The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
guhyeśvarīstotram
bhagavati bahurūpe nirvikāre nirañje
nimitanikhilarūpe niścayātītarūpe|
akhilanigamapāre nityanityasvabhāve
caraṇakamalayugmaṁ naumi devi tvadīyam|| 1||
hasitamukhaśaśāṅkaṁ jyotsnayā rātribhūtaṁ
daśaśatakiraṇodyadvaktramādhyandinaṁ te|
aruṇavadanaśobhā audayī cāstakāle
caraṇakamalayugmaṁ naumi devi tvadīyam|| 2||
galajaṭharapadeṣu svargamartyāhilokāḥ
sakalabhagaṇadantā romarājī drumāste|
giraya iva nitambā raktaśuklāḥ samudrā-
ścaraṇakamalayugmaṁ naumi devi tvadīyam|| 3||
pavanadahanavegāḥ śvāsapraśvāsa eva
pralayaprabhavakālo mīlanonmīlanābhyām|
dvidaśatapanabhūtā bhīmavaktrāstvadīyā-
ścaraṇakamalayugmaṁ naumi devi tvadīyam|| 4||
anupamatanudehaṁ vyāpyamānaṁ samantā-
nnikhilanigamasāraṁ darśayan devi divyam|
tribhuvanamakhilaṁ te darśitumeti buddhi-
ścaraṇakamalayugmaṁ naumi devi tvadīyam|| 5||
vidhimukhavibudhāste kiṁkarāḥ pādasaṁsthā
mukuṭavidhṛtabuddhe sarvamārgā hi śuddhe|
kimu tava mahimānaṁ varṇaye guhyadevi
caraṇakamalayugmaṁ naumi devi tvadīyam|| 6||
anupaṭhati samāptau pūjane bhaktimān yo
nutimati vitagoti spaṣṭamevāsya buddhiḥ|
sakalajanajananyā bhaktisampattimuccaiḥ
karatalavaśagāstāḥ siddhipuṣṭayau labhante|| 7||
śrī svayaṁbhūpurāṇoddhṛtaṁ mañjunāthakṛtaṁ
guhyeśvarīstotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3857