The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 6
TRILOKAVIJAYA-MAHA-MANDALA-VIDHI-VISTARA
Hymn of 108 names of Mahacakravartin
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya, bhagavantaṁ sarvatathāgatamahācakravartinamanena nāmāṣṭaśatenādhyeṣitavantaḥ|
vajrasatva mahāvajra vajranātha susādhaka|
vajrābhiṣeka vajrābha vajraketu namo ['stute]||1||
hāsavajra mahādharma vajrakośa mahāvara|
sarvamaṇḍalarājāgrya niḥprapañca namo'stu te||2||
vajrakarma mahārakṣa caṇḍayakṣa mahāgraha|
vajramuṣṭi mahāmudra sarvamudra namo'stu te||3||
bodhicitta mahābodhe buddha sarvatathāgat|
vajrayān mahājñāna mahāyāna namo'stu te||5||
sarvārtha sarvatatvārtha mahāsatvārtha sarvavit|
sarvajña sarvakṛtsarva sarvadarśi namo'stu te||5||
vajrātmaka suvajrāgrya vajravīrya suvajradhṛk|
mahāsamaya tatvārtha mahāsatya namo'stu te||6||
vajrāṅkuśa mahākāma surate sumahāprabha|
vajraprabha prabhodyota buddhaprabha namo'stu te||7||
vajrarājāgrya vajrāgrya vidyāgryāgrya narottama|
vajrottama mahāgryāgrya vidyottama namo'stu te||8||
vajradhāto mahāguhya vajraguhya suguhyadhṛk|
vajrasūkṣma mahādhyāna vajrakārya namo'stu te||9||
buddhāgrya buddhavajrāgrya buddhabodhe mahābudha|
buddhajñāna mahābuddha buddhabuddha namo'stu te||10||
buddhapūjā mahāpūjā satvapūjā supūjaka|
mahopāya mahāsiddhe vajrasiddhi namo'stu te||11||
tathāgatamahākāya tathāgatasarasvate|
tathāgatamahācitta vajracitta namo'stu te||12||
buddhādhipa jinājñākṛdbuddhamitre jināgraja|
mahāvairocana vibho[śāstā]śāntaraudra namo'stu te||13||
tathāgatamahātatva bhūtakoṭe mahānaya|
sarvapāramitājñāna paramārtha namo'stu te||14||
samantabhadra caryāgrya māra mārapramardaka|
sarvāgrya samātājñāna sarvatraga namo'stu te||15||
buddhahuṁkara huṁkara vajrahuṁkara dāmaka|
viśvavajrāṅga vajrogra vajrapāṇe namo'stu te||16||
vandyaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ|
yasmādvajradṛḍhaṁ cittaṁ vajrasatvastvamucyase||17||
tvadadhīnā hi saṁbodhi pitā tvaṁ sarvadarśināṁ|
saṁbhūtāḥ saṁbhaviṣyanti tvāmāsādya tathāgatāḥ||18||
anena stotrarājena stuyādvai subhaktitaḥ|
yo gāyaṁstu stuyātso'pi bhavedvajradharopamaḥ||19||
adhyeṣayāmastvānnātha sarvabuddhavaśaṅkaraṁ|
sarvasatvārthakāryārthamutpādaya kulaṁ svakam||20|| iti||
Subjugation of Mahesvara and his retinue
atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, tadvajraṁ svahṛdi pratiṣṭhāpya, tān sarvatathāgatān āhūyaivamāha| “bhāgavantaḥ sarvatathāgatā na pratipadyāmi”|| sarvatathāgatā prāhuḥ| “ko hetuḥ ?”|| vajradharaḥ prāha| “santi bhagavantaḥ satvāḥ maheśvarā diduṣṭasa] tvā, ye yuṣmābhirapi sarvatathāgatairavineyāḥ, teṣāṁ mayā kathaṁ pratipattavyam !”||
atha bhagavān vairocanastathāgataḥ [sarvatathāga]tādhiṣṭhānena sarvatathāgatamahopāyajñānavajrannāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sa[rvatathāga]tāḥ sakalākāśadhātuparamāṇurajaḥ samavasaraṇa[spharaṇa] tāya sumerugirimūrdhni vajramaṇiratnakūṭāgāre[punaḥ] samājamāgamya, sarvatathāgatasamatāmadhyālambhya, bhagavato vairocanasya śrīvatsahṛdaye praviṣṭāḥ|
atha bhagavān vairocanastathāgataḥ sarvatathāgatahṛdayamātmānamadhiṣṭhāya sarvavajrasamatayā aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhihetoḥ sarvaduṣṭavinayāya ca, sarvatathāgatamahākaruṇopāyasamādhijñānamadhyālambhya, sarvatathāgatamahākarūṇopāyakrodhasamaya vajraṁ nāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātraitasminneva kṣaṇe sarvatathāgatahṛdayebhyaḥ sarvatathāgatasamayannāma sarvatathāgatahṛdayaṁ niścacāra huṁ||
athāsmin viniḥsṛtamātre vajrapāṇihṛdayavajrātsa eva bhagavān vajradharaḥ samantajvālāgarbhāḥ sabhrukuṭibhrūbhaṅgotkuñcitalalāṭavikaṭadaṁṣṭrākarālamukhāḥ vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ anekavidhavarṇālaṅkāravicitraveṣadharāḥ vajrapāṇivigrahā viniścaritvā, sarvalokadhātuṣu sarvaduṣṭavinayaṅkṛtvā, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhutvedamudānamudānayiṁsuḥ||
aho hyupāyavinayaṁ mahopāyavatāmahaṁ|
yatsatvopāyavinayātkrodhatvaṁ yānti nirmalā|| iti||
atha bhagavān vairocanastathāgataḥ sarvatathāgatāprapañcadharmatāmadhyālambhya, sarvatathāgatamahākrodhavajrasamayavajrādhiṣṭhānannāma samādhiṁ samāpadyemaṁ sarvatathāgatavajra-huṅ-karannāma sarvatathāgatahṛdayaṁ vidyottamamabhāṣat|
oṁ suṁbha nisuṁbha huṁ|
gṛhṇa gṛhṇa huṁ|
gṛh ṇāpaya huṁ|
ānaya hoṁ bhagavan|
vajra huṁ phaṭ||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyo bhagavānvajrapāṇirviniḥsṛtya, sarvalokadhātuprasarameghasamudrebhyo yāvantaḥ sarvatathāgatāḥ sabodhisatvaparṣadmaṇḍalāḥ samādhiṣṭhāyākṛṣya, vajrasamayamahāmaṇḍale praveśya, samayairbadhvā, punarapyekaghano mahāvajrakrodhakāyo bhūtvā, bhagavato [vairo]canasya hṛdaye sthitvemamudānamudānayāmāsa|
aho hi bodhicaittasya sarvato bhadratānaghā|
yatsatvavinayādyāti krodho'pi ramaṇīya [tām|| iti]||
atha sa mahāvajrakrodhakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayā[māsa]||
atha bhagavān sarvatathāgatasamayākarṣaṇavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatasamayāṅkuśannāma sarvatathāgatahṛdayaṁ svahṛ[daya]n niścacāra huṁ ṭakki jjaḥ||
