The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 11
TRILOKACAKRA-MAHA-MANDALA-VIDHI-VISTARA
atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāpadya jānanneva vajrapāṇiṁ mahābodhisatvamevamāhuḥ| “pratipadyasva vatsa sarvatathāgatājñākāritayai imaṁ maheśvarakāyamataḥ svapādatālāt mokṣum !” iti| atha bhagavāṁ vajrapāṇistāṁstathāgatānevamāha| “ahaṁ bhagavadbhiḥ sarvaduṣṭadamakaḥ krodha ityabhiṣiktaḥ| tanmayāyaṁ vyāpāditaḥ, tatkathamasya mokṣāmī ?” ti|
atha sarvatathāgatā maheśvarasya sarvatrilokādhipateḥ śarīrasya jīvitasaṁjananahetoridaṁ mṛtavijñānākarṣaṇahṛdayaṁ svahṛdaye [bhyo niścaranti|] oṁ vajrasatva hūṁ jjaḥ||
athāsya mudrābandho bhavati|
guhyāṅkuśī dṛḍhīkṛtya samāntyāsu prasāritā|
mṛtasya mūrdhni sandhāya [punarjīvitaṁ prāpsyata|| iti||]
athāsmin viniḥsṛtamātre sa bhagavān [bhasmeśvaranirghoṣas] tathāgato bhasmacchatrāyā lokadhātor [āgamya, tasya] maheśvara[sya kāye praviṣṭvā, idamudānamudānayāmāsa|]
aho hi sarvabuddhānāṁ buddhājñānamanuttaraṁ|
yanmṛto'pi hi kāyo'yaṁ jīvadhātutvamāgata|| iti||
[atha vajrapāṇir] mahābodhisatva idaṁ pādoccārannāma hṛdayamudājahāra oṁ vajra muḥ||
athāsya mudrābandho bhavati|
vajrakrodhāṅgulī[mutthāpayitvāgrāsaṅgaṁ sthite|]
parivartya[dvayorvajrayoradhastātsamuddhared|| iti||]
athāsmin bhāṣitamātre mahāvajradharapādamūlān mahādevo [muktayitvā punaḥ saṁjīvīkṛtaḥ|] atha maheśvara[kāyaṁ tena tathāgatena saṁ]jīvamadhiṣṭhāya, svayauvarājyatāyāmatraiva lokadhātau sarvasatva[hitārthañca duṣṭa]vinayārthaṁ ca pratiṣṭhāpitavāniti||
atha tato vajrapāṇi caraṇatalādimāṁ candrapādānnāma sarvatathāgatabodhicittamudrāṁ [viniḥsṛtaḥ|] oṁ candrottare samantabhadrakiraṇī mahāvajriṇi hūṁ||
athāsya mudrābandho bhavati|
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhāṅguṣṭha [samotthā|
samotthitvā susāritā candraprabheti] kīrtitā||
athāsyāṁ viniḥsṛtamātrāyāṁ tata eva pādatalāc candrottara eva tathāgato [niścacāra, tasya maheśvarasya śire vajrapāṇi pādāvakrānte tadardhacandramūrdhanabhiṣikto, vajrapāṇervāmapārśve sthitaḥ| tataḥ] sarvatathāgatai [rvajrapāṇermitrasya pāṇau] vajraśūlaṁ datvā, vajravidyottamo vajravidyottama iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajravidyottamo bodhisattvo [mahāsattvaśca] tena vajraśūlena cakraparivartanagatyā nṛtyopahārapūjāṁ kurvannidamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ bodhicittamanuttaraṁ|
