Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 apramādavargaḥ

6 apramādavargaḥ

Parallel Devanagari Version: 
६. अप्रमादवर्गः [1]

(6) apramādavargaḥ

pramādaratasya na mokṣaḥ

yaḥ pramādarato janturnāsau mokṣāya kalpate |

pramādaviṣamūḍhasya nirvāṇaṁ dūrameva tat ||1||

na pramāde manaḥ kāryam

na pramādeṣu badhyet pramādaḥ śatruruttamaḥ |

pramādaparamā devāḥ patanti narake punaḥ ||2||

svabhāvatāmimāṁ jñātvā dharmāṇāmudayavyayam |

na pramāde manaḥ kārya pramādaviṣamuttamam ||3||

pramādāpramādayoḥ parasparavirodhitvam

apramādo'mṛtapadaṁ pramādo mṛtyunaḥ padam |

apramattā na bhriyante pramattāstu sadātmṛtāḥ ||4||

yathā viṣaṁ tathā vahniḥ pramādaḥ prāṇināṁ tathā |

pramādonmāditāḥ satvāḥ duḥkhād duḥkhaṁ prayānti te ||5||

apramattāḥ sadāmartyāḥ sarva prakramasaṁskṛtāḥ |

prayānti paramāṁ śānti pramādo yatra nāsti hi ||6||

yaḥ pramāde rato janturna śubhānyanuceṣṭate |

tasya dharmavimūḍhasya kutaḥ svargo bhaviṣyati? ||7||

pramādaṁ varjayed yasmāt pramādaṁ viṣamuttamam |

apramattā na bhriyante pramattāstu sadātmṛtāḥ ||8||

saubhāgyaṁ prāpya yo martyaḥ pramādeṣu ca vartate |

na paṇḍita itikhyāto viparītastu nānyathā ||9||

na pramādasya kālo hi harṣasya na kathañcana |

vyāmohajananācceto mṛtyukāle mahābale ||10||

pramādamukhena pramādavarṇanam

harṣo dhūmaḥ pramādo'gnirdevān dahati naikaśaḥ |

viṣayairmohitā mūḍhā na ca vindantyacakṣuṣaḥ ||11||

avyucchinnāni paśyanti saṁskārāṇi ca dehinām |

yathā hi viṣayairmūḍhā nāvagacchanti yaddviṣaḥ ||12||

tasmāt pramādaṁ viṣavat kathayanti manīṣiṇaḥ |

sukhaṁ na dṛśyate pūrva pramādomandabuddhibhiḥ ||13||

(yathā) pramādopakṛtāḥ prayānti narakaṁ punaḥ |

phale prāpte pramādo'yaṁ paścāt santapyate vyathā ||14||

pramādo'narthakaraḥ

sarvānarthakaro dṛṣṭaḥ pramādaḥ paṇḍitaiḥ naraiḥ |

tathā ca kuśalaṁ prāyo yaḥ pramādaṁ na sevate ||15||

duḥkhaṁ yasya bhavediṣṭaṁ sa pramādaṁ niṣevatām |

na pramādaparaḥ kaścit kadācit sukhamāpnuyāt ||16||

pramādaśūnyānāmacyutapadaprāptiḥ

pramādaviratāḥ santo gacchanti padamacyutam |

nā pramādaparaḥ kaścinnarake duḥkhitānnayet ||17||

yadi devāḥ sahantīmaṁ ramante mandamedhasaḥ |

tiraścāṁ hi surāṇāṁ ca viśeṣo naiva vidyate ||18||

pramādavaśāt devalokād patanti

pratyekaṁ karmavaicitryaṁ pramādaparamāḥ surāḥ |

nāvagacchanti patanaṁ devalokād bhaviṣyati ||19||

sannikṛṣṭaṁ sadā duḥkhaṁ patanaṁ vā bhaviṣyati |

devalokottarā devā yathā syāt sukhamātmanaḥ ||20||

devalokaṁ samāsādya yaḥ pramādeṣu rakṣate |

sa kṣīṇaśubhakarmāntaṁ cyavanānte vibudhyate ||21||

mā pramādaparobhūyāḥ pramādo nocitaḥ suraiḥ |

pramādairdoṣavihatāścyavanti tridaśālayāt ||22||

pramādavaśagaḥ puruṣaḥ nāśameti

dahyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |

sa paścād vigate tasmin pratyādeśena rakṣyate ||23||

doṣodbhavāmimāṁ bhūmiṁ pramādāvṛttaśādvalam |

vicaranti sadā mūḍhāḥ surāḥ satkṛtamohitāḥ ||24||

cañcalā viṣamāstīvrā pramādāḥ kāmahetavaḥ |

na teṣāṁ viśvased vīro yasmāt svapnopamā hi te ||25||

kāmaḥ nārakasya heturiti

na svapno narake hetuḥ kāmāḥ svapnasya hetukāḥ |

tasmāt kāmamimaṁ muktvā nityaṁ sucaritaṁ caret ||26||

apramādātsarva prāptuṁ śaknoti

yatrāvāptaṁ padaṁ kṛtsnaṁ suraiḥ kāmavimohitaiḥ |

tat prāpyate padaṁ vīrairapramādaparairnaraiḥ ||27||

pramādamūlasaṁsāraḥ