athāsmin viniḥsṛtamātre sarvalokadhātuprasarameghasamudreṣu yāvantastrailokyādhipatayo maheśvarādayaste sa[rve sa]rvalokasanniveśagaṇaparivṛtāḥ aśeṣānavaśeṣāḥ sarvatathāgatasamayavajrāṅku śenākṛṣṭāḥ samānā yena sumerugirimūrdhā [yena] ca vajramaṇiratnaśikharakūṭāgārastenopasaṁkramya, bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvataḥ parivāryāvasthitā abhūvan||
atha vajrapāṇistadvajraṁ svahṛdayādgṛhyollālayan sarvāvantaṁ sakalatraidhātukatrilokacakramavalokyaivamāha| “pratipadyata [mārṣā] ssarvatathāgataśāsane, mama cājñāṁ pālayata !”| atha ta evamāhuḥ|” katham pratipadyāmaḥ ?”| bhagavān vajrapāṇirāha|” buddha dharmaṁ ca saṅghaṁ ca śaraṇagamanaṁ pratipattitaḥ, sarvajñajñānalābhāya pratipadyadhvaṁ mārṣā !” iti||
atha yo'smin lokadhātau sakalatrailokyādhipatirmahādevaḥ sarvatrailokyādhipatyagarvito mahākrodhatāndarśayannevamāha| “ahaṁ bho yakṣa trailokyādhipatirīśvaraḥ kartā vikartā sarvabhūteśvaro devātidevo mahādevaḥ; tatkathamahaṁ te yakṣajñāṅkariṣyāmī- ?” ti||
atha vajrapāṇiḥ punarapi vajramullālayannājñāpyati| “bho duṣṭasattva śīghraṁ praviśa maṇḍalaṁ, mama ca samaye tiṣṭha !”|
atha mahādevo devo bhagavantamidamavocat|” ko'yaṁ bhagavannīdṛśaḥ satvo yo'yamīśvarasyaivamājñāndadāti ?”|
atha bhagavān sarvāvantaṁ maheśvarāditrailokyagaṇamāhūyaivamāha|” pratipadyata mārṣāstriśaraṇagamanasamayasaṁvare; māyaṁ vajrapāṇiryakṣaḥ krūraḥ krodhanaścaṇḍo mahābodhisatvaśca vo dīptena vajreṇa sakalameva traidhātukaṁ nāśayed” iti|
atha maheśvaraḥ sakalatrailokyādhipatyatayā svajñānavaśitayā ca bhagavato vajrapāṇerbhayasandarśanārthaṁ mahācaṇḍakrodhatāṁ mahābhairavarūpatāṁ mahājvālotsṛjanatāṁ mahā[rau] drāhāsatāṁ sahagaṇaiḥ sandarśayannevamāha| “ahaṁ bhoḥ sakalatrailokyādhipastvaṁ mamājñāndadāsī-” ti||
atha vajrapāṇistadvajraṁ [sagarvam] ullālayan vihasannevamāha|” pratipadya bho kaṭapūtanamānuṣamānsāhāra citibhasmabhakṣyabhojya śayyāsanaprāvaraṇa mamājñā [mpālaya] !”| atha maheśvaro mahādevaḥ sakalaṁ trailokyaṁ mahākrodhāviṣṭamadhiṣṭhāya, evamāha| “tvamapi mamājñāṁ pālaya, samaye ca prati [padya !” i] ti||
atha vajrāpāṇirmahākrodharājo bhagavantametadavocad| “ayambhagavanmahādevo devaḥ svajñānabalagarvāt maheśvaryā [dhipa] tyāt ca sarvatathāgataśāsane na praṇamati| tatkathamasya kriyata ?” iti||
atha bhagavān sarvatathāgatahṛdayasaṁbhūtaṁ mahāvajrasa [mayaṁ] smārayati oṁ nisumbha vajra huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ svavajrahṛdayamudājahāra huṁ|| athāsmin bhāṣitamātra sakalatraidhātukasannipatitā mahādevādayaḥ sarvatrailokyādhipatayaḥ adhomukhāḥ prapatitāḥ ārtasvaraṁ manvanto bhagavato vajrapāṇeśca śaraṇaṁ gatāḥ| sa ca mahādevo devo bhūmyāṁ prapatito niśceṣṭībhūto mṛtaḥ||
atha bhagavān jānanneva vajrapāṇimevamāha| “pratipadyasva vajrapāṇe asya sakalatrilokacakrasyābhayāya, mā pañcatvamāpādaya”| atha vajrapāṇirmahākrodharājo bhagavato vacanamupaśrutya tāṁ sarvadevādīnāhūyaivamāha|” buddhaṁ dharma saṅghaṁ ca śaraṇaṁ pratipadyata, mamājñākāritāyāṁ ca, yadīṣṭaṁ vaḥ svajīvitam” iti| atha ta evamāhuḥ| “sabuddhadharmasaṅghasamudrāṁccharaṇaṁ gacchāmaḥ, tvacchāsanājñāṁ na jānīma” iti||
atha bhagavān vairocanastathāgatastānāhūyaivamāha| “ayaṁ bho devo'smākaṁ sarvatathāgatādhipatiḥ sarvatathāgatapitā sarvatathāgatājñākaraḥ sarvatathāgatajyeṣṭhaputro bhagavāṁ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena kāryakaraṇatayā mahākrodharājyatāyāmabhiṣiktaḥ| tatkasmāddhetoḥ ?| santi yuṣmadmadhye mahādevādayo duṣṭagaṇās te sarvatathāgatairapi na śakyāḥ śāntayā pāpebhyo nivārayituṁ| teṣāṁ pāpasatvānāṁ nigrahāya adhitiṣṭhitastadyusmābhirasya samaye sthātavyamityājñā” iti| ta evamāhur| “asmākaṁ bhagavannasmājjīvitavipralāyātparitrāyasva| yāmājñāndāsyati tatkariṣyamaha” iti| bhagavānāha| “haṁ bho mārṣā etameva śaraṇaṁ gacchatāyameva vaḥ paritrāsyati, nānya” iti||
atha te trilokasakalatraidhātukasannipatitāḥ tribhuva [napata] yo yena bhagavān vajradharastenābhimukhā ekakaṇṭhena mahārtān svarānpramuñcata evamāhuḥ| “paritrāyasva bho bhagavan paritrāyasva ato maraṇaduḥkhād” iti||
atha vajrapāṇirmahābodhisatvastāṁ devādīnāhūyaivamāha| “haṁ bho duṣṭāḥ pratipadyata mama śāsane| mā vo [dīptenā] nena vajreṇa ekajvālīkṛtya, sarvāneva bhasmīkuryām” iti| ta evamāhuḥ|“samantabhadrastvaṁ bhagavansarvatathāgatacittotpāda [ḥśāntavinītaḥ] sarvasatvahitaiṣī sarvasatvābhayapradaḥ| tatkathaṁ bhagavannasmākannirdahiṣyatī-?” ti| atha vajrapāṇirmahākrodharajastānevamāha| “[ahaṁ bho] mārṣāḥ samantabhadro yena sarvatathāgatājñākāritvādyuṣmadvidhānāṁ duṣṭasatvajātīyānāṁ pāpacittānāṁ saṁśodhanārthāya, vināśayāmi yadi matsamaye na tiṣṭhata” iti| te prāhur “evamastvi” ti||
atha vajrapāṇirmahākrodharājo maheśvaraṁ muktvānyāndevānāśvāsyotthāpanārthamidam vajrottiṣṭhannāma sarvatathāgatahṛdayamabhāṣat vajrottiṣṭha|| athāsmin bhāṣitamātre maheśvaraṁ muktvā sarve te tridhātukasannipatitāstribhuvanapatayaḥ saparivārāḥ saṁmūrcchitāḥ samānāḥ samāśvastahṛdayā abhūvan divyāni sukhānyanubhavanto vigatabhayacchabhitaromaharṣā bhagavantaṁ vajrapāṇinamavalokayantaḥ samutthitā iti||
