The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20
sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam|
hetośca pratyayānāṁ ca sāmagryā jāyate yadi|
phalamasti ca sāmagryāṁ sāmagryā jāyate katham||1||
hetośca pratyayānāṁ ca sāmagryā jāyate yadi|
phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham||2||
hetośca pratyayānāṁ ca sāmagryāmasti cetphalam|
gṛhyeta nanu sāmagryāṁ sāmagryāṁ ca na gṛhyate||3||
hetośca pratyayānāṁ ca sāmagryāṁ nāsti cetphalam|
hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ||4||
hetukaṁ phalasya datvā yadi heturnirudhyate|
yaddattaṁ yanniruddhaṁ ca hetorātmadvayaṁ bhavet||5||
hetuṁ phalasyādatvā ca yadi heturnirudhyate|
hetau niruddhe jātaṁ tatphalamāhetukaṁ bhavet||6||
phalaṁ sahaiva sāmagryā yadi prādurbhavetpunaḥ|
ekakālau prasajyete janako yaśca janyate||7||
pūrvameva ca sāmagryāḥ phalaṁ prādurbhavedyadi|
hetupratyayanirmuktaṁ phalamāhetukaṁ bhavet||8||
niruddhe cetphalaṁ hetau hetoḥ saṁkramaṇaṁ bhavet|
pūrvajātasya hetośca punarjanma prasajyate||9||
janayetphalamutpannaṁ niruddho'staṁgataḥ katham|
tiṣṭhannapi kathaṁ hetuḥ phalena janayedvṛtaḥ||10||
athāvṛtaḥ phalenāsau katamajjanayetphalam|
na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam||11||
nātītasya hyatītena phalasya saha hetunā|
nājātena na jātena saṁgatirjātu vidyate||12||
na jātasya hyajātena phalasya saha hetunā|
nātītena na jātena saṁgatirjātu vidyate||13||
nājātasya hi jātena phalasya saha hetunā|
nājātena na naṣṭena saṁgatirjātu vidyate||14||
asatyāṁ saṁgatau hetuḥ kathaṁ janayate phalam|
satyāṁ vā saṁgatau hetuḥ kathaṁ janayate phalam||15||
hetuḥ phalena śūnyaścetkathaṁ janayate phalam|
hetuḥ phalenāśūnyaścetkathaṁ janayate phalam||16||
phalaṁ notpatsyate'śūnyamaśūnyaṁ na nirotsyate|
aniruddhamanutpannamaśūnyaṁ tadbhaviṣyati||17||
kathamutpatsyate śūnyaṁ kathaṁ śūnyaṁ nirotsyate|
śūnyamapyaniruddhaṁ tadanutpannaṁ prasajyate||18||
hetoḥ phalasya caikatvaṁ na hi jātūpapadyate|
hetoḥ phalasya cānyatvaṁ na hi jātūpapadyate||19||
ekatve phalahetvoḥ syādaikyaṁ janakajanyayoḥ|
pṛthaktve phalahetvoḥ syāttulyo heturahetunā||20||
phalaṁ svabhāvasadbhūtaṁ kiṁ heturjanayiṣyati|
phalaṁ svabhāvāsadbhūtaṁ kiṁ heturjanayiṣyati||21||
na cājanayamānasya hetutvamupapadyate|
hetutvānupapattau ca phalaṁ kasya bhaviṣyati||22||
na ca pratyayahetūnāmiyamātmānamātmanā|
yā sāmagrī janayate sā kathaṁ janayetphalam||23||
na sāmagrīkṛtaṁ phalaṁ nāsāmagrīkṛtaṁ phalam|
asti pratyayasāmagrī kuta eva phalaṁ vinā||24||
Links:
[1] http://dsbc.uwest.edu/node/4965