Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > deśanāparivartaḥ

deśanāparivartaḥ

Parallel Devanagari Version: 
देशनापरिवर्तः [1]

|| deśanāparivartaḥ ||

ekarātramatandreṇa svapnāntaragataṁ mayā |

dundubhī rucirā dṛṣṭā samantakanakaprabhā || 1 ||

jvalamānaṁ yathā sūryaṁ samantena virocitam |

prabhāsitā daśa diśo dṛṣṭā buddhāḥ samantataḥ || 2 ||

niṣaṇṇā ratnavṛkṣeṣu vaiḍūrye ca prabhāsvare |

anekaśatasāhasryā pariṣadā prabhāskṛtāḥ || 3 ||

dṛṣṭā brāhmaṇarūpeṇa parāhanyantī dundubhī |

tenāsyāstāḍyamānāyā ime ślokā abhiśrutāḥ || 4 ||

suvarṇaprabhāsottamadundubhena

śāmyantu duḥkhā trisahasraloke |

apāyaduḥkhā yamalokaduḥkhā

dāridraduḥkhāni tathaiva loke || 5 ||

anena co dundubhiśabdanādinā

śāmyantu sarvavyasanāni loke |

samantasattvā hṛdayāhatā tathā

tathābhayā śāntabhayā munīndra || 6 ||

yathaiva sarvāryaguṇopapannaḥ

saṁsārasarvajñamahāmunīndraḥ |

tathaiva bhontu guṇasāgarāḥ prajāḥ

samādhibodhyaṅgaguṇairupetāḥ || 7 ||

anena co dundubhighoṣanādinā

bhavantu brahmasvara sarvasattvāḥ |

spṛśantu buddhatvavarāṅgabodhiṁ

pravartayantū śubhadharmacakram || 8 ||

tiṣṭhantu kalpāni acintiyāni

deśentu dharmaṁ jagato hitāya |

hanantu kleśānvidhamantu duḥkhāṁ

śamentu rāgaṁ tatha doṣamoham || 9 ||

ye sattva tiṣṭhinti apāyabhūmau

ādīptasaṁprajvalitāgnigātrāḥ |

śṛṇvantu te dundubhisaṁpravāditāṁ

namo'stu buddhāya vaco labhantu || 10 ||

jātismarāḥ sattva bhavantu sarve

jātīśatā jātisahasrakoṭyaḥ |

anusmarantaḥ satataṁ munīndraṁ

śṛṇvantu teṣāṁ vacanaṁ hyudāram || 11 ||

anena co dundibhi ghoṣanādinā

labhantu buddhehi sadā samāgamam |

vivarjayantū khalu pāpakarma

carantu kuśalāni śubhakriyāṇi || 12 ||

narāsurāṇāmapi sarvaprāṇīnāṁ

yācantu tāṁ deśanaprārthanāya |

anena co dundubhighoṣanādinā

tatsarvi teṣāṁ paripūrayeyam || 13 ||

ye ghoranarake upapannasattvā

ādīptasaṁprajvalitāgnigātrāḥ |

nistīrṇaśokāśca paribhramanti

nirvāpaṇaṁ bheṣyati teṣu cāmunā || 14 ||

ye duḥkhasattvāḥ sudāruṇārśca

ghorā narakeṣu preteṣu manuṣyaloke |

anena ca dundubhighoṣanādinā

sarve ca teṣāṁ praśamantu duḥkhāḥ || 15 ||

nisrāṇamaparitrāṇamaśaraṇyaṁ kṛtāni ca |

trātā teṣāṁ bhaveyaṁ ca śaraṇyaḥ śaraṇottamaḥ || 16 ||

samanvāharantu māṁ buddhāṁ kṛpākāruṇyacetasaḥ |

atyayaṁ pratigṛhṇantu daśadikṣu vyavasthitāḥ || 17 ||

yacca me pāpakaṁ karma kṛtapūrvaṁ sudāruṇam |

tatsarvaṁ deśayiṣyāmi sthito daśabalāgrataḥ || 18 ||

mātāpitṝnavajānantā buddhānāmaprajānatā |

kuśalaṁ cāprajānantā yattu pāpaṁ kṛtaṁ mayā || 19 ||

eścaryamadamattena kularūpamadena ca|

tāruṇyamadamattena yattu pāpaṁ kṛtaṁ mayā || 20 ||

