā śvapākakaivartādīnām| sannipātena vā cittaptyopaghāto bhavati| jarāvyādhimaraṇānyapi cittasyopaghātāḥ| yaccittaṁ kuśaladharmagataṁ yadavyākṛtadharmanimagnam| tadanupahataṁ nāma| evamādibhiḥ kāraṇaiḥ sattvo viṣayān vijānāti| tasmādyadyaprāpya paśyati kasmānna sarvāṇi rūpāṇi paśyatīti bhavadvacanamayuktam|
yadavocaḥ-trayāṇāṁ sannipātaḥ sparśa iti| indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṁ prāptilakṣaṇaḥ| kasmāt| manaindriyasyāpyuktaṁ trayāṇāṁ sannipāta iti| na tatra prāptilakṣaṇo'sti sparśaḥ| [sparśasya] prāptilakṣaṇatvāt [indriyāṇi] sapratighānīti bhavadvacanamayuktam| na hyasti pratihantilakṣaṇam ityuktatvāt| pratyutpanneṣu jñānamutpadyata iti yadavādīḥ tatra ṣaṣṭhaṁ vijñānamapi pratyutpannamātraṁ jñāpayet paracittajñānavat| bahupratyayasāmagryā jñānamutpadyata iti yadavādīḥ| tat ṣaṣṭhamanaindriyeṇa pratyuktameva yaduta indriyaviṣayavijñānānugamakālaḥ sannipāta iti| pratītya mano dharmāṁśca manovijñānamutpadyata itīdaṁ vacanañca tadā vyarthaṁ syāt prāptyabhāvāt| pratiniyataniyamo hi sannipāto nāma| cakṣurvijñānaṁ cakṣurmātraṁ nānyadāśritya nānāśritya bhavati| [tathā] rūpamātraṁ pratītya nānyatpratītya nāpratītya bhavati| evaṁ yāvanmanovijñānamapi|
viṣayendriyasaṁyogaviyogavarga ekonapañcāśaḥ|
50 śabdaśravaṇavargaḥ
yadavādīḥ viprakṛṣṭadeśavartini puruṣe mandaṁ bhāṣamāṇe na śabdaḥ śrūyate| ato jñāyate śabdaḥ śrotraṁ prāpnotīti| tadayuktam| kasmāt| yathā bhavānāha viprakṛṣṭadeśavartini puruṣe bhāṣamāṇe śabdāt śabdasantatyā tanurbhūtvā na punarudbhavatītyato na śrūyata iti| evaṁ mamāpi syāt| śabdo'prāpyāpi so'lpīyāniti na śrūyate| yathā bhavato nayanaraśmirgatvāpi sūryamaṇḍalamātraṁ paśyati na sūryasya karma| evaṁ mamāpi| śrotramaprāpyāpi śabda audārikaḥ san śrūyate sūkṣmastu na śrūyate| yathā bhavato nayanaraśmiḥ sudūraṁ gacchannapi na śatasahasrāyutayojanāni prāpnoti| prasannasalilādyāvṛtaṁ suṣṭhu paśyannapi bhittyādyāvṛtaṁ tu na paśyati| sūryamaṇḍalaṁ dṛṣṭvāpi na paśyati sūryakarma| tathā mamāpi śrotramaprāpyāpi śabdamaudārikaṁ śṛṇoti| na tu śaknoti sūkṣmaṁ vivecayitum|
yadavādīḥ-anukūlavāyau pratyāyayati iti| tadayuktam| kasmāt| tadā tu na kaścitpratikūle vāyau śṛṇotīti syāt| yathā gandhaḥ pratikūlavāyau na jighrayate| tadā śabdo'pi pratikūlavāyau na kiñcidapi na śrotavyaḥ syāt| vastutastu śrūyate| ato jñāyate śabdo'prāpya śrūyata iti| yadalpaṁ śabdaḥ śrūyate tat vāyvāvaraṇāt| kiñca śabdo gandhavat pravāhyaḥ| kimanukūlapratikūla vāyuvikalpanayā|
yadavocaḥ śabdaḥ sākalyena śrūyata ityataḥ prāptipakṣe na rūpasama iti| na yuktamidam| śabdadharmo yat sākalyena śrūyata iti| na tathā rūpadharmaḥ| padārthāḥ salakṣaṇavilakṣaṇā bhavanti| jñeyaviṣayatvena samāḥ| sākalyāsākalyajñānatvena viṣamāḥ| ghaṇṭāśabdo ghaṇṭāyāṁ śrūyate| kenedaṁ jñāyate| tadyathā puruṣaḥ ghaṇṭānādaśuśrūṣayā karṇena ghaṇṭāmupeti| śabdaśca guṇatvānna gacchati| guṇānāmakarmakāritvāt|
(pṛ) śabdaparamparayotpadyamāne śabdaguṇe vīcītaraṅgavacchabdo gacchatītyucyate| (u) śabdataraṅgasya kena saha dṛṣṭāntaḥ| ablakṣaṇe bherīcarmaṇi sati taraṅga utpadyeta| idānīṁ śabde kaḥ punaḥ śabdaḥ yaḥ śabdāntaraṁ janayati| yadi manyase śabdaḥ śabdāntaraṁ janayatīti| kasmānna mūlapradeśe janayati nānyatra| apāmablakṣaṇaviruddhatvāt taraṅgo jāyate| yo vadati-puruṣaḥ śabdaṁ karotīti| [tasya] karṇameva vaktṛ syāt| vastutastu na sambhavati| ato jñāyate śabdo noccarito gacchatīti| yadi ghaṇṭātaḥ śabdasantatirutpadyate, tarhi ghaṇṭā śabdavihīnā na syāt| yadi śabdastaraṅgavatsantatyā pravartate iti| niyatamāpo nistaraṅgāḥ syuḥ| evaṁ ghaṇṭātaḥ śabda [udgate] sati ghaṇṭā niśśabdā syāt| na vastuta idaṁ yujyate| ato jñāyate śabdo ghaṇṭāyāṁ vartata iti| ghaṇṭāyāṁ gṛhītāyāṁ śabda uparamati| ato jñāyate śabdaḥsadā ghaṇṭāmāśrayata iti| yadi śabdo ghaṇṭāmāśrito ghaṇṭātaścāpi viyujyata iti| ghaṇṭāyāṁ gṛhītāyāṁ ghaṇṭāmāśritaḥ śabdo'niruddhaḥ syāt| ghaṇṭāviyuktaḥ śabdo'nuvarteta| dṛṣṭe vyavahāre ca nāsti kiñcit yathā ghaṇṭāsantatirutpadyata iti| śabdasya cāsti digbhāgabhedo yaduta prācīśabdaḥ karṇadeśaṁ prāpnoti tadā na syāt ayaṁ vibhāgaḥ| yadi śabda āgacchati| tadā divyaśrotraṁ niṣprayojanaṁ syāt| kasmāt| śatasahasralokadhātūn śabdaḥ kathamāgacchati| yathā viddhaśabdaḥ śabdadeśaṁ lakṣayati| tathā yadi śabdaḥ śrotramāgacchati| svayameva śrotraṁ vidhyāt| tathā no cet viddhaśabda iti nocyeta| yaḥ śabdo viprakṛṣṭaḥ sannikṛṣṭaśca tau yugapat śrūyetām|
śabdaśca kṣaṇikatvānna śabdāntaramutpādayati| na hi paśyāmaḥ kṣaṇikadharmaḥ kasyacijjanaka iti| ato na śabdaḥ śabdāntaraṁ janayati| yathā kṣaṇikaṁ karma na karmāntaramutpādayati| yadi śabdaḥ śabdāntaramutpādayati| karmāpi karmāntaramutpādayet| ekañca na karma karmotpādakamiti vacanaṁ praṇaṣṭaṁ syāt| bhavatāṁ śāsane śabdaḥ śabdāntareṇa viruddhaḥ pṛthak, naikasthānikaḥ| yadi śabdaḥ śabdantareṇaikasthānikaḥ, na sa viruddho nāma| yadi naikasthānikaḥ| tadā pūrvaśabde niruddhe'nantaraśabdaḥ svayamutpadyate| ato na śabdaḥ śabdāntaramutpādayati| śabdaścaiko dharmaḥ, kathaṁ śabdāntaramutpādayati| nahyekaṁ vastūtpādakaṁ paśyāmaḥ| (pṛ) yathā saṁyoga ekaḥ san vastunāmutpādakaḥ| evaṁ śabdo'pi ekadharmaḥ sannapi śabdāntarasyotpādakaḥ| (u) paśyasi khalu saṁyoga ekaḥ san yaṁ śabdamutpādayati [so]'pi tathā syāt| rūpamapi ekaṁ sat rūpāntaramutpādayet| tathā gandharasasparśā api| evañca dravyaṁ pañcasvabhāvaṁ trisvabhāvaṁ dvisvabhāvaṁ na syāt|
karmasāmyācca| śabdaḥ karmaṇā tulyalakṣaṇaḥ| yathā vadanti śabdo guṇo'pi karmaṇā tulyo nirudhyate| yathāṅgulisphoṭasvaṅgaspandakarmāṇi śabdavanti| na hi spandaḥ khaḍgagādviyujyate| evaṁ śabdo'pi karagṛhīte khaḍge śabdaḥ spandena sahoparamati| ato jñāyate karma na karmāntarasyotpādakam| śabdo'pi na punaḥ śabdānantarasyotpādaka iti| yathā kalpayasi ādyakarmaṇaḥ saṁskāra uttarottarakarmotpādaka iti| tathā ādyaśabdātsaṁskāra utpadyate| saṁskārāduttarottarakarmāṇi samutpadyanta iti| tatra nāsti saṁskārādutpadyamānaṁ saṁskārāntaram| kāraṇakarma saṁskāramutpādayati| na śabdaḥ| karmanirodhācca na kāraṇadravyaṁ bhavati| kasmāt| pūrvaṁ karmaṇi niruddhe hi tadanantaraṁ dravyamutpadyate| evaṁ śabdo'pi| pūrvaśabde niruddhe'nantaraṁ śabdaḥ svayamutpadyate| ityanantaraśabdo na kāraṇavān syāt| athāpi yadi vadasi pūrvaśabdaḥ śabdānantaramutpādayatīti| tadā śabdo'kṣaṇikaḥ syāt| kasmāt| śabdotpattikāla prathamaḥ kṣaṇaḥ| śabdāntarotpattikālo dvitīyaḥ kṣaṇaḥ| utpannaśabdāntara [kālaḥ] tṛtīyaḥ kṣaṇaḥ| pūrvaśabdanirodhakālaścaturtha ityakṣaṇikaḥ syāt|
śabdaḥ kathaṁ śabdāntareṇa viruddhaḥ| kiṁ yathā khalu viṣaṁ viṣauṣadhena viruddham| auṣadhaṁ vā vyādhyā viruddham| tathā no cet ghaṇṭā na śabdadvayavatīti [na] syāt| yadyekasmin kṣaṇe ghaṇṭā śabdadvayavatī, tadā kṣaṇasahasre'pi śabdadvayavatī syāt| yathā guṇe'sati drvyasyāgnisaṁyogād guṇa utpadyate| pūrvakṛṣṇarūpe niruddhe raktarūpamutpadyate| evaṁ śabdo'pi- pūrvaśabde niruddhe śabdāntaramutpadyate| tathā no cet ekasminneva kṣaṇe ghaṇṭā śabdadvayavatī syāt| vastutastu na dvayavatī| ato'yuktam| yadi śabdāt śabdāntaramutpadyate tadā na hetumanuvarteta| vastutastu ghaṇṭātaḥ śabda utpadyate| sa tu hetumanuvartate| idañca śabdāntaramakhaṇṭāśabdaḥ syāt| tacca śabdāntaraṁ naivaṁ samucchidyeta| hetusamucchedābhāvāt|
(pṛ) ādyaśabdāt sūkṣmaśabdaḥ pariṇamata ityato'sti samucchedaḥ| (u) kasmātsūkṣmaśabdaḥ pariṇamate| yathābhighātaṁ saṁskārābhivyaktiḥ| yathābhivyakti ādyaśabdaḥ| dvitīyaśabdatadavayavādayo'pi yathābhivyaktiviśeṣaṁ bhavanti| tāḍanahetvabhāvāt saṁskārābhivyaktistu bhajyate| saṁskārābhivyaktibhaṅgāttu śabdaḥ sūkṣmaḥ pariṇamate| yasya śabdahetukaṁ śabdāntaramutpadyata iti| tasya rūpamupādāya jala ādarśe rūpamutpannaṁ syāt| evaṁ jale candra ādarśe pratibimbameva rūpaṁ bhavet| tathā ca vaiśeṣikasūtraṁ sarvaṁ naṣṭaṁ syāt|
yadvadasi vibhāgācchabdo niṣpadyata iti| tadapi na yuktam| kasmāt| na hi hastavibhāgācchabda utpadyate| saṁyogāttu śabdo bhavati| khaḍgavaṁśādīnāmavayaveṣu mithaḥ saṁśliṣṭeṣu vibhajyamāneṣu ca mitho nodanācchabdo bhavati| na ca vayaṁ vadāmaḥ saṁyogācchabdo bhavatīti| kasmāt| nahyaṅgulyākāśasaṁyoge śabda utpadyate| aṅgulīṣu mitho'nunnāsu na śabda utpadyate| ataḥ saṁyogānnotpadyate| kevalaṁ caturṣu mahābhūteṣu saṁyukteṣu viyukteṣu vā śabda utpadyate| yathā mahābhūtānāṁ karma nityasthāyi, na tāni vihāya gacchati|
śabdaśravaṇavargaḥ pañcāśaḥ|
51 gandhāghrāṇavargaḥ
(pṛ) yadyāha bhavān-gandho nāsikāṁ prāpto jighryata iti| tadapyayuktam| kasmāt| yathā śabdo dūrācchrūyate| tathā gandho viprakṛṣṭadeśastho'pi ghrātuṁ śakyate| yadi manyase yat asmādgandhāt santatyā gandhakāraṇamutpadyata iti| tat śabdasantāna ukta eva taddoṣaḥ| (u) gandhaḥ kathaṁ [tarhi] ghrātavyaḥ| (pṛ) kusumāvayavān sūkṣmān gacchato gandho'pyāśritya gacchati| (u) maivam| yadi kusumāvayavā gacchanti kusumāvayavasya rūpamapi draṣṭavyaṁ syāt| na tu dṛśyate| ato jñāyate na gacchantīti| (pṛ) kusumāvayavarūpamatisūkṣmatvāt na dṛśyate| (u) gandho'pyatisūkṣmo na jighrayet| (pṛ) prabhāvamahatvādgandho jighnyate| yathā coṣyasya hiṅgāvadṛṣṭarūpe'pi tadgandhamātraṁ jighrāmaḥ| (u) yatra sūkṣmāvayavarūpaṁ [tatra] tadgandho jighrayata iti pratyakṣadṛṣṭam| sūkṣmāvayavasya rūpaṁ kasmānna dṛśyate| yadi kusumaṁ dahyate| tadgandho vardhate| rūpaṁ paraṁ nirudhyate| ato na kusumāvayavo gandhaḥ| yadi gandha kusumāvayavaḥ, alpaṁ ghrātavyaḥ syāt| na tathā vastutaḥ| yadi kusumāvayavā gacchanti, kusumamapacīyamānaṁ syāt| natvapacīyate vastutaḥ| kenedaṁ jñāyate| yathā ekapalaṁ kuṅkuma[kusuamaṁ] sadā sagandhaṁ gatvāpi sadaikapalam| (pṛ) apacīyamānamatisūkṣmatvānna jñātuṁ śakyate| yathā jalaghaṭa ekabindvapagame tatkṣayo na budhyate| (u) yadi sadāpacīyate| kusumavevāsatsyāt| kiṁ punarapacīyamānaṁ na budhyata iti| yadi kusumaṁ sadāpacīyate| tadā [tadgandhasya] āghrāṇaṁ nopalabhyeta| sadāpacīyamānatvātpratikṣaṇamutpannavināśi syāt| pratikṣaṇavināśitvād dravyāntaramutpannaṁ syāt| kiṁ punarna guṇāntaramutpannamiti| vastutastu kusumasyāghrāṇamupalabhyate| ato jñāyate kusumāvayavā na gacchantīti|
(pṛ) yadi gandhamātraṁ gacchati gandho'pi [tarhi] kṣīyeta| sadāpacīramānatvāt| gandhasya niravayatvāccaikāntikaparikṣaya eva syāt| (u) na vayaṁ [svī] kurmaḥ kusumāvayavā vāyumanuvartanta iti| nāpi vāyuḥ kusumasya gandhaṁ boḍhvā gamayatīti| kusumagandhamātramupādāya gandhāntaramugpadyate| tadupādāya gandhavāyuḥ tataḥ samutpanno gandhavāyurnāsikāṁ prāpya jighryate| ato nāsti taddoṣaḥ| kenedaṁ jñāyate| yathā jighranti tile gandhaṁ, na tu kusumāvayavagandham| kusumena vāsitatvāt| yadyayaṁ kusumāvayavīyaḥ| kiṁ vāsayati| tilam| ato jñāyate'yaṁ gandho na kusumāvayavartīti| sa kusumagandhaḥ kusume niṣpīḍite vā niṣpiṣṭe vā saṁparitāpite vā kṣīyate| yaḥ tilavartī, na sa kṣīyate| sa kusumagandhaśca tailamātre vartate| na tu kalke| ato na kusumāvayavīyaḥ| sa ca gandho dīrghakālaṁ tile vartate| na tu kusume| ato na kusumāvayavīyaḥ| (pṛ) yadi na kusumāvayavīyaḥ| ayaṁ kasya gandhaḥ| (u) ayaṁ tilagandhaḥ kusumamupādāya samutpanno na tilādviyujyate| evaṁ kusumagandhamupādāya vāyurgandhāntaramutpādayati| idañca pradarśitameva|
atha kadāciduṣṇavāyuśśītavāyuścānubhūyate| na tatrāpāmagnervā rūpamupalabhyate| ato jñātavyaṁ vāyau punaḥ sparśāntaramutpadyate| na tvāhṛtasya jalasyāgnervāyavā gacchantīti| yadi vāyāvuṣṇasparśastaijasaḥ, śītasparśaśca jalīyaḥ tadānuṣṇāśītasparśena pārthivena bhavitavyam| yathā jalasya tejasaśca rūpaṁ nopalabhyate, pārthivarūpamapi saukṣmānnopalabhyeta| tathā cet vāyurasparśaḥ syāt| idaṁ doṣāyaiva bhavet|
anyasyāpi kasyacidvacanamupalabhyate-yathā vāyorudakatejaḥsaṁyogācchītoṣṇasparśaḥ, tathā vayoḥ pṛthivīsaṁyogādanuṣṇāśītasparśo'sti iti| tatra nāsti vinigamakaṁ yadudakāvayavā stejovayavā eva vā vāyumanugacchanti, na tu pṛthivyavayavā iti| yathā bhavatāṁ sūtram-trayaḥ sparśā sparśakāyā vā na pṛthivyudakatejasāmityadṛṣṭaliṅgo vāyuriti jñāyate| anena vacanena trividhāḥ sparśā vāyau kadācidāgantukā vā'nāgantukā vā syuḥ| kasmāt| trividhāḥ sparśā yadyadṛṣṭaliṅgāḥ, tadā vāyavīyāḥ| bhavato mataṁ yat dṛṣṭa udake tejasi śītoṣṇaspaśau staḥ| na tau vāyavīyau| iti| evaṁ dṛṣṭapṛthivyāmanuṣṇāśītasparśo'stīti so'pi vāyvayavīyo na syāt| yadi pūrvamevāsti pṛthagvāyusparśo na pṛthivīsaṁyogāt| tarhi vaktavyamayaṁ sparśo vāyavīyaḥ| ādau tu na dṛśyata iti| kathaṁ jñātavyaṁ vāyusparśamātra manuṣṇāśītaṁ na tu pṛthivyavayava iti| vayamapi vadāmo rūparasagandhasparśāḥ pṛthivyāmeva santi nābādiṣu iti|
yat bhavatāṁ matam-yat dṛṣṭeṣu abādiṣu rūpādikamastīti| tat pṛthivīyogād dṛśyate na tu tat tatrāsti| apsu uṣṇaliṅgavat| tatra nāsti vinigamakaṁ yadapāmuṣṇalakṣaṇaṁ tattejoyogādevāsti| na tu rūpādilakṣaṇaṁ pṛthivīyogāditi| ādau [yat] pṛthagastitvenādṛṣṭamabādīnāṁ na tat pṛthiviyogādbhavati| yadyādau dṛṣṭam| tadā sambhavati vaktum idaṁ rūpamabīyaṁ na pārthivamiti| evamabādīnāṁ vivecanaṁ syāt|
(pṛ) vāyau gandhāntaramutpadyata iti yadvacanam| tadayuktam, kasmāt| nirvāte keṣṭhe durādgandho jighryate| gandhastu vātaṁ prati ghrātavyaḥ| yathā pārijātataroḥ| ato jñāyate na vāyau gandhāntaramutpadyate| api tu gandhamupādāya gandhāntaramutpadyate| iti| (u) dvividhaḥ pratyayo gandhasya| yatra vāyurasti| tatra gandhavāyurutpadyate| yatra nāsti tatra gandhamupādāya gandha utpadyate ityasya ko doṣaḥ|
yadavādīḥ pūrvaṁ gandho dūrāt jighryata ityaprāptyā syāditi| tadayuktam| kasmāt| rūpasāmyābhāvāt| yadyaprāpya jighryate| tadā rūpeṇa samaṁ sadaprāpya jighryeta| dūrāddṛṣṭadhūmagandho na jighryate| prāptau tu jighryate| ato jñāyate aprāpya na jighryata iti| divyanāsikābhāvācca prāpya jighryate| yadyaprāpya jighryate| divyanāsikā syāt| divyacakṣuḥśrotavat||
gandhāghrāṇavarga ekapañcāśaḥ|
52 sparśabuddhivargaḥ
(pṛ) sparśo'pi aprāpya jñeyaḥ| kasmāt| sūryasparśasya dūre vartamānatvāt| (u) sūryasparśaḥ kathaṁ jñeyaḥ| (pṛ) tejobhāgaḥ sūryasakāśādāgatya kāyaṁ prāpto jñāyate| (u) yadi sūryāttejobhāgā āgacchanti| sūrye'stamite tejobhāgo varteta| na tu vartate vastutaḥ| ato jñāyate nāgacchatīti| (pṛ) sūryo yadyapi astamitaḥ| tathāpi tattejo vartate iti sparśātt jñāyate| (u) tathā cettejo'rūpaṁ syāt| bhavatāṁ sūtre nāstyarūpaṁ teja ityayameva doṣaḥ| (pṛ) tatrāsti sūkṣmaṁ rūpam| (u) tejo rūpabahulamalpasparśakam| yathā pradīrūpam tatsparśamapratibudhyāpi paśyāmaḥ|
(pṛ) sparśaḥ kiṁ niyamena prāpya jñāyate| (u) niyamena prāpya jñāyate| kasmāt| yathā gandhamupādāya vāyau gandhāntaramutpadyate| tathā sūryamupādāya teja utpadyate| (pṛ) sūrye'stamite tejorūpaṁ kasmānna dṛśyate| (u) kasyacit tejasaḥ sparśamātramasti na rūpam| yathā sūrye'stamite dharma| yathā vā jvarārtasya puruṣasya tejaḥ kāyaniśritamasti| dharmagṛhe'gnyapagame'pi dharmāvaśiṣyate| yathā vā yavā gvāmauṣṇyādi| tat sarvaṁ sparśavadarūpam| tasmāttejaḥ kiñcitsarūpaṁ kiñcidarūpamiti śraddhātavyaṁ bhavati||
sparśabuddhivargo dvipañcāśaḥ|
53 manovargaḥ
yadavādīḥ-manaḥsañcaratīti| ṣadayuktam| kasmāt| manaḥpratikṣaṇamutpannavināśi vāyuvat karmavadvā| pratikṣaṇotpannavināśidharmasya nāsti gatilakṣaṇam| kiñca mano gacchatīti kiṁ jñātvā gacchet| utājñātvā gacchet| tadubhayamayuktan| yadi pūrvameva jñātavat kiṁ gamanena| yadyajñātavat, kimarthaṁ gamanam| yadi cittaṁ cakṣuṣi vartate| kathaṁ karṇaṁ prāpnoti| yat cittaṁ manyate śrotraṁ gamiṣyāmīti tacchrotasmaraṇam| yā śabdaśuśrūṣā saiva śabdasmṛtiḥ| yadi cakṣuṣi vartamānaṁ cittam, na tadā [śrotra]smaraṇaṁ bhavati| evamindriyāntare'pi| ato na mano gacchati| yaḥ pumān pūrvaṁ nagarādīn dṛṣṭavān sa idānīṁ pūrvamanurudhya smarati na jānāti pratyutpannān| ato na mano gacchati| yadi [mano-] dharmo gacchati, pūrvasaṁnnikṛṣṭaṁ paścādviprakṛṣṭaṁ [gacchet]| idānīntu sannikṛṣṭaṁ viprakṛṣṭa ñca yugapatsmarati| ato jñāyate na gacchatīti| yo dharmo gacchati sontarāle sarvān viṣayān jānīyāt| yathā kaścitsañcaran madhyemārgaṁ rūpādīn padārthān jānāti| na tathā manaḥ| yathā cittamasadapi jānāti yadutātītamanāgataṁ śagaśṛṅgaṁ kūrmaromāhipādaṁ vāyurūpaṁ lohitalavaṇagandhamityādīni [sarvāṇya] pijānāti| sarveṣāmaprāptatvāt| ato jñāyate na[mano] gacchatīti|
yadi cittamālambanaṁ prāpnoti| tadā ajñānasaṁśayajñānamithyājñānāni na syuḥ| vastatastu santi tāni| ato jñāyate na gacchatīti| cittasyālambanaṁ nirvāṇaṁ cittaṁ yadi prāpnoti| saṁskṛtenāsaṁskṛtaṁ prāpyate| tattu na yuktam| punarāvṛttinissaraṇa[lakṣaṇa] masaskṛtaṁ saṁskṛte praviśatīdamapyayuktam| yadi paraloko'stīti smarati| tadā cittaṁ paralokaṁ prāpnoti| tatkāyo mṛto bhavet| na punarujjīvet| ato na gacchati| cittamanāgataṁ smaradanāgataṁ prāpnoti| na hi pratyutpanno dharmo'nāgato bhavet| atītaṁ smaraccita matīte vartate| nahyatītagato dharmaḥ pratyutpannaḥ syāt| ato jñāyate na gacchatīti, rāgacittānmukhe rūpāntaramutpadyate| tathā dveṣādibhyo'pi| yadi cittaṁ deśāntaraṁ prāpnoti| tadā rūpabhedo na syāt| ato jñāyate na gacchatīti|
kiñcālambanasthaṁ cittaṁ vedanetyucyate| tā vedanā stistraḥ-duḥkhāḥ vā sukhā vā aduḥkhāsukhā veti| yadi cittaṁ pradeśāntaraṁ prāpnoti| tadā tā vedanā na syuḥ| ato na gacchati| cittañca kāyaniśritam| yathoktaṁ sūtre-nāmarūpāśritaṁ vijñānamiti| ataḥ kāyaṁ vihāya nānyatra gacchati| kāyaśca vijñānasaṁyuktaḥ san kāya ityucyate| yadi cittaṁ deśāntare vartate| kāyo nirvijñānaḥ syāt| ālambanaṁ vijñānasaṁyuktaṁ punaḥ sa vijñānamityucyate ato na gacchati|
(pṛ) svapne cittamanyā diśo gacchati| (u) maivam| svapne śukraskhalanādi ceṣṭitāni sarvāṇi kāyagatāni| cittaviparyayādanyatra diśi vartate iti vadanti| na tu vastuto gacchati| svapne ca kriyāḥ sarvāstā mithyā| yathā kaścitsvapne pibati naiba tat tṛṣṇāmapanayati| svapne ca [pāpa]karmacaryādi na pātakaṁ bhavati| ataḥ mano'pi na gacchati| cittaṁ dṛṣṭe śrute mate jñāte dharmamātre vartate| na dharmāntaraṁ carati| yadi gamanena prāpnoti tadā dharmāntaramapi jānīyāt| (pṛ) ṛddhiprabhāvitaṁ mano gacchati| anyā diśaśca prāpnoti| idañca paścādṛddhikhaṇḍanavarge vakṣyate| ato na mano gacchati||
manovargastripañcāśaḥ|
54 indriyāniyamavargaḥ
