The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26 pāṁśupradānāvadānam|
yo'sau svamāṁsatanubhiryajanāni kṛtvā
tāvacciraṁ karuṇayā jagato hitāya|
tasya śramasya saphalīkaraṇāya santaḥ
saṁmārjitaṁ śṛṇuta sāṁpratabhāṣyamāṇam||1||
evaṁ mayā śrutam| ekasmin samaye bhagavāna śrāvastyāṁ viharatīti sūtraṁ vaktavyam| atra tāvadbhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsaṁpātāpanītarāgadveṣa-mohamadamānamāyāśāṭhyapaṅkapaṭalānāṁ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṁ saṁsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṁ gurūṇāṁ saṁnidhau sarvāvavādakaṁ śreṣṭhaṁ śakrabrahmeśānayamavaruṇakuberavāsasomādityādibhirapyapratihataśāsanaṁ kandarpadarpāpamardanaśūraṁ mahātmānamatimaharddhikaṁ sthaviropaguptamārabhya kāṁcideva vibuddhajanamanaḥ-prasādakarīṁ dharmyāṁ kathāṁ samanusmariṣyāmaḥ| tatra tāvadgurubhiravahitaśrotrairbhavitavyam||
evamanuśrūyate - yadā bhagavān parinirvāṇakālasamaye palālanāgaṁ vinīyaṁ kumbhakārīṁ caṇḍālīṁ gopālīṁ ca, teṣāṁ mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate sma-asyāmānanda mathurāyāṁ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāma alakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakāryaṁ bhavi(kari)ṣyati| tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyanti| te'ṣṭādaśahastāmāyāmena dvādaśahastāṁ vistāreṇa caturaṅgalamātrābhiḥ śaṇakābhiḥ pūjayiṣyanti| eṣo'gro me ānanda śrāvakāṇāṁ bhaviṣyatyavavādakānāṁ yaduta upagupto bhikṣuḥ| paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṁ bhadanta| eṣa ānanda rurumuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati| so'tra rurumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyati, upaguptaṁ ca pravrājayiṣyati| mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ| tau rurumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyataḥ| tasya naṭabhaṭiketi saṁjñā bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yadidaṁ naṭabhaṭikāraṇyāyatanam| athāyuṣmānānando bhagavantamidamavocat-āścaryaṁ bhadanta yadīdṛśamāyuṣmānupagupto bahujanahitaṁ kariṣyati| bhagavānāha-na ānanda etarhi, yathā atīte'pyadhvani tena vinipatitaśarīreṇāpyatraiva urumuṇḍaparvate trayaḥ pārśvāḥ| ekatra pradeśe pañca partyekabuddhaśatāni prativasanti| dvitīye pañcaṛṣiśatāni| tṛtīye pañcamarkaṭaśatāni| tatra yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ, sa taṁ yūthamapahāya tatra pārśve pañca pratyekabuddhaśatāni prativasanti, tatra gataḥ| tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ| sa teṣāṁ pratyekabuddhānāṁ śīrṇaparṇāni mūlaphalāni copanāmayati| yadā ca te paryaṅkenopaviṣṭā bhavanti, sa vṛddhānte praṇāmaṁ kṛtvā yāvannavāntaṁ gatvā paryaṅkenopaviśati, yāvat te pratyekabuddhāḥ parinirvṛtāḥ| sa teṣāṁ śīrṇaparṇāni mūlaphalāni copanāmayati, te na pratigṛhṇanti| sa teṣāṁ cīvarakarṇikānyākarṣayati, pādau gṛhṇāti| yāvat sa markaṭaścintayati-niyatamete kālagatā bhaviṣyanti| tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṁ pārśvaṁ gato yatra pañca ṛṣiśatāni prativasanti| te ca ṛṣayaḥ kecit kaṇṭakāpāśrayāḥ kecidbhasmāpāśrayāḥ, kecidūrdhvahastāḥ, kecit pañcātapāvasthitāḥ| sa teṣāṁ teṣāmīryāpathān vikopayitumārabdhaḥ| ye kaṇṭakāpāśrayāsteṣāṁ kaṇṭakānuddharati| bhasmāpāśrayāṇāṁ bhasma vidhunoti| ūrdhvahastānāmadho hastaṁ pātayati| pañcātapāvasthitānāmagnimavakirati| yadā ca tairīryāpatho vikopito bhavati, tadā sa teṣāmagrataḥ paryaṅkaṁ baghnāti| yāvat tairṛṣibhirācāryāya niveditam| tenāpi coktam - paryaṅkena tāvannīṣīdatha, yāvat tāni pañca ṛṣiśatāni paryaṅkenopaviṣṭāṇi| te'nācāryakā anupadeśakāḥ saptatriṁśadbodhipakṣān dharmānāmukhīkṛtya pratyekāṁ bodhiṁ sākṣātkṛtavantaḥ| atha teṣāṁ pratyekabuddhānāmetadabhavat - yat kiṁcidasyābhiḥ śreyo'vāptam, tatsarvamimaṁ markaṭamāgamya| tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ, kālagatasya ca taccharīraṁ gandhakāṣṭhairdhmāpitam||
tatkiṁ manyase ānanda ? yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ, sa eṣa upaguptaḥ| tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍe parvate bahujanahitaṁ kṛtam| anāgate'pyadhvani varṣaśataparinirvṛtasya mama atraivorumuṇḍe parvate bahujanahitaṁ kariṣyati| tacca yathaivaṁ tathopadarśayiṣyāmaḥ-yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharatikimasau gāndhika utpannaḥ, athādyāpi notpadyate iti ? paśyatyutpannam| sa yāvat samanvāharati-yo'sau tasya putra upagupto nāmnā alakṣaṇako buddho nirdiṣṭaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti, kimasau utpanno'dyāpi notpadyate? tena yāvadupāyena gupto gandhiko bhagavacchāsane'bhiprasāditaḥ| sa yadā abhiprasannastadā sthaviraḥ saṁbahulairbhikṣubhiḥ sārdhamekadivasaṁ tasya gṛhaṁ praviṣṭaḥ| aparasminnahanyātmadvitīyaḥ| anyasminnahanyekākī| yāvadgupto gandhikaḥ sthaviraṁ śāṇakavāsinamekākinaṁ dṛṣṭvā kathayati-na khalu āryasya kaścit paścācchramaṇaḥ ? sthavira uvāca-jarādharmāṇāṁ kuto'smākaṁ paścācchramaṇo bhavati ? yadi kecit śraddhāpurogena pravrajanti, te'smākaṁ paścācchramaṇā bhavanti| gupto gāndhika uvāca-ārya, ahaṁ tāvadgṛhavāse parigṛddho viṣayābhirataśca| na mayā śakyaṁ pravrajitum| api tu yo'smākaṁ putro bhavati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| sthavira uvāca-vatsa, evamastu| api tu dṛḍhapratijñāṁ smarethāstvamiti| yāvadguptasya gāndhikasya putro jātaḥ| tasyāśvagupta iti nāmadheyaṁ kṛtam| sa yadā mahān saṁvṛttastadā sthaviraḥ śāṇakavāsī guptaṁ gāndhikamadhigamyovācavatsa, tvayā pratijñātam-yo'smākaṁ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| anujānīhi, pravrājayiṣyāmīti| gāndhika uvāca-ārya, ayamasmākamekaputraḥ| marṣaya naḥ| yo'smākaṁ dvitīyaḥ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| yāvat sthaviraḥ śāṇakavāsī samanvāharati-kimayaṁ sa upaguptaḥ ? paśyati neti| tena sthavireṇābhihitaḥ-evamastu iti| tasya yāvaddvitīyaḥ putro jātaḥ| tasya dhanagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛttaḥ, tadā sthaviraḥ śāṇakavāsī guptaṁ gāndhikamuvāca-vatsa, tvayā pratijñātam-yo'smākaṁ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca te putro jātaḥ| anujānīhi, pravrājayiṣyāmīti| gāndhika uvāca-ārya marṣaya, eko'smākaṁ bahirdhā dravyaṁ saṁśayiṣyati, dvitīyo'ntargṛhe paripālanaṁ katiṣyatīti| api tu yo'smākaṁ tṛtīyaḥ putro bhaviṣyati, sa āryasya dattaḥ| yāvat sthaviraḥ śāṇakavāsī samanvāharati-kimayaṁ saṁ upaguptaḥ ? paśyati neti| tataḥ sthavira uvāca-evamastu iti| yāvadguptasya gāndhikasya tṛtīyaḥ putro jāto'bhirūpo darśanīyaḥ prāsādiko'tikrānto mānuṣavarṇamasaṁprāptaśca divyavarṇam| tasya vistareṇa