duścintitaṁ daruktaṁ ca duṣkṛtenāpi karmaṇā |

anādīnavadṛṣṭena yattu pāpaṁ kṛtaṁ mayā || 21 ||

bālabuddhipracāreṇa ajñānāvṛtacetasā |

pāpamitravaśāccaiva kleśavyākulacetasā || 22 ||

krīḍāratiśāccaiva śokarogavaśena ca |

atṛptadhanadoṣeṇa yattu pāpaṁ kṛtaṁ mayā || 23 ||

anāryajanasaṁsargādīrṣyāmātsaryahetunā |

śāṭhyadāridradoṣeṇa yattu pāpaṁ kṛtaṁ mayā || 24 ||

vyasanāgamakāle'sminkāmānāṁ bhayahetunā |

anaiśvaryagatenāpi yattu pāpaṁ kṛtaṁ mayā || 25 ||

calacittavaśenaiva kāmakrodhavaśena vā |

kṣuptipāsārditenāpi yattu pāpaṁ kṛtaṁ mayā || 26 ||

pānarthāṁ bhojanārthaṁ ca vastrārthaṁ strīpsuhetunā |

vividhakleśasaṁtāpairyattu pāpaṁ kṛtaṁ mayā || 27 ||

kāyavāṅbhānasaṁ pāpaṁ tridhātucaritaṁ ca tat |

yatkṛtmīdṛśaiḥ rūpaistatsarvaṁ deśayāmyaham || 28 ||

yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca |

agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham || 29 ||

yattatpratyekabuddheṣu bodhisattveṣu vā punaḥ |

agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham || 30 ||

saddharmaḥ pratikṣiptaḥ syādajānantena me sadā |

mātāpitṛṣvagauravaṁ tatsarvaṁ deśayāmyaham || 31 ||

mūrkhatvenāpi bālatvānmānadarpāvṛtena ca |

rāgadveṣeṇa mohena tatsarvaṁ deśayāmyaham || 32 ||

pūjayitvā daśadiśi loke daśabalāñjinān |

uddhariṣyāmyahaṁ sattvānsarvaduḥkhāddaśaddiśi || 33 ||

sthāpayiṣye daśabhuvi sarvasattvānacintiyān |

daśabhūmau hi sthitvā ca sarve bhontu tathāgatāḥ || 34 ||

ekaikasya hi sattvasya careyaṁ kalpakoṭayaḥ |

yāvacchakyaṁ hi tatsarvaṁ mokṣituṁ duḥkhasāgarāt || 35 ||

teṣāṁ sattvānāṁ deśeyaṁ gambhīrāṁ deśanāmimām |

svarṇaprabhottamāṁ nāma sarvakarmakṣayaṁkarīṁ || 36 ||

yena kalpasahasreṣu kṛtaṁ pāpaṁ sudāruṇam |

ekavelaṁ prakāśantu sarve vrajantu saṁkṣayam || 37 ||

deśayiṣye imāṁ dharmāṁ svarṇaprabhāmanuttarām |

ye śṛṇvanti śubhāṁ teṣāṁ saṁyāntu pāpasaṁkṣayam || 38 ||

sthāsyāmi daśabhūmau tāndaśaratnākare vare |

ābhāsayanbuddhaguṇaistareyaṁ bhavasāgarāt || 39 ||

yacca buddhasamudaughaṁ gambhīraṁ guṇasāgaram |

acintiyabudhaguṇaiḥ sarvajñatvaṁ prapūraye || 40 ||

samādhiśatasāhasrairdhāraṇībhiracintitaiḥ |

indriyabalabodhyaṅgairbhave daśabalottamaḥ || 41 ||

vyavalokaya māṁ buddha samanvāhṛtacetasā |

atyayaṁ pratigṛhṇātu vimocayatu māṁ bhayāt || 42 ||

yattu pāpaṁ kṛtaṁ pūrvaṁ mayā kalpaśateṣu ca |

tasyārthe śokacitto'haṁ kṛpaṇastṛṣṇayārditaḥ || 43 ||

vibhemi pāpakarmo'haṁ satataṁ hīnamānasaḥ |

yatra yatra cariṣyāmi na cāsti maṅgalaṁ kvacit || 44 ||

sarve kāruṇikā buddhāḥ sattvabhayaharāḥ jināḥ |

atyayaṁ pratigṛhṇantu mocayantu ca māṁ bhayāt || 45 ||