(pṛ) indriyāṇi kiṁ pratiniyatāni utāpratiniyatāni| (u) kiṁ nāma pratiniyataṁ kiṁ nāmāpratiniyatam| (pṛ) [yaḥ] cakṣurādīnāmindriyāṇāṁ jñeyo hetuśca| idaṁ pratiniyataṁ nāma| (u) tathā cedindriyamaniyatam| kasmāt| nendriyāṇi cakṣurādīnāṁ jñeyāni hetavaśca| (pṛ) akṣitārakājihvākāya ñca jakṣuṣā dṛśyam| śrotranāsika ñcāntarvartata ityato nopalabhyate| (u) mṛtapuruṣasyāpi tāni santi| natvindriyāṇi tāni| (pṛ) akṣitārakā dvividhā sendriyā nirindriyeti| mṛtapuruṣasyendriyatārakā kṣīṇā| anindriyatārakā tu vartate| (u) nendriyatārakā draṣṭrī| ato na cakṣurādibhirupalabhyate| uktañca sūtre-pañcendriyāṇi rūpīṇyanidarśanāni sapratighānīti| yadi tat sanidarśanam| tadā vibhajyeta iyamakṣitārakā sendriyā iyamanindriyeti|
(pṛ) yadyuktaṁ sūtre-catvāri mahābhūtānyupādāya rūpaprasādāḥ pañcendriyāṇīti| kasmātpunarucyate-pañcendriyāṇi rūpīṇyanidarśanāni| sapratighānīti| (u) ata eva śaṅkyate tadacintyakarmavalamiti| karmabalāddhi catvāri mahābhūtānīndriyāṇi pariṇamanti| bhagavān kāṁkṣāvataḥ svaśiṣyān pratyāha-karmajāni pañcendriyāṇīti| ata ucyate rūpīti| tīrthikā vadanti-pañcendriyāṇi ahaṅkārajātāni ahaṅkāraścārūpīti| kiñcāhuḥ-pañcendriyāṇi bṛhadvijānanti alpañca vijānanti| ato'pratiniyatānīti| te'pi manyante indriyamarūpīti| ato bhagavānāha-indriyāṇi rūpīṇi rūpādīnupādāya siddhānīti| kadācidyāni rūpādīnupādāya bhavanti tāni sanidarśanānīti brūyāt| ata āha-anidarśanānīti| nāpi śrotrādīnāṁ tadupalabhyate| tathā cedapratighānīti kaścidbūyāt| ata āha-sapratighānīti| viṣayān pratihantīti kṛtvā| yadrūpaṁ sākāraṁ sapratigham, tadaudārikaṁ cakṣurmātreṇa dṛśyaṁ bhavati| tīrthikā vadanti-saṁkhyāḥ parimāṇāni pṛthaktvaṁ saṁyogavibhāgau paratvāparatve karma sāmānyaṁ viśeṣāśca [rūpi] dravyasamavāyādarūpiṇo'pi cākṣuṣāṇīti| ato bhagavānāha-eṣāṁ rūpamātraṁ sanidarśanam nānye dharmā iti|
hastādau pratihanyata iti sapratigham| (pṛ) tathā cet [ta-]tsparśamanubhavet| (u) yadyapi sarvaṁ pratihanti| tathāpi na sarvatrotpadyate [tatsparśaḥ]| kāyavijñānaṁ [ta] dvijñānamanujāyata iti indriyāṇi vibhaktāni| athendriyāṇi vastuto'pratiniyatāni| kasmāt| dharmo yadi pratiniyataḥ| hastena vastugrahaṇavadekameva vastu gṛhṇīyāt| cakṣustu mahadalpañca paśyatītyato'niyatam| yasya pratiniyato vastusparśaḥ tasya kāritramasti| yathā tejaḥsparśe dāhaḥ khaḍgasparśe chedaḥ| cakṣustu sudūramapi paśyatītyato'pratiniyatam| yo dharmaḥ pratiniyataḥ sa pratiniyataṁ dharmaṁ pratihanti| yathā hasto hastaṁ pratihanti| cakṣustu udakakācābhrapaṭalādibhirna pratihanyate| ato'pratiniyatam| kiñcendriyaṁ yadi pratiniyatam| kāyasyāntareva varteta| kāyasyāntarvartitvānmanoyuktamapi na bāhyaviṣayān paśyet| vastutastu paśyati| ato'pratiniyatam| dharmo yadi pratiniyataḥ tadā [na] saṁkhyeyāni pañcendriyāṇi| kintu cakṣurādīni dvaikāyajihvābhyaḥ sahāṣṭau syuḥ| ato'pratiniyatam| adhiṣṭhānamātraṁ pratiniyatam| nendriyam| vāmacakṣuḥ paśyati dakṣiṇacakṣurapi vijānāti| nahyanyatpaśyati anyadvijānātīti syāt| indriyāṇāṁ vāmadakṣiṇalakṣaṇābhāvānna pratiniyatānīmāni|
(pṛ) cakṣuṣo raśmirmahadalpaṁ paśyati sudūraṁ gatvāpi rūpamapratihataṁ paśyati| yathā sūryaraśmiḥ kāyavinirmuktaḥ paśyati| raśmirayaṁ dve cakṣuṣyupādāyaikatra militvā ekībhūto rūpaṁ paśyati| cakṣurekaṁ śrotraṁ nāsikā ca kāyasyāntarvartamānā na vibhaktuṁ śakyate| ato bhavadvacanam anyatpaśyati anyadvijānāti idaṁ nirastam| ātmano jñānaṁ nendriyasya indriyantu prayojyan| dharmasannikarṣo nopalabhyata iti yadbhavadvacanam tatprayuktam| yadādityaprakaśenābhibhūta ityādi| śrotrādīnāmindriyāṇāṁ sannikarṣo gūḍha ityato'pi nopalabhyate| yathā vṛkṣasaṁyogasya nigūḍhā koṭirna jñāyate| ātmānamupādāya caitanyam| nendriyāṇyupādāya| indriyaṁ mautikam| mahābhūtamacetanamityata indriyamapyacetanam| ghaṭaḥ paramāṇuhetukaḥ| yathā paramāṇuracetanaḥ| ghaṭo'pyacetanaḥ| sa viṣayāntaraṁ na jānātītyato'cetanamiti jñāyate|
atrocyate| bhavānāha-raśmirgacchati indriyamekatra sthitamiti| bhavato raśmirindriyaṁ bhavati| raśmeravyavasthitatvādindriyamapyavyavasthitam| sa ca raśmirnāstīti pūrvameva nirastam| yadavādīrekamindriyamiti| nedaṁ yujyate| ekaṁ cakṣuḥ kiñcitpaśyati dvitīyaṁ cakṣuranyatpaśyati| yadyekaṁ cakṣurvinaśyati tadā nāsti raśmiḥ| indriyāṇāṁ savyadakṣiṇatvañca pūrvameva pratyuktam| (pṛ) yadyekaṁ cakṣurvijñānajanakam| tadā dve cakṣuṣī ekamindriyaṁ syāt| kiṁ dvitīyaṁ cakṣuḥ karoti| (u) nāsikā [vivarasya] bhedānnaikaṁ bhavati| asaṁvṛtāpi pṛthagbhavatīti naikaṁ bhavati| karāṅgulyādivat| yadavocadbhavān-ātmaprayogya[mindriya]miti| tannirastapūrvam| ātmā na prayojayati| ādityaprakāśenābhibhūta ityapi dūṣitapūrvam| yadavādīḥ sannikarṣo nigūḍha ityato na dṛśyata iti| idamayuktam| kasmāt| [indriya] dharmo yadi vyavasthitaḥ| tadā sannikarṣo na bhavet| svarūpato bailakṣaṇyāt| yathā vṛkṣasaṁyogo nigūḍho'pi tadavasāne dṛśyate| naivaṁ viṣayendriyasannikarṣo dṛśyate| yaduktam-ātmavaśāccaitanyamiti| atrātmā nāstīti vakṣyate| yabdravīṣi-bhautikānīndriyāṇīti| tadayuktam| karmabalena pariṇamitāni mahābhūtānīndriyāṇi bhūtvā vibhaktāni santi|
(pṛ) indriyāṇi niyatāni| kasmāt| tāni ca bhautikāni| catvāri mahābhūtāni niyatānīti indriyamapi niyatam| yasmāccakṣurādīnīndriyāṇi niyatāni tasmānmahābhūtādīnyupakurvanti| mahābhūtañcendriyaṁ pariṇamyate| mahābhūtasya niyatatvāt tadvikṛtadharmo'pi niyataḥ syāt| indriyeṇa svaviṣayavatā bhāvyam| viṣayeṇa ca svendriyavatā bhāvyam| yadyaniyatam| mitho bhāvyatā na syāt| manovat syāt| ato jñāyate niyatamiti| lauki kāstārakādiṣu niyatān dharmān vijānanti| na mana ādivat [aniyatān]| ato niyatāni| indriyañca purovartinaṁ viṣayaṁ vijānāti| anyatrānumānena| ato niyatam| vidyamānamālambanaṁ vijanātīndriyam| manastvavidyamānamālambanam| tadyathātītādi| indriyārthasannikarṣādindriyajñānamutpadyate| yasmānniyatenendriyeṇa niyato viṣayaḥ pratihanyate| tasmāt jñāyate niyatamiti|
atrocyate| yaduktaṁ bhavatā-indriyāṇi bhautikāni niyatānīti| sarvaṁ bhautikamapi kiñcidindriyaṁ bhavati kiñcinnendriyam| evaṁ kiñcinniyataṁ kiñcidaniyatam| yadavocaḥ-upakurvantīti| jñānasyopakurvanti na indriyasya| mahābhūtavikṛtamindriyamiti coktam| vikāro'pi jñānārtho nendriyopakārakaḥ| caturṇāṁ mahābhūtānāṁ prasāda ityato'niyatam| yabdravīṣi-indriyārthayormitho bhāvyateti| ayamapi manasa eva niyamaḥ| indriyasyājñatvāt| tadanye sarve manobalaviśeṣāḥ| ṣaḍ vijñānāni ityuktirapi manovijñānamapekṣyeti niścīyate| yathā catussatyābhisamaye dharmān sākṣātkṛtya [ta]ddharmatāṁ samyak bhāvayatīti sarvamidaṁ manovijñānenaiva| yathā cālātacakramāyamarīcinirmitagandharvanagarāṇi sarvāṇyasatyabhūtāni paśyati| tathā rūpāṇyapi paśyati| ataścakṣurādīni sarvāṇi mithyālambanāni bhavanti| yadavādīḥ-indriyārthasannikarṣāt jñānamutpadyata iti| kiṁ prāpya vijānāti kimaprāpyeti sarvaṁ pratyuktam|
indriyāniyamavargaścatuḥpañcāśaḥ|
55 rūpāyatanalakṣaṇavargaḥ
nīlapītādirūpaṁ rūpāyatanamityucyate| yathoktaṁ sūtre- [yat] cakṣurāyatanamatītarūpaviprayuktam| idamāyatanaṁ jñātavyamiti| (pṛ) kecidāhuḥ karma parimāṇañca rūpāyatanamiti| kasmāt| yathoktaṁ sūtre-kṛṣṇāvadātahrasvadīrghaudārikasūkṣmāṇi rūpāṇīti| (u) saṁsthānādayo rūpasya prabhedā eva| kenedaṁ jñāyate| rūpaviyuktaṁ parimāṇādicittaṁ nopalabhyate| yadi saṁsthānādi rūpādanyat| rūpaviyukta [saṁsthāna]cittamapyutpadyeta na vastuta utpadyate| ato jñāyate nānyaditi| (pṛ) pūrvaṁ rūpabuddhirbhavati paścātsaṁsthānabuddhiḥ| kasmāt| kṛṣṇāvadātavartulaparimaṇḍalabuddhayo na yugapadbhavanti (u) hrasvadīrghādilakṣaṇaṁ sarvaṁ rūpaṁ pratītya manovijñāne samutpadyate| yathā rūpadarśanapūrvakaṁ manovijñānamutpadyate| saṁskṛtadharmāṇāṁ kṣaṇikatvāt strīpuṁnimittakarmāpi nāsti, vijñānadharmo na gatiḥ| atītaṁ hi karmetyucyate|
(pṛ) atītaṁ kāyikaṁ karma| yadi nāstyatītaṁ| na tadāsti kāyikaṁ karma| (u) saṁvṛtisaṁjñāyāsti kāyikaṁ karma| na paramārthataḥ| (pṛ) yadi paramārthato nāsti kāyikaṁ karma| na syātpuṇyapāpamapi paramārthataḥ| puṇyapāpābhāvādvipāko'pi nāsti| (u) [kasmiṁścit] dharme sthānāntara uddhite yadi parasyopakāro hiṁsā vā bhavati| tadā sidhyati puṇyapāpam||
rūpāyatanalakṣaṇavargaḥ pañcapañcāśaḥ|
56 śabdalakṣaṇavargaḥ
(pṛ) kasmānnocyate śabdamupādāya mahābhūtāni bhavantīti| (u) śabdo rūpādivinirmuktaḥ| rūpādayaśca [śabdā] saṁprayuktāḥ| ato nocyate| śabdaśca na rūpādivannityasantānaḥ| nāpi ca rūpādibhi sahajātaḥ| rūpādibhyaścānyathā jātaḥ| kasmāt| rūpādīni sahajātāni kramaśo mūlāṅkurakrameṇa bhavanti| śabdastu na tathā bhavati| śabdaśca padārthāllabdhanāmakaḥ| yathā vadanti ghaṭaśabda iti| na tu vadanti ghaṭe śabda iti| kadācidvadanti ghaṭaṁ paśyāmīti| kadācidvadanti ghaṭarūpaṁ paśyāmīti| na tu vadanti ghaṭaṁ śṛṇomīti| kevalaṁ vadanti ghaṭaśabdaṁ śṛṇomīti| sattvānāṁ pūrvākṣiptakarmavāsanatvādyadi padārthā nityaṁ saśabdāḥ syuḥ tadā na tātkālikaḥ [śabdaḥ]| tasmācchabdo na mahābhūtānāṁ sādhanahetuḥ|
(pṛ) padārthāḥ saśabdā iti kenedaṁ jñāyate| sammarde śabda udeti| mahābhūtānāṁ sadā mithaḥ sammardāt sarvaṁ saśabdaṁ syāt| (u) na padārthānāṁ mithaḥ sammardaḥ sarvaḥ śabdahetuḥ| kasmāt| cakṣuṣā paśyāmaḥ khalu nāṅgulidvayasammardaśśabdajanaka iti| (pṛ) tatra śabda utpadyate| saukṣmyānna jñāyate| (u) notpadyate [tatra śabdaḥ] yāvatsūkṣmaśabdasyāpyaśravaṇāt| yo vadati asti śabda iti| tasya pratyakṣe śraddhā na syāt| paro'pi vadet-astyudake gandhaḥ| saukṣmyānna jighryate| asti tejasi rasaḥ| santi vāyāvākāśe ca rūpādaya iti| na santi vastutaḥ| ato na sarvaḥ sammardaḥ śabdajanakaḥ|
(pṛ) saṁvṛtitaḥ sadā vadanti śabda ākāśaguṇa iti| kenedānīṁ jñāyate caturmahābhūtaja iti| (u) pratyakṣaṁ paśyāmaḥ khalu śabdaṁ caturmahābhūtajam| asmaddarśanasya pratyakṣapūrvakatvāt| vadanti ca ghaṇṭāśabdo bherīśabda iti| ato jñāyate ghaṇṭābheryorayaṁ śabda iti| caturmahābhūtebhyo'nyatvāt śabdo viśiṣyate yathā ghaṇṭābherīśabdāvanyau| tāmrabhājanavedhe kampitaśabdaḥ saha bhavati| gṛhīte ca saha śāmyati| kampitabhājanaśabdo'pyevamiti jñeyam| śabdaṁ kariṣyan avaśyaṁ cāturbhautikaṁ bimbamākāṁkṣate| ato jñāyate caturmahābhūtajaḥ śabda iti|
karmakāraṇaśca śabdo viśiṣyate| yathā sattvānāṁ dhvaniḥ kadācitkarkaśaḥ kadācinmadhuraḥ| na karmakāraṇenākāśe guṇa utpadyeta| ato na [sa ākāśaguṇaḥ]| hetulakṣaṇatvācca| hetulakṣaṇañca-yo dharmo yasmādbhavati| sa [tabhya] hetuḥ| evaṁ kāraṇamahābhūteṣu satsu śabdo bhavati| asatsu na śabdaḥ| yathā tejasi satyauṣṇyaṁ nāsati| iti jñātavyaṁ tejasa auṣṇyaṁ bhavatīti| mahābhūtajaḥ śabdo'pyevam| yathākāśauṣṇyayoḥ sattā| ākāśe vartamāne'pi auṣṇyamasti kadācit kadācinnetyākāśo nauṣṇyakāraṇamiti jñeyam| tadā śabdo'pi| yathākāśabhāve śabdabhāvaḥ| ākāśe vartamāne'pi śabdaḥ kadācidasti kadācinnāsti| ato jñāyate'kāraṇamiti| śabda ākāśaguṇa itīdaṁ na śraddheyam| dṛṣṭe tāvanna paśyāmaḥ śabdaḥ ākāśamupādatta iti| nāpyanumānam| tatra kenānumānaṁ bhavet| sūtragranthe ca bahūni viruddhāni| evaṁ nāstyekamapi śreaddheyam| ato'yuktamiti jñāyate|
śabdalakṣaṇavargaḥ ṣaṭpañcāśaḥ|
57 gandhalakṣaṇavargaḥ
(pṛ) tamālapatrādinānāgandhasamavāyāt tadgandho maula-[gandhā] danyaḥ| kiṁ teṣāmeva gandho gandhāntaramutpādayati ?| (u) gandhakalāpahetukaṁ gandhāntaramutpadyate| yathā nīlapītarūpasaṅkare haritarūpamutpadyate| vibhinnakarmapratyayācca vibhinnagandha utpadyate|
aulūkyā vadanti pṛthivīmātraguṇo gandha iti| kathamidam| (u) nāsti dravyamitīdaṁ pradarśitameva| ato'yuktamiti jñāyate|
vaiśeṣikāḥ punarāhuḥ-kāṁsyatrapusīsa [loha] suvarṇarajatatāmrādayastaijasā iti| tatrāpi gandho'stītyato jñāyate na pṛthivīmātre'stīti| (pṛ)kāṁsyādau pṛthivīyogādgandhaḥ| (u) nāyamāgantuko gandhaḥ| kasmāt| pūrvamanyasmin dravye'nāghrāto'yaṁ gandhaḥ| yo ghrātapūrvaḥ sa āgantuko vaktavyaḥ| yathā pūrvaṁ kusume gandhamāghrāya paścādvastre jighrataḥ ayamāgantukaḥ saṁbhavati| naivaṁ bhavati kāṁsyādīnāṁ gandhaḥ| ato'hetuḥ| kāṁsyādīnāmasati nirgandhasamaye na vaktavyamāgantuka iti| mamāpi sambhavati nodakādādau rūpādīni santi| pṛthivīyogāttu kevalamupalabhyanta iti| yadi bravīṣi jalādāvasti rūpaṁ svata iti| vayamapi vadema kāṁsyādau svata eva gandho'stīti| yo dharmo yasya vastuno'vinirbhāgavartī sa tasyāsti| ato yo gandho yatrāvinirbhāgavartī sa tasyaiva dravyasya gandhaḥ| jalādau ca yadyasti gandhaḥ saukṣmyānnopalabhyate| tadā ko doṣaḥ| yathā vadanti-asti candramasi tejaḥ tejasaḥ pratiniyatoṣṇatā iti| vadanti ca gharmagṛhe'gnyapagame'pi śiṣyamāṇasya dharmaṇo'sti sūkṣmaṁ rūpamiti| yavāgāvasti sūkṣmaṁ śītalakṣaṇamiti ca| tathā jale'pi gandho'sti| na tatrāsti niyamaheturyajjalegandho nāstīti vaktam|
kiñca bhavato dravyāṇyaniyatalakṣaṇāni bhavatni| kasmāt| bhavatā pratijñātam “vyavasthitaḥ pṛthivyāṁ gandha” iti| vajrasphaṭikādīnāntūjvalavikṛtatvāt pārthivatve'pi nāsti gandhaḥ| bravīṣi ca “apsu śītatā” iti| kṣīrādīnāṁ niyataśītatve'pi ghṛtādīnāṁ gandhavattvāt pārthivatvamucyate| āha ca “tejasa uṣṇatā” iti| kāṁsyādīnāṁ taijasatve'pi noṣṇatā| candrādayaḥ śītā api taijasā iti bravīṣi| ityevamādibhirdravyāṇi na niyatalakṣaṇāni bhavanti|| tasmādgandhaḥ pṛthivīmātre vidyata itīdamayuktam| kāṁsyādayastaijasā iti yadbhavato matam| tadapyayuktam| kasmāt| uṣṇatāniyamābhāvāt| aulukyā vadanti-tejasa uṣṇatā vyavasthiteti| kāṁsyādayastvanuṣṇāḥ| (pṛ) kāṁsyādīnāmuṣṇatā kārye vartate| na tu sparśe| (u) ghṛtaṁ kāryataḥ śītamiti āpyaṁ syāt| bhavatastu matam gandhavattvātpārthivamiti| ataḥ kāryata iti vacanaṁ na hetuḥ kalpate| harītakīphalamātre uṣṇatā niyateti taijasadravyaṁ syāt| vastutastu gandhavatī pañcarasavatīti na taijasadravyamityucyate| kāryata iti vacanasyāhetutvāt| kāṁsyādīni na taijasadravyāṇi| tejaso lakṣaṇaṁ laghutvaṁ kāṁsyādīnāṁ gurutvaṁ, tejaso rūpaṁ bhāskaraṁ śuklam kāṁsyādīnāntu abhāsvaram| kāṁsyāṁdīnāṁ tejasā vailakṣaṇye'pi tāni taijasadravyāṇīti jñāpyante| tāni ca tejaso viruddhāni| kasmāt| agnisaṁyoge'pacayāt| yadi taijasāni, agnisaṁyoge vivardheta| na tu vivardhate| ato na taijasadravyāṇi| asamyakcintanāt bravītha yūyaṁ-gandhaḥ pṛthivīmātre vidyata iti| parantu sa gandhaścaturṣu saṅghāteṣu vartate|
gandhalakṣaṇavargaḥ saptapañcāśaḥ|
58 rasalakṣaṇavargaḥ
raso nāma mathurāmlalavaṇakaṭutiktakaṣāyādayāḥ| ime ṣaḍrasāḥ padārthavaśādviśiṣṭā bhavanti| na tu caturṣu mahābhūteṣu tāratamyena bhavanti| yathā vadanti pṛthivyā apāṁ bāhulyena madhura iti| tadayuktam| madhurasyāpramāṇā viśeṣā bhavanti| ato jñātavyam -padārthāt pṛthak [pṛthak] svabhāvo raso jāyata iti|
cikitsakāvadanti-ṣaḍeva rasā iti| kathamidam| ṣaḍiti nātisīmā| kasmāt| kadācidvayo rasayoḥ samavāyaḥ, kadācit trayāṇām, kadāciccaturṇāmityevamapramāṇāḥ| na tu madhurāmlasamavāyānmadhurāmlau bhavataḥ| madhurāmlasamavāye punārasāntaramutpadyata ityevamapramāṇāḥ| saṁvṛtyā rasā vibhaktāḥ yathā janā manyante madhuraṁ madhurameva bhavatīti| rasānāṁ pākakālaḥ pṛthak pṛthaglakṣaṇasya hetuḥ| madhurarasaḥ pākakāle'mṛtameva bhavati vikriyate vā| tathānye'pi rasāḥ| ato dharmāṇāmastīdṛśaḥ prabhāvaḥ| na tu ṣaṇmātrā [rasā] iti||
rasalakṣaṇavargo'ṣṭapañcāśaḥ|
59 sparśalakṣaṇavargaḥ
sparśo nāma kaṭhinaṁ mṛdu guru laghu prabalaṁ durbalaṁ śītamuṣṇaṁ karkaśaṁ ślakṣṇaṁ kṛśaṁ śthūlaṁ praśrabdhiḥ klamathamaklamathaṁ rogo viśeṣo vā kāyataikṣṇyaṁ kāyamāndyamālasyaṁ gauravaṁ sammūrchanaṁ sammohaḥ stambharna vyathā śūlaṁ vijṛmbhikā jighatsā pipāsā santṛptiḥ sātaṁ visātaṁ maurarvyam ityādayaḥ|
(pṛ) kecidāhuḥ-trayaḥ sparśāḥ śīta uṣṇo'nuṣṇāśīta iti| kathamidam| (u) kāṭhanyādiṣu jñānamutpadyate| kāṭhinyādīn vihāya nāsti śītoṣṇajñānam| (pṛ) aulūkyā vadanti-pṛthivyā anuṣṇāśītasparśastathā vāyorapi sparśaḥ| apāṁ śītasparśaḥ tejasa uṣṇasparśa iti| kathamidam| [tādṛśa] niyamo nāstīti pūrvamevoktam-yaduta sarpirādīnāṁ niyatā śītatā kāṁsyādīnāmanuṣṇateti| kiñcoktaṁ pūrvaṁ triṣu sparśeṣu yadi vāyavīya āgantukaḥ tadā sparśāntarābhāvādvāyuraniyatalakṣaṇaḥ syāt| iti| yavāgau śīlakṣaṇānupalambhādapāmaniyataṁ śītalakṣaṇaṁ syātt|
(pṛ) yavāgāvasti sūkṣmaṁ śītalakṣaṇam| tejasābhibhūtatvānna jñāyate| kenedaṁ jñāyate| tejaḥśaktau kṣīṇāyāṁ punaḥśītasyodayāt| (u) kāṁsyādīni sarpirādīni ca kaṭhinadravyāṇi agnisaṁyogādravī bhavanti| yadi kāṭhinye'vinaṣṭa eva dravatvamasti| tadā kāṭhinyameva dravatvaṁ syāt| yadi kāṭhinye vinaṣṭe dravatvaṁ bhavati| tadā śītasparśe niruddhe punaśśītasparśa utpadyeta| yathānuṣṇāśītaḥ pṛthivīsparśaḥ| agnisaṁyoge sa sparśo yadi na vinaṣṭaḥ| tadā na pāko bhavet| yadi vinaṣṭaḥ| tadā sa eva sparśaḥ sparśāntaramutpādayet| evañca śītasparśe vinaṣṭe punaśśītasparśa utpadyeta| tathā cedapāṁ guṇā api pacyeran| bhavāṁstu viparyayaṁ duṣṭaṁ bravīti| virodhidharmasannipāte sarvāṇyanityāni| yathāgnisaṁyogāttṛṇādīni naśyanti| yadyāha-uṣṇasparśaḥ śītasparśa [tayā] parāvartata iti| [tadā] paro'pi brūyāt payolakṣaṇamanirudhya kevalaṁ dadhilakṣaṇaṁ parāvartata iti| tattu nopalabhyate| yadi bravīṣi na paśyāmaḥ payaḥ punaḥ payorūpeṇeti| evañca na pākavat syāt| kasmāt| anādau saṁsāre kiṁ dravyaṁ nāgninā dagdhaṁ bhavati| dṛṣṭā ca bhūmau sadhrūmamṛt upalabhyamānā| jñātavyāñca pākāt vyāvṛtteti| ato jñāyate pāko na nityo'parāvṛtta iti| evañca śītasparśe vinaṣṭe punaḥ śītasparśa utpadyate| kadācidagnisaṁyogātkṛṣṇarūpe vinaṣṭe punaḥ kṛṣṇarūpamutpadyate| raktarūpe vinaṣṭe punāraktarūpamutpadyate| evaṁ śītasparśo vinaṣṭaḥ sannagniviyoge punarutpadyate| tatra ko doṣaḥ|
vaiśeṣikā vadanti-pṛthivīmātre pāko bhavati nāpsu iti| bhiṣajastu vadanti-yastaptāṁ yavāgūṁ pāti sa vijātīyaṁ phalaṁ labhata iti| yadi yavāgau rūpādīnāṁ nāsti [pākaḥ]| vijātīyaphalavattāniṣṭhābhaṅgaḥ| ato jñāyate'bādayo'pi pākavanta iti| yathāgnipakvadravyasya pūrvaguṇavināśātpurnarguṇāntaravattvāt jñāyate dravyaṁ vijātīyaguṇavaditi| evamāpo'pi| lakṣaṇānāṁ virodhāccānityatā| yathāpogniṁ nirvāpayanti| agnirāpaḥ paripācayati| nādravyaṁ paripācayati tejobalam| api cāgnisaṁyogena śītasparśo'pagacchati| tasmādvaiśeṣikasūtram-śītasparśavatya āpa itidamayuktam||
sparśalakṣaṇavarga ekonaṣaṣṭitamaḥ|
60 atha duḥkhasatyaskandhe vijñānādhikāre
acaitasikasthāpanam