jātau jātimahaṁ kṛtvā upagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛttaḥ, yāvat sthaviraśāṇakavāsī guptaṁ gāndhikamabhigamyovāca-vatsa, tvayā pratījñātam-yo'smākaṁ tṛtīyaḥ putro bhaviṣyati, vayamāryasya dāsyāmaḥ paścācchramaṇārthe| ayaṁ te tṛtīyaḥ putra utpannaḥ| anujānīhi, pravrājayiṣyāmīti| gupto gāndhika uvāca-ārya, samayataḥ| yadā lābho'nucchedo bhaviṣyatīti, tadā anujñāsyāmi| yadā tena samayaḥ kṛtaḥ, tadā māreṇa sarvāvatī mathurā gandhāviṣṭā| te sarve upaguptasakāśāgdanghān krīṇanti| sa prabhūtāni dāsyati| yāvat sthaviraśāṇakavāsī upaguptasakāśaṁ gataḥ| upaguptaśca gandhāpaṇe sthitaḥ| sa dharmeṇa vyavahāraṁ karoti, gandhān vikrīṇīte| sa sthavireṇa śāṇakavāsinā abhihitaḥ-vatsa, kīdṛśāste cittacetasikāḥ pravartante kliṣṭā vā akliṣṭā veti ? upagupta uvāca-ārya, naiva jānāmi kīdṛśāḥ kliṣṭāścittacetasikāḥ, kīdṛśā akliṣṭā iti| sthaviraḥ śāṇakavāsī uvāca-vatsa, yadi kevalaṁ cittaṁ parijñātuṁ na śakyasi, pratipakṣaṁ mocayitum| tena tasya kṛṣṇīkapaṭṭikā dattā pāṇḍurikā ca| yadi kliṣṭaṁ cittamutpadyate, kṛṣṇikāṁ paṭṭikāṁ sthāpaya| athākliṣṭaṁ cittamutpadyate, pāṇḍurāṁ paṭṭikāṁ sthāpaya| śubhāṁ manasi kuru, buddhānusmṛtiṁ ca bhāvayasveti tenāsya vyapadiṣṭam| tasya yāvadārabdhā akliṣṭāścittacetasikāḥ pravartitum, sa dvau bhāgau kṛṣṇikānāṁ sthāpayati, ekaṁ pāṇḍurikāṇām| yāvadardhaṁ kṛṣṇikānāṁ sthāpayati ardhaṁ pāṇḍurikāṇām| yāvat dvau bhāgau pāṇḍurikāṇāṁ sthāpayati, ekaṁ kṛṣṇikānām| yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante, sa pāṇḍurikāṇāmeva paṭṭikāṁ sthāpayati| dharmeṇa vyavahāraṁ karoti||
mathurāyāṁ vāsavadattā nāma gaṇikā| tasyā dāsī upaguptasakāśaṁ gatvā gandhān krīṇāti| so vāsavadattayā cocyate-dārike, muṣyate sa gāndhikastvayā| bahūn gandhānānayasīti| dārikovāca-āryaduhite, upagupto gāndhikadārako rūpasaṁpannaścāturyamādhuryasaṁpannaśca dharmeṇa vyavahāraṁ karoti| śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṁ cittamutpannam| tayā yāvaddāsī upaguptasakāśaṁ preṣitā-tvatsakāśamāgamiṣyāti| icchāmi tvayā sārdhaṁ ratimanubhavitum| yāvaddāsyā upaguptasya niveditam| upagupta uvāca-akālaste bhagini maddarśanāyeti| vāsavadattā pañcābhiḥ purāṇaśataiḥ paricārayate| tasyā buddhirutpannā-niyataṁ pañca purāṇaśatāni notsahate dātum| tayā yāvaddāsī upaguptasakāśaṁ preṣitā - na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanam| kevalamāryaputreṇa saha ratimanubhaveyam| dāsyā tathā niveditam| upagupta uvāca-akālaste bhagini maddarśanāyeti| yāvadanyataraḥ śreṣṭhiputro vāsavadattāyāḥ sakāśaṁ praviṣṭaḥ| anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṁ gṛhītvā mathurāmanuprāptaḥ| tenābhihitam-katarā veśyā sarvapradhānā ? tena śrutam-vāsavadatteti| sa pañca purāṇaśatāni gṛhītvā bahūṁśca prābhṛtān vāsavadattāyāḥ sakāśamabhigataḥ| tato vāsavadattayā lobhākṛṣṭena taṁ śreṣṭhiputraṁ praghātayitvā'vaskare prakṣipya sārthavāhena saha ratimanubhūtā| yāvat sa śreṣṭhiputro bandhuibhiravaskarāduddhṛtya (taḥ)| rājño niveditam| tato rājñā abhihitam-gacchantu bhavantaḥ, vāsavadattāṁ hastapādau karṇanāsaṁ ca chittvā śmaśāne chorayantu| yāvat tairvāsavadattā hastapādau karṇanāsaṁ ca chitvā śmaśāne choritā| āvadupaguptena śrutam-vāsavadatā hastapādau karṇanāsaṁ ca chittvā śmaśāne choritā| tasya buddhirutpannā-pūrvaṁ tayā mama viṣayanimittaṁ darśanamākāṅkṣitam| idānīṁ tu tasyā hastapādau karṇanāsaṁ ca vikartitau, idānīṁ tu tasyā darśanakāla iti| āha ca -
yadā praśastāmbarasaṁvṛtāṅgī
abhūdvicitrābharaṇaurvibhūṣitā|
mokṣārthināṁ janmaparāṅmukhānāṁ
śreyastadāsyāstu na darśanaṁ syāt||2||
idānīṁ tu tasyāḥ kālo'yaṁ draṣṭuṁ gatamānarāgaharṣāyāḥ|
niśitāsivikṣatāyāḥ svabhāvaniyatasya rūpasya||3||
yāvadekena dārakenopasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ| tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati| tayā ca vāsavadattāyā niveditam - āryaduhitaḥ, yasya tvayā ahaṁ sakāśaṁ punaḥ punaranupreṣitā, ayaṁ sa upagupto'bhyāgataḥ| niyatameṣa kāmarāgārta āgato bhaviṣyat| śrutvā ca vāsavadattā kathayati-
pranaṣṭaśobhāṁ duḥkhārtāṁ bhūmau rudhirapiñcarām|
māṁ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati||4||
tataḥ preṣikāmuvāca-yau hastapādau karṇanāsaṁ ca maccharīrādvikartitau, tau śleṣayeti| tayā yāvat śleṣayitvā paṭṭakena pracchāditā| upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ| tato vāsavadattā upaguptamagrataḥ sthitaṁ dṛṣṭvā kathayati- āryaputra, yadā maccharīraṁ svasthabhūtaṁ viṣayaratyanukūlam, tadā mayā āryaputrasya punaḥ punardūtī visarjitā| āryaputreṇābhihitam- akālaste bhagini mama darśanāyeti| idānīṁ mama hastapādau karṇanāsau ca vikartitau, svarudhirakardama evāvasthitā| idānīṁ kimāgato'si ? āha ca -
idaṁ yadā paṅkajagarbhakomalaṁ
mahārhavastrābharaṇairvibhūṣitam|
babhūva gātraṁ mama darśanakṣamaṁ
tadā na dṛṣṭo'si mayālpabhājñayā||5||
etarhi kiṁ draṣṭumihāgato'si
yadā śarīraṁ mama darśanākṣamam|
nivṛttalīlāratiharṣavismayaṁ
bhayāvahaṁ śoṇitapaṅkalepanam||6||
upagupta uvāca-
nāhaṁ bhagini kāmārtaḥ saṁnidhāvāgatastava|
kāmānāmaśubhānāṁ tu svabhāvaṁ draṣṭumāgataḥ||7||
pracchāditā vastravibhūṣaṇādyai-
rbāhyairvicitrairmadanānukūlaiḥ|
nirīkṣyamāṇā api yatnavadbhi-
rnāpyatra dṛṣṭāsi bhavedyathāvat||8||
idaṁ tu rūpaṁ tava dṛśyametat
sthitaṁ svabhāve racanādviyuktam|
te'paṇḍitāste ca vigarhaṇīyā
ye prākṛte'smin kuṇape ramante||9||
rvacāvanaddhe rudhirāvasakte
carmāvṛte māṁsaghanāvalipte|
śirāsahasraiśca vṛte samantāt
ko nāma rajyeta itaḥ śarīre||10||
api ca bhagini|
bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate|
abhyantaraviduṣṭāni jñātvā dhīro virajyate||11||
avakṛṣṭāvakṛṣṭasya kuṇapasya hyamedhyatā|
medhyāḥ kāmopasaṁhārāḥ kāminaḥ śubhasaṁjñinaḥ||12||
iha hi -
daurgandhyaṁ prativāryate bahuvidhairgandhairamedhyākarai-
rvaikṛtyaṁ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ|
svedakledamalādayo'pyaśucayastānnirharatyambhasā
yenāmedhyakaraṅkametadaśubhaṁ kāmātmabhiḥ sevyate||13||
saṁbuddhasya tu ye vacaḥ suvacasaḥ śṛṇvanti kurvantyapi
te kāmān śramaśokaduḥkhajananān sadbhiḥ sadā garhitān|
tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ
pāraṁ yānti bhavārṇavasya mahataḥ saṁśritya mārgaplavam||14||
śrutvā vāsavadattā saṁsārādudvignā| buddhaguṇānusmaraṇāccāvarjitahṛdayovāca-
evametattathā sarvaṁ yathā vadasi paṇḍita|
me tvāṁ sādhuṁ samāsādya buddhasya vacanaṁ śrutam|| 15||
yāvadupaguptena vāsavadattāyā anupūrvikāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṁ gataḥ| tenātmīyayā dharmadeśanayā sahasatyābhisamayādanāgāmiphalaṁ vāsavadattayā ca srotāpattiphalaṁ prāptam| tato vāsavadattā dṛṣṭasatyā upaguptaṁ saṁrāgayantyuvāca-
