Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vividharaśminiḥsaraṇaṁ pañcamaṁ prakaraṇam

vividharaśminiḥsaraṇaṁ pañcamaṁ prakaraṇam

Parallel Devanagari Version: 
विविधरश्मिनिःसरणं पञ्चमं प्रकरणम् [1]

vividharaśminiḥsaraṇaṁ pañcamaṁ prakaraṇam |

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kīdṛśī bhagavaṁstvayā guṇodbhāvanā avalokiteśvarasya śrutā? bhagavānāha–yadā sarvadevā nāgā yakṣā gandharvā rākṣasā asurā maruto garūḍā gandharvāḥ kinnarā mahoragā manuṣyāḥ saṁnipatitāḥ saṁniṣaṇṇā abhūvan, tadā bhagavān | mahāsaṁnipātaṁ dṛṣṭvā tāsāṁ parṣadāṁ madhye dharmasāṁkathyaṁ kartumārabdhaḥ | tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma | tadyathā–nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma | niścaritvā ca daśadigvidikṣu sarvān lokān dhātunavabhāsya punarevāgatya taṁ śikhinaṁ bhagavantaṁ triḥpradakṣiṇīkṛtya bhagavato mukhadvāre praviṣṭāḥ ||

iti vividharaśminiḥsaraṇaṁ nāma pañcamaṁ prakaraṇam |

samāpto'yaṁ sarvanīvaraṇāviṣkambhisaṁvādo nāma prathamaḥ kāṇḍaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4313

Links:
[1] http://dsbc.uwest.edu/node/4337