Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 devāvatāravadānam

14 devāvatāravadānam

Parallel Devanagari Version: 
१४.देवावतारवदानम् [1]

14 devāvatāravadānam |

jayati mahatāṁ prabhāvaḥ paścādagre ca vartamāno yaḥ |

janakuśalakarmasaraṇiḥ prakāśaratnadīpo vaḥ ||1 ||

purā surapure pāṇḍukambalākhye śilātale |

samīpe pārijātasya kovidārasya suprabhe || 2 ||

kṛtvā tridaśasaṁghānāṁ bhagavān dharmadeśanām |

anugrahāya martyānāṁ jambūdvīpamavātarat ||3 ||

amarairanuyātasya tasyāvatarato bhuvam |

vimānakānanākīrṇaṁ babhūva bhuvanāṅgaṇam || 4 ||

tasya dantāṁśusaṁtānairupadeśamivācitam |

jagrāha candraruciram cāmaraṁ caturānanaḥ || 5 ||

chatraṁ śataśalākāṅkamanaṅkaṁ raṅkupāṇḍuram |

prasādamiva sākāramādade'sya puraṁdaraḥ || 6 ||

saṁkāśyanagaropānte kānanodumbarāntike |

avatīrṇaṁ sukṛtinaḥ sānandāstaṁ vavandire || 7 ||

tasminnutpalavarṇākhyā bhikṣukī janasaṁgame |

alabdhāvasarā draṣṭuṁ nṛparūpamupādade || 8 ||

pradīptaratnamukuṭaṁ gaṇḍatāṇḍavikuṇḍalam |

dṛṣṭvaivāsya navaṁ rūpaṁ jahāsoṣṇīṣapallavaḥ || 9 ||

sā cintayantī ko vāyaṁ janairnirvivaraḥ puraḥ |

antaraṁ nṛparūpaṁ me dṛṣṭvā dāsyati sādaraḥ || 10 ||

atp'nyathā tu bhagavatpraṇatirmama durlabhā |

na guṇaṁ gauravasthānamaiśvaryapraṇayī janaḥ || 11 ||

aho tṛṇatṛlālolairniḥsāravirasairdhanaiḥ |

hriyate vāsanābhyāsānnirvicāratayā janaḥ || 12 ||

dattāntarā sā sahasā janena nṛpagauravāt |

lolahāraṁ bhagavataḥ praṇāmamakārot puraḥ || 13 ||

asminnavasare bhikṣurudayī nāma saṁsadi |

tāṁ vilokya tathārūpāmavadat sasmitānanaḥ ||14 ||

iyamutpalavarṇākhyā bhikṣukī nṛparūpiṇī |

ṛddhyā bhagavataḥ pādau vandate janavanditā ||15 ||

utpalāmodavarṇābhuāṁ vijñāteyaṁ mayā purā |

ityuktvā virate tasmin bhagavānapyabhāṣata || 16 ||

ayuktameva bhikṣukyā darpadṛddhiprakāśanam |

karoti praśamaglānimabhimānena ca jvaraḥ || 17 ||

ityuktvā bhagavān kṛtvā tāṁ tāṁ śubhropadeśanām |

visṛjya devān prayayau svapadaṁ saha bhikṣubhiḥ || 18 ||

tatropaviṣṭaḥ pṛṣṭastaiḥ praṇatairbhikṣukīkathām |

prāgjanmakarmasaṁbaddhāṁ sarvajñastānabhāṣata ||19 ||

vārāṇasyāmabhūtpūrvaṁsārthavāho mahādhanaḥ |

patnī dhanavatī nāma tasya prāṇasamābhavat || 20 ||

pāṇipallavinī tanvīyaovanodyānamañjarī |

phalapuṣpavatī kāle sā tasmādgarbhamādadhe || 21 ||

atrāntare jalanidhidvīpānugamanodyatam |

pratyāsannaviyogārtā sā vallabhamabhāṣata ||22 ||

kiyatī dhanasaṁpattirvṛddhimadyāpi nīyate |

yatkṛte ghpragambhīrastīryate makarākaraḥ || 23 ||

bahvapāyaṁ dhanādānaṁ nirapāyā guṇārjanam |

svadeśāt paradeśaṁ hi gacchanti draviṇārthinah || 24 ||

kecidduḥkhānnivartante dūraṁ gatvāpi niṣphalāḥ |

niścalā dhaninaścānye karmaṇāmeṣa niścayaḥ || 25 ||

iti priyāvacaḥ śrutvā sārthavāhastato'bhyadhāt |

mugdhe saṁbhāvanāpātro bhavatyevaṁ dhanodyataḥ ||26 ||

