Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śīlaskandhanirdeśaparivartaḥ

śīlaskandhanirdeśaparivartaḥ

Parallel Devanagari Version: 
शीलस्कन्धनिर्देशपरिवर्तः [1]

śīlaskandhanirdeśaparivartaḥ |

tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṁ sukhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṁjñā upasthāpayitavyā ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo

hitaiṣicitto vicarati cārikāyām |

kṣipraṁ sa gatvā abhiratibuddhakṣetraṁ

kṣāntiṁṁ labhitvā bhaviṣyati dharmarājaḥ || 1 ||

tasmāt samagrā bhavatha aduṣṭacittāḥ

sarve ca bhogā satata manāpakārī |

dṛṣṭvā ca buddhān śirighana aprameyān

bodhiṁ spṛśitvā bhaviṣyatha dharmasvāmī || 2 ||

tasmācchruṇitvā ima vara ānuśaṁsān

dṛṣṭā ca bhikṣūn parama suśīlavantā |

niḥśāṭhiyeno vidu sada sevitavyāḥ

samādhiptāptā bhaviṣyatha nocireṇa || 3 ||

sacennidhānāparimitāpramāṇa

pūrṇā bhaveyu maṇiratanebhi saptaiḥ |

tathaiva bhūyo ratanavarāṇa pūrṇāḥ

kṣetrā bhaveyurvālikagaṅgatulyāḥ || 4 ||

dānādhimukto bhaviya sa bodhisattva

ekaika rātriṁdivamiha dānu dadyāt |

evaṁ dadan so bahuvidha kalpakoṭīḥ

no viṣṭhitaḥ syād vālika gaṅgatulyāḥ || 5 ||

yaśco samādhiṁ imumiha bodhisattvo

śrutvāna dhāreta sugatavarāṇa gañjam |

yaḥ puṇyaskandho bhavati gṛhītu teno

tat sarvadānaṁ kalamapi nānubhoti || 6 ||

eṣo varo anupama puṇyaskandho

jñānasya kośa aparimitākaropama |

śrāddho naro yo imu ānulomikaṁ

dhāreyya agraṁ imu virajaṁ samādhim || 7 ||

dhāreyya eta viraja samādhi śānta

mahādhano bhavati sa bodhisattvaḥ |

mahāsamudro bahuvidharatanasya ākaro

na tasya puṇyasya pramāṇamasti || 8 ||

varehi dharmehi acintiyehi

saṁbṛhito vuccati bodhisattvaḥ |

na tasya bodhāya kadāci saṁśayo

ya uddiśeyāti imaḥ samādhim || 9 ||

saṁsthāpya lokācariyaṁ vināyakaṁ

buddhaṁ mahākāruṇikaṁ svayaṁbhuvam |

yaḥ puṇyaskandhena vareṇupeto

acintiyo yasya pramāṇu nāsti || 10 ||

na uttaro tasya ca sattva kaścit

mahāsahasrāya kadāci vidyate |

yaḥ puṇyaskandhena samo bhaveta

jñānena vāsādṛśācintiyena || 11 ||

anyatra yaḥ śrutva samādhimetaṁ

dhāreyya vāceyya paryāpuṇeyyā |

paryeṣamāṇo'tula budhabodhiṁ

na tasya jñānena samo bhaveta || 12 ||

sacet kumārā siya ayu dharmarūpa

yaḥ puṇyaskandho upacitu tena bhoti |

dhāratu vācetu imaṁ samādhiṁ

na so viceyyā iha pṛthulokadhātuṣu || 13 ||

tasmāt kumāreha ya bodhisattvo

ākāṅkṣate pūjitu sarvabuddhān |

asaṅganirdeśapadārthakovido

atīta utpanna tathāgatāṁśca

dhāretu vācetu imaṁ samādhim || 14 ||

eṣā hi sā bodhi tathāgatānāṁ

śraddhehi mahyaṁ vacanaṁ kumārāḥ |

na bhāṣate vācamṛṣāṁ tathāgato

na hīdṛśāḥ sattva mṛṣāṁ vadanti || 15 ||

yasmin mayā śodhitu ātmagrāho

itaḥ pure kalpaśatānacintiyān |

śreṣṭhā carantena pi bodhicārikāṁ

paryeṣamāṇena imāṁ samādhim || 16 ||

tasmādimaṁ śrutva atha dharmagañjaṁ

yaḥ sūtrakoṭīnayutāna āgamaḥ |

yaḥ puṇyaskandho vipulo acintiyo

yeno laghuṁ budhyati buddhajñānam || 17 ||

sarveṣa sūtrāṇidamagrasūtra-

macintiyasyo kuśalasya ākaram |

paryantu dharmāṇa na teṣa labhyate

yāṁ so sadā nirdiśate viśāradaḥ || 18 ||

chinditva bhinditva mahāsahasraṁ

śakyaṁ gaṇetuṁ paramāṇusaṁcayaḥ |

na tveva te sūtraśatā acintiyān

