The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
buddhānusmṛtiparivartaḥ |
atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-samādhiḥ samādhiriti bhagavannucyate | katamasyaitaddharmasyādhivacanaṁ samādhiriti ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-samādhiḥ samādhiriti kumāra ucyate yaduta cittanidhyāptiḥ | anupapattiḥ | apratisaṁdhiḥ | pratisaṁdhijñānam | apahṛtabhāratā | tathāgatajñānam | buddhavṛṣabhitā | rāgacikitsā | doṣavyupaśamaḥ | mohasya prahāṇam | yuktayogitā | ayuktavivarjanatā | akuśaladharmacchandaḥ | saṁsārānmokṣakāmatā | adhyāśayapratipattiḥ | jāgarikāyā āsevanam | prahāṇasyānutsargaḥ | ārakṣā śukladharmāṇām | upapattiṣvaviśvāsaḥ | anabhisaṁskāraḥ | karmaṇāmādhyātmikānāmāyatanānāmamanasikāraḥ | bāhyānāmāyatanānāmasamudācāraḥ | ātmano'nutkarṣaṇam | pareṣāmapaṁsanatā | kuśaleṣvanadhyavasānam | pṛthagjaneṣvaviśvāsaḥ |
śīlasya niṣyandaḥ | durāsadatā | mahaujaskatā | ātmajñānam | acapalatā | īryāpathasaṁpadavasthānam | avyāpādaḥ | apāruṣyam | pareṣvanutpīḍā | mitrāṇāmanurakṣaṇā | guhyamantrāṇāmārakṣaṇā | avihiṁsā| śīlavatāmanutpīḍanā | ślakṣṇavacanatā | sarvatraidhātuke aniḥśritatā | sarvadharmeṣu śūnyatā | ānulomikī kṣāntiḥ | sarvajñajñāne tīvracchandatā samādhiḥ samādhiriti kumāra ucyate | yā eveṣvevaṁrūpeṣu dharmeṣu pratipattirapratipattiḥ, ayaṁ sa kumāra ucyate samādhiriti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
apāvṛtaṁ me amṛtasya dvāram
ācakṣito dharmasvabhāvu yādṛśaḥ |
nidarśitā me upapatti yādṛśī
prakāśitā nirvṛti sānuśaṁsā || 1 ||
vivarjanīyāḥ sada pāpamitrāḥ
kalyāṇamitrāśca niṣevitavyāḥ |
vaneṣu vastavya gaṇān jahitvā
maitraṁ ca cittaṁ sada bhāvanīyam || 2 ||
śuddhaṁ ca śīlaṁ sada rakṣitavyaṁ
dhūteṣu puṣṭiḥ sada vinditavyā |
tyāgaśca prajñā ca niṣevitavyā |
na durlabho eṣa samādhi bheṣyati || 3 ||
tato labhitvā ima śāntabhūmi
yasyāmabhūmiḥ pṛthu śrāvakāṇām |
pratyakṣabhūtā sugatasya dharma
pratilapsyathā buddhaguṇānacintiyān || 4 ||
dṛṣṭvā narān bhājanabuddhimantān
tān bodhicittasmi samādahetha |
anuttare jñāni pratiṣṭhapitvā
na durlabho eṣa samādhirājaḥ || 5 ||
yasyārthi īrṣā puna saṁjaneyyā
āhāri niṣyandiha pratyavekṣataḥ |
paryeṣṭitaśco paribhogataśca
na durlabho eṣa samādhi bheṣyate || 6 ||
samādhirājo yadi vaiṣa śūnyato
viśuddhaśīlānayu mūrdhni tiṣṭhati |
svabhāvato dharma sadā samāhitā
bālā na jānanti ayuktayogāḥ || 7 ||
yeṣāmayaṁ śānta samādhiriṣṭo
na teṣa jātu bhayabuddhi tiṣṭhati |
sadānupaśyanti narāṇamuttama-
mimāṁ niṣevitva praśāntabhūmim || 8 ||