cittaṁ manovijñānamityekasyaiva vibhinnāni nāmāni| yat dharmālambanaṁ taccittamityucyate| (pṛ) tathā cedvedanāsaṁjñāsaṁskārādayaścaitasikā api cittāni syuḥ| sarveṣāmālambakatvāt| (u) vedanāsaṁjñāsaṁskārādayaścittaviśeṣasyākhyā bhavanti| yathā mārgavarge smṛterekasyā eva pañca nāmānyu[cyante] smṛtyupasthānaṁ smṛtīndriyaṁ smṛtibalaṁ smṛtisambodhyaṅgaṁ samyaksmṛtiriti| tathā vīryādayo'pi| yathā caikasyā anāsravaprajñāyā duḥkhabhāvanā, sambodhirityādīni nānā pṛthak pṛthaṅ nāmāni bhavanti| eka eva samādhiḥ dhyānaṁ vimuktiḥ nissṛtiḥ samāpattirityucyate| evamekameva cittaṁ yathākālaṁ viśeṣākhyāṁ labhate| ato jñāyata ekameva cittamiti| kasmāt| yathoktaṁ sūtre-tasya kāmāsravāccittaṁ vimucyate avidyāsravaccittaṁ vimucyata iti| yadyasti pṛthak caitasikam| caitasikāccittaṁ vimucyata iti brūyāt| api coktaṁ sūtre-yadā bhagavān sattvānāṁ kallacittaṁ mṛducittaṁ dāntacittaṁ vimuktilābhapravaṇatāñca prajānāti| tataścatussatyānyupadiśati iti| tatra na caitasikamuktamasti| api coktaṁ sūtre-cittasaṁkleśātsattvāḥ saṁkliśyanti cittavyavadānātsattvā viśudhyanti| iti| kiñcāha-yo bhikṣuścatvāri dhyānānyupasampadya viśuddhākopyacitto bhavati| sa duḥkhaṁ samudayaṁ nirodhaṁ mārgamāryasatyañca yathābhūtaṁ prajānāti iti| dvādaśanidāneṣu ca saṁskārapratyayaṁ vijñānamityucyate| āha ca ṣaḍdhāturayaṁ puruṣa iti| kiñcāha-capalatā na cittādatyeti| iti| api coktaṁ sūtre rāṣṭrapālamāhūyāvadat idaṁ vastu punaḥ punarājavajjavaṁ mahārāja cittaṁ vadāmi iti| āha ca ādhyātmiko vijñānakāyo bāhyaṁ nāparūpamiti dvidhā bhavati| iti| vijñānakāyo'stīti mātramāha na caitasikamastīti| kiñcāha-trayāṇāṁ sannipātaḥ sparśa iti| yadi caitasikamasti na brūyāt “trayāṇām” iti| ucyate tu vastuta strayāṇāmiti| ato jñāyate cittamātramasti na caitasikamasti pṛthagiti||
duḥkhasatyaskandhe vijñānādhikāre'caitasikasthāpanavargaḥ ṣaṣṭitamaḥ|
61 caitasikasthāpanavargaḥ
(pṛ) cittamanyat caitasikadharmā anye| kasmāt| cittacaitasikānāṁ samprayogāt| yadi na santi caitasikadharmāḥ| tadā samprayogo na syāt| asti tu samprayogaḥ| ato jñāyate santi caitasikadharmā iti| yadbhavatāṁ mataṁ-cittamanyena cittena samprayujyata iti| tadayuktam| kasmāt| uktaṁ hi sūtre-dūraṅgamamekacaramaśarīraṁ guhāśayam iti| tatra sadharmatāmātraṁ pratiṣidhyate| caitasikasahacaratve'pi ekacaramityucyate| yathā bhikṣurekākī san satsvapi maśakā[di] prāṇiṣu sajātīyo nāstīti ekākītyucyate| ato jñāyate nānyacittena cittaṁ samprayujyata iti| asti tu samprayoga ityato'sti caitasika [dharmaḥ]| cittañca saptadhātubhirekāyatanena ekaskandhena ca saṅgṛhītam| caitasikāstu ekena dhātunā ekenāyatanena tribhiḥ skandhaiśca saṅgṛhītāḥ| cittamāśrayaḥ caitasikā āśritāḥ| yathoktaṁ sūtre-caitasikāścittaṁ niśritya samudarācaranti| iti| yadi na santi caitasikāḥ| tadā na syuḥ pañcaskandhāḥ| na tu tatsambhavati| tayośca dvayorutpattirbhidyate| dvābhyāṁ cittamutpadyate| tribhiścaitasikāḥ| yathoktaṁ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśaḥ| sparśapratyayā vedanā iti| āha ca-nāmarūpasamudayādvijñānasamudayaḥ| sparśapratyayādvedanāsamudaya iti| caitasikā āśrayasaṁprayuktāḥ| samamekālambanā ekādhvavartinaśca| naivaṁ cittaṁ bhavati| tādṛśavibhāgāt jñāyate cittamanyat caitasikā anya iti| caturṣu pratiśaraṇeṣu jñānapratiśaraṇaṁ [viśiṣṭa] mucyate| na vijñānapratiśaraṇam| yadi jñānameva vijñānam| kathamidaṁ pratiśaraṇavacanaṁ syāt| ato jñāyate jñānaṁ na vijñānamiti|
bhagavān svayamāha-ye cittajāścittaniśritāste caitasikā iti| na cāha bhagavān cittamātramasti| na caitasikā itīmamartham| paro'pi vadet-caitasikāḥ santi na cittamiti| saṁjñāmātramiti caitāsikān dūṣayasi| cittamapi saṁjñāmātramiti dūṣayiṣyāmi| kāritrabhedāddharmāṇāṁ lakṣaṇaṁ bhidyate| yathāpaḥ snehayanti| tejaḥ paridahati| evaṁ vedanādīnāṁ kāritrabhedāt jñāyate vibhinnalakṣaṇamiti| uktañca sūtreṣu-citte vitarka udabhūditi| ataścittādanye caitasikā iti jñāyate| na hi citte svacittamutpadyeta| yathoktaṁ-cittasaṁkleśāt sattvāḥ kliśyanti| cittavyavadānātsattvā viśudhyanti| iti| yadi cittamātramasti| tadā saṁkleśo vyavadānañca nirhetukaṁ syāt| puruṣasyāvidyayā saṁkleśaḥ prajñayā vyavadānamiti na bhavet| ātmaiva saṁkleśa ātmaiva vyavadānamiti syāt| tattu na sambhavati| ataḥ santi caitasikāḥ||
caitāsikasthāpanavarga ekaṣaṣṭitamaḥ|
62 nācaitasikavargaḥ
bhavatā yadyapyuktaṁ dharmālambanaṁ cittaṁ cittaviśeṣāścaitasikā mārgavargoktavat iti| tadayuktam| kasmāt| sūtre cittalakṣaṇaṁ pṛthak caitasikalakṣaṇañca pṛthagucyate| vijānātīti vijñānakṣaṇam| sukhaduḥkhānubhavo vedanālakṣaṇama| [nīlapītādi] saṁjñānaṁ saṁjñālakṣaṇam| abhisaṁskaraṇaṁ saṁskāralakṣaṇama| ataścittamanyat caitasikā anya iti| yaduktaṁ-cittaṁ vimucyata iti| tadayuktam| uktamanyasmin sūtre-avidyāvisaṁyogātprajñā vimucyata iti| na cittamātraṁ vimucyata iti| cittasya prādhānyāccittamātramuktam| laukikāḥ sarve bhūyasā cittameva vijānanti| na caitasikān| ato bhagavānekadeśamāha| sūtre bhagavān na pariniṣṭhitaṁ vakti idamasyādhivacanamiti| yathāha sūtram-ekaṁ dharmaṁ prajahītha ahamājānāmi anāgāmimārgaṁ pratilabhadhve yadidaṁ kāmacchandam| iti| vastutastu naikadeśaprahāṇena tadbhavati| tathedamapi| anena kallacittādyapi pratyuktam| yaduktaṁ bāhyamādhyātmikamiti dharmo dvidhā bhavatīti| tadapyayuktam| yaduktaṁ bāhyaṁ nāmarūpamiti sa eva caitasika [dharma] ityucyate| bāhyāyatanasaṅgṛhītatvādvāhyamityākhyā|
tatra bhagavān trīṇī vastūnyāha| ya ādhyātmiko'sti vijñānakāyaḥ| tadevendriyeṇa saha vijñānamityucyate| yat bāhyaṁ sa eva viṣaya ityucyate| yaduktaṁ vijñānakāyamātramastīti| tadapyayuktam| tasmin sūtra uktaṁ bāhyalakṣaṇaṁ caitasikameva| yaduktaṁ trayāṇāṁ sannipātaḥ sparśa iti| ayuktamidamapi| sparśo hi vedanādīnāṁ caitasikānāṁ hetūkriyate| ataḥ sparśa ucyate||
na caitasikanāstitāvargo dviṣaṣṭitamaḥ|
63 na caitasikasattāvargaḥ
atra brūmaḥ| yadavādīḥ samprayogātsanti caitasikā iti| tadayuktam| kasmāt| sarveṣāṁ dharmāṇāmekacaratvaṁ paścātsavistaraṁ vakṣyate| ataḥ samprayogo nāsti| anena cittamidamekacaramityādyapi pratyuktam| na tatra sadharmatā pratiṣidhyate| caitasikā eva pratiṣidhyante| yadavocaḥ saṅgṛhītabhedātsanti caitasikā iti| tat sūtrakartā svīyāṁ saṁjñā vyavasthāpayāmāsa| na bhagavataḥ sūtre lakṣaṇasaṅgraha ucyate| ato na santi| yadabravīḥ āśrayāśrāyibhāva iti| yathā bhavato manovijñānaṁ cittamāśrayate| āśrayatvānna caitasikamityucyate| evaṁ cittaṁ cittamāśrayata iti na nāmāntaraṁ labhate| yaduktam-pañcaskandhā na syuriti| tadayuktam| mama [mate] cittaviśeṣā eva vedanāsaṁjñādaya ityucyante| [yathā] bhavataścaitasikāḥ pṛthak trayaḥ skandhā bhavanti| yadavādīḥ utpattirbhidyata iti| tadayuktam| yadi cittaṁ caitasikāśca sahotpadyante| kasmāducyate dvābhyāṁ cittamutpadyate tribhiścaittā iti| yaścittamātraṁ bravīti| tasyāyameva nyāyaḥ| kasmāt| sa hi bravīti-pūrvaṁ vijñānasya kālaḥ paścātsaṁjñādīnām iti| yaduktaṁ samprayogālambanādhvabhijñānaṁ bhidyata iti| tat pūrvameva dūṣitam| samprayogasyābhāvāt| yadabravīḥ-jñānapratiśaraṇaṁ na vijñānapratiśaraṇamiti| cittameva dvidhā vadāmi ekaṁ jñānamaparaṁ vijñānamiti| ato jñānapratiśaraṇaṁ citta[māśrayaṇīyaṁ] na vijñānapratiśaraṇam|
yadāha bhavān-bhagavān svayamāha ye cittaniśritāste caitasikā iti| cittotpanno dharmaścaitasika ityucyate| cittaṁ cittādutpannamiti caitasikamityākhyāyate| bhavānāha-bhagavānnāvocanna santi caitasikā iti| kintu vadāmi cittaviśeṣā eva caitasikā iti| yasya yuktirasti [tasya] anuktāpyuktā bhavati| evaṁ [yasya] yuktirnāsti| [tasya] uktāpi anukteva| na tena heturvaktavyaḥ| vakṣyāmaśca cittacaitāsikāḥ saṁjñārthā iti|
sañcinotīti cittam| vedanādayo'pi sañcayanasabhāgatvāt cittameva| cittañca caitasikaiḥ saha cittādutpadyata iti caitasikamityucyate| caitasikamātramastīti yo vadati sa vadet caitasikadharmā arthākhyā iti| na vaktavyamidaṁ vastutaḥ| ato'hetuḥ| yaduktaṁ bhavatā kāritrabhedāditi| citte vitarka udabhūditi ca| tadanena pratyuktam| kasmāt| mama cittaviśeṣatvādeva kāritraṁ bhidyate| citta utpannaṁ cittameva citte vitarka udabhūdityucyate| yadavādīḥ saṁkleśo vyavadānañca nirhetukaṁ syāditi| tadapyayuktam| asatyapi caitasike'sti saṁkleśavyavadānam| ananyalakṣaṇatvācca na santi caitasikāḥ| kasmāt| bhavataścittasamprayuktatvāt caitasikā bhavanti| samprayogaśca nāstīti paścādvakṣyate| ato na santi cittādanye caitasikāḥ|
na caitasikasattāvargastriṣaṣṭhitamaḥ|
64 caitasikanāstitāpradarśanavargaḥ
yadavocaḥ-lakṣaṇabhedāt santi caitasikā iti| tadayuktam| kasmāt| vijñānasya buddhervā [anyeṣāṁ] sarveṣāṁ lakṣaṇādiṣu nāsti viśeṣaḥ| yaccittaṁ rūpaṁ vijānāti saiva buddhirityucyate, saṁjñā ityādyapi| yathā laukikā vadanti yadbhavān vijānātīmaṁ puruṣamiti tat jñānameva vedanā saṁjñā iti jñeyam| yadyeṣāṁ dharmāṇāṁ pratiniyataṁ vailakṣaṇyamasti| [tad] abhidhātavyaṁ syāt| vastutastu nabhihitamityato nāsti vailakṣaṇyam| yaduktaṁ prajñā vimucyata iti| tadapyayuktam| hetvabhāvāt| cittavaśāt saṁkleśo'vidyā cāsti| asmin cittaskandhe saṁkleśo'vidyā ca sarvathā saṁprayuktā| yaduta avidyāmalinā prajñā saṁkleśamalinaṁ cittamiti| tannirhetukam| evamavidyāvisaṁyogātprajñā vimucyate| saṁkleśavisaṁyogāccittaṁ vimucyate ityapi nirhetukam| api cedaṁ sūtraṁ neyārthakam| yathoktaṁ sūtre-trividhāstravebhyaścittaṁ vimucyata iti| ato jñāyate avidyāto'pi cittameva vimucyata iti| yaducyate saṁkleśebhyaścittavimuktirvihānam| avidyātaḥ prajñāvimuktiḥ prahāṇamiti| yadi ca saṁkleśebhyaścittaṁ vimucyate avidyātaḥ prajñā vimucyata iti| vyāpādibhyaḥ kiṁ vimucyata iti prativaktavyam| ataścittaṁ vinā na kiñcidvimucyata iti jñātavyam| ataścittamātramasti|
yadāha bhavān cittasya prādhānyāccittamātramuktamiti| cittasya kaḥ pradhānabhāvo yannāsti prajñādīnām| yaduktaṁ laukikā bhūyasā cittameva vijānanti| ataścittamātramuktamiti| laukikā bhūyasā sukhaṁ duḥkhamapi vijānantīti vedanādayo [pi] vaktavyāḥ| yadavādīḥ-anyārthavacanaṁ sūtramiti| kasmāccaitasikānanuktvā cittamātraṁ vakti| yadavādīḥ-ekadharmaṁ prajahītha [ityādi]| vacanasyāsya kāraṇamasti| bhagavān sattvānāṁ kleśatāratamyavaśātsadā viṣādākrāntacittaḥ san vadati ayameko dharma iti| asya prahāṇādanye'pi svayaṁ prahīyante| iti| ato'hetuḥ| yadavocaḥ-yaduktaṁ nāmalakṣaṇaṁ tadeva caitasikamiti| tat bhavataḥ svasaṁjñānusmaraṇavikalpa[mātram]| nemamarthaṁ sūtraṁ pratipādayati| yadi svasaṁjñānusmaraṇavikalpaṁ karoṣi| kiṁ nāttha nāmalakṣaṇena cittasyālambanamuktamiti| [yasya tu] nyāyaḥ sambhavati| yaduktaṁ sparśo vedanādicaitasikānāṁ hetūkriyata iti| vacanamidaṁ bahudhā duṣṭam| dharmāṇāṁ sasamprayogatve'pi sparśa eva vedanādīnāṁ hetuḥ na vedanādayaḥ sparśasya| itīdṛśā doṣāḥ santi| ato jñāyate cittamātramasti| na pṛthak caitasikā iti||
caitasikanāstitāvargaścatuṣṣaṣṭitamaḥ|
65 samprayoganāstitāvargaḥ
nāsti samprayogaḥ| kasmāt| caitasikadharmāṇāmabhāvāt kena cittaṁ samprayujyate| vedanādilakṣaṇānāṁ naikakālyaṁ śakyate| na ca kāryakāraṇayoryaugapadyamasti| vijñānaṁ saṁjñādīnāṁ hetuḥ| naiṣāṁ dharmāṇāmaikakālyaṁ yaugapadyaṁ vāsti| ato nāsti samprayogaḥ gambhīre pratītyasamutpāda[sūtre]bhagavānāha-asyotpādādidamutpadyata iti| yathā ca bījāṅkurakāṇḍanālapatrapuṣpādīni hetuphalābhyāṁ kramikāni dṛṣṭāni| ato bhavavijñādīnyapi kramikāṇyutpadyeran| yadbhavān manyate kāmādayaḥ kleśā rūpasya saha[bhū]hetavaḥ sahajāḥ syuriti| tadayuktam| na hi rūpaṁ pratyeti| anālambanatvāt| cittacaitasikānāmālambanamasti pratītiścāsti| ataste naikasmin kāle syuḥ sahabhuvaḥ| bahupratītyabhāvāt| ekakāyaścaikasattva ityākhyāyate| ekapratīteḥ| yadyekasmin kṣaṇe bahavaścaitasikāḥ syuḥ| tadā bahvyaḥ pratītayaḥ syuḥ| bahupratītisattvāt bahupuruṣātmakaḥ syāt| sa tu na sambhavati| ato naikasmin kṣaṇe vedanādayo bhavanti|
kasmātpunaḥ ṣaḍvijñānāni naikakālamutpadyante| (pṛ) vijñānāni kramikamālambanamapekṣya bhavanti| ato naikakālikāni| (u) kasya pratibandhādekaṁ kramikamālambanaṁ na kramaśaḥ ṣaḍvijñānānyutpādayati| jñātavyaṁ pūrvaṁ hetuḥ paścātkāryamiti kramaśa utpādaheturiti| sūtre coktam-cakṣuṣā rūpaṁ dṛṣṭvā na nimittagrāhī bhavatīti| yannimittodgrahaṇaṁ tadeva saṁjñākarma| ato bhagavān vijñānakarmānūdya saṁjñākarma pratiṣedhati| ato jñātavyaṁ kasyacidvijñānamasti na saṁjñeti| yo nimittaṁ gṛhṇāti sa dṛṣṭvā gṛhṇāti na darśanakāle| ato jñāyate vijñānādīni kramikānīti| kiñcoktaṁ sūtre- cakṣuṣā rūpaṁ dṛṣṭvānuprahṛṣṭacetano bhavati iti| atrāpi pūrvaṁ vijñānakarmoktaṁ paścādvedanādīni| kiñcoktaṁ sūtre-dṛṣṭirdarśanamiti| ato jñāyate na sarvaṁ cittaṁ vedanādisamanvitamiti| pañcavijñānānāṁ lakṣaṇena cedaṁ spaṣṭaṁ bhavati| kasmāt| yaścakṣurvijñeye priyāpriyanimittaṁ sāmyanimittañca na gṛhṇāti| tasya nāsti saṁjñā nāpi daurmanasyaṁ vā| vikalpābhāvāt| kecidāhuḥ tasyāpi kāmādayaḥ kleśā na santīti| ato jñāyate nāsti vitarka iti| paryeṣakānantarabhāvī vitarka ityucyate| tacca paścādvakṣyate| ato jñāyate pañcavijñānāmapi vitarko nāstīti| kiñca bhavataḥ pañca vijñānāni na vikalpakāni| tatra kathaṁ vitarkavicārābhyāṁ bhāvyam| cetanāvikalpaḥ pūrvarbhaudārikaḥ san pañcātsūkṣmo bhavatītyato vitarkavicāraustaḥ| yadi pañcavijñāneṣu vitarkavicārau staḥ| tadyathā vadasi mayi tava jñāpanāya prathamata evābhyūhādhīno vitarka utpadyata iti| tadā vitarkakālaḥ| asatyāṁ vijñāpanecchāyāṁ kathamasti vitarkaḥ|
kecidāhuḥ-pañcavijñāneṣu saṁjñāsti vitarka iti| sa ca vitarkaḥ saṁjñāmupādāyotpadyate| kathañca saṁjñākāle vitarko bhavati| ato'bhyupeyaṁ pañca vijñānāni asaṁjñāni avitarkāni avicārāṇīti| kasmāt| na hi pañcavijñāneṣu strī puruṣa iti vikalpo'sti| nāpi vedanādivikalpaḥ| kena tatra vikalpyate| pañcavijñānānāṁ nirvikalpakatvāt tadanantaraṁ manovijñānamutpadyata iti yuṣmābhiruktam| yadi pañcavijñāneṣu vikalpo'sti| kimanantarotpadyamānena manovijñānena| vitarkavicārau ca naikasmin kṣaṇe syātām| audārakasūkṣmayorvirodhāt| ghaṇṭābhighātavat| ādyaśabdo vitarka [kalpaḥ]| antyaśabdo vicāra [kalpaḥ]| sa dārṣṭāntiko'pyevam| yadi pañcavijñāneṣu vitarkavicārau staḥ| tayoḥ karma vaktavyam| na vaktuṁ vastutaḥ sambhavati| [ato] jñātavyaṁ cittacaitasikāḥ kramikā iti| avidyā prajñā ca viruddhe na yugapatsyātām| kathamekasmin kṣaṇe jñānamajñānañca bhavet| nahyekasmin citte saṁśayasya prasaṅgo'sti| kasmāt| sthāṇurvā puruṣo veti naikasmin citte samudācarati| cittavyāpārasyedṛśasāmarthyābhāvāt|
kaścidāha-caitasike smaraṇamatītādhvasañcaraṇam iti| pratyutpannālambanaṁ cittaṁ kathaṁ [tathā] bhaviṣyati| ayaṁ puruṣo mama jñāto māmupakṛtavāniti yat smaraṇam, smṛtvā ca prītijananam tata kathamekasmin citte syāt| icchānicchā ca kathamekasmin citte bhavet| yathoktaṁ sūtre-yo bhikṣava ātmadharmābhirataḥ, tasya dharmo vardhate| yo'nabhirataḥ tasya dharmo hīyata iti| tat kathamekasmin citte bhaviṣyati| yadyekasmin citte caitasiko'sti| tadā dharmo vyāmohaḥ syāt| kasmāt| ekasminneva hi citte'sti jñānamajñānaṁ saṁśayo niścayaḥ śraddhā'śraddhā vīryaṁ kausīdyamityevamādyā doṣāḥ| sarve ca caitasikā ekasmina citte pariniṣṭhitāḥ syuḥ| kasya pratibandhāt sukhaṁ dukhaṁ rāgo dveṣa ityādayo na bhavantyekasmin citte| yadyāha bhavān sukhaduḥkhādayo virodhānnaikasmin citte vartanta iti| jñānājñānādayo'pi mitho virodhānnaikasmin citte varteran| ato nāsti samprayogaḥ|
saptasambodhyaṅgasūtre ca bhagavatā caitasikadharmāṇāṁ kramikatvamuktam| “yo bhikṣuścaturṣu smṛtyupasthāneṣu carati ca smṛtisambodhyaṅgaṁ bhāvayati| smṛtau cittaṁ dharmān pravicinoti| dharmāṇāṁ pravicayādviryamārabhate| vīryabalātkuśaladharmān sañcinoti| cittasya vimalā prītirbhavati| prītyā cittaṁ praśrabhyati| praśrabdhyā cittaṁ parigṛhṇāti| cittaparigrahātsamādadhāti| samāhitatvāt rāgadaurmanasyābhyāmupekṣate| upekṣāyāṁ prajānāti” iti caitasikāḥ kramikā bhavanti| aṣṭāṅgikamārgasūtre'pi krama uktaḥ| yaḥ samyak dṛṣṭiṁ labhate| sa samyak dṛṣṭyā samyak saṅkalpamutpādayati| yāvatsamyak samādhim| anukramasūtre ca bhagavānāhānandam| śīladharaḥ puruṣo na kaukṛtyabhāvāya cittaṁ praṇidadhāti| śīladharasya puruṣasya cittadharmaḥ kaukṛtyaviratiḥ| kaukṛtyavihīno na tuṣṭilābhāya cittaṁ praṇidadhīta| kaukṛtyavihīnasya cittasya dharmastuṣṭiḥ syāt| tuṣṭasya cittaṁ prīṇāti| prītamanasaḥ kāyaḥ praśrabhyati| kāyapraśrabdhau sukhaṁ vedayate| sukhavedanāyāṁ cittaṁ samādadhāti| cittasamādhāne tattvaṁ prajānāti| tattvavinnirvidyate| nirviṇṇo vimucyate| iti| ato jñāyate caitasikāḥ kramikā iti| aṣṭamahāpuruṣavitarke'pi krama uktaḥ| yo bhikṣuralpeccho viharati sa santuṣṭo bhavati| santuṣṭaḥ pravivikto bhavati| pravivikto vīryamārabhate| vīryamārabhamāṇaḥ samyaksmṛto bhavati| samyaksmṛtaḥ samāhito bhavati| samāhitaḥ prajñāvān niṣprapañco bhavati| iti| saptaviśuddhāvapi krama uktaḥ| śīlaviśuddhiryāvadeva cittaviśuddhyarthā| cittaviśuddhiryāvadeva dṛṣṭiviśuddhyarthā| dṛṣṭiviśuddhiryāvadeva kāṁkṣāvitaraṇaviśuddhyarthā| kāṁkṣāvitaraṇaviśuddhiryāvadeva mārgāmārgajñānadarśanaviśuddhyarthā| mārgāmārgajñānadarśanaviśuddhiryāvadeva pratipadājñānadarśanaviśuddhayarthā| pratipadājñānadarśanaviśuddhiryāvadeva pratipadāprahāṇajñānadarśanaviśuddhayarthā iti| nidānasūtre'pi krama uktaḥ| cakṣuḥ pratītya rūpañca mohabhāgīyāvilā smṛtirbhavati| tatra moho'vidyaiva| mūḍhasya yā prārthanā sā tṛṣṇā| tṛṣṇārtasya yadabhisaṁskaraṇaṁ tatkarma| ityevamādi| mahānidānasūtre'pi krama ucyate| tṛṣṇāśiraskā nava dharmā [uktāḥ]| tṛṣṇāṁ pratītya paryeṣaṇā| paryeṣaṇāṁ pratītya lābhaḥ| lābhaṁ pratītya viniścayaḥ| viniścayaṁ pratītya chandarāgaḥ| chandarāgaṁ pratītya adhyavasānam| adhyavasānaṁ pratītya parigrahaḥ| parigrahaṁ pratītya mātsaryam| mātsaryaṁ pratītya ārakṣā| ārakṣāṁ pratītya daṇḍādānaśasrādānakalahavigrahavivādāḥ sarve duḥkhopāyāsādayaḥ sambhavanti| iti| strota āpannadharme'pi krama uktaḥ| satpuruṣaṁ sevamānaḥ saddharmaṁ śṛṇoti| saddharmaṁ śṛṇvan samyaksmṛtimutpādayati| samyaksmṛtipratyayāṁ mārgapratipattimabhyasyati| iti| uktañca sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśa iti| cittacaittā ekakālikā iti vadatastrayāṇāṁ sannipāto nāsti| ekaikaśa utpadyanta iti vadatastu asti trayāṇāṁ sannipātaḥ| ityādikāraṇai rnāsti samprayogaḥ|
samprayoganāstitāvargaḥ pañcaṣaṣṭitamaḥ|
66 samprayogāstitāvargaḥ