tavānubhāvātpihitaḥ sughoro
hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā
nirvāṇamārgaśca mayopalabdhaḥ|| 16||
api ca| eṣāhaṁ taṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ cetyāha-
eṣā vrajāmi śaraṇaṁ vibuddhanavakamalavimaladhavalanetram|
tamamarabudhajanamahitaṁ jinaṁ virāgaṁ ca saṁghaṁ ca||17|| iti||
yāvadupagupto bāsavadattāṁ dharmyayā kathayā saṁdarśya prakrāntaḥ| aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā| devataiśca mathurāyāmārocitam-vāsavadattayā upaguptasakāśāddharmadeśanāṁ śrutvā āryasatyāni dṛṣṭāni, deveṣūpapanneti| śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyāḥ śarīre pūjā kṛtā||
yāvat sthaviraḥ śāṇakavāsī guptaṁ gāndhikamabhigamyovāca-anujānīhi upaguptaṁ pravrājayiṣyāmīti| gupto gāndhika uvāca-ārya, eṣa samayaḥ| yadā na lābho na cchedo bhaviṣyati, tadā anujñāsyāmīti| yāvat sthaviraśāṇakavāsinā ṛddhyā tathā adhiṣṭhitaṁ yathā na lābho na cchedaḥ| tato gupto gāndhiko gaṇayati, tulayati, māpayati, paśyati-na lābho na cchedaḥ| tataḥ sthaviraḥ śāṇakavāsī guptaṁ gāndhikamuvāca- ayaṁ hi bhagavatā buddhena nirdiṣṭaḥ mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| anujānīhi, pravrājayiṣyāmīti| yāvadguptena gāndhikenābhyanujñātaḥ| tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭīkāraṇyāyatanaṁ nītaḥ, upasaṁpāditaśca| jñapticarturthaṁ ca karma vyavasitam| upaguptena ca sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tataḥ sthavireṇa śāṇakavāsinābhihitam-vatsa upagupta, tvaṁ bhagavatā nirdiṣṭo varṣaśataparinirvṛtasya mamopagupto nāma bhikṣurbhiviṣyatyalakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| eṣo'gro me ānanda śrāvakāṇāmavavādakānāṁ yaduta upagupto bhikṣuḥ| idānīṁ vatsa śāsanahitaṁ kuruṣveti| upagupta uvāca-evamastu iti| tataḥ sa dharmaśravaṇe'dhīṣṭaḥ| mathurāyāṁ ca śabdo visṛtaḥ- upagupto nāmālakṣaṇako buddho'dya dharmaṁ deśayiṣyatīti| śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni| yāvat sthaviropaguptaḥ samāpadyāvalokayati-kathaṁ tathāgatasya pariṣanniṣaṇṇā ? paśyati cārdhacandrākāreṇa parṣadabasthitā| yāvadavalokayati-kathaṁ tathāgatena dharmadeśanā kṛtā ? paśyati pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanā kṛtā| so'pi pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāṁ kartumārabdhaḥ| māreṇa ca tasyāṁ parṣadi muktāhāravarṣamutsṛṣṭam, vaineyānāṁ manāṁsi vyākulīkṛtāni, ekenāpi satyadarśanaṁ na kṛtam| yāvat sthaviropagupto vyavalokayati-kenāyaṁ vyākṣeyaḥ kṛtaḥ ? paśyati māreṇa| yāvaddvitīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati, muktāhāraṁ ca varṣopavarṣitamiti| yāvat dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāyāmārabdhāyāṁ māreṇa cāsyāṁ parṣadi suvarṇavarṣamutsṛṣṭam, vaineyānāṁ manāṁsi saṁkṣobhitāni, ekenāpi satyadarśanaṁ na kṛtam| yāvat sthaviropagupto vyavalokayati-kenāyaṁ vyākṣepaḥ kṛtaḥ ? paśyati māreṇa pāpīyaseti| yāvat tṛtīye divase bahuratako janakāyo nirgataḥ| upagupto dharmaṁ deśayati, muktāvarṣaṁ suvarṇavarṣaṁ ca patatīti| yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyā nyārabdhaḥ saṁprakāśayitum| māreṇa ca nātidūre nāṭakamārabdham| divyāni ca vādyāni saṁpravāditāni, divyāśvāpsaraso nāṭayituṁ pravṛttāḥ| yāvadvītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṁśca śabdān śrutvā māreṇākṛṣṭaḥ| ato māreṇopaguptasya parṣadākṛṣṭā| prītimanasā māreṇa sthaviropaguptasya śirasi mālā baddhā| yāvat sthaviropaguptaḥ samanvāharitumārabdhaḥ-ko'yam ? paśyati māraḥ| tasya buddhirutpannā-ayaṁ māro bhagavacchāsane mahāntaṁ vyākṣepaṁ karoti| kimarthamayaṁ bhagavatā na vinītaḥ ? paśyati mamāyaṁ vineyaḥ| tasya ca vinayāt sattvānugrahādahaṁ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ| yāvat sthaviropaguptaḥ samanvāharatikimasya vinayakāla upasthita āhosvinneti ? paśyati-vinayakāla upasthitaḥ | tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāḥ -ahikuṇapaṁ kurkurakuṇapaṁ manuṣyakuṇapaṁ ca| ṛddhyā ca puṣpamālāmabhinirmāya mārasakāśamabhigataḥ| dṛṣṭvā ca mārasya prītirutpannā-upagupto'pi mayā ākṛṣṭa iti| tato māreṇa svaśarīramupanāmitam| sthaviropaguptaḥ svayameva badhnāti| tataḥ sthaviropaguptenāhikuṇapaṁ mārasya śirasi baddham, kurkurakuṇapaṁ grīvāyām, karṇāvasaktaṁ manuṣyakuṇapaṁ ca| tataḥ samālabhyovāca-
bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā|
kāmijanapratikūlaṁ tava kuṇapamidaṁ mayā baddham||18||
yatte balaṁ bhavati tatpratidarśayasva
buddhātmajena hi sahādya samāgato'si|
udvṛttamapyanilabhinnataraṁgavakraṁ
vyāvartane malayakukṣiṣu sāgarāmbhaḥ||19||
atha mārastaṁ kuṇapamapanetumārabdhaḥ| paramapi ca svayamanupraviśya pipīlika ivādrirājamapanayituṁ na śaśāka| asamartho vaihāyasamutpatyovāca-
yadi moktuṁ na śakyāmi kaṇṭhāt śvakuṇapaṁ svayam|
anye devāpi mokṣyante matto'bhyadhikatejasaḥ||20||
sthavira uvāca-
brahmāṇaṁ śaraṇaṁ śatakratuṁ vā
dīptaṁ vā praviśa hutāśamarṇavaṁ vā|
na kledaṁ na ca pariśoṣaṇaṁ na bhedaṁ
kaṇṭhasthaṁ kuṇapamidaṁ tu yāsyatīha||21||
samahendrarudropendradraviṇeśvarayamavaruṇakuberavāsavādīnāṁ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ| tena coktaḥ- marṣaya vatsa,
śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā|
kastāṁ bhettuṁ śakto velāṁ varūṇālayasyeva||22||
api padmanālasūtrairbaddhvā himavantamuddharet kaścit|
na tu tava kaṇṭhāsaktaṁ śvakuṇapamidamuddhareyamaham||23||
kāmaṁ mamāpi mahadasti balaṁ tathāpi
nāhaṁ tathāgatasutasya balena tulyaḥ|
tejasvināṁ na khalu na jvalane'sti kiṁ tu
nāsau dyutirhutavahe ravimaṇḍale yā||24||
māro'bravīt-kimidānīmājñāpasayi ? kaṁ śaraṇaṁ vrajāmīti ? brahmābravīt-
śrīghraṁ tamevae śaraṇaṁ vrajaṁ yaṁ sametya
bhraṣṭastvaṁ ṛddhivibhavādyaśasaḥ sukhācca|
bhraṣṭo hi yaḥ kṣititale bhavatīha jantu-
ruttiṣṭhati kṣitimaāvavalambya bhūyaḥ|| 25||
atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa-
brahmaṇā pūjyate yasya śiṣyāṇāmapi śāsanam|
tasya buddhasya sāmarthyaṁ pramātuṁ ko nu śaknuyāt||26||
kartukāmo'bhaviṣyatkāṁ śiṣṭiṁ sa mama suvrataḥ|
yāṁ nākariṣyatkṣāntyā tu tenāhamanurakṣitaḥ||27||
kiṁ bahunā ?
adyāvaimi munermahākaruṇatāṁ tasyātimaitryātmanaḥ
sarvopadravavipramuktamanasaścāmīkarādridyuteḥ|
mohāndhena hi tatra tatra sa mayā taistairnayaiḥ khedita-
stenāhaṁ ca tathāpi nāma balinā naivāpriyaṁ śrāvitaḥ||28||
atha kāmadhātvadhipatirmāraḥ nāstyanyā gatiranyatropaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayornipatyovāca-bhadanta, kimaviditametadbhādantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni ? kutaḥ ?