dhanārjanavihīnānāṁ puṅguvanmūlabhakṣaṇāt |

adya śvo vā sukhasthānāṁ bhogaiḥ saha parikṣayaḥ || 27 ||

svagṛhe'pi daridrāṇāṁ janah krakacaniṣṭhuraḥ |

dhanināṁ paraloko'pi premasnigdhajanaṁ bhuvaḥ || 28 ||

kṣīṇamapyudyataṁ vṛddhyai na veṇuṁ bandhate janaḥ |

na tu sa pūrṇatāṁ yāti pratyāsannaparikṣayaḥ || 29 ||

mūrkho'pi viduṣāṁ vandyaḥ strīṇāṁ vṛddho'pi vallabhaḥ |

klibo'pi sevyaḥ śūrāṇāmāsannābhyudayo janaḥ || 30 ||

kenānyakaraṇaṁ bhuktvā pītvā kāvyāmṛtāni vā |

kṣaṇaṁ vicakṣaṇenāpi kṣuptipāse vivarjite || 31 ||

yasyārthaḥ sa guṇonnataiḥ kṛtanutiḥ kaṁ vā na dhatte guṇaṁ

dāridyrodayadoṣadūṣitarucāṁ nirmālyatulyā guṇāḥ |

vittenaiva guṇā guṇī na tu dhanī dhanyo dhanī no guṇī

kāyādduṣkṛtasaṁnipātaśamanādāyurguṇānāṁ dhanam || 32 ||

iti prāṇādhikārthasya patyurākarṇya sā vacaḥ |

sāñjanāśrukaṇotkīrṇā latevābhṛtaṣaṭpadā ||33||

atha pravahaṇaṁ bheje sārthanāthastayā saha |

tīvratṛṣṇāgṛhītānāṁ hastapātraṁ mahodadhiḥ || 34 ||

tasya jāyāsakhasyāsau karmavātānuvartinaḥ |

abhajyata pravahaṇaṁ samanorathajīvitam || 35 ||

tataḥ phalakamāsādya bhāgaśeṣācca karmaṇaḥ |

kaśerudvīpamāsādya tatpatirvipadaṁ gataḥ || 36 ||

anāthām tatra śocantīṁ vihaṅgaḥ puruṣākṛtiḥ |

tāmāpa pādadīrṇāśāṁ suvarṇakulasaṁbhavaḥ || 37 ||

sa kāntāṁ sumukho nāma tāmuvāca rucākṛtaḥ |

samāśvasihi lolākṣi nirbhayo'yaṁ tavāśrayaḥ || 38 ||

divyeyaṁ subhagā bhūmirvayaṁ tvatpraṇayaiṣaṇaḥ |

puṇyāyātāsi kalyāṇi ghoro'yaṁ makarākaraḥ || 39 ||

ityuktvā tena śanakairnītā ratnālayaṁ gṛham |

saṁpūrṇagarbhā tanayaṁ cārurūpamasūta sā || 40 ||

vardhamāne śiśau tasmin sā śanaiḥ priyavādinā |

mugdhā tena vidagdhena saṁbhogābhimukhīkṛtā || 41 ||

saralatvānmṛdutvācca samīpapraṇayī janaḥ |

svayamāliṅgyate strībhirlatābhiriva pādapaḥ || 42 ||

divyodyāneṣu sā tena ramamāṇāṁ ghanastanī |

kumāraṁ rucirākāraṁ suṣuve sadṛśaṁ pituḥ || 43 ||

tasmin padmamukhābhikhye yauvanālaṁkṛtākṛtau |

sumukhaḥ pakṣiṇāṁ rājā kāle lokāntaraṁ yayau || 44 ||

tataḥ padmamukhaḥ śrīmānāsasāda padaṁ pituḥ |

guṇināmavivādena svādhīnāḥ kulasaṁpadaḥ || 45 ||

prāptaiśvaryaṁ tamavadadvijane jananī sutam |

tatprabhāvasya saṁbhāvya sarvatra prabhaviṣṇutām || 46 ||

putra prāptā tvayā lakṣmīriyaṁ nijakulocitā |

ayaṁ tu sārthavāhānme jātaḥ putro niraṁśakaḥ || 47 ||

vārāṇasyāmayaṁ rājā śaśaktyā kriyatāṁ tvayā |

prītīsaṁvādasāsvādaḥ svadeśe seva saṁpadaḥ || 48 ||

iti māturgirā pakṣī pakṣapātena bhūyasā |

skandhe bhrātaramāropya vyomnā vārāṇasīṁ yayau || 49 ||

tatra siṁhāsanāsīnaṁ brahmadattaṁ mahīpatim |

saṁjaghānaikadainaṁ sa vajragranakharaiḥ kharaiḥ ||50 ||

abhiṣicyāgrajaṁ pūrṇaṁ tasminneva nṛpāsane |

amātyān so'vadadbhītān samagrānagravikramaḥ ||51||

yasya rājño'bhiṣiktasya mayā yaḥ pracalīkaraḥ (?) |

so'pyatītaḥ prabho bhaktyā tamevānugamiṣyati ||52||