pramātu yaṁ bhāṣati so aviṣṭhitaḥ || 19 ||

āśvāsa praśvāsa gaṇetu śakyaṁ

sarveṣa sattvāniha buddhakṣetre |

paryantu sūtrāṇa na teṣa śakyaṁ

yān bhāṣate so'tra samādhiye sthitaḥ || 20 ||

buddhāna kṣetrā yatha gaṅgavālikā

ye teṣa sattvā gati teṣūpapannāḥ |

gaṇetu te śakyamathāpi cintituṁ

na teṣa sūtrāṇa ya nityu bhāṣate || 21 ||

gaṇetu śakyamita kalpakoṭibhiḥ

mahāsamudreṣviha yātti vālikāḥ |

nadīṣu kuṇḍeṣu hradeṣu tadvad

ananta sūtrānta sa yat prabhāṣate || 22 ||

śakyaṁ gaṇetuṁ bahukalpakoṭiṣu

ya āpaskandhaḥ sada tatra tiṣṭhati |

śatāya bhinnāya vālāgrakoṭiyo

svarāṅga teṣāṁ na tu śakyu sarvaśaḥ || 23 ||

śakyaṁ gaṇetuṁ bahukalpakoṭibhi-

rye sattva āsan purimeṇa tatra |

ya ātmabhāve vinibaddhasārā

na teṣa sūtrāntanirhāra jānitum || 24 ||

gaṇetu śakyaṁ ruta sarvaprāṇināṁ

ye santi sattvā daśasu diśāsu |

na śakyu sūtrānta gaṇetu tasya

yad bhāṣate'sau satatamaviṣṭhitaḥ || 25 ||

sarveṣa dharmāṇa nideśu jānati

niruktinirdeśapadārthakovidaḥ |

viniścaye bhūtanayeṣu śikṣito

viśālabuddhiḥ sada harṣaprajñaḥ || 26 ||

abhinnabuddhirvipulārthacintī

acintya cinteti sadā prajānati |

ghoṣasvabhāvaṁ pṛthu sarva jānatī

śabdāṁśca tān nirdiśato na sajjati || 27 ||

asakta so vuccati dharmabhāṇako

na sajjate sarvajagasya bhāṣataḥ |

praśnāna nirdeśapadehi kovidaḥ

tathāhi teno paramārthu jñātaḥ || 28 ||

ekasya sūtrasyupadeśakoṭiyo

acintiyāṁ niordiśato na sajjati |

asaṅganirdeśapadārthakovido

bhāṣantu so parṣagato na sajjate || 29 ||

yaḥ susthito bhoti iho samādhiye

sa bodhisattvo bhavatī akampiyaḥ |

dharme balādhānaviśeṣaprāptaḥ

karoti so'rthaṁ bahuprāṇakoṭinām || 30 ||

yathaiva meruracalo akampiyaḥ

sarvehi vātehi na śakya kampitum |

tathaiva bhikṣurvidu dharmabhāṇakaṁ

kampetu śakyaṁ na parapravādibhiḥ || 31 ||

mahāsahasreṣviha lokadhātuṣu

ye parvatā ukta akampanīyāḥ |

te śakya vātena prakampanāya

na tveva dharme sthitu śūnyi bhikṣuḥ || 32 ||

ya śūnyatāyāṁ satataṁ prayukto

buddhāna eṣo niyataṁ vihāraḥ |

prajānatī niścitu dharma śūnyāṁ

sa sarvavādībhi na śakyu kṣobhitum || 33 ||

akampiyo bhoti parapravādibhiḥ

savapravādehi anābhibhūtaḥ |

anābhibhūtaśca aninditaśca

imumuddiśitvāna samādhi śāntam || 34 ||

gatiṁ gato bhoti sa śunyatāyāṁ

sarveṣu dharmeṣu na kāṅkṣate'sau |

anantajñāne sada supratiṣṭhito

imumuddiśitvāna samādhi śāntam || 35 ||

balāni bodhyaṅga na tasya durlabhā

pratisaṁvido ṛddhividhī acintiyā |

abhijña no tasya bhavanti durlabhā

dhāretva vācetva ima samādhim || 36 ||

bhavābhivṛttasya na tasya durlabhaṁ

anantajñānena jināna darśanam |

saṁbuddha koṭīnayutānacintiyān

so drakṣyate etu samādhi dhārayan || 37 ||

sarveṣa co teṣa jināna antike

sa śroṣyate etu samādhi śāntam |

vareṇa jñānena upetu bheṣyatī

pratisaṁvidāsu vaśa pāramiṁ gataḥ || 38 ||

saced bhavenmaṇiratanāna pūrṇā

mahāsahasrā iya lokadhātuḥ |

ye divya śreṣṭhā maṇiratanāḥ pradhānā

heṣṭaṁ upādāya bhavāgru yāvat || 39 ||

yāvanta kṣetrā bahuvidha te anantā

jāmbūnadāsaṁstṛta pūrṇa sarve |

dānaṁ dade jinavareṣu sarvaṁ

bhūmītalādupari bhavāgra yāvat || 40 ||

yāvanti santi bahu vividhā hi sattvā

dānaṁ dadeyurvividhamanantakalpān |