kleśakarmaphalaṁ mahyaṁ pravāhantu tathāgatāḥ |

snāpayantu ca māṁ buddhāḥ kāruṇyavimalodakaiḥ || 46 ||

sarvapāpaṁ deśayāmi yattu pūrvaṁ kṛtaṁ mayā |

yacca hyetarhi me pāpaṁ tatsarvaṁ deśayāmyaham || 47 ||

āyatyā sarvamāpadyansarvaduṣkṛtakarmaṇā |

na cchādayāmi tatpāpaṁ yadbhavenmama duṣkṛtam || 48 ||

trividhaṁ kāyikaṁ karma vācikaṁ tu caturvidham |

mānasaṁ triprakāraṁ ca tatsarvaṁ deśayāmyaham || 49 ||

kāyakṛtaṁ ca vākkṛtaṁ manasā ca vicintitam |

kṛtaṁ daśavidhaṁ karma tatsarvaṁ deśayāmyaham || 50 ||

daśākuśala varjitvā sevitvā kuśalāndaśa |

sthāsyāmi daśabhūmau ca paśye daśabalottamam || 51 ||

yacca me pāpakaṁ karma aniṣṭaphalavāhakam |

tatsarvaṁ deśayiṣyāmi buddhānāṁ purataḥ sthitaḥ || 52 ||

ye cāpi jambudvīpe'sminye cānyalokadhātuṣu |

kurvanti kuśalaṁ karma tatsarvamanumodaye || 53 ||

yacca puṇyārjitaṁ mahyaṁ kāyavāṅbhanasāpi ca |

tena kuśalamūlena spṛśeyaṁ bodhimuktamām || 54 ||

bhavagatisaṁkaṭabālabuddhinā

pāpaṁ hyapi yacca kṛtaṁ sudāruṇam |

daśabalasaṁmukhamagrataḥ sthita-

statsarvapāpaṁ pratideśayāmi ca || 55 ||

tatpāpaṁ samuccitaṁ janmasaṁkaṭe vividhakāmapracārasaṁkaṭe |

lokasaṁkaṭe bhavasaṁkaṭe ca sarvamūrkhakṛtakleśasaṁkaṭe || 56 ||

cāpalyamadanacittasaṁkaṭe pāpamitrāgamasaṁkaṭairapi |

saṁsārasaṁkaṭarāgasaṁkaṭe dveṣamohatamasaṁkaṭairapi ||57 ||

akṣayasaṁkaṭakālasaṁkaṭe puṇyamapārjanasaṁkaṭairapi |

atuliyajinasaṁmukhasthitaḥ tatsarvapāpaṁ pratideśayāmi ca || 58 ||

vandāmi buddhān guṇasāgaropamān

suvarṇavarṇānavabhāsitadigantān |

teṣāṁ jinānāṁ śaraṇaṁ vrajāmi

mūrdhrā ca tānsarvajinānnamāmi || 59 ||

suvarṇavarṇaṁ ---- kanakācalābham

vaiḍūryanirmalaviśuddhasulocanāṅgam |

śrītejakīrtijvalanākarabuddhasūryaṁ

karuṇāprabhaṁ vidhamakaṁ tamasāndhakānām || 60 ||

sunirmalaṁ suruciraṁ suvirājitāṅgaṁ

saṁbuddhasūryakanakāmalaniḥsṛtāṅgam |

kleśāgnitaptamanasāṁ jvalanāgnikalpaṁ

prahlādanaṁ muniniśākararaśmijālam || 61 ||

dvātriṁśalakṣaṇadharaṁ lalitendriyāṅgam

anuvyañjanaḥ suruciraṁ suvirājitāṅgam |

śrīpuṇyatejajvalanākularaśmijālaṁ

saṁtiṣṭhase tamasi sūrya iva triloke || 62 ||

vaiḍūryanirmalaviśālavicitravarṇa-

stāmrāruṇai rajatasphaṭikalohitāṅgam |

nānāvicitrasamalaṅkṛtaraśmijālaṁ

tvaṁ saṁvirocasi mahāmuni sūryakalpaḥ || 63 ||

saṁsāranadyapatitavyasanaughamadhye

śokākule maraṇatoyajarātaraṅge |

duḥkhārṇave paramakampitacaṇḍavege

saṁtāraya sugatabhāskararaśmijālaiḥ || 64 ||

vandāmi buddhān kanakojvalāṅgān

suvarṇavarṇavyavabhāsitāṅgān |

jñānākarān sarvatrilokasārān

vicitrarūpān śubhalakṣaṇāṅgān || 65 ||

yathā samudre jalamaprameyaṁ