ityuktvā pravarāmātyān svairaṁ vihagapuṇgavaḥ |

yayau bhrātaramāmantrya punardeśanasaṁvidā ||53 ||

sa eva brahmadatto'yamiti mantrita mantriṇām (?) |

sa nṛpaḥ khyātimāyātaḥ svajaneṣu pareṣu ca ||54||

atrāntare samānītā sagarbhā hastinī vanāt |

na mumocārdhaniryātagarbhaṁ ruddhamivāntare ||55||

sādhvīkarāgrasaṁsparśādiyaṁ garbhaṁ vimuñcati |

iti mauhūrtikādiṣṭaṁ rājñe mantrī nyavedayat || 56||

śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm |

antaḥ purāṅganāścakrustatra satyopayāvanam ||57 ||

tāsāṁ satyagirā garbhaṁ nātyajat kariṇī yadā |

tadā vilakṣyaḥ sarvo'bhūt bhūpasyāntaḥpure janaḥ || 58 ||

atha gopāṅganābhyetya śīlasatyopayācanam |

kṛtvā nijajāyānāṁ jñātvā śīladaridratām |

mene gopāṁ manaḥsveva tāṁ jagatrtritaye satīm ||60 ||

sa satījātilobhena sośumbāṁ nāma tatsutām |

pariṇīyānināyāgre devīśabdasya pātratām || 61||

tasyāḥ saṁcintya lāvaṇyaṁ capalatvaṁ ca yoṣitām |

sa sarvagāmīnīṁ nidrāmapi tatyāja śaṅkitaḥ ||62||

asminnavasare druṣṭuṁ bhrātaraṁ vihagādhiyaḥ |

yayau padmamukhastatra snehādatiśayotsukhaḥ ||63||

bhūpālo'pi tamāliṅgya prītyā vihitasatkṛtiḥ |

vijane svakathāmasmai nivedya punarabravīt||64 ||

śīlasatyatulārohāt dṛṣṭadoṣeṇa yoṣitām |

mamāntaḥpuravaimukhyāt vivāho'bhinavaḥ kṛtaḥ || 65 ||

rūpayauvanagāminmyām tasyāmapi na me dhṛtiḥ |

ekatra dṛṣṭadoṣāṇāṁ sarvatrāśaṅkate manaḥ || 66 ||

tasmāttava pure bhrātarvimānuṣye nidhīyatām |

śīlaśankāṁ parityajya bhavāmi vigatajvaraḥ || 67 ||

tasmāt pratiniśaṁ pakṣī śāsanāt tava madgṛham |

prāpayiṣyati tāṁ svairamityayaṁ me manorathaḥ || 68 ||

iti bhrāturvacaḥ śrutvā tamuvāca vihaṅgamaḥ |

īrṣyāśaṅkākalaṅkena rājan mithyaiva mā kṛthāḥ || 69 ||

na nāma ramate ramye nāsvādaṁ vetti bhojane |

na paśyati na nidrāti vidvān dhanī namraḥ prabhuḥ kṣamī |

arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā ||71 ||

saralatve'pi kuṭilāḥ sthāyinyo'pyaticañcalāḥ |

kulīnā apui pārśvasthamāliṅgantyabalā latāḥ ||72||

dṛṣṭirlolādharo rāgī bhrūrvākrā kaṭhinau stanau |

dṛśyate naiva nirdoṣaḥ strīṇāmavayaveṣvapi ||73||

bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ |

mūlānveṣī sarojinyāḥ paṅkenaivāvalipyata ||74 ||

naikasmin vismayabhuvāṁ sasmitānāṁ niyantrite |

śuciśīlavirāmāṇāṁ rāmāṇāṁ ramaṇe matiḥ || 75 ||

tathāpi matpurodyāne nirjane sā nidhīyatām || 76 ||

ityuktaḥ pakṣiṇā bhrātā nṛpatirvisasarja tām |

kāntāṁ kaśerukadvīpe taṁ ca satkṛtya sādaraḥ || 77 ||

sāpi pratiniśaṁ vyomnaḥ khagārūḍhā samāyayau |

divyagandhamayīṁ mālāmādāya dvīpasaṁbhavām || 78 ||

pārijātānvayatarostāni puṣpāṇyavāpa sā |

khyātāni timirāṇīva bhramadbhṛṅgāndhakārataḥ ||79 ||

atha vārāṇasīvāsī kadācinmānavābhudhaḥ |

prayayau samidhāhārī dvijanmā kānanaṁ yuvā || 80 ||

tatra kinnarakāminyā sa dṛṣṭaḥ spaṣṭamanmathaḥ |

yasya saṁdarśanenaiva sābhavadvismṛtasmṛtiḥ ||81 ||