atha bhagavān vajrapāṇiṁ bodhisatvamāmantrayāmāsa| “ayaṁ mahāsatvo mahādevo devādhipatirnotthāpitaḥ, tatkimasya jīvitavipraṇāśena kṛtena ?; jīvāpayainaṁ, satpuruṣo'yaṁ bhaviṣyatī-” ti| atha vajrapāṇir “evamastv” iti kṛtvedaṁ mṛta saṁjīvanahṛdayamudājahāra vajrāyuḥ|| athāsmin bhāṣitamātre mahādevo devo mṛtaḥ saṁjīvyotthātumicchati, na śakto vyutthātuṁ| tato bhagavantametadavocat| “kimahaṁ bhagavatā evaṁ śāsyāmi ?”| bhagavānāha| “na tvaṁ pratipadyasvāsya mahāsatpuruṣasyājñāṅkartu| ayameva tena śāsti, nāhaṁ”| maheśvaraḥ prāha| “kinna tvaṁ bhagavaṁcchakto'smāddṛṣṭasatvānparitrātum ?” iti| bhagavānāha| “nāhamasmātsamarthaḥ paritrātuṁ”| āha| “tatkasmāddhetor”| āha| “sarvatathāgatādhipatitvāt”| āha| “nāhaṁ bhagavaṁ bhagavato bhāṣitasyārthamājāne| kintu yatra hi nāma tathāgatānāmapi sarvatraidhātukādhipatīnāmanyo'dhipatistanna jāne ko'yam” iti||
atha bhagavān vajrapāṇirmahābodhisatvaḥ punarapi mahādevamāhūyaivamāha| “na pratipa[dyasi kiṁ] duṣṭasatva mamājñāṅkartum ?” iti| atha mahādevo vajrasatvavacanamupaśrutya kupitaścaṇḍībhūtastathā patita eva punarapi mahāraudrarūpatāṁ darśaya[nne]vamāha| “maraṇamapyutsahāmi; na ca tavājñāṅkariṣyāmi”||
atha vajrapāṇirmahābodhisatvo mahākopatāṁ sandarśayansvakramatālādida [manuca] ran niścacāra oṁ pādākarṣaṇa vajra hūṁ||
atha bhagavataścaraṇatālātsamantajvālā garbhākṛtabhrukuṭīdaṁṣṭrākarālamahāvaktro vajrā nucaro bhagavato vajrapā] ṇeḥ purataḥ sthitvājñāṁ mārgayāmāsa||
atha vajrāpāṇirmaheśvarasaṁśodhananimittamevamāha oṁ pādākarṣākarṣasya sarvavajradharānucara [kaṇḍa kaṇḍa va] jra hūṁ jaḥ||
athaivamukte mahādeva umādevīsahitaḥ ūrdhvapādo nagnaḥ sarvajagadbhirupahasyamānaḥ pādākarṣaṇavajrānucareṇa bhagava [to vajrapā]ṇeḥ purataḥ pādatāle sthāpita iti|
atha vajrapāṇirbodhisatvo bhagavantametadavocat| “ayaṁ bhagavan duṣṭasatvaḥ sapatnīkaḥ kiṁ karomi ?” [iti]| bhagavānāha oṁ vajrākrama hoḥ|| athaivamukte vajrapāṇirmahābodhisatvo mahādevaṁ vāmapādākrāntaṁ kṛtvā, dakṣiṇena comā [yāḥ stanau pīḍa]yannidaṁ svahṛdayamudājahāra oṁ vajrāviśa hanaya traṁ traṭ||
athāsmin bhāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa mukha[saha]stramahanat| atha vajramaṇiratnaśikharakūṭāgārasya bāhyataḥ sarvatribhuvanairmahānādo muktaḥ| “ayaṁ so'smākamadhipatiranena mahātmanā [śāsyata” iti]||
atha bhagavān mahādevasyopari mahākaruṇāmutpādya, idaṁ sarvabuddhamaitrīhṛdayamabhāṣat oṁ buddha maitrī vajra rakṣa haṁ||
athāsmin bhāṣitamātre mahādevasya tadāveśaduḥkhamupaśāntaṁ| tacca vajrapāṇipādatalasparśamanuttarasiddhyabhiṣekasamādhivimokṣadhāraṇī jñānābhijñāvāptaye yāvat tathāgatatvāya saṁvṛtta iti| atha mahādevo bhagavatpādatalasparśātsarvatathāgatasamādhidhāraṇīvimokṣasukhānyanubhavanta mahādevakāyaṁ vajrapāṇipādamūle nipātayitvā, adhastād dvātriṁśadgaṅgānadīvālukopamalokadhātuparamāṇurajaḥ samā lokadhātavo'tikramya, bhasmacchatrā nāma lokadhātustatra bhasmeśvaranirghoṣo nāma tathāgata utpannaḥ| atha tasmānmahādevakāyādidamudānaṁ niḥ sṛtavān|
aho hi sarvabuddhānāṁ buddhajñānamanuttaraṁ|
pātayitvākṣarapade nirvṛttau sthāpayanti hi|| iti||
atha vajrapāṇirmahābodhisatvastānanyān nārāyaṇādān sarvatrilokādhipatīnevamāha| “praviśadhvaṁ mārṣā asminsarvatathāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatathāgatasamayamanupālayata !” | ta evamāhuḥ| Ïyathā jñāpayasi tathā kurma” iti||
atha vajrapāṇirmahābodhisatvastāṁstribhuvanasanniveśānāhūyaivamāha| “pratigṛṇhata mārṣāḥ punastriśaraṇagamanaśikṣāsamayasaṁvaraṁ, mama ca samaye tiṣṭhata !”| ta evamāhuḥ “evamastviti| kintu vayaṁ tava samayam [akovidāḥ]”|
atha vajrapāṇiḥ svasamayamanuprādāt| bodhicittaṁ samutpadya yathā ca kramataḥ para [m| bodhyarthāya yathābalaṁ yata]dhvaṁ susamāhitāḥ||
atha vajrapāṇirmahābodhisatvaḥ teṣāṁ devādīnāṁ, “praveśamahāsamayamudrāṁ bandhāna” iti kṛtvā, bandhayanti sma, anena [mahāsamaya-] mudrāhṛdayeneti|
oṁ vajra samaya gṛhṇa bandha samayaṁ,
vajrasatva samayamanusmara sarvatathāgatasamayastvaṁ|
dṛḍhī me bhava, sthiro me bhava, [āhāryo me bhava, apratihā]ryo me bhava,
sarvakarmasu ca me cittaśreyaḥ kuru|
ha ha ha ha hūṁ||
athāsminnuccāritamātre sakalatraidhātukatribhuvanajanasaniveśasya [vajrakrodha-terintiri-mudrāpāṇibhyāmāviśya bandhato dṛḍhībhūteti||
New names of Sarva deities
atha vajrapāṇiryathāvatpraveśayitvā, sarvamahāmaṇḍalaṁ yathānupūrveṇa deśayitvā, vajraratnābhiṣekairabhiṣicya, vajracinhāni ca karebhyo datvā, vajranāmābhiṣekairabhiṣicya, sarvatathāgatasatvārthatāyāṁ sthāpayāmāsa| atha sarvatrailokyādhipatīnāṁ karma bhavati| tadyathā, maheśvarāya krodhavajraḥ, nārāyaṇāya māyāvajraḥ, sanatkumārāya vajraghaṇṭaḥ, brahmaṇe maunavajraḥ, indrāya vajrāyudhaḥ, iti vidyārājyakā ityabhiṣiktāḥ| tato'ntarīkṣacarāṇāṁ sarvadevādhipa[tīnāmanuprādāt|] tadyathā, amṛtakuṇḍale vajrakuṇḍaliḥ, indave vajraprabhaḥ, mahādaṇḍāgrāya vajradaṇḍaḥ, piṅgalāya vajrapiṅgalaḥ, ityevamādāya vajrakrodhā ityabhiṣiktāḥ| tata ākāśacarāṇāṁ sarvadevādhipatīnāmanuprādāt| tadyathā, madhumattāya vajraśauṇḍaḥ, madhukarāya vajramālā, jayāya vajravaśī, jayāvahāya vijayavajra, ityevamādyā gaṇapataya ityabhiṣiktāḥ| tato bhaumānāṁ sarvadevādhipatīnāmanuprādāt| tadyathā, kośapālāya vajramusalaḥ, vāyave vajrānilaḥ, agnaye vajrānalaḥ, kuberāya vajrabhairavaḥ, ityevamādayo dūtā ityabhiṣiktāḥ| tataḥ pātālādhipatīnāṁ sarvadevānāmanuprādāt| tadyathā, varāhāya vajrāṅkuśaḥ, yamāya vajrakālaḥ, pṛthvīcūlikāya vajra-vināyakaḥ, varuṇāya nāgavajraḥ, ityevamādyāśceṭakā ityabhiṣiktāḥ||