pramādamūlasaṁsāro devānāmālayastathā |

ye pramādaviṣairmattāste magnā bhavasaṅkaṭe ||28||

tamaḥ pramādamūlañca avidyā hayapakārikā |

andhakāreṇa ye mūḍhāsteṣāṁ cakṣurna vidyate ||29||

pramādaḥ mohātmakaḥ

tejasā hi tathā mūlairagninā na ca kathyate |

mohānāṁ pravarastadvat pramādaḥ parikīrtyate ||30||

pramādānalataptena manasā tad viceṣṭate |

muhayante yena te bālāḥ prayānti narakaṁ punaḥ ||31||

pramādonmāditaḥ sukhamevānubhavati

pramādonmāditā devāstrividhā ye calātmakāḥ |

viyogaduḥkhaṁ vismṛtya saṁyoge sukhakāṁkṣiṇaḥ ||32||

patanāntameva jīvanam

upasthite mahāduḥkhe patanānte hi jīvite |

paścād vahanti virasaṁ patanāntaṁ sukhaṁ calam ||33||

saṁyogo viprayogāntaḥ patanāntaḥ sukhaṁ sadā |

jarāntaṁ yauvanaṁ sarva karmāntaḥ sarvadehinām ||34||

saṁsāraḥ karmanāṭakasambaddhaḥ

śubhāśubhena baddhā hi karmaṇā sarvadehinaḥ |

naṭavannaṭayantyete gatyāṁ gatyāṁ pṛthak pṛthak ||35||

karmanāṭakasambaddhaḥ saṁsāro bhramate sadā |

na tatra viśvaseddhīmānanityā karmaṇāṁ gatiḥ ||36||

pramādaḥ paramodoṣaḥ

sarvapāpāni viṣavat pramādaḥ paribarjyatām |

pramādena tu ye muktā (ste) tīrṇāsti bhavārṇavāt ||37||

prapātapatito doṣī kadācidapi jīvati |

na pramādaprapatitaḥ kadāpi sukhavān bhavet ||38||

pramādaḥ paramo doṣaḥ kadācit sarvakarmasu |

na rātrau na divā tasya śubhaṁ bhavati karhicit ||39||

yat sukhaṁ laukikaṁ kiñcid yacca lokottaraṁ matam |

naśyate tat pramādena tasmāt tat parivarjayet ||40||

apramādo'mṛtapadam

apramādo'mṛtapadaṁ pramādo mṛtyunaḥ padam |

apramādena te devāḥ devānāṁ śreṣṭhatāṁ gatāḥ ||41||

pramādamūlaḥ saṁsāraḥ apramādaśca (sad) gatiḥ |

tasmād pramādavirataḥ sukhī bhavati sarvadā ||42||

duḥkhād vibheti cet pramādaṁ parityajet

icchate yatsukhaṁ nityaṁ yaśca duḥkhād vibheti (vai) |

sa (hi) pramādād viramet pramādo viṣavannṛṇām ||43||

pramādanidrāvihatā pramādaviṣamohitāḥ |

prapātaṁ hi prapadyante janāḥ śukla kṛtātmakāḥ ||44||

apramādaḥ paraṁ śreyaḥ

apramādaḥ paraṁ śreyo na pramādaḥ kathañcanaḥ |

apramādena sukhinaḥ pramādena (su)duḥkhitāḥ ||45||

pramādamūḍhāḥ narakaṁ vrajanti

pramādamūḍhā hi narā bhūyo madyena mohitā |

dhik pramādavimūḍhāste caranti narakaṁ punaḥ ||46||

pramādavāgurābaddhā viṣayārṇavasaṁsthitāḥ |

tṛṣṇāviṣayasambaddho devaḥ krīḍatyanekaśaḥ ||47||

jātamātrasya devasya tat kṣaṇaṁ kṣīyate sukham |

na vindanti vivaśāḥ pramādāvṛttacetasaḥ ||48||

pramādavaśaḥ kāmavaśago'tṛpta eva tiṣṭhati

pramādod bhrāntamanaso nityaṁ viṣayatatparāḥ |

atṛptāḥ kāmabhogeṣu sukhena sukhitā hi ca ||49||

kāmānalena sandagdhāḥ vipramādena mohitāḥ |

na vindanti balaṁ sarva vināśāntaṁ hi jīvitam ||50||

anekāni sahastrāṇi surāṇāṁ niyutāni ca |

kāmānalena sandagdhāḥ pramādena vimohitāḥ ||51||

pramādayutāḥ patanti

hriyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |

sa paścād vyasane prāpte budhyate tasya tatphalam ||52||

viṣavat prāṇahṛd dṛṣṭaḥ pramādastattvadarśibhiḥ |

agnivad dahyate nityaṁ śastravacca nikṛntatiḥ ||53||

mitravad dṛśyate pūrva paścād bhavati śatruvat |

vahiśaḥ sarvadevānāṁ pramādaḥ sampravartate ||54||

devāsuramanuṣyāṇāṁ nāgānāṁ ca viśeṣataḥ |

pramādaḥ kāraṇaṁ dṛṣṭaṁ sarvānnarthān karoti saḥ ||55||

yaḥ pramādahato nityaṁ nāsau kalyāṇamarhati |

kalyāṇavarjitaḥ puruṣo narakānupakarṣati ||56||

