Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > द्वितीयो निःश्वासः

द्वितीयो निःश्वासः

Parallel Romanized Version: 
  • Dvitīyo niḥśvāsaḥ [1]

द्वितीये संयोजनस्कंधे

द्वितीयो निःश्वासः

सहचरितम्

उद्देशः

संयाजनसहचरितं परिगणनषट्कं क्षुद्रमहत्सप्तकं संग्रहो भवः।

निश्रयः प्रतिसंयोगः मार्गः परिज्ञा-इति वर्गविवक्षितं॥

१. संयोजनसहचरितं

(१) तृष्णा प्रतिघसंयोजनसहचरितं

सन्ति नव संयोजनानि। तद्यथा। तृष्णासंयोजनं यावत् मात्सर्यसंयोजनं॥

अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं प्रतिघसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे तृष्णासंयोजनप्रतिसंयोगा भवितव्यः। तृष्णासंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। रूपारूप्यधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥

(२) तृष्णा-मानसंयोजनसहचरितं

अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं मानसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वस्ति मानसंयोजनप्रतिसंयोगः, अथ भवति किं तृष्णासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। तथा॥

(३) तृष्णा-अविद्यासंयोजनसहचरितं

अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किम् अविद्यासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। अत्र विषये तृष्णासंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयम् अविद्यासंयोजनम् अप्रहीणं॥

(४) तृष्णा-दृष्टिसंयोजनसहचरितं

अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ भवति व तृष्णासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु भावनाहेयधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं।-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु भावनाहेयधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥

भवति वा दृष्टिसंयोजनप्रतिसंयोगो न तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयदृष्टिसंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-दुःखज्ञाने उत्पन्ने समुदयज्ञानेऽनुत्पन्ने समुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयदृष्टिसंयोजनसंप्रयुक्तधर्मेषु भवत्युभयसंयोजन प्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयदृष्टिसंयोजनसंप्रयुक्तधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः। -प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः।-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः।-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥

(५) तृष्णा-विचिकित्सासंयोजनसहचरितं

दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रत्यपि तथा॥

(६) तृष्णा-परामर्शसंयोजनसहचरितं

अत्र विनये तृष्णासंयोजनप्रतिसंयोगे किं परमार्शसंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा तृष्णासंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं।-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं।-द्रष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥

भवति वा परामर्शसंयोजनप्रतिसंयोगो न तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयपरामर्शसंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने समुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥ -समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥

(७) तृष्णा-ईर्ष्यासंयोजनसहचरितं

अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे तृष्णासंयोजनप्रतिसंयोगो भवितव्यः। तृष्णासंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं॥

(८) तृष्णा-मात्सर्यसंयोजनसहचरितं

ईर्ष्यासंयोजनं प्रति यथा मात्सर्यसंयोजनं प्रत्यपि तथा॥

(९) मान-तदितरसंयोजनसहचरितं

यथा तृष्णासंयोजनं परं प्रति कृतसहचरितं मानसंयोजनं परं प्रति कृतसहचरितम् अपि तथा॥

(१०) प्रतिघ-मानसंयोजनसहचरितं

अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं मानसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे मानसंयोजनप्रतिसंयोगो भवितव्यः। मानसंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। रूपारूप्यधर्मेषु भवति मानसंयोजनमप्रहीणं॥

(११) प्रतिघ-अविद्यासंयोजनसहचरितं

अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किम् अविद्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयमविद्यासंयोजनमप्रहीणं। रूपारूप्यधातुधमषु भवति अविद्यासंयोजनमप्रहीणं॥

(१२) प्रतिघ-दृष्टिसंयोजनसहचरितं

अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा प्रतिघसंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु कामधातुभावनाहेयधर्मेषु च भवति प्रतिघसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु कामधातुभावनाहेयधर्मेषु च भवति प्रतिघसंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥

भवति वा दृष्टिसंयोजनप्रतिसंयोगो न प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयं दृष्टिसंयोजनमप्रहीणं। रूपारूप्यधातुधर्मेषु भवति दृष्टिसंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य कामधातुदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुसमुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुमार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥

(१३) प्रतिघ-विचिकित्सासंयोजनसहचरितं

दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रति तथा॥

(१४) प्रतिघ-परामर्शसंयोजनसहचरितं

अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा प्रतिघसंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥

भवति वा परामर्शसंयोजनप्रतिसंयोगो न प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु समुदयदर्शनहेयपरामर्शसंयोजनं भवत्यप्रहीणं। रूपारूप्यधातुधर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य कामधातुदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुसमुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदय ज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजवप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥

(१५) प्रतिघ-ईर्ष्यासंयोजनसहचरितं

अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे प्रतिघसंयोजनप्रतिसंयोगो भवितव्यः। प्रतिघसंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥

(१६) प्रतिघ-मात्सर्यसंयोजनसहचरितं

ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रत्यपि तथा॥

(१७) अविद्या-दृष्टिसंयोजनसहचरितं

अत्र विषयेऽविद्यासंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु भावनाहेयधर्मेषु च भवत्यविद्यासंयोजनमप्रहीणं॥-निरोधेज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु भावनाहेयधर्मेषु च भवत्यविद्यसंयोजनम प्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥

(१८) अविद्या-विचिकित्सासंयोजनसहचरितं

दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रत्यपि तथा॥

(१९) अविद्या-परामर्शसंयोजनसहचरितं

अत्र विषये ऽविद्यासंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये परामर्शसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥

