The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bodhipakṣyapaṭalam
uddānam|
hrīdhṛtyakhedatā caiva śāstra-lokajñatā tathā|
samyak syātpratisaraṇaṁ tathaiva pratisaṁvidaḥ||
saṁbhāro bodhipakṣyāśca śamathaśca vipaśyanā|
upāyakuśalatvañca dhāraṇī praṇidhānatā|
samādhayastrayo jñeyā dharmoddānacatuṣṭayamiti||
tatra katamad bodhisattvānāṁ hrīvyapatrāpyam| tat samāsato dvividhaṁ veditavyam| svabhāvataścādhiṣṭhānataśca|
avadyasamudācāre ātmana evāpratirūpatāṁ viditvā bodhisattvasya lajjā hrīḥ| tatraiva pareṣāṁ bhayagauravāllajjā vyapatrāpyam| sā punarllajjā bodhisattvasya prakṛtyaiva tīvrā bhavati prāgevābhyastā| evaṁ svabhāvato bodhisattvasya hrīvyapatrābhyaṁ veditavyam|
adhiṣṭhānaṁ punaḥ samāsataścaturvidham| bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā| idaṁ prathamamadhiṣṭhānam| tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā| idaṁ dvitīyamadhiṣṭhānam| tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṁ yā lajjā| idaṁ tṛtīyamadhiṣṭhānam| tathā bodhisattvasya kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā| idaṁ caturthamadhiṣṭhānam| evamadhiṣṭhānato veditavyam|
tatra katamā bodhisattvasya dhṛtibalādhānatā| sāpi dvividhā draṣṭavyā| svabhāvataścādhiṣṭhānataśca|
kliṣṭacittasanniyacchanatā kleśavaśā [na] nuyāyitā duḥkhādhivāsanaśīlatā vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyak prayogāvikampanatā prakṛtisattvayogāt pratisaṁkhyānādvā dhīratā| itīyaṁ dhṛtibalādhānatā svabhāvato veditavyā|
asyāḥ khalu bodhisattvānāṁ dhṛtibalādhānatāyāḥ samāsataḥ pañcavidhamadhiṣṭhānaṁ veditavyam| vicitraḥ saṁsāraduḥkhopanipāto vicitrā vineyakṛtā vipratipattiḥ| dīrghakālikaḥ sattvānāmarthe saṁsārābhyupagamaḥ| paravādibhirākalanānuyogo mahatyāñca pariṣadi dharmadeśanā| sarvabodhi [sattva-] śikṣā [padā-] bhyupagamaḥ| udāragaṁbhīradharmaśravaṇañca pañcamamadhiṣṭhānaṁ veditavyam|
tatra pañcabhiḥ kāraṇairaparikhinnamānasatā bodhisattvānāṁ sarvasamyak prayogeṣu veditavyā| iha bodhisattvaḥ prakṛtyā balavān bhavati yena na parikhidyate| punaḥ saivākhinnamānasatā'nena punaḥ punarabhyastā bhavati yena na parikhidyate| punarupāyaparigṛhītenavīryāṁrambheṇa prayukto bhavati yena paurvāparyeṇa viśeṣaṁ samanupaśyan na parikhidyate| tīvreṇa ca prajñāpratisaṁkhyānabalena samanvāgato bhavati yena na parikhidyate| tīvrañcāsya bodhisattvasya sattveṣu kāruṇyacittamanukampācittaṁ satatasamitaṁ pratyupasthitaṁ bhavati yena na parikhidyate|
tatra katamā bodhisattvasya śāstrajñayā| iha bodhisattvena pañcavidhāsthānānyārabhya nāmakāya-padakāya-vyañjanakāya-pratisaṁyukto dharmaḥ parataḥ sugṛhīto bhavati| vacasā ca suparicitaḥ| tasyaiva ca dharmasyārthaḥ parato vā suśruto bhavati| svayaṁ vā suvici[nti] to bhavati svabhyūhitaḥ| evamapi ca dharmajñenārthajñena bodhisattvena tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo'nirākṛto bhavatyanyasya cābhinavasyābhinavasyottarottarasya dharmārthaviśeṣasya jñānāya| śrutacintāniṣṭhāgatenāpi cānena kālāntarakṛtaḥ paripākaḥ prasādaḥ tasmindharme cārthe ca pratilabdho bhavati| ebhirākārairbodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā|
tatra katamā bodhisattvasya lokajñatā| iha bodhisattvaḥ sattvalokamārabhyaivaṁ yathābhūtaṁ prajānāti-kṛcchraṁ vatāyaṁ loka āpanno yaduta jāyate'pi jīryate'pi mriyate'pi cyavatepyupapadyatepyatha ca punaramī sattvā jarāmaraṇasyottari niḥsaraṇaṁ yathābhūtaṁ [na] prajānantīti| punaḥ sattvalokasyaiva kaṣāyotsadakālatāñca yathābhūtaṁ prajānāti| niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṁ [sattvakaṣāyaṁ] kleśakaṣāyaṁ kalpakaṣāyam| tadyathā etarhyalpaṁ jīvitaṁ manuṣyāṇāṁ yaściraṁ jīvati sa varṣaśatam| tadyathaitarhi sattvā yadbhūyasā [a] mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakā nārthakarā na kṛtyakarā na iha loke na paraloke avadye bhayadarśino na dānāni dadati na puṇyāni kurvanti nopavāsamupavasanti na śīlaṁ samādāya vartante| tadyathaitarhi yadbhūyasā'dharmarāgāśca viṣamalobhāśca śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṁgṛhītā anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyante| tadyathaitarhi saddharmapralopāya saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārtha-santīraṇāpūrvikāṇi| tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante| rogāntarakalpasamāsannāśca rogāśca pracurā upalabhyante|
śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante| na tu tathā pūrvamāsīt| evaṁ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati| punarbodhisattvo bhājanalokasya saṁvartavivartaṁ yathābhūtaṁ prajānāti yathā bhājanalokaḥ saṁvartate vivartate ca| punarbodhisattvo lokañca [loka] samudayañca lokanirodhañca lokasamudayagāminīñca pratipadaṁ lokanirodhagāminīñca pratipadaṁ lokasyāsvādamādīnavañca niḥsaraṇañca yathābhūtaṁ prajānāti| punarbodhisattvaḥ cakṣuryāvanmanaḥ arūpiṇaśca skandhāṁścāturmahābhautikañca puruṣasya samucchrayametāvanmanuṣyatvamityucyate| tatra yā saṁjñā ātmā vā sattvo veti saṁjñāmātramevaitat| tatra yā pratijñā ahaṁ cakṣuṣā rūpāṇi paśyāmi yāvanmanasā dharmāna vijānāmīti pratijñāmātrameva tat| tatra yo vyavahāra ityapi sa āyuṣmānevaṁnāmā evaṁjātīya evaṁgotra evamāhāra evaṁ sukhaduḥkhapratisaṁvedī evaṁ dīryāyurevaṁ cirasthitika evamāyuṣparyanta iti vyavahāramātramevaitaditi sarvaṁ yathābhūtaṁ prajānāti| iti hi sa bodhisattvaḥ sattvalokapravṛttiñca bhājanalokapravṛttiñca aṣṭākāralokopaparīkṣārthañca [lokaparamārthaṁ ca] yathābhūtaṁ prajānāti| tasmāllokajñaityucyate| punarbodhisattvo vṛddhatarakaṁ guṇaprativiśiṣṭatarakaṁ dṛṣṭvā samyak saṁbhāṣayatyutthāyāsanenopanimantrayati abhivādanavandanapratyutthānāñjalisāmīcīkarma pravartayati| tulyaṁ vā punarvayasā guṇaiśca dṛṣṭvā samyagālapati pratisamodayati ślakṣṇairmadhurairvacanapathaiḥ| na cānena saha mānamāśrityātmāna paritulayati| hīnaṁ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati| bhūtañcāsya guṇaṁ svalpamapyudbhāvayati| bhūtañca doṣaṁ praticchādayati| na vivṛṇoti yenāsya syānmaṁkubhāvaḥ| na cainamavamanyate| nāpyarthikaṁ kenaciddharmāmiṣeṇa taṁ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ| nāpi cainaṁ skhalite'vahasati| nāpi vinipatitaṁ paribhavati| tathā sarveṣāmeva hīnatulyaviśiṣṭānāṁ sattvānāṁ pūrvābhibhāṣī ca bhavati| ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṁ yathāśaktyā saṁgrāhakaśca| nāpi ca sattveṣu kuṭilagāmbhīryopeto bhavati na garvitaḥ kenacidevocchrayaviśeṣeṇa| yathopāttaṁ sattvaṁ sarvopakaraṇairapi nādhyupekṣate glānaṁ vā svasthaṁ vā ānulomikena ca kāyavākkarmaṇā| yathā saṁstutaṁ tathaivāsaṁstutaṁ sarvaṁ mitrasakhā ca bhavati vigatapratyarthikaḥ| sarveṣāñcānāthānāmapratisaraṇānāṁ sattvānāṁ yathāśaktyā yathābalaṁ cārthakriyāṁ karoti| na ca kenacit paryāyeṇa pareṣāṁ duḥkhadaurmanasyamupasaṁharati kaccideṣāṁ muhūrtamapyasparśavihāro bhavatviti| etameva pratyayaṁ kṛtvā parihasannapi paraiḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ|
asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ| na ca ciraṁ pareṣāṁ krudhyati| kroddho'pi ca pareṣāṁ na marmāṇi kīrtayati| paraiśca kāyena vācā vāhataḥ san pratisaṁkhyāya dharmatāṁ vā pratisarati ātmānameva vā'parādhikaṁ paśyati| sthiracittaśca bhavatyacalaḥ| sthirakāyavāṅmanaḥpracāraścaturdaśamalakarmāpagataśca bhavati| ṣaḍdigbhāgapraticchannaḥ catuḥpāpamitraparivarjitaḥ| catuḥkalyāṇamitraparigṛhītaḥ| etacca yathāsūtrameva sarvaṁ veditavyam| dṛṣṭadharmahitārthaṁ vā bhogapratisaṁyuktamārabhya utthānasaṁpanno bhavatyārakṣāsaṁpannaḥ samajīvī| ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ| aśaṭhaśca bhavatyamāyāvī na paravañcanaśīlaḥ| hrīmāṁśca bhavatyavadyasamudācāriṣu| cāritrasampannaśca bhavati tadgurūkaścāritrarakṣakaḥ| nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati| upāttasya parata ṛṇasya na visaṁvādayitā bhavati| dāyādasya ca na parivañcayitā bhavati| ratnaṁ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānāṁ na vipralambhayitā bhavati vipralobhyainām| tathā laukikīṣu vyavahāranītiṣu laukānugrahakāriṣu paṭurbhavati| teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṁ gacchati na vikampate nānyenānyaṁ pratisarati| susaṁprayukta-karmāntaśca bhavati na kuprayukta-karmāntaḥ| rājyaṁ vā punaḥ kārayan dharmeṇa kārayati nāgharmeṇa| na ca daṇḍarucirbhavati| dauḥśīlyācca mahājanakāyaṁ vyāvartayitvā śīlesu samādāpayati| tathāryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati| dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā adṛṣṭe'dṛṣṭavāditayā aśrute'mate'vijñāte avijñātavāditayā ityebhirevaṁ bhāgīyairdharmaiḥ samanvāgato bodhisattvo yathā loke vijñātavyo yathā loke vartitavyaṁ tatsarvaṁ yathābhūtaṁ prajānāti tasmāllokajña ityucyate|
tatra kathaṁ bodhisattvaścaturṣu pratisaraṇeṣu prayujyate| iha bodhisattvaḥ arthārthī parato dharmaṁ śruṇoti na vyañjanābhisaṁskārārthī| so'rthārthī dharmaṁ śuṇvan na vyañjanārthī prākṛtayāpi vācā dharmaṁ deśayamānamarthapratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti| punarbodhisattvaḥ kālāpadeśañca [mahāpadeśañca] yathābhūtaṁ prajānāti| prajānan yuktipratiśaraṇo bhavati na sthavireṇābhijñātena vā pudgalena tathāgatena vā [saṁghena vā] ime dharmā bhāṣitā iti pudgalapratisaraṇo bhavati| sa evaṁ yuktipratisaraṇo na pudgalapratisaraṇastattvārthāt na vicalati| a-parapratyayaśca bhavati dharmeṣu punarbodhisattvastathāgate viviṣṭaśraddho niviṣṭaprasāda ekāntiko vacasyabhiprasannastathāgata-nītārthaṁ sūtraṁ pratisarati na neyārtham| nītārthaṁ sūtraṁ pratisaran asaṁhāryo bhavatyasmāddharmavinayāt| tathāhi neyārthasya sūtrasya nānāmukhaprakṛtārthavibhāgo'niścitaḥ saṁdehakaro bhavati| sacetpunarbodhisattvo nītārthe'pi sūtre'naikāntikaḥ syādevamasau saṁhāryaḥ syādasmāddharmavinayāt| punarbodhisattvo'dhigamajñāne sāradarśī bhavati na śrutacintādharmārthavijñānamātrake| sa yadbhāvanāmayena jñānena jñātavyaṁ na tacchakyaṁ śrutacintāvijñānamātrakeṇa vijñātumiti viditvā paramagambhīrānapi tathāgatabhāṣitāndharmān śrutvā na pratikṣipati nāpavadati| evaṁ hi bodhisattvaścaturṣupratisaraṇeṣu prayujyate| evañca punaḥ suprayukto bhavati| tatraiṣu caturṣu pratisaraṇeṣu samāsataścaturṇāṁ prāmāṇyaṁ saṁprakāśitam| bhāṣitasyārthasya yukteḥ śāstuḥ bhāvanāmayasya cādhigamajñānasya| sarvaiśca [punaśca] turbhiḥ pratisaraṇaiḥ samyakprayogasamārambhagatasya bodhisattvasyāvibhrāntaniryāṇamabhidyotitaṁ bhavati|
tatra katamā bodhisattvasya catasro bodhisattvapratisaṁvidaḥ| yatsarvadharmāṇāṁ sarvaparyāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ dharmapratisaṁvit| yatpunaḥ sarvadharmāṇāmeva sarvalakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāmarthapratisaṁvit|yatpunaḥ sarvadharmāṇāmeva sarvanirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ niruktipratisaṁvit| yatpunaḥ sarvadharmāṇāmeva sarvaprakārapadaprabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ pratibhānapratisaṁvat| etāścatasro bodhisattvapratisaṁvido niśrityo'prameyaṁ bodhisattvānāṁ pañcasthānakauśalyaṁ veditavyam| skandhakauśalyaṁ dhātvāyatanapratītyasamutpādasthānāsthānakauśalyañca| ebhiścaturbhirākāraiḥ| sarvadharmā bodhisattvena svayañca svabhisaṁbuddhā bhavanti| pareṣāñca suprakāśitāḥ| ata uttari svayamabhisaṁbodho nāsti kutaḥ punaḥ pareṣāṁ prakāśanā|