vividhā kṛtayastiryag pramādaparivañcitāḥ |

maithune bhojane caiva yeṣāṁ buddhiḥ sadāratāḥ ||57||

yadā sucaritaṁ karma cāntībhūtaṁ divaukasām |

bhaviṣyati tadābhūyaḥ kva yāsyanti pramādinaḥ ||58||

pramādavāriṇāṁ duḥṣṭāḥ karmavāyubhirāhatāḥ |

patanti vṛkṣavad devā gatyāṁ gatyāṁ pṛthak pṛthak ||59||

surāṇāmapi saṁvegajanitaḥ śoko jāyate

śataśo na hutaścaiva divi jātā divaukasaḥ |

na ca saṁvegajanito hṛdi śokaḥ prajāyate ||60||

pramādakaluṣaṁ pītvā mohātpānaṁ divaukasaḥ |

patanti narakaṁ tīvraṁ vahninā parivāritam ||61||

sudurlabhasya mānuṣasya janmanaḥ sāphalya-vaiphalye

sulabdhaṁ mānuṣaṁ janma ye labdhvā apramādinaḥ |

kurvanti sukṛtaṁ karma devalokopagāminaḥ ||62||

durlabhaṁ mānuṣaṁ karma labdhvāpi ye pramādinaḥ |

te pramādāt paribhrāntāḥ patanti narake narāḥ ||63||

mṛtyusamaye pramādī tapatyeva

pramādaratasattvo yaḥ kṛpayā parivartate |

sa paścānmṛtyusamaye tapyate svenacetasā ||64||

pramādasya dāhakatvam

na tathā dahyate vahnirna ca śastraṁ vikṛntati |

pañcendriyasamudbhūtaṁ pramādo dahyate tathā ||65||

sukharūpaṁ tathā duḥkhaṁ mitrarūpaṁ tathā ripuḥ |

pramādināṁ hi tannityaṁ tasmāttaṁ parivarjayet ||66||

pramādatṛṣṇayā miśro rāgastadanuvardhakaḥ |

trayaste ripavaḥ kruṣṭāḥ nāśayanti sukhaṁ nṛṇām ||67||

ye pramādaratā nityaṁ na ca dharmaratā budhāḥ |

te mṛtyusamaye prāpte yamadūtaiḥ parākṛtāḥ ||68||

viṣavatpramādaṁ matvā tatparityāginaḥdhanyā

pramādaṁ viṣavad ye tu parirakṣanti paṇḍitāḥ |

te mṛtyusamaye prāpte bhavanti sukhabhāginaḥ ||69||

pramādaḥ paramo mṛtyurapramādaḥ paraṁ sukham |

tasmāt sukhārthināḥ nityaṁ mā pramāde matiṁ kṛthāḥ ||70||

dhātvāyatana sammohaḥ śreyasāṁ vidhna

dhātvāyatanasammohaḥ śreyasāṁ vighnakārakaḥ |

sanyāsaḥ sarvakarmāṇāṁ pramādaḥ sampravartate ||71||

doṣayantravilagnāya māyādvārasya dūtakaḥ |

sammohasyāgraṇī pāpaḥ pramādaḥ sampravartate ||72||

pramādaratāḥ mṛtyumukhaṁ prati gacchanti

ye pramādaratā bālāste mṛtyorhastamāsthitāḥ |

pramādasevakā ye tu te sarve nidhanaṁgatā ||73||

pramādino devā api kṣīṇapuṇyāḥ bhavanti

puṇyakṣayāya devānāṁ pramādena vihiṁsitāḥ |

patanti sukhasaṁmūḍhāstrāṇaṁ teṣāṁ tadā kutaḥ ||74||

saddharmācaraṇaṁ bhūtadayaiva

eko dharmastathāśreyaḥ kṛpayā saṁyataḥ pṛthuḥ |

kṣāntiścāpi sadā yuktā dayā bhūteṣu sarvadā ||75||

balabhūtā bhavantyete mṛtyukāle mahābhaye |

tasmāt pramādarahitaiḥ sevanīyāḥ prayatnataḥ ||76||

vidyāvidhijñasyaiva prāṇinaḥ śāntirjāyate

avidyāvartanaṁ śreyo vidyāyā rakṣaṇaṁ sadā |

vidyāvidhijño yaḥ (satvaḥ) pramādastasya śāmyati |

puruṣārtho niyato (hyatra) yat pramādasya varjanam ||77||

apramādaratasyaiva puruṣārthasiddhirbhavati

apramādaratasyaiva puruṣārthaḥ satāṁ mataḥ |

pramādo bandhanaṁ prāyo muktistasyāpramādataḥ ||78||

pramādasevanād bandhanam

mokṣabandhanayoretallakṣaṇaṁ syāt satāṁ matam

evaṁ matvā sadā devo yaḥ pramādena rakṣati |

sa paścānmṛtyusamaye jñāsyate tasya tatphalam ||79||

santoṣa eva nirvāṇasādhanam

yathā yathā hi santoṣaḥ sevyate yatibhiḥ sadā |

tathā tathā hi nirvāṇamanike tasya vartate ||80||

virāgaḥ sarvakāmeṣu nirvāṇe ca pravartatām |

nāsau mārasya viṣayaḥ kadācit sampravartate ||81||

jñānenaiva duḥkhaprahāṇam

narāṇāṁ paśya manaso nityaṁ vyāpārameva ca |

udyogaśca sadājñānaṁ sa kathaṁ duḥkhameṣyati ||82||

kaḥ bandhanamukto bhavati?