yatpādāgrasparśenāpi buddhatvaṁ prāpyate mayā|| iti||
atha vajrapāṇirmahābodhisatvaḥ, tato vajrakrodhasamādhervyutthāya, bhagavantame[tāṁ vācamuvāca]| “ahaṁ bhagavaṁ sarvatathāgatairvajraṁ pāṇibhyāṁ datvā vajrapāṇitvenābhiṣiktaḥ|| tadeṣāṁ devādīnāṁ bāhyavajrakulānāmasmiṁ trilokavijayamahāmaṇḍale sthānaviniyogaṅkariṣyāmi| yena te satvā avaivartikā bhaviṣyanti anuttarāyāṁ samyaksaṁbodhāv” iti||
atha bhaga[vān vairocanas] tathāgato'rhan samyaksaṁbuddha idaṁ sarvatathāgatoṣṇīṣamudājahāra oṁ vajrasatvoṣṇīṣa huṁ phaṭ||
athāsmin bhāṣitamātre sarvatathāgatoṣṇī[ṣemyo viniḥsṛto bhagavadvajrapāṇivigrahaḥ, nānā]varṇaraśmayo bhūtvā, sarvalokadhātavo'vabhāsya, punarapi bhagavato vajrapāṇermūdham [anupariveṣṭitāḥ, sarvatathāgatoṣṇīṣatejorāśiṁ bhūtvā] sthitaḥ| atha tatastejorāśita idaṁ sarvatathāgatoṣṇīṣaṁ niścacāra| oṁ namassarvatathāga[toṣṇīṣa] tejorāśi anavalokitamūrdha hūṁ jvāla dhaka vidhaka dara vidara huṁ phaṭ||
atha vajrapāṇirbodhisatvo mahāsatva idaṁ svavidyottamamudā[jahāra]oṁ nisuṁbha vajra huṁ phaṭ||
tataḥ punarapi vajrapāṇiḥ svahṛdayādidaṁ hṛdayamudājahāra oṁ ṭṭakki jjaḥ||
atha vajragarbho bodhisatvo mahāsatva idaṁ svavidyottamamabhāṣat oṁ vajra ratnottama jvālaya huṁ phaṭ||
atha vajranetro bodhisatvo mahāsatva idaṁ svavidyottamamabhāṣat oṁ svabhāvaśuddha vajrapadma śodhaya sarvān vidyottama huṁ phaṭ||
atha vajraviśvo bodhisattvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ vajrakarmottama vajradhara samayamanusmara suṁbhanisuṁbhākarṣaya praveśayāveśaya bandhaya samayaṁ grahaya sarvakarmāṇi me kuru mahāsatva huṁ phaṭ||
atha vajravidyottamo bodhisatvo mahāsatva idaṁ svahṛdayaṁ bhagavato vajrapāṇeḥ pādavandanīyaṁ niryātayāmāsa oṁ suṁbha nisuṁbha vajravidyottama huṁ phaṭ||
atha krodhavajro vidyārājo bhagavataścaraṇayornipatyeda svahṛdayamadāt huṁ vajraśūla||
atha māyāvajro vidyārājedaṁ svahṛdayamabhāṣat oṁ vajramāya vidarśaya sarva huṁ phaṭ||
atha vajraghaṇṭo vidyārājaḥ svahṛdayamadāt oṁ vajraghaṇṭa raṇa raṇa huṁ phaṭ||
atha maunavajraḥ svahṛdayamadāt oṁ vajramauna mahāvrata huṁ phaṭ||
atha vajrāyudhaḥ svahṛdayamadāt oṁ vajrāyudha dāmaka huṁ phaṭ||
vidyārājanakāḥ||
atha vajrakuṇḍalirvajrakrodho bhagavate vajrapāṇaye idaṁ svahṛdayaṁ pādavandanīyaṁ niryātayāmāsa| oṁ vajrakuṇḍali mahāvajrakrodha guhṇa hana daha paca vidhvaṁsaya| vajreṇa mūrdhānaṁ sphālaya bhinda hṛdayaṁ vajrakrodha huṁ phaṭ||