tatra katamo bodhisattvasya bodhisaṁbhāraḥ| sa dvividho draṣṭavyaḥ| puṇyasaṁbhāro jñānasaṁbhāraśca| tasya punardvividhasyāpi saṁbhārasya vistaravibhāgo veditavyaḥ| tadyathā svaparārthapaṭale| sa punaḥ puṇyajñānasaṁbhāro bodhisattvasya prathame kalpāsaṁkhyeye mṛdurveditavyo dvitīye madhyastṛtīye'dhimātro veditavyaḥ|
kathaṁ bodhisattvaḥ saptatriṁsatsu bodhipakṣyeṣu dharmeṣu yogaṁ karoti| iha bodhisattvaścatasro bodhisattvapratisaṁvido niśrityopāya-parigṛhītena jñānena saptatriṁśadbodhipakṣyāndharmānyathābhūtaṁ prajānāti| na caitān sākṣātkaroti| sa dvividhenāpi yānanayena tān yathābhūtaṁ prajānāti śrāvakayānanayena ca mahāyānanayena ca| tatra śrāvakayānanayena yathābhūtaṁ prajānāti| tadyathā śrāvakabhūmau sarvaṁ yathā nirdiṣṭaṁ veditavyam| kathañca bodhisattvo mahāyānanayena saptatriṁśadbodhipakṣyān dharmān yathābhūtaṁ prajānāti| iha bodhisattvaḥ kāye kāyānudarśī viharan naiva kāyaṁ kāyabhāvato vikalpayati| nāpi sarveṇa sarvamabhāvataḥ| tañca kāyanirabhilāpyasvabhāvadharmatāṁ yathābhūtaṁ prajānāti| iyamasya paramārthikī kāye kāyānupaśyanā smṛtyupasthānam| saṁvṛtinayena punarbodhisattvasyāpramāṇavyavasthāna-nayajñānānugataṁ kāye kāyānupaśyanā smṛtyupasthānaṁ veditavyam| yathā kāye kāyānupaśyanā smṛtyupasthānaṁ evamavaśiṣṭāni smṛtyupasthānāni aviśiṣṭāśca bodhipakṣyā dharmā veditavyāḥ| sa naiva kāyādīndharmān duḥkhato vā vikalpayati samudayato vā| nāpi tatkṛtaṁ prahāṇaṁ nirodhataḥ kalpayati| nāpi tatprāptihetuṁ mārgataḥ kalpayati| nirabhilāpyasvabhāvadharmatayā ca duḥkhadharmatāṁ samudayadharmatāṁ nirodhadharmatāṁ mārgadharmatāṁ yathābhūtaṁ prajānāti| iyamasya pāramārthikī bodhipakṣyabhāvanā-sanniśrayeṇa satyabhāvanā bhavati| saṁvṛttyā punarapramāṇavyavasthāna-nayajñānānugatā bodhisattvasya satyālambanabhāvanā dṛṣṭavyā|
tatra yā bodhisattvasyaiṣā dharmāṇāmevamavikalpanā so'sya śamatho draṣṭavyaḥ| yacca tadyathābhūtajñānaṁ pāramārthikaṁ yacca tadapramāṇa-vyavasthānanayajñānaṁ dharmeṣu iyamasya vipaśyanā draṣṭavyā|
tatra bodhisattvasya samāsataścaturākāraḥ śamatho veditavyaḥ| pāramārthikasāṅketika-jñānapūrvaṅgamaḥ pāramārthikasāṁketika-jñānaphalaṁ sarvaprapañcasaṁjñāsu anābhogavāhanaḥ tasmiṁśca nirabhilāpye vastumātrai nirnimittatayā ca nirvikalpacittāśāntyā sarvadharmasamataikarasagāmī| ebhiścaturbhirākāraibodhisattvānāṁ śamathamārgaḥ pravartate yāvadanuttara-samyaksaṁbodhijñānadarśana-pariniṣpattaye samudāgamāya|
tatra bodhisattvānāṁ samāsataścaturākāraiva vipaśyanā veditavyā| etaccaturākāra-śamathapūrvaṅgamā sarvadharmeṣu samāropāsadgrāhāntavivarjitā apavādāsadgrāhāntavivarjitā apramāṇadharmaprabhedavyavasthāna-nayānugatā ca vipaśyanā| ebhiścaturbhirākārai rbodhisattvānāṁ vipaśyanāmārgaḥ pravartate yāvadanuttara-samyaksaṁbodhijñānidarśana-[pari] niṣpattaye samudāgamāya| itīyaṁ bodhisattvānāṁ śamathavipaśyanā samāsanirdeśataḥ|
tatra katamadbodhisattvānāmupāyakauśalyam| tatsamāsato dvādaśākāram| adhyātma-buddhadharmasamudāgamamārabhya [ṣaḍvidham|] bahirdhā-sattvaparipākamārabhya ṣaḍvidhameva|
adhyātma-buddhadharmasamudāgamamārabhya ṣaḍvidhamupāyakauśalyaṁ katamat| yā bodhisattvasya sarvasattveṣu karuṇāsahagatā apekṣā yacca sarvasaṁskāreṣu yathābhūtasarvaparijñānaṁ yā cānuttarasamyaksaṁbodhijñāne spṛhā| yacca sattvāpekṣāṁ niśritya saṁsārāparityāgaḥ yā ca saṁskāreṣu yathābhūtaparijñānaṁ niśrityāsaṁkliṣṭacittasya saṁsārasaṁsṛtī| yā ca buddhajñāne spṛhā niśrityottaptavīryatā| idamadhyātmabuddhadharmaṁsamudāgamamārabhya ṣaḍivadhamupāyakauśalyaṁ veditavyam|
tatra katamadbahirdhā-sattvaparipākamārabhya ṣaḍvidhamupāyakauśalyam| yenopāyakauśalyena bodhisattvaḥ parāttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| tathālpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṁharati| tathā buddhaśāsanapratihatānāṁ sattvānāṁ pratighātamapanayati| madhyasthānavatārayati| avatīrṇān paripācayati| paripakvān vimocayati|
kathañca bodhisattvaḥ sattvānāṁ parīttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| iha bodhisattvo yat kiṁcit sattvaṁ pratyavaramapi vastvantataḥ saktuprasṛtaṁ pratyavara eva kṣetre pradāpayati antatastiryagyonigate'pi parīttaṁ tacca prāṇibhūte dāpayitvā cānuttarāyāṁ samyaksaṁmbodhau pariṇāmayati| evaṁ tatkuśalamūlaṁ vastuto'pi kṣetrato'pi parīttaṁ tacca pariṇāmanā-vaśenāpramāṇaphalatayāmupanītaṁ bhavati
kathaṁ ca bodhisattvaḥ sattvānāmalpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni saṁjanayati| iha bodhisattvo mithyā-māsopavāsānaśanādyadhimuktānāṁ sattvānāmāryāṣṭāṅgamupavāsaṁ vyapadiśati| tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt| tasminnakṛcchrasamādāne mahāphale copavāse samādāpayati| tathā ātmaklamathayogamanuyuktānāṁ mokṣakāmānāṁ mithyāprayuktānāṁ [sattvānāṁ] madhyamāṁ pratipadamantadvayavigatāṁ vyapadiśati tasyāṁ cāvatārayati| tathā svargakāmānāṁ [sattvānāṁ] mithyāprayuktānāmagnipraveśātaṭaprapātā'naśanasthānādibhiḥ samyagdhyānaṁ dṛṣṭadharmasukhavihārāya cāyatyāṁ akṛchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati| punarvaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati|