atītabhayasampannaḥ pratyutpanne ca buddhimān |

anāgatavidhijño yaḥ sa muktaḥ kleśabandhanāt ||83||

apramādarato nityamaviśvāse ca kātaraḥ |

saṁjñānasevī vimalo nirvāṇasyāntike sthitaḥ ||84||

mahatsukhaṁ pramādena naśyati

pramādenāpi naśyanti devāḥ prāpyamahatsukham |

kiṁ punaryena vā mūḍhāḥ pramādavaśasevinaḥ ||85||

mṛtaḥ sa naro bhavati yaḥ pramādavihāravān |

jīvite ca pramatto'yaṁ satataṁ jñānadhāraṇe ||86||

pramādāpramādayorantaram

apramādapramādābhyāmidamantaramiṣyate |

mṛtyuṁ ca varjayed doṣaṁ pramādaṁ duḥkhamūlakam ||87||

nityaṁ pramuditā devāḥ nityaṁ pramuditā vayam |

pakṣiṇāṁ ca surāṇāṁ ca viśeṣo nopalabhyate ||88||

na dharmācaraṇaṁ dṛṣṭaṁ mokṣacaryā na yātyasau |

tathaiva yadi devānāṁ te gatāḥ pakṣibhiḥ samā ||89||

ye pramādavinirmuktā ye ca dharmaratāḥ sadā |

te devāḥ satpathā loke na pramādavihāriṇaḥ ||90||

yadi krīḍāratā devāḥ pramādacaritāḥ sadā |

devānāṁ ca khagānāṁ ca viśeṣo nopalabhyate ||91||

dharmapatitaḥ jātyā na śobhate

karmaṇāṁ tu viśeṣeṇa jātirdharmairviśiṣyate |

na dharmapatitaḥ kaścid jātyā bhavati śobhanaḥ ||92||

yena nindanti saṁsāramimaṁ sarvakṣayātmakam |

te surāpisamā nityaṁ pakṣibhirmūḍhabuddhibhiḥ ||93||

yeṣāmevasthitā buddhiramatā dharmagocare |

te devāḥ sammattā loke na pramādavicāriṇaḥ ||94||

ye janmahetuprabhavaṁ duḥkhaṁ budhyanti śobhanam |

te devā na tu ye saktāḥ kāmeṣu hitakāriṣu ||95||

viyujyamānā bahuśo bhṛtyasvajanabāndhavaiḥ |

ye nodvijanti saṁsāre te devāḥ pakṣibhiḥ samāḥ ||96||

madyapānādhikaḥ pramādaḥ

madyapānādhiko dṛṣṭaḥ pramādastattvadarśibhiḥ |

jīryate madyapānaṁ hi pramādo naiva jīryate ||97||

pramādamatto gatipañcake bhramate

pramādopahatoloko bhramate gatipañcake |

tasmāt pramādamatto hi sarvopāyairviśiṣyate ||98||

pramādaḥ madyādapi hīnataraḥ

ekāhaṁ paramaṁ madyaṁ pramādayati dehinaḥ |

pramādaḥ kalpakoṭibhirbhramato'pi na jīryate ||99||

ye pramādairvirahitāste gatāḥ padamavyayam |

ye tu pramādavaśagāste bhavanti khagā narāḥ ||100||

hitārthinā manuṣyeṇa pramādovarjya eva hi |

yasmāt pramādavaśagāḥ kleśā buddhena deśitāḥ ||101||

devānāṁ kṛte'pi pramādo heya eva

khagā yadi pramādena kurvanti laghucetasaḥ |

kasmāddevāḥ pramādaṁ(taṁ ) na jahaṁti viśeṣataḥ ||102||

yastu dūrāt pramādena bhayaṁ nāvaiti durmatiḥ |

so'vaśyaṁ vyasane prāpte paścāttāpena dahyate ||103||

patanaṁ devalokāt te dānai rakṣanti dāruṇam |

tad vicintya pramādaste na saṁsevyaḥ kathañcana ||104||

ye pramādaratā nityaṁ na te saukhyasya bhāginaḥ |

pramādo duḥkhamūlaśca mūlamekaṁ sudāruṇam ||105||

padmakoṭisahastrāṇi niyutānyarbudāni ca |

