Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturdaśaḥ sargaḥ

caturdaśaḥ sargaḥ

Parallel Devanagari Version: 
चतुर्दशः सर्गः [1]

CANTO XIV

tato mārabalaṁ jitvā

dhairyeṇa ca śamena ca|

paramārtha vijijñāsuḥ

sa dadhyau dhyānakovidaḥ||1||

sarveṣu dhyānavidhiṣu

prāpya caiśvaryamuttamam|

sasmāra prathame yāme

pūrvajanmaparaṁparām||2||

amutrāhamayaṁ nāma

cyutastasmādihāgataḥ|

uiti janmasahastrāṇi

sasmārānubhavanniva||3||

smṛtvā janma ca mṛtyuṁ ca

tāsu tāsūpapattiṣu|

tataḥ sattveṣu kāruṁṇyaṁ

cakāra karuṇātmakaḥ||4||

kṛtveha svajanotsarga

punaranyatra ca kriyāḥ|

atrāṇaḥ khalu loko'yaṁ

paribhramati cakravat||5||

ityevaṁ smaratastasya

babhūva niyatātmanaḥ|

kadalīgarbhaniḥsāraḥ|

saṁsāra iti niścayaḥ||6||

dvitīye tvāgate yāme

so'dvitīyaparākramaḥ|

divyaṁ lebhe paraṁ cakṣuḥ

sarvacakṣuṣmatāṁ varaḥ||7||

tatastena sa divyena

pariśuddhena cakṣuṣā|

dadarśa nikhilaṁ loka-

mādarśa iva nirmale||8||

sattvānāṁ paśyatastasya

nikṛṣṭotkṛṣṭakarmaṇām|

pracyutiṁ copapattiṁ ca

vavṛdhe karuṇātmatā||9||

ime duṣkṛtakarmāṇaḥ

prāṇino yāni durgatim|

ime'nye śubhakarmāṇaḥ

pratiṣṭhante tripiṣṭape||10||

upapannāḥ pratibhaye

narake bhṛśadāruṇe|

amī duḥkhairbahuvidhaiḥ

pīḍyante kṛpaṇaṁ bata||11||

pāyyante kvathitaṁ keci-

dagnivarṇamayorasam|

āropyante ruvānto'nye

niṣṭaptastambhamāyasam||12||

pacyante piṣṭavatkeci-

dayaskumbhīṣvavāṅmukhāḥ|

dahyante karuṇaṁ keci-

ddīpteṣvaṅgārarāśiṣu||13||

kecittīkṣṇairayodaṁṣṭrai-

rbhakṣyante dāruṇaiḥ śvabhiḥ|

keciddhṛṣṭairayastuṇḍai-

rvāyasairāyasairiva||14||

keciddāhapariśrāntāḥ

śītacchāyābhikāṅikṣaṇaḥ|

asipattravanaṁ nīlaṁ

baddhā iva viśantyamī||15||

pāṭyante dāruvatkeci-

tkuṭhārairbaddhabāhavaḥ|

duḥkhe'pi na vipacyante

karmabhirdhāritāsavaḥ||16||

sukhaṁ syāditi yatkarma

kṛtaṁ duḥkhanivṛttaye|

phalaṁ tasyedamavaśai-

rduḥkhamevopabhujyate||17||

sukhārthamaśubhaṁ kṛtvā

ya ete bhṛśaduḥkhitāḥ|

āsvādaḥ sa kimeteṣāṁ

karoti sukhamaṇvapi||18||

hasadbhiryatkṛtaṁ karma

kaluṣaṁ kaluṣātmabhiḥ|

etatpariṇate kāle

krośadbhiranubhūyate||19||

yadyevaṁ pāpakarmāṇaḥ

paśyeyuḥ karmaṇāṁ phalam|

vameyuruṣṇaṁ rudhiraṁ

marmasvabhihatā iva||20||

ime'nye karmabhiścitrai-

ścittavispandasaṁbhavaiḥ|

tiryagyonau vicitrāyāḥ-

mupapannāstapasvinaḥ||21||

māṁsatvagbāladantārtha

vairādapi madādapi|

hanyante kṛpaṇaṁ yatra

bandhūnāṁ paśyatāmapi||22||

aśaknuvanto'pyavaśāḥ

kṣuttarṣaśramapīḍitāḥ|

go'śvabhūtāśca vāhyante

pratodakṣatamūrtayaḥ ||23||

vāhyante gajabhūtāśca

valīyāṁso'pi durbalaiḥ|

aṅkaśakliṣṭamūrdhāna-

stāḍitāḥ pādapāṣṇibhiḥ||24||

satsvapyanyeṣu duḥkheṣu

duḥkhaṁ yatra viśeṣataḥ|

parasparavirodhācca

parādhīnatayaiva ca||25||

khasthāḥ khasthairhi bādhyante

jalasthā jalacāribhiḥ|

sthalasthāḥ sthalasaṁsthaiśca

prāpya caivetaretaraiḥ||26||

upapannāstathā ceme

mātsaryākrāntacetasaḥ|

pitṛloke nirāloke

kṛpaṇaṁ bhuñjate phalam||27||

sūcīchidropamamukhāḥ

parvatopamakukṣayaḥ|

kṣuttarṣajanitairduḥkhai

pīḍyante duḥkhabhāginaḥ||28||

āśayā samatikrāntā

dhāryamāṇāḥ svakarmabhiḥ|

labhante na hyamī bhoktuṁ

praviddhānyaśucīnyapi||29||

puruṣo yadi jānīta

mātsaryasyedṛśaṁ phalam|

sarvathā śibivaddadyā-

ccharīrāvayavānapi||30||

ime'nye narakaprakhye

garbhasaṁjñe'śucihrade|

upapannā manuṣyeṣu

duḥkhamarchanti jantavaḥ||31||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5484

Links:
[1] http://dsbc.uwest.edu/node/5498