atha vajraprabho vajrakrodha idaṁ svahṛdayamadāt| oṁ vajraprabha māraya saumyakrodha huṁ phaṭ||
atha vajradaṇḍo vajrakrodhaḥ svahṛdayamadāt| oṁ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṁ phaṭ||
atha vajrapiṅgalo vajrakrodha idaṁ svahṛdayamadāt| oṁ vajrapiṅgala bhīṣaya sarvaduṣṭān bhīmakrodha huṁ phaṭ||
vajrakrodhāḥ||
atha vajraśauṇḍo gaṇapatirbhagavate vajrapāṇaye idaṁ hṛdayanniryātayati sma| oṁ vajraśauṇḍa mahāgaṇapati rakṣa sarvaduṣṭebhyo vajradharājñāṁ pālaya huṁ phaṭ|
atha vajramāla idaṁ svahṛdayamadāt| oṁ vajramāla gaṇapataye mālayākarṣaya praveśayāveśaya bandhaya vaśīkuru māraya huṁ phaṭ||
atha vajravaśī svahṛdayamadāt| oṁ vajravaśī mahāgaṇapate vaśīkuru huṁ phaṭ||
atha vijayavajro gaṇapatiḥ svahṛdayamadāt| oṁ vajravijaya vijayaṁ kuru mahāgaṇapati huṁ phaṭ||
gaṇapa[tayaḥ||]
atha vajramusalo vajradūta idaṁ svahṛdayaṁ vajrapāṇaye niryātayāmāsa| oṁ vajramusala kṛṭṭa kuṭṭa sarvaduṣṭān vajradūtahuṁ phaṭ||
[atha vajrā]nilo dūtaḥ svahṛdayamadāt| oṁ vajrānila mahāvegānaya sarvaduṣṭān huṁ phaṭ||
atha vajrānalo dūtaḥ svahṛdayamadāt| oṁ vajrānala mahādūta jvālaya sarva bhasmīkuru sarvaduṣṭān huṁ phaṭ||
atha vajrabhairavo dūtaḥ svahṛdayamadāt| oṁ vajrabhairava vajradūta bhakṣaya sarvaduṣṭān mahāyakṣa huṁ phaṭ||
dūtāḥ||
atha vajrāṅkuśo vajraceṭa idaṁ svahṛdayaṁ bhagavate vajrapāṇaye niryātayāmāsa| oṁ vajraṅkuśākarṣaya sarva mahāceṭa huṁ phaṭ||
atha vajrakālaḥ svahṛdayamadāt| oṁ vajrakāla mahāmṛtyumutpādaya huṁ phaṭ||
atha vajravināyakaḥ svahṛdayamadāt| oṁ vajravināyakāsya vighnaṁ kuru huṁ phaṭ||
atha nāgavajra idaṁ svahṛdayaṁ bhagavate vajrāpāṇaye pādavandanīyaṁ niryatayāmāsa| oṁ nāgavajrānaya sarvadhanadhānyahiraṇyasuvarṇamaṇimuktālaṅkārādīni sarvopakaraṇāni vajradhara samayamanusmarakaḍḍha gṛhṇa bandha hara hara prāṇān mahāceṭa huṁ phaṭ||
ceṭāḥ||
atha vajrapāṇirmahābodhisatva idaṁ sarvavajrakulākarṣaṇasamayamudājahāra oṁ vajrāṅkuśākarṣaya huṁ||
tataḥ praveśanasamayamudājahāra huṁ vajrapāśākaḍḍha huṁ||
tataḥ samayabandhamudājahāra huṁ vajrasphoṭa vaṁ||
tataḥ karmahṛdayamudājahāra oṁ vajrakarma sādhaya kṛt||
Delineation of the mandala
atha vajrapāṇiridaṁ sarvavajrakulamahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
dharmacakrapratīkāśaṁ sūtraye sarvamaṇḍalaṁ||
tatredaṁ sūtraṇahṛdayaṁ bhavati oṁ vajrasūtrākarṣaya sarvamaṇḍalān huṁ||