(२०) अविद्या-ईर्ष्यासंयोजनसहचरितं

अत्र विषये ऽविद्यासंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवत्यविद्यासंयोजनमप्रहीणं॥

(२१) अविद्या-मात्सर्यसंयोजनसहचरितं

ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रत्यपि तथा॥

(२२) दृष्टि-परामर्शसंयोजनसहचरितं

अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे परामर्शसंयोजनप्रतिसंयोगो भवितव्यः। परामर्शसंयोजनप्रतिसंयोगे न वा दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु भवति परामर्शसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु भवति परामर्शसंयोजनप्रहीणं॥

(२३) दृष्टि-विचिकित्सासंयोजनसहचरितं

अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किं विचिकित्सासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। चतस्र कोटयः कर्तव्याः। भवति वा दृष्टिसंयोजनप्रतिसंयोगो न विचिकित्सासंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवति दृष्टिसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धमषु भवति दृष्टिसंयोजनमप्रहीणं॥

भवति वा विचिकित्सासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु विचिकित्सासंयोजनसंप्रयुक्तधर्मेषु भवति विचिकित्सासंयोजनसंप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु विचिकित्सासंयोजनसंप्रयुक्तेषु धर्मेषु भवति विचिकित्सासंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः।-दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधमार्गभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु निरोधमार्गहेयेषु दृष्टिविचिकित्सोभयसंयोजनविप्रयुक्तेषु धमषु भावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥ निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु मार्गदर्शनहेयेषु दृष्टिविचिकित्सोभयसंयोजनविप्रयुक्तेषु धर्मषु भावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनभावनाहेयधमषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुहेयधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥

(२४) दृष्टि-ईर्ष्यासंयोजनसहचरितं

अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कतव्याः। भवति वा दृष्टिसंयोजनंप्रतिसंयोगो नेर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति दृष्टिसंयोजनमप्रहीणं॥

भवति वा ईर्ष्यासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥ निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधमषु भवतीर्ष्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजन प्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु रूपारूप्यधातुभावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मागज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधमषु मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु रूपारूप्यधातुभावनाहयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधमषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥

(२५) दृष्टि-मात्सर्यसंयोजनसहचरितं

ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रति तथा॥

(२६) विचिकित्सा-तदितरसंयोजनसहचरितं

यथा दृष्टिसंयोजनं प्रति-पेयालं-विचिकित्सासंयोजनं प्रति-पेयालं-अपि तथा॥

(२७) परामर्श-विचिकित्सासंयोजनसहचरितं

अत्र विषये परामर्शसंयोजनप्रतिसंयोगे किं विचिकित्सासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। अत्र विषये विचिकित्सासंयोजनप्रतिसंयोगे परामर्शसंयोजनप्रतिसंयोगो भवितव्यः। परामर्शसंयोजनप्रतिसंयोगे न वा विचिकित्सासंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु विचिकित्सासंयोजनविप्रयुक्तषु धर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु विचिकित्सासंयोजनविप्रयुक्तेषु धर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥

(२८) परामर्शः-ईर्ष्यासंयोजनसहचरितं

अत्र विषये परामर्शसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा परामर्शसंयोजनप्रतिसंयोगो नेर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति परामर्शसंयोजनमप्रहीणं॥

भवति वा ईर्ष्यासंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥

भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥

भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोग॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥ प्रहीणे कामरागे कामधातुधर्मेषु भावति नोभयसंयोजनप्रतिसंयोगः॥ -प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोग॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥

(२९) परामर्श-मात्सर्यसंयोजनसहचरितं

ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनंप्रत्यपि तथा॥

(३०) ईर्ष्या-मात्सर्यसंयोजनसहचरितं

अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे किं मात्सर्यसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ ननु मात्सर्यसंयोजनप्रतिसंयोगो भवति, अथ किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥०॥ [संयोजनसहचरितनिर्देशः परिनिष्ठितः]॥०॥
२. परिगणनषट्कं

क- प्रथमतृष्णासंयोजनाधिकारः

(१) अतीत-अनागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्यापि। प्रतिवचनं। तथा॥ नन्वनागतस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। पूर्वोत्पन्नस्याप्रहाणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(२) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युपन्नस्यापि। प्रतिवचनं। यदि प्रत्युपन्नम् अभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। पूर्वोत्पन्नस्यापर्हाणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु वा प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(३) अनागत-प्रत्युत्पन्ननयः

अत्र विषये ऽनागतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। यदि प्रत्युत्पन्नम् अभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥

(४) अतीत-अनागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि, यदि प्रत्युत्पन्नम् अभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य चेत्, अय किम् अतीतस्यापि। प्रतिवचनं। यदि पूर्वोत्पन्नस्याप्रहाणं तर्हि प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु वा प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(५) अनागत-अतीतप्रत्युत्पन्ननयः

अत्र विषये ऽनागतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्यापि। प्रतिवचनं। भवति वा अनागतस्य, नातीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनम् अप्रहीणम्, अथ पूर्वम् अनुत्पन्नम्, उत्पन्नं नु प्रहीणं, न प्रत्युत्पन्नाभिमुखं॥

भवति वा अनागतस्य, अतीतस्य च, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न प्रत्युत्पन्नाभिमुखं॥