(pṛ) asti samprayogaḥ| kasmāt yaḥ paśyati sa vedayata ayamātmeti| vijñānacittaṁ tamāśrayate| tena samprayuktatvāt| tathā saṁjñāskandhādayo'pi| yadi nāsti samprayogaḥ kimadhīno'yaṁ syāt| puruṣasūtra uktam-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśaḥ| tatsahajā vedanāsaṁjñāsaṁskārādaya iti| asmin mate vividhaṁ nāmāsti yaduta sattvo devo manuṣyaḥ strī puruṣo mahānalpa iti| evamādīni nāmāni sarvāṇi skandhān pratītya bhavanti| yadi cittacaitasikāḥ kramikāḥ tadā skandhadvayaṁ pratītya puruṣo bhavet na skandhapañcakam| kasmāt| nātītānāgataskandhān prati puruṣaḥ sambhavati| bhavānāha-pratyutpanne na santi pañcaskandhāḥ iti| kathamucyeta pañcaskandhān pratītya devamanuṣyādayo bhavantīti| ucyate tu sarvaskandhān pratītya na skandhadvayamātram| ataḥ pañcaskandhān pratītya sattva ityākhyā|
asti ca sūtre samprayogo yadutendriyajñānasamprayuktā śraddhā iti| api coktaṁ sūtre-sparśo vedanāsaṁjñāvitarkaiḥ sahaja iti| api coktaṁ-pañcāṅgikaṁ prathamadhyānamiti| āha ca-vedanādayo vijñānasthitaya iti| yadi vijñānasamprayuktam| kathaṁ vijñānasthitiṣu vedanādiṣu sthitamidaṁ niśrayate tiṣṭhatīti| kasmāt| nahyucyate vijñānameva vijñānasthitiriti| kiñcoktaṁ sūtre-caitasikadharmāścittajāścittaniśritā iti| āha ca-sattvānāṁ cittaṁ dīrgharātraṁ rāgadveṣādisaṁkliṣṭamiti| yadi samprayogo nāsti| kiṁ saṁkleśayati cittam| caitasikāśca prakṛtito dandhā anyonyāśrayamavalambante naḍakalāpavat| api coktaṁ sūtre-yasmin samaye cittamuddhataṁ bhavati| akālastrayāṇāṁ bodhyaṅgānām yaduta dharmapravicayabodhyaṅgasya vīryabodhyaṅgasya prītibodhyaṅgasya| [tatkasya hetoḥ|] uddhataṁ cittaṁ durupaśamaṁ bhavati| [yasmin samaye cittamuddhataṁ bhavati] kālastrayāṇāṁ bodhyaṅgānāṁ bhāvanāyai yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ uddhataṁ cittamebhirdharmaiḥ] sūpaśamaṁ bhavati| yasmin samaye cittaṁ līnaṁ bhavati| akāla[stasmin samaye] trayāṇāṁ sambodhyaṅgānāṁ yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ| līnaṁ cittaṁ tadebhirdharmai] rdussamutthāpyaṁ bhavati| [yasmin samaye cittaṁ līnaṁ bhavati|] kāla [stasmin samaye] trayāṇāṁ sambodhyaṅgānāṁ yaduta dharmapravicayasambodhyaṅgasya vīryasaṁmbodhyaṅgasya prītisambodhyaṅgasya| [tatkasya hetoḥ| līnaṁ cittaṁ tadebhirdharmaiḥ] susamuddhāpyaṁ bhavati| iti| ābhidharmikā āhuḥ-ekakālaṁ bhāvanānuyogamanuyuktasya bodhi[pakṣikā] dharmā na viyujyanta iti| ato jñāyate'sti samprayoga iti||
samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ|
67 nāstisamprayogavargaḥ
yaduktaṁ bhavatā-yaḥ paśyati sa vedayate sa ātmeti| tadayuktam| pṛthagjanā mūḍhā mṛṣādṛṣṭimimāmutpādayanti| na vibhajanti vedaneyamidaṁ vijñānaṁ niśrayata iti| yadi te vibhajanti praveśayeyurapi śūnyatām| te cittasantatiṁ dṛṣṭvā avibhajanto vyavahāramātrāsaṅgā ttathā vadanti| mūḍhānāṁ vyavahāro na śraddheyaḥ| yadavocaḥ-sarvān skandhān pratītya puruṣo bhavatīti| tatra pañcaskandhānāṁ santatiṁ pratītya puruṣa ityataḥ sarveṣāṁ skandhānāṁ vacanam| yathā loke vadanti-sukhī duḥkhī aduḥkhāsukhīti| naikasmin kāle sambhavanti tisro vedanāḥ| tathā skandhā api| yabdravīṣi-indriyajñānasamprayuktā śraddhā iti| sūtre coktam-anyaiḥ samprayuktamiti| yathocyate-dvau bhikṣāvekatra samprayuktau| iti| āhuśca dveṣasamprayuktaṁ duḥkham| snehaviyuktaṁ duḥkhamiti| bhavatāṁ [mate] rūpaṁ viprayuktamapi saṁvṛttyā samprayuktamityucyate| jñānaśraddhe apyevam| śraddhā yā anityatādi śraddadhate| jñānañca yathāpratīti jñānam| ubhayamekaṁ sādhayatīti samprayuktamityucyate| yadbhavānāha-sparśādvedanādayaḥ sahajā iti| tadayuktam| loke hi kiñcidvastu alpaviruddhamapi sahacaramityucyate| yathā vadanti śiṣyeṇa saha caratīti| yathā ca vadanti rājā mānthātā smṛtimātreṇa svargamāruroheti| tannaiva yujyate| pṛthagjanānāṁ vijñānasyālambanakriyāyāṁ catvāro dharmāḥ kramikā bhavanti-vijñānānantarajā saṁjñā, saṁjñānantarajā vedanā, vedanānantarajā cetanā, cetanā[nantarajāḥ] saumanasyadaurmanasyādayaḥ| tata utpadyante rāgadveṣamohāḥ| ata ucyate sahaivotpadyanta iti|
yaduktaṁ bhavatā-pañcāṅgikaṁ prathamaṁ dhyānamiti| asyāṁ dhyānabhūmau santi tāni pañcāṅgāni| natvaikakālikāni| yathā kāmadhātau tisro vedanāḥ| kasmāt| pūrvokta dharmāṇāmeva paścādbhūmiḥ kathyate| vitarkavicārau ca na saṁprayuktāviti pūrvameva pratyuktam| yadavocaḥ-vijñānasthitaya iti| tatsūtra uktā vijñānasya pratyaya[rūpā] sthitiḥ na niśrayarūpā| kenedaṁ jñāyate| tasminneva hi sūtra uktam-vijñānaṁ rūpaṁ pratītya snehapramodābhyāṁ tiṣṭhati| iti| yadyupyuktaṁ bhavatā- yadi vijñānaṁ vijñānaṁ pratītya tiṣṭhati| tadā pañca vijñānāni sthitayaḥ syuriti| tadayuktam| kasmāt| vijñaptikāle kiñcidvijānāti| vijñātasya citte vedanādaya utpadyante| tatra tṛṣṇodbhavati udbhūtatṛṣṇāpratyayaṁ vijñānaṁ vijñānasthiti rityucyate| ato nocyate vijñānameva vijñānasthitiriti| saptavijñānasthitisūtramidaṁ cintyam| māstu yathārutagrahaṇamiti| śraddhayoghaṁ tarati iti yathā vadanti| tadaparinivaṣṭhitaṁ canam| vastutastu prajñayoghaṁ tarati| idamapi tathā syāt|
yaduktaṁ bhavatā-caittāścittāniśritā iti| tadayuktma| pūrvaṁ hi cittaṁ vijānāti| atha saṁjñādayo bhavanti| uktaṁ hi sūtre-vedanādayaścittaniśritā iti| na kuḍyā śritacitravadime caitasikāścittaniśritā ityucyante| yadavocaḥ-caitasikā anyonyaniśritā naḍakalāpavaditi| tadanyasūtraviruddham|| yadi samaṁ prayogaḥ, kasmāt caitasikāścittaniśritāḥ| na tu cittaṁ caitasikaniśritam| yadi bravīṣi cittaṁ pūrvamutpadyate tanmahimnā caitasikānāmāśraya iti| tadā sidhyedasmadarthaḥ| nahi citta utpadyamāne caitasikadharmāḥ santi| yadbravīṣi cittaṁ kleśasaṁkliṣṭamityato jñāyate'smi samprayoga iti| neyaṁ mārganītiḥ| yadi cittaṁ prāk pariśuddhaṁ rāgādibhirāgantukairdūṣitam| tadā sa eva pariśuddhadharmā dūṣyo bhavatīti dharmalakṣaṇaṁ bādhyeta|
yathā ca pūrvamuktam-cittaṁ prakṛtipariśuddhamāgantukamalairapakliṣṭamiti| tadidaṁ prativaktavyam| yadi cittaṁ prakṛtipariśuddham| rāgādibhiḥ kiṁ kriyate| yathoktam-citta-saṁkleśāt sattvāḥ sakliśyanti| cittavyavadānātsattvā viśudhyanti iti| tathā ca sattvā api samprayuktāḥ syuḥ| yadi sattvā api samprayuktāḥ syuḥ| yadi sattvā asamprayojyāḥ| rāgādayo'pi asamprayojyāḥ syuḥ| santatyā dhāvati citte saṁkliṣṭādicittamutpadyate| santānānāṁ dūṣaṇameva saṁkliṣṭacittamityucyate| yaducyate saṁkleśāccittaṁ vimucyata iti| tat cittasantatau yadviśuddhacittamutpadyate| tadvimuktamityucyate| idameva yuktam| yathābhratuṣārādayaścandrasūryābhyāmasamprayuktā api pidhānaṁ kurvantīti [pravādaḥ]| tathā rāgādayo'pi cittenāsamprayuktā api saṁkleśayantīti [vadanti]| dhūmābhramihikādayaścandrasūryau pidadhatīti pidhānaṁ kathyate| tathā rāgādayo'pi viśuddhacittamāvṛṇvantīti āvaraṇaṁ bhavati|
(pṛ) abhratuṣārau candrasūryau caikakālikau| saṁkleśacitte tu naivam| ato nāyaṁ dṛṣṭāntaḥ| (u) āvaraṇasāmyādayaṁ siddha ityato'navadyam| saṁkleśo'yaṁ cittasantānaṁ saṁkleśayatīti saṁkleśa ityucyate| caitasikāścittajāścittaniśritā iti yat bhavato vacanaṁ tatpūrvameva pratyuktam| yadavocaḥ-cittacaitasikāḥ prakṛtidandhā iti| tatpratikṣaṇavināśitvāt dandha ityucyate| na tu sāhāyyāya mitha ālambane samudācarantīti| ye parasparasahakāriṇaḥ te kañcitkālaṁ tiṣṭheyuḥ| na tu vastuto dṛśyate parasparasahakāritābalam| [ataḥ]kiṁ samprayogeṇa|
bhavato yabdodhyaṅgakālavacanam| tat trīṇi bodhyaṅgāni yathākālaṁ bhāvayedityuktam| natvekasminneva kṣaṇe| yathāha śāriputraḥ saptasambodhyaṅgeṣu ahaṁ svatantravihārī| yasmin cittamuddhataṁ bhavati| tasmin samaye praśrabdhyādīni trīṇi bodhyaṅgāni bhāvayāmīti| bhagavānapi sambodhyaṅgānāmanukramamabocat| yadāha bhavān-aikakālikī sambodhyaṅgānāṁ bhāvaneti| tadayuktam| yadyaikakālikī, saptatriṁśabdodhipakṣikāṇāṁ bhāvanā| tadekakālaṁ bhāvayet dve śraddhe pañcasmṛtyādīn| yanmanyase yathāprāptisthānaṁ [kiñcit] bhāvayatīti| sa evā[nyasya] bhāvanāviyogaḥ| dvayo dhyānādivadanyalabdhavaśāttu aviyoga ucyate| yat saptatriṁśabdodhipakṣikāṇāmekakālaṁ bhāvaneti| na sa mārganayaḥ| kasmāt| nahyekadā bahavo dharmā bhāvayituṁ śakyante|
nāsti samprayogavargaḥ saptaṣaṣṭitamaḥ|
68 cittabahutvavargaḥ
(pṛ) ājñātaṁ na santi pṛthak caitasikāḥ nāsti ca samprayoga iti| taccittamidānīṁ kimekam uta bahu| kecidvadanti-ekameva cittamutpattivaśādbahu iti| (u) cittaṁ bahu| kasmāt| vijñānameva cittamityucyate| rūpavijñānamanyat gandhādivijñānañcānyat| ato bahūni cittāni| cakṣurvijñānamālokākāśādipratyayānapekṣya anyadevotpadyate| na tathā śrotravijñānam| trayāṇāṁ vijñānaṁ vijñānaviṣayāṇāṁ prāptyotpadyate| manovijñānantu bahupratyayebhya utpadyate| ato jñāyate naikamiti| yadvijñānaṁ nityamityevaṁ lakṣaṇaṁ viṣayaṁ vijānāti| tat kathaṁ viṣayāntaraṁ vijānīyāt| yadi bahūni cittānyutpadyante| tadā jñātuṁ śaknuvanti| yathā jñānaṁ samyak mithyā cānyat| jñānañca niścitaṁ sandigdhaṁ, kuśalamakuśalamavyākṛtaṁ vā sarvamanyadeva| kuśale ca dhyānasamādhivimuktayaḥ catvāryapramāṇāni ṛddhayabhijñādayo'nye [dharmāḥ]| akuśale ca rāgadveṣamohādayo'nye| avyākṛte cātītānāgatādayo'nye| kiñcidvijñānaṁ kāyikavācikakarmasamutthāpakam| kiñcicceryāpathasamutthāpakam| saṁyogato viyogato vā hetusamanantarālambanādhipatīnāṁ pratyekaṁ viśeṣāccittāni bhidyante| viśuddhāviśuddhādivedanānāṁ viśeṣācca cittaṁ bhidyate| kāritraviśeṣācca cittaṁ bhidyate| viśuddhamaviśuddhañca cittaṁ prakṛtitaḥ pratyekaṁ bhidyate| yaccittaṁ prakṛtitaḥ pariśuddhaṁ na tatsaṁkliṣṭam| yathā sūryaraśmiḥ prakṛtito viśuddhā na kadāciddūṣyā bhavati| yat prakṛtito'viśuddhaṁ na tat viśodhayituṁ śakyate| yathā roma prakṛtitaḥ kṛṣṇaṁ nāvadātaṁ kartumarhati| dānādau vastuto viśuddhaṁ cittamasti| hiṁsādau cāviśuddhaṁ cittam| ato naikaṁ bhavet| sukhaduḥkhādivedanānāṁ vibhāgavaśācca cittamapi naikam| yathocyate bhikṣurvijñānamupabhuṅkte keṣāṁ vijñānaṁ yaduta sukhaduḥkhāduḥkhāsukhānāṁ vijñānam| yadi cittamekam, ekameva vijñānaṁ sarvaviṣayān gṛhṇīyāt| bahucittavādinastu yathendriyaṁ vijñānamutpadyate| ato na sarvaviṣayān gṛhṇīyāt| yadi cittamekam| kasya pratibandhānna sarvaviṣayān gṛhṇāti| ato jñāyate cittaṁ bahu iti|
grāhyabhedādgrāhakamapi bhidyate| yathā kaścitkadācitsvacittaṁ vedayate| kathaṁ svaṁ rūpamātmānaṁ vedayate| yathā cakṣurnātmānaṁ paśyati| asirnātmānaṁ chinatti| aṅgulirnātmānaṁ spṛśati| ataścittaṁ naikam| yathā markaṭopasūtra uktam-yathā markaṭaḥ [araṇya upavane caramāṇaḥ] śākhāṁ gṛhṇāti| tā muktvā'nyāṁ gṛhṇāti| evameva cittaṁ [rātryā divasasya ca] atyayena anyadevotpadyata anyannirudhyate| iti| yadi cittamekam| ṣaḍvijñānakāyā iti vacanaṁ praṇaṣṭaṁ syāt| sūtre'pyuktam-kāyaḥ kadāciddaśavarṣāṇyapi tiṣṭhate| yat citta-[mityucyate tat rātryāśca divasasya] atyayena anyadevotpadyate'nyannirudhyata iti| āha ca-cittamanityasthāyīti bhavitavyam| taccittaṁ santatyā vartate| na pratikṣaṇaṁ chidyate| yathā caikaṁ karma [kṛtaṁ] na punarādeyaṁ bhavati| evaṁ vijñānamapi nālambane sādaraṁ vartate| tṛṇāgnirnendhane saṅkrāmati| tathā cakṣurvijñānaṁ na śrotraṁ prāpnoti| ato cittaṁ bahu iti||
cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ|
69 cittaikatvavargaḥ
kaściccodayati-cittamekam| kasmāt| yathoktaṁ sūtre-cittamidaṁ dīrgharātraṁ kāmādibhirupakliṣṭamiti| yadi cittaṁ nānā, na sadopakliṣṭaṁ syāt| ratnahārasūtra uktam-yaścittaṁ sadā śraddhayā śīlena tyāgena śrutena prajñayā ca bhāvayati sa mṛto deveṣūtpadyate iti| dhyānasūtre coktam-prathamadhyānalābhī cittasya paridamanāya prathamadhyānādvitīyadhyānamupasampadya viharati| iti| cittavarge coktam-
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ]|
parispandatīdaṁ cittaṁ māradheyaṁ prahāpayet|| iti|
ato jñāyate cittamekaṁ cañcalamitastato dhāvatīti| saṁyuktapiṭake ca bhikṣurāha-
markaṭaḥ pañcadvārāyāṁ kuṭikāyāṁ pasakkiya|
dvāreṇānuparīyāti ghaṭayaṁśca muhurmuhuḥ|
tiṣṭha markaṭa mā [dhāvī] rna hi te tat yathā purā|
nigṛhīto'si prajñayā neto dūraṁ [gamiṣyasī]ti||
ato jñāyate-cittamekaṁ pañcendriyadvāreṣu kāyakuṭikāyāṁ paribhramati| saiva tatprakṛtiḥ| ata āha “mā [dhāvī]rna hi te tat yathāpurā”| iti| āha ca-
cittametatsarvakālaṁ yathā dinakaraprabhā|
prajñāvān damayatyeva yathā hastinamaṅkuśam|| iti|
ato jñāyate cittamekamevālambaneṣvaṭatīti| kiñcātmābhāvāccittameva karmakṛtsyāt| ekameva hi cittaṁ karmāṇyabhinirvṛttya punarvipākaṁ vedayate| cittaṁ mriyate cittamutpadyate cittaṁ badhyate cittaṁ mucyate| pūrvānubhūtaṁ cittaṁ smarati| ato jñāyate cittamekamiti| cittamekaṁ sat sañcinoti [vāsanām]| kṣaṇikasya cittasya nāsti sañcayabalam| bhagavataḥ śāsane nāstyātmā| cittamekaṁ sat sattvalakṣaṇaṁ bhavati| yasya cittaṁ bahu| na tasya sattbalakṣaṇaṁ bhavati| dakṣiṇena cakṣuṣā dṛṣṭvā vāmena vijānāti| nahyanyat paśyati anyadvijānāti| ato jñāyate| cittamekamātmanā paśyati ātmanā vijānāti iti|
cittaikatvavarga ekonasaptatitamaḥ|
70 na cittabahutvavargaḥ
yadyapyuktaṁ bhavatā-rūpādīnāṁ vijñānamanyaditi| na yuktamidam| kasmāt| yadekaṁ cittaṁ tadeva rūpaśabdādigrahaṇarūpāṇi nānākarmāṇi karoti| yathaikaḥ puruṣaḥ pañcachidrake gṛhe sthitaḥ tatra tatra gatān viṣayān gṛhṇāti| tadeva cittaṁ cakṣuṣi lagnamālokadipratyayamapekṣya rūpaṁ paśyati| yathā sa eva puruṣa anyatra sahāyamapekṣya [aparaṁ] kāryaṁ karoti| tasyaiva cittasya vijñeyaṁ vibhaktaṁ bhavati| yathā sa eva pūrvaṁ jñānī san paścādajñānī bhavati| evaṁ mithyājñānaṁ punaḥ samyak jñānaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ viśuddhaḥ paścādaviśuddho bhavati| evaṁ yat sandigdhaṁ jñānaṁ tadeva niścitaṁ jñānaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ saṁśayitaḥ punarniścito bhavati| yadakuśalaṁ cittaṁ tadeva punaḥ kuśalamavyākṛtañca bhavati| yathā sa eva puruṣaḥ kadācitkuśalaṁ smarati| kadācidakuśalaṁ kadācidavyākṛtañca smarati| tadeva cittamatītānāgāmīryāpathaprabhedañca karoti| yathā sa eva puruṣo'tītānāgatādau nāneryāpathān karoti| evaṁ viśuddhaṁ cittamevāviśuddhaṁ bhavati| aviśuddhameva viśuddhaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ prasannaḥ paścādaprasanno bhavati| tadeva cittaṁ sukhasamprayuktaṁ paścādduḥkhasamprayuktaṁ bhavati| yathā sa eva puruṣaḥ pūrvamanyaṁ sukhayati paścātpunarduḥkhayati| ata ucyate cittamekaṁ bahukarmaṇe prabhavatīti|
yadavādīḥ-ekameva vijñānaṁ na ṣaḍvivaṣayān gṛhṇātīti| naikaṁ cittamiti| tadayuktam| mama tu indriyapravibhāgādvijñānaṁ pravibhajyate| yat vijñānaṁ cakṣuṣi lagnaṁ tat rūpamātraṁ gṛhṇāti| nānyaviṣayān| anyadapyevam| yadavocaḥ-grāhyabhedādgrāhakabheda iti| tadayuktam| cittadharmatā yadātmānaṁ vijānātīti| yathā pradīpa ātmānaṁ prakāśayati anyānapi prakāśayati| yathā gaṇaka ātmānaṁ gaṇayati anyānapi gaṇayati| evamekameva cittamātmānaṁ vijānāti anyānapi vijānāti| bhavatokto markaṭadṛṣṭānto'yuktaḥ| yathā markaṭaḥ śākhāṁ gṛhṇāti tāṁ muttkā'parāṁ gṛhṇāti| tathā cittamapi ekamālambanaṁ gṛhṇāti| tadutsṛjyāparaṁ gṛhṇāti| ato'nyaduktameva [yat] svayameva karmābhinirvartayati, svayameva punarvipākaṁ vedayate iti saṁkṣipya pratyavocam| kasmāt| yadi cittamanyat, tadā anyatkaroti, anyadvedayate anyanmṛnmriyate anyajjāyata ityādayo doṣāḥ syuḥ| ato jñāyate cittamekamiti||
na cittabahutvavargaḥ saptatitamaḥ|
71 na cittaikatvavargaḥ
atrocyate| yadabravīḥ-cittamekaṁ kāmādinā ciramupakliṣṭam iti| tadayuktam|
santanyamānacittasyaikaṁ lakṣaṇaṁ dṛśyate| yathā vadanti sandhyāvāt eva prabhātavātaḥ| adyatananadyeva pūrvanadī| [adya] rājasabhāpradīpa eva hyastanapradīpa iti| yathā dantaḥ punarjāta ityucyate| vastutastu pūrvadanto na purnajātaḥ| lakṣaṇasāmyena jātaḥ punarjāta ityucyate| evaṁ cittamanyadapi santatyā cittamekamityucyate| yadavocaḥ- [pūrvānubhūtaṁ cittaṁ] smaratīti| puruṣaḥ kadācidātmanaiva pūrvacittaṁ smarati| yat pūrvacittaṁ tadidānīmāgatamiti kiṁ smṛtena| tenaiva cittena tadeva smaryata iti kathaṁ bhaviṣyati| nahyasti svātmavedakaṁ jñānamekam| ato naikaṁ cittam|
yabdravīṣi-[cittaṁ] sañcinotīti| yadi cittaṁ nityamekam| kaḥ sañcayenopakāraḥ| yadi cittaṁ bahu| tadā adharamadhyottamakramasantatyotpadyamānatvādasti sañcayaḥ| bhavatoktaṁ cittaṁ sattvalakṣaṇamiti| yadi cittamekam| tadeva nityaṁ bhavet| yannityam| sa evātmā syāt| kasmāt| idānīṁ kurvan paścātkariṣyan nitya eko'vikārītyata ātmā bhavati| cittaviśeṣalakṣaṇānabhijñasya cittamekaṁ bhavati| pravāhavaccittaṁ santanyamānamekamiti vadanti| yathā taimirikaḥ keśakalāpamekaṁ paśyati| tadvivecakastu tadbhedaṁ vijānāti| yastu prajñāvān sa cittabhedaṁ vijānāti| kasmāt| brahmādayo vyāmohagatā evaṁ manyante kāyo'yamanityaḥ cittaṁ vijñānantu nityam iti| yadi brahmādīnāmeva vyāmohaḥ| kaḥ punarvādo'nyeṣāṁ nityeṣvāsaktānām| ataḥ kuśalacetanāpratyayasāmagrīsamutpanno dharmo nityaḥ syāt| tadviparītastu kṣayī|
yaduktaṁ bhavatā-dakṣiṇena dṛṣṭvā vāmena vijānīyāditi| tat jñānabalādanyatpaśyati anyadvijānāti| yathāyaṁ puruṣo granthaṁ racayati| anyaḥ puruṣo vijānāti| anāgatamajātamasadbhūtañcāryajñānabalena vijānāti| atītaṁ vastu asadapi smṛtvā vijānanti anāgatamasadapi [ārya] jñānabalādvijānanti| idaṁ paścāt savistaraṁ vakṣyate||
na cittaikatvavarga ekasaptatitamaḥ|
72 cittabahutvapradarśanavargaḥ
yadavocaḥ-cittamekaṁ bahukarmaṇe prabhavatīti| tadayuktama| kasmāt| samyak pratyāyakātmakaṁ hi cittam, rūpapratyāyanaṁ śabdapratyāyanādanyat| kathaṁ cittamekaṁ bhavati| yathā ghaṭaṁ dhatte hastakarma| na tadeva karmānyadvastu dhatte| tathā yena cittena rūpaṁ gṛhyate| na tenaiva śabdaḥ śrūyate| cakṣurvijñānamidañca cakṣurāśrayīkṛtya rūpamālambanīkṛtya bhavati| tadubhayamanityaṁ kṣaṇikam| cakṣurvijñānaṁ kathamakṣaṇikam| yathā vinā vṛkṣaṁ na cchāyānvāste| evaṁ cakṣūrūpayoḥ kṣaṇikatvāt tadāśrityotpannaṁ vijñānamapi kṣaṇikam| kṣaṇikadharmasya nāsti gamanaśaktiḥ| manovarge ca pūrvaṁ bahudhā pratyuktameva| ato na mano gacchatīti|
yadavādiḥ-vijñānaṁ cakṣuṣi lagnaṁ sat ālokamapekṣya paśyati| yathā sa eva puruṣaḥ paśyati śṛṇoti ityādi| tadayuktam| kasmāt| śāstre'smin dharmaṇāṁ vastutattvamanviṣyate| puruṣaḥ prajñaptisan na dṛṣṭānto bhavitumarhati| puruṣalakṣaṇañcānveṣṭavyam| pañcaskandhāḥ puruṣātmakā iti vadāmaḥ| saṁśayajñānādīni niścayajñānādibhyo'nyāni na saṁśayajñānādīnyeva niścayajñānādīni ityapi vadāmaḥ| tathā sarvaṁ [vaktavyam]|