punargambhīrāṁstathāgatabhāṣitān śūnyatāpratisaṁyuktāndharmān tathā tathā uttānīkaroti saṁprakāśayati yathā pare śrutvā tīvrañca saṁvegamutpādayanti tīvraṁ ca prasādam| tadekakṣaṇikamapi saṁvegaprasādasahagataṁ cittaṁ vipula [kuśamūla] saṁgrahe saṁkhyāṁ gacchati prāgeva prābandhikam| punarbodhisattvo yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni taiḥ prasādasahagatenādhyāśayena buddhadharmasaṁgha[tri] ratnapūjāmadhimucyate parāṁścādhimocayati daśasu dikṣu| punaḥ sarvā diśastenaiva prasādasahagatenādhyāśayena spharitvā sarvāṁ triratnapūjāmabhyanumodate parāṁścābhyanumodayati| punarbuddhānusmṛtiṁ satatasamitaṁ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṁ saṁghānusmṛtiṁ yāvaddevatānusmṛtim| punarmanojalpaistriratna-namaskriyayā abandhyaṁ kālaṁ karoti kārayati ca| punaḥ sarvasattvānāṁ sarvapuṇyamanumodate anumodayati ca| punaḥ sarvasattvānāṁ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani saṁpratīcchati| tatraiva paraṁ samādāpayati| punaratītapratyutpannāni sarva-skhalitāni sarvavyatikramāṁśca kalyāṇena śikṣākāmānugatena cetasā sarvadikṣu buddhānāṁ bhagavatāmantike pratideśayati| tatraiva ca parān samādāpayati| tasyaivamabhīkṣṇaṁ skhalitaṁ pratideśayataḥ sarvakarmāvaraṇebhyo vimokṣo bhavatyalpakṛcchreṇa| punaḥ prabhūtairvicitraiśca nirmāṇaiḥ sarvadikṣu buddhadharmasaṁghādhiṣṭhānaṁ sattvādhiṣṭhānañcāprameyaṁ bodhisattvaḥ ṛddhimāṁścetovaśiprāptaḥ puṇyaparigrahaṁ karoti| punarbodhisattvaḥ maitrīṁ karuṇāṁ muditāmupekṣāṁ bhāvayati| tatraiva ca paraṁ samādāpayati| evaṁ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati|
kathañca bodhisattvaḥ pratihatānāñca sattvānāṁ pratighātamapanayati| madhyasthāṁścāvatārayati| avatīrṇāṁśca paripācayati| parikvāṁśca vimocayati| atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ| ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ|
tatrāyaṁ bodhisattvasyānulomika upāyaḥ| iha bodhisattvaḥ pūrvameva tāvad yeṣāṁ sattvānāṁ dharmaṁ deśayitukāmo bhavati teṣāṁ ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṁ teṣāṁ pratighātamapanayati| pratighātamapanīya premagaurava janayati| premagauravaṁ janayitvā dharme'rthitvaṁ janayati| tata eṣāṁ paścāddharmaṁ deśayati| tañca punardharmaṁ yathārhaṁ supraveśaṁ gamakaṁ kālenānupūrvamaviparītamarthopasaṁhitañca deśayati| vimardasahiṣṇuśca bhavati| sattvavinaye paramayā ca kartukāmatayā anukampācittena samanvāgato bhavati| sa ṛddhyā cittādeśanayā yuktarūpayā dharmadeśanayā paraṁ vā'dhyeṣya vicitrairvā prabhūtaiśca nirmitaiḥ sattvānvinayati| saṁkṣiptānāñcārthopasaṁhitānāṁ śāstrāṇāṁ pravistaraṇatayā ativistṛtānāṁ cābhisaṁkṣepaṇatayā tathā uddeśadānena anusmaraṇaparipṛcchādānena dhṛtānāñcodgṛhītānāñca dharmāṇāṁ samyagarthavivaraṇatayā sarvālambanasamādhyavatāramukheṣucānulomikyā avavādānusāsanyā sattvānanugṛhṇāti sattvānāmarthamācarati| ye ca sattvā gambhīrāṇāṁ tathāgatabhāṣitānāṁ śūnyatāpratisaṁyuktānāṁ sūtrāntānāmābhiprāyikaṁ tathāgatānāmarthamavijñāya ye te sūtrāntāḥ niḥsvabhāvatāṁ dharmāṇāmabhivadanti nirvastukatāmanutpannāniruddhatāmā kāśasamatāṁ māyāsvapnopamatāṁ dharmāṇāmabhivadanti teṣāṁ yathāvadarthamavijñāyotrastamānasāḥ tān sūtrāntān sarveṇa sarvaṁ pratikṣipanti naite tathāgatabhāṣitā iti| teṣāmapi sattvānāṁ sa bodhisattvaḥ ānulomikenopāyakauśalyena teṣāṁ sūtrāntānāṁ tathāgatābhiprāyikamarthaṁ yathāvadanulomayati|
tāṁśca sattvān grāhayati| evañca punaranulomayati| yathā neme dharmāḥ sarveṇa sarvaṁ na saṁvidyante api tvabhilāpātmakaḥ svabhāva eṣāṁ nāsti teneme niḥsvabhāvā ityucyante| yadyapyetavabhilāpyavastu vidyate yadāśrityābhilāpāḥ pravartante tadapi yairabhilāpairyat svabhāvamabhilapyate tadapi na tatsvabhāva paramārthataḥ| tasmānnirvastukā ityucyante evañca sati te'bhilāpyāḥ svabhāvā dharmāṇāmādita eva sarveṇa sarvaṁ na saṁvidyante| te kimutpatsyante vā nirotsyante vā tasmādanutpannā aniruddhā ityucyante| tadyathā cākāśe vicitrāṇi prabhūtāni rūpāṇi rūpakarmāṇi copalabhyante| sarveṣāñca teṣāṁ rūpāṇāṁ rūpakarmaṇāṁ cāvakāśaṁ dadāti| tadākāśaṁ gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām| yadā ca punastad rūpaṁ tāni ca rūpakarmāṇyapanītāni bhavanti tadā rūpābhāvamātrātmakameva pariśuddhamākāśaṁ khyāti| evaṁ tasminnākāśasthānīye nirabhilāpye vastuni vividhābhilāpakṛtāḥ saṁjñā vikalpāḥ prapañcasaṁjñānugatāḥ rūpakarmasthānīyāḥ pravartante| sarveṣāñca teṣāmabhilāpakṛtānāṁ saṁjñāvikalpānāṁ prapañcasaṁjñānugatānāṁ citrarūpakarmasthānīyānāṁ tannirabhilāpyaṁ vastvākāśa sthānīyamavakāśaṁ dadāti| yadā ca punarbodhisattvairjñānenāryeṇa te'bhilāpasamutthitā mithyāsaṁjñāvikalpāḥ prapañcasaṁjñānugatāḥ sarveṇa sarvamapanītā bhavanti tadā teṣāṁ bodhisattvānāṁ paramāryāṇāṁ tenāryajñānena tannirabhilāpyaṁ vastu sarvābhilāpyasvabhāvābhāvamātramākāśopamaṁ pariśuddhaṁ khyāti| na ca tasmāt paramanyaṁ svabhāvamasya mṛgayante| tasmāddharmā ākāśa samā ityucyante| tadyathā māyā na ca yathā khyāti tathāsti| na ca punaḥ sarveṇaiva sarvaṁ nāsti tanmāyākṛtam| evaṁ na caite dharmā yathaivābhilāpasaṁstavavaśena khyānti bālānāṁ tathaiva saṁvidyante| na ca punaḥ sarveṇa sarvaṁ na saṁvidyante pāramārthika-nirabhilāpyātmanā| te cānena nayapraveśena na santo nāsanta ityadvayā māyāvat| tasmānmāyopamā ityucyante| evaṁ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonī-karoti nādhikaṁ karoti na vināśayati| bhūtañca bhūtataḥ prajānāti| tathaiva ca saṁprakāśayati| ayaṁ bodhisattvasyānulomika upāyo veditavyaḥ|