New names of Saiva goddesses
tatastrailokyādhipatiḥ sarvadevīnāṁ vajraratnābhiṣekeṇābhiṣicya, svacinhebhyo vajrādhiṣṭhāpya, [vajra] nāmābhiṣekeṇābhiṣicya, sarvatathāgatasatvārthatāyāṁ pratiṣṭhāpayāmāsa| tadyathā, umāyai krodhavajrāgniḥ, rukmiṇyai [vajrasauvarṇī], ṣaṣṭhyai vajrakaumārī, brahmāṇyai vajraśāntiḥ, indrāṇyai vajramuṣṭiri, tyevamādyā vajrarājanikā ityabhiṣiktāḥ| tato'ntarīkṣacarīṇāṁ [sarvamā] tṛṇāmanuprādāt| tadyathā, amṛtāyai vajrāmṛtā, rohiṇyai vajrakāntiḥ, daṇḍahāriṇyai daṇḍavajrāgrā, jātāhāriṇyai vajra[mekhalā], ityevamādyā vajrakrodhinya ityabhiṣiktāḥ| tataḥ khecarīṇāṁ sarvamātṝṇāmanuprādāt| tadyathā, māraṇyai vajravilayā, [aśanā]yai vajrāśanā, vasanāyai vajravasanā, ratyai vajravaśā, ityevamādyā gaṇikā ityabhiṣiktāḥ| tato bhūcarīṇāṁ sarvamātṝṇāmanuprādāt| tadyathā, śivāyai vajradūtī, vāyavyai vegavajriṇī, āgnedhryāyai vajrajvālā, kuberyai vajravikaṭā, ityevamādyā vajradūtya ityabhiṣiktāḥ| tataḥ pātālavāsinīnāṁ sarvamātṝṇāmanuprādāt| vārāhyai vajramukhī, cāmuṇḍāyai vajrakālī, cchinnanāsāyai vajrapūtanā, vāruṇyai vajramakarī, ityevamādyā vajraceṭya ityabhiṣiktāḥ||
atha vajrapāṇirmahābodhisatvaḥ teṣāṁ sarvapraviṣṭānāmbuddhajñānāni niṣpādya, sarvamudrābandhāni śikṣayitvā, vajrasamayānyanuprādāt anena śapathahṛdayena|
ayaṁ vajro mahāvajrassarvabuddhairadhiṣṭhitaḥ|
samayavyatikramātkṣipraṁ bhasmīkuryatkulāni tu||
oṁ hana samaya huṁ phaṭ
Mudra
tato hṛdayagrahaṇamudramanuprādāt|
vajramudrādvikaṁ badhvā tarjanyaṅkuśabandhitaṁ|
valitodvalitaṁ kuryādyastu kāryārthacintakaḥ||1||
tasya yuṣmābhiḥ purataḥ sthātavyaṁ kāryasiddhaye|
mā vo jīvitanāśāya bhavetsamayo hyayam||2||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritaṁ|
sandhāyāṅguṣṭhayugalaṁ pīḍayenmadhyamādvayaṁ||3||
ayaṁ vaḥ samayo hanyād yadiṁ kaścidatikramet|
bandhaṁ samayamudrāyā vajravidyādharasya tu||4||
kaniṣṭhāṅga libandhantu vajramudrādvikasya tu|
pṛṣṭhato'grāṅgu ligrastaṁ parivartya śire sthitaṁ||5||
vajravidyādharābandhaḥ samayā'yaṁ mahātmanaḥ|
yastu krodho nirīkṣeta stheyantasya purastathā||6||
vajrarakṣāṁ dṛḍhāṁ badhvā vajrabandhaṁ tu pīḍayet|
bhaumānāṁ samayo hyeṣa sarvasatvābhirakṣakaḥ||7||
yastu kaścitparitrārthe bandhetkrodhasamanvitaḥ|
rakṣāyai[ya]sya satvasya sthātavyaṁ tasya pṛṣṭhataḥ||8||
vajramudradvikaṁ badhvā vamavajrāgrapīḍitā|
valitodvalitaṁ kṛtvā sphoṭayetkanyasāṅgali||9||
ya[di krodhaṁ samāviśet] prayuñcet samayohya|
tasya yuṣmābhiḥ purataḥ stheyaṁ sarvāgrasiddhaya|| iti||10||
granthitaṁ vajrabandhena dṛḍhantarjanī [yogena]|
madhyamāṅguṣṭhamukhayorvajramudrāṁ parikṣipet||11||
parivartya lalāṭe tu sthāpya yastu samāvhayet|
tasya stheyaṁ puraḥ śaśvad yadi jīvi[taṁ sthāpayed||12 i]ti||
athāsāṁ sakalatrilokahṛdayagrahaṇasamayamudrāṇāṁ samayagrahaṇahṛdayāni bhavanti|
oṁ valitodvalita vajrākarṣaya[huṁ jjaḥ||] vajravalitamudrāyā devākarṣaṇahṛdayaṁ|
huṁ vajrāgra pīḍaya samaya huṁ|| antarīkṣacarāṇaṁ||
oṁ vajramālāgra vaṁ|| māladhāriṇī [nāṁ|]
oṁ vajrabandha haṁ|| bhūcarāṇāṁ|
oṁ vajra pātāla bhaṁja bhaṁja huṁ phaṭ|| pātālanivāsināṁ|
oṁ herūka vajra samaya sarva-duṣṭa samaya mudrā prabhaṁjaka huṁ phaṭ|| sarvamātṝṇāmiti||
atha bhagavān vajrapāṇirbhagavantametadavocat| “ahaṁ bhagavaṁ sarvatathāgatairduṣṭadamaka ityabhiṣiktaḥ, tatsādhvājñāpayaiṣāṁ sarvaduṣṭamaṇḍalabandhānāṁ kathaṁ pratipadyāmi”|
atha bhagavānidamupaśrutya evamāha| oṁ vajra suṁbha nisuṁbha huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ sarvasatvaparitrāṇārthamidaṁ sarvamaṇḍalākarṣaṇahṛdayamabhāṣat|
oṁ vajra samayākarṣaya sarva-maṇḍalān vajra-dhara satyaṁ mātikrama huṁ phaṭ||
vajrāṅkuśadvayaṁ hṛdaye parivartitaṁ|
argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṁ paraṁ||
athāsmin bhāṣitamātre sarvamaṇḍalāni sarvataḥ sumerugirimūrdhni bādhyataḥ parivāryāvasthitāni|
atha bhagavān vajrapāṇistāṁ sarvamaṇḍalasanniveśānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṁgrahaṇam !” iti| atha tairbāhyamaṇḍalasamayasatvairbhagavāṁ vijñapto, “vayaṁ bhagavan mānsāhārā dṛṣṭasatvatayā ojohāreṇa jīvikāṁ kalpayāmaḥ; tadājñāpayatu bhagavān kathamasmābhirjīvitavyam” iti|
atha vajrapāṇirmahābodhisatva imaṁ duṣṭavajrakrodhamabhāṣat| oṁ duṣṭavajrakrodha hana daha paca vidhvaṁsaya vikira sarvaduṣṭasamayamudrāmaṇḍalān bhaṁja bhaṁja marda marda khāda khāda paramantrān vajra samaya huṁ phaṭ||
vajra krodhāṅgulī samyagnakhasandhānaveṣṭite|
sandhayenmukhato gāḍhāṁ mudreyaṁ duṣṭanāśanī||ti||
athāsmin bhāṣitamātre sarvaduṣṭamaṇḍalāni ekadhyībhūtvānekāni vidhvansitāni vikīrṇāni, samayamudrābandhāḥ sphoṭitāḥ| te ca duṣṭasamayasatvā dahyamānāḥ pacyamānā mahānto mahārauravāntāntān khān muñcanto, yena bhagavān mahāvajradharastenāñjalayo badhvaivamāhuḥ| “paritrāyasva bhagavan, yena vayaṁ prāṇān na parityajāmaḥ !”|
atha vajrapāṇiḥ punarapi bhagavantametadavocat| “ājñāpayasva bhagavan kathameṣāṁ duṣṭamaṇḍalānāṁ pratipadyāmi”|