भवति वा अनागतस्य, प्रत्युत्पन्नस्य च नातीतस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं प्रत्युत्पन्नाभिमुखम्, अथ पूर्वम् अनुत्पन्नम्, उत्पन्नं नु प्रहीणं॥

भवति वा अनागतस्य, अतीतप्रत्युत्पन्नस्य च। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अपि च प्रत्युत्पन्नाभिमुखं॥

नन्वतीतप्रत्युत्पन्नस्य चेत्, अथ किम् अनागतस्यापि। प्रतिवचनं। तथा॥

(६) प्रत्युत्पन्न-अतीतानागतनयः

अत्र विषये प्रत्युत्पन्नस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। पूर्वं चेद् उत्पन्नमप्रहीणं, तर्हि, अतीतस्य प्रतिसंयोगः। पूर्वं चेद् अनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतानागतस्य चेद्, अथ किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥

ख-द्वितीयतृतीयचतुर्थपंचमसंयोजनाधिकारः

यथा तृष्णासंयोजनपरिगणनषट्कं। प्रतिघस्य, मानस्य, ईर्ष्यायाः, मात्सर्यस्य, असर्वत्रगाया अविद्यायाश्चापि संयोजनानां परिगणनषट्कं तथा विज्ञातव्यं॥

ग-षष्ठदृष्टिसंयोजनाधिकारः

(१) अतीत-अनागतनयः

अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्यापि। प्रतिवचनं। तथा। नन्वनागतस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥

(२) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥

(३) अनागत-प्रत्युत्पन्ननयः

अत्र विषये ऽनागतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥

(४) अतीत-अनागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगः तर्हि किम् अनागतप्रत्युत्पन्नस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि यदि प्रत्युत्पन्नमभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥

(५) अनागत-अतीतप्रत्युत्पन्ननयः

अत्र विषये ऽनागतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतप्रत्युत्पन्नस्यपि। प्रतिवचनं। अतीतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि, यदि प्रत्युत्पन्नमभिमुखं॥ ननु अतीतप्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥

(६) प्रत्युत्पन्न-अतीतानागतनयः

अत्र विषये प्रत्युत्पन्नस्य यदि दृष्टिसंयोजनप्रतिसंयोगस्तर्हि किमतीतानागतस्यापि। प्रतिवचनं। तथा॥ नन्वतीतानागतस्य चेत्, अथ किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥

घ-सप्तमाष्टमनवमसंयोजनाधिकारः

यथा दृष्टिसंयोजनपरिगणनषट्कं। परामर्शस्य, विचिकित्सायाः, सर्वत्रगाया अविद्यायाश्चापि संयोजनानां परिगणनषट्कं तथा विज्ञातव्यं॥०॥[परिगणनषट्कनिर्देशः परिनिष्ठितः]॥०॥

३. क्षुद्रमहत्सप्तकं

क-क्षुद्रसप्तकविकल्पाः

[१] तृष्णा-प्रतिघसंयोजनाधिकारः

(१) अतीत-अतीतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतस्य प्रतिघसंयोजनस्यापि प्रतिसंयोगः। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

नन्वतीतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(२) अतीत-अनागतनयः

अत्र विषये ऽततीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमनागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत् [प्रतिसंयोगः]। नन्वनागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोग ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(३) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं। ननु प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(४) अतीत-अतीतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो नातीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। न भवति प्रतिघसंयोजनं पूर्वमुत्पन्नम्, उत्पन्नं नु भवति प्रहीणं। न प्रत्युत्पन्नं भवत्यभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य प्रतिघसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। न भवति प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। प्रतिघसंयोजनं भवति प्रत्युत्पन्नाभिमुखं। अथ भवति पूर्वमनुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयीजने पूर्वोत्पन्ने अप्रहीणे। प्रतिघसंयोजनं च भवति प्रत्युत्पन्नाभिमुखं॥

नन्वतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(५) अतीत-अनागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो न अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधर्मेषु भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। भवति च प्रतिघसंयोजनम् अप्रहीणं न प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम्, अप्रहीणं भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥

नन्वनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नम् अप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि अप्रतिसंयोगः।

(६) अतीत-अतीतानागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, भवति च प्रतिघसंयोजनमप्रहीणं, अथ न भवति प्रतिघसंयोजनं पूर्वोत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे॥

नन्वतोतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नम् अप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोग स्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधमषु भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। भवति च प्रतिघसंयोजनमप्रहीणं। अथ भवति प्रतिघसंयोजनं पूर्वमनुत्पन्नं, उत्पन्न नु भवति प्रहीणं, न भवति प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं, भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः अतीतानागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः,न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। अथ न भवति प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥

नन्वतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

[२] तृष्णा-ईर्ष्यासंयोजनाधिकारः

[३] तृष्णा-मात्सर्यसंयोजनाधिकारश्चातिदेशविधया

प्रतिघसंयोजनं प्रति यथा, ईर्ष्यासंयोजनं प्रति, मात्सर्यसंयोजनं प्रति चापि तथा। भेदस्त्वयं। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न अतीतानागतप्रत्युत्पन्ने ईर्ष्यामात्सर्यसंयोजने॥

[४] तृष्णा-मानसंयोजनाधिकारः

(१) अतीत-अतीतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पुर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(२) अतीत-अनागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य मानसंयोजनस्य प्रतिसंयोगोऽपि। प्रतिवचनं। तथा॥ नन्वनागतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(३) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(४) अतीत-अतीतप्रत्युत्पन्ननयः