asaṁkhyāni ca devānāṁ pramādena vitanvitāḥ ||106||

apramādaḥ paraṁ mitraṁ pramādaśca śatruḥ

apramādaḥ paraṁ(mitraṁ) nityaṁ hitakaraṁ nṛṇām |

pramādastu paraṁ śatrustasyanmitraparo bhavet ||107||

śubhasyāntakaro hayeṣa viṣavad dāruṇaṁ param |

durgatīnāṁ paraṁ mārgaḥ pramāda iti kathyate ||108||

pramādena pramattā ye viṣayaiścāpi rañjitāḥ |

narāste mūḍhamanaso nityaṁ duḥkhasya bhoginaḥ ||109||

jñānaśūnyāḥ bhayaduḥkhamavigaṇya paśubhiḥ samāḥ bhavanti

yeṣāṁ bhayaṁ na duḥkhaṁ ( ca) na ca jñānāvalokanam |

paśubhiste samāviṣṭā na purā sukhakāṁkṣiṇaḥ ||110||

āhāramaithunaratiḥ paśūnāṁ hṛdi vartate |

sā ratiryadi devānāṁ te gatāḥ paśubhiḥ samāḥ ||111||

pramādaḥ mṛtyoḥ paryāya eva

krīḍantyatiśayaṁ hyete mṛtyorgamye puraḥsthitā |

samprāpte mṛtyusamaye phalaṁ dāsyanti (dāruṇam ) ||112||

viṣavat pariheyo('yaṁ) sarvairapi (suduḥsahaḥ) |

mṛtyoḥ paryāyanāmaiṣa pramādo hṛdi dehinām ||113||

pramādena hatān pūrvaṁ paścānmṛtyuḥ pramardati |

dharmajīvitasaukhyānāṁ tamekāṁśaṁ prakathyate ||114||

apramāda eva svargamārgaḥ

apramāda iti khyātaḥ svargamārga pradeśakaḥ |

arthānathau samāvetau paścānmokṣastathaiva (ca) ||115||

apramādaḥ guṇaḥ pramāda eva doṣaḥ

apramādaḥ pramādaśca guṇadoṣasamāvibhau |

tatraiva mūḍhamanaso vijānanti ca dehinaḥ |116||

śatruṇā saha rakṣanti jñāne pariharanti ca |

pramādaviṣavṛkṣasya śākhāstistraḥ pratiṣṭhitāḥ ||117||

jarā vyādhiśca mṛtyuñca nityaṁ tasyoparisthitāḥ |

jarādayo na bādhyante puruṣaṁ satkriyānvitam ||118||

apramādī sadā bhayanirmuktaḥ san sukhītiṣṭhati

saṁsāre tiṣṭhate dhīmānapramādarataḥ sadā |

nikṛntanti sadā doṣā na pramādaṁ pariṣvajet ||119||

sadā bhayavinirmuktaḥ sukhaṁ prāpnotyanuttamam |

(a) pramādācca yat saukhyaṁ śāśvataṁ sa bhayaṁ hi tat ||120||

yattu tasmād vinirmuktaṁ tat saukhyaṁ dhruvamacyutam |

śataśo manujā (hayatra) pramādena vimohitāḥ ||121||

tathāpi nāma vaśagāste pramāde pratiṣṭhitāḥ |

catvāro hi viparyāsāḥ pramādasyoparisthitāḥ ||122||

pramādavirahāttepi naśyanti lokaśatravaḥ |

yadanekavikalpo'yamanekabhayasaṅkaṭaḥ ||123||

pramādarahitāḥ devāḥ santo'cyutaṁ sukhamaśnute

saṁsāro bhramate duḥkhe tat pramādasya ceṣṭitam |

ekaḥ pramādavirahāt prāpyate sukhamacyutam ||124||

pramādena vinaśyanti sarvadharmā hatāstravāḥ |

devānāṁ ca pramādo'yamuparyupari vartate ||125||

kathaṁ pramādasammūḍhāḥ devā yāsyanti nirvṛtim |

tade(ta)t saumyamanasā cintayitvā vikalpayet ||126||

tathā me hita māstheyaṁ yathā yat syāt (sukhāvaham ) |

ye devā yacca tatsaukhyaṁ paśyan yadapikiñcana ||127||

saṁskṛtasyaiva dhruvapadaprāptirbhavati

tat sarva (hi) dhruvaṁ gatvā saṁskṛtasyaiṣa sambhavaḥ |