yadavocaḥ-indriyapravibhāgādvijñānaṁ pravibhajyata iti| tadayuktam| indriyaṁ vijñānajananasya hetupratyayaḥ| yadi vijñānamekam| indriyaṁ kiṁ karoti| [yat] pradīpaṁ dṛṣṭāntatvena kalpayasi| nāyaṁ dṛṣṭānto yuktaḥ| yathā aprakāśitasya prakāśanaṁ karoti pradīpaḥ| na pradīpasvarūpaṁ prakāśayati| ato nātmānaṁ prakāśayati| pradīpenāndhakāre vinaṣṭe [viṣayeṣu] cakṣurvijñānamutpadyate| tadutpannaṁ sat pradīpamapi paśyati| ghaṭādi dravyamapi [paśyati] gaṇakastu ātmarūpamapi jānāti pararūpamapi jānāti| taducyate lakṣaṇajñānam|
yadavocaḥ karmādi| tat karmādidūṣaṇe pratyuktam| ato nāsti sa doṣaḥ| yadi cittamekaṁ nityam| tadāsti karma nāsti vipākaḥ| kasmāt| sākṣāccittaṁ tadāśrita ñca karma bhavati| yadi cittamekam| kaḥ karmavipākaḥ| tathā bandhamokṣādirapi yadavādīḥ- anyat karoti anyadvedayata iti| tadapyayuktam| skandhānāṁ santāno naiko nānyaḥ| antadvayapātāpatteḥ| saṁvṛtisaṁjñayā karmādīnāṁ vacanaṁ na tu paramārthataḥ| ataḥ skandhasantāne so'yam ityādisaṁjñāvyavahāra ityanavadyam| ato jñāyate cittaṁ bahviti||
cittabahutvapradarśanavargo dvisaptatitamaḥ|
73 kiñcitkālasthāyivijñānavargaḥ
(pṛ) cittaṁ bahviti nirūpitam| idānīṁ tāni cittāni kiṁ kṣaṇikāni| uta kiñcitkālasthāyīni| kecidāhuḥ-kiñcitkālasthāyīnīti| kasmāt| rūpādīnāṁ pratyāyanāt| yat kṣaṇikaṁ na tat pratyāyayet| ato nāsthāyi bhavati| yadi kṣaṇikaṁ [cittam] tadā rūpādīni na kadāpi pratīyeran| kasmāt| yathā vidyutprabhā kiñcitsthāyinyapi na punaḥ sujñeyā bhavati| kaḥ punarvādaḥ| kṣaṇikaṁ pratyāyayatīti| vastutastu pratyāyayati| ato jñāyate vijñānāni na kṣaṇikānīti| cakṣuḥ pratītya rūpañca cakṣurvijñāna [mutpadyate] ityanayorabhede vijñānamapyabhinnam| cittañca yugapadeva nīlādīni rūpāṇi gṛhṇāti| ato jñāyate'kṣaṇikamiti|
yanmanyase-santānato'dhyavasyatīti| tadapi na yuktam| yadyaikaikaṁ cittaṁ nādhyavasyati| santāno'pi nādhyavasyet| yathaikasminnandhe rūpamapaśyati bahavo'pi na paśyeyuḥ| yadi bravīṣi-yathaikastanturna hastinaṁ pratirundhe| bahavastu sañcitāḥ prabhavanti| tathaikaṁ cittaṁ nādhyavasyati| tatsantānastu adhyavasyati| iti| idamapyayuktam| ekaikasmin tantau pratyekamasti kiñcidvalam iti tatsamavāyaḥ prabhavati| cittasyaikasmin kṣaṇe nāsti kiñcitpratyāyakabalam| tasmātsantāno'pi na pratyāyayet| vastutastu pratyāyayati| ato jñāyate'kṣaṇikamiti| yadi cittaṁ kṣaṇikamiti| atītānāgatādikarmāṇi niṣprayojanāni syuḥ| kiñcitkālasthāyi tu saprayojanāni karoti| ato jñāyate'kṣaṇikamiti| anityamapi kiñcitkālamavaśyaṁ tiṣṭhati||
kiñcitkālasthāyivijñānavargastrisaptatitamaḥ|
74 asthāyivijñānavargaḥ
atra pratibrūmaḥ| yaduktaṁ bhavatā-cittaṁ pratyāyakamityato'kṣaṇikamiti| tadayuktam| cittagatanimittānāṁ balāt [cittaṁ] pratyāyayati| na sthāyibalāt| tathā no cet śabdakarmaṇo na syātpratyāyanam| kasmāt| pratyakṣaṁ paśyāmaḥ khalvidaṁ kṣaṇikamatha ca pratyāyakamiti| ato jñāyate na sthāyitvātpratyāyatīti| samyak pratyayātmakaṁ hi cittam| yannīlaṁ pratyāyayati| na tadeva pītaṁ pratyāyayati| tasmānnīlapratyāyakaṁ kiñcitkālasthāyyapi na pītaṁ pratyāyayati| nīlapratyāyanakālo'nyaḥ| anīlapratyāyanakālaścānyaḥ| naiko dharmo dvayoḥ kālayoḥ syāt| dharmaḥ kālasamanvitaḥ| kālaśca dharmasamanvitaḥ| graho dvividhaḥ adhyavasāyātmakaḥ anadhyavasāyatmaka iti| yadi vijñānamakṣaṇikam| sarvaṁ grāhyaṁ sākalyenādhyavasyet| mama tu bahuvijñānasantānavaśādutpanno graho'dhyavasyati| alpasantāne tu nādhyavasyati| vijñānañca viṣayaṁ gṛhṇāti mandaṁ vā kṣipraṁ vā iti cittasya nāsti niyamaḥ|
yaduktaṁ bhavatā-āśrayālambanayornāsti bheda iti| kṣaṇikatvāt rūpamāśrayālambanamapi bhinnamevetyarthaḥ sādhitaḥ| yadavādīḥ-yugapad gṛhṇātīti| vijñānaṁ sarvakāyāvayavagrāhakamityato yugapagdraha ityucyate| ato nāstyekaṁ vijñānaṁ sarvagrāhakam| kasmāt| apariniṣpannagrahameva cittamanunirudhyate| [ataḥ] kena labhyate sarvagrāhakaṁ cittamastīti| yadbravīṣi-karmakriyā niṣprayojaneti| tadayuktam| yathā pradīpaḥ kṣaṇiko'pi prakāśanopayogī| vāyugatakarmāṇi kṣaṇavināśīnyapi padārthān kampayanti| tathā vijñānamapi| yathā pradīpādayaḥ kṣaṇikā api [padārtha-] grahaṇasamarthā bhavanti| tathā vijñānaṁ kṣaṇikamapi [viṣaya] grahaṇasamarthaṁ bhavati|
atha cittamanovijñānāni kṣaṇikāni| kasmāt| nīlādīrūpasaṅghātaḥ purovartī san vijñānamāśūtpādayati| ato'sthāyīti jñāyate| puruṣasya kadāciccittaṁ bhavati yadahamekakālaṁ sarvānalambanān gṛhṇāmīti| ato vijñānamasthāyi| yadi vijñānaṁ kiñcitkālaṁ tiṣṭhati| tadā puruṣasya na tadbhānticittamutpadyeta| kasmāt| bījasantānavat kiñcitkālāvasthāyitvāt| na tatra puruṣasya bhrānticittamutpadyate| yadaṅkurakāṇḍādīnyaikālikānīti| ato vijñānaṁ kṣaṇikamiti jñāyate| yo ghaṭaṁ paśyati taśyaiva ghaṭasmṛtirbhavati| darśanānantaraṁ smṛtirbhavatītyataḥ kṣaṇikam| yo vadati vijñānamakṣaṇikamiti| tasyaikameva jñānaṁ samyaṅ mithyā ca sambhavet| ayaṁ puruṣa iti graha eva ayaṁ na puruṣa iti graha iti yathā darśanaṁ bhavati| evaṁ saṁśayagraha eva niścayagrahaḥ syāt| tattu na sambhavati| ato jñāyate kṣaṇikamiti| vikalpādyanekapratyayagrahaṇāt kṣaṇikamiti jñāyate| śabdakarmasantānaśca kṣaṇikaḥ san tatra jñānamutpādayati| ato jñāyate cittaṁ kṣaṇikamiti||
asthāyivijñānavargaścatuḥsaptatitamaḥ|
75 vijñānayaugapadyavargaḥ
kaściccodayati| cittaṁ kṣaṇikamiti pratipāditam| idānīṁ vijñānāni kimaikakālikāni| uta kramikāṇi| kecidābhidharmikā vadanti-vijñānānyaikakālikānīti| kasmāt| kaścit sarvān viṣayānekakālaṁ gṛhṇāti| yathaiko ghaṭaṁ paśyan saṅgītadhvanimapi śṛṇoti| ghrāṇena kusumagandhaṁ jighrati| mukhena sagandharasaṁ kavalayati| vyajanavāyuḥ kāyaṁ spṛśati| cetanā ca samīkarotyapaśabdam| ato jñāyate sarvān viṣayānekakālaṁ gṛhṇātīti|
yadyekameva vijñānaṁ kāye sarvasukhaduḥkhe vijānāti| tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt| tattu na sambhavati| katha[mekena] vijñānena mūlaśākhāpatrapuṣpāṇi sarvāṇi jñāyante| ato jñāyate bahūni vijñānāni yugapadekakālamutpannāni sarvān spraṣṭavyān gṛhṇanti iti| nānārūpāṇāṁ jñānamekakālamutpadyate| na tu [yat] nīlajñānam| tadeva pītajñānam| ato jñāyate ekakālaṁ yugapadutpadyante| vahūni vijñānānīti kāyāvayaveṣu ca śīghrataraṁ jñānamutpadyate| ekāvayavagrahaṇakāla eva sarvān gṛhṇāti| bhagavataḥ śāsane ca nāstyavayavī| na hi sambhavatyekameva vijñānaṁ sarvānavayavān gṛhṇātīti| ato ekakālamutpannāni bahūni vijñānāni sarvānavayavān gṛhṇantīti||
vijñānayaugapadyavargaḥ pañcasaptatitamaḥ|
76 vijñānāyaugapadyavargaḥ
atrocyate| yaducyate bhavatā-bahūni vijñānāni yugapadekakālamutpadyanta iti| tadayuktam| kasmāt| vijñānaṁ manaskāramapekṣyotpadyate| yathoktaṁ sūtre-cakṣuranupahataṁ bhavati| rūpamābhāsagataṁ bhavati| vijñānotpādako manaskāraśca yadi na bhavati| tadā na cakṣurvijñānamutpadyata iti| ato jñāyate vijñānāni manaskāramapekṣya bhavanti naikakālikānīti| sarve cotpattidharmāṇaḥ karmakāraṇādhīnāḥ| cittasyaikaikaśa utpatteḥ| na hi pṛthivīnarakādivipāka ekakālaṁ vedyate| yadi bahūni cittāni yugadutpadyante| tadā yugapadvedanā syāt| na vastutaḥ sambhavati| ato jñāyate vijñānāni naikakālikānīti| vijñānañca śīghrataramālambanaṁ gṛhṇāti| yathālātacakrasya pravṛttiśaighryānnadṛśyate tadvicchedaḥ| tathā vijñānānyapi kālalavasthāyitvānna vibhajyante| yadyaikakālikāni vijñānāni| sarveṣāmutpattidharmāṇāmekakālamekalakṣaṇaṁ yugapadutpattiḥ sambhavet| kaḥ pratibandho'sti| tathā ca sarvadharmāṇāmutpattaye nāvaśyaṁ yatnaṁ kuryāt| karmākurvannapi mucyeta| na tu tatsambhavati| ato jñāyate vijñānāni naikakālikānīti| kāyaścittānucaraḥ| yadi sarvāṇi cittāni yugapadbhavanti| tadā kāyo vikṣipyeta| atītānāgatādicittānāmekakālamutpatteḥ| vastutastu kāyo na vikṣipyate| ato jñāyate na yugapadbhavanti sarvacittānīti| cakṣuṣā paśyāmaḥ khalu bāhyān bījāṅkurādīn kalamāṁsapeśyādirūpāṇi kaumārayauvanajarākārān kramikān| tathā cittamapi syāt|
uktañca sūtre-yadā sukhā vedanā bhavati| tadā [anye] dve vedane niruddhe yaduta duḥkhā vedanā aduḥkhāsukhā vedanā ityādi| yadi vijñānānāṁ yugapadutpādaḥ tadā tisro vedanā ekakālaṁ vedyeran| na tu tadyujyante vastutaḥ| ato jñāyate vijñānāni naikakāla mutpadyanta iti| ekasmin kāya ekacittotpattyā ekaḥ puruṣa ityucyate| vijñānānāṁ yaugapadya ekasmin kāye bahavaḥ puruṣāḥ syuḥ| natvidaṁ yujyate| ata ekasmin kāye vijñānānāṁ yaugapadyaṁ na sambhavati| yaugapadye hi ekakālaṁ sarvān dharmān jānīyuḥ| kasmāt| cakṣuṣi tāvadapramāṇaśatasahasrāṇi vijñānāni bhavanti| evaṁ yāvanmanasyapi| tathā ca [tāni] sarvān dharmān vijānīyuḥ| na tu tadyujyate| ato vijñānāni naikakālikānīti jñāyate|
(pṛ) kasmādvijñānānyavaśyaṁ kramikāṇi bhavanti| (u) ekaḥ samanantarapratyaya ityato vijñānamekaikamutpadyate| (pṛ) ekaḥ samanantarapratyaya iti kasmāt samyak| īdṛśī dharmatā syāt| tathā bhavatāme kasyātmana ekaṁ manaḥ| tathā mamāpi ekasya manasa ekaḥ samanantarapratyayaḥ| yathā bījasambandhī aṅkurastatsamanantaramutpadyeta| na kāṇḍādyutpādya aṅkuraḥ| evaṁ cittasambandhī dharmaścittakrameṇotpadyeta| nānyadharmotpatti [kramataḥ]| vijñānalakṣaṇaṁ tathā niyataṁ [yat] ekaikodayavyayakramalakṣaṇādhīnam agnilakṣaṇadāhavat| tasmādvijñānānyavaśyaṁ krameṇa bhavanti||
vijñānāyaugapadyavargaḥ ṣaṭsaptatitamaḥ|
77 duḥkhasatyaskandhe saṁjñāskandhavargaḥ
(pṛ) ko dharmaḥ saṁjñā| (u) prajñaptisaddharmanimittagrahaṇātmikā saṁjñā| kasmāt| yathoktaṁ sūtre-kecitparīttasaṁjñāḥ kecidbahusaṁjñāḥ kecidapramāṇasaṁjñāḥ kecidakiñcanasaṁjñā iti| vastutastu te bahu kiñcidādidharmā na santi| ato jñāyate saṁjñā prajñaptisaddharmanimittagrahaṇarūpeti| tāḥ saṁjñāḥ bhūyasā viparyāsagatā iṣyante| yathoktam-anitye nityamiti saṁjñāviparyāsaḥ| duḥkhe sukhamiti saṁjñāviparyāsaḥ| anātmani ātmeti saṁjñāviparyāsaḥ| aśubhe śubhamiti saṁjñāviparyāsaḥ| iti| evaṁ śraddhādhimuktivipaśyanā kṛtsnāyataneṣvapi ucyante|
saṁjñā tridhā vibhaktā grahālambanā yaduta priyadvepyodāsīnāḥ| tatra tisro vedanāḥ kramaśaḥ samudbhavanti| tā vedanāśca triviṣajananyaḥ| ataḥ saṁjñā duṣṭā| duṣṭatvāt bhagavānāha-saṁjñā prahātavyeti| yathoktam-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṁ gṛhvīta iti| ato jñāyate prajñaptisaddharmanimittagrahaṇarūpā saṁjñeti|
(pṛ) prajñaptisaddharmagrahaṇarūpā saṁjñeti nāyamartho yujyate| kasmāt| tathā saṁjñayā hi sarvān kleśān prajahāti| yathoktaṁ sūtre-anityasaṁjñā sādhu bhāvitā sarvaṁ kāmarāgaṁ paryādāpayati| sarvaṁ rūparāgaṁ paryādāpayati| sarvaṁ bhavarāgaṁ paryādāpayati| sarvamauddhatyaṁ paryādāpayati| sarvāmavidyāṁ paryādāpayati| samamasmimānaṁ paryādāpayati| iti| ato jñāyate na prajñaptisaddharmagrahaṇamātrā saṁjñeti| prajñaptidharmagrahaṇarūpā [cet] saṁjñā| tadā na syātkleśānāṁ prahāṇam|
ucyate| vastutaḥ prajñeyaṁ saṁjñeti nāmnocyate| yathā vadanti vedakaḥ sarvasmādvimucyate| manasā sarve kleśāḥ prahīyanta iti| yathā ca vadanti akṛṣṇāśuklakarmaṇā sarvāṇi karmāṇi kṣapayatīti| vadanti ca-
śraddhayā vitaratyoghamapramādena cārṇavam|
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati| iti|
vastutastu prajñayā tarati na tu śraddhādinā| evaṁ prajñaiva saṁjñākhyayocyate| uktañca sūtre-prajñayā balaṁ bhavatīti| yathoktam-āryāstadantevāsino vā prajñābalena sarvān kleśān prajahatīti| ataḥ prajñaiva sarvasaṁyojanasamucchedinī| na tu saṁjñā| saptatriṁśadāryamārgāṅgeṣu noktā saṁjñā| ato na [sā] saṁyojanasamucchedinī| uktañca sūtre-jānan paśyan āsravakṣayaṁ pratilabhate nājānan nāpaśyan iti| triṣvanāsravendriyeṣūktaṁ anājñātamāsyāmindriyamājñendriyamājñātāvīndriyamiti sarvaṁ jñānākhyaṁ bhavati| āha ca bhagavān-prajñāskandho vimuktijñānadarśanaskandho bhavati iti| kiñcāha-dhyānavyatiriktā nāsti sambodhiḥ| sāmyavyatiriktaṁ nāsti dhyānamiti| anukramasūtre coktam-viśuddhaśīladhāriṇo na cittaṁ paritapati yāvadyathābhūtajñānāya cittaṁ samādadhāti iti| dharmajñānādayaḥ sarve prajñākhyāḥ| tisṛṣu ca śikṣāsu adhiprajñāśikṣottamā| āha ca-prajñāsampat vimuktijñānadarśanasampat iti| saptaviśuddhiṣu coktam-pratipadājñāna-darśanavimuktirit| āha ca bhagavān-sarvadharmāṇāṁ yathābhūtajñānamanuttarā prajñā ityucyate| saṁjñā tu naivaṁvidhocyate|
prajñaiva sarvakleśānāṁ samucchedini na tu saṁjñeti yogo nyānyāḥ| kasmāt| yathāha mahānidānasūtram-yacca sūtre'vatarati vinaye ca sandṛśyate dharmatāñca na vilomayati tat grāhyam iti| api cāha-samyagarthe sthāpanā yathārtha [grahaṇam] samyak rute sthāpanā yathārūta [grahaṇam] iti| ataḥ sūtre yadyapyuktam anityasaṁjñādayaḥ kleśānāṁ samucchedakā iti| tathāpi sā prajñaivepi| nyāyato bhavati| āha ca-avidyā sarvakleśānāṁ mūlam| visaṁyogātmajñā vimucyata iti| ato jñāyate prajñayā sarve kleśāḥ prahīyanta iti|
(pṛ) bhavatoktaṁ prajñaptisaddharmanimittagrahaṇātmikā saṁjñā iti| kiṁ tannimittam| (u) kecinmanyante-prajñaptidharmo nimittam| prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṁyogaḥ pudgala iti| tadayuktam| kasmāt| pudgalaḥ pañcaskandhānupādāya siddhaḥ| nimittasyāsiddhyā nāsti prajñaptiḥ| (pṛ) nimittasyārthaḥ kaḥ| (u) yadālambanaṁ tannimittam| kenedaṁ jñāyate| yathoktam-siṁho mṛgarāja iha nadītīre sthitastratra tīre nimittaṁ gṛhītvā oghaṁ tīrtvā niṣkrāmati| tatra yadi nimittaṁ nāsti tadā idaṁ tīraṁ pratinivṛtya [tannimitta] māmaraṇaṁ na muñcati iti| sūtre'smin vakṣa [mṛgā] di nimittaṁ bhavati| āha ca-bhikṣurnimittaṁ pradarśayatīti| atra cīvarādirnimittam| kiñcāha-bhagavān-īdṛśaṁ nimittaṁ khyāpayatīti| api cāha-[paśu] vadhako rājabhojanāyābhilaṣitaṁ nimittamupādatta iti| āhuśca-prabhātaṁ sūryodayasya nimittamiti| kiñcāha- trīṇi nimittāni yaduta samādhinimittaṁ pragrahanimittamupekṣānimittamiti| tatra samādhyādaya eva nimittāni bhavanti| yaṁ dharmaṁ manasikṛtya cittamālambane badhyate| tat samādhinimittam| cyavanadharmiṇo devaputrasya pañca pūrvanimittāni prādurbhavanti| tatra pañca dharmā eva nimittāni bhavanti| ato jñāyate na prajñaptidharmo nimittamiti| nāpi saṁskāraskandhasaṅgṛhītam| śāriputraḥ pūrṇamaitrāyaṇīputrānmukhanimittaṁ gṛhṇāti| uktañca sūtre-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṁ gṛhṇīteti| dharmamudrāyāñcoktam-yo bhikṣuḥ rūpaśabdādinimittaṁ prahīṇaṁ paśyati| nāhaṁ vadāmi sa viśuddhajñānadarśanasya lābhīti| anena jñāyate ālambanameva nimittam| na prajñaptidharma iti|
(pṛ) nālambanaṁ timittam| kasmāt| animittasamādherapi sālambanatvāt| āha ca rūpāṇi dṛṣṭvā mā nimittaṁ gṛhṇīteti| yadyālambanaṁ nimittam| kathaṁ rūpaṁ dṛṣṭvā na nimittaṁ gṛhṇāti| (u) nimittaṁ dvividhaṁ duṣṭamaduṣṭamiti| duṣṭanimittaniṣedhārthamāha-rūpaṁ dṛṣṭvā na nimittaṁ gṛhṇātīti| animitta[samādhe]rālambanamapi duṣṭamiti paścānnirodhasatya [varge]vakṣyate yat trividha cittanirodhī animittamādāvupasampadya viharatīti| na tu sarvanimittagraho duṣṭaḥ| yaḥ samādhipragrahopekṣānimittādi gṛhṇāti| na tasya doṣo'sti| nirvāṇañcāsaddharmaḥ| ato na duṣaṇakṛt syāt| yathoktaṁ-dharmanimittasya grāhī na duṣyati iti| prajñaptinimittagrāhiṇastu kleśāḥ samudbhavanti| kasmāt| priyāpriyādivibhaktanimittagrahāt saumanasyadaurmanasyādayaḥ samudbhavanti| tato rāgadveṣādayo doṣā bhavanti| ato jñāyate prajñaptidharmanimittagrahaṇarūpā saṁjñetyucyata iti||
duḥkhasatyaskandhe saṁjñāskandhavargaḥ saptasaptatitamaḥ|
78 duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargaḥ
(pṛ) vedanā katamā| (u) sukhā duḥkhā aduḥkhāsukhā ca| (pṛ) sukhā katamā| duḥkhā katamā| aduḥkhāsukhā ca katamā| (u) kāyacittayorvikāso sukhetyucyate| tayoreva hrāse duḥkhā| ubhayalakṣaṇayo viruddhā aduḥkhāsukhā| (pṛ) imāstisro vedanā aniyatalakṣaṇāḥ| kasmāt| yathā vastvekameva kadācitkāyacitte vikāsayati| kadācit hrāsayati| kadācidubhayavilakṣaṇaṁ bhavati| (u) tadālambanamaniyatam| na tu vedanā| kasmāt| yathaika evāgniḥ kasyāñcidṛtau sukhamutpādayati| kasyāñcidṛtau duḥkham| kasyāñciccāduḥkhāsukham| ālambanajā vedanā tu niyataiva| tadeva vastvekamṛtuvaśāt sukhasya vā heturbhavati| aduḥkhāsukhasya vā heturbhavati|
tadālambanaṁ kena kālena sukhaduḥkhādīnāṁ heturbhavati| (u) yatna duḥkhavighātakamasti| tasmin samaye sukhalakṣaṇamutpadyate| yathā kaścit yadā śītārtaḥ tadoṣṇasparśaḥ sukhamutpādayati| (pṛ) nanu sa evoṣṇasparśaḥ utkaṭaḥ san duḥkhakaro bhavati| na tu sukhakaraḥ| ato jñāyate sukhavedanāpi nāstīti| (u) saṁvṛtināmato'sti sukhavedanā| na tu paramārthataḥ| uṣṇasparśapriyasya kasyacit hitakaro'pi bhavati| [yasya yadā] pūrvaduḥkhasya pratibandhaḥ| tasmin samaye tasya sukhamutpadyate| yadi pūrvameva duḥkhaviyogaḥ tadoṣṇasparśo na sukhakaraḥ| ato nāsti paramārthataḥ|
(pṛ) yaduktaṁ bhavatā-[saṁvṛti] nāmataḥ sukhamasti iti| tanna yuktam| kasmāt| sūtre bhagavānāha-tisro vedanā iti| yadi nāsti sukhaṁ paramārthataḥ| kathaṁ brūyāt tisro vedanā iti| āha ca-rūpaṁ yadi duḥkhaniyatam| sattvā na tatrāsaṅgamutpādayeyuriti| kiñcāha-rūpasya ka āsvādāḥ ye rūpamupādāya prītisukhajananā iti| kiñcāha-sukhavedanāyā utpadyamānāyāḥ sukhe sthite sukham| niruddhe duḥkham| duḥkhavedanāyā utpadyamānāyā na duḥkhe sthite duḥkham| niruddhe sukham| aduḥkhāsukhavedanāyā na duḥkhaṁ jñāyate na sukhaṁ jñāyate iti| sukhā vedanā puṇyavipākaḥ| duḥkhā vedanā ca pāpavipākaḥ| yadi nāsti paramārthataḥ sukhā vedanā| puṇyapāpayorduḥkhaphalamātraṁ syāt| na tadyuktaṁ vastutaḥ| kāmadhātāvapi sukhā vedanāsti| yadi nāsti paramārthataḥ sā, rūpārūpyadhātū na [sukha] vedanāvantau syātām| na tu yujyate vastutaḥ| kiñcāha-sukhāyāṁ vedanāyāṁ rāgo'nuśeta iti| yadi nāsti sukhā vedanā, kutra rāgo'nuśayīta| na vaktavyaṁ duḥkhāyāṁ vedanāyāṁ rāgo'nuśeta iti| ato jñāyate'sti paramārthataḥ sukhā vedaneti|
atrocyate| yadyasti paramārthataḥ sukhā vedanā| kiṁ sukhamiti tasya lakṣaṇaṁ vaktavyam| na tūcyate vastuta| jñātavyaṁ duḥkhaviśeṣasyaiva sukhanimittavyavahāra iti| sarvo lokadhātu ā mahānarakamā ca bhavāgraṁ sarvaṁ duḥkhalakṣaṇam| bahuduḥkhasampīḍitasya mṛduni duḥkhe sukhanimittamutpadyate| yathā kaścit dharmataptaḥ śītasparśaṁ sukhaṁ manyate| tasmāt sūtrāṇi tathāvacanānyaviruddhāni| (pṛ) loke sarvaṁ sukhamiti vaktuṁ sambhavati| mṛduni sukhe duḥkhasaṁjñotpadyate| tathā no cet duḥkhālpatve sukhasaṁjñotpadyata ityapi na vaktuṁ śakyate| (u) duḥkhavedanālakṣaṇasyaudārikatvāt sūkṣmasukhaṁ duḥkhamiti na sambhavati| sukhaṁ sūkṣmamapi nopaghātalakṣaṇaṁ bhavati| kasmāt| na hi paśyāmaḥ kathamapi sūkṣmaṁ sukhamanubhavantaṁ puruṣaṁ bāhumudyamya sudīrghamucchvasantam| sukhā ca vedanā sūkṣmā pravṛttā upaśamalakṣaṇamityucyate| tadyathordhvabhūmau pravṛtta upaśamaḥ| ato yaduktaṁ sūkṣme sukhe duḥkhasaṁjñotpadyata iti tat vacanamātram| bālapṛthagjanānāmalpaduḥkhe sukhasaṁjñā mithyā prādurbhavati iti tu nyāyyam||
duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargo'ṣṭasaptatitamaḥ|
79 saṁskāraduḥkhatāvargaḥ
sarvā vedanā duḥkham| kasmāt| cīvarabhojanādayo hi sarve dūḥkhahetavaḥ na sukhahetavaḥ| kenedaṁ jñāyate| annavastrādiṣūtkaṭeṣu duḥkhamapi vardhata iti pratyakṣaṁ khalu| ato duḥkhahetavaḥ| hastavyathādiduḥkhaṁ lakṣaṇato nidarśayituṁ śakyate| na tathā sukham| annavastrādi vyādhipraśamanam| yathā tarṣitasya pānaṁ na sukhajanakam| kaścidduḥkhapīḍitaḥ duḥkhabhede sukhasaṁjñāṁ janayati| yathā janā maraṇabhītāḥ [anyaṁ] daṇḍaṁ sukhaṁ manyante| daṇḍādānaśastrādānakṣuraśaktayo duḥkhahetutayā niyatāḥ na tathā sukhahetutayā| sarveṣāmavaśyamātyantikaduḥkhatvāt jñātavyaṁ pūrvaṁ [duḥkhaṁ] sadevordhvakālaṁ budhyate pādukākṣayavat| strīrūpādau ca pūrvamutpadyate sukhasaṁjñā| paścādbhavati vidveṣaḥ| ato jñāyate mithyāsaṁjñānusmaraṇena sukhasaṁjñotpadyata iti| mithyasaṁjñānusmaraṇavyāvṛttau tasya doṣaṁ paśyati| strīrūpādīni ucchoṣaṇaśirovyādhyādihetavaḥ| na sukhaṁ bhavati| vairāgye sati tadālambanaṁ tyajyate| yadyasti vastutaḥ sukham| kasmāt tyajyate| yasya yatra sukhamabhūt tasya tadeva paścādduḥkhacittajanakamityato jñāyate nāsti sukhamiti|
kiñca kāyo duḥkhahetuḥ na sukhahetuḥ| yathāraṇyabhūmau susasyeṣu duṣpraroheṣvapi tṛṇavīraṇāni sūdbhavanti| evaṁ kāyabhūmau duḥkhaskandhāḥ susamudyanti| mṛṣāsukhantu durudbhavaṁ bhavati| kiñca janā duḥkhe sukhaviparyāsamutpādya paścāttatrābhiṣvajante sukhaṁ yadi kiñcidasti| nocyeta viparyāsa iti| yathā nitya ātmā viśuddhaḥ kimapi vastu nāsti| evaṁ sukhamapi| ubhayorviparyastatvāt| janānāṁ kaṭuke duḥkhe sukhacittamutpadyate| yathā bhāravāhī skandhaṁ sukhayati| ato jñāyate nāsti sukhamiti| sūtre ca bhagavatoktam-sukhā bhikṣavo vedanā duḥkhato draṣṭavyā| duḥkhā vedanā śalyato draṣṭavyā| aduḥkhāsukhā vedanā anityato draṣṭavyā| iti| yadyasti niyataṁ sukham| sukhaṁ duḥkhato na draṣṭavyaṁ syāt| jñātavyaṁ pṛthagjanā duḥkhaṁ sukhato gṛhṇantīti| ato bhagavānāha-yatra pṛthagjanānāṁ sukhasaṁjñotpadyate tat duḥkhato draṣṭavyamiti|
imāstisro vedanāśca duḥkhasatyasaṅgṛhītāḥ| yadi vastuto'sti sukham| kathaṁ duḥkhasatyasaṅgṛhītaṁ syāt| duḥkhameva vastuto'sti| sukhalakṣaṇantu mṛṣā| kenedaṁ jñāyate| duḥkhacittabhāvanayā hi sarvasaṁyojanāni prajahajāti| natu sukhacittabhāvanayā| ato jñāyate sarvaṁ duḥkhamiti| sarve padārthā duḥkhahetavaḥ| dveṣyavat| dveṣyo dvividhaḥ-ekaḥ duḥkhameva karoti| apara ādau mṛdurapi ante puruṣaṁ hinasti| tadvatpadārthā api kecidādau subhakarā ante tu hiṁsrāḥ| ato jñāyate sarvaṁ duḥkhamiti| sattvānāṁ labdhakāmānāmapi nāsti tṛptiḥ| lavaṇāmbhaḥ pānenātṛptivat ityato duḥkham| kāmaprārthanāvirahaḥ sukhamityucyate| prārthanā tu duḥkham| na paśyāmaḥ kamapi lokamaprārthayamānam| ataḥ sukhavihīnaṁ jānīmaḥ| sarve sattvāḥ kāyikaduḥkhena vā caitasikaduḥkhena vā sadānugamyanta ityataḥ kāyo duḥkhamiti jñāyate|
kāyaḥ kārāgṛhavatsadā bandhanaḥ| kenedaṁ jñāyate| etatkāyanirodhādvimuktaityucyate| [ato] bandhanaṁ duḥkham| sarve'pi padārthāḥ kramaśaḥ kutsanīyāḥ| yathā nārakādikāyāḥ grīṣmahemantādyṛtavaḥ bālādīnāmindriyāṇi| śītadharmādi parasparasāpekṣa mavasāne vidvepyaṁ jñāyate| [ataḥ] sarvaṁ duḥkhamiti jñeyam| kāyasya ca bahavaḥ śatravo yadutāśīviṣakāraṇḍaḥ pañcotkṣiptāsikā vadhakāḥ kalyāṇamitravañcanāścorāḥ śūnyagrāme grāmaghātakāścorā mahānadyā avaratīram iti| [imāni]nānāduḥkhāni sadānucaranti [kāyam]| ato jñāyate sarvaṁ duḥkhamiti| kiñca jānīmaḥ sattvānāṁ kāyaḥ sarvaduḥkhairanugamyate yaduta jātiduḥkhaṁ, jarāduḥkhaṁ vyādhiduḥkhaṁ maraṇaduḥkhaṁ vipriyasamāgamaduḥkhaṁ priyaviyogaduḥkhaṁ prārthitādivighātaduḥkham ityādibhiḥ| ato jñāyate kāyo duḥkhakalāpa iti| ātmani sati ātmīyābhiṣvaṅgādyupadravāṇāṁ samudayo'sti| ato jñāyate kāyo duḥkhanidānamiti|
pañca sattvagatayaścatvāra iryāpathāśca sukhavirahitāḥ| kasmāt| yathoktaṁ sūtre-rūpaṁ duḥkhaṁ vedanā saṁjñā saṁskārāṁ vijñānañca duḥkhaṁ iti| rūpa utpadyamāne jarāvyādhimaraṇādayaḥ sarva upadravā utpadyeran| evaṁ vedanāsaṁjñāsaṁskāravijñāneṣvapi| kāyaḥ sadā vyāpriyate kāyavaṅmanobhiḥ kṛtyānyabhisaṁskriyante| kṛtyānāmabhisaṁskaraṇaṁ duḥkhamityucyate| āryāḥ kāyakṣayeṇa hṛṣṭā bhavanti| yadyasti vastutaḥ sukham| kathaṁ sukhādbhraṣṭāḥ pramodyeran| ato jñāyate sarvaṁ duḥkhamiti||
saṁskāraduḥkhatāvarga ekonāśītitamaḥ|
80 duḥkhaprahāṇavargaḥ
(pṛ) bahubhiḥ kāraṇairbhavatā duḥkhaṁ pratipāditam| athāpi janāḥ sukhaṁ kāmayante| yatra kāmanā tat sukhamiti manyāmahe| (u) pūrvameva pratyuktamidam| pṛthagjanā viparyayāt duḥkhameva sukhato gṛhṇanti| mugdhairuktaṁ kathaṁ śraddheyam| prārthitaṁ labdhvāpi duḥkhato bhāvayet| kasmāt| sarvamanityaṁ vipariṇāme duḥkhajanakam| yathoktaṁ bhagavatā sūtre-rūpārāmā[bhikṣavo] devamanuṣyā rūparatā rūpamuditā rūpavipariṇāmavirāganirodhāt duḥkhaṁ [bhikṣavo] devamanuṣyā viharanti| iti| evaṁ vedanāsaṁskāravijñāneṣvapi| vipariṇāmitvāt jñātavyaṁ duḥkhamiti| janā abhūtasukhamanubhūya tatrāsaṅgamutpādayanti| āsaṅgapratyayā rakṣaṇapālanādayo doṣāḥ samudbhavanti| ataḥ sukhaṁ duḥkhato bhāvayet| sukhañca duḥkhasya dvāram| sukharāgāt tribhyo viṣebhyaḥ sambhavantyakuśalakarmāṇi| [tato]narakādau patito duḥkhopadravānanubhavati| ato jñātavyaṁ sarvaṁ sukhamūlakamiti| sarvaḥ saṁyogo viprayogāntaḥ| viprayoge gāḍhaṁ duḥkhamanubhavati| naitāvatā priyaḥ punarbhavati| ataḥ sukhaṁ duḥkhāntaṁ bhavatīti jñeyam| sukhopakaraṇāmutpādaḥ sattvānāṁ pramoṣaṇāya bhavati| duḥkheṣu ca pātayati| yathā vanyapakṣiṇāmāhāraḥ matsyānāṁ bhakṣaṇapraskandanañca sarvaṁ grahaṇāya bhavati| tathā sukhamapi duḥkhato draṣṭavyam| sukhavedanāyā alpāsvādalabhāyaparimitān doṣān prāpnoti| yathā paśumatsyānāmāsvāditamatyalpam| tadāpadasvatibahulāḥ| ato duḥkhato draṣṭavyam| sukhavedanā ca kleśānāmutpattisthānam| kasmāt| kāyarāgāddhi kāmā apekṣyante| kāmapratyayā vyāpādādayaḥ kleśāḥ krameṇa sambhavanti| sukhavedanā saṁsārasya mūlam| kasmāt| sukhamupādāya hi tṛṣṇā jāyate| yathoktaṁ sūtre-tṛṣṇā duḥkhasya mūlam iti| sarveṣāṁ sattvānāmabhisaṁskṛtāni na sukhāya bhavanti| ato duḥkhamūlamityucyate|
sukhavedanā śṛṅkhalāto dustyajatarā| saṁsāre ca sukhakāmanayā badhyate| kasmāt| sukharāgāddhi saṁsāraṁ na muñcati| sukhā vedanā ceyaṁ sadā duḥkhajananī| anveṣaṇakāle kāmanā duḥkham| vighātakāle'nusmaraṇaṁ duḥkham| lābhakāle na tṛpyati strotaḥ kabalayan sāgara iva| idamapi duḥkham| sukha vedanā atandrīhetuḥ| kasmāt| sattvāḥ sukhasādhanānveṣaṇakāle prapātacaṅkramaṇā[di] doṣamapi sukhato matvā na citte parikhidyante| tasmātprajñāvatā duḥkhamiti bhāvayet| sukhā vedanā karmaṇāṁ pravṛttiheturityucyate| kasmāt| sukharāgāddhi kuśalakarmasu pravartate| sarvamapīdaṁ kāyānubhavasya hetuḥ| kasmāt| sukhamupādāya hi tṛṣṇotpadyate| tṛṣṇāhetunā kāyo'nubhūyate| sukhavedanā ca nirvāṇasya virodhinī bhavati| kasmāt| sattvāḥ saṁsāre sukhādhyavasānena nirvāṇaṁ nābhilaṣanti| aviraktaḥ sukhavedanāmimāṁ tṛṣyati| tṛṣṇā ca duḥkhasya janakahetuḥ| ataḥ sukhavedanā duḥkhaskandhasya mūlamiti jñāyate| uktañca sūtre-dve ime bhikṣava āśe duṣprajahe| [katame dve] lābhasya jīvitasya ca iti| kāmānāmanucintanī āśā lābhasyāśetyucyate| eṣāṁ kāmānāmupabhogāya yā jīvita pratilābhāyāśā sā jīvitasyāśā| ime dve āśe sukhavedanāmūlike| ataḥ prajñāvatā yathābhūtaṁ sukhavedanālakṣaṇaṁ bhāvayatā duṣprahajā [pi] praheyā|
sukhavedanāsvādo'pratilabdhavairāgyasya mahāprājñasyāpi cittaṁ kaluṣayati| duṣprajahatvāt sukhavedanā'taḥ pragāḍhā bhavati| sukhavedanāsvādaḥ rāgādīnāṁ hetuḥ| sukhavedanāyāmasatyāṁ na kiñcidrajyate| sukhavedanāsvādena tattvajñānaṁ prajahāti| kasmāt| loke hi prājñā avaśyamuttamabhūmyāsvādamupādāyādharāṁ bhūmiṁ tyajanti| ato jñāyate sukhā vedanā duḥkhavedanāmatikrānteti| sattvānāṁ cittamupapattyāyatane'nubadhyate| yāvadgṛhya janturapi kāye sābhilāṣo bhavati| iti jñātavyaṁ sarvaṁ sukhavedanāsvādāditi| ataḥ sukhāṁ vedanāṁ duḥkhato bhāvayet||
duḥkhaprahāṇavargo'śititamaḥ|
81 trivedanāvicāravargaḥ
(pṛ) sarvaṁ duḥkhamiti parijñātam| idānīṁ kena vibhaṅgena santi tisro vedanā iti| (u) ekasyā eva duḥkhavedanāyā kālabhedena trayaḥ prakārā bhavanti yat viheṭhakaṁ tat duḥkhamityucyate| viheṭhitaḥ pūrvadūḥkhadhāraṇāya punaduḥkhāntaraṁ paryeṣate| paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin (samaye) susukhamityucyate| prītidaurmanasyayoravedane na [kiñcit] praṇidadhāti, na paryeṣate| tasmin samaye aduḥkhāsukhā vedanā ityucyate|
(pṛ) aduḥkhāsukhā vedanā nāsti| kasmāt sukhaduḥkha eva hyanubhāvye staḥ| aduḥkhāsukhā tu nānubhūyate| (u) puruṣo'yaṁ tribhiḥ sparśaiḥ spṛṣṭaḥ yaduta duḥkhasparśaḥ sukhasparśa aduḥkhāsukhasparśa iti| hetau sati phalamastīti jñātavyam| yathā kaścit utkaṭatāpalabdhaḥ śītasparśaṁ sukhato'nubhavati| ūrṣṇasparśaṁ duḥkhataḥ| aśitānuṣṇasparśañca aduḥkhāsukhato'nubhavati| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yadbhavato matam-aduḥkhāsukhasparśe na vedanotpadyata iti| tadayuktam| kasmāt| puruṣa imamaśītānuṣṇasparśanamanubhavati| anubhavajñānālambanaiva vedanā bhavati| kathamāha nāstīti| puruṣaṁ prati ālambanaṁ tridhā vibhaktaṁ priyaṁ dveṣyamudāsīnamiti| priyātsaumanasyaṁ bhavati| dvepyāddaurmanasyam| udāsīnādupekṣā| ato jñāyate saṁjñābhedādimāstisro vedanā bhavanti| ālambanāsvādādimāstisraḥ saṁjñā udyantīti| ālambanaṁ trividham| kiñcidupakārakaṁ kiñcidapakārakam| taccobhayaṁ mitho viruddham| sasukhamasukhaṁ yugapadviruddham| rāgadveṣamohasthānāni [viruddhāni] saprītika maprītikañca viruddham| puṇyāpuṇyāneñjyaphalarūpeṣvālambaneṣu tisro vedanā anupravartante| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yatra cittamanukūlaṁ tatra sukhā vedanā| pratikūlaṁ yatra cittaṁ tatra duḥkhā vedanā| yatra na pratikūlaṁ nānukūlaṁ tatrāduḥkhāsukhā vedanā| lokadharmāścāṣṭau lābho'lābho nindā praśaṁsā yaśo'yaśaḥ sukhaṁ duḥkhamiti| pṛthagjanā alābhādiṣu caturdharmeṣu pratikūlacittā bhavanti| lābhādiṣu caturdharmeṣu tu anukūlacittāḥ| vītarāgā āryāstūībhayatrāvaśyamupekṣakā bhaveyuḥ| upekṣaivāsukhāduḥkhā vedanā| ato na sā nāstīti|
(pṛ) yadi sparśādipratyayatvāt tisro vedanāḥ santīti| tadā sarve'pi cittopavicārā vedanāḥ syuḥ| kasmāt| ye cittopavicārāḥ kāyavartinaḥ te sarve'pi sukhā duḥkhā aduḥkhāsukhā vā bhavanti| (u) [satyam] sarvepi cittopavicārā vedanā bhavanti| kasmāt| uktaṁ hi sūtre-aṣṭādaśa manaupavicārāḥ iti tatra kevalamekaṁ manaḥ aṣṭādaśadhāvibhaktaṁ yaduta ṣaṭ saumanasyopavicārāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārā iti| saṁjñāvikalpātkiñcidduḥkhāṅgaṁ kiñcitsukhāṅgaṁ kiñcidupekṣāṅgam| ato jñāyate sarve'pi cittopavicārā nāvedanā bhavantīti| kiñcoktaṁ sūtre-sarvā vedanā duḥkham iti| ato jñāyate cittopavicāreṣu dehagateṣu sarvaṁ duḥkhamityucyate| āha ca yo rūpasyotpādaḥ sa duḥkhasyotpāda iti| kathaṁ rūpaṁ duḥkhamityucyate| duḥkhahetutvāt| ato jñāyate ālambanamindriyāṇi ca duḥkhajanakānīti| ataḥ sarve'pi cittopavicārā vedanā ityucyanta iti|
saṁskārāṇāṁ duḥkhatvāt saṁskārān duḥkhato bhāvayet| vipariṇāme duḥkhatvāt sukhāṁ vedanāṁ duḥkhato bhāvayet| duḥkhaduḥkhantu duḥkhameva| itīmāstisro vedanā duḥkhāḥ pratyayasāmagryāṁ samutpannāḥ kṣaṇikāḥ| ata āryā duḥkhataḥ paśyanti| ataḥ sarve'pi cittasyopavicārā vedanā ityucyante|
(pṛ) kimanāsravā vedanā api duḥkham| (u) duḥkhameva| kasmāt| anāsravā vedanā api āryā anantaraṁ tyajanti| prathamadhyānādārabhya yāvatsarvanirodhasamāpattim| ato duḥkhameva| sāsravadhyānasukhasyānāsravadhyānasukhasya ca ko bhedaḥ| sāsravadhyānānuyāyina ātmahetunā duḥkham| anāsravadhyānāni ca tenaiva duḥkham| ya āryā anāsravacittavihāriṇaḥ te sarvatra paraṁ nirvidyante| ato'nāsravacitta utpanne paramo nirveda utpadyate| akṣigatarajovat| prākṛtā ajñā duḥkhaṁ sukhato manyante| āryāstu gabhīrajñā bhavāgrānnirviṇṇāḥ kāmadhātunirviṇṇebhyo'nyebhyo'pyatimātrāḥ| ato'nāsravadukhaṁ sāsrava [duḥkhā]datikrāntam| āryā anāsravacittaṁ labdhvā nirvāṇamātronmukhā bhavanti| kasmāt| te tasmin samaye sarve saṁskṛtā duḥkhamiti vyaktaṁ paśyanti| yadyanāsravā vedanā sukhā tadā sukhe prāmodyeran na nirvāṇonmukhacittā bhaveyuḥ|
(pṛ) yadi cittasyopavicārā vedaneti| kathaṁ cittādidharmaḥ pṛthak [na]santi| (u) ekaiva vedanā ālambane nānopavicaratīti vibhaktā bhavati| cittādidharmā api nānālambana upavicaranti| kintu vijñānālambane sati ayaṁ samudācāraścittamityucyate| īdṛśaṁ pūrvavat vaktavyam| imeṣu sarvadharmeṣu kāyagateṣu santi hitādayo viśeṣā ityato vedanetyākhyāyante| bahubhiścittaiḥ kleśā abhinirvartyante| tasmin samaye ca vedanetyucyate| yathoktaṁ sūtre-sukhāyāṁ vedanāyāṁ rāgo'nuśete| duḥkhāyāṁ vedanāyāṁ dveṣo'nuśete| aduḥkhāsukhāyāṁ vedanāyāṁ moho'nuśete iti tasmātsaṁjñāvikalpitā ālambane saumanasyādayo dharmā vedanā ityucyante| kasmāt| tasmin samaye hi kleśāḥ samudbhavanti|
(pṛ) ekaikasyāṁ vedanāyāṁ trayaḥ kleśānuśayā bhavanti| kasmānniyamyante sukhāyāṁ vedanāyāṁ rāgo'nuśeta iti| (u) na duḥkhāyāṁ vedanāṁ rāgo'nuśayaḥ syāt| mohassarvatrānuśayaḥ| mohabalāddhi duḥkhe sukhasaṁjñotpadyate| vastuno jñānadarśanābhāvāt duḥkhalābhe dveṣa utpadyate| aduḥkhāsukhā vedanāyāssūkṣmatvāt rāgasya dveṣasya vānubhavaḥ| kasmāt| puruṣasya tatra sukhaduḥkhasaṁjñānutpādādvastuno jñānadarśanābhāvācca kevalaṁ mohānuśayaḥ sambhavati| upekṣālambane yadi rāgadveṣau na samudācarataḥ pṛthagjanāstadutkṛṣṭālambanamiti vadanti| ato bhagavānāha-na bhavatāmidamālambanamutkṛṣṭam| ananubhavānna rāgadveṣau samudācārataḥ| yathoktaṁ sūtre-prākṛtānāṁ yadrupe bhavatyupekṣā sa sarvā rūpaniścitā| yasyedamālambanamutkṛṣṭaṁ tasyāhaṅkāro'dhiko bhavati| yo nikṛṣṭaṁ karoti tasya punā rāgadveṣau samudbhavata iti| ato jñāyate'nutkṛṣṭamiti| aduḥkhāsukhā vedanā copaśamalakṣaṇa, ārūpyasamādhivat| upaśāntatvātkleśāḥ sūkṣmaṁ samudācaranti| prākṛtāstatra vimuktisaṁjñāmutpādayanti| ato bhagavānāha-tatrāstyavidyānuśaya iti| ālambanānanubhavātsukhaduḥkhayorapratītiḥ| yo jānāti tadālambanaṁ tasya sukhaduḥkhe spaṣṭaṁ pratīyete| tasmin samaye rāgadveṣau sambhavataḥ|
(pṛ) yastatrālambanaṁ vedayate tasya sukhaduḥkhasaṁjñotpadyeta| ataḥ sukhaduḥkhavedanāmātramasti| (u) puruṣasyāsya tadā tadālambane na sukhacittamutpadyate na ca duḥkhacittam| ato na sukhaduḥkhamātramasti| pūrvoktavat sarvamapi duḥkhaṁ tridhā vibhaktamasti| (pṛ) yadbhavatoktaṁ-tadālambanasyānubhavajñāne punaḥ sukhasaṁjñotpadyata iti| kathaṁ tadanubhavajñānaṁ na sambhavati| avidyayā anubhavajñānam| (u) puruṣasyāsya tasmin ālambane pūrvaṁ nimittagrahāt tatrālambane yadyavidyānuśayo yadi vā rāgadveṣānuśayo'sti| (pṛ) sukhaduḥkha eva moha utpadyate| yathoktaṁ sūtre-sa tāsāṁ vedanānāṁ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtaṁ na prajānāti| tasya tāsāṁ vedanānāṁ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtamaprajānato yo'duḥkhāsukhasyāvedanāyā avidyānuśayaḥ so'nuśeta iti| ataḥ sukhaduḥkha evāvidyānuśaya udeti| nāduḥkhāsukhāyāṁ [vedanāyām]| (u) sūtramidaṁ svayamāha-vedanānāṁ samudayāstagamādīnavādīn yathābhūtamaprajānato'duḥkhāsukhāyāmavidyānuśayo'nuśeta iti| (pṛ) vacanasya sattve'pi nāyamartho yujyate| kathaṁ sukhaduḥkhayoḥ samudayāstagamādīnavānaprajānato'duḥkhāsukhāyāṁ vedanāyāmavidyānuśayo'nuśeta iti| kasmāt anyavastuno'jñānamanyavastunyanuśayaḥ| ata idaṁ sūtramevaṁ vaktavyam-aduḥkhāsukhāyāḥ samudayādyaprajānato'duḥkhāsukhāyāṁ vedanāyāmavidyānuśayo'nuśeta iti| yadi vā tatrāvidyānuśayo nānuśeta iti| (u) tasyāduḥkhāsukhāyāṁ vedanāyāṁ tridhā cittaṁ bhavati| śāntasaṁjñā aduḥkhāsukhasaṁjñā tajjāduḥkhāsukhabuddhiḥ| mithyājñānena nimittagrāhiṇaḥ sukhabuddhirutpadyate| uttamabhūmisukhāsvādagrāhiṇo duḥkhabuddhirutpadyate| ataḥ sūtre vedanānāmiti bahuvacanamuktam| kasmāt| sarvā vedanā avidyānuśayitāḥ| aduḥkhāsukhā vedanā yathākālaṁ tridhā vibhaktā bhavati| yadā duḥkhāyāḥ samudayādyaprajñānam, tasmin samaye duḥkhāyāṁ vedanāyāṁ sukhasaṁjñotpadyate aduḥkhāsukhasaṁjñā cotpadyate| ata ucyate vedanānāṁ samudayādyaprajānato'vidyānuśayo'nuśete| aduḥkhāsukhāyāṁ vedanāyāṁ tu bhūyasā'vidyānuśayo'nuśeta iti||
trividhavedanāvicāravarga ekaśītitamaḥ|
82 vedanāpraśnavargaḥ
(pṛ) uktaṁ hi sūtre-tasya cet sukhā vedanotpadyate| sa evaṁ prajānāti-utpannā khalu ma iyaṁ sukhā vedanā iti| ko vedanāṁ yathābhūtaṁ prajānāti| atītānāgatā ca vedanā nopalabhyate| pratyutpannā vedanā tu nātmānaṁ prajānāti| (u) sūtrasyāsya puruṣo vedayata ityābhiprāyikaṁ vacanaṁ ityadoṣaḥ| sukhādivedanā kāya āgamya mana ālambate ityato'pyanavadyam| sukhopakaraṇe sukhamiti vadanti| loke'pi kāraṇe kāryopacārāt| sa sukhāṁ vedanāmanubhūya nimittaṁ gṛhṇāti| ata ucyate sukhā vedanotpadyate cet sa yathābhūtaṁ prajānāti iti|
(pṛ) yadvedayati sā vedanā| vedyata iti vā vedanā| yadā vedayatīti tadā vedanā sukhādibhinnā| sūtre tūktam-sukhā vedanā duḥkhā vedanā aduḥkhāsukhā vedanā iti| yadi vedyata iti vedanā| kena tadvedyata iti vedayatīti vedanā bhavati| (u) [sukha] kāraṇe sukhamityucyate| yathā tejo duḥkhaṁ tejaḥ sukhamiti| ataḥ kāraṇānubhavajñānaṁ sukhā vedanetyucyate| sattvā imāṁ vedanāṁ vedayanti| ato vedayatīti vedanā bhavati (pṛ) na sattvānāṁ vedanā| uktañca sūtre-vedayatīti vedanā iti| (u) ayaṁ padasyārthaḥ yat sanimittaṁ tat sakāritram| prajñaptau sanimittāmimāṁ sukhāṁ duḥkhāmaduḥkhāsukhāṁ [vedanāṁ] kāyagatāṁ cittamanubhavati| ata ucyate vedayatīti|
(pṛ) sūtre vedanānāmanubhavadarśanamuktam| yoginastasmin samaye kathamutpadyate sukhaduḥkhāduḥkhāsukhānāṁ nimittam| kiṁ tasya tasmin samaye duḥkhasaṁjñā notpadyate| (u) sarvaṁ duḥkhamityalabdhvā sa tisro vedanā anusmarati| (pṛ) yadi manovijñānavṛttyā catvāri smṛtyupasthānāni bhavanti| kathamucyate kāyikaṁ sukhamiti| (u) sarvāsu vedanāsu evaṁ smṛtyunubandhāt syāt idaṁ kāyikaṁ sukham idaṁ caitasikaṁ sukhamiti| smṛtyupasthānabhāvanākāle kāye sukhasaṁjñotpadyate| tatra smṛtyunubandhāt kāyikaṁ sukhamityucyate|
