Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśamaḥ

dvādaśamaḥ

Parallel Devanagari Version: 
द्वादशमः [1]

CHAPTER 12

SARVA-VAJRA-KULA-VAJRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajradhāraṇīsamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajrasāvitre svāhā||

atha vajrāpāṇirmahābodhisatvaḥ punarapīmaṁ svavidyottamāmabhāṣat oṁ vajradhāri hūṁ|| vajravikrame hūṁ phaṭ||
atha vajragarbho bodhisattvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajraratnagotre svāhā||
atha vajranetro bodhisatvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajrapadmanetre hūṁ phaṭ||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajrakarmakari hūṁ||
atha vajravidyottamo bodhisattva imāṁ svavidyottamāmabhāṣat oṁ vajraśūlāgre svāhā||
atha vajramāyo vidyārāja imāṁ svamudrāmabhāṣat oṁ vajracakre hūṁ||
vajraghaṇṭovāca oṁ vajraghaṇṭike hūṁ||
maunavajrovāca oṁ vajradaṇḍakāṣṭhe hūṁ||
vajrāyudhovāca oṁ vajre hūṁ||
vidyārājasamayamudrāḥ||

atha vajrakuṇḍalirvajrakrodha imāṁ samayamudrāmabhāṣat oṁ jvālāvajre hūṁ||
atha vajraprabha uvāca oṁ vajrasaumye hūṁ||
vajradaṇḍovāca oṁ vajradaṇḍe hūṁ||
vajrapiṅgalovāca oṁ vajrabhīṣaṇe hūṁ||
vajrakrodhasamayamudrāḥ||

atha vajraśauṇḍaḥ svasamayamudrāmabhāṣat oṁ vajrameda hūṁ||
vajramālovāca oṁ vajramāle hūṁ||
vajravaśyuvāca oṁ vajravaśe hūṁ||
vijayavajrovāca oṁ vajrāparājite hūṁ||
vajragaṇapatisamayamudrāḥ||

atha vajramusalaḥ svasamayamudrāmudājahāra oṁ vajramusala-grahe hūṁ||
vajrānilovāca oṁ vajrapaṭe hūṁ||
vajrānalovāca oṁ vajrajvāle hūṁ||
vajrabhairavovāca oṁ vajragrahe hūṁ||
vajradūtasamayamudrāḥ||

atha vajrāṅkuśovāca oṁ vajradaṁṣṭre hūṁ||
vajrākālovāca oṁ vajramāraṇi hūṁ||
vajravināyakovāca oṁ vajravighne hūṁ||
nāgavajrovāca oṁ vajrahāriṇi hūṁ||
vajraceṭasamayamudrāḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakulavajramaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
caturaśramuttaradvāraṁ sūtrayed bāhyamaṇḍalaṁ||1||
tasyābhyantaratastatra pūrvadvārantathaiva ca|
tasya madhye yathāyogaṁ buddhabimbanniveśayet||2||
trilokavijayādyāstu catasrastasya sarvataḥ|
maṇḍalasya tathā śreṣṭha vajramudrāḥ samālikhet||3||
tāsāṁ sarveṣu pārśveṣu kulamudrāḥ samālikhet|
vajraśauṇḍādayaścaiva catvāro dvārarakṣakāḥ||4||
bhīmāṁ śriyaṁ sarasvatīṁ durgāṁ koṇeṣu vāmataḥ|
bāhyakoṇeṣu mudrā vai āsāmeva tu saṁlikhet||5||
bāhyamaṇḍaleṣu punaryathāvaddevīḥ saṁlikhet|
ataḥ paraṁ pravakṣyāmi yathāvadvidhivistaram|| iti||6||

Initiation into the mandala
athatra vajramaṇḍale yathākāmakaraṇīyatayā vajrāṅku śādibhiḥ samayakarma kṛtvā, vajradhārimudrāṁ yathāvad badhvā, brūyān “na kasyacittvayā adṛṣṭasamayastaitāḥ samayamudrāḥ purato vaktavyāḥ, na ca rahasyabhedaḥ kartavyaḥ||”||

tatastatkarmavajraṁ vajradhārimudrāyāmupari sthāpya, yathāvatpraveśayet| praveśya tadvajraṁ tathaiva kṣipet| yatra patati sāsya samayamudrā vaśya bhavati ā|| tayā sarvakarmāṇi karoti||

tato mukhabandhaṁ muktvā, maṇḍalaṁ yathāvad darśayitvā, samayamudrārahasyaṁ brūyāt|
etāḥ samayamudrāste sarvakarmakarāḥ śubhāḥ|
mātaraśca bhaginyaśca bhāryā duhitaro'nugā|| iti||

tatrāsyā hṛdayaṁ bhavati oṁ sarvavajragāmini sarvabhakṣe sādhaya guhyavajriṇi hūṁ phaṭ||
“anayā sakṛjjaptayā sarvastriyo vaśīkṛtyopabhoktavyāḥ, adharmo na bhavati| yathābhirucittaśca sarvabhujtva sādhyāḥ| tataḥ sarvaśuddhicittatāmavetya, sarvamudrāmanasottamānyapi sarvakarmāṇi kurvantī” tyāha bhagavān vajradharaḥ||

Mudra
ataḥ samayamudrāḥ śikṣayitavyāḥ||
samayakrodhāṅgulī mūrdhni hṛdaye vajradṛḍhīkṛtā|
mukhorṇā ca mukhoddhāntā mūrdhni sthāpya dvidhikṛte||ti||1||
vāmavajrāgrabandhena triśūlāṅgantu pīḍayet|
anayā bandhayā samyak sidhyed vidyottamaḥ svayam||2||
sarvavajrakulānāṁ tu vāmavajrāgrasaṁgraham|
mudrābandhaṁ pravakṣyāmi samayānāṁ yathāvidhi||3||
cakrā sarvāṅgasaṁpīḍā ghaṇṭā mudrā tathaiva ca|
tathaivoṅkāramudrā tu siṁhakarṇaparigrahā||4||
mudrārājanikāḥ||

jvālā parigrahā caiva prabhā saṁgrahameva ca|
daṇḍamuṣṭigrahā caiva mukhataḥ parivartitā||
krodhasamayāḥ||

pānamudrā ca mālā ca vajrā ca ṣṭaṁbhanāmitā|
mūrdhasthā caiva gaṇikā maṇḍaladvārapālikāḥ||
gaṇikāsamayāḥ||

bāhuṁsaṁkocacakrā tu pṛṣṭhataḥ parivartitā|
jvālā sphuliṅgamokṣā ca vidāritamukhasthitā||
dūtīsamayāḥ||

dvyantapraveśitamukhī pīḍya caiva prapātanī|
bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tathe||ti||
ceṭīsamayā||

sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakulavajramaṇḍalavidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5566

Links:
[1] http://dsbc.uwest.edu/node/5592