अत्र विषये अतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं। न भवति मानसंयोजनं पूर्वमुत्पन्नं, उत्पन्नं नु भवति प्रहीणं, न च भवति प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य मानसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। न भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, प्रत्युत्पन्नस्य मानसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं। भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं, अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतत्प्रयुत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥

नवन्वतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(५) अतीत-अनागतप्रत्युत्पन्ननयः

अथ विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(६) अतीत-अतीतानागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। पूर्वोत्पन्नमप्रहीणं चेद् अतीतस्य प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतानागतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य मानसंयोजनस्य च प्रतिसंयोगः, नातीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न भवति मानसंयोजनं पूर्वमुत्पन्नं, उत्पन्नं नु भवति प्रहीणं, न प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः। अतीतानागतस्य मानसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अ हीणे। न भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य च मानसंयोजनस्य प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं, अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवत स्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥

नन्वतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

[५] तृष्णा-अविद्याधिकारः

(१) अतीत-अतीतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वतीतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(२) अतीत-अनागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वनागतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(३) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु प्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(४) अतीत-अतीतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगः तर्हि किम् अतीतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अतीतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ नन्वतीतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(५) अतीत-अनागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु अनागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगोऽपि प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेद् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतीसंयोगः॥

(६) अतीत-अतीतानागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ ननु अतीतानागतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अतीतानागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेदभिमुखं॥ ननु अतीतानागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहाणं, तर्हि, अप्रतिसंयोगः॥

[६] तृष्णा-दृष्टिसंयोजनाधिकारः

(१) अतीत-अतीतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अतीतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नप्रप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि अप्रतिसंयोगः॥

(२) अतीत-अनागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अनागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(३) अतीत-प्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु प्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(४) अतीत-अतीतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अत्र भवति दृष्टिसंयोजनं प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च अप्रहीणं, न प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनमपि भवति प्रत्युत्पन्ना भिमुखं॥

ननु अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(५) अतीत-अनागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अथ दृष्टिसंयोजनं भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च भवति अप्रहीणं, अथ न भवति प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं दृष्टिसंयोजनं च भवति प्रत्युत्पन्नाभिमुखं॥

ननु अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(६) अतीत-अतीतानागतनयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अतीतानागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः

अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अथ दृष्टिसंयोजनं भवति प्रहीणं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च भवति अप्रहीणं, अथ न भवति प्रत्युत्पन्नाभिमुखं॥

भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनमपि भवति प्रत्युत्पन्नाभिमुखं॥

ननु अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥

[७] तृष्णा-परामर्शसंयोजनाधिकारः

[८] तृष्णा-विचिकित्सासंयोजनाधिकारश्चातिदेशविधया

यथा दृष्टिसंयोजनं प्रति, परामर्शसंयोजनं प्रति, विचिकित्सासंयोजनं प्रत्यपि तथा॥

ख-क्षुद्रसप्तकविकल्पानामन्यत्रातिदेशः

यथा तृष्णासंयोजनस्य तदुत्तराणि प्रति कृतं क्षुद्रसप्तकं यावद् ईर्ष्यासंयोजनस्य [तदुत्तरं] मात्सर्यसंयोजनं प्रति कृतं क्षुद्रसप्तकमपि तथा॥ क्षुद्रसप्तकं यथा, महासप्तकमपि तथा। अयं भेदः। द्वाभ्याम् एकं प्राप्ति यावद् अष्टाभिरेकं प्रति॥ यथातीततृष्णादीनि पुरस्कृत सप्त यावद् अतीतानागतप्रत्युत्पन्नतृष्णादीनि पुरस्कृत्यापि प्रत्येकं सप्त॥ एवं विज्ञातव्याः सप्त सप्त कोटयः॥०॥ [क्षुद्रमहत्सप्तकनिर्देशः परिनिष्ठितः]॥०॥

४. संग्रहः

क-अष्टानवत्यनुशयानां स्वैस्तत्पूर्वेश्च संग्रहः

त्रीणि संयोजनानि यावदष्टानवतिरनुशया। अष्टानवत्यनुशयेषु एकैकेन कत्यनुशयानां संग्रहः। प्रतिवचनं। सर्वं विवेक्तव्यं। तद्यथा। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनेन त्रयाणां संग्रहः। शीलव्रतपरामर्शसंयोजनेन षण्णां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः॥

त्रिष्वकुशलमूलेषु लोभद्वेषयोरकुशलमूलयोः प्रत्येकेन पंचानां संग्रहः। मोहेनाकुशलमूलेन चतुर्णां संग्रहः, एकस्यैकदेशस्य च॥

त्रिष्वास्रवेषु कामास्रवेण एकत्रिंशतः संग्रहः। भवास्रवेण द्वापंचाशतः संग्रहः। अविद्यास्रवेण पंचदशनां संग्रहः॥

चतुर्ष्वोघेषु कामौघेन एकोनविंशतेंः संग्रहः। भवौघेन अष्टाविंशतेः संग्रहः। दृष्टयाघेन षट्‍त्रिंशतः संग्रहः। अविद्यौघेन पंचदशानां संग्रहः॥