atha bhagavānidamuvāca oṁ nisuṁbha hana daha paca gṛhṇa bandha huṁ phaṭ||
atha vajrapāṇirmahābodhisatva i[maṁ] vajrakrūrakrodhamabhāṣat oṁ mahāvajrakrūrakrodha pātaya sarvaduṣṭamaṇḍalān, vināśaya sarvaduṣṭasamayān, vikira vidhvaṁ[saya spho]ṭaya bhaṁjaya sarvaduṣṭasamayamudrābandhān, gṛh ṇa hana daha paca sarvaduṣṭasamayasatvān, vajra samaya huṁ phaṭ||
athāsmin bhāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni punarapyekadhyībhūtvā mahāsāgare prapatitānīti||
atha vajrapāṇirmahābodhisatvaḥ punarapi bhagavantametadavocat| “ahaṁ bhagavatā sarvaduṣṭadamanāyādhyeṣitaḥ| tadeṣāṁ ḍākinīgrahādīnāṁ sarvagrahāṇāṁ kathaṁ pratipadyāmi ?|”
atha bhagavānidamavocat oṁ hana hana vajra huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvaḍākinyādiduṣṭagrahākarṣaṇahṛdayamabhāṣat oṁ vajrākarṣaya śīghraṁ sarvaduṣṭagrahān vajradharasatyena huṁ jaḥ||
athāsmin bhāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ sumerugirimūrdhni bāhyato maṇḍalībhūtvāvasthitā iti||
atha vajrapāṇirmahābodhisatvaḥ tāṁ ḍākinyādīn sarvaduṣṭagrahānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṁvare; mā vo vajreṇādīptena pradīptenaikajvālībhūtena kulāni nirdaheyam”|
atha te ḍākinyādayaḥ sarvaduṣṭagrahā yena bhagavān tenāñjalim badhvā bhagavantaṁ vijñāpayāmāsuḥ|” vayaṁ bhagavan mānsāśinas, tadājñāpayasva kathaṁ pratipattavyam” iti|
atha bhagavān vajrapāṇimevamāha “pratipadyasva vajrapāṇe eṣāṁ sarvānāṁ mahākaruṇāmutpādyopāyandātum” iti|
atha vajrapāṇirmahākāruṇika idaṁ sarvasatvamaraṇanimittajñānamudrāhṛdayamabhāṣat oṁ vajra pratigṛhaṇa hṛdayamākarṣaya, yadyayaṁ satvo māṁsādatvena mriyate, tadasya hṛdayanniṣkramatu, samaya huṁ jjaḥ||
athāsya mudrābandho bhavati|
vajrabandhaṁ samādhāya bāhubhyāṁ suhṛdaṁ hṛdi|
vajrāṅgulimukhābhyāntu svakakṣau tu samutkarṣed|| iti||
anayā mudrayā bhavadbhiḥ sarvasatvahṛdayānyapakṛṣya bhoktavyānī-”ti|
atha te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni kṛtvā svabhavanaṁ gatā iti||
atha bhagavān vajrapāṇiḥ punarapi bhagavantametadavocat| “ahaṁ bhagavadbhiḥ sarvatathāgataiḥ sarvaduṣṭadamaka iti kṛtvādhyiṣṭaḥ| tadājñāpayatu me bhagavān jvarādīnāṁ vyādhīnāṁ kiṅkaromi|”|
atha bhagavānāha oṁ huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ sarvajvarādyākarṣaṇahṛdayamudājahāra oṁ vajra samayānaya sarva-[duṣṭa]-jvarādīnnāśayaṁ huṁ phaṭ||
athāsmin bhāṣitamātre jvarādayaḥ sarve sumerugirimūrdhni bāhyataḥ parivāryavasthitā abhūvan|
atha vajrapāṇistān jvarādīnāhūyaivamāha| “pratipadyata mārṣāḥ satvopaghātavairamaṇyaśikṣāgrahaṇasaṁvare !”| atha ta evamāhu| “vayaṁ bhagavan satvau [jo'pa]hṛtya jīvikāṁ kalpayāmaḥ| tatsādhu bhagavānājñāpayatu kathaṁ pratipadyāmaha” iti|
atha vajrapāṇirmahābodhisatva idaṁ svakarmaviśuddhijñānamudrāhṛdayamudājahāra oṁ vajrakarma viśodhaya sarvāvaraṇāni buddhasatyena samaya hūṁ||
athāsya mudrābandho bhavati|
vajrāñjaliṁ dṛḍhīkṛtya tarjanīdvayakuñcitāṁ|
subandhitasamāṅguṣṭhyayantritā pāpahāriṇī|| iti||
iyaṁ mudrā yasya jvarādisarvavyādhispṛṣṭasya karmato darśayet, tadyuṣmābhirapasartavyaṁ; mā vo jīvitanāśo bhaved” iti| atha ta “evamastv” iti kṛtvā prakrāntā iti||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānevamāha| “ahaṁ bhagavadbhiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddhihetoḥ svahṛdayebhyo viniḥsṛṣṭaḥ| tadājñāpayatu me bhagavantaḥ eṣānnarakādīnāṁ sarvāpāyānāṁ kathaṁ pratipattavyam” iti|
bhagavānāha oṁ kṣapaya vajra svāhā||
atha vajrapāṇirmahābodhisatvaḥ rauravādisarvāpāyagaticakrākarṣaṇahṛdamabhāṣat oṁ sarvāpāyakarṣaṇa viśodhana vajrasamaya huṁ phaṭ||
athāsmin bhāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ sumerugirimurdhni bāhyataḥ parivāryāvasthitāḥ|
atha vajrapāṇirmahābodhisatvaḥ tānapāyabhūmipatitān sarvasatvānāhūyaivamāha|” gṛhṇata mārṣāstriśaraṇagamanasaṅkaṭāt !| eṣa vayaṁ buddhaṁ dharma saṁghaṁ tvaṁ ca śaraṇaṁ gacchāma” iti|
atha vajrapāṇiḥ sarvāpāyasphoṭanahṛdayamudājahāra oṁ vajrapāṇi visphoṭaya sarvāpāyabandhanāni pramokṣaya sarvāpāyagatibhya sarvasatvān sarvatathāgatavajra samaya traṭ||
athāsya mudrābandho bhavati|
vajrabandhaṁ dṛḍhīkṛtya madhyamādvayasandhitā|
caturantyamukhāsaktā pāpasphoṭeti kīrtitā||
atha te tryapāyagaticakrāntarasthitāḥ sarvasatvā vajrapāṇisakāśādimāṁ mudrāṁ dṛṣṭvā, sarvadurgatibhyaścyutvā, bhagavato vairocanasya pādamūle upapannāḥ| te cāpāyā mahāsamudre patitā iti|
atha vajrapāṇirmahābodhisattvaḥ punarapi bhagavantametadavocat| “ahaṁ bhagavannaśeṣānavaśeṣatvadhātuparitrāṇasarvahitasukhānubhavanārtha yāvatsarvatathāgatatvottamasiddhiphalāvāptihetoḥ sarvatathāgatasiddhivajraṁ datvā, sarvatathāgatairadhyiṣṭaḥ| tatsādhu ājñāpayantu me bhaga[vantaḥ] sarvatathāgatā athaiṣāṁ manuṣyāṇāṁ kiṅkaromī-” ti|
atha sarvatathāgatāḥ punaḥ samājamāgamyedamavocan oṁ vajrapāṇi mahā[maṇḍale] praveśaya, sarvān duṣṭaraudrān nivāraya, pāpebhyaḥ pramokṣaya, durdṛṣṭiparyāpannān viśodhaya nāśaya vināśaya ha ha ha ha hūṁ||
atha vajrapāṇiḥ sarvatathāgatājñāvacanamupaśrutya, aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhinimittaṁ yāvat sarvatathāgatajñānābhijñāvāptiphalahetoridaṁ sarvatathāgatamahāvajrasamayabhūtaṁ trilokavijayannāma mahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ sarvasiddhikaraṁ paraṁ||1||