avaśyaṁ te vinaśyanti ye bhāvāḥ saṁskṛtāścalāḥ ||128||

pramādavaśād devā api duḥkhabhāginaḥ bhavanti

pramādaniratā (devā)nityaṁ duḥkhasya bhāginaḥ |

pramādāpahatajano yasteṣāṁ kurute matiḥ ||129||

saṁviyoge samutpanne duḥkhena paritapyate |

viṣayeṣu sakāmeṣu tṛṣṇāvanagateṣu ca ||130||

tena te vañcitā devāḥ pramādavaśavartinaḥ |

mūlametadanarthānāṁ yatpramādānusevanam ||131||

pramādavarjanaṁ kṣemakaram

tasyaitad varjanaṁ dhanyaṁ sarvakṣemakaraṁ mahat |

satvā naivāpannasukhā duḥkhaiścāpi samanvitāḥ ||132||

tathā buddhiranuṣṭheyā yathā matsyā jalānugāḥ |

svarge pramādavaśagā strīvidheyāśca te surāḥ ||133||

pramādino duḥkhabhāgino bhavanti

te strīvahnivinirdagdhā nityaṁ duḥkhasya bhāginaḥ |

tasmāt prayatnaśo devairaṅganā parivarjanam ||134||

karttavyaṁ kāmalolasya manasā dhṛtivardhanam |

kāryākāryevimūḍhasya dharmādharme tathaiva ca ||135||

puruṣasyātmabhaṅgasya nirvāṇaṁ dūrameva tat |

gurutābhāvatattvajño nipuṇo dharmagocaraḥ ||136||

dharmiṇa eva sukhamāpnuvanti

dharmākāṁkṣī phalākāṁkṣī tādṛśaṁ labhate sukham |

nidhautamaghakalmāṣāḥ nityaṁ dharmānuvartinaḥ ||137||

pramādavimohitā eva duḥkhamāpnuvanti

sukhinaste sadā dṛṣṭā na pramādavihāriṇaḥ |

pramādāpahataḥ pūrva pramādena vimohitaḥ ||138||

madyena devo'pi pramādameti

devo vā puruṣaścāpi na sukhasyāntike hi saḥ |

mṛtaḥ sa puruṣo nityaṁ yo madyena pramādyati ||139||

madyadoṣādhṛtāḥ sarve bhavanti narake narāḥ |

asaṁsargacaro doṣo madyamityabhidhīyate ||140||

madyena mohitā nityaṁ devāḥ narakagāminaḥ |

asambhūteṣu rakṣante na sambhūte kathañcanaḥ ||141||

madātsvākāramalinā devāḥ kāmairvimohitāḥ |

kāmena mohitā devā madyenāpi tathaiva ca ||142||

pramādī tattvaṁ na paśyati

na tattvamatra paśyanti jātyandhā iva satpatham |

pramādākulitaṁ cittaṁ na tattvamanupaśyati ||143||

pramādaścāgnivattasmāt parivarjyaḥ samantataḥ |

pramādena vinaśyanti kuśalā dharmayonayaḥ ||144||

pramādaviṣasevanaṁ nāśāyaiva jāyate

mārga ca viṣasaṁspṛṣṭaṁ sarvathā naiva paśyati |

daśadharmā vinaśyanti pramādaviṣasevinām ||145||

dhyānāni caiva catvāri praṇaśyanti pramādinaḥ |

apramādaṁ praśaṁsanti buddhāḥ kāmavivarjitāḥ ||146||

apramattā jarāmuktā bhavanti

pramādañca jugupsanti jarāmaraṇapañjaram |

apramattā jarāmuktā pramattā duḥkhabhoginaḥ ||147||

pramāda eva bandhanam |

pramādo bandhanaṁ hayetad duḥkhitaṁ mandabuddhinām |

apramādena kuśalā devānāṁ samitiṅgatāḥ ||148||

tasmāt te patitā bhūyo ye pramādānusevinaḥ |

pramattapuruṣaḥ sarva saṁsārānnaiva mucyate ||149||

pramādapāśapāśena yena baddhā hi dehinaḥ |

akārya kāryasadṛśaṁ kārya kurvanti sarvadā ||150||