maṇḍalasya tu madhye vai vidhvā khadirakīlakaṁ|
tatastu sūtraṁ dviguṇaṁ kṛtvā tena prasūtrayet||
tatredaṁ kīlakahṛdayaṁ| oṁ vajrakīla kīlaya sarvavidhnān bandhaya hūṁ phaṭ||
catuḥsūtrasamāyuktaṁ sūtrayeccakramaṇḍalaṁ|
bāhyatastasya niḥkramya dviguṇaṁ tu tathaiva ca||1||
tasyāpi triguṇaṅkuryāt bāhyamaṇḍalasūtraṇaṁ|
vidiśāścārayogena koṇarekhāstu sūtrayed|| iti||2||
sūtraṇavidhiḥ|
tatastu sūtraṇaṁ tattu raṅgaiḥ śuddhaistu pūrayet|
vāmavajramahāmuṣṭyā prāgrekhāṁ tu yathāsukhaṁ||
tatredaṁ raṅgahṛdayaṁ| oṁ vajraraṅga samaya hūṁ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṁ||
tatredaṁ dvārodghāṭanahṛdayaṁ| oṁ vajrodghāṭanasamaya praviśa śīghraṁ smara vajrasamaya huṁ phaṭ||
saurvarṇarājate vāpi mṛṇmaye vā sucitrite|
iṣṭake tu caturaśre tu buddhabimbaṁ niveśayet||
tatredaṁ sarvabuddhahṛdayaṁ[bha]vati| oṁ sarvavid||
buddhasya sarvataḥ kuryanmahāsatvacatuṣṭayaṁ|
trilokavijayaṁ kurvan vajrāpāṇiṁ puraḥsthitaṁ||
tatraitāni mahāsatvacatuṣṭayahṛdayāni bhavanti|
oṁ suṁbha nisuṁbha huṁ gṛṇha gṛṇha huṁ gṛṇha pya huṁ ānaya ho bhagavan vajra huṁ phaṭ||1||
oṁ vajrabhṛkuṭi krodhānaya sarvaratnān hīḥ phaṭ||2||
oṁ vajradṛṣṭi krodhadṛṣṭyā māraya huṁ phaṭ||3||
oṁ vajraviśva krodha kuru sarvaṁ viśvarūpatayā sādhaya hūṁ phaṭ||4||
praveśenniṣkramedvāpi sutrādhastānmanogataṁ|
vajravega iti khyātastena rekhāṁ samākramed|| iti||
tatredaṁ vajravegahṛdayaṁ| vajravega||
vajravegena niḥkramya prathamaṁ maṇḍalaṁ tathā|
yathāvadanupūrveṇa vajramāyādayo likhet||
tatraiṣāṁ samayahṛdayāni bhavanti|
oṁ vajracakra hūṁ||1||
oṁ vajraghaṇṭa hūṁ||2||
oṁ vajradaṇḍakāṣṭha hūṁ||3||
oṁ vajrāyudha hūṁ||4||
vajravegena cākramya dvitīyaṁ maṇḍalaṁ tathā|
vajrakuṇḍalipūrvāṁstu vajrakodhānniveśayet||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ prajvalita pradīptavajra hūṁ||1||
oṁ vajrasaumya hūṁ||2||
oṁ vajradaṇḍa hūṁ||3||
oṁ vajravikṛta huṁ||4||
tatastu vajravegena likhed dvāracatuṣṭaye|
vajraśauṇḍādayaḥ sarve yathāvadanupūrvaśaḥ||
tatraiṣāṁ samayahṛdayāni bhavanti|
oṁ vajramada huṁ||
oṁ vajramāle hūṁ||
oṁ vajrārtha hūṁ||
oṁ vajrāśi hūṁ||
vajravegena cākramya tṛtīye maṇḍale likhet|
yathāvadanupūrveṇa sa vajramusalādayaḥ||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajramusala hūṁ||
oṁ vajrapaṭa hūṁ||
oṁ vajrajvāla hūṁ||
oṁ vajragraha hūṁ||
vajravegena cākramya caturthe maṇḍale likhet|
vajrāṅkuśādayaśceṭā yathāvadanupūrvaśaḥ||