śālāyāṁ brāhmaṇagrāme māmāsādya sa gautamaḥ|
bhaktacchedamapi prāpya nākārṣīnmama vipriyam||29||
gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtim|
sa mayāyāsito nātho na cāhaṁ tena hiṁsitaḥ||30||
tvayā punarahaṁ vīra tyaktvā (tu) sahajāṁ dayām|
sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ||31||
sthaviro'bravīt-pāpīyan, kathamaparīkṣyaiva tathāgatamāhātmyeṣu śrāvakamupasaṁharasi-
kiṁ sarṣapeṇa samatāṁ nayasīhaṁ meruṁ
khadyotakena raviṁ maṇḍalinā samudram|
anyā hi sā daśabalasya kṛpā prajāsu
na śrāvakasya hi mahākaruṇāsti saumya||32||
api ca-
yadarthena bhagavatā sāparādho'pi marṣitaḥ|
idaṁ tat kāraṇaṁ sākṣādasmābhirupalakṣitam||33||
māra uvāca-
brūhi brūhi śrīmatastasya bhāvaṁ
saṅgaṁ chettuṁ kṣāntiguptavratasya|
yo'sau mohānnityamāyāsito me
tenāhaṁ ca prekṣito maitryeṇaiva||34||
sthavira uvāca-śṛṇu saumya, tvaṁ hi bhagavatyasakṛdasakṛdavaskhalitaḥ| na ca buddhāvaropitānāmakuśalānāṁ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva|
tadetatkāraṇaṁ tena paśyatā dīrghadarśinā|
tvaṁ nāpriyamiha proktaḥ priyāṇyeva tu lambhitaḥ||35||
nyāyenānena bhaktistava hṛdi janitā tenāgramatinā
svalpāpi hyatra bhaktirbhavati matimatāṁ nirvāṇaphaladā|
saṁkṣepādyatkṛtaṁ te vṛjinamiha mune mohāndhamanasā
sarvaṁ prakṣālitaṁ tattava hṛdayagataiḥ śraddhāmbuvisaraiḥ||36||
atha māraḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sarvāṅgena praṇipatyovāca-
sthāne mayā bahuvidhaṁ parikhedito'sau
prāk siddhitaśca bhuvi siddhamanorathena|
sarvaṁ ca marṣitamṛṣipravareṇa tena
putrāparādha iva sānunayena pitrā||37||
sa buddhaprasādāpyāyitamanāḥ suciraṁ buddhaguṇānanusmṛtya sthavirasya pādayornipatyovāca-
anugraho me'dya paraḥ kṛtastvayā
niveśitaṁ yanmayi buddhagauravam|
idaṁ tu kaṇṭhavyavalambi maitryā
maharṣikopābharaṇaṁ visarjaya||38||
sthavira uvāca-samayato vimokṣyāmīti| māra uvāca- kaḥ samaya iti ? sthavira uvāca- adyaprabhṛti bhikṣavo naviheṭhayitavyā iti| māro'bravīt- na viheṭhayiṣye| kamaparamājñāpayasīti ? sthavira uvāca-evaṁ tāvacchāsanakāryaṁ prati mamājñā| svakāryaṁ prati vijñāpayiṣyāmi bhavantam| tato māraḥ sasaṁbhrama uvāca-prasīda sthavira, kimājñāpayasi ? sthaviro'bravīt-svayamavagacchasi-yadahaṁ varṣaśataparinirvṛte bhagavati pravrajitaḥ, taddharmakāyo mayā tasya dṛṣṭaḥ| trailokyanāthasya kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me|
tadanu tvamanugrahamapratima-
miha vidarśaya buddhivigraham|
priyamadhikamato hi nāsti me
daśabalarūpakutūhalo hyaham||39||
māra uvaca-tena hi mamāpi samayaḥ śrūyatām|
sahasā tamihodvīkṣya buddhamepathyadhāriṇam|
na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt||40||
buddhānusmṛtipeśalena manasā pūjāṁ yadi tvaṁ mayi
svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyaham|
kā śaktirmama vītarāgavihitāṁ soḍhuṁ praṇāmakriyāṁ
hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ||41||
sthaviro'pyāha-evamastu| na bhavantaṁ praṇamiṣyāmīti| māro'bravīt-tena hi muhūrtamāgamaya, yāvadahaṁ vanagahanamanupraviśya-
śūraṁ vañcayituṁ purā vyavasitenottaptahemaprabhaṁ
bauddhaṁ rūpamacintyabuddhivibhavādāsīnmayā yatkṛtam|
kṛtvā rūpamahaṁ tadeva nayanapralhādikaṁ dehinā-
meṣo'pyarkamayūkhajālamamalaṁ bhāmaṇḍalenākṣipan||42||
atha sthaviraḥ evamastu ityuktvā taṁ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ| māraśca vanagahanamanupraviśya buddharūpaṁ kṛtvā naṭa iva suruciranepathyastasmādvanagahanādārabdho niṣkramitum| vakṣyate hi -
tāthāgataṁ vapurathottamalakṣaṇāḍhya-
mādarśayannayanaśāntikaraṁ narāṇām|
pratyagraraṅgamiva citrapaṭaṁ mahārha-
muddhāṭayan vanamasau tadalaṁcakāra||43||
atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṁ bhagavato rūpamabhinirmāya dakṣiṇe parśve sthaviraśāradvatīputraṁ vāmapārśve sthaviramahāmaudgalyāyana pṛṣṭhataścāyuṣmantamānandaṁ buddhapātravyagrahastaṁ sthaviramahākaśyapāniruddhasubhūtiprabhṛtīnāṁ ca mahāśrāvakāṇāṁ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṁ buddhaveṣamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma| sthaviropaguptasya ca bhagavato rūpamidamīdṛśamiti prāmodyamutpannam| sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca -
dhigastu tāṁ niṣkaruṇāmanityatāṁ
bhinatti rūpāṇi yadidṛśānyapi|
śarīramīdṛkkila tanmahāmune-
ranityatāṁ prāpya vināśamāgatam||44||
sa buddhāvalambanayā smṛtyā tathāpyāsaktamanāḥ saṁvṛtto yathā buddhaṁ bhagavantamahaṁ paśyāmīti vyaktamupāgataḥ| sa padmamukulapratimamañjaliṁ kṛtvovāca-aho rūpaśobhā bhagavataḥ| kiṁ bahunā ?
vakreṇābhibhavatyayaṁ hi kamalaṁ nīlotpalaṁ cakṣuṣā
kāntyā puṣpavanaṁ ghanaṁ priyatayā candraṁ samāptadyutim|
gāmbhīryeṇa mahodadhiṁ sthiratayā meruṁ raviṁ tejasā
gatyā siṁhamavekṣitena vṛṣabhaṁ varṇena cāmīkaram||45||
sa bhūyasyā mātrayā harṣeṇāpūryamāṇahṛdayo vyāpinā svareṇovāca-
aho bhāvaviśuddhānāṁ karmaṇo madhuraṁ phalam|
karmaṇedaṁ kṛtaṁ rūpaṁ naiśvaryeṇa yadṛcchayā||46||
yattatkalpasahasrakoṭiniyutairvākkāyacittodbhavaṁ
dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitam|
tenedaṁ jananetrakāntamamalaṁ rūpaṁ samutthāpitaṁ
yaṁ dṛṣṭvā ripurapyabhipramuditaḥ syātkiṁ punarmadvidhaḥ||47||
saṁbuddhālambanaiḥ saṁjñāṁ vismṛtya buddhasaṁjñāmadhiṣṭhāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa mārasya pādayornipatitaḥ| atha māraḥ sasaṁbhramo'bravīt-evaṁ taṁ bhadanta nārhasi samayaṁ vyatikramitum| sthavira uvāca-kaḥ samaya iti ? māra uvāca-nanu pratijñātaṁ bhadante-nāhaṁ bhavantaṁ praṇamiṣyāmīti| tataḥ sthaviropaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīt-pāpīyan,
na khalu na viditaṁ me yasya vādipradhāno
jalavihata ivādnirnirvṛtiṁ saṁprayātaḥ|
api tu nayanakāntāmākṛtiṁ tasya dṛṣṭvā
tamṛṣimabhinato'haṁ tvāṁ tu nābhyarcayāmi||48||
māra uvāca-kathamihāhaṁ nārcito bhavāmi, yadevaṁ māṁ praṇamasīti| sthaviro'bravīt- śrūyatām , yathā tvaṁ naiva mayā abhyarcito bhavasi, na ca mayā samayātikramaḥ kṛta iti|
mṛṇmayeṣu pratikṛtiṣvamarāṇāṁ yathā janaḥ|
mṛtasaṁjñāmanādṛtya namatyamarasaṁjñayā||49||
tathāhaṁ tvāmihodvīkṣya lokanāthavapurdharam|
mārasaṁjñāmanādṛtya nataḥ sugatasaṁjñayā||50||
atha māro buddhaveṣamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ| yāvaccaturthe divase māraḥ svayameva mathurāyāṁ ghaṇṭāvaghoṣitumārabdhaḥ -yo yuṣmākaṁ svargāpavargasukhaṁ prārthayate, sa sthaviropaguptasakāśāddharmaṁ śṛṇotu, yaiśca yuṣmābhistathāgato na dṛṣtaste sthaviropaguptaṁ paśyantu iti| āha ca -
utsṛjya dāridryamanarthamūlaṁ
yaḥ sphītaśobhāṁ śriyamicchatīha|
svargāpavargāya ca yasya vāñchā
sa śraddhayā dharmamataḥ śṛṇotu||51||
dṛṣṭo na yairvā dvipadapradhānaḥ
śāstā mahākāruṇikaḥ svayaṁbhūḥ|
te śāstṛkalpaṁ sthaviropaguptaṁ
paśyantu bhāsvatrtribhavapradīpam||52||
yāvanmathurāyāṁ śabdo visṛtaḥ- sthaviropaguptena māro vinīta iti| śrutvā ca yadbhūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṁ nirgataḥ| tataḥ sthaviropagupto'nekeṣu brāhmaṇaśatasahasreṣu saṁnipatiteṣu siṁha iva nirbhīḥ siṁhāsanamabhirūḍhaḥ| vakṣyati ca-
māṁ prati na te śakyaṁ siṁhāsanamaviduṣā samabhiroḍhum|
yaḥ sa siṁhāsanastho mṛga iva sa hi yāti saṁkocam||53||
siṁha iva yastu nirbhīrninadati pravarāridarpaṇāśārtham|
siṁhāsanamabhiroḍhuṁ sa kathikasiṁho bhavati yojñaḥ||54||
