Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > someti 74

someti 74

Parallel Devanagari Version: 
सोमेति ७४ [1]

someti 74|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṁ vedānāṁ pāragaḥ sanighaṇṭakaiṭabhānāṁ sākṣaraprabhedānāmitihāsapañcamānāṁ padaśo vyākaraṇaḥ| sa pañca māṇavakaśatāni brāhmaṇakānmantrānpāṭhayati|| tena putrahetoḥ sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| prāyaśo 'smākaṁ putrapautrikayā somanāmāni kriyatte bhavatu dārikāyāḥ someti nāma| somā dārikā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā krameṇa mahatī saṁvṛttā sā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca| yāvadasyāḥ pitā māṇavakānmantrānpāṭhayati sā śrutamātreṇodgṛhṇāti śrutvā ca teṣāṁ śāstrāṇāṁ pūrvāpareṇa vyākhyānaṁ karoti|| tato 'syā yaśasā sarvā śrāvastī sphuṭā saṁvṛttā tīrthyāścāsyā ahanyahani darśanāyopasaṁkrāmatti tayā ca saha viniścayaṁ kurvatti|| yadā bhagavānanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ tadā śrāvastīmāgataḥ| prāyeṇa ye paṇḍitāḥ paṇḍitasaṁkhyātāḥ te bhagavato darśanāyopasaṁkrāmatti|| tatassā na paśyattī attarjanamāmantrayate| ko 'tra bhavatto heturyenaitarhi śāstravido nopasaṁkrāmattīti|| te kathayatti| bhagavānsarvajñaḥ śākyamunirnāmeha saṁprāptaḥ sarve tatpravaṇāḥ saṁvṛttā iti| tato buddha ityaśrutapūrvaṁ ghoṣaṁ śrutvāsyāḥ sarvaromakūpāhṛṣṭāḥ|| tatra somā dārikā buddhaśabdaśravaṇādbhagavatsakāśamupasaṁkrāttā| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇā dharmaśravaṇāya| atha bhagavānsomāyā dārikāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁpravedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā somayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā mahāprajāpatyāḥ sakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| yadā bhagavatā bhikṣubhya ājñā dattā yūyameva bhikṣavo 'nvardhamāsaṁ prāmokṣasūtroddeśamuddiśateti tadā mahāprajāpatyā uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamiti|| bhagavānāha| na hi bhikṣuṇyastathāgatā arhattaḥ samyaksaṁbuddhāḥ padaśo dharmamuddiśatti| yadi yuṣmākaṁ kāciducchahate sakṛduktaṁ dhārayitumevamahamuddiśeyamiti|| tena khalu samayena sā bhikṣuṇī tasyāmeva parṣadi saṁniṣaṇā saṁnipatitā| atha sā bhikṣuṇī utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamayya bhagavattametadavocat| uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamahaṁ sakṛduktaṁ dhārayiṣye|| tato bhagavatā vistareṇoddiṣṭaḥ somayā sakṛdukto dhāritaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ bahuśrutānāṁ śrutadharīṇāṁ yaduta somā bhikṣuṇī||

bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta somayā bhikṣuṇyā karmāṇi kṛtānyupacitāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śrutidharā ca saṁvṛtteti|| bhagavānāha| somayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| somayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā brāhmaṇadārikā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā tatroddiṣṭaṁ paṭhitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ na tu śakitaṁ naiṣṭhikaṁ jñānamutpādayituṁ yasyāścopādhyāyikāyāḥ sakāśe pravrajitāsītsā bhagavatā kāśyapena śrutadharīṇāmagrā nirdiṣṭā| tataḥ somayā bhikṣuṇyā maraṇakāle praṇidhānaṁ kṛtam| yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇāmagrā nirdiśyeya||

bhagavānāha| kiṁ manyadhve bhikṣavo yāsau brāhmaṇadārikā āsīdiyaṁ sā somā bhikṣuṇī| yadanayā praṇidhānaṁ kṛtaṁ tena śrutidharīṇāmagrā nirdiṣṭā| yadanayā tasyoddiṣṭaṁ paṭhitaṁ svādhyāyitaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5680

Links:
[1] http://dsbc.uwest.edu/node/5780