चत्वार ओघा यथा, चत्वारो योगा अपि तथा॥

चतुर्षुपादानेषु कामोपादानेन चतुर्विंशतेः संग्रहः॥ दृष्ट्य पादानेन त्रिंशतः संग्रहः। शीलव्रतोपादानेन षण्णां संग्रहः। आत्मवादोपादानेन अष्टात्रिंशतः संग्रहः॥

चतुर्षु कायग्रन्थेषु अभिध्याव्यापादयोः कायग्रन्थयोः प्रत्येकेन पंचानां संग्रहः। शीलव्रतपरामर्शकायग्रन्थेन षण्णां संग्रहः। इदंसत्याभिनिवेशकायग्रन्थेन द्वादशानां संग्रहः॥

पंचसु नीवरणेषु कामच्छन्दव्यापादनीवरणयोः प्रत्येकेन पंचानां संग्रहः। विचिकित्सानीवरणेन चतुर्णां संग्रहः। अपराभ्यां नीवरणाभ्यां न संग्रहः।

पंचसु संयोजनेषु रागमानसंयोजनयोः प्रत्येकेन पंचदशानां संग्रहः। प्रतिघसंयोजनेन पंचानां संग्रहः। ईर्ष्यामात्सर्यसंयोजनाभ्यां न संग्रहः॥

पंचस्ववरभागायेषु संयोजनेषु कामरागप्रतिघसंयोजनयोः प्रत्येकेन पंचानां संग्रहः। सत्कायदृष्टिसंयोजनेन त्रयाणां संग्रहः। शीलव्रतपरामर्शसंयोजनेन षण्णां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः॥

पंचसूर्ध्वभागीयेषु संयोजनेषु रूपरागसंयोजनेन एकस्यैकदेशस्य संग्रहः। आरूप्यरागसंयोजनेन एकस्यैकदेशस्य संग्रहः। औद्धत्यसंयोजनेन न संग्रहः। मानसंयोजनेन द्वयोरेकदेशस्य संग्रहः॥ अविद्यासंयोजनेन द्वयोरेकदेशस्य संग्रहः॥

पंचसु दृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्ट्योः प्रत्येकया त्रयाणां संग्रहः। मिथ्यादृष्टि दृष्टिपरामर्शयोः प्रत्येकेन द्वादशानां संग्रहः। शीलव्रतपरामर्शेन षण्णां संग्रहः॥

षट्सु तृष्णाकायेषु चक्षुःश्रोत्रकायसंस्पर्शजंतृष्णाकायानां प्रत्येकेन द्वयोरेकदेशस्य संग्रहः। घ्राणजिह्वासंस्पर्शजतृष्णासंकाययोः प्रत्येकेन एकस्यैकदेशस्य संग्रहः। मनःसंस्पर्श जतृष्णाकायेन त्रयोदशानां संग्रहः, द्वयोरेकदेशस्य च॥

सप्तस्वनुशयेषु कामरागप्रतिघानुशययोः प्रत्येकेन पंचानां संग्रहः। भवरागानुशयेन दशानां संग्रहः। मानाविद्यानुशययोः प्रत्येकेन पंचदशानां संग्रहः। दृष्ट्यनुशयेन षट्‍त्रिंशतः संग्रहः। विचिकित्सानुशयेन द्वादशानां संग्रहः॥

नवसु संयोजनेषु तृष्णामानाविद्यासंयोजनानां प्रत्येकेन पंचदशानां संग्रहः। प्रतिघसंयोजनेन पंचानां संग्रहः। दृष्टिपरामर्शसंयोजनयोः प्रत्येकेन अष्टादशानां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः। ईर्ष्यामात्सर्यसंयोजनाभ्यां न संग्रहः॥

अष्टानवत्यनुशयेषु कामधातुकया सत्कायदृष्टया कामधातुकायाः सत्कायदृष्टेः संग्रहः-यावत्-आरूप्यधातुकया भावनाहेयया अविद्यया आरूप्यधातुकाया भावनाहेयाया अविद्यायाः संग्रहः॥

ख-पूर्वापरमिथःसंग्रहः

त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। तत्र किं पूर्वेण परसंग्रहः। परैर्वा पूर्वसंग्रहः। प्रतिवचनं। त्रीणि संयोजनानि, त्रीणि अकुशलमूलानि। एषां मिथो न संग्रहः॥

त्रीणि संयोजनानि, त्रय आस्रवाः। त्रयाणां संयोजनानां द्वयोरास्रवयोरेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

त्रीणि संयोजनानि, चत्वार ओघाः। त्रयाणां संयोजनानां त्रयाणामोघानामेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

चतुरोघान् प्रति यथा, चतुर्योगान्प्रत्यपि तथा॥

त्रीणि संयोजनानि, चत्वारि उपादानानि। त्रयाणां संयोजनानाम् एकस्योपादानस्य त्रयाणाम् एकदेशस्य च मिथः संग्रहः। अन्येषां न संग्रहः॥

त्रीणि संयोजनानि, चत्वारः कायग्रन्थाः। एकस्य संयोजनस्य एकस्य कायग्रन्थस्य च मिथः संग्रहः। अन्येषां न मिथ संग्रहः॥

त्रीणि संयोजनानि, पंच नीवरणानि। एकस्य संयोजनस्यैकदेशस्य एकस्य नीवरणस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

त्रीणि संयोजनानि, पंच संयोजनानि। [एषां] न मिथः संग्रहः॥

त्रीणि संयोजनानि, पंचावरभागीयसंयोजनानि, त्रयाणां संयोजनानां त्रयाणामवरभागीयसंयोजनानां च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