apramādinaḥ kalyāṇaparamparāmāpnuvanti

apramādānnaraḥ sarva viparītaṁ (hi) paśyati |

na laukikeṣu kāryeṣu kuto na śraiyaseṣu ca ||151||

pramādaṁ na praśaṁsanti paṇḍitā buddhipāragāḥ |

yathā śubhaṁ parikṣīṇaṁ bhaviṣyati divaukasām ||152||

pramādaphalaṁ hānikaram

tadā pramādasya phalaṁ jñāsyanti kaṭukaṁ hi tat |

kāmasaṁsaktamanasāṁ tasyānte sukhasevinām ||153||

bhaviṣyati sukhaṁ tasmād vinipātodayo mahān |

viṣayābhimukhepsūnāṁ nityamāśāgatātmanām ||154||

strīdarśanasumattānāṁ vinipāto bhaviṣyati |

(nityaṁ kāmān) niṣevante pramādarāgasevinaḥ ||155||

tāḥ sarvā mṛtyusamaye parityakṣyanti yoṣitaḥ |

cyavamānaṁ suraṁ sarve na kaścidanugacchati ||156||

mokṣābhilāṣiṇaḥ duṣkṛtaṁ tyajanti

karmaṇā pṛṣṭhataḥ sarva gacchantamanuyāti ca |

yuktaṁ ca (hi) sadā sevyaṁ varjanīyaṁ ca duṣkṛtam ||157||

pramādaṁ ca madaṁ jahayāt pramāda (vi)rato bhavet |

pramādo bhavamūlo'yaṁ pramādastu na śāntaye ||158||

pramādāpramādau vicintya dhīraḥ sukhamedhate

apramādapramādābhyāmidamuktaṁ svalakṣaṇam |

tad vicintya sadā dhīraḥ sukhaṁ sucaritaṁ caret ||159||

dharmacārī kadāpi duḥkhaṁ nāpnoti

na dharmacārī puruṣaḥ kadācid duḥkhamṛcchaiti |

saṁsarantyatha saṁsāre prāṇinaḥ svena karmaṇā ||160 ||

pramādo vinipātāya

kimarthamihaloko'yaṁ pramādena vihanyate |

pramādaḥ śreyasāṁ nāśaḥ pramādo bandhanaṁ param ||161||

pramādo vinipātāya pramādo narakāya ca |

duḥkhasya heturevaikaḥ pramādaḥ parikīrtitaḥ ||162||

apramādarato nirvāṇamadhigacchati

tasmāt sukhārthī puruṣaḥ pramādaṁ parivarjayet |

yaiḥ pramādaḥ parityaktaḥ prāptaṁ taiḥ padamacyutam ||163||

apramādarato yo hi nirvāṇasyaiva so'ntike |

apramādapadaṁ hayetannirvāṇasyāgrataḥ padam ||164||

pramattaḥ sadaiva duḥkhito bhavati

pramādo vinipātāya hetureṣaḥ prakīrtitaḥ |

pramattaḥ puruṣaḥ sarvaḥ sonmāda iva lakṣyate ||165||

laghutvaṁ yāti loke'smin pratyavāyeṣu pacyate |

pramattaḥ puruṣaḥ śakto viparīteṣu vartate ||166||

hetau karmavipāke ca mṛtyūtpattau tathaiva ca |

pramādāgniśca yaṁ tīkṣṇo narakānupakarṣati |

tasmānnarakamokṣārtha pramādaṁ vinivarjayet ||167||

ye pramādaṁ vinirjitya nityaṁ jñānaratā narāḥ |

te kleśabandhanaṁ chitvā padaṁ yātāḥ sukhodayam ||168||

karmasūtrairnibaddhāśca cittadolāṁ samāśritāḥ |

bhramanti vibhave sattvā mā pramādeṣu rakṣathaḥ ||169||

sukhī bhavati duḥkhī vai duḥkhitaścāpi sukhitaḥ |

bhartāpi tṛpto bhavati mā pramādeṣu rakṣathaḥ ||170||

mātā pitā vā bhavati bhāryā mātṛtvameva ca |

parivarto mahāneṣu mā pramādeṣu rakṣathaḥ ||171||

pramādājjāyate rāgo rāgād dveṣaḥ prapadyate |

sa doṣapathamāpanno narakānupadhāvati ||172||