trilokavijayannāma samayaṁ vajrasaṁbhavaṁ|
buddhabodhipravartāraṁ sarvaduṣṭavināśanaṁ||2||
tatrānena mantraṇa sūtrayet oṁ vajrasamaya sūtraṁ mātikrama||
caturastraṁ caturdvāraṁ catustoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭamālāsuśobhitaṁ||1||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
svacittaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||2||
tasyābhyantarataḥ prājño vajraratnavibhūṣitaṁ|
caturastraṁ caturdvāramaṣṭastambhasatoraṇaṁ||3||
vajrastambhāgrasaṁstheṣu pañcamaṇḍalamaṇḍitaṁ|
sūtrayenmaṇḍalastatra sūtraṁ raṅgaiḥ prapūrayet||4||
tatrāyaṁ raṅgajāpaḥ oṁ vajracitra samaya hūṁ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṁ||
tatrāyaṁ dvārodghāṭanamantraḥ oṁ vajrodghāṭaya samaya praveśaya hūṁ||
sauvarṇe rājate vāpi mṛṇmaye vā sucitrite|
iṣṭake caturastre tu buddhabimbanniveśayet||
tatredaṁ sarvatathāgatākarṣaṇahṛdayaṁ bhavati| oṁ vajra jvālāgnipradīptākarṣaya sarvatathāgatān mahāvajra samaya hūṁ jaḥ||
buddhasya purato vajraṁ jvālāmadhye niveśayet|
jvālāmadhye likhed ratnaṁ padmaṁ viśvāyudhantathā||
athāsāṁ vajrasamayamudrāṇāṁ niveśahṛdayāni bhavanti|
hūṁ satvavajra jvālāmāla hūṁ phaṭ||
oṁ ratnavajra jvālāmāla hūṁ traḥ||
oṁ dharmavajra jvālāmāla hūṁ hrīḥ||
hūṁ karmavajra jvālāmāla hūṁ haḥ||
vajravegena niḥkramya buddhasya puratastathā|
saṁlikhedvidhivatprājño vajrahuṁkāramaṇḍalam||
tatredaṁ vajravegahṛdayaṁ bhavati oṁ vajravegākrama hūṁ||
evaṁ vajradhātvādiṣu sarvamaṇḍaleṣu sūtramākramya, sarvato gacchediti||
athāsya mudrā bhavati|
manotkṣipya rekhāttu vajrasūtramathāpi vā|
praviśanti kramatvāpi bhramyate samayānna saḥ||1||
tatra madhye mahāsatvaṁ va [jrapā]ṇiṁ samālikhet|
mahānīlotpalarucaṁ vajra-hūṁ-kārasaṁgrahaṁ||2||
īṣad daṁṣṭrākarālāsyaṁ saroṣahasitānanaṁ|
pratyālīḍhasa[mākrāntaṁ jvā]lāmālākulaprabhaṁ||3||
vāmapādasamākrāntastena kārya maheśvaraḥ|
dakṣiṇaṁ tu likhetpādamumāstanabharasthitaṁ||4||
tatrāsya hṛda[yaṁ bhavati hūṁ||]
tasya pārśveṣu sarveṣu vajrakrodhānniveśayet|
kruddhadaṁṣṭrākarālāṁstu jvālāmālākulaprabhān||
athaiṣāṁ hṛdayāni bhavanti|
[hūṁ||
oṁ vajrasatva-] krodha hūṁ phaṭ||
oṁ vajrakrodhākarṣaya hūṁ phaṭ||
oṁ vajrakāma krodha rāgāya hūṁ phaṭ||
oṁ vajratuṣṭikrodha sādhu sādhu hūṁ phaṭ||
vajravege[na cā] kramya dvitīyaṁ maṇḍalottamaṁ|
tatrā vajrābhiṣekaṁ tu likhetkrodhaiḥ parivṛtaṁ||
athaiṣāṁ hṛdayāni bhavanti| traḥ||
oṁ vajrabhṛkuṭi krodha hara hara huṁ phaṭ||
oṁ vajrasūrya mahājvālāmāla krodha jvālaya sarva huṁ phaṭ||
oṁ vajra krodha ketu dehi huṁ phaṭ||
oṁ vajrāṭṭahāsa krodha haḥ haḥ haḥ haḥ huṁ phaṭ||
vajravegena cākramya tṛtīyaṁ maṇḍalāttamaṁ|
vajrasenaṁ samālekhyaṁ vṛtaṁ krodhairmahātmabhiḥ||
athaiṣāṁ hṛdayāni bhavanti|
hrīḥ||
oṁ vajradharma krodha vināśaya viśodhaya huṁ phaṭ||
oṁ vajratīkṣṇa krodha cchinda cchinda huṁ phaṭ||
oṁ vajrahetu krodha praviśa praveśaya maṇḍalaṁ sarvā huṁ phaṭ||
oṁ vajrakrodha bhāṣa vada vada huṁ phaṭ||
vajravegena cākramya caturathaṁ maṇḍalottamaṁ|
vajrāveśaṁ samālekhyaṁ vajrakrodhagaṇairvṛtaṁ||
tatraiṣāṁ hṛdayāni bhavanti|
aḥ||
oṁ vajrakarma||
oṁ vajrakavaca krodha rakṣa rakṣa huṁ phaṭ||
oṁ vajrayakṣa krodha khāda khāda huṁ phaṭ||
huṁ vajrakrodha muṣṭi sādhaya samaya huṁ phaṭ||
maṇḍalasya tu koṇeṣu yathāvadanupūrvatā|
vajradhātuprayogeṇa guhyapūjāṁ samālikhet||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajralāsye rāgaya hūṁ phaṭ||
oṁ vajramāle'bhiṣiñca huṁ phaṭ||
oṁ vajragīte gāda gāda hūṁ phaṭ||
oṁ vajranṛtye vaśīkuru huṁ phaṭ||
vajravegena niḥkramya bāhyamaṇḍalamuttamaṁ|
tatra koṇeṣu kartavyaṁ pūjādevīcatuṣṭayaṁ||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajradhūpapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajrapuṣpapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajrālokapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajragandhapūjāspharaṇasamaye huṁ phaṭ||
aṅkuśādyāstu kartavyā dvāramadhyacatuṣṭaye|
bāhyamaṇḍalasaṁstheṣu bāhyavajrakulāni tu||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajrāṅkuśa mahākrodhākarṣaya sarvasamayān hūṁ jjaḥ||
oṁ vajrapāśa mahākrodha praveśaya sarvasamayān huṁ hūṁ||
oṁ vajrasphoṭa mahākrodha bandha bandha sarvasamayān huṁ vaṁ||
oṁ vajrāveśa mahākrodhāveśaya sarvasamayān huṁ aḥ||
Initiation into the mandala
athātra trilokavijayamahāmaṇḍale praveśavidhivistaro bhavati|
tatrādita eva tāvatsvayaṁ vajrā [cāryo va]jrakodhaterintirimudrāṁ badhvā praviśet| praviṣṭvā sarvatathāgatāṁ vijñāpayet| “ahaṁ bhagavantastathāgatāḥ krodhavaśaṁ yāsyāmi [nigrahītavyāṁ] nigrahīṣyāmi saṁgrahītavyāṁ saṁgrahīṣyāmi| tanme bhagavanta ājñāpayantu, kathaṁ pratipadyāmī” ti kṛtvā, vajrakrodhaterintirimudrāṁ sva [hṛdaye ya]thāvatsthāpya, vajrāṅkuśādibhiḥ karmāṇi kṛtvā, punaḥ sarvasamayamudrāṁ bandhayet; tataḥ sarve sānnidhyaṅkalpayanti| tato guhyapūjācatuṣṭayaṁ kṛtvā tathā dhūpādibhiśca||
tato vajraśiṣyāṁ praveśayedanena vidhinā svayaṁ vajrācāryo vajrakodhatirintirimudrāṁ badhvā, śiṣyāya bandhayedanena hṛdayena oṁ gṛṇha vajra samaya huṁ vaṁ||