त्रीणि संयोजनानि, पंचोर्ध्वभागीयसंयोजनानि। [एषां] न मिथः संग्रहः॥

त्रीणि संयोजनानि, षट् तृष्णाकायाः। [एषां] न मिथः संग्रहः॥

त्रीणि संयोजनानि, सप्तानुशयाः। त्रयाणां संयोजनानाम् एकस्यानुशयस्यैकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

त्रीणि संयोजनानि, नव संयोजनानि। त्रयाणां संयोजनानाम् एकस्य संयोजनस्य द्वयोरेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥

त्रीणि संयोजनानि, अष्टानवतिरनुशयाः। त्रयाणां संयोजनानाम् अनुशयानाम् एकविंशतेश्च मिथः संग्रहः। अन्येषां न मिथः संग्रहं॥ एवं यावद् नवसंयोजनानाम् अनुशयानामष्टानवतेश्च, सप्तसंयोजनानाम् अनुशयानामष्टानवतेश्च मिथः संग्रहः। अन्येषां न मिथः संग्रहं॥०॥ [संग्रहनिर्देशः परिनिष्ठितः]॥०॥

५. भव[संतानप्रवर्तनं]

त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। [एषां] कति कामभवसंतानं प्रवर्तयन्ति। कति रूपभवसंतानं प्रवर्तयन्ति। कत्यारूप्यभवसंतानं प्रवर्तयन्ति। प्रतिवचनं। सर्वं विवेक्तव्यं। तद्यथा। त्रीणि संयोजनानि त्रिभवसंतानं प्रवर्तयन्ति॥

त्रीण्यकुशलमूलानि कामास्रवश्च कामभवसंतानं प्रवर्तयन्ति। भवास्रवो रूपारूप्यभवसंतानं प्रवर्तयति। अविद्यास्रवस् त्रिभवसंतानं प्रवर्तयति॥

चतुषु ओघयोगेषु कामौघयोगः कामभवसंतानं प्रवर्तयति। भवौघयोगो रूपारूप्यभवसंतानं प्रवर्तयति। दृष्ट्यविद्यौघयोगौ त्रिभवसंतानं प्रवर्तयतः॥

चतुर्षूपादानेषु कामोपादानं कामभवसंतानं प्रवर्तयति। दृष्टिशील व्रतोपादाने त्रिभवसंतानं प्रवर्तयतः। आत्मवादोपादानं रूपारूप्यभवसंतानं प्रवर्तयति।

चतुषु कायग्रन्थेषु पूर्वौ द्वौ कामभवसंतानं प्रवर्तयतः। पश्चिमौ द्वौ त्रिभवसंतानं प्रवर्तयतः॥

पंच नीवरणानि कामभवसंतानं प्रवर्तयन्ति॥

पंचसु संयोजनेषु रागमानसंयोजने त्रिभवसंतानं प्रवर्तयतः। अन्यानि त्रीणि संयोजनानि कामभावसंतानं प्रवर्तयन्ति॥

पंचस्ववरभागीयसंयोजनेषु पूर्वे द्वे कामभवसंतानं प्रवर्तयतः। पश्चिमानि त्रिणि त्रिभवसंतानं प्रवर्तयन्ति॥

पंचसूर्ध्वभागीयेषु संयोजनेषु रूपरागो रूपभवसंतानं प्रवर्तयति। आरूप्यराग आरूप्यभवसंतानं प्रवर्तयति। अन्यानि त्रीणि रूपारूप्यभवसंतानं प्रवर्तयन्ति॥

पंच दृष्टयस् त्रिभवसंतानं प्रवर्तयन्ति॥

षट्षु तृष्णाकायेषु चक्षुःश्रोत्रकायसंस्पर्शजास्तृष्णाकायाः कामरूपभवसंतानं प्रवर्तयन्ति। घ्राणजिह्वासंस्पर्शजतृष्णाकायौ कामभवसंतानं प्रवर्तयतः। मनःसंस्पर्शजतृष्णाकायस् त्रिभवसंतानं प्रवर्तयति॥

सप्तस्वनुशयेषु कामरागप्रतिघौ कामभवसंतानं प्रवर्तयतः॥ भवरागो रूपारूप्यभवसंतानं प्रवर्तयति। अन्ये चत्वारस्त्रिभवसंतानं प्रवर्तयन्ति॥

नवसु संयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामभवसंतानं प्रवर्तयन्ति। अन्यानि षट् संयोजनानि त्रिभवसंतानं प्रवर्तयन्ति॥

अष्टानवत्यनुशयेषु कामधातुकाः षट्‍त्रिंशत् कामभवसंतानं प्रवर्तयन्ति। रूपधातुका एकत्रिंशद् रूपभवसंतानं प्रवर्तयन्ति। आरूप्यधातुका एकत्रिंशद् आरूप्यभवसंतानं प्रवर्तयन्ति॥०॥ [भव(-संतानप्रवर्तन-) निर्देशः परिनिष्ठितः]॥०॥

६. [समापत्ति-] निश्रयो [निरोधः]

त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। [एतेषां] कां समापत्तिं निश्रित्य निरोधः। प्रतिवचनं। त्रयाणां संयोजनानां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

त्रयाणाम् अकुशलमूलानां कामास्रवस्य च अनागम्यं निश्रित्य निरोधः। भवास्रवाविद्यास्रवयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

