Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhaṁ prakaraṇam

ṣaṣṭhaṁ prakaraṇam

Parallel Devanagari Version: 
षष्ठं प्रकरणम् [1]

rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam |

atrāha -vidyanta eva skandhāyatanadhātavaḥ | kutaḥ? tadāśrayasaṁkleśopalabdheḥ | iha yannāsti, na tadāśrayasaṁkleśopalabdhirasti bandhyāduhituriva vandhyāsūnoḥ | santi ca rāgādayaḥ kleśāḥ saṁkleśanibandhanam | yathoktaṁ bhagavatā - bālo bhikṣave aśrutavān pṛthagjanaḥ prajñaptimanupatitaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate | so'bhiniviṣṭaḥ san rāgamutpādayati | raktaḥ san rāgajaṁ dveṣajaṁ mohajaṁ karmābhisaṁskaroti kāyena vācā manaseti vistaraḥ | ucyate | syuḥ skandhāyatanadhātavo yadi rāgādaya eva kleśāḥ syuḥ | ihāyaṁ rāgaḥ parikalpyamāno bālapṛthagjanaiḥ sati rakte nare parikalpyeta asati vā? ubhayathā ca na yujyata ityāha -

rāgādyadi bhavetpūrvaṁ rakto rāgatiraskṛtaḥ |
taṁ pratītya bhavedrāgo rakte rāgo bhavetsati ||1||

tatra rāgaḥ saktiradhyavasānaṁ saṅgo'bhiniveśa iti paryāyāḥ | rakto rāgāśrayaḥ | sa yadi rakto rāgātpūrvaṁ rāgatiraskṛto rāgarahito bhavet, tadā taṁ rāgatiraskṛtaṁ raktaṁ pratītya rāgo bhavet | evaṁ sakti rakte rāgo bhavediti yuktam | na tvevaṁ saṁbhavati, yadrāgarahito raktaḥ syāt | arhatāmapi rāgaprasaṅgāt ||1||

yadyevaṁ sati rakte na rāgaḥ, asati tarhi rakte rāgo'stu | etadapyayuktamityāha -

rakte'sati punā rāgaḥ kuta eva bhaviṣyati |
yadā sati rakte rāgo nāsti, tadā kathamasati rakte nirāśrayo rāgaḥ setsyati? na hi asati phale tatpakkatā saṁbhavatīti ||

atrāha - yadyapi tvayā rāgo niṣiddhaḥ, tathāpi rakto'sti, apratiṣedhāt | na ca rāgamantareṇa rakto yuktaḥ, tasmādayamapyastīti | ucyate | syādrāgo yadi raktaḥ syāt | yasmādayaṁ rakta iṣyamāṇaḥ sati vā rāge parikalpyeta, asati vā? ubhayathā ca nopapadyate ityāha -

sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ ||2||

tatra yadi sati rāge raktaḥ parikalpyeta, tatrāpi eṣa eva rāgānupapattikramo'nantarokto rakte'pi tulyaḥ |

raktādyadi bhavetpūrvaṁ rāgo raktatiraskṛtaḥ |

ityādi | athāsati rāge rakta iṣyate, etadapyayuktam | yasmāt -
rāge'sati punā raktaḥ kuta eva bhaviṣyati |

iti | tasmādrakto'pi nāsti | rāgaraktābhāvācca skandhādayo'pi na santīti ||2||

atrāha - naiva hi rāgaraktayoḥ paurvāparyeṇa saṁbhavo yata idaṁ dūṣaṇaṁ syāt, kiṁ tarhi rāgaraktayoḥ sahaivodbhavaḥ | cittasahabhūtena rāgeṇa hi cittaṁ rajyate, tacca raktamiti | ato vidyete eva rāgaraktāviti | ucyate | evamapi -

sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
sahotpādo'pi na yukto rāgaraktayoḥ | yasmāt -

bhavetāṁ rāgaraktau hi nirapekṣau parasparam ||3||

sahabhāvāt savyetaragoviṣāṇavadityabhiprāyaḥ ||3||

api ca | anayo rāgaraktayoḥ sahabhāvaḥ ekatve parikalpyeta pṛthaktve vā? tatra yadi ekatve, tanna yujyate | yasmāt
naikatve sahabhāvo'sti

kasmātpunarnāstītyāha - na tenaiva hi tatsaha |

na hi rāgasvātmā rāgādavyatirikto rāgeṇa saheti vyapadiśyate ||
idānīṁ pṛthaktve'pi sahabhāvābhāvamāha -

pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||4||

na hi pṛthagbhūtayorālokāndhakārayoḥ saṁsāranirvāṇayorvā sahabhāvo dṛṣṭa iti ||4||