ākārato yaḥ smarate tathāgatān
sa bhoti śāntendriyu śāntamānasaḥ |
abhrāntacittaḥ satataṁ samāhitaḥ
śrutena jñānena ca sāgaropamaḥ || 9 ||
asmin samādhau hi pratiṣṭhihittvā
yaścaṁkrame caṁkrami bodhisattvaḥ |
sa paśyati buddhasahasrakoṭiya-
staduttare yāttika gaṅgavālukāḥ || 10 ||
unmādu gaccheya narasya cittaṁ
yo buddhadharmāṇa pramāṇu gṛhṇīyāt |
naivāpramāṇasya pramāṇamasti
acintiyā sarvaguṇehi nāyakāḥ || 11 ||
na so'sti sattvo daśasu diśāsu
yo lokanāthena samaḥ kutottari |
sarve hi sarvajñaguṇarupeta-
mākāṅkṣatha lapsyatha buddhajñānam || 12 ||
suvarṇavarṇena samucchrayeṇa
samantaprāsādiku lokanāthaḥ |
yasyātra ālambani cittu vartate
samāhitaḥ socyati bodhisattvaḥ || 13 ||
asaṁskṛtaṁ saṁskṛtu jñātva vijño
nimittasaṁjñāya vibhāvitāya |
so ānimitte bhavati pratiṣṭhitaḥ
prajānatī śūnyaka sarvadharmān || 14 ||
yo dharmakāye bhavati pratiṣṭhito
abhāva jānāti sa sarvabhāvān |
abhāvasaṁjñāya vibhāvitāya
na rūpakāyena jinendra paśyati || 15 ||
ārocayāmi prativedayāmi vo
yathā yathā bahu ca vitarkayennaraḥ |
tathā tathā bhavati tannimittacitta-
stehi vitarkehi tanniśritehi || 16 ||
evaṁ munīndraṁ smarato narasya
ākārato jñānato aprameyataḥ |
anusmṛtiṁ bhāvayataḥ sadā ca
tannimnacittaṁ bhavatī tatproṇam || 17 ||
sa caṁkramastho na niṣadyamāśrita
ākāṅkṣate puruṣavarasya jñānam |
ākāṅkṣamāṇaḥ praṇigheti bodhaye
bhaviṣyahaṁ loki niruttaro jinaḥ || 18 ||
sa buddha saṁjānati buddha paśyate
buddhāna co dharmata pratyavekṣate |
iha samādhismi pratiṣṭhihitvā
namasyate buddha mahānubhāvān || 19 ||
kāyena vācā ca prasanna mānasā
buddhāna varṇaṁ bhaṇatī abhīkṣṇam |
tathāhi so bhāvitacittasaṁtatī |
rātriṁdivaṁ paśyati lokanāthān || 20 ||
yadāpi so bhoti gilāna āturaḥ
pravartate vedana māraṇāntikā |
na buddhamārabhya smṛtiḥ pramuṣyate
na vedanābhiranusaṁharīyati || 21 ||
tathā hi tena vicinitva jñātā
anāgatā āgata dharmaśūnyatā |
so tādṛśe dharmanaye pratiṣṭhito
na khidyate citta carantu cārikām || 22 ||
tasmācchruṇitvā imu ānuśaṁsā
janetha chandamatulāya bodhaye |
mā paścakāle paritāpu bheṣyata
sudurlabhaṁ sugatavarāṇa darśanam || 23 ||
ahaṁ ca bhāṣeya praṇīta dharmaṁ
yūyaṁ ca śrutvāna samācarethāḥ |
bhaiṣajya vastrāṁ ca gṛhītva āturo-
'panetu vyādhiṁ na prabhoti ātmanaḥ || 24 ||
tasmādvidhijñena vicakṣaṇena
imaṁ samādhiṁ pratikāṅkṣatā sadā |
śīlaṁ śrutaṁ tyāgu niṣevitavyaṁ
na durlabho eṣa samādhi bheṣyati || 25 ||
iti śrīsamādhirāje buddhānusmṛtiparivarto nāma caturthaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4750