tato nīlavastrāntarīyanīloṣṇīṣāvabandhaśirāḥ, nīlaraktakena mukhaṁ badhvā, praveśayedanena mantreṇa oṁ vajra samayaṁ praviśāmi|| tataḥ praveśya vajrāveśasamayamudrayāsyāveśamutpādayedanena hṛdayena vajrāveśa aḥ||
tataḥ samāviśati| tenāveśena sarvatathāgatairadhiṣṭhyate| sarvaṁ cātītānāgatapratyutpannannimiṣādeva jānāti| avadhyaśca bhavati sarvasatvebhyaḥ, adhṛṣyaḥ| huṁkāreṇa ca sarvasatvanigrahānugrahasamarthībhavati| vajrapāṇiścāsya nityaṁ sarvakāryāṇi sādhayatīti||
tataḥ śapathahṛdayaṁ dadyāt| tato yathāvat mukhabandhaṁ muktvā, mahāmaṇḍalaṁ darśayet| maṇḍale dṛṣṭamātre tu sarvapāpairvimucyate, sakalatrilokavijayasamartho bhavati| huṁkāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandhanavaśīkaraṇapātanakṣamo bhavati| sarvatathāgatādhiṣṭhānācca vajrapāṇirmahābodhisatvaḥ satatānuddhaḥ svakīyāḥ siddhīrdadāti||
tato'sya vajrābhiṣekeṇābhiṣicya, tīkṣṇasvavajracinhaṁ yathāvat pāṇibhyāṁ dātavyamanena mantreṇa oṁ vajrapāṇi vajrakarmakaro bhava||
tato vajranāmābhiṣekandadyādanena mantreṇa| oṁ vajrakrodha tvāmabhiṣiṁcāmi vajranāmābhiṣekataḥ hevajra nāma|| tato yasya yannāma kuryāt tasya heśabdaḥ prayoktavya iti||
tato jñānānyutpādayet|
vajrabimbaṁ samālikhya hṛdi vālākulaprabhaṁ|
vajrakrodhasamāpattyā sarva āveśayejjagat||1||
vajraratnaṁ lalāṭe tu samālikhya tathaiva ca|
vajrakrodhasamāpattyā sarvasatvān vaśannayet||2||
vajrapadmaṁ gale kṛtvā jvālāmālākulaprabhaṁ|
vajrakrodhasamāpattyā sarvasatvāṁ sa nāśayet||3||
satvavajraṁ pratiṣṭhāpya mūrdhni jvālākula[prabhaṁ]|
vajrakrodhasamāpattyā rakṣet sarvamidaṁ jagat||4||
athāsāṁ jñānamudrāṇāṁ hṛdayāni bhavanti|
huṁ satva vajra krodhāviśa aḥ||
ho ratna [vajrakrodha] traḥ||
huṁ dharma vajrakrodha phaṭ||
haṁ karma vajrakrodha rakṣa||
Mudra
tato devādyākarṣaṇamudrājñānaṁ śikṣayet|
vajrāṅkuśaṁ samā[likhya tāle hūṁka]rasaṁjñitaṁ|
aṅgulīṁ cālayetkruddho devākarṣaṇamuttamaṁ||1||
vajrāṅkuśaṁ samālikhya svapādatalamadhyataḥ|
liṅgamākramya tenaiva de[vā samākarṣe]d dhruvaṁ||2||
vajrāṅkuśaṁ samālikhya svameḍhre tu samutthite|
cālayaṁstu samākarṣedumādyāḥ sarvayoṣitaḥ||3||
vajrāṅkuśaṁ samālikhye gude [ ]kude tathā|
tenākramīta yaṁ devaṁ tasyākarṣaṇamuttamaṁ||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajra krodhāgrākarṣaya huṁ phaṭ||
oṁ vajra kramāṅkuśakrodhākarṣaya huṁ phaṭ||
oṁ vajra krodhadaṇḍāgrākarṣaya huṁ phaṭ||
oṁ vajrakrodhāsanāgacchākarṣayāmi te vajra samayamanusmara huṁ phaṭ||
tataścaturvidhamudrājñānaṁ śikṣayet|
pratyālīḍhaṁ samāsthāya vajrāveśaprayogataḥ|
kṣaṇāddhuṁkāramātreṇa sarvamāveśayejjagat||1||
vajravācā vadetsamyag caturhuṁkārasaṁyutaṁ|
hṛdayaṁ sarvabuddhānāṁ sarvamapyānayeddhruvaṁ||2||
vajrakrodhasamāpattyā vajrakrodhāgradṛṣṭitaḥ|
mārayeta jagatsarva vajrahuṁkārayogataḥ||3||
manasā varmayetkāyamātmanastu parasya vā|
mahākavacayogena rakṣetsarvamidaṁ jagad|| iti||4||
athaiṣāṁ hṛdayāni bhavanti|
oṁ vajra krodha kāyāveśaya huṁ aḥ||
oṁ vajra vidyottama mahākrodhānaya ho bhagavan vajra huṁ phaṭ||
oṁ vajra krodha dṛṣṭi hana daha paca vināśaya huṅkāreṇa pātaya vajra samaya huṁ phaṭ||
oṁ manodṛḍha vajra kavaca krodha rakṣa huṁ phaṭ||
tataḥ sarvasatvamudraṇamudrājñānaṁ śikṣayet|
vajrakrodhasamāpattyā yasya yasya pariṣvajet|
vajrahuṁkārajāpena mudrito bhavate sa tu||1||
saṁlapanmahatā vācā ṭṭakki hūṁ phaṭ sakṛdvadet|
yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet||2||
vajradṛṣṭayā nirīkṣedvai vajrakrodhasamādhinā|
yasya yasya tu satvasya so so maraṇamāpnuyāt||3||
manasā mārayāmīti vajraṁ hṛdi tu bhāvayet|
huṁkāreṇaiva sarveṣāṁ mudrayatyabhitaḥ svayam|| iti||4||
yasya satvasya yenaiva manasā mudrayatyasau|
ābhirmudrābhirabhyartha sarvakarmāṇi sādhayed|| iti||5||
athaiṣāṁ hṛdayāni bhavanti|
ṭakki aḥ||
ṭakki jjaḥ||
ṭakki huṁ||
ṭakki haṁ||
ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhṛdayāni prayuñcediti||
tato rahasyakrodhamudrājñānaṁ śikṣayet|
sarvāṅgataḥ pariṣvajya huṁkāramasya yojayet|
dvayendriyasamāpattyā tasya naśyeta jīvitaṁ||1||
cumbaṁstu daśanairoṣṭhaṁ gṛhya huṅkārayogataḥ|
dvayendriyasamāpattyā yasya tasya mukhaṁ patet||2||
huṁ-kāraṁ yaḥ prayuñjīta sukhaṁ hyanubhavannasau|
dvayendriyasamāpattyā yasya so duḥkhamāpnuyāt||3||
huṁkāraṁ yaḥ prayuñjīta sarvāṅgena tu pīḍayan|
dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated|| iti||4||
athātra hṛdayāni bhavanti|
huṁ aḥ||
huṁ jjaḥ||
huṁ hoḥ||
huṁ haṁ||
tatastrilokavijayamahāmaṇḍalasamayatatvamudrājñānaṁ śikṣayet|
vajradhātuprayogeṇa buddhānusmṛtimān bhavet|
yastu satvahitārthāya sa tu buddhatvamāpnuyāt||1||
maheśvaramumāṁścaiva bhūmau likhya tathākramet|
yathālekhyānusāreṇa satvamudrāṁ samādhayet||2||
anayā baddhamātrayā trilokavijayī sa tu|
siddhavidyo bhavetkṣipraṁ bajrahuṁkārasannibhaḥ||3||
jvālāmaṇḍalamadhyasthā yathā lekhyānusārataḥ|
kāyavākcittavajraistu satvamudrāstu bandhayet||4||
athāsāṁ karma vakṣyāmi vajrakarmamanuttaraṁ|
buddhānusmṛtisaṁsiddhaḥ śīghraṁ buddhatvamāpnuyād || iti||5||
trilokavijayāṁ badhvā trilokavijayī bhavet|
vajrāyuḥ sarvagāmī tu vajrahuṁkārasannibhaḥ||6||
vajrābhiṣekā rājyatvaṁ lokaiśvaryaṁ sudharmiṇī|
karmavajramahākrodhā vajrakarmakarī bhavet||7||