tatra katamo bodhisattvasya vibandhasthāyī upāyaḥ iha bodhisattvo bhojanapānādi-daśa-kāyādipariṣkārārthikānāṁ [sattvānāṁ] vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pitṛjñāḥ śrāmaṇyāḥ brāhmaṇyā vistareṇa pūrvavat yāvatsacecchīlaṁ samādāya vartadhve evamahaṁ yuṣmākaṁ bhojanapānādīn kāyapariṣkārānyāvadarthamanupradāsyāmi| anyathā na dāsyāmīti| tathā kṣetravastugṛhavastvāpaṇavastu-rājyavastu-deśavastu-dhanavastu-dhānyavastu arthikānāṁ tathā śilpakarmasthānavidyārthikānāṁ tathā tena saha sakhyārthikānāmāvāhavivāhārthikānāmābhakṣaṇasaṁbhakṣaṇārthikānāṁ kṛtyasahāyārthikānāñca sattvānāṁ kāryavipratibandhenāvatiṣṭhate| evamahaṁ yuṣmākaṁ vistareṇa yāvatkṛtyeṣu sahāyībhāvaṁ gamiṣyāmi sa cenmātṛjñā bhavatheti pūrvavat| punarbodhisattvaḥ aparādhiṣu duṣiṣvapakāriṣu sattveṣu parairvadhabandhanacchedanatāḍanakutsanatarjanapravāsanāyopātteṣvādhamanabandhana-vikrayāya copātteṣu vipratibandhe nāvatiṣṭhate śaktaḥ pratibalaḥ| sa cenmātṛjñāḥ [pitṛjñā] bhavatheti vistareṇa pūrvavat evamahaṁ bhavato'smādvyasanādvimocayiṣyāmīti| punarbodhisattvo rājacaurodakāgnimanuṣyāmanuṣyājīvikāślokādibhayabhītānāṁ sattvānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pūrvavat vistareṇaivamahaṁ bhavato'smādbhayāt paritrāsyāmīti| punarbodhisattvaḥ priyasamāgamakāmānāṁ vāpriyaviyogakāmānāñca sattvānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṁ bhavatāṁ priyasamāgamamapriyavinābhāvaṁ copasaṁhariṣyāmīti| punarbodhisattva ābādhikānāṁ sattvānāṁ vyādhitānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṁ bhavato'smādvyādhiduḥkhāt parimocayiṣyāmīti| te ca sattvāḥ evaṁ vibandhāvasthitasya bodhisattvasya laghuladhveva tasmin kuśalasamādāne pāpaprahāṇe ca yathākāmaṁ karaṇīyā bhavanti| ayaṁ bodhisattvasya vibandhasthāyī upāya ityucyate|
ye punaḥ sattvā evaṁ vibandhasthāyino bodhisattvasya yathāparikīrtiteṣu vastuṣu na laghu-laghveva yathākāmaṁ pratipadyante teṣāṁ bodhisattvo yathā parikīrtitairvastubhirarthikānāṁ tāni vastūni nānuprayacchati hitakāmatayā| na cādātukāmāśayo bhavati| vyasanasthān bhītānpriyāpriyasaṁyogavisaṁyogakāmān vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā| na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ| te ca sattvā evaṁ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya na tvāśayataḥ apareṇa samayena yathākāmakaraṇīyā bhavanti pāpaprahāṇāya kuśalasamādānāya ca| ye ca sattvā nāpyarthino bodhisattvasya nāpi ca vyasanasthā nāpi vistareṇa yāvadvyādhitāste cāsya saṁstutāḥ sapraṇayāḥ| tānapi bodhisattvastasminneva kuśala-[mūle] samādāpayati yaduta mātṛjñatāyāṁ vistareṇa yāvacchīlasamādānānuvartanāyām| ta evaṁ bodhisattvena samādāpyamānāḥ sa cedvikampanena [na] pratipadyante teṣāṁ bodhisattvaḥ kupitamapyātmānamupadarśayati hitakāmatayā| na cāśayataḥ kupito bhavati| kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā| na cāśayato vimukho bhavati| tadekatvamapyasyānarthaṁ laukikamupasaṁharati hitakāmatayā| na cāśayato'narthakāmo bhavati| visabhāgo'sya bodhisattvasya teṣu [sattveṣu] tasyāśceṣṭāyāḥ sa āśayo bhavati| tena ca tānsattvāṁstasmin pāpaprahāṇe kuśalasamādāne ca sanniyojayati| tasmādayaṁ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate|
tatra katamo bodhisattvasyāvaṣṭambhaja upāyaḥ| iha bodhisattvaḥ svāmibhūto vā rājabhūto vā ādhipatyaprāptaḥ svaṁ vā parijanaṁ sva vā vijitamevaṁ samyak samanuśāsti| yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati vistareṇa yāvaddauśīlyaṁ samādāya vartiṣyate tasyāhamucitaṁ vā bhaktācchādanaṁ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmi vā sarvasvena vā viyojayiṣyāmi sarveṇa vā sarva vijitāt pravāsayiṣyāmīti| tatra ca karmaṇi kuśalān dakṣān pauruṣeyānviniyojayati| te ca sattvāstasmānmahato daṇḍakarmaṇo bhītāḥ pāpañca prajahati kuśalañca samādāya vartante| akāmakā api tena balāvaṣṭambhena kuśale sanniyojyante te sattvā anenopāyena| tasmādayamavaṣṭambhaja upāya ityucyate|
tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ| saha bodhisattvena yeṣāṁ sattvānāṁ pūrvamevopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasanaparitrāṇatayā vā bhayaparitrāṇatayā vā priyāpriyasaṁyogavisayogopasaṁharaṇatayā vā vyādhisaśamanatayā vā teṣāṁ kṛtajñānāṁ kṛtavedināṁ pratyupakāra-kāmānāmantikādbodhisattvaḥ kuśalasamādānameva pratikārato yācate saṁpratīcchati| na kiñcidanyallokāmiṣam| evaṁ cāha| ayameva me bhavatāmantikānmahāpratyupakāro bhaviṣyati| sa cedyūyameva mātṛjñā bhavatha pitṛjñā vistareṇa yāvacchīlaṁ samādāya vartadhve kṛtasya pratikṛtaṁ kuśalasamādānaṁ parataḥ pratyāsaṁśate tena copāyena parāṁstatra kuśale samādāpayati| tasmādayamupāyaḥ kṛtipratikṛtika ityucyate|
tatra katamo bodhisattvasya viśuddha upāyaḥ| iha niṣṭhāgamana-bodhisattvabhūmi-sthito bodhisattvaḥ suviśodhitabodhisattvamārgastuṣite devanikāye upapadyate| amuko bodhisattvavastuṣite devanikāye upapannaḥ| sa na cirasyedānīṁ jambūdvīpe anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| taṁ vayamārāgayema na virāgayema| tasya ca bodhisattvasyāntike'smākaṁ janma bhavedityaparimitasattva-samyak-chanda-jananārthaṁ chandabahulīkaraṇārtham| punarbodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate yaduta rājakule vā purohitakule vā| tathodārān kāmānutsṛjya niṣkrāmati sattvānāṁ bahumānotpādanārtham| punarduṣkaracaryāmabhyupagacchati duṣkaracaryādhimuktānāṁ sattvāna vicchandanārtham| punaranuttarāṁ samyak saṁbodhimabhisaṁbudhyate| tadanyeṣāṁ sattvānāṁ bodhivimuktisāmānyopagamanapariharṣaṇārtham| punaranuttarāṁ samyaksaṁbodhimabhisaṁbudhya brahmādhyeṣaṇāṁ pratīkṣate| na tāvatsattvānāṁ dharmaṁ deśayati| teṣāṁ sattvānāṁ dharmagauravotpādanārtham| nāvaramātrakametaddharmākhyānaṁ bhavati yatredānīṁ brahmā [svayaṁ] dharmadeśanāyai bhagavantamadhyeṣata iti| punarbuddhacakṣuṣā lokaṁ vyavalokāṁ yati| brahmādhyeṣite'nena dharmo deśito brahmagauravāt| paravyāpāritena na tu svena sattveṣu kāruṇyacittena nātmana eva pratirupatāṁ viditveti| tadekatyānāṁ sattvānāmevaṁrūpasya mithyāgrāhasya vipraṇāśārtham| punardharmacakramapravartitapūrvaṁ loke pravartayati| tathā dharmaṁ deśayati| śikṣāpadāni ca prajñapayati| ayamucyate bodhisattvasya viśuddha upāyaḥ| yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti|