kiṁ cānyat -
ekatve sahabhāvaścetsyātsahāyaṁ vināpi saḥ |
pṛthaktve sahabhāvaścetsyātsahāyaṁ vināpi saḥ ||5||

yadi ekatve sahabhāvaḥ syāt, tadā yatra yatraikatvaṁ tatra tatra sahabhāva ityekasyāpi sahabhāvaḥ syāt | pṛthaktve'pi sahabhāve iṣyamāṇe yatra yatra pṛthaktvaṁ tatra tatra sahabhāva iti aśvādivyatiriktasya pṛthagavasthitasya goḥ asahāyasya sahabhāvaḥ syāt ||5||

kiṁ ca -
pṛthaktve sahabhāvaśca yadi kiṁ rāgaraktayoḥ |
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ ||6||

pṛthaktve sahabhāvaśca rāgaraktayoḥ parikalpyate | kimanayoḥ siddhaḥ pṛthakpṛthagbhāvaḥ? kiṁ rāganirapekṣo raktaḥ siddho yatastayoḥ sahabhāvaḥ syāt? pṛthakpṛthaksiddhayoreva hi gavāśvayoḥ sahabhāvo dṛṣṭaḥ | na tvevaṁ rāgaraktau pṛthakpṛthaksiddhāviti nāstyanayoḥ sahabhāvaḥ ||6||

athavā | pṛthakpṛthagasiddhayorna sahabhāva iti kṛtvā -

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ |

parikalpyate bhavatā, kimidānīṁ sahabhāvenākiṁcitkareṇa parikalpitenetyāha -
sahabhāvaṁ kimarthaṁ tu parikalpayase tayoḥ ||7||

rāgaraktayoḥ siddhayarthaṁ sahabhāvaḥ parikalpyate | saca pṛthakpṛthagasiddhayornāstīti pṛthakpṛthak siddhirabhyupagamyate tvayā | nanvevaṁ sati siddhatvātkimanayoḥ sahabhāvena kṛtyam?

atha -
pṛthaṅ na sidhyatītyevaṁ sahabhāvaṁ vikāṅkṣasi |

pṛthakpṛthag rāgaraktayoḥ siddhirnāstīti kṛtvā yadyanayoḥ sahabhāvamicchasi, sa ca pṛthakpṛthagasiddhayornāstīti -

sahabhāvaprasiddhayartha pṛthaktvaṁ bhūya icchasi ||8||

nanvevaṁ sati itaretarāśrayāyāṁ siddhau sthitāyāṁ kasyedānīṁ siddhau satyāṁ kasya siddhirastu ? ||8||

yāvatā -

pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati |
katamasmin pṛthagbhāve sahabhāvaṁ satīcchasi ||9||

nāstyeva sa pṛthagbhāvaḥ sahabhāvānapekṣo yasmin pṛthagbhāve sati sahabhāvasiddhiḥ syādityasaṁbhāvayannāha -

katamasminpṛthagbhāve sahabhāvaṁ satīcchasi ||9||

tadevaṁ yathoditavicāraparāmarśena rāgaraktayorasiddhiṁ nigamayannāha -

evaṁ raktena rāgasya siddhirna saha nāsaha |

iti | yathā ca rāgaraktayorna paurvāparyeṇa siddhiḥ nāpi sahabhāvena, evaṁ sarvabhāvānāmapītyatidiśannāha -

rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha ||10||

iti dveṣadviṣṭamohamūḍhādīnāṁ rāgaraktavadasiddhiryojyate ||10||

ata evoktaṁ bhagavatā -

yo rajyeta yatra vā rajyeta yena vā rajyeta, yo duṣyeta yatra vā duṣyeta yena vā duṣyeta, yo muhyeta yatra vā muhyeta yena vā muhyeta, sa taṁ dharma na samanupaśyati taṁ dharma nopalabhate | sa taṁ dharmamasamanupaśyannanupalabhamāno 'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | tīrṇaḥ pāraga ityucyate | kṣemaprāpta ityucyate | abhayaprāpta ityucyate | yāvat kṣīṇāsrava ityucyate | niḥkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajña ājāneyo mahābhāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ apahatabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśitāparamapāramiprāptaḥ śramaṇa ityucyate | iti vistaraḥ ||

tathā -

ye rāgadoṣamadamohasabhāva jñātvā
saṁkalpahetujanitaṁ vitathapravṛttam |
na vikalpayanti na virāgamapīha teṣām
[āśu] sarvabhavabhāvavibhāvitānām ||

ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau
rāgaraktaparīkṣā nāma ṣaṣṭhaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6064

Links:
[1] http://dsbc.uwest.edu/node/6091