yāvat sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| śrutvā cānekaiḥ prāṇiśatasahasrairmokṣabhāgīyāni kuśalamūlānyākṣīptāni| kaiścidanāgāmiphalaṁ prāptam, kaiścit sakṛdāgāmiphalam, kaiścit srotaāpattiphalam, yāvadaṣṭādaśasahasrāṇi pravrajitāni| sarvaiśca yujyamānairyāvadarhattvaṁ prāptam||
tatra corumuṇḍaparvate guhā aṣṭādaśahastā dairghyeṇa dvādaśahastā vistāreṇa| yadā te kṛtakaraṇīyāḥ saṁvṛttāstadā sthaviropaguptenābhihitam-yo madīyenāvavādena sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati, tena caturaṅgulamātrā śalākā guhāyāṁ prakṣeptavyā| yāvadekasmin divase daśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ| tasya yāvadāsamudrāyāṁ (pṛthivyāṁ) śabdo visṛtaḥ mathurāyāmupaguptanāmā avavādakānāmagro nirdiṣṭo bhagavatā| tadyathā hi vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme pūrvabuddhakṣetrāvaropitakuśalabījasaṁtatīnāmanekeṣāṁ sattvaśatasahasrāṇāṁ saddharmasalilavarṣadhārānipātena mokṣāṅkurānabhivardhayannurumuṇḍe śaile||
kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhodbhāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṁ pāṁśupradānaṁ samanusmariṣyāmaḥ| ityevamanuśrūyate -
bhagavān rājagṛhe viharati veṇuvane kalindakanivāpe| atha bhagavān pūrvāhṇenivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat| vakṣyati ca-
kanakācalasaṁnibhāgradeho
dviradendrapratimaḥ salīlagāmī|
parīpūrṇaśaśāṅkasaumyavaktro
bhagavān bhikṣugaṇairvṛto jagāma||55|
yāvadbhagavatā sābhisaṁskāraṁ nagaradvāre pādaṁ pratiṣṭhāpitam| dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṁskāraṁ nagaradvāramindrakīle pādau vyavasthāpayanti, tadā citrāṇyadbhutāni prādurbhavanti| andhāścakṣūṁṣi pratilabhante| badhirāḥ śrotragrahaṇasamarthā bhavanti| paṅgavo gamanasamarthā bhavanti| haḍinigaḍacārakāvabaddhānāṁ sattvānāṁ bandhanāni śithilībhavanti| janmajanmavairānubaddhāḥ sattvāstadanantaraṁ maitracitratāṁ labhante| vatsā dāmāni cchittvā mātṛbhiḥ sārdhaḥ samāgacchanti| hastinaḥ krośanti, aśvā heṣante, ṛṣabhā garjanti, śukaśārikakokilajīvaṁjīvakabarhiṇo madhurān (śabdān) nikūjanti| peḍāgatā alaṁkārā madhuraśabdaṁ niścārayanti| apahāratāni ca vāditrabhāṇḍāni madhuraṁ śabdaṁ niścārayanti| unnatonnatāḥ pṛthivīpradeśā avanamanti| avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante| iyaṁ ca tasmin samaye pṛthivī ṣaḍvikāraṁ prakampate| tadyathā-pūrvo digbhāga unnamati paśimo'vanamati, anto'vanamati madhya unnamati, calitaḥ pracalito vedhitaḥ pravedhitaḥ| itīme cānye cādbhutadharmāḥ prādurbhavanti bhagavato nagarapraveśe| vakṣyati ca-
lavaṇajalanivāsinī tato vā
nagaranigamamaṇḍitā saśailā|
municaraṇanipīḍitā ca bhūmī
pavanabalābhihateva yānapātram||56||
atha buddhapraveśakālaniyataiḥ prātihāryairāvarjitāḥ strīmanuṣyāstannagaramanilabalacalitabhinnavīcītaraṅgakṣibhitamiva mahāsamudraṁ vimuktoccanādaṁ babhūva| na hi buddhapraveśatulyaṁ nāma jagatyadbhutamupalabhyate| purapraveśasamaye hi bhagavataścitrāṇyadbhutāni dṛśyante| vakṣyati ca-
nimnā connamate natāvanamate buddhānubhāvānmahī
sthāṇuḥ sarkarakaṇṭakavyapagato nirdoṣatāṁ yāti ca|
andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṁ
saṁvādyantyanighaṭṭitāśca nagare nandanti tūryasvanāḥ|| 57||
sarvaṁ ca tannagaraṁ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṁ babhūva| āha ca -
sūryaprabhāmavabhartsya hi tasya bhābhi-
rvyāptaṁ jagatsakalameva sakānanastham|
saṁprāpya ca pravaradharmakathābhirāmo
lokaṁ surāsuranaraṁ hi samuktabhāvam||58||
yāvadbhagavān rājamārgaṁ pratipannaḥ| tatra dvau bāladārakau| eko'grakulikaputro dvitīyaḥ kulikaputraśca pāṁśvāgāraiḥ krīḍataḥ| ekasya jayo nāma, dvitīyasya vijayaḥ| tābhyāṁ bhagavān dṛṣṭo dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīraḥ asecanakadarśanaśca| yāvajjayena dārakena saṁktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣiptaḥ, vijayena ca kṛtāñjalinābhyanumoditam| vakṣyati ca-
dṛṣṭvā mahākāruṇikaṁ svayaṁbhuvaṁ
vyāmaprabhoddyotitasarvagātram|
dhīreṇa vaktreṇa kṛtaprasādaḥ
pāṁśuṁ dadau jātijarāntakāya||59||
sa bhagavate pratipādayitvā praṇidhānaṁ kartumārabdhaḥ-anenāhaṁ kuśalamūlena ekacchatrāyāṁ pṛthivyāṁ rājā syām, atraiva ca buddhe bhagavati kārāṁ kuryāmiti|
tato munistasya niśāmya bhāvaṁ
bālasya samyakpraṇidhiṁ ca buddhvā|
iṣṭaṁ phalaṁ kṣetravaśena dṛṣṭvā
jagrāha pāṁśuṁ karuṇāyamānaḥ||60||
tena yāvadrājyavipākyaṁ kuśalamākṣiptam| tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ vidarśayanti, tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhānniścaranti| kecidūrdhvato gacchanti, kecidadhastādgacchanti| ye'dho gacchanti, te saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti, ye uṣṇanarakāsteṣu śītībhūtvā nipatanti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati-kiṁ nu bhavanto vayamitaścyutāḥ, āhosvidanyatropapannā iti, yenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhāḥ| teṣāṁ bhagavān prasādasaṁjananārthaḥ nirmitaṁ visarjayati| teṣāmevaṁ bhavati- na vayamitaścyutāḥ, nāpyanyatropapannāḥ| api tvayamapūrvadarśanaḥ (sattvaḥ)| asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisaṁghi gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti| ye ūrddhvato gacchanti , te cāturmahārājikān devāṁstrāyāstriṁśān yāmāṁstuṣitānnirmāṇaratīn paranirmitavaśavartinaḥ brahmakāyikān brahmapurohitān mahābrahmān parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyanteṣu deveṣu gatvā anityaṁ duḥkhaṁ śūnyamanātmeduddhoṣayanti| gāthādvayaṁ ca bhāṣante -
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunītaḥ mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||61||
yo hyasmin dharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||62
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti| yadi bhagavānatītaṁ karma vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante| anāgataṁ vyākartukāmo bhavati, purato'ntardhīyante| narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante| tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante| pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante| manuṣyopapattiṁ vyākartukāmo bhavati, jānuno'ntardhīyante| bālacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante| cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante| devopapattiṁ vyākartukāmo bhavati, nābhyāmantardhīyante| śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante| pratyekāṁ bodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante| atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ| athāyuṣmānānandaḥ kṛtāṅgalipuṭo gāthāṁ bhāṣate -
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitaṁ vidarśayanti jinā jitārayaḥ||63||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām|
dhīrābhirbhunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||64||
meghastanitanirghoṣa govṛṣendranibhekṣaṇa|
phalaṁ pāṁśupradānasya vyākuruṣva narottama||65||