tatraiṣāṁ hṛdayāni bhavanti||
oṁ vajradaṁṣṭra hūṁ||
oṁ vajrāmāraṇa hūṁ||
oṁ vajravidhna hūṁ||
oṁ vajraharaṇa huṁ||
vajravegena niḥkramya bāhyamaṇḍale saṁsthitā|
yathāvadanupūrveṇa saṁlikhetsarvamātaraḥ||1||
vajradvāreṣu sarveṣu dvārapālāsta eva tu|
ataḥ paraṁ pravakṣyāmi yathāvadvidhivistaram||2|| iti||
athātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kṛtvā, svayaṁ vajrācāryo vajrakrodhaterintirimudrāṁ badhvā, evaṁ brūyād, “ahante vajrasamayajñānamutpādayiṣyāmi| tattvayā na kasyacidvaktavyaṁ| mā te viṣamā parihāreṇa kālakriyayā narakapatanaṁ syād,” idamuktvedaṁ śapathahṛdayaṁ dadyāt| vajrakrodhaterintirimudrāṁ badhvā darśayet “ayaṁ vajrakrodhasamayaste sandahet kulan, murdhādārabhya kāyaṁ tu nāśayet, yadyatikramet samayaṁ bandhaya”||
tato vajradhāri karmamudrāṁ bandhayedanena hṛdayena oṁ sarvatathāgata vajradhara gṛhṇa bandha samaya hūṁ||
athāsyā mudrāyā bandho bhavati|
kaniṣṭhāṅguṣṭhabandho tu hastau dvāvadharottarau|
mudreyaṅkarmasamaya[vajrabandheti] kīrtitā||
tato vajraodakenābhiṣiñcedanena hṛdayena oṁ vajrābhiṣekābhiṣiñca vajradharatve samaya gra gra||
tato naktakena mukhaṁ badhvā [praveśayatya] nena hṛdayena oṁ praviśa vajra praveśaya vajra āviśa vajra ādhitiṣṭha vajra hūṁ||
tataḥ praveśya puṣpāṇi kṣipet anena hṛdayena oṁ pratīcchādhitiṣṭha vajra hoḥ|| tato yatra patati so'sya sidhyati|
tato mukhabandhaṁ muktvā, maṇḍalaṁ yathānupūrvato darśayet| na cāsya vaktavyaṁ kiṁ deva iti| tatkasmāddhetoḥ ? santi satvā mithyādṛṣṭayo ye na śraddhāsyanti, kimetadamoghaṁ buddhānāṁ bhagavatāṁ jñānaṁ, yathā tathāgatā vajrakule vajrapāṇinābhiṣiktāstathāgatā eveti samayaḥ| anyatra ye deve bhaktāsteṣāṁ śapathahṛdayaṁ datvā vācyamiti|
tato vajraratnacinhamālābhiṣekaṁ datvā, karmavajraṁ pāṇibhyāmabhiprayacchya, vajranāma kuryāt, yathā vajrasamayamahāmaṇḍala iti||
Mudra
tato mahāmudrābandhaṁ śikṣayet|
vajrabandhaṁ dṛḍhīkṛtya praviṣṭāṅgu ṣṭhasaṁcayaṁ|
kuñcitāgryāṣu gacchannaṁ satvoṣṇīṣeti saṁjñitā||1||
vajrabandhaṁ samādhāya samāṅguṣṭhātmyamadhyamā|
tejorāśīti vikhyātā tejorāśermahātmanaḥ||2||
vajramudrādvikaṁ badhvā kaniṣṭhāṅguṣṭhasandhitaṁ|
gāḍhamaṅkuśabandhena mahāvidyottamasya tu||3||
mahāvidyottamamayīṁ mudrāṁ badhvā suyantritāṁ|
hṛdyaṅgaṣṭhamukhānāṁ tu bandhanāddhṛdayā smṛtā||4||
tāmevānāmamadhyābhiraṅgulībhiḥ suyantritāṁ|
vajraratnaprayogeṇa parivartya mukhasthitā||5||