चतुर्षु ओघयोगेषु कामौघयोगस्य अनागम्यं निश्रित्य निरोधः। भवाविद्यौघयोगयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। दृष्ट्योघयोगस्य चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

चतुर्षूपादानेषु कामोपादानस्य अनागम्यं निश्रित्य निरोधः। दृष्ट्युपादानशीलव्रतोपादानयोश चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

आत्मवादोपादानस्य सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

चतुर्षु कायग्रन्थेषु पूर्वयोः द्वयोर् अनागम्यं निश्रित्य निरोधः। पश्चिमयोर्द्वयोश् चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

पंचानां नीवरणानाम् अनागम्यं निश्रित्य निरोधः॥

पंचसु संयोजनेषु रागमानसंयोजनयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। अन्येषां त्रयाणां संयोजनानाम् अनागम्यं निश्रित्य निरोधः॥

पंचस्ववरभागीयेषु संयोजनेषु पूर्वयोर् द्वयोर् अनागम्यं निश्रित्य निरोधः। पश्चिमानां त्रयाणां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

पंचसु ऊर्ध्वभागीयेषु संयोजनेषु रूपरागस्य चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। अन्येषां चतुर्णां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

पंचानां दृष्टीनां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

षट्सु तृष्णाकायेषु घ्राणजिह्वासंस्पर्शजतृष्णाकाययोर् अनागम्यं निश्रित्य निरोधः। चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायानां प्रथमं निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। मनःसंस्पर्शजतृष्णाकायस्य सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

सप्तसु अनुशयेषु कामरागप्रतिघयोर् अनागम्यं निश्रित्य निरोधः। भवरागमानाविद्यानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। दृष्टिविचिकित्सयोश् चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

नवसु संयोजनेषु तृष्णामानाविद्यानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। प्रतिघर्ष्यामात्सर्याणाम् अनागम्यं निश्रित्य निरोधः॥ दृष्टि-परामर्शविचिकित्सानां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥

अष्टानवत्यनुशयेषु कामधातुकानां षट्‍त्रिंशतो ऽनागम्यं निश्रित्य निरोधः। रूपधातुकानाम् एकत्रिशतः, आरूप्यधातुकानां दर्शनहेयानां च चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। आरूप्यधातुकानां भावनाहेयानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥०॥ [(समापत्ति-) निश्रय (-निरोध-) निर्देशः परिनिष्ठितः]॥०॥

७. प्रतिसंयोगः

(१) अतीत-प्रतीसंयुक्तनयः

सर्वाणि संयोजनानि अतीतानि, तानि संयोजनानि प्रतिसंयुक्तानि किं। प्रतिवचनं। सर्वाणि संयोजनानि अतीतानि तानि संयोजनानि प्रतिसंयुक्तानि। सन्ति संयोजनानि प्रतिसंयुक्तानि तानि संयोजनानि नातीतानि। तद्यथा। संयोजनानि अनागतप्रत्युत्पन्नानि प्रतिसंयुक्तानि॥

(२) अनागत-प्रतिसंयोक्ष्यमाणनयः

सर्वाणि संयोजनानि अनागतानि, तानि संयोजनानि प्रतिसंयोक्ष्यमाणानि किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति संयोजनानि अनागतानि, तानि संयोजनानि न प्रतिसंयोक्ष्यमाणानि। तद्यथा। संयोजनानि अनागतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि॥

सन्ति संयोजनानि प्रतिसंयोक्ष्यमाणानि, तानि संयोजनानि न अनागतानि। तद्यथा। संयोजनानि अतीतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि॥

सन्ति संयोजनानि अनागतानि, तानि संयोजनानि प्रतिसंयोक्ष्यमाणान्यपि। तद्यथा। संयोजनानि अनागतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि प्रतिनिवर्तिष्यमाणानि॥

सन्ति संयोजनानि न अनागतानि, तानि संयोजनानि अप्रतिसंयोक्ष्यमाणान्यपि। तद्यथा। संयोजनानि अतीतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि प्रत्युत्पन्नानि च संयोजनानि॥

(३) प्रत्युत्पन्न-प्रतिसंयुज्यमाननयः

सर्वाणि संयोजनानि प्रत्युत्पन्नानि, तानि संयोजनानि प्रतिसंयुज्यमानानि किं। प्रतिवचनं। सर्वाणि संयोजनानि प्रत्युत्पन्नानि तानि संयोजनानि प्रतिसंयुज्यमानानि। संति संयोजनानि प्रतिसंयुज्यमानानि तानि संयोजनानि न प्रत्युत्पन्नानि। तद्यथा। संयोजनानि अतीतानि अनागतानि प्रतिसंयुज्यमानानि॥०॥ [प्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥।

८. मार्ग [विवर्तने प्रतिसंयोग]ः

सर्वस्य एतन्मार्गप्रयोगेण छिन्नकामधातुसंयोजनस्य एतस्माद् मार्गाद् विवर्तनकाले पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः किं। प्रतिवचनं। पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः॥

सर्वस्य एतन्मार्गप्रयोगेण छिन्नरूपारूप्यधातुसंयोजनस्य एतस्माद् मार्गाद् विवर्तनकाले पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः किं। प्रतिवचनं। पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः॥०॥ [मार्गविवर्तनप्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥

९. परिज्ञा

(१) नवपरिज्ञोद्देशः

नव परिज्ञाः। तद्यथा। कामधातुकानां दुःखसमुदयदर्शनहेयानां संयोजनानां प्रहाणमिति प्रथमा परिज्ञा॥१॥ रूपारूप्यधातुकानां दुःखसमुदयदर्शनहेयानां संयोजनानां प्रहाणमिति द्वितीया परिज्ञा॥२॥ कामधातुकानां निरोधदर्शनहेयानां संयोजनानां प्रहाणमिति तृतीया परिज्ञा॥३॥ रूपारूप्यधातुकानां निरोधदर्शनहेयानां संयोजनानां प्रहाणमिति चतुर्थी परिज्ञा॥४॥ कामधातुकानां मार्गदर्शनहेयानां संयोजनानां प्रहाणमिति पंचमी परिज्ञा॥५॥ रूपारूप्यधातुकानां मार्गदर्शनहेयानां संयोजनानां प्रहाणमिति षष्ठी परिज्ञा॥६॥ पंचानाम् अवरभागीयानां संयोजनानां प्रहाणमिति सप्तमी परिज्ञा॥७॥ रूपरागसंयोजनप्रहाणमिति अष्टमी परिज्ञा॥८॥ सर्वसंयोजनप्रहाणमिति नवमी परिज्ञा॥९॥

(२) नवपरिज्ञाभिः सर्वपरिज्ञानामसंग्रहः

नवभिः परिज्ञाभिः सर्वपरिज्ञासंग्रहः, अथवा, सर्वाभिः परिज्ञाभिर् नवपरिज्ञासंग्रहः। प्रतिवचनं। सर्वाभिर् नवानां संग्रहः। न तु नवभिः सर्वासां संग्रहः॥

असंग्रहः कासां। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने त्रैधातुकानां दुःखदर्शनहेयानां संयोजनानां प्रहाणस्य न नवभिः संग्रहः॥ दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुकानां भावनाहेयसंयोजनानां प्रहाणस्य न नवभिः संग्रहः॥ प्रहीणे कामरागे ऽ‍अप्रहीणे रूपरागे रूपधातुकानां भावनाहेयसंयोजनानां प्रहाणस्य न नवभिः संग्रह॥ प्रहीणे रूपरागे अप्रहीणे आरूप्यरागे आरूप्यधातुकानां भावनाहेयसंयोजनानां न नवभिः संग्रहः॥

(३) पुद्गलैः परिज्ञानिष्पत्त्यनिष्पत्ती

अष्टौ पुद्गलाः। १ स्रोतआपत्तिमार्गप्रतिपन्नकः, २ स्रोतआपत्तिफलप्रतिपन्नकः, ३ सकृदागामिमार्गप्रतिपन्नकः, ४ सकृदागामिफलप्रतिपन्नकः, ५ अनागामिमार्गप्रतिपन्नकः, ६ अनागामिफलप्रतिपन्नकः, ७ अर्हन्मार्गप्रतिपन्नकः, ८ अर्हत्फलप्रतिपन्नकश्च॥

एते ऽष्टौ पुद्गला नवसु परिज्ञासु कति निष्पादयन्ति कति न निष्पादयन्ति। प्रतिवचनं। स्रोतआपत्तिमार्गप्रतिपन्नको न निष्पादयति। निष्पादयति वा एकां, द्वे, तिस्रः, चतस्रः, पंच वा। तद्यथा। दुःखेधर्मज्ञानक्षान्ति -यावत्- समुदयेधर्मज्ञानक्षान्तिपुद्गलाः न निष्पादयन्ति। समुदयेधर्मज्ञान समुदये ऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयत एकां। समुदये ऽन्वयज्ञान-निरोधे-धर्मज्ञानक्षान्तिपुद्गलौ निष्पादयतो द्वे। निरोधेधर्मज्ञान-निरोधेऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयतस् तिस्रः। निरोधेऽन्वयज्ञान मार्गेधर्मज्ञानक्षान्तिपुद्गलौ निष्पादयश् चतस्रः। मार्गेधर्मज्ञानमार्गे ऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयतः पंच॥

स्रोतआपत्तिफलप्रतिपन्नको निष्पादयति षट्। सकृदागामिमार्गप्रतिपन्नको युगपत् कामरागप्रहीणः सम्यक्त्वन्यामावक्रांतश्चेत् स्रोतआपतिमार्गप्रतिपन्नकवत्। स्रोतआपत्तिफलात् सकृदागामिफलानुसारी सकृदागामिफलप्रतिपन्नकश्च निष्पादयतः षट्। अनागामिमार्गप्रतिपन्नकः प्रहीणकामरागः सम्यक्त्वन्यामावक्रान्तश्चेत् स्रोतआपत्तिमार्गप्रतिपन्नकवत्। सकृदागामिफलाद् अनागामिफलानुसारी निष्पादयति षट्। अनागामिफलप्रतिपन्नको निष्पादयति एकाम्। तद्यथा। पंचवरभागीयसंयोजनप्रहाणं। अर्हन्मार्गप्रतिपन्नको निष्पादयति एकां। निष्पादयति द्वे वा। तद्यथा। अप्रहीणरूपरागो निष्पादयति एकां। प्रहीणरूपरागो निष्पादयति द्वे। अर्हत्फलप्रतिपन्नको निष्पादयति एकां। तद्यथा। सर्वसंयोजनप्रहाणं॥०॥ [परिज्ञानिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे सहचरितं नाम द्वितीयो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5222

Links:
[1] http://dsbc.uwest.edu/node/5210