bhagavānāha-evametadānanda evametadānanda| nāhetvapratyayaṁ tathagatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| api tu sahetu sapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| paśyasi tvamānanda dārakaṁ yena tathāgatasya pātre pāṁśvañjaliḥ prakṣiptaḥ ? evaṁ bhadanta| ayamānanda dārako'nena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare aśoko nāmnā rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātūn vaistārikān kariṣyati| caturaśītiṁ dharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| bahujanahitāya pratipatsyata iti| āha ca-
astaṁgate mayi bhaviṣyati ekarājā
yo'sau hyaśoka iti nāma viśālakīrtiḥ|
maddhātugarbhaparimaṇḍitajambukhaṇḍa-
metatkariṣyati narāmarapūjitānām||66||
ayamasya deyadharmo yattathāgatasya pāṁścañjaliḥ pātre prakṣiptaḥ| yāvadbhagavatā teṣāṁ sarva āyuṣmate ānandāya dattāḥ| gomayena miśrayitvā yatra caṁkrame tathāgataścaṁkramyate, tatra yogamakārṣī prayacchati| yāvadāyuṣmatā ānandena teṣāṁ sagomayena miśrayitvā yatra caṁkramati bhagavān, tatra gomayakārṣī dattā||
tena khalu punaḥ samayena rājagṛhye nagare bimbisāro rājā rājyaṁ kārayati| rājño bimbisārasya ajātaśatruḥ putraḥ| ajātaśatrorudāyī| udāyibhadrasya muṇḍaḥ| muṇḍasya kākavarṇī| kākavarṇinaḥ sahalī| sahalinastulakucī| tulakucermahāmaṇḍalaḥ| mahāmaṇḍalasya prasenajit| prasenajito nandaḥ| nandasya bindusāraḥ| pāṭaliputre nagare bindusāro nāma rājā rājyaṁ kārayati| bindusārasya rājñaḥ putro jātaḥ| tasya susīma iti nāmadheyaṁ kṛtam| tena ca samayena campāyāṁ nagaryāmanyatamo brāhmaṇaḥ| tasya duhitā jātā abhirūpā darśanīyā prāsādikā janapadakalyāṇī| sā naimittikairvyākṛtā-asyā dārikāyā rājā bhartā bhaviṣyati| dve putraratne janayiṣyati, ekaścaturbhāgacakravartī bhaviṣyati| dvitīyaḥ pravrajitā siddhavrato bhaviṣyati| śrutvā ca brāhmaṇasya romaharṣo jātaḥ| saṁpattikāmo lokaḥ| sa tāṁ duhitaraṁ grahāya pāṭaliputraṁ gataḥ| tena sā sarvālaṁkārairvibhūṣayitvā rājño bindurāsasya bhāryārthamanupradattā-iyaṁ hi devakanyā dhanyā praśastā ceti| yāvad rājñā bindusāreṇāntaḥpuraṁ praveśitā| antaḥpurikāṇāṁ buddhirutpannā-iyamabhirūpā prāsādikā janapadakalyāṇī| yadi rājā anayā sārdhaṁ paricārayiṣyati, asmākaṁ bhūyaścakṣuḥsaṁpreṣaṇamapi na kariṣyati| tābhiḥ sā nāpitākarma śikṣāpitā| sā rājñaḥ keśaśmaśruṁ prasādhayati yāvat suśikṣitā saṁvṛtā| yadā ārabhate rājñaḥ keśaśmaśruṁ prasādhayitum, tadā rājā śete| yāvat rājñā prītena vareṇa pravāritā -kiṁ tvaṁ varamicchasīti ? tayā abhihitam-devena me saha samāgamaḥ syāt| rājā āha-tvaṁ nāpinī, ahaṁ rājā kṣatriyo mūrdhābhiṣiktaḥ| kathaṁ mayā sārdhaṁ samāgamo bhaviṣyati ? sā kathayati-deva nāhaṁ nāpinī, api tu brāhmaṇasyāhaṁ duhitā| tena devasya patnyarthaṁ dattā| rājā kathayati-kena tvaṁ nāpitakarma śikṣāpitā ? sā kathayati-antaḥpurikābhiḥ| rājā āha- na bhūyastvayā nāpitakarma kartavyam| yāvadrājñā agramahiṣī sthāpitā| tayā sārdhaṁ krīḍati ramate paricārayati| sā āpannasattvā saṁvṛttā| yāvadaṣṭānāṁ navānāṁ vā masānāmatyayāt prasūtā| tasyāḥ putro jātaḥ| tasya vistareṇa jātimahaṁ kṛtvā kiṁ kumārasya bhavatu nāma ? sā kathayati-asya dārakasya jātasya aśokāsmi saṁvṛttā| tasya aśoka iti nāma kṛtam| yāvaddvitīyaḥ putro jātaḥ| vigate śoke jātaḥ| tasya vigataśoka iti nāma kṛtam| aśoko duḥsparśagātraḥ| rājño bindusārasyānabhipretaḥ| atha rājā bindusāraḥ kumāraṁ parīkṣitukāmaḥ piṅgalavatsājīvaṁ parivrājakamāmantrayate-upādhyāya, kumārāṁstāvatparīkṣāmaḥ -kaḥ śakyate mamātyayādrājyaṁ kārayitum ? piṅgalavatsājīvaḥ parivrājakaḥ kathayati-tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgaccha, parīkṣāmaḥ| yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgataḥ| yāvadaśokaḥ kumāro mātrā cicyate-vatsa, rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṁ gataḥ, tvamapi tatra gaccheti| aśokaḥ kathayati-rājño'hamanabhipreto darśanenāpi, kimahaṁ tatra gamiṣyāmi ? sā kathayati-tathāpigaccheti| aśoka uvaca-āhāraṁ preṣaya| yāvadaśokaḥ| pāṭaliputrānnirgacchati, rādhaguptena cāgrāmātyaputreṇokaḥ-aśoka, kka gamiṣyasīti ? aśokaḥ kathayati-rājā adya suvarṇamaṇḍape udyāne kumārān parīkṣayati| tatra rājño mahallako hastināgastiṣṭhati| yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṁ gatvā kumārāṇāṁ madhye'tra pṛthivyāṁ prastīrya niṣasāda| yāvat kumārāṇāmāhāra upanāmitaḥ| aśokasyāpi śālyodanaṁ dadhisamiśraṁ mṛdbhājane preṣitam| tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitaḥ- upādyāya, parīkṣa kumārān-kaḥ śakyate mamātyayādrājyaṁ kartumiti ? paśyati piṅgalavatsājīvaḥ parivrājakaḥ, cintayati ca-aśoko rājā bhaviṣyati| ayaṁ ca rājño nābhipretaḥ| yadi kathayiṣyāmi| aśoko rājā bhaviṣyatīti, nāsti me jīvitam| sa kathayati-deva abhedena vyākariṣyāmi| rājā āha-abhedena vyākuruṣva| āha-yasya yānaṁ śobhanaṁ sa rājā bhaviṣyati| teṣāmekaikasya buddhirutpannā - mama yānaṁ śobhanam| ahaṁ rājā bhaviṣyāmi| aśokaścintayati-ahaṁ hastiskandhenāgataḥ| mama yānaṁ śobhanam , ahaṁ rājā bhaviṣyāmīti| rājā āha-bhūyastāvadupādhyāya parīkṣasva| piṅgalavatsājīvaḥ parivrājakaḥ kathayati-deva, yasyāsanamagram, sa rājā bhaviṣyati| teṣāmekaikasya buddhirutpannā-mamāsanamagram| ahsokaścintayati-mama pṛthivyāsanam, ahaṁ rājā bhaviṣyāmi| evaṁ bhājanaṁ bhojanaṁ pānam| vistareṇa kumārān parīkṣya praviṣṭaḥ| yāvadaśoko mātrocyate-ko vyākṛto rājā bhaviṣyatīti ? aśokaḥ kathayati-abhedena vyākṛtam-yasya yānamagramāsanaṁ pānaṁ bhājanaṁ bhojanaṁ ceti, sa rājā bhaviṣyatīti| yathā paśyami-ahaṁ rājā bhaviṣyāmi| mama hastiskandhaṁ yānaṁ pṛthivī āsanaṁ mṛṇmayaṁ bhājanaṁ śālyodanaṁ dadhivyañjanaṁ pānīyaṁ pānamiti||
tataḥ piṅgalavatsājīvaḥ paribrājakaḥ aśoko rājā bhaviṣyatīti tasya mātaramārabdhaḥ sevitum| yāvat tayocyate-upādhyāya, kataraḥ kumāro rājño bindusārasyātyayādrājā bhaviṣyatīti ? āha-aśokaḥ| tayocyate-kadācit tvāṁ rājā nirbandhena pṛcchet| gaccha tvam| pratyantaṁ samāśraya| yadā śṛṇoṣi aśoko rājā saṁvṛttaḥ, tadā āgantavyam| yāvat sa pratyanteṣu janapadeṣu saṁśritaḥ||
atha rājño bindusārasya takṣaśilā nāma nagaraṁ viruddham| tatra rājñā bindusāreṇa aśoko visarjitaḥ-gaccha kumāra, takṣiśilānagaraṁ saṁnāhaya| raturaṅgaṁ balakāyaṁ dattam, yānaṁ praharaṇaṁ ca pratiṣiddham| yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhaṛtyairvijñaptaḥ-kumāra, naivāsmākaṁ saunyapraharaṇam-kena vayaṁ kaṁ yudhyāmaḥ ? tataḥ aśokenābhihitam-yadi nāma rājyavipākyaṁ kuśalamasti, sainyaṁ praharaṇaṁ ca prādurbhavatu| evamukte kumāreṇa pṛthivyāmavakāśo dattaḥ| devatābhiḥ sainyapraharaṇāni copanītāni| yāvat kumāracchaturaṅgena bālakālena takṣaśilāṁ gataḥ| śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṁ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ| pratyudgamya ca kathayanti-na vayaṁ kumārasya viruddhāḥ, nāpi rājño bindusārasya, api tu duṣṭāmātyā asmākaṁ paribhavaṁ kurvanti| mahatā ca satkāreṇa takṣaśilāṁ praveśitaḥ| evaṁ vistareṇāśikaḥ khaśarājyaṁ praveśitaḥ| tasya dvau mahānagnau saṁśritau| tena tau vṛttyā saṁvibhaktau tasyāgrataḥ parvatān saṁchindantau saṁprasthitau| devatāmiścoktam-aśokaścaturbhāgacakravartī bhaviṣyati, na kenacidvirodhitavyamiti| vistareṇa yāvadāsamudrā pṛthivī ājñāpitā||
