The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
anāthapiṇḍada iti 39|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| atha bhagavānpūrvānhe nivāsya pātracīvaramādāya śrāvastyāṁ piṇḍāya prāvikṣat| yāvadanupūrveṇa cañcūryamāṇo rājamārgamavatīrṇaḥ| tatra ca rājamārge 'nyatamo brāhmaṇo 'bhyāgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punaḥ suciraṁ nirīkṣya pṛthivyāṁ lekhāṁ nikṛṣya bhagavattamuvāca| bho gautama na tāvaddutte lekhā laṅghayitavyā yāvanme yañca purāṇaśatāni nānuprayacchasīti|| tato bhagavānkarmaṇāmavipraṇāśasaṁdarśanārthamadattādānavairamaṇyārthaṁ ca indrakīla iva tasminpradeśe sthitaḥ||
eṣa ca śabdaḥ śrāvastyāṁ samattato visṛtaḥ yathā kila bhagavānnājamārge 'nyatamena brāhmaṇena pañcānāṁ purāṇaśatānāmarthe vidhārita iti| tato rājā prasenajitkauśalaḥ sahaśravaṇadevāmātyagaṇaparivṛto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavattamidamavocat| gacchatu bhagavānahaṁ pradāsyāmīti|| bhagavānāha| na mahārāja tvayaitāni dātavyānyapi tvanyenaitāni dātavyānīti|| tathā viśākhā mṛgāramātā riṣidattapurāṇau sthapatī śakrabrahmādayo devā vaiśravaṇaprabhṛtayaścatvāro lokapālā hiraṇyasuvarṇamupādāya bhagavattamupasṛptāḥ| tānapi bhagavānuvāca na bhavadbhiretāni dātavyānīti|| yāvadanāthapiṇḍadena gṛhapatinā śrutam| sa hiraṇyasuvarṇasya helāṁ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavattamupagato bhagavannidaṁ pratigṛhyatāmiti|| bhagavānāha| gṛhapate tvayā etāni dātavyāni dīyatāṁ brāhmaṇāyeti|| tato 'nāthapiṇḍadena gṛhapatinā sā suvarṇahelā brāhmaṇāya dattā||
bhikṣavaḥ saṁśayajātāḥ sarājikā ca parṣatsarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena brāhmaṇena bhagavānvidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ kutaśca prabhṛti bhagavānasmai dhārayata iti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye| [tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu avaśyaṁbhāvīni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām|| ]
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati| ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputrakamiva rājyaṁ pālayati|| tasya jyeṣṭhaḥ kumāro yuvarājaḥ| so 'pareṇa samayena vasattakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśūkraśārikākokilajīvañjīvikanirghoṣite vanaṣaṇḍe 'mātyaputraparivṛtaḥ krīḍati ramate| vayasyo 'mātyaputraḥ vayasyaḥ| so 'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān| tato 'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ| rājaputraścāsya pratibhūravasthitaḥ|* * * * * * *
* * * *tena me saṁsāre 'nattaṁ bhogavyamanamanubhūtamidānīmapyabhisaṁbuddhabodhiranena bādhitaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīyo 'dattadānasya ca prahāṇāya vyāpattavyaṁ yathā evaṁvidhā doṣāstasya| evaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5745