Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sunūpa iti 35

sunūpa iti 35

Parallel Devanagari Version: 
सुनूप इति ३५ [1]

sunūpa iti 35|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavahairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| yadā bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakarmanekaśatā parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyaniñjamānairindriyaistadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhadatta yāvaddharmaratnasyāmī bhājanabhūtāḥ sattvā ādareṇa śrotavyaṁ manyatta iti|| bhagavānāha| yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaścodgṛhītaśca tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye|

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ sunūpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputrakamiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājñaḥ sundarikā nāma devī abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā sundarakaśca nāmnā ekaputra iṣṭaḥ kāttaḥ priyo manāpaḥ kṣātto 'pratikūlaḥ|| athāpareṇa samayena rājñaḥ sunūpasya dharme 'bhilāṣa utpannaḥ| tena sarve 'mātyāḥ saṁnipātyoktāḥ paryeṣata me grāmaṇyo dharmāndharmo me rocata iti| tataste 'mātyāḥ kṛtakarapuṭā rājānaṁ vijñāpayatti| durlabho mahārāja dharmaḥ| śrūyate mahārāja buddhānāṁ loke utpādāddharmasyotpādo bhavatīti|| tato rājñā suvarṇapiṭakaṁ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṁ kāritaṁ yo me dharmaṁ vakṣyati tasyemaṁ suvarṇapiṭakaṁ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti|| tato bahavaḥ kālā atikrāttā na ca kaściddharmadeśaka upalabhyate| tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati||

śakrasya ca devānāmindrasyādhastājjñānadarśanaṁ pravartate| sa paśyati rājānaṁ dharmahetorvihanyamānan| tasyaitadabhavat| yannvahaṁ sunūpaṁ rājānaṁ mīmāṁseyeti|| tato yakṣanūpamātmānamabhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṁ rājānametadavocat| nanu dharmābhilāṣī bhavānahaṁ te dharmaṁ vakṣyāmīti|| tato dharmaśravaṇātprītiprāmodyajāto rājā yakṣametaduvāca| brūhi guhyaka dharmānśroṣyāmīti|| guhyaka uvāca| sukhitasya bata mahārāja dharmā abhilasatti bubhukṣito 'smi bhojanaṁ tāvanme prayaccheti|| tacchrutvā rājā pauruṣeyānāmantrayāmāsa| ānīyattāmasya bhakṣyabhojyaprakārā iti|| yakṣa āha| sadyohatarudhiramāṁsabhakṣyo 'hametaṁ me sundaramekaputrakaṁ prayaccheti| śrutvā rājā paraṁ viṣādamāpannaḥ kadācitkarhicinme 'dya dharmaśabda āsāditaḥ so 'pyanardheṇa mūlyeneti|| tataḥ sundaraḥ kumārastadupaśrutya pituḥ pādayornipatya rājānaṁ vijñāpayāmāsa| marṣaya deva pūryatāṁ devasyābhiprāyaṁ prayaccha māṁ guhyakāyāhārārthamiti|| tato rājā tamekaputrakamiṣṭaṁ kāttaṁ priyaṁ manāpaṁ kṣāttamapratikūlaṁ dharmasyārthe yakṣāya dattavān||

tato yakṣeṇarddhibalādhānādrājñaḥ parṣadaśca tathā darśito yathāṅgapratyaṅgāni pṛthagvikṛtya vikṛtya bhakṣitāni rudhiraṁ ca pīyamānaṁ* * *dṛṣṭvā rājā dharmābhilāṣī na viṣādamāpannaḥ|| sa guhyako rājānamuvāca| atṛpto 'smi bhoḥ pārthiva bhūyo me prayaccheti|| tato rājā tasmai dayitāṁ bhāryāṁ dattavān| sāpi tenaivākāreṇa darśitā|| tato bhūyo rājānamuvāca| bhoḥ pārthivādyāpi tṛptirna labhyata iti|| tato rājā yakṣamuvāca| vatsa datto me ekaputrako bhāryā ca dayitā kiṁ bhūyaḥ prārthayasa iti|| guhyaka uvāca| svaśarīraṁ me prayacchānena tṛptimupayāsyāmīti|| rājovāca| yadi svaśarīraṁ te pradāsyāmi kathaṁ punardharmaṁ śroṣyāmi kiṁ nu pūrvaṁ me dharmaṁ vada paścādgṛhītadharmā śarīraṁ parityakṣyāmīti|| tato guhyakena rājānaṁ pratijñāyāṁ pratiṣṭhāpyānekaśatāyāḥ pariṣadaḥ purastāddharmo deśitaḥ|

priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam|

priyebhyo vipramuktānāṁ nāsti śokaḥ kuto bhayamiti||

tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca| idaṁ guhyaka śarīraṁ yatheṣṭaṁ kriyatāmiti||

tataḥ śakro devendro rājānaṁ meruvadakampyamanuttarāyāṁ samyaksaṁbodhau viditvā yakṣanūpamattardhāpya svanūpeṇa sthitvā prasādavikasitābhyāṁ nayanābhyāmekena pāṇinā putraṁ gṛhītvā dvitīyena ca bhāryāṁ rājānamabhyutsāhayannuvāca| sādhu sādhu satpuruṣa dṛḍhasaṁnāhastvaṁ nacirādanena vyavasāyena anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase ayaṁ ca te iṣṭajanasamāgama iti|| tato rājā śakraṁ devendramidamavocat| sādhu sādhu kauśika kṛto 'smākaṁ dharmābhiprāyaḥ pūritaśceti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sunūpo nāma rājā babhūvāhaṁ saḥ| sundaraḥ kumāra ānandaḥ| mundarikā eṣā eva yaśodharā| tadāpi me bhikṣavo dharmahetoriṣṭhabandhuparityāgaḥ svajīvitaparityāgaśca kṛtaḥ prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddharmaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5641

Links:
[1] http://dsbc.uwest.edu/node/5741