yāvat susīmaḥ kumāra udyānāt pāṭaliputraṁ praviśati| rājño bindusārasyāgrāmātyaḥ khallāṭakaḥ pāṭaliputrānnirgacchati| tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā pātitā| yāvadamātyaścintayati-idānīṁ khaṭakāṁ nipātayati| yadā rājā bhaviṣyati, tadā śastraṁ pātayiṣyati| tathā kariṣyāmi yathā rājaiva na bhaviṣyati| tena pañcāmātyaśatāni bhinnāni| aśokaścaturbhāgacakravartī nirdiṣṭa eva, rājye pratiṣṭhāpayiṣyāmaḥ| takṣaśilāśca virodhitāḥ| yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ| na ca śakyate saṁnāmayitum| bindusāraśca rājā glānībhūtaḥ| tenābhihitam-susīmaṁ kumāramānayatha, rājye pratiṣṭhāpayiṣyāmīti| aśokaṁ takṣaśilāṁ praveśayatha| yāvadamātyairaśoka kumāro haridrayā pralipto lākṣāṁ ca lohapātre kkāthayitvā kkathitena rasena lohapātrāṇi mrakṣayitvā chorayanti- aśokaḥ kumāro glānībhūta iti| yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṁvṛttaḥ, tadā amātyairaśokaḥ kumāraḥ sarvālaṁkārairbhūṣayitvā rājño bindusārasyopanītaḥ - imaṁ tāvadrājye pratiṣṭhāpaya| yadā susīma āgato bhaviṣyati, tadā taṁ rājye pratiṣṭhāpayiṣyāmaḥ| tato rājā ruṣitaḥ| aśokena cābhihitam- yadi mama dharmeṇa rājyaṁ bhavati, devatā mama paṭṭaṁ bandhantu| yāvaddevatābhiḥ paṭṭo baddhaḥ| taṁ dṛṣṭvā bindusārasya rājña uṣṇaṁ śoṇitaṁ mukhādāgataṁ yāvatkālagataḥ| yadā aśoko rājye pratiṣṭhitaḥ, tasyordhva yojanaṁ yakṣāḥ śṛṇvanti, adho yojanaṁ nāgāḥ| tena rādhagupto'grāmātyaḥ sthāpitaḥ| susīmenāpi śrutam-bindusāro rājā kālagataḥ, aśoko rājye pratiṣṭhitaḥ| iti śrutvā ca ruṣito'bhyāgataḥ| tvaritaṁ ca tasmāddeśādāgataḥ| aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ, dvitīye, tṛtīye rādhaguptaḥ, pūrvadvāre svayameva rājā aśoko'vasthitaḥ| rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ| aśokasya ca pratimāṁ parikhāṁ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya pāṁśunākīrṇā| susīmaścābhihitaḥ-yadi śakyase'śokaṁ ghātayitu rājeti (?)| sa yāvatpūrvadvāraṁ gataḥ - aśokena saha yotsyāmīti| aṅgārapūrṇāyāṁ parikhāyāṁ patitaḥ| tatraiva cānayena vyasanamāpannaḥ| yadā ca susīmaḥ praghātitaḥ, tasyāpi mahānagno bhadrāyudho nāmnā anekasahasraparivāraḥ, sa bhagavacchāsane pravrajito'rhan saṁvṛttaḥ||
yadā aśoko rājye pratiṣṭhitaḥ sa tairamātyairavajñayā dṛśyate| tenāmātyānāmabhihitam-bhavantaḥ, puṣpavṛkṣān phalavṛkṣāṁśca chittvā kaṇṭakavṛkṣān paripālayatha| amātyā āhuḥ-devena kutra dṛṣṭam ? api tu kaṇṭakavṛkṣān chittvā puṣpavṛkṣān phalavṛkṣāṁśca paripālayitavyam| tairyāvat trirapi rājña ājñā pratikūlitā, tato rājñā ruṣitena asiṁ niṣkośaṁ kṛtvā pañcānāmamātyaśatānāṁ śirāṁsi chinnāni| yāvadrājā aśoko'pareṇa samayenāntaḥpuraparivṛto vasantakālasamaye puṣpikāphaliteṣu pādapeṣu pūrvanagarasyodyānaṁ gataḥ| tatra ca paribhramatā aśokavṛkṣaḥ supuṣpito dṛṣṭaḥ| tato rājño mamāyaṁ sahanāmā ityanunayo jātaḥ| sa ca rājā aśoko duḥsparśagātraḥ| tā yuvatayastaṁ necchanti spraṣṭum| yāvadrājā śayitaḥ, tasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca chinnāḥ| yāvadrājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ, pṛṣṭaśca- kena tacchinnam ? te kathayanti-deva, antaḥpurikābhiriti| śrutvā ca rājñā amarṣajātena pañca strīśatāni kiṭikai saṁveṣṭya dagdhāni| tasyemānyaśubhānyālokya caṇḍo rājā caṇḍāśoka iti vyavasthāpitaḥ| yāvadrādhaguptenāgrāmātyenābhihitaḥ-deva, na sadṛśaṁ svayamevedṛśamakāryaṁ kartum| api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyāḥ , ye devasya vadhyakaraṇīyaṁ śodhayiṣyanti| yāvadrājñā rājapuruṣāḥ prayuktāḥ- vadhyaghātaṁ me mārgadhveti|
yāvat tatra nātidūre parvatapādamūle karvaṭakam| tatra tantravāyaḥ prativasati tasya putro jātaḥ| girika iti nāmadheyaṁ kṛtam| caṇḍo duṣṭātmā mātaraṁ pitaraṁ ca paribhāṣate, dārakadārikāśca tāḍayati, pipīlikān makṣikān mūṣikān matsyāṁśca jālena baḍiśena praghātayati| caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṁ kṛtam| yāvadrājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ| sa tairabhihitaḥ-śakyase rājño'śokasya vadhyakaraṇīyaṁ kartum ? sa āha -kṛtsnasya jambudvīpasya vadhyakaraṇīyaṁ sādhayiṣyāmīti| yāvadrājño niveditam| rājñā abhihitam-ānīyatāmiti| sa ca rājapuruṣairabhihitaḥ-āgaccha, rājā tvāmāhvayatīti| tenābhihitam-āgamayata, yāvadahaṁ mātāpitarau avalokayāmīti| yāvanmātāpitarau uvāca-amba tāta, anujānīdhvam| yāsyāmyahaṁ rājño'śokasya vadhyakaraṇīyaṁ sādhuyitum| tābhyāṁ ca sa nivāritaḥ| tena tau jīvitādvyaparopitau| evaṁ yāvadrājapuruṣairabhihitaḥ -kimarthaṁ cireṇābhyāgato'si ? tena caitatprakaraṇaṁ vistareṇārocitam| sa tairyāvadrājño'śokasyopanāmitaḥ| tena rājño'bhihitam-mamārthāya gṛhaṁ kārayasveti| yāvadrājñā gṛhaṁ kārāpitaṁ paramaśobhanaṁ dvāramātraramaṇīyam| tasya ramaṇīyakaṁ bandhanamiti saṁjñā vyavasthāpitā| sa āha-deva, varaṁ me prayaccha, yastatra praviśettasya na bhūyo nirgama iti| yāvadrājñābhihitam-evamastu iti||
tataḥ sa caṇḍagirikaḥ kurkuṭārāmaṁ gataḥ| bhikṣuśca bālapaṇḍitaḥ sūtraṁ paṭhati| sattvā narakeṣūpapannāḥ| yāvannarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya āyomayena viṣkambhakena mukhadvāraṁ viṣkambhya āyoguḍānādīptān pradīptān saṁprajvalitānekajvālībhūtānāsye prakṣipanti, ye teṣāṁ sattvānāmoṣṭhau api dahanti, jihvāmapi kaṇṭamapi kaṇṭhanālamapi hṛdayamapi hṛdayasāmantamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati| evaṁ duḥkhā hi bhikṣavo nārakāḥ sattvā narakeṣūpapannāḥ| yāvannarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya āyomayena viṣkambhakena mukhadvāraṁ viṣkambhya kkathitaṁ tāmramāsye prakṣipanti,yatteṣāṁ sattvānāmoṣṭhāvapi dahati, jihvāmapi tālvapi kaṇṭhamapi kanṭhanālamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmavāṅmukhān pratiṣṭhāpya āyomayena sūtreṇādīptena saṁprajvalitenaikajvālībhūtenāsphāṭya ayomayena kuṭhāreṇādīptena saṁpradīptena saṁprajvalitenaikajvālībhūtena takṣṇuvanti saṁtakṣṇuvanti saṁpratakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi vṛttamapi maṇḍalamapi unnatamapi avanamapi śāntamapi viśāntamapi takṣṇuvanti| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmakejvālībhūtāyāmavāṅmukhān pratiṣṭhāpya āyomayena sūtreṇādīptena pradīptena saṁprajvalitenaikajvālībhūte nāsphāṭya āyomayyāṁ bhūmyāmādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvalībhūtāyāṁ takṣṇuvanti saṁtakṣṇuvanti saṁparitakṣṇuvanti, aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmāvadīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāya pañcaviṣaṭabandhanāṁ kāraṇāṁ kārayanti, ubhayorhastayorāsau kīlau krāmanti, ubhayoḥ pādayorāyase kīle krāmanti, madhye hṛdayasyāyasaṁ kīlaṁ krāmanti| (evaṁ) suduḥkhā hi bhikṣavo narakāḥ| evaṁ pañca vedanā iti kurute sadṛśāśca kāraṇāḥ sattvānāmārabdhāḥ kārayitum||
yāvat śrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ| tasya sā patnī mahāsamudre prasūtā| dārako jātaḥ| tasya samudra iti nāmadheyaṁ kṛtam| yāvadvistareṇa dvādaśabhirvarṣairmahāsamudrāduttīrṇaḥ| sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ| sārthavāhaḥ sa praghātitaḥ| sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ| sa janapadacārikāṁ caran pāṭaliputramanuprāptaḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṁ piṇḍāya praviṣṭaḥ| so'nabhijñatayā ca ramaṇīyakaṁ bhavanaṁ praviṣṭaḥ| tacca dvāramātraramaṇīyamabhyantaraṁ narakabhavanasadṛśaṁ pratibhayam| dṛṣṭvā ca punarnirgantukāmaścaṇḍagirikenāvalokitaḥ| gṛhītvā coktaḥ-iha te nidhanamupagantavyamiti| vistareṇa kāryam| tato bhikṣuḥ śokārto bāṣpakaṇṭhaḥ saṁvṛttaḥ| tenocyate-kimidaṁ bāladāraka iva rudasīti ? sa bhikṣuḥ prāha-