prajñāruḍhaḥ pramādaśūnyaḥ san śivaṁ panthānamāpnoti

prajñā-prāsādamāroha yogakṣemamanuttamam |

eṣa panthāḥ śivaḥ śreṣṭho yaḥ pramādavivarjitaḥ |

tena mārgeṇa satataṁ nirvāṇaṁ yānti paṇḍitāḥ ||173||

virodho mārgasampattau cittasantānadūṣakaḥ |

āchettā dharmasetūnāṁ pramādaḥ parikīrtitaḥ ||174||

pramādopahatāḥ nāśaṁ yānti

smṛti sandūṣakaṁ dṛṣṭaṁ mokṣāya vṛttināśakaḥ |

durgatīnāṁ paraṁ netā pramādaḥ sampravartate ||175||

aneka puruṣaḥ kṣipto nātmano vindate hitam |

nāvācyaṁ na ca kāryāṇāṁ vindate'mṛtakopamaḥ ||176||

ta ete paśubhistulyā devavigrahadhāriṇaḥ |

pramādopahatā mūḍhā nṛtyanti ca hasanti ca ||177||

utpannāvicyutāḥ mārgāt kṣāntiṁ ye nāśayanti ca |

nṛbhavārṇavabhūtā ye te pramādānudhāvinaḥ ||178||

janakaḥ sarvadoṣāṇāṁ bandhanaṁ pāpakarmaṇām |

pramoṣaḥ sarvadharmāṇāṁ pramādāriḥ pravartate ||179||

sarveṣāṁ śubhakarmāṇāṁ pramādaḥ śatrureva

nādhyātmikāni karmāṇi na bāhayāni kathañcana |

pramādopahato janturjānīte naṣṭamāsanaḥ ||180||

krīḍāyāṁ vyagramanaso nṛtyagāndharvalālasāḥ |

atṛṣṇārviṣayairdivyairnakṣyanti vibudhālayāḥ ||181||

bhayasthāne hasantyete pramādena vimohitāḥ |

mārgāmārga na vindanti jātyandhena surāḥ samāḥ ||182||

kāmadhātāveva pramattāḥ bhramanti

kāmadhātau bhramanyete cakravadgati pañcake |

dhyānebhyo yaddhi patanaṁ tat pramādasya ceṣṭitam ||183||

pramādaceṣṭitaṁ karmapatanāya jāyate

ārūpyebhyaśca yatsthānaṁ caturthaṁ prāpyalaukikāt |

bhramanti bhramadolāyāṁ tat pramādasya ceṣṭitam || 184||

pramādabandhanairbaddhaṁ tṛṣṇāpāśaiśca yantritam |

traidhātukamidaṁ kṛtsnaṁ na ca buddhayantya cetasaḥ ||185||

yat prayānti dharmasthānaṁ tṛṣṇābhayadarśitāḥ |

na bhūyaḥ khedamāyāti tat pramādasya ceṣṭitam ||186||

pramādavaśāt duḥkhamevāpnoti janaḥ

priyaviśleṣajaṁ nṛṇāṁ yadduḥkhaṁ hṛdi jāyate |

sevanād yat pramādasya kathayanti tathāgatā ||187||

anarthā hi trayo loke yairidaṁ naśyate jagat |

vyādhirjarā ca mṛtyuśca pramādālasya sambhavāḥ ||188||

prarohanti yathā bhūmau savauṣadhitṛṇādayaḥ |

tathā pramādināṁ kleṣāḥ pravartante pṛthagvidhāḥ ||189||

pramādasya viṣāṅkuraḥ

strīśleṣo madyapānaṁ ca krīḍā ca viṣayaiḥ saha |

cāpalyamayakausīdyaṁ pramādasya viṣāṅkuraḥ ||190||

pramādāpramādayorlakṣaṇam

pramādaḥ paramaṁ duḥkhapramādaḥ paraṁ sukham |

samāsāllakṣaṇaṁ proktamapramādapramādayoḥ ||191||

ataḥ pramādo na sevyaḥ

tasmāt pramādo na nareṇa sevyaḥ,

sa durgatīnāṁ prathamāgrameva |

vihāya taṁ duḥkhasahastrayoniṁ,

prayānti buddhā bhavapāragrayam ||192||

||iti apramādavargaḥ ṣaṣṭhaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5908

Links:
[1] http://dsbc.uwest.edu/node/5944