buddhāna dadyuḥ satatamaviṣṭhihanto

bodhyarthiko co daditu dānaskandham || 41 ||

yaścaiva bhikṣurabhiratu śūnyatāyāṁ

buddhānnamasye daśanakhaprāñjalīyo |

na sa dānaskandhaḥ purimaku yāti saṁkhyāṁ

yaḥ śūnyatāyāmabhiratu bodhisattvaḥ || 42||

taṁ co labhitvā sa hi naru puṇyavanto

dānaṁ dadeti vipulu janetva śraddhām |

paryeṣamāṇo atuliya buddhabodhiṁ

aupamyametaṁ kṛtu puruṣottamena || 43 ||

yaśco samādhimimu varu śreṣṭha gṛhṇe-

ccatuṣpadāṁ gātha sa tuṣṭacittaḥ |

yaḥ puṇyaskandho upacitu tena bhoti

tat sarvadānaṁ śatimakalā nu bhoti || 44 ||

na tāva śīghraṁ pratilabhi buddhajñānaṁ

dānaṁ dadet so hitakaru bodhisattvaḥ |

aśrutva etaṁ viraju samādhi śāntaṁ

yatha śrutva śīghraṁ labhati sa buddhajñānam || 45 ||

yaśco labhitvā imu vara śāntabhūmiṁ

śrutasya gotraṁ imu virajaṁ samādhim |

puryāpuṇeyyā pramuditu bodhisattvaḥ

sa śīghrametaṁ pratilabhi buddhajñānam || 46 ||

yo'pī nidhānaṁ pratilabhi evarūpaṁ

kṣetrānanantān yathariva gaṅgavālikāḥ |

te co bhaveyurmaṇiratanāna pūrṇā

divyāna co tathapi ca mānuṣāṇām || 47 ||

durdharṣu so bhoti prebhūtakośo

mahādhano dhanaratanenupetaḥ |

yo bodhisattvo labhati imaṁ samādhiṁ

paryāpuṇantaḥ satatamatṛptu bhoti || 48 ||

rājyaṁ labhitvā paramasamṛddha sphītaṁ

na tena tuṣṭo bhavati kadāci vijñaḥ |

yathā labhitvā imu virajaṁ samādhiṁ

tuṣṭo udagro bhavati sa bodhisattvaḥ || 49 ||

te te dharmadharā bhavanti satataṁ buddhāna sarvajñināṁ

dhārentī varadharmanetri vipulāṁ kṣīṇāntakāle tathā |

dharmakośadharā mahāmatidharāḥ sarvajñagañjaṁdharāḥ

te te sattva sahasrakoṭiniyutāṁstoṣanti dharmasvaraiḥ || 50 ||

te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ

te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ |

te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā

te te sattvahitāya apratisamāḥ sarvajñatāṁ prasthitāḥ || 51 ||

te te dānta sudānta sattvadamakā damathenupetāḥ sadā

te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ |

te te supta prasupta sattva satataṁ dharmasvanairbodhayī

bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī || 52 ||

te te dānapatī bhavanti satataṁ sada muktatyāgī vidu

te te matsariyairna saṁvasi mahātyāge ramante sadā |

te te sattva daridra dṛṣṭva dukhitān bhogehi saṁtarpayī

te te sattvahite sukhāya satataṁ sarvajñatāṁ prasthitāḥ || 53 ||

te te āhani dharmabheri vipulāṁ jñāne sadā śikṣitāḥ

chindantī jana sarva saṁśayalatāṁ jñāne sadā prasthitāḥ |

te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān

parṣāyāṁ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ || 54 ||

te te bhonti bahuśrutāḥ śrutidharāḥ saṁbuddhadharmaṁdharāḥ

kośān dharmamayān dharanti munināṁ dharmānnidhāne ratāḥ |

te te bhonti viśālaprajña vipulāṁ prīitiṁ janenti sadā

deśentā varadharma śānta nipuṇaṁ nairyāṇikaṁ durdṛśam || 55 ||

te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ

dharmarājyi praśāsi apratisamā varadharmacārī sadā |

te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ

dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ || 56 ||

te te matta pramatta sattva satataṁ dṛṣṭvā pramāde sthitān