itīdaṁ ṣaḍvidhamupāyakauśalyaṁ bodhisattvānāṁ samāsavyāsanirdeśataḥ pratihatānāṁ sattvānāṁ pratighātāya nayanāya madhyasthānāmavatārāyāvatīrṇānāṁ paripākāya paripakkānāṁ vimocanāya| iti nāstyata uttari nāstyato bhūyaḥ| idaṁ bodhisattvānāmupāyakauśalyam|
tatra katamā bodhisattvānāṁ dhāraṇī| samāsataścaturvidhā draṣṭavyā| dharmadhāraṇī| arthadhāraṇī| mantradhāraṇī| bodhisattvakṣāntilābhāya ca dhāraṇī|
tatra dharmādhāraṇī katamā| iha bodhisattvastadrūpāṁ smṛtiprajñābalādhānatāṁ pratilabhate yathā śrutamātrakeṇaivānāmnātān vacasā'paricitān nāmapadavyañjanakāyasaṁgṛhītānanupūrvacaritānanupūrvasamāyuktān pramāṇān granthānapramāṇaṁ kālaṁ dhārayati|
tatrārthadhāraṇī katamā| pūrvavat| tatrāyaṁ viśeṣaḥ| teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṁ manasā'pramāṇaṁ kālaṁ dhārayati|
tatra mantradhāraṇī katamā| iha bodhisattvastadrūpaṁ samādhivaśitāṁ pratilabhate yathā yāni mantrapadānīti saṁśamanāya sattvānāmadhitiṣṭhanti| tāni siddhāni bhavanti| paramasiddhānyamoghānyenekavidhānāmītīnāṁ saṁśamanāya| iyamucyate bodhisattvasya mantradhāraṇī|
tatra katamā bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī| iha bodhisattvaḥ svayaṁ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī vācamapyanudīrayan darśanapathamapyanāgacchan kenacit saha tathā mātrābhojī asaṁkīrṇabhojī ekaprakārāśanabhojī pradhyānaparataḥ alpaṁ rātrau svapan bahu jāgran yānīmāni tathāgatabhāṣitāni bodhisattvakṣāntilābhāya mantrapadāni tadyathā iṭi miṭi kiṭibhiḥ kṣāntipadāni svāhā| ityeteṣāṁ mantrapadānāmarthaṁ cintayati tulayatyupaparīkṣate| sa teṣāṁ mantrapadānāmevaṁ samyak pratipanna evamarthaṁ svayamevāśrutvā kutaścit pratividhyati| tad yathā nāstyeṣāṁ mantrapadānāṁ kācidarthapariniṣpattiḥ nirarthā evaite| ayameva caiṣāmartho yaduta nirarthatā| tasmācca paraṁ punaraparamarthaṁ na samanveṣate| iyatā tena teṣāṁ mantrapadānāmarthaḥ supratividdho bhavati| sa teṣāṁ mantrapadānāmarthaṁ samyak pratividhya tenaivārthānusāreṇa sarvadharmāṇāmatyarthaṁ samyak pratividhyati svayamevāśrutvā parataḥ| evañca punararthaṁ pratividhyati| sarvābhilāpaiḥ sarvadharmāṇāṁ svabhāvārthāpariniṣpattiḥ| yā punareṣāṁ nirabhilāpyasvabhāvatā ayamevaiṣāṁ svabhāvārthaḥ| sa evaṁ sarvadharmāṇāṁ svabhāvārthaṁ samyak pratividhya tasmātparamarthaṁ na samanveṣate| udārañca tasyārthasya prativedhāt prītiprāmodyaṁ pratilabhate| tena bodhisattvena pratilabdhā tāni dhāraṇīpadānyadhiṣṭhāya bodhisattvakṣāntirvaktavyā| tasyāśca lābhāt sa bodhisattvo na cirasyedānīmadhyāśayaviśuddhiṁ pratilabhate| adhimātrāyāmadhimutticaryābhūmikṣāntau vartate| iyaṁ bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī veditavyā|
tatra dharmadhāraṇīmarthadhāraṇīñca bodhisattvaḥ prathamasya kalpāsaṁkhyeyasyātyayācchuddhādhyāśayabhūmipraviṣṭo labhate niyatāṁ sthirāmudārāñca| tataḥ punararvāg labhate praṇidhānavaśena vā dhyānasanniśrayeṇa vā natu niyatāṁ na sthirāṁ nodārām| yathādharmārthadhāraṇī evaṁ mantradhāraṇī veditavyā| bodhisattvakṣāntilābhāya tu dhāraṇī yathaiva vyākhyātā tathaiva labhyate|
etāḥ punaḥ sarvā dhāraṇīrbodhisattvaścaturbhiguṇairyukto labhate nānyatamavikalaḥ| katamaiścaturbhiḥ| kāmeṣvanadhvavasito bhavati parasamucchrayeṣvīryāṁ notpādayati| anīrṣurbhavati sarva-yācita-pradaśca bhavatyananutāpyadāyī| dharmārāmaśca bhavati dharmarato bodhisattvapiṭakamārabhya piṭakamātṛkāṁ vā
tatra katamadbodhisattvasya bodhisattvapraṇidhānam| tat samāsataḥ pañcavidhaṁ draṣṭavyam| cittotpādapraṇidhānaṁ upapattipraṇidhānaṁ gocarapraṇidhānaṁ samyakpraṇidhānaṁ mahāpraṇidhānañca|
tatra prathamacittotpādo bodhisattvasyānuttarāyāṁ samyaksaṁbodhau cittotpādapraṇidhānamityucyate|
āyatyāṁ sattvārthānukūlāsu sugatyupapattiṣu praṇidhānaṁ bodhisattvasyopapattipraṇidhānamityucyate|
samyagdharmapravicayapraṇidhānaṁ apramāṇādikuśaladharmabhāvanā-viṣaya-praṇidhānañca bodhisattvasya gocarapraṇidhānamityucyate|
āyatyāṁ sarvabodhisattvakuśalasaṁgrahāya sarvaguṇasaṁgrahāya ca samāsato vyāsato vā praṇidhānaṁ bodhisattvasya samyak praṇidhānamityucyate|
mahāpraṇidhānaṁ punarbodhisattvasattvasyāsmādeva samyakpraṇidhānādveditavyam| tat punardaśaviṁdham| āyatyāṁ sarvākārāprameya-tathāgata-pūjopasthānatāyai prathamaṁ praṇidhāna bodhisattvasya mahāpraṇidhānamityucyate| buddhānāṁ ca bhagavatāṁ saddharma-parigrahārakṣaṇatāyai dharmanetrīsandhāraṇāya mahāpraṇidhānam| tuṣitabhavanavāsamupādāya purvavadyāvat parinirvāṇāya mahāpraṇidhānam| bodhisattva-sarvākārasamyakcaryācaraṇatāyai mahāpraṇidhānam| sarvasattvaparipākāya mahāpraṇidhānam| sarvalokadhātusandarśanāya mahāpraṇidhānam| buddhakṣetrapariśodhanāya mahāpraṇidhānam| sarvabodhisattvaikāśayaprayogatāyai mahāyānāvataraṇatāyai mahāpraṇidhānam| abandhyasarva-samyakprayogatāyai mahāpraṇidhānam| anuttarasamyaksaṁbodhyabhisaṁbodhāya mahāpraṇidhānam|