na śarīravināśaṁ hi śocāmi sarvaśaḥ|
mokṣadharmāntarāyaṁ tu śocāmi bhṛśamātmanaḥ||67||
durlabhaṁ prāpyaṁ mānuṣyaṁ pravrajyāṁ ca sukhodayām|
śākyasiṁhaṁ ca śāstāraṁ punastyakṣyāmi durmatiḥ|| 68||
tenocyate-dattavaro'haṁ nṛpatinā| dhīro bhava| nāsti te mokṣa iti| tataḥ sakaruṇairvacanairstaṁ bhikṣuḥ kramaṁ yācati sma māsaṁ yāvat| saptarātramanujñātaḥ| sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyatamatiḥ saṁvṛttaḥ||
atha saptame divase'śokasya rājño'ntaḥpurikāṁ kumāreṇa saha saṁraktāṁ nirīkṣamāṇāṁ saṁlapantīṁ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṁ cārakamanupreṣitau| tatra musalairayodroṇyāmasthyavaśeṣau kṛtau| tato bhikṣustau dṛṣṭvā saṁvignaḥ prāha-
aho kāriṇikaḥ śāstā samyagāha mahāmuniḥ|
phenapiṇḍopamaṁ rūpamasāramanavasthitam||69||
kka tadvadanakāntitvaṁ gātraśobhā kka sā gatā|
dhigastvayaṁ saṁsāro ramante yatra bāliśāḥ| 70||
idamālambanaṁ prāptaṁ cārake vasatā mayā|
yamāśritya tariṣyāmi pāramadya bhavodadheḥ|| 71||
tena tāṁ rajanīṁ kṛtsnāṁ yujyatā buddhaśāsane|
sarvasaṁyojanaṁ chittvā prāptamarhattvamuttamam||72||
tatastasmin rajanīkṣaye sa bhikṣuścaṇḍagirikenocyate - bhikṣo, nirgatā rātriḥ| udita ādityaḥ| kāraṇākālastaveti| tato bhikṣurāha-dīrghāyuḥ, mamāpi nirgatā nirgatā rātriḥ, udita ādityaḥ| parānugrahakāla iti| yatheṣṭaṁ vartatāmiti| caṇḍāgirikaḥ prāha-nāvagacchāmi| vistīryatāṁ vacanametaditi| tato bhikṣurāha -
mamāpi hṛdayāddhorā nirgatā mohaśarvarī|
pañcāvaraṇasaṁchannā kleśataskarasevitā||73||
udito jñānasūryaśca manonabhasi me śubhaḥ|
prabhayā yasya paśyāmi trailokyamiha tattvataḥ||74|
parānugrahakālo me śāsturvṛttānuvartinaḥ|
idaṁ śarīraṁ dīrghāyuryatheṣṭaṁ kriyatāmiti|| 75||
tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṁ sthālyāṁ nararudhiravasāmūtrapurīṣasaṁkulāyāṁ mahālohyāṁ prakṣiptaḥ| prabhūtendhanaiścāgniḥ prajvālitaḥ| sa ca bahunāpīndhanakṣayena na saṁtapyate| tataḥ prajvālayituṁ (prārabdhaḥ)| yadā tadāpi na prajvalati, tato vicārya tāṁ lohīṁ, paśyati taṁ bhikṣuṁ padmasyopari paryaṅkenopaviṣṭam| dṛṣṭvā ca tato rājñe nivedayāmāsa| atha rājani samāgate prāṇisahasreṣu saṁnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇaḥ -
riddhiṁ samutpādya sa tanmuhūrtaṁ
lohyantarasthaḥ salilārdragātraḥ|
nirīkṣamāṇasya janasya madhye
nabhastalaṁ haṁsa ivotpapāta||76||
vicitrāṇi ca prātihāryāṇi darśayitumārabdha| vakṣyati hi -
ardhena gātreṇa vavarṣa toya -
mardhena jajvāla hutāśanaśca|
varṣan jvalaṁścaiva rarāja yaḥ khe
dīptauṣadhiprasravaṇeva śailaḥ|| 77||
tamudgataṁ vyomni niśāmya rājā
kṛtāñjalirvismayaphullavaktraḥ|
udvīkṣamāṇastamuvāca dhīraṁ
kautūhalātkiṁcidahaṁ vivakṣuḥ||78||
manuṣyatulyaṁ tava saumya rūpaṁ
ṛddhiprabhāvastu narānatītya|
na niścayaṁ tena vimo vrajāmi
ko nāma bhāvastava śuddhabhāva||79||
tatsāṁprataṁ brūhi mamedamarthaṁ
yathā prajānāmi tava prabhāvam|
jñātvā ca te dharmaguṇaprabhāvān|
yathābalaṁ śiṣyavadācareyam||80||
tato bhikṣuḥ pravacanaparigrāhako'yaṁ bhaviṣyati, bhagavaddhātuṁ ca vistarīṁ kariṣyati, mahājanahitārthaṁ ca pratipatsyata iti matvā svaguṇamudbhāvayaṁstamuvāca-
ahaṁ mahākāruṇikasya rājan
prahīṇasarvāśravabandhanasya|
buddhasya putro vadatāṁ varasya
dharmānvayaḥ sarvabhaveṣvasaktaḥ||81||
dāntena dāntaḥ puruṣarṣabheṇa
śāntiṁ gatenāpi śamaṁ praṇītaḥ|
muktena saṁsāramahābhayebhyo
nirmokṣito'haṁ bhavabandhanebhyaḥ|| 82||
api ca| mahārāja, tvaṁ bhagavatā vyākṛtaḥ-varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dharmarājaḥ, yo me śarīradhātūn vaistārikān kariṣyati, caturaśītiṁ dharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| idaṁ ca devena narakasadṛśaṁ sthānameva sthāpitaṁ yatra prāṇisahasrāṇi nipātyante| tadarhasi| deva sarvasattvebhyo'bhayapradānaṁ dātum, bhagavataśca manorathaṁ paripūrayitum| āha ca-
tasmānnarendra abhayaṁ prayaccha
sattveṣu kāruṇyapurojaveṣu|
nāthasya saṁpūrya manorathaṁ ca
vistārikān dharmadharān kuruṣva||83||
atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasaṁpuṭastaṁ bhikṣuṁ kṣamayannuvāca-
daśabalasuta kṣantumarhasīmaṁ
kukṛtamidaṁ ca tavādya deśayāmi|
śaraṇamṛṣimupaimi taṁ ca buddhaṁ
gaṇavaramāryaniveditaṁ ca dharmam||84||
api ca -
karomi caiṣa vyavasāyamadya taṁ
tadgauravāttatpravaṇaprasādāt|
gāṁ maṇḍayiṣyāmi jinendracaityai -
rhaṁsāṁśaśaṅkhendubalākakalpaiḥ||85||
yāvat sa bhikṣustadeva ṛddhyā prakrāntaḥ| atha rājā ārabdho niṣkrāmitum| tataścaṇḍagirikaḥ kṛtāñjaliruvāca-deva, labdhavaro'ham| naikasya vinirgama iti| rājā āha-mā tāvanmamāpīcchasi ghātayitum| sa uvāca-evameva| rājā āha-ko'smākaṁ prathamataraṁ praviṣṭaḥ ? caṇḍagirika uvāca-aham| tato rājñā abhihitam| ko'treti ? yāvadvadhyaghātairgṛhītaḥ| gṛhītvā ca yantragṛhaṁ praveśitaḥ| praveśayitvā dagdhaḥ| tacca ramaṇīyakaṁ bandhanamapanītam sarvasattvebhyaścābhayapradānamanupradattam| tato rājā bhagavaccharīradhātuṁ vistarīṣyāmīti caturaṅgena balakāyena gatvā ajātaśatrupratiṣṭhāpitaṁ droṇastūpamutpāṭya śarīradhātuṁ gṛhītavān| yatroddhāraṇaṁ ca vistareṇa kṛtvā dhātupratyaśaṁ datvā stūpaṁ pratiṣṭhāpya evaṁ dvitīyaṁ stūpam vistareṇa bhaktimato yāvatsaptadroṇādgrahāya stūpāṁśca pratiṣṭhāpya rāmagrāmaṁ gataḥ| tato rājā nāgairnāgabhavanamavatāritaḥ, vijñāptaśca-vayamasyātraiva pūjāṁ kariṣyāma iti| yāvadrājñā abhyanujñātam| tato nāgarājā punarapi nāgabhavanāduttāritaḥ| vakṣyati hi -
rāmagrāme tvaṣṭamaṁ stūpamadya
nāgāstatkālaṁ bhaktimanto rarakṣuḥ|
dhātūnyetasmānnopalebhe sa rājā
śraddhābhū (?) rājā cintayati yastvetatkṛtvā jagāma||86||
yāvadrājā caturaśītikaraṇḍasahasraṁ kārayitvā sauvarṇarūpyasphaṭikavaiḍūryamayānāṁ teṣu dhātavaḥ prakṣiptāḥ| evaṁ vistareṇa caturaśītikumbhasahasraṁ paṭṭasahasraṁ ca yakṣāṇāṁ haste datvā visarjitam-āsamudrāyāṁ pṛthivyāṁ hīnotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate, tatra dharmarājikāṁ pratiṣṭhāpayitavyam||
tasmin samaye takṣaśilāyāṁ ṣaṭtriṁśatkoṭayaḥ| tairabhihitam-ṣaṭtriṁśatkaraṇḍakānanuprayaccheti| rājā cintayāti- na yadi vaistārikā dhātavo bhaviṣyanti| upāyajño rājā| tenābhihitam- pañcatriṁśatkoṭayaḥ śodhayitavyāḥ| vistareṇa yāvadrājñā abhihitam-yatrādhikatarā bhavanti, yatra ca nyūnatarāḥ, tatra na dātavyam||
yāvadrājā kurkuṭārāmaṁ gatvā sthavirayaśasamabhigamyovāca-ayaṁ me manorathaḥ-ekasmin divase ekasminmuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayeyamiti| sthavireṇābhihitam-evamastu| ahaṁ tasmin samaye pāṇināṁ sūryamaṇḍalaṁ praticchādayiṣyāmīti| yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṁ praticchāditam| ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam| vakṣyati ca-
tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo
dhātuṁ tasya ṛṣeḥ sa hyupādāya mauryaḥ|
cakre stūpānāṁ śāradābhraprabhānāṁ
loke sāśīti śāsadahnā sahasram||87||
yāvacca rājñā aśokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam, dhārmiko dharmarājā saṁvṛttaḥ| tasya dharmāśoka iti saṁjñā jātā| vakṣyati ca -
āryamauryaśrīḥ sa prajānāṁ hitārthaṁ
kṛtsnaṁ stūpān kārayāmāsa lokam|
caṇḍāśokatvaṁ prāpya pūrvaṁ pṛthivyāṁ
dharmāśokatvaṁ karmaṇā tena lebhe||88||
pāṁśupradānāvadānaṁ ṣaḍviṁśatimam||
Links:
[1] http://dsbc.uwest.edu/node/5458