yathā mahī cāṇurajairanantā |

yathopalairmeruranantatulyo

yathaiva cākāśamanantapāram || 66 ||

tathaiva buddhasya guṇā anantāḥ

na śakya jñātuṁ khalu sarvasattvaiḥ |

anekakalpāni tu cintayante

na śakya paryantaguṇāni jñātum || 67 ||

mahī saśailā sagiriḥ sasāgarā

gaṇaṁ tu kalpairapi śakya jānitum |

jalaṁ ca vālāgramapi pramāṇaṁ

na śakya buddhasya guṇāgrapāram || 68 ||

etādṛśī sattva bhavantu sarve

guṇena varṇena yaśena koṭyā |

gātreṇa te śobhitalakṣaṇena

aśītyanuvyañjanamaṇḍitena || 69 ||

anena cāhaṁ kuśalena karmaṇā

bhaveya buddho na cireṇa loke |

deśeya dharmaṁ jagato hitāya

moceya sattvānbahuduḥkhapīḍitān || 70 ||

jayeya māraṁ sabalaṁ sasainyaṁ

pravartayeyaṁ śubhadharmacakram |

tiṣṭheya kalpāni acintiyāni

tarpeya sattvānamṛtena pāṇinā || 71 ||

pūreya ṣaṭpāramitā anuttarā

yathaiva pūrvaṁ jinapūrvakānām |

haneya kleśānvidhameya duḥkhān

śameya rāgāṁstatha dveṣamohān || 72 ||

jātismaro nitya bhaveya cāhaṁ

jātiśatā jātisahasrakoṭyaḥ |

anusmareyaṁ satataṁ munīndraṁ

śṛṇvīya teṣāṁ vacanaṁ hyudāram || 73 ||

anena cāhaṁ kuśalena karmaṇā

labheya buddhehi sadā samāgamam |

vivarjayeyaṁ khalu pāpakarma

careya puṇyāni śubhākarāṇi || 74 ||

sarvatra kṣetreṣu ca sarvaprāṇināṁ

sarve ca pāpāḥ praśamantu loke |

ye sattvā vikalendriya aṅgahīnāḥ

te sarvi kuśalendriya bhontu sāṁpratam || 75 ||

ye vyādhinā durbalakṣīṇagātrā

niśrāṇabhūtāśca daśodiśāsu |

te sarvi mucyantu ca vyādhito laghu

labhantu cārogyabalendriyāni || 76 ||

kurājacaurasamārjitabadhyaprāptā

nānāvidhairmayaśatairvyasanopapannāḥ |

te sarvi sattvā vyasanāgataduḥkhitā hi

mucyantu te bhayaśataiḥ paramaiḥ sughoraiḥ || 77 ||

ye pīḍitā bandhanabaddhapīḍitā

vividheṣu vyasaneṣu saṁsthitā hi |

anekaāyāsasahasravyākulā

vicitrabhayadāruṇaśokaprāptāḥ || 78 ||

te sarve mucyantu ca bandhanebhyaḥ

saṁtāḍitā mucyantu ca tāḍanebhyaḥ |

vadhyāśca mucyantu jīvitebhyo

vyasanāgatā nirbhayā bhontu sarve || 79 ||

ye sattva kṣuttarṣanipīḍitāśca

labhantu te bhojanapānacitram |

andhāśca paśyantu vicitrarūpān

vadhirāśca śṛṇvantu manojñaghoṣān || 80 ||

nagnāśca vastrāṇi labhantu citrā

daridrasattvāśca dhanāllabhantu |

prabhūtadhanadhānyavicitraratnāḥ

sarve ca sattvāḥ sukhino bhavantu || 81 ||

mā kasyaciddhāvatu duḥkhavedanā

sudarśanāḥ sattva bhavantu sarve |

abhirūpaprāsādikasaumyarūpā

anekasukhasaṁcita nitya bhontu || 82 ||

manaḥśāntapaurāḥ susamṛddhapuṇyāḥ

vīṇā mṛdaṅgā paṭahā sughoṣā |

utsāḥ sarāḥ puṣkariṇī taḍāgāḥ

suvarṇapadmotpalapadminībhiḥ || 83 ||

sahacittamātreṇa tu teṣa bhontu

annaṁ ca pānaṁ ca tathaiva vastram |