tatra katamo bodhisattvasya śūnyatāsamādhiḥ| iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṁ nirabhilāpyasvabhāvaṁ vastu paśyataḥ yā cittasya sthitiḥ| ayamasyocyate śūnyatāsamādhiḥ|
apraṇihitaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṁ vastu mithyāvikalpasamutthāpitena kleśena duḥkhena ca parigṛhītatvādanekadoṣaduṣṭaṁ samanupaśyato yā āyatyāṁ tatrāpraṇidhānapūrvikā cittasthitiḥ| ayamasyāpraṇihitaḥ samādhirityucyate|
animittaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṁ vastu sarvavikalpaprapañca nimittānyapanīya yathābhūtaṁ śāntato manasi kurvato yā cittasthitiḥ| ayamasyocyate animittaḥ samādhiḥ| kasmātpunareṣāmeva trayāṇāṁ samādhīnāṁ prajñaptirbhavati| nāta uttari nāto bhūyaḥ dvayamidaṁ saccāsacca| tatra saṁskṛtamasaskṛtañca sat asadātmā vātmīyaṁ vā| tatraḥ saṁskṛte satyapraṇidhānataḥ prātikūlyato'praṇihitasamādhivyavasthānam| asaṁskṛte punarnirvāṇe praṇidhānataḥ samyagabhiratigrahaṇato nirnimittasamādhivyavasthānam| yat punaretadasadeva vastu tatra bodhisattvena na praṇidhānaṁ nāpraṇidhānaṁ karaṇīyam| api tu tadasadasadityeva yathābhūtaṁ draṣṭavyam| tacca darśanamadhikṛtya śūnyatāsamādhivyavasthānaṁ veditavyam| evaṁ hi bodhisattva eṣu triṣu samādhiṣu yogaṁ karoti| evaṁ ca vyavasthānaṁ yathābhūtaṁ prajānāti| tadanyākārānapi trīnsamādhīnyathābhūta-vyavasthāna-nayapraveśena bhāvanā-nayapraveśena ca yathābhūtaṁ prajānāti yeṣu śrāvakāḥ śikṣante samudāgacchati ca|
catvārīmāni dharmoddānāni yāni buddhāśca bodhisattvāśca sattvānāṁ viśuddhaye deśayanti| katamāni catvāri| anityāḥ sarvasaṁskārā iti dharmoddānam| duḥkhāḥ sarvasaṁskārā iti dharmoddānam| anātmānaḥ sarvadharmā iti dharmoddānam| śāntaṁ nirvāṇamiti dharmoddānam| etat pratisaṁyuktārtha yadbhūyasā dharmamudīrayanti buddhabodhisattvāḥ sattvānām| tasmādetāni dharmoddānānītyucyante| paurāṇeśca śāntamānasairmunibhiruditoditatvānnityakālamuddānānītyucyante| mahodayagāminī bhavāgrordhvaṁgāminī caiṣā pratipat tasmāduddānānītyucyante|
kathaṁ ca bodhisattvaḥ sarvasaṁskārānanityataḥ samanupaśyati| iha bodhisattvaḥ sarvasaṁskārāṇāmabhilāpyasvabhāvaṁ nityakālameva nāstītyupalabhyānityataḥ sarvasaṁskārān paśyati| punaravijñātasya bhūtatastasyaiva nirabhilāpyasya vastunaḥ aparijñānahetukamudayavyayamupalabhyatān nirabhilāpyasvabhāvān sarvasaṁskārānanityataḥ samanupaśyati| so'tītān saṁskārānutpannaniruddhānsamanupaśyati| teṣāṁ naiva hetumupalabhate nāpi svabhāvam| tasmātteṣāṁ naiva hetuto naiva svabhāvato vidyamānatāṁ samanupaśyati| pratyutpannāniruddhānsamanupaśyati| teṣāṁ hetuṁ nopalabhate dattaphalatvāt| svabhāvaṁ punarupalabhate aniruddhatvāt| tasmātteṣāṁ svabhāvato vidyamānatāṁ samanupaśyati no tu hetutaḥ| anāgatān saṁskārānanutpannāniruddhān paśyati| teṣāṁ hetumupalabhate adattaphalatvāt| no tu svabhāvamanutpannatvāt| tasmātteṣāṁ bodhisattvo hetuto vidyamānatāṁ paśyati no tu svabhāvataḥ| sa eva triṣvadhvasvavyavacchinnāṁ saṁskāra-santatiṁ pravartamānāṁ dṛṣṭvā ekaikasmin saṁskārakṣaṇe trīṇi saṁskṛtasya saṁskṛtalakṣaṇāni paśyati| kṣaṇādurkṣvaṁ caturthaṁ saṁskṛtalakṣaṇaṁ samanupaśyati| tatra pūrvasaṁskārakṣaṇe svabhāvavināśānantara yo'pūrvasaṁskārakṣaṇasvabhāvaprādurbhāvaḥ sā jātiriti paśyati| utpannasya yastatkālāvipraṇāśaḥ sā sthitiriti paśyati| taṁ pūrvaniruddhaṁ saṁskārajñaṇasvabhāvamapekṣya tasyotpannasya yadanyatvamanyathātvaṁ vā sā jareti paśyati| tasmājjātikṣaṇādūrdhvaṁ tasyaivotpannasya saṁskārakṣaṇasya yaḥ svabhāvavināśaḥ sa vyaya iti paśyati| sa yatsvabhāvameva tamutpannaṁ saṁskārakṣaṇaṁ samanupaśyati| tatsvabhāvāneva tasya jātiṁ sthitiṁ jarāṁ ca| [na] paśyati tadanyasvabhāvān|
tasmācca kṣaṇādūrdhvaṁ ca eva tasya saṁskārakṣaṇa [svabhāva] syāpagamaḥ sa eva teṣāṁ jātyādīnāmiti yathābhūtaṁ paśyati tānyetāni catvāryaṣi saṁskṛtalakṣaṇānyabhisamasya saṁskārāṇāṁ samāsato dvayāvasthā-prabhāvitāni| bhāvaprabhāvitānyabhāvaprabhāvitāni ca| tatra bhagavatā yo bhāvastadekaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| yastvabhāvastat dvitīyaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| sa ca bhāvasteṣāṁ saṁskārāṇāṁ sthityanyathātvaprabhāvita iti kṛtvā tṛtīyaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| tatra bodhisattvaḥ saṁskāramātraṁ sthāpayitvā na tasya jātiṁ na sthitiṁ na jarāṁ nānityatāṁ sarvakālaṁ dravyasvabhāvapariniṣpattitaḥ paśyati| tatkasya hetoḥ| saṁskāramātraṁ sa utpadyamānamupalabhate| nāsyānyāṁ jātiṁ na sthitiṁ na jarāṁ nānityatām| saṁskāramātrameva ca jāyamānaṁ tiṣṭhantaṁ jīryamāṇaṁ vinaśyamānamupalabhate| na tasyānyāṁ jātiṁ sthitiṁ jarāmanityatāñca| yuktyāpi bodhisattvo vimṛśannetān jātyādīn dravyato nopalabhate| evañca punarvimṛśannopalabhate| sa cedrūpādisaṁskāravinirmuktaḥ anyo jātidharmaḥ syāt sa yathaiva rūpādikaḥ saṁskāraḥ svātmanotpadyate| tathaiva so'pyutpadyeta| evaṁ sati dve janmanī syātām yacca saṁskāra-janma yacca jāti-janma tatra tatsaṁskārajanma tasmājjātijanmanaḥ ananyadeva vā syāt| [anyadeva vā|] yadi tāvadananyadevaṁ satyapārthikā jātidravyakalpanā| anyā jātirdravyato'stītiṁ na yujyate| atha ca punaranyadevaṁ sati saṁskāra-janma jātirna bhavati| saṁskāra-janma jātiriti na yujyate| yathā jātirevaṁ sthitirjarā vināśaśca vistareṇa veditavyaḥ| sa cedvināśo nāma svabhāvato dharmaḥ pariniṣpannaḥ syāt so'pyutpadyeta nirudhyeta vā| yadā ca vināśa utpannaḥ syāttadā sarvasaṁskārairniruddhairbhavitavyaṁ syāt| evaṁ satyalpakṛcchreṇa nirodhasamāpannasyeva cittacaitasikānāṁ dharmāṇāmapravṛttiḥ syāt| tasya ca punarvināśasya nirodhāt niruddhairapi taiḥ saṁskāraiḥ punareva bhavitavyaṁ syāt vināśa eṣāṁ nāstīti kṛtvā| ato vināśa utpadyate nirudhyate ceti na yujyate| na ca punaḥ kulaputrasya vā kuladuhiturvā sarvakālāstitāñca dravyasatāṁ svabhāvapariniṣpatiñca prajñapti satāṁ paśyato nirvidvirāgo vimuktiśca yujyate| ato viparyayeṇa tu yujyate| ityebhirākārairbodhisattvaḥ sarvasaṁskārā anityā iti yathābhūtaṁ prajānāti|