dṛṣṭvā caiva pranaṣṭa utpathagatān saṁsāramārge sthitān |

teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā

teṣāṁ mārgavaraṁ pradarśayi śivamaṣṭāṅgikaṁ durdṛśam || 57 ||

te tu nāva karitva dharma sudṛḍhāṁ dhārenti sattvān bahūn

udyantān mahārṇaveṣu patitān saṁsārasrotogatān |

bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ

tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā || 58 ||

te te vaidyavarā vrateṣu caritā vaidyottamā vedakā

vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ |

dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān

teṣāṁ dharmavirecanaṁ dadati taddharmaiścikitsanti tān || 59 ||

te te vādi apavādimathanā lokendra vāgīśvarāḥ

sarvajñeyaprabhaṁkarā matidharā varajñānabhūmisthitāḥ |

śūra jñānabalā balapramathanāḥ saṁvarṇitā jñānibhiḥ

jñāneno bahusattvakoṭiniyutāṁstoṣyanti dharme sthitāḥ || 60 ||

te te'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ

dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ |

teṣāṁ mārgavaraṁ prakāśayi śivaṁ kṣemaṁ sadā nirvṛtī

yena jñānapathena nenti kuśalān bahusattvakoṭīśatān || 61 ||

te te lenu bhavanti trāṇu śaraṇaṁ cakṣuḥ pradīpaṁkarāḥ

bhītānāmabhayapradāśca satataṁ trastāna cāśvāsakāḥ |

te'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān

dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ || 62 ||

ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā

yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṁśikṣitāḥ |

śikṣāpāramitāṁ gatāḥ sukuśalā āścaryaprāptādbhutā

ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ || 63 ||

no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ

śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ |

no tṛptāśca pareṣu dharmaratanaṁ te deśayantaḥ śivaṁ

mokṣopāyu pravarṣamāṇu varṣaṁ dharmairnarāṁstarpayī || 64 ||

yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ

śroṣyāmo varadharmaśreṣṭharatanaṁ mārgaṁ ṛjuṁ añjasam |

teṣāṁ chindiṣu saṁśayān matiadharā dharmeṇa saṁtoṣayī

śīlakṣāntisamādhipāramigatā jānanta sattvaśayān || 65 ||

jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ

jānantaḥ parasattvacittacaritaṁ yeṣāṁ kathā yādṛśī |

ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ

te te jñānaviśeṣapāramigatā mārgopadeśaṁkarāḥ || 66 ||

mārā koṭisahasra teṣa viduṣāṁ cittaṁ pi no jāniṣu

ākāśe yatha pakṣiṇāṁ padagatiṁ jñātuṁ na śakyā kvacit |

śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ

sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṁ śivām || 67 ||

ṛddhipāramiprāpta bhonti satataṁ gacchanti kṣetrān śatān

paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ |

cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu

ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ || 68 ||

te tasyo bhaṇi ānuśaṁsa sakalāṁ kalpāna koṭīśatān

no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato |

buddhānāṁ dhanamakṣayaṁ suvipulaṁ jñānasya co sāgaraṁ

yo etaṁ virajaṁ samādhimatulaṁ dhāreya kaścinnaraḥ || 69 ||

iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭatriṁśatitamaḥ || 36 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4742

Links:
[1] http://dsbc.uwest.edu/node/4782