dhanaṁ hiraṇyaṁ maṇimuktibhūṣaṇaṁ

suvarṇavaiḍūryavicitraratnam || 84 ||

mā duḥkhaśabdāḥ kvaci loki bhontu

bhā caikasattvaḥ pratikūladarśī |

sarve ca te bhontu udāravarṇāḥ

prabhākarā bhontu paraspareṇa || 85 ||

yā kāci saṁpatti manuṣyaloke

sā teṣu bhotū manasopapattiḥ |

sarvābhiprāyā sahacittamātraiḥ

puṇyena phalena paripūrayantu || 86 ||

gandhaṁ ca mālyaṁ ca vilepanaṁ ca

dhūpaṁ ca cūrṇaṁ kusumaṁ ca pūrṇam |

trikāle vṛkṣehi pravarṣayantu

gṛhṇantu te sattva bhavantu tuṣṭāḥ || 87 ||

kurvantu pūjāṁ daśasū diśāsu

acintiyāṁ sarvatathāgatānām |

sabodhisattvān saśrāvakāṇāṁ

dharmasya bodhipratisaṁsthitasya || 88 ||

nīcāṁ gatiṁ sarvi vivarjayantu

tarantu aṣṭāṅgikavīcivṛttāḥ |

āsādayantu jinarājamūrti

labhantu buddhehi sadā samāgamam || 89 ||

uccaiḥ kulīnā hi bhavantu nityaṁ

prabhūtadhanadhānyasamṛddhakośāḥ |

rūpeṇa śauryeṇa yaśena kīrtyā

samalaṅkṛtā bhontu anekakalpān || 90 ||

sarvā striyo nitya narā bhavantu

śūrāśca vīrāśca vijñapaṇḍitāśca |

te sarvi bodhāya carantu nityaṁ

carantu te pāramitāsu ṣaṭsu || 91 ||

paśyantu buddhān daśasū diśāsu

ratnottamavṛkṣasukhopaviṣṭān |

vaiḍūryasiṁhāsani saṁniṣaṇṇān

śṛṇvantu dharmāṁśca prakāśyamānān || 92 ||

pāpāni karmāṇi mayā jitāni

pūrvārjitā yadbhavasaṁkaṭeṣu |

ye pāpakarmābhiratā vahante

te sarvi kṣīyantu ca nirviśeṣāḥ || 93 ||

te sarvasattvā bhavabandhanasthāḥ

saṁsārapāśairdṛḍhabandhabaddhāḥ |

prajñākarairbhāsita bhontu bandhanā -

nmucyantu duḥkhairupajā bhavantu || 94 ||

ye cāpi sattvā iha jāmbudvīpe

ye cāpi anyaṣu ca lokadhātuṣu |

kurvantu gambhīravicitrapuṇyaṁ

tatsarvapuṇyaṁ hyanumodayāmi || 95 ||

tenaiva puṇyābhyanumodanena

kāyena vācā manasārjitena |

praṇidhānasiddhiḥ saphalā mayāstu

spṛśeya bodhiṁ virajāmanuttarām || 96 ||

yo vandate toṣyati daśabalān sadā ca

prasannaśuddhāmalamānasena |

imāya pariṇāmanadeśanāya

ṣaṣṭiṁ ca kalpān jahate apāyān || 97 ||

etebhi ślokebhi ca varṇitebhiḥ

puruṣāḥ striyo brahmaṇakṣatriyā ca |

yastoṣyate muniṁ sa kṛtāñjalibhiḥ sthihitva

sarvatra jātismaru śatajātiṣu || 98 ||

sarvāṅga sarvendriya śobhitāṅgo

vicitrapūrṇebhirguṇairupetaḥ |

narendrarājaiśca supūjitaḥ sadā

etādṛśo bheṣyati tatra tatra || 99 ||

na tairekasya buddhasya cāntike kuśalaṁ kṛtam |

na dvayorapi trayeṣu na pañcasu na daśasu || 100 ||

tathā buddhasahasrāṇāmāntike kuśalaṁ kṛtam |

yeṣāmidaṁ karṇapuṭe deśanaṁ praviṣyatīti || 101 ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje

deśanāparivarto nāma caturthaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4216

Links:
[1] http://dsbc.uwest.edu/node/4237