tāmevottānasaṁsthāṁ svahṛdaye parivartya vai|
catuḥpuṣpā tu nāmena padmavidyottamasya tu||6||
tāmeva mūrdhādārabhya bhramatkāyāgramaṇḍalā|
vajraviśvasya mudreyaṁ vajrakarmaprasādhike||ti||7||
satvavajrāṁ dṛḍhīkṛtya kaniṣṭhā vajrasandhitā|
sarvaviddhṛdayasyāsya mudreyaṁ sarvasādhikā||8||
kaniṣṭhāṅguṣṭhabandhe tu vāmamadhyāṅgulitrike|
triśūle madhyaśūlaṁ tu vajramudrāparigrahaṁ||9||
vajravidyottamasyeyaṁ vajraśūleti kīrtitā|
ataḥ paraṁ pravakṣyāmi māyāvajrādisaṁjñitā||10||
vajrabandhaṁ dṛḍhīkṛtya vāmavajraṁ tu bandhayet|
vajramuṣṭiriti khyātā sarvavajrakuleṣviyaṁ||1||
dvidhīkṛtya tu tadvajraṁ sarvacihnaniveśitaṁ|
sarvavajrakulānāṁ tu mudrāsu ca niveśayet||2||
prasāritāgrā pṛṣṭhasthā jyeṣṭhāṅguṣṭhagrahādhagā|
oṁkāra mūrdhni saṁsthā tu vajra caiva pratiṣṭhitā||3||
vidyārājamahāmudrāgaṇaḥ||
prasāritāśritā pāṇau hastapṛṣṭhe tathaiva vā|
muṣṭisaṁsthā bhujā vā ca mukhataḥ parivartitā||
vajrakrodhamahāmudrāgaṇaḥ||
vāmāṅguṣṭhasusaṁsthā tu mālabandhaprayojitā|
dakṣiṇenārthadāyī ca khaṅgamudrāgramuṣṭimā||
gaṇapatimahāmudrāgaṇaḥ||
dakṣiṇagrastamusalā prasāritabhujā tathā|
dakṣiṇajvālasandarśā vajramuṣṭiprakampitā||
dūtamahāmudrāgaṇaḥ||
sagarvamukhadaṁṣṭrāgrā daṇḍāghātaprapātitā|
bāhusaṁkocalambā ca vāmadakṣiṇahāriṇī||ti||
ceṭamahāmudrāgaṇaḥ||
kalpanaṁ maṇḍale sarve [vāma]vajragraheṇa tu|
ataḥ paraṁ pravakṣyāmi sādhanaṁ karma eva ca||1||
yasya satvasya yā mudrā bhavettasya svamātmanā|
bhāvayantaṁ svamātmānaṁ mudrāsādhanamuttamaṁ||2||
manoṣṇīṣamahārakṣā tejorāśī susiddhadā|
sarvakṛdvajrahuṁkārā sarvākarṣā tu hṛdgate ||ti||3||
buddhamudrāḥ||
sarvavitsarvasiddhistu vajravidyottamā|
vajraśūlā mahāmudrā mahasiddhipradāyikā||1||
māyāvajrasusiddhistu samāveśā tu ghaṇṭikā|
daṇḍakāṣṭhā tu nairvāṇī vajravajrā tu māraṇī||2||
vidyārājanikāḥ||
jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī|
daṇḍāgrā ghātanī caiva bhīmākṣī tu bhayaṅkarī||
vajrakrodhāḥ||
madanī madanī tīvraṁ mālā sarvakarī smṛtā|
kāminī priyakārī tu māraṇī sarvamāraṇī||
gaṇamudrāḥ||
musalā duṣṭanirghātā paṭā sūtrapaṭā tathā|
jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā||
dūtamudrāḥ|
bhakṣaṇī vajradaṁṣṭrā tu māraṇī sarvamāraṇī|
suvighnā vidhnakartrī tu hāriṇī sarvahāriṇī||
ceṭamudrāḥ||
sarvatathāgatavajrasamayān mahākalparājāt trilokacakramahāmaṇḍalavidhivistaraḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5591