tān punareva anityān saṁskārān prabandhena vartamānādbodhisattvaḥ triḥprakārāyā duḥkhatāyāḥ sanniśrayabhāvena paśyati saṁskāraduḥkhatāyāḥ vipariṇāmaduḥkhatāyāḥ duḥkhaduḥkhatāyāśca| evaṁ hi bodhisattvaḥ sarvasaṁskārā duḥkhā iti yathābhūtaṁ prajānāti|
punaḥ sarvadharmāṇāṁ bodhisattvaḥ saṁskṛtāsaṁskṛtānāṁ dvividhaṁ nairātmyaṁ yathābhūtaṁ prajānāti| pudgalanairātmyaṁ dharmanairātmyaṁ ca| tatredaṁ pudgalanairātmyam| yannaivate vidyamānā dharmāḥ pudgalāḥ| nāpi vidyamānadharmavinirmukto'nyaḥ pudgalo vidyate| tatredaṁ dharmanairātmyam| yatsarveṣvabhilāpyeṣu vastuṣu sarvābhilāpasvabhāvo dharmo na saṁvidyate| evaṁ hi bodhisattvaḥ sarvadharmā anātmāna iti yathābhūtaṁ prajānāti|
yaḥ punareṣāmeva saṁskārāṇāṁ pūrvaṁ hetusamucchinnānāṁ paścādaśeṣoparamastadanyeṣāñcātyantamanabhinirvṛttiraprādurbhāvaḥ| idamucyate nirvāṇam| tacca śāntaṁ kleśopaśamāt duḥkhopaśamācca veditavyam| evaṁ ca tāvadanadhyāśayaśuddho bodhisattvaḥ adṛṣṭasatyo vā śrāvakāyānīyo nirvāṇamadhimukto bhavati| evañcābhivadati-śāntaṁ nirvāṇamiti| na cāsya tasminnirvāṇe yathābhūtāvagamo yathāvajjñānadarśanaṁ pravartate| asti tveṣa yoniśo manaskāraḥ| tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā'ntargṛhe saṁvardhitaḥ syāt tasya ca daharasyaiva kumārabhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛgarathakā vā go-aśvarathakā vā hastirathakā vā upasaṁhṛtā bhaveyuḥ| sa ca rājaputro vā gṛhapatiputro vā taiḥ krīḍan ramamāṇaḥ paricārayaṁsteṣveva kṛtrimeṣu mṛgeṣu mṛgasaṁjñī syāt kṛtrimeṣu go'śveṣu hastiṣu hastisaṁjñī syāt| athaikadā sa rājā vā gṛhapatirvā svasya putrasya vṛddheranvayādindriyāṇāṁ paripākādbhūtānāṁ mṛgāṇāṁ varṇaṁ bhāṣeta| bhūtānāṁ yāvaddhastināṁ varṇaṁ bhāṣeta| tasya punā rājaputrasya [vā] gṛhapatiputrasya vā ta varṇavādaṁ śrutvā evaṁ syāt| eṣāmayaṁ rājā gṛhapatirvā asmākaṁ mṛgarathakānāṁ yāvaddhastirathakānāṁ vā varṇaṁ bhāṣata iti| athāpareṇa samayena sa rājā gahapatirvā svaṁ putraṁ bahirāgārānnivīṣya bhūtāneva mṛgāṁstasmai upadarśayedbhūtāneva yāvaddhastina upadarśayet| tasya tān dṛṣṭvā tasminsamaye pratyātmaṁ pratyavagamo yathābhūta utpadyeta|
ime te bhūtārthikā mṛgarathakā vistareṇa yāvaddhastirathakā yeṣāmasmākaṁ pitā dīrgharātraṁ varṇaṁ bhāṣitavānasmākameva tvayathābhūte arthe tat pratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛtta iti| tena pūrvakeṇādhimokṣeṇāritīyeran| evameva saṁsārāntargṛhasaṁvṛddhānāmaśuddhāśayānāṁ bodhisattvānāmadṛṣṭasatyānāñca śrāvakāṇāṁ putrasthānīyānāṁ pitṛkalpairbuddhairbodhisattvaiśca mahābhūmipraviṣṭairnirvāṇapratyakṣadarśibhisteṣāṁ bodhisattvānāṁ śrāvakāṇāñca purastānnirvāṇasya yathādṛṣṭasya varṇo bhāṣitaḥ| taiśca tannirvāṇaṁ guṇato ghoṣamātrānusariṇyā buddhyā dīrgharātramadhimuktam| yadā punasteṣāṁ saṁbhāraparipākavṛddheranvayāt śraddhāśayānāñca bodhisattvānāṁ dṛṣṭasatyānāñca śrāvakāṇāṁ nirvāṇe pratyakṣaṁ jñānadarśanamutpadyate| tadā teṣāmapi yathābhūtaḥ pratyavagama utpadyate| idaṁ tannirvāṇaṁ sarvaśrāvakapratyekabuddhānāṁ yasya buddhabodhisattvairvarṇā bhāṣitaḥ| asmābhistu pūrvabālaprajñatayā na yathābhūtamadhimuktam| asti tu tadasya pratirūpakam|
asti pratibhāsamātrakam| te tena pūrvakeṇādhimokṣeṇa ritīyante paścimakaṁ yathābhūtādhimokṣaṁ niśritya| tadyathā kiñcidvyādhitaṁ puruṣaṁ kaścinmahāvaidyastasya prapyupasthitasya vyādheḥ praśamāyānulomikairbhaiṣajyairūpatiṣṭhet| sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇātteṣāṁ bhaiṣajyānāṁ tadadhimukta eva bhavet tadārāmaḥ| teṣveva sāradarśī bhavet| atha tasyaiva vyādhitapuruṣasya sa ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo vyādhiranyabhaiṣajyasādhyaḥ prādurbhavet| atha sa mahāvaidyaḥ pūrvakasya ca vyādheḥ praśamaṁ paścimakasya cotpādamanyabhaiṣajyasādhyaṁ viditvā tañca pūrvakaṁ bhaiṣajyaprayogaṁ pratikṣipedanyaṁ cānulomikaṁ vyapadiśed bhaiṣajyam| sa bālo vyādhita puruṣaḥ pūrvabhaiṣajyādhimuktasteṣveva pathyasaṁjñī yenaiva mahāvaidyena tāni pūrvapaścimāni bhaiṣajyāni vyapadiṣṭāni| evamapyucyamānastena saṁmukhamapathyānyetāni pūrvakāṇi bhaiṣajyāni paścime vyādhāviti saṁpratyayena na gacchannāṣya vacanamabhiśraddhavyādevameva tadupamāste bālā bodhisattvāḥ śrāvakāśca veditavyāḥ| ye vyādhitapuruṣā eva kleśagrastā mahāvaidyasya tathāgatasyottarāduttaratarāmuttamatamāmuttānāduttānatarāṁ gambhīrād gambhīratarāṁ gambhīratamāṁ hīnādudārāmudāratarāmudāratamāṁ dharmadeśanāṁ samyagvyapadeśamavavādānuśāsanīṁ nāvataranti nādhimucyante na pratipadyante dharmasyānudharmam| tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṁścittathāgatabhāṣite vimatisandehamutpādayati| sa punaḥ sarvāṅgapariṣkārasusamāyuktamivājanyarathaṁ taṁ tathāgatabhāṣitaṁ dharmarathamabhirūhya kuśala iva sārathiryāvatī tena bhūmirgantavyā bhavatyanuprāptavyā tāṁ laghuladhveva gantā bhavatyadhandhāyamānaḥ|
iti bodhisattvabhūmāvādhāre yogasthāne saptadaśamaṁ bodhipakṣyapaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5057