(pṛ) yadi sarvā vedanāścaitasikāḥ| kasmāt kāyikī vedanetyucyate| (u) tīrthikānāṁ kṛta ucyate| tīrthikā hi vadanti vedanā ātmaniśritā iti| ato bhagavānāha-vedanāḥ kāyaṁ cittañca niśritā iti| (pṛ) katamā kāyikī vedanā| (u) pañcendriyāṇyupādāyotpadyamānā vedanā kāyikī vedanā| ṣaṣṭhamindriyamupādāyotpadyamānā vedanā caitasikī (pṛ) āsāṁ katamā sāmiṣā katamā nirāmiṣā| (u) kleśā āmiṣāḥ| kleśānuśayitā vedanā sāmiṣā| kleśānanuśayitā vedanā nirāmiṣā| (pṛ) katamā duḥkhā vedanā nirāmiṣā| (u) prahīṇāmiṣasya yā duḥkhā vedanā sā nirāmiṣā| āmiṣāṇāṁ viruddhā duḥkhā vedanā itīyaṁ nirāmiṣetyucyate| (pṛ) sāmiṣāṁ nirāmiṣāmuktvā kasmātpunarucyate kāmaniśritā naiṣkramyaniśriteti| kāma eva āmiṣaḥ| naiṣkramyameva nirāmiṣatā| (u) pūrvaṁ sāmānyata uktamāmiṣamiti| idānīṁ punaḥkāma āmiṣaheturiti pravibhajyocyate| yathocyate sūtre-asti sāmiṣā prītiḥ asti nirāmiṣā prītiḥ| asti nirāmiṣato nirāmiṣatarā prītiriti| sāmiṣā prītiriti pañcakāma guṇān pratītyotpadyate prītiḥ| nirāmiṣā prītiriti yaduta prathamadhyāna[jā]prītiḥ| nirāmiṣato nirāmiṣatarāprītiriti yaduta dvitīyadhyānajā prītiḥ| yā vedanā nirvāṇamātrārthā sā naiṣkramyaniścitetyucyate| ataḥ punarucyate|
(pṛ) pañcasvindriyeṣu kasmādduḥkhā vedanā sukhā vedaneti pratyaṅgaṁ dvidhā vibhaktā| kiṁ nāstyupekṣā vedanā| (u) daurmanasyaṁ saumanasyañcāvaśyaṁ saṁjñāvikalpenotpannam| sukhā duḥkhā tu nāvaśyaṁ saṁjñāvikalpādhīnā| upekṣāvedanāyāṁ saṁjñāvikalpasyātisūkṣmatvānnāsti dvaidham| tṛtīyadhyāne manovijñānaṁ vedyate| kasmātsukhamasti na prītiḥ| (u) susraṁ sarvakāyacittaṁ gahanamāpūrayatīti sukhamucyate| prītistu cittamātramāpūrayati na kāyam| atastṛtīyadhyāne prītiviśeṣaṁ niśrityocyate kāyena sukhaṁ pratisaṁvedayatīti|
(pṛ) tisṛṣu vedanāsu kā ghaniṣṭhakleśajananī| (u) ābhidharmikāḥ kecidvadanti sukhā vedaneti| kasmāt| pūrvokta [vedanā] pratyayavedanāyā duḥkhataratvāt| [anye] ābhidharmikā vadanti duḥkhā vedaneti| kasmāt| sattvāḥ duḥkhābhihatāḥ sukhārthitvāt ghaniṣṭhaṁ kleśamutpādayanti iti| vividhasukhebhyo'tyalpaṁ duḥkhamatiricyate| yathā pañcakāmaguṇasampannasya puruṣasya maśakapataṅgadaṁśe yo duḥkhānubhavo bhavati| na tādṛśaṁ rūṣādipañcakāmaguṇānāṁ sukham| yādṛśañca jīvatāṁ putrāṇāṁ śatena sukham, na tadekaputramṛtitulyam| saṁsāre ca duḥkhā vedanā bahulā| na tathā sukhā vedanā| kasmāt| bahavaḥ sattvāḥ tisṛṣu durgatiṣūpapannā devamanuṣyebhyo nikṛṣṭāḥ| nāvaśyaṁ svabhāvamadhiṣṭhāya duḥkhasya lābhaḥ| sukhārthitāmadhiṣṭhāya lābho bālābho vāsti| yathā kṣetre tṛṇavīraṇāni svayaṁ prarohanti na sasyāni| duḥkhāṁ vedanāṁ pratītya guruke pāpakarmaṇi pravartate| kasmāt| duḥkhāyāṁ vedanāyāṁ pratighānuśayo'sti| yathoktam-pratigho gurataraṁ pāpam iti|
ābhidharmikāḥ kecidāhuḥ-aduḥkhāsukhotpadyate| kasmāt| atrāsti mohānuśayaḥ| sarvakleśānāṁ mūlaṁ mohaḥ| sā ca vedanā sūkṣmā| tatra kleśānāṁ jñānasya duranubhāvatvāt| sā ca vedanā sattvānāṁ prakṛtiḥ| sukhaduḥkhe cāgantuke| sā ca vedanā triṣu dhātuṣu vyāptā| na tathānye dve| vedaneyaṁ cirajīvinī| tadvedanārāgaṁ pratītya jīvati aśīti mahākalpasahasrāṇi duḥkhalakṣaṇān skandhānanubhavati| sā ca nirvāṇavirodhinī| kasmāt| tatra hyutpadyate śāntalakṣaṇaṁ nirvāṇalakṣaṇam| na punaḥ pāramārthikaṁ nirvāṇaṁ labhyate| kiñca sā āryamārgadoṣakaraṇī| yathoktaṁ-visaṁyogasvabhāvaṁ pratītya vimuktirlabhyata iti| sukhā vedanā duḥkhā vedanā tu laukikamārgasyāpi doṣaprāpiṇī| sā ca vedanā āsaṁsāraṁ vyavatiṣṭhate| santānasamucchede samucchidyate| ato ghaniṣṭhakleśajananī||
vedanāpraśnavargo dvayaśītitamaḥ|
83 pañcavedanendriyavargaḥ
(pṛ) sukhendriyaṁ yāvadupekṣendriyaṁ kutra vartate| (u) sukhendriyaṁ duḥkhendriyañca kāyagatam| yathākāyalābhaṁ yāvaccatvāri dhyānāni bhavanti| anyāni trīṇi cittagatāni| yathācittalābhaṁ yāvadbhavāgraṁ bhavati| (pṛ) yathoktaṁ sūtre daurmanasyendriyaṁ prathamadhyāne nirudhyate| saumanasyendriyaṁ tṛtīyadhyāne nirudhyate| sukhendriyaṁ caturthadhyāne nirudhyate upekṣendriyaṁ nirodhasamāpattau nirudhyate| iti| ato bhavaduktamayuktam| (u) bhavaduktasūtreṇa duḥkhendriyaṁ prathamadhyāne vartate| bhavatāṁ śāsane tu prathamadhyānaṁ vastuto'duḥkhendriyam| ato na śraddheyaṁ syādidaṁ sūtram|
(pṛ) rūpārūpyadhātau kuśaladharmān samyak bhāvayato duḥkhaṁ daurmanasyaṁ nasyāt| (u) traidhātukaṁ sarvaṁ duḥkham| dvayorūrdhvadhātvāraudārike duḥkhe'satyapi sūkṣmaṁ duḥkhamastyeva| kenedaṁ jñāyate| caturṣu dhyāneṣūcyante catvāri iryāpathāni| yatrāstīryāpatham| tatra sarvaṁ duḥkhaḥ syāt| rūpadhātau ca santi cakṣuḥ śrotrakāyavijñānāni| eṣāṁ vijñānānāṁ yā kācidvedanā sā duḥkhā vā sukhā vā bhavati| ekasmādiryāpathādaparamiryāpathamarthyata ityato jñāyate duḥkhamastīti| sūtre pṛcchati-rūpāṇāṁ ka āsvādaḥ| yaduta rūpaṁ pratītyotpadyate sukhaṁ saumanasyam| kaśca rūpāṇāmādīnavaḥ| yatkiñcanarūpaṁ [sarvaṁ tat] anityaṁ duḥkhaṁ vipariṇāmadharma iti rūpadhātoḥ sarūpatvāt astyāsvādacittaṁ, astyādīnavacittam| ato'sti sukhaṁ duḥkham| yogī dhyānasamādhiṣu rajyate copekṣate ca| sukhavedanāpratyayatvādavaśyaṁ rajyate| duḥkhavedanāpratyayatvādupekṣate| ato jñāyate'sti sukhaṁ duḥkhamiti|
bhagavānāha-vāgādayaḥ prathamadhyānasya śalyam| vitarkacārau dvitīyadhyānasya śalyam| yāvannaivasaṁjñānāsaṁjñāyatanasya saṁjñā vedanā ca śalyam iti| śalyamiti duḥkhamityarthaḥ| ato jñāyate duḥkhamiti| sarve'pi pañcaskandhā duḥkhaṁ vihiṁsanaduḥkham| yathā kāmadhātukavedanā vihiṁsakatvāt duḥkham| ūrdhvadhātukavedanāyā api vihiṁsanamastīti kasmānna duḥkham| yathā kāmadhātau vyādhyādayo'ṣṭa saṁskārā ucyante| rūpārūpyadhātvorapi tathāṣṭasaṁskārāḥ samānamuktā iti kasmānnāsti duḥkham| rūpadhātāvābhāyā nyūnatā vātiśayo vocyate| ato jñāyate rūpadhātukakarmāpi vibhaktam iti| karmavibhāgādavaśyaṁ duḥkhavipākakarmalābhinā bhavitavyam| āha ca sūtram-atra santīrṣyāmātsaryādayaḥ kleśā iti| yathā brahmā brahmāṇamāmantyāha-dhrūvamidaṁ sthānam mā bhavantaḥ śramaṇaṁ gautamamupasaṅkramata iti| āgatyāpi mahābrahmā bhavantamanuyogamāpṛcchati| uktañca sūtre-caturthadhyānamupasampanno'kuśalān dharmān prajahātīti| api coktaṁ sūtre-tatrāsti mithyādṛṣṭiḥ kleśa iti| īdṛśāḥ kleśā evākuśalā duḥkhavipākaprāpakāḥ syuḥ| kasmānnāsti duḥkham| ābhidharmikā āhuḥ-sarve kleśā akuśalā iti| tatra kathaṁ nāsti duḥkhā vedanā|
uktañca sūtre-rūpārāmā [bhikṣavo] devamanuṣyāḥ rūparatā rūpasamuditāḥ| rūpavipariṇāmavirāganirodhāt duḥkhā [bhikṣavo] devamanuṣyā viharanti| iti| evaṁ yāvadvijñāne'pi| ato jñāyate sarveṣāmavītarāgāṇāmasti daurmanasyaṁ saumanasyamiti| priya [yoga] pratyayaṁ saumanasyaṁ bhavati| tatpriyaviyogapratyayaṁ daurmanasyaṁ bhavati| prākṛtānāmajñānāṁ kasya śaktibalena priyaprāptipratyayaṁ saumanasyaṁ na bhavati| hānau ca na daurmanasyam| yathoktaṁ sūtre-mārgaṁ pratipannasyaivāyuṣo'nte rūpe saumanasyaṁ daurmanasya ñca nāsti iti| ato jñāyate sarveṣāṁ prākṛtānāṁ saumanasyaṁ daurmanasyaṁ sadānuvartate iti|
bhagavān svayamāha-daurmanasyavigataṁ saumanasyavigatañcaikaṁ cittamupekṣāyāmupavicaratītyayamarhato guṇa iti| ṣaḍupekṣopavicārāścāryacaritānyeva na prākṛtānām| prākṛtāḥ kadācidupekṣāyāmupavicaranti| na tat jñānapratyayatathā| yathoktaṁ sūtre-prākṛtānāṁ yadupekṣācittaṁ sarvaṁ tat rūpaniśritaṁ na rūparāgavimuktam iti| ato jñāyate prākṛtānāṁ nāstyupekṣācittamiti| yathoktaṁ sūtre-sukhāyāṁ vedanāyāṁ rāgānuśayaḥ iti| yadi nāsti tasya sukhā vedanā| kutra rāgo'nuśayīta|
yadbhavato mataṁ-kadācidaduḥkhāsukhāyāṁ [vedanāyāṁ] rāgānuśayo'nuśeta iti| tat sūtre nāsti vacanasthānam| uttamabhūmau ca pravṛtte kāyacitte śāntasukhe na mahadanugṛhīte staḥ| yathoktam-devāḥ kalpasahasramekatra niṣīdanti iti| yadi [te] duḥkhopavicāriṇaḥ na te tadiryāpatheṣu dīrghakālaṁ sthātuṁ śaknuvanti| yathoktaṁ sūtre-saptadināni samāviśya vimuktisukhaṁ vedayata iti| tatra ca praśrabdhisukhaṁ paramam| yathoktaṁ sūtre praśrabdhiriti sukhā vedanā iti| ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti| yadbhavato matam-kadācitpraśrabdhisukhaṁ sukhavedanāto bhinnamiti| tadayuktam| yatkiñcidanugrāhakaṁ kāyagataṁ tat sukhamityucyate| ataḥ praśrabdhisukhaṁ na sukhavedanāto bhinnam|
(pṛ) yadyūrdhvadhātukasamādhiṣu sukhaduḥkhasaumanasyadaurmanasyāni santi| kathaṁ dhyānasūtrānuguṇyaṁ bhavet| (u) sūtramidaṁ dharmatālakṣaṇavilomakam| yadyupekṣyate ko doṣaḥ| tatra ca sukhavihāraḥ śānto'nāsaṅgarūpaḥ| nodbhavati audāriko rāgaḥ pratigho vā| tasmāt ucyate [tatra] nāsti sukhaṁ nāsti duḥkhamiti| tatra ca sukhaduḥkhe sūkṣme na pratīte staḥ| asiśastrādi duḥkhaṁ bandhamaraṇādi daurmanasyañca nāstītyato nāsti duḥkhamiti| yathocyate rūpadhāturanuṣṇāśīta iti| tatrāpi santi catvāri mahābhūtāni| kathaṁ vaktavyam anuṣṇāśīta iti| yaducyate triṣu dhyāneṣu sattvā ekakāyā ekanimittā iti| tatrāpyasti ābhāpravibhāgaḥ| yathā vadanti-yo dhyānavihārī na samyak styānamiddhauddhatyānyapanayati so'viśuddhābha iti| yathālpajñaḥ puruṣo'jña ityucyate| yathā ca laukikā vadanti alpalavaṇe bhojane alavaṇamiti| evaṁ tatra saumanalyaṁ daurmanasya ñca na pratītamito nāstītyucyate|
yadbhavadbhirūktaṁ nāsti tatra vitarka iti| uktañca sūtre bhagavatā saṁjñāpratyayo vitarka iti| atra saṁjñāyāṁ satyāṁ kathaṁ nāsti vitarkaḥ| ato jñāyate yāvadbhavāgramasti vitarkadharma iti| [cittasya] audārikatā vitarka iti dhyānadvaye niruddha ityucyate| tasmādūrdhvadhātudvaye'pi santi sukhaduḥkhādayaḥ||
iti vedanāskandhaḥ samāptaḥ|
pañcavedanendriyavargastryaśītitamaḥ|
84 duḥkhasatyaskandhe saṁskārādhikāre cetanāvargaḥ
sūtra uktam-ṣaṭ cetanākāyāḥ saṁskāraskandha iti| (pṛ) kā punaścetanā| prārthanā prāṇidhānaṁ cetanā| yathoktaṁ sūtre-avaracetanā avaraprārthanā avarapraṇidhānam| iti| (pṛ) kasmāt jñāyate prārthanā cetanā iti| (u) uktaṁ sūtre-abhisaṁskurvantīti saṁskārāḥ iti| skandhābhisaṁskāratṛṣṇā prārthanā| yathoktaṁ sūtre abhisaṁskārāḥ tṛṣṇāniśritā iti| kiñcoktaṁ sūtre-yathāpi [bhikṣavaḥ] yavakalāpī caturmahāpathe vikṣiptā syāt| [atha] ṣaṭ puruṣā āgaccheyuḥ| [vyābhaṅgihastāste tāṁ yavakalapī ṣaḍibharvyābhāṅgabhi] rhanyuḥ| atha saptamaḥ puruṣa āgacchet| [vyābhaṅgihastaḥ sa yavakalāpīṁ saptamyā vyabhaṅgayā] hanyāt| kiṁ punaridaṁ bhikṣavo bhavatāṁ manasi vipacyate na vā| vipacyate bhagavān| bhagavānāha-evamevāśrutavān pṛthagjano nityaṁ ṣaṭsparśairāhanyate| evaṁ hanyamānaḥ punarāyatibhavāya cetayate| evaṁ hi sa moghapuruṣaḥ suhatataro bhavati| iti| jñātavyaṁ prārthanaiva cetanā iti| kiñcāha-manaḥsañcetanāhāraḥ aṅgārakarṣavat draṣṭavya iti| aṅgāraḥ kasya dṛṣṭāntaḥ| āyatibhavāya cetayata ityasya| āyatibhavaścāṅgārakalpaḥ| sadā duḥkhānāṁ janakatvāt| kiñcoktaṁ sūtre-asmīti [bhikṣava] iñjitam| asmīti [bhikṣavaḥ] prapañcitaṁ spanditaṁ rāgagata iti| yatrāsmīti tatreñjitaṁ manaskṛtaṁ prapañjitaṁ spanditaṁ rāgagatam iti| yo'bhisaṁskṛto dharmaḥ sa rāgagata ityucyate| [ato] jñātavyaṁ prārthanaiva cetanā iti| kiñcāha-yo bālo janmaprabhṛti maitrīmabhyasyati so'kuśalaṁ karma karoti cetayate na vā| no bhagavan iti| kāmaprārthanayākuśalaṁ karotīti tadarthaḥ| āha ca cetanā karma cetayitvā ceti| tatra cetanā mānasaṁ karma| cetayitvā karma kāyikaṁ vācikam| cetayitveti prārthayitvā| upālisūtre uktam-nighaṇṭo nāthaputraḥ śītodakapratikṣipta uṣṇodakapratisevī| sa śītodakaṁ prārthayamāno'labhamānaḥ kālaṁ kuryāt| manassaktadeveṣūpapadyate| ayaṁ śītacetanatvāttatropapadyata iti| ato jñāyate prārthanaiva cetanā iti|
(pṛ) yadbhavanāha-prārthanā cetaneti| sā [prārthanā] tṛṣṇālakṣaṇā na cetanā| kasmāt| sahetusapratyayasūtra uktam-aśrutavataḥ pṛthagjanasya yatprārthitaṁ tṛṣṇaiva sā iti| mahānidānasūtra uktam-tṛṣṇāṁ pratītya paryeṣaṇā ityādi| kiñcoktaṁ sūtre-duḥkhī bhūyasā sukhārthī kiṁ na prārthayate iti| āha ca-yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva prārthanā iti| api cāha-tṛṣṇāpratyayamupādānamiti paryeṣaṇaṁ pūrvaṁ bhavati paścādupādānam iti| paryeṣaṇameva tṛṣṇā| tasmāt prārthanā cetanātmiketi bhavatāṁ matamayuktam| yaduktaṁ bhavatā-praṇidhānaṁ cetaneti| tadayuktam| kasmāt upālisūtra uktam-asañcetanikaṁ karma na mahāsāvadyam| asañcetanikamajñānapurassaram| loke'pi jñānaṁ cetanaṁ manyate| yathā vadanti ko jñānī idaṁ kuryāt| kaḥ sacetana idaṁ kuryāditi| buddhimānitīmamarthaṁ vyavaharanti| ato jñāyate jñānameva cetaneti|
atra brūmaḥ| praṇidhānaṁ samudaya ityucyate| karmāṅgaṁ praṇidhānaṁ cetanā| yathā kañcitpraṇidadhannāha-ahamanāgate'dhvani īdṛśaṁ kāyaṁ pratilapsya iti| (pṛ) yadi karmāṅgaṁ praṇidhānaṁ cetaneti| tadā nānāsravā cetanā syāt| cetanā ca tṛṣṇāhetuḥ| yathoktaṁsūtre-manaḥsañcetanāyā [bhikṣavaḥ] āhāre parijñāte tisrastṛṣṇāḥ parijñātā bhavanti| iti| ato jñāyate cetanā tṛṣṇāheturiti| (u) yadbravīṣi nānāsravā cetaneti| tadahamapi na bravīmi astyanāsravā cetaneti| kasmāt| abhisaṁskarotīti saṁskāra iti lakṣaṇāt cetanetyucyate| anāsravadharmasya anabhisaṁskāralakṣaṇatvāt| cetanāhyabhisaṁskāriṇī na nirodhadharmiṇī| yadavocaḥ cetanā tṛṣṇāheturiti| tadayuktam| kasmāt| sā hi tṛṣṇākāryaṁ tṛṣṇāṅgañca| na tṛṣṇāhetuḥ| kāryaprahāṇāddhetuprahāṇamuktaṁ yaduta manaḥsañcetanāhāraprahāṇāt tisṛṇāṁ tṛṣṇānāṁ prahāṇamiti| saṁskārādipratyayāścānena pratyuktāḥ| ato jñāyate tṛṣṇāṅgaṁ cetaneti| tṛṣṇā hi dvividhā hetubhūtā phalabhūtā ceti| hetuḥ tṛṣṇā bhavati phalaṁ prārthanā| prārthanaiva ca cetanā|
codayati| yadi hetvavasthāyāṁ tṛṣṇā phalāvasthāyāṁ cetanā| tadā na cetanā tṛṣṇāṅgaṁ syāt| kasmāt| yo dharmo hetvavasthaḥ so'nyaḥ phalāvastha ścānyaḥ ityato jñāyate cetanā na tṛṣṇāṅgamiti| yathoktaṁ sahetusapratyaya sūtre mūḍhasya yatprārthitaṁ tṛṣṇaiva sā| tṛṣṇāvato yatkiñcicceṣṭhitaṁ tat karma iti| ataścetanā karmalakṣaṇānugateti tṛṣṇato'nyā| yasya yasmin vastuni rāgaḥ tasya tasmin vastuni prārthanā| ato rāgāt jāyate prārthanā| prārthanaiva cetanā ato rāgaścetanāhetuḥ|
atrocyate| pūrvamuktaṁ mayā tṛṣṇāṅgaṁ cetaneti| tṛṣṇāyāḥ kevalamādyārambho rāgaḥ| raktasyā [rambhaḥ] prārthanā| yadavocaḥ praṇidhānaṁ [na cetane] ti| na tadyuktam| kasmāt| praṇidhānaṁ cetanāṅgam| pūrva praṇidhānākhyaṁ karma| paścāt karmaṇi pravṛttiḥ| (pṛ) cetanā manaso'nyā utānanyā| (u) mana eva cetanā| yathoktaṁ dharmapade-
manasā cet praduṣṭhena bhāṣate vā karoti vā|
tata enaṁ duḥkhamanveti| iti
prasannamanasā'pyevam| ato jñāyate mana eva cetaneti| yadi cetanā na manaḥ| kiṁ mānasaṁ karma bhavet| mānasaṁ karma yanmana ālambana upavicarati| ataścetanā mana eva| sāmānyalakṣaṇato manaupavicāraścetanetyuktā'pi sā bāhulyena kuśalākaśaladharmagatetyucyate| tasyāścetanāyā bahavaḥ prakārā bhavanti| yadā puruṣaḥ parasattvānāṁ kuśalamakuśalaṁ vā prārthayate| tadā cetanetyākhyāyato| yadā'labdhaṁ vastu prārthayate| tadā prārthanā| yadā''yatibhavaṁ prārthayate| tadā praṇidhānam| ato jñāyate ekaiva cetanā nānānāmabhirucyata iti|
duḥkhasatye saṁskārādhikāre cetanāvargaścaturaśītitamaḥ|
85 sparśavargaḥ
alambanagataṁ vijñānaṁ sparśa ityucyate| trayāṇāṁ sannipāta itīdaṁ na sparśalakṣaṇam| kasmāt| na hīndriyamālambanaṁ prāpnoti| ata indriyālambanayorna syāt sannipātaḥ| taistribhirālambanaṁ gṛhṇātīti sannipāta ityucyate|
pṛcchati| astyanyaścaitasikadharmaḥ sparśākhyaḥ| kasmāt| dvādaśanidānasūtre hyuktaṁsparśapratyayā vedaneti| āha ca-sparśo vedanāsaṁjñāsaṁskārāṇāṁ heturiti| yadi nāsti sa dharmaḥ| ko hetuḥ syāt| ato jñāyate asti ca caitasika dharmaḥ sparśākhya iti| ṣaṭ ṣaṭkasūtra uktaṁ-ṣaṭa sparśakāyā iti| kiñcoktaṁ sūtre avidyādīnāṁ sparśo [hetu] rdraṣṭavya iti| yadyucyate hetavaḥ prajñaptidharmā iti| na punaḥ pṛthak vaktavyaṁ sa prajñaptidharma iti| sūtre cāsti dvividhaḥ sparśaḥ eka trayāṇāṁ sannipātaḥ sparśa iti| aparaḥ trayāṇāṁ sannipātāt sparśa iti| ato jñāyate dvividhayoḥ sparśayorekaḥ svarūpasan aparaḥ prajñaptisanniti| yathā dinakaramaṇigomedakānāṁ trayāṇāṁ vibhinnaṁ tejaḥ| candrakāntayoścāpo vibhinnāḥ| pṛthivyādīnāmaṅkurā vibhinnāḥ| evaṁ sparśaścakṣurādīnāṁ vibhinna iti kimastyavadyam| yathā ca bhikṣūṇāṁ samavāyo na bhikṣubhyo'nyaḥ| skandhānāṁ samavāyo na skandhebhyo'nyaḥ| na vṛkṣadvayasaṁyogo vṛkṣadvayādbhidyate| na hastadvayasaṁyogo hastadvayādbhidyate| na bahuglānasamavāyo bahuglānebhyo bhidyate| evaṁ sparśo'pi na cakṣurādibhyo bhidyata iti nāstyavadyam|
atra brūmaḥ| prāguktaṁ mayā [yadā] cittamālambanaṁ gṛhāti tasmin samaye sparśa iti| ataścittaṁ [yasmin] kāle vijñānotpattiheturbhavati| tadanantaraṁ vedanādayo dharmā utpadyante| ṣaṭhṣaṭkasūtre'pyuktaṁ tasmin samaye sparśaṁ iti| idameva yuktam| na vayaṁ svīkurmaḥ sparśo'yaṁ dvividha iti| sarvatroktaṁ trayāṇāṁ sannipātaḥ sparśa iti| sparśadvevidhyasūtraṁ sadapi dharmalakṣaṇavirodhādupekṣyam| ata udāhṛtasūtramahetuḥ| yadi sparśo bhidyate jalatejovat| tadā kāritramapi bhidyeta| na tu dṛśyate pratyekaṁ kāritrabhedaḥ| ato jñāyate sa sparśo na tribhyo bhidyata iti|
kiñca yadi sparśaścaitasikadharmaḥ tadā anyebhyaścaitasikebhyo bhidyeta| kasmāt| sparśaścaitasikānāṁ pratyayaḥ| nahi sparśaḥ sparśasya pratyayo bhavati| utpattibhedānna caitasika dharmaḥ| (pṛ) sparśaviśeṣāt sparśapratyayā ścaitasikā iti| na sparśapratyayaḥ sparśaḥ| yathā vedanāpratyayā tṛṣṇā na tṛṣṇāpratyayā vedanā| (u) sparśasya kiṁ viśeṣalakṣaṇaṁ yadanyacaitasikānāṁ noktaṁ syāt| na vastuto'bhidhīyamānamasti| ato'hetuḥ| vedanā''dyakālīnā tṛṣṇā'nantarakālīnā iti vedanāpratyayā tṛṣṇā na tu tṛṣṇāpratyayā vedanā| yadi sparśo vyatiriktadharmaḥ| tallakṣaṇaṁ vaktavyam| na tūcyata iti jñātavyaṁ nāsti vibhinnaḥ [sparśa] iti| bhagavān vaidharmye'pi sparśākhyāmāha| yathāha yo duḥkhopaghātaḥ sa āgatya janakāyaṁ spṛśatīti| āha ca sukhavedanāspṛṣṭena na pramattavyam| na duḥkhavedanāspṛṣṭena vidveṣṭavyam| asyāṁ vedanāyāṁ sparśa iti saṁjñāmāha| bhagavān sūcīlomaṁ yakṣamāha-tava saṁsparśaḥ pāpaka iti kāyamapanayāmi iti| yathā loke vadanti sukha uṣṇasaṁsparśa iti| tathā sparśāhāramapyāhuḥ| pāṇisparśa iti ca vadanti| ataḥ sarvatra kāyavijñānavijñeye vastuni sparśasaṁjñocyate|