satvakrodhā mahādāḍhryaṁ krodhāṅkuśyā samāvhāna|
rāgayetkrodharāgā tu sādhukrodhā tu tuṣṭidā||8||
bhṛkuṭyā nāśayetsarvaṁ krodhasūryā sutejatāṁ|
ketukrodhā haredarthān aṭṭahāsā tu mārayet||9||
dharmakrodhā hared dharmān cchindedvai krodhavajrayā|
hetukrodhā hared duḥkhān vāggharet krodhabhāṣayā||10||
karmakrodhā sukarmāṇi kuryād rakṣāṁ tu rakṣayā|
krodhayakṣā ripuṁ khādet krodhamuṣṭistu siddhidā|| iti||11||
atha vajrasamayamudrābandhī bhavati|
vajra[dvikasa]mudbhūtāḥ samayāgryāstu kīrtitāḥ|
tāsāṁ bandhaṁ pravakṣyāmi krodhabandhamanuttaraṁ||1||
bāhuvajraṁ samādhāya kaniṣṭhāṅkuśaṁ bandhitā|
trilokavijayā nāma tarjanīdvayatarjanī||2||
tathaivāgryā mukhāsaṁgānmaṇistu pravikuñcitā|
samotthamadhyapadmā tu madhyāgryadvayavarjite||ti||3||
tarjanīdvayavajrā tu dakṣiṇāṅkuñcitāṅkuśī|
tayaiva grastahuṁkārā sādhukārā tathava hi||4||
dvyagrā saṁsthā bhṛkuṭyāntu hṛdi sūryāgramaṇḍalā|
prasāritabhujā mūrdhni tarjanīmukhahāsinī||5||
tarjanīnakhasaṁsaktā kośamuṣṭistu dakṣiṇā|
samamadhyāgryotthacakrā tu mukhataḥ praviniḥ sṛtāḥ||6||
tarjanīmadhyavajrā ca grīvā veṣṭitatarjanī|
agryādhikamahādaṁṣṭrā grastāgrā vajrā muṣṭine-||ti||7||
vajralāsyādisandhīnāṁ mudrāstā eva huṁkṛtāḥ|
dharmamudrāstu tā eva huṁkāraiḥ sahitāḥ punaḥ||8||
atha vajrasamayadharmamudrā bhavanti|
huṁkāro buddhavajribhyāṁ traḥkāro vajragarbhataḥ|
hrīḥkāro vajrasenasya aḥkāro vajraviśvana|| iti||
[ataḥ paraṁ dharmamudrāḥ samāsata evaṁ bhavanti|]
huṁ heḥ trāṁ taṁ, hi hīḥ deḥ haḥ, dhik khīḥ hūṁ graṁ, kṛ vaṁ dṛ aḥ|
dharmamudrā susiddhāstu vajrakrodhagaṇasya hi|| iti||
tato vajrasamayakarmamudrā bhavanti|
krodhamuṣṭiṁ dvidhīkṛtya vajragarvādiyogataḥ|
karmamudrāḥ samāsena mahavajrakule smṛtāḥ||1||
yasyā [ya]syāstu mudrāyā yadyatpārśvaṁ ca karmaṇaḥ|
tatra tatra tu vai veṣṭya tāṁ tāṁ mudrāṁ prayojayet||2||
sarvamudrāvidhiḥ||
athātra trilokavijayama[hāmaṇḍala]sādhāraṇamudrābandho bhavati|
trilokavijayā mudrā vajrāgrasamayasya tu|
vajrahuṁkāramantrasya sarvasiddhipradā kṣaṇāt||1||
kaniṣṭhāgryāṅkuśairbandhedvajrau dvāvadharottarau|
samayāṅkuśamudreyaṁ sarvamākarṣayetkṣaṇāt||2||
sarvavidyottamānāṁ tu trilokavijayā smṛtā|
[ghātanī caiva] sarvasya sarvakarmakarī tathā||3||
dvivajrāgryāṅgulī samyaksandhāya susamāhitaḥ|
utthāpayenmṛtaṁ sarva vajrottiṣṭheti saṁjñitā||4||
dvivajrāgryāṅgulī samyak vajrabandhena bandhayet|
parivartya sthāpenmūrdhni āyurārogyavardhanī||5||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
tarjanī dṛḍhaṁ saṁkocā valitā pādakarṣaṇī||6||
trilokavijayāṁ badhvā yasya bimbaṁ samākramet|
vāmapādena taṁ satvaṁ māsādardhena siddhyati||7||
vajramudrādvikaṁ badhvā tāḍayeta parasparaṁ|
yasya vai rātvakāyaṁ tu samāviṣṭastu tāḍayet||8||
vajramudrādvikaṁ badhvā kavacaṁ svaṁ parasya vā|
granthanan tarjanībhyāṁ tu rakṣā bhavatī śāśvatī||9||
vajrabandhaṁ tale kṛtvācchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭha [vajreṇa] siddhyedvajrakulaṁ mahat||10||
satvavajraṁ dṛḍhīkṛtya dvyaṅguṣṭhagrastamadhyame|
kaniṣṭhā vajramukhato tīkṣṇa[āntu samaya]grahāṁ||11||
vajramudrādvikaṁ badhvā kuñcitāgryā nibandhitaṁ|
valitodvalitaṁ kurvan devākarṣaṇamuttamaṁ||12||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritaṁ|
sandhāyāṅguṣṭhayugalaṁ pīḍya madhye'ntarīkṣiṇāṁ||13||
kaniṣṭhāṅgulimadhyantu vajramudrādvikasya tu|
pṛṣṭhato'gryāṅguligrastaṁ parivartya khacāriṇāṁ||14||
vajrarakṣāṁ dṛḍhīkṛtya vajrabandhaṁ tu pīḍayet|
bhaumānāṁ samayo hyeṣa sarvakṛd duratikramaḥ||15||
vajramudrādvikaṁ badhvā vāmavajrāgryapīḍitā|
antyāṅgulisamāsphoṭā pātātākarṣaṇī tviyaṁ||16||
granthitaṁ vajrabandhena dṛḍhantarjanikādvayaṁ|
madhyamāṅguṣṭhavajraṁ tu duṣṭamudrāprabhañjakaṁ||17||
vajramudrādvayaṁ badhvā hṛdi sthāpya samāhitaḥ|
pīḍayetkrodhamuṣṭiṁ tu bāhyamaṇḍalanāśanī||18||
vāmavajrāṅguliṁ gṛhya dakṣiṇākuñcitāgryayā|
āsphoṭayaṁ susaṁkruddhaḥ sumerumapi pātayet||19||
vāmavajrāṅguliṁ gṛhya dakṣiṇāgryāṅku śena tu|
ākarṣayatsusaṁkruddho grahāṁ sarvān vaśannayet||20||
vajrabandhaṁ samādhāya bāhubhyāṁ sudṛḍhaṁ hṛdi|
vajrāgryābhyāṁ svakukṣau tu kuśaṁstu hṛdayaṁ hṛdi||21||
a[gryāṅgu]limukhābhyāṁ tu pīḍayetkruddhamānasaḥ|
aṅguṣṭhadvayamūlantu jvarākarṣaṇamuttamaṁ||22||
vajrāñjaliṁ dṛḍhīkṛtya tarjanīdvaya [kuñcitā]|
susandhitasamāṅguṣṭhayantritā pāpahāriṇī||23||
agryāṅgu lidvayaṁ badhvā vajramudrādvikāntarāt|
samutkṣipet kṣaṇādūrdhvaṁ patitotkṣe[pakottamaṁ]||24||
vajrabandhaṁ dṛḍhīkṛtya madhyamāmukhasandhitā|
caturantyamukhāsaṅgāt pāpaṁ sphoṭayati kṣaṇāt||25||
atha sarvatathāgatamaṇḍala[sādhana]mudrābandho bhavati|
sūtrayanmaṇḍalaṁ pūrva vajramudrāgraheṇa tu|
sūtraṁ tu dhārayetpaścāt yathāvat sūtraṇaṁ smṛtaṁ||1||
susandhitasamāgryantu vajramudrādvikasya tu|
kṛtvā tu sarvaraṅgāṇi dīptadṛṣṭyā samāvhayet||2||
dvivajrāgryāṅgulī samyak sandhāyottānato dṛḍhaṁ|
vivārayeta saṁkruddho dvāroddhāṭanamuttamam|| iti||3||
atha sarvavajrakulasarvamudrāsādhanaṁ bhavati|
pratyālīḍhakṛtiṅkṛtvā krodhavācā pravartayan|
krodhadṛṣṭyā tu saṁkruddhaḥ sarvakarmāṇi sādhayed|| iti||
sarvatathāgatavajrasamayānmahākalparājāt trilokavijayamahāmaṇḍalavidhivistaraḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5586