anyatracoktaṁ-andho na rūpaṁ spṛśati| rūpādyālambaneṣu sparśasaṁjñāñca vakti| iti| tatsparśavyavahārasyāniyatatvānnāsti ca caitasikadharmaḥ pṛthak| yaducyate caitasikaṁ, tatsparśalakṣaṇaviruddham| kasmāt| bhagavānāha-trayāṇāṁ sannipātaḥ sparśa iti| ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti| yo dharmaḥ kāyagataḥ sa sparśa ityucyate| yat vedanādīnāṁ caitasikānāṁ hetukriyāṁ prayacchati tasmin samaye sparśa iti nāma pradīyate||
sparśavargaḥ pañcāśītitamaḥ|
86 manaskāravargaḥ
cittasyābhogo manaskāraḥ| sa manaskāra ābhogalakṣaṇaḥ| ataḥ pratimanaskāraṁ vibhinnaṁ cittamutpadyate| vadanti ca manaskāralakṣaṇaṁ vastavadhāraṇakṛditi| yathoktaṁ sūtreyadi cakṣurādhyātmikamāyatanamanupahataṁ bhavati| rūpaṁ nāhyamāyatanaṁ purovarti bhavati| cittāntarotpādakamanaskāraśca nāsti| tadā na cakṣurvijñānamutpadyata iti|
(pṛ) kiṁ vijñānānāṁ jñānaṁ sarvaṁ manaskārabalenotpadyate kiṁ vā na| (u) na| kasmāt| vijñānānāṁ jñānotpādo naikāntikaḥ| kadācidābhogabalenotpadyate yathā prabalarāgādivarjitānām| kadācidindriyabalādutpadyate yathālokacakṣuṣkaḥ kaṇamṛju parīkṣate| kadācidālambanabalādutpadyate yathā dūrataḥ pradīpaṁ paśyan tasya kampaṁ paśyati| kadācitkuśalamabhyāsādutpadyate yathā śilpakarmādi| kadācitsatyagrahalakṣaṇenotpadyate| yathā rūpādhyavasāyaḥ| kadāciddharmasvarūpata utpadyate yathā kalpāvasāne dhyānam| yadācitkālenotpadyate yathālpāyuṣkānāṁ satvānāmakuśalaṁ cittam| kadācidupapattyāyatanata utpadyate yathā gavājādīnāṁ cittam| kadācitkāyabalāt utpadyate yathā strīpuruṣādīnāṁ cittam| kadācidvayoviśeṣādutpadyate yathā bālādīnāṁ cittam| kadācitklamathatandribhyāmutpadyate| kadācitkarmabalādutpadyate yathā kāmānāṁ vedanā| kadācitsamādhibalādutpadyate yathaikatra pratibaddhacitto vijñāne prakarṣaṁ prajānāti| kadācitsamādhiniyamādutpadyate yathā'nāvaraṇamārgānantaraṁ vimucyate| kadācicciranirvedādutpadyate yathā kaṭurasanirviṇṇo madhurasamabhilaṣati| kadācidabhirucivaśādutpadyate yathā rūpādīn prati| kadācidrūpadarśanābhilaṣitasya na śabdaśravaṇe tṛptirbhavati| tathā nīlādāvapi| saukumāryādutpadyate yathā lomākṣigataṁ sat cittasya duḥkhajanakaṁ nānyatra gatam| kadācidduḥkhamanādutpadyate yathāpagatākṣirujā'nnamāsvādyate| kadācidāvaraṇāpagamādutpadyate yathā kāmādyapagame taddoṣān prajānāti| kadācitkramaśa utpadyate| yathā avaraṁ pratītya madhyamamutpadyate| madhyamaṁ pratītyottamam| kadācitsarvata-utpadyate|
(pṛ) yadi sarvavijñānānāṁ jñānaṁ kramalakṣaṇam| kasmāducyate cittāntarajanakamanaskāro nāsti [pṛthaka] iti| (u) tīrthikānāṁ kṛta [ucyate]| tīrthikā hi vadanti ātmamanoyogādvijñānajñānamutpadyata iti| tadvyavahāradūṣaṇāya pradarśayati vijñānajñānāni samanantarapratyayānubandhīnīti| ata evamāha-kasyacit cittāntarajanakamanaskāre'sati vijñānaṁ notpadyata iti| kasmāt| samanantarapratyayatvāttu vijñānajñānamekaikaṁ pratītyotpadyate| tadyathā vṛkṣaṁ chittvā'tha pātayati| pūrvamuktaṁ-vijñānāni naikakālikānīti| hetupratyayavaśādvijñānānāṁ jñānamaikaikaṁ krameṇodyate| vijñānadharmāḥ kramikāḥ syuḥ| nātmamanoyogāpekṣiṇaḥ| yathā bāhyavastūni aṅkurakāṇḍanālapatrapuṣpaphalāni kramikāni bhavanti| tathā''dhyātmikadharmā api| vijñānajñānamaikaikaṁ kramikaṁ bhavati|
samyak mithyeti manaskāro dvividhaḥ| samyagiti yat yoniśo [manaskāraḥ]| yathā vadanti samyak praśnaḥ samyag dūṣaṇaṁ, dūṣaṇapraśnayoridaṁ sayukti samādhānamiti| dharmāṇāmanityatādi pāramārthikapraśnaḥ samyagityucyate| sādhyasādhanānuvidhānañca samyagityucyate| ato jñāyate yuktayanuyāyimanaskāraḥ tattvamanaskāra ityādayaḥ samyaṅ manaskārāḥ| yathāpudgalaṁ yathākālaṁ manaskāraśca samyaṅ manaskāraḥ| yathā kāmabahulasyāśubhabhāvanā samyaṅmanaskāraḥ| citte'balīne vyutthānalakṣaṇaṁ smayaṅmanaskāraḥ| etadviparītaṁ mithyāmanaskāraḥ| samyaṅmanaskāraḥ sarvaguṇān sampādayati| mithyāmanaskāraḥ sarvakleśānutthāpayati|
manaskāravargaḥ ṣaḍaśītitamaḥ|
87 chandavargaḥ
sābhilāṣaṁ cittaṁ chandaityucyate| kasmāt| sūtramāha kāmacchanda iti| kāmān chandayatīti kāmacchandaḥ| uktañca sūtre-chando dharmamūlam iti| chanda-prārthanayā sarvadharmānāpnotīti dharmamūlamityucyate| kiñcāha-yadi bhikṣavo mama śāsane tīvracchandā [vartadhve]| tada mama śāsanaṁ suciraṁ tiṣṭhet iti| yaccittaikatānatvenābhilaṣyate| tattīvracchanda ityucyate| ṛddhipāde coktam-chandasamādhiḥ vīryasamādhiḥ cittasamādhirmīmāṁsāsamādhiriti| yaccittenābhilaṣyate sa chandaḥ| ayaṁ vīryasahakāriṇā prajñāsamādhiṁ sañcinotītyebhyaścaturbhyo'bhilaṣitamṛddhyaṅgamiti nāmabhāg bhavati| āha ca-tvaṁ vihāyasā gamanaṁ chandayasi iti| tenakhalu samayena sa bhikṣuḥ pūrvaṁ svādhyāyabahulo viharati| so'pareṇa samayenālpotsukastūṣṇīṁbhūtaḥ kaṣāyayati| atha khalu tasminvanaṣaṇḍe adhivasantī devatā tasya bhikṣordharmaśṛṇvantī yena sa bhikṣuḥ tenopasaṅkrāntaḥ| upasaṅkramya taṁ bhikṣuṁ gāthayā'dhyabhāṣata|
kasmāt dharmapadāni tvaṁ bhikṣurnādhyepi bhikṣubhiḥ sukhaṁ vasan|
śrutvā ca dharmaṁ labhate prasādaṁ dṛṣṭe ca dharme labhate praśaṁsām|| iti|
abhut pūrvaṁ dharmapadeṣu chando yāvadvirāgeṇa samāgato'smi|
yato virāgeṇa samāgato'smi yatkiñcidṛṣṭaṁ śrutaṁ vā mataṁ vā|
ājñāya nikṣepaṇamāhuḥ santa iti|
ato jñāyate'bhilaṣitaṁ chanda iti| abhilaṣitaṁ pratītya kāmeṣuchanda iti kāmacchandaḥ|
chandavargaḥ saptāśītitamaḥ|
88 prītivargaḥ
abhīpsite cittābhiratiḥ prītiḥ| yathoktaṁ-sattvā dhātulakṣaṇenākuśalaprītyā akuśalānuyāyinaḥ| kuśalena kuśalapriyāḥ itīyaṁ prītirityucyate| (pṛ) na dhātuḥ prītirbhavati| kasmāt| bhagavān yat sattvānāṁ nānādhātūn prajānāti tat dhātujñānabalam| yat nānādhimuktīḥ prajānāti tadadhimuktijñānabalam| ato dhātuḥ prītiśca (adhimuktiḥ) vibhinnetiḥ| (u) cirakālābhyāsopacitaṁ cittaṁ dhāturityucyate| yathādhātuca prītirutpadyate| ataścirakālamupacitaṁ cittajñānaṁ dhātujñānabalam| yathādhātusamutpannā prītiriti jñānam adhimuktijñānabalamiti| ata āha-sattvānāṁ yathādhātu santānamanuvartata iti| cirasañcitākuśalacittasyākuśale parā prītirbhavati| cirasañcitakuśalacittasya kuśale prītisukham| śītārtasyoṣṇe prītirbhavatīdaṁ dṛṣṭahetukaṁ na dhātujam| ityayaṁ dhātoḥ prīteḥ pravibhāgaḥ||
pritivargo'ṣṭāśītitamaḥ|
89 śraddhāvargaḥ
[cittasya] viṣayasamādhiḥ śraddhālakṣaṇam| (pṛ) nanu niyatasamādhirayaṁ prajñālakṣaṇam| niyatasamādhiḥ prahīṇavicikitsasya bhavatīti prajñālakṣaṇam| (u) dharmaṁ svayamadṛṣṭvā āryopadeśavaśāllabdhaścetasaḥ prasādaḥ śraddhetyucyate| (pṛ) tathā cet svayaṁ dharmadarśinaḥ śraddhā na syāt| (u) satyamevam| arhannaśraddhāvān bhavati| yathoktaṁ dharmapade-
aśraddhaścākṛtajñaśca sandhicchedaśca yo naraḥ|
[hatāvakāśo vāntāśaḥ] sa vai uttamapūruṣaḥ|| iti|
kiñcoktaṁ sūtre- ahaṁ bhagavan asmin vastuni yathā bhagavadvacanaṁ śraddhadha iti| yat svayaṁ dharadarśinaścittaṁ prasīdati| sā ['pi] śraddhetyucyate| pūrvaṁ dharmaṁ śrutvā paścātkāyena sākṣātkaroti| tasyeyaṁ cintā bhavati sa dharmaḥ paramārthasatyo na mṛṣeti, cittañca prasīdati| sā śraddhā caturṣuavetyaprasādeṣvantargatā| tadyathā rogī pūrvaṁ bhiṣagvacane śraddadhāna auṣadhamupasevya rogānmuktaḥ paścāttasmin bhiṣaji prasannacitto bhavati| sā śraddhetyucyate|
śraddheyaṁ dvividhā mohajā jñānajeti| mohajā yat kuśalākuśalamacintayataḥ pūraṇādyasadācāryeṣūtpadyamānaścittaprasādaḥ| jñānajā yathā caturṣu [avetya] prasādeṣu buddhādiṣu cittaprasādaḥ| sā tridhā vibhaktā kuśalā akuśalā avyākṛtā ceti| (pṛ) akuśalā śraddhā kleśamahābhūmigataiva āśrāddhya dharmaḥ| neyaṁ śraddhā bhavati| (u) nāyamāśrāddhyadharmaḥ| śraddhā ca prasādalakṣaṇā| akuśalā śraddhā'pi prasādalakṣaṇaiva| tathā no cet akuśalā vedanā vedanā na syāt| na ca tadyujyate vastutaḥ| tatastridhaiva vibhaktā| yā śraddhā indriyeṣu gaṇitā vimuktyanugāminī saptatriṁśabdodhipakṣikeṣu gatā sā niyamena kuśalaiva|
śraddhāvarga ekonanavatitamaḥ|
90 vyavasāyavargaḥ
cetaso'bhyutsāho vyavasāya ityucyate| sadānyadharmānniśrayate manaskāraṁ vā samādhiṁ vā| tatrāmyutsāhaḥ sadā cittaikāgratāsamudācāraḥ sa vyavasāya ityucyate| trividho vyavasāyaḥ kuśalo'kuśalo'vyākṛta iti| yat caturṣu samyakpradhāneṣu antargataḥ sa kuśalaḥ| anyo'kuśalaḥ| yogī yo'kuśalānāmādīnave kuśalānāmaniśaṁse ca śraddhadhate | tasya paścādutpadyate vyavasāyo'kuśalānāṁ prahāṇāya kuśalānāṁ samādānāya| ataḥ śraddhendriyasamanantaraṁ vīryendriyamucyate| kuśadharmagato vyavasāyo vīryamityākhyāyate| sarvahitānāṁ mūlaṁ karoti| tadvyavasāyasahakāratayā manaskārādayo dharmā mahāphalaprāpakā bhavanti| yathā dahanaḥ samīraṇapratilabdhaḥ sarvān dahati||
vyavasāyavargo navatitamaḥ|
91 smṛtivargaḥ
anubhūtapūrvasya jñānaṁ smṛtiḥ| yathoktaṁ sūtre- yat ciraviprakṛṣṭānubhūtaṁ smarati na pramuṣati sā smṛtirityucyate|
(pṛ) sā smṛtistrayadhvartinī| kasmāt| uktaṁ hisūtre smṛtiṁ sarvārthikāṁ [vadāmī] ti| sā smṛtiḥ catuḥsmṛtyupasthānagatā| catvāri smṛtyupasthānāni trayadhvālambanāni ca| kasmātpunaratītamātrālambaneti| (u) tadvacanaṁ sarvakālena bhavati| na tu tryadhvā bhavati| yasmin samaye cittamuddhataṁ bhavati| tadā smṛtirubhayatrānugā| sā sarvatragetyucyate| yaduktaṁ bhavatā catvāri smṛtyupasthānāni tryadhvālambanānīti| tatra pratyutpannā prajñaiva na tu smṛtiḥ| atastathāgato [yadā] pūrvaṁ smṛtināmnā vimuktimuktavān tadā tāmeva prajñetyavocat|
(pū) kathaṁ vijñānāntareṇānubhūtaṁ vijñānāntaraṁ smarati| (u) smṛterdharmaṁ evaṁ yat svasantāne yo dharmaḥ [pūrva] mutpannaniruddhaḥ tameva [svasantānikaṁ] viprakṛṣṭaṁ vijñānāntaramālambata iti| jñānānāṁ vijñānadharmaśca tathā yat vijñānāntarānumūtaṁ vijñānāntaraṁ vijānātīti| yathā cakṣurvijñānena vijñātaṁ rūpaṁ manovijñānaṁ vijānāti| anyapudgalenānubhūtamanyaḥ pudgalo vijānāti| yathāryapudgalā yāvatpūrvanivāse dehāntarānubhūtaṁ smṛtibalādvijānānti| (pū) yadi pūrvānubhūtasya jñānaṁ smṛtiriti| ādhunikavijñaptyādidharmāḥ smṛtayaḥ syuḥ| kasmāt| taddharmāṇāmapi pūrvānubhūtopavicārarūpatvāt| (u) vijñaptyādidharmā api smṛtaya ityucyante| yathā bhagavān salyakaṁ nāthaputramavocat pūrvaṁ manasi kṛtvā vyākuruṣva iti| āha ca pūrvānubhuktasukhasmaraṇe kleśa āvirbhavatīti| ato vijñaptyādidharmā api pūrvavastvanusmaraṇarūpā smṛtaya ityucyante| smṛtiriyaṁ gṛhītalakṣaṇājjātā| yasmin dharme gṛhītalakṣaṇamasti| tatra smṛtirbhavati nānyathā|
samādhiḥ prajñā ca samādhivarge prajñāvarge ca vakṣyate||
smṛtivarga ekanavatitamaḥ|
92 vitarkavicāravargaḥ
yat cittaṁ vyagraṁ muharmuhurālambhakaṁ sa vitarkaḥ| samāhitacittasyāpyasti audārikatā sūkṣmatā| [tatra yat] audārikaṁ sa vitarkaḥ| sūkṣmasamādhānābhāvādaudārikaṁ cittamityucyate| yathoktaṁ sūtre-bhagavānāha-savitarkaṁ savicāraṁ prathamadhyānamupasampadya viharāmīti| ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṁ bhavati| yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ| imau dvau traidhātukau| cittasyaudārikasūkṣmalakṣaṇatvāt| vyagraṁ vikṣiptaṁ cittaṁ vitarkavicārau bhavataḥ| tallakṣaṇatvāt sarvatra syātām| apratyakṣaṁ vastu anumityā jñāyate| evaṁ syānnaivaṁ syādityabhyūho vitarkaḥ| ato'pratyakṣavastuno'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṁ kathayāmaḥ| nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate| ayaṁ tridhājñātaḥ| mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ| samyagvitarkaḥ yadapratilabdhaṁ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate| iyaṁ kṣāntirityucyate| evamanyamārgeṇānuyāyi anumitijñānaṁ samyagvitarkaḥ| tatra yat saṁzñānusmaraṇavikalpāpoḍhaṁ tat pratyakṣamityucyate| tasminneva vitarke anena hetunā evaṁ bhavati anena hetunā naivaṁ bhavati iti cintanā vicāraṇā vā sa vicāraḥ|
(pṛ) kecidāhuḥ-vitarkavicārāvekāgratāntargatāviti| kathamidam| (u) maivam| kasmāt| uktaṁ khalu bhavadbhirghaṇṭātāḍanadṛṣṭāntaḥ| ādyaśabda [samo] vitarkaḥ| anyaśabda [samo] vicāraḥ| taraṅgadṛṣṭāntaśca [uktaḥ]| ya audārikaḥ [tatsamo] vitarkaḥ| yaḥ sūkṣmaḥ [tatsamo] vicāraḥ| kāladeśabhedānna cittaikāgratā syāt| nirvikalpakatvātpañca vijñānāni na savitarkavicāralakṣaṇāni bhavanti||
vitarkavicāravargo dvinavatitamaḥ|
93 anyacaitasikavargaḥ
yat kuśalasyānācaraṇaṁ mithyācaraṇaṁ vā sa pramādaḥ| na pramādākhyo'nya ekadharmo'sti| tasmin samaye cittasamudācāraḥ pramādaḥ ityucyate| tadviparīto'pramādaḥ| yaḥ kuśalaścittasamudācāro'pramādādanyaḥ so'pi dharmāntaram| akuśalānugataṁ cittaṁ pramādaḥ| kuśalānugatantu apramādaḥ|
kuśalamūlamiti alobho'dveṣo'mohaḥ| yoniśomanaskārāśiraskā'nāsaktiralobhaḥ| maitrīkaruṇāśiraskaḥ krodhānutpādo'dveṣaḥ| samyadgarśanaśirasko'bhrānto'viparyayaḥ amohaḥ| alobho nāma nāstyekaṁ dharmāntaram|
kecidāhuḥ lobhābhāvo'lobha iti| na yuktamidam| kasmāt| lobhābhāvo'bhāvadharmaḥ| kathamabhāvo dharmasya hetuḥ| adveṣāmohāvapyevam| tatrāyāṇāmakuśalamūlānāṁ viparītāni trīṇi kuśalamūlānyucyante| madamānādayo'pyakuśalamūlāni syuḥ| saṁkṣepatastrīṇyevākuśalamūlānyuktāni| vakṣyante cākuśalavarge|
avyākṛtamūlamiti| kecidvadanti-catvāryavyākṛtamūlāni-tṛṣṇā dṛṣṭiḥ mānamavidyeti| [anye] kecidāhuḥ trīṇi tṛṣṇā avidyā prajñā iti| naitadbhagavatoktam| avyākṛtānugaṁ cittaṁ yaddhetujaṁ sa heturavyākṛtamūlaṁ bhavati| kāyavākkarmaṇī prāyo'vyākṛtānuge iti cittamutpadyate| avyākṛtacittamavyākṛtamūlamityucyate|
cittasamācaraṇakāle yat kāyaścittaṁ dauṣṭhalyavigataṁ praśāntaṁ bhavati| tasmin samaye praśrabdhirityucyate|
nānāvastuṣu citta [samācaraṇa] kāle upekṣetyucyate| yat vedanāsu anabhijñā cittasamācaraṇaṁ sopekṣā| dhyāneṣu yat sukhaduḥkhaviviktaṁ vimuktiparāyaṇaṁ cittasamācaraṇaṁ sopekṣā| saptabodhyaṅgeṣu alīnamakampasamatādi yaccittasamācaraṇaṁ sopekṣā| prītidaurmanasyavinirmuktaṁ samatādipratilabdhaṁ cittamupekṣā| caturṣu apramāṇeṣu vairamaitravigataṁ cittamupekṣā| evaṁ nānādharmāṇāṁ virodhāccaitasikānāṁ viśeṣo'pramāṇaḥ||
anyacaitasikavargastrinavatitamaḥ|
94 viprayuktasaṁskāravargaḥ
cittaviprayuktasaṁskārāḥ yaduta prāptiḥ, aprāptiḥ asaṁjñisamāpattiḥ nirodhasamāpattiḥ āsaṁjñikaṁ jīvitendriyaṁ jātiḥ vyayaḥ sthitiḥ anyathātvaṁ jarā maraṇaṁ nāmakāyaḥ padakāyo vyañjanakāyaḥ pṛthagjanatvaṁ ityādayaḥ|
prāptiriti| sattvānāṁ kṛte dharmāṇāṁ samanvāgamaḥ prāptiḥ| pratyutpannādhvani pañcaskandhasamanvāgataḥ sattvaḥ prāpta ityucyate| atītādhvani yāni kuśalākuśalakarmāṇi ananubhūtavipākāni| taddharmasamanvāgataḥ sattvaḥ| yathoktaṁ sūtre-kuśaladharmasamanvāgato'kuśaladharmasamanvāgataśca pudgala iti| (pṛ) kecidāhuḥ-atītakuśalākuśalakāyavākkarmasamanvāgataḥ| yathā pravrajitaḥ atītaśīlasaṁvarasamanvāgata iti| kathamidam| (u) sarveṣāṁ samanvāgamaḥ| kasmāt| uktaṁ hi sūtre yaḥ puṇyaṁ pāpañca karoti| tasya tadvidyamānameva| tat dvayaṁ tatkāyamanupatati rūpānupāticchāyāvat iti| kiñcoktaṁ sūtre-mṛtasya puṇyaṁ na praṇaśyati yaduta phalaprāpakameva| yadasamanvāgataṁ puṇyapāpaṁ karma na tatphalaprāpakam| tāni karmāṇi naśyanti| iti|
(pṛ) atītasaṁvarasya na samanvāgamaḥ syāt| kasmāt| bhavatoktam atītadharmo niruddhaḥ| anāgato'vidyamāna iti| pratyutpannaśca na sadā kuśalacittavattve kṣamaḥ| kathaṁ śīlasaṁvarasamanvāgataḥ syāt| (u) puruṣaḥ pratyutpannena saṁvareṇa samanvāgato nātītena| yathā pratyutpannakliṣṭāt kliṣṭam, tathā pratyutpannaśīlāt śīlaṁ bhavati| nātītāt| [yaḥ] pūrvaṁ svīkṛtyāparityaktavān [saḥ] atītasamanvāgata ityucyate|
(pṛ) ābhidharmikā āhuḥ sattvā anāgatādhvanīnakuśalākuśalacittasamanvāgatā iti| tatkathamidam| (u) na samanvāgatāḥ| kasmāt| akṛtābhyāgamāt| ato'nāgatāsamanvāgamaḥ prāptirityucyate| na cāsti prāptyākhyaḥ pṛthakcittaviprayuktadharmaḥ| tadviparitā'prāptirapi nāsti pṛthakcittaviprayuktadharmaḥ|
asaṁjñisamāpattirityayaṁ samāpattidharmo nāsti| kasmāt| na hi nirudhyante pṛthagjanānāṁ cittacaitasikadharmā iti paścādvakṣyate| cittacaitasikānāṁ sūkṣmatayā duravabodhāt asaṁjñīti nāma| āsaṁjñikamapyevam| nirodhasamāpattiriti| cittanirodhe samudācārābhāvānnirodhasamāpattiriti nāma| sa ca nāsti dharmāntaram| nirvāṇavat| jīvitendriyamiti| karmapratyayaḥ pañcaskandhasantāno jīvitamityucyate| jīvitañca karmaṇo mūlamiti jīvitendriyamityucyate| jātiriti| pañcaskandhānāṁ pratyutpannādhvā jātiḥ| pratyutpannādhvaparityāgo vyayaḥ| santanyamānatvaṁ sthitiḥ| sthitipariṇāmo'nyathātvam| na santi pṛthakjātivyayādayo dharmāḥ| bhagavataḥ śāsanaṁ gabhīraṁ yatpratyayānāṁ sāmagryā dharmā utpadyanta iti| ato nāsti kaściddharmo dharmāntarasyotpādakaḥ| uktaṁ hi-cakṣūrūpādayaścakṣurvijñānasya pratyayā iti| na tatroktaṁ jātirastīti| ato nāsti jātirityanavadyam|
kiñca vadanti jātyādayo dharmā ekakālīnā iti| ya ekakālīnaḥ sa niruddha eva| tatra jātyādayaḥ kimarthā iti vicārayitavyam| dvādaśanidāne ca bhagavān svayamāha jāterartham| yā teṣāṁ teṣāṁ sattvānāṁ tasmin tasmin [sattvanikāye] jātiḥ skandhānāṁ pratilābhaḥ....... [sā jātiḥ] iti| ataḥ pratyutpannādhvani skandhānāmādyalābho jātiḥ| āha ca-skandhānāṁ cyutirantahāṇirmaraṇamiti| āha ca-skandhānāṁ jīrṇatā bhugnatā jareti| [ato] na pṛthak sto jarāmaraṇadharmau|
nāmakāya iti| vyañjanebhya utpannaṁ nāma yathā vadanti devadatta iti| yathāvyañjanamarthasādhanaṁ padam| vyañjanāni akṣarāṇi| kecidāhuḥ-nāmapadavyañjanakāyāścitaviprayuktasaṁskārā iti| tadayuktam| dharmā ime vāksvabhāvā dharmāyatanasaṁgṛhītāḥ|
(pṛ) asti pṛthakagjanatvaṁ nāma cittaviprayuktasaṁskāra iti| [kecidvadanti]| kathamidam| (u) na pṛthagjanatvaṁ puthagjanādanyat| yadyasti tadanyat| anye ghaṭatvādayo'pyanubhūyeran| saṁkhyāpariṇāmaikatvapṛthaktvasaṁyogavibhāgaparatvāparatvādayo dharmāḥ pṛthak syuḥ| tīrthikānāṁ hi sūtreṣūktaṁ-anyo ghaṭo'nyat ghaṭatvam| ghaṭatvaṁ pratītya jñāyate'yaṁ ghaṭa iti| rūpamanyat rūpatvamanyat iti| tadayuktam| kasmāt| tattvaṁ tatsvabhāvaḥ| yadi bravīṣi pṛthagjanatvamanyaditi| tadā rūpaṁ svabhāvaṁ vinā syāt, rūpatvāpekṣitvāt| tattu na yujyate| ato gabhīramananuvicintya vavīṣi-asti pṛthagjanatvaṁ pṛthagiti|
ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti santi pṛthakagjanatvādayo dharmāḥ pṛthagiti| anya ābhidharmikā api vadanti| santi pṛthak tathatābhūtakoṭipratītyasamutpādādayo'saṁskṛtadharmā iti| ato gabhīramimaṁ nayamanuvicintyamā rutamanuvartadhvam||
viprayuktasaṁskāravargaścaturnavatitamaḥ
[iti] duḥkhasatyaskandhaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5159