asau navābhilāṣeṇa janakeneva sārpitā |

kāntā kāntimayī nāma vijahāra guhāgṛhe ||82||

tatrābharaṇaratnāśuḥ pratītatimirotkare |

ramamāṇā ciraṁ tena kāle putramavāpa sā || 83 ||

balavān marududbhavaḥ sa bālye'pi yadā śiśuḥ |

tadā mātā tasya saṁjñāṁ śīghraga ityasādhayat ||84||

sāpi nivāghnasaṁbhogā sukhātṛptā guhāntare |

priyaṁ dhṝtvā sadā yāti pidhāya śilayā gṛham ||85||

kadācidatha vṛttāntaṁ nijapitrā niveditam |

ākarṇya śīghragaścintāvismayākulito'vadat || 86 ||

śilānibaddhadvāre'sminnandhasyaiva gṝhāntare |

aho sneho'pyayaṁ tāta tava bandhanatāṁ gataḥ ||87 ||

ehi vārāṇasīmeva gacchāvaste nijāspadam |

vioulāmapyayatnena śilāmutsārayāmyaham ||88||

svadeśavirahakleśaṁ dyḥśaṁ sahase katham |

tyaktuṁ na śakyate kauściddeśo deha iva svakaḥ ||89||

bhāraṁ draviṇasaṁbhāraṁ vetti granthiguṇāguṇaḥ |

bhogaṁ nirupabhogaṁ ca svadeśavirahī janaḥ || 90 ||

ityuktvā sa guhāgohādutpāṭya vipulāṁ śilām |

kṛtābhyupagamenāśu janakena yayau saha || 91 ||

prayātayostatastūrṇaṁ samabhyetyātha kinnarī |

śūnyaṁ dṛṣṭvā guhāgehaṁ nirvedādityavintayat || 92 ||

aho me vismṛtasnehaḥ sa gataḥ kkāpi durjanaḥ |

dvijihvānāṁ bhujaṁgānāṁ kauṭilyaṁ vā kimadbhutam ||93||

na ramante palāyante paryante sukharāgiṇaḥ |

cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ || 94 ||

iti saṁcintya sā patyurnikārātprītimatyajat |

puṣpopamāni premāṇi na sahante kadarthanām || 95 ||

vidyāguṇena kenāsau putro me bhuvi jāīvati |

iti dhyātvā sakhīhaste tasmai vīṇāṁ dideśa sā || 96 ||

saṁbhogasukhapaṇyaiva prītiḥ patiṣu yoṣitām |

aparyuṣitavātsalyā putraprītistu niścalā || 97 ||

javena vrajatostūrṇaṁ tayordaurjanyalajjayā |

śīgragāya dadau vīṇāṁ tatsakhī vegagāminī || 98 ||

ādyā tantririyaṁ nāsyāḥ spraṣṭavyā vighnakāriṇī |

ityābhāṣya tayā dattāṁ vīṇāṁ prāpya jagāma saḥ || 99 ||

tataḥ svadeśe janakaṁ svagṛhe viniveśya saḥ |

vīṇāpravīṇaḥ sarvatra lābhapūjāmavāptavān || 100 ||

tataḥ kadāvidvāṇijā ambudhidvīpagāminā |

āropitaḥ pravahaṇaṁ divyavīṇānurāgiṇā || 101 ||

vīṇāmūrcchanayā tasya śrotrapīyūṣadhārayā |

kṣaṇe kṣaṇe samudro'pi nistaraṅga ivābhavat || 102 ||

athādyatantrisaṁsparśādutpannopaplavoplute |

bhagne pravahaṇe sarvavaṇijāmabhavat kṣayaḥ || 103 ||

tato balāhakāvāptyā pavanapretitaḥ kṣaṇāt |

kaśerudvīpamāsede karmaśeṣeṇa śīghragaḥ || 104||

tatrābdhikūlasaṁlīnaṁ divyodyānaṁ praviśya saḥ |

śyāmāṁ dadarśa sośumbāṁ mūrdhanyastabakastanām |105 ||

grandhantīṁ timirākhyānāṁ puṣpāṇāmujjvalasrajam |

nibandhanaṁ tanuguṇaiḥ kurvāṇāmapyacetasām || 106 ||

sāpi taṁ rucirākāraṁ dṛṣṭvā vismayamāyayau |

dhīraṁ śaiśavatāruṇyasaṁdhimadhyasthatāṁ gatam || 107 ||

māramārutasaṁcālasakampakarapallavā |

sā śīrṇaśīlakusumā lateva praṇanāma tam || 108 ||

cirārūḍheva sahasā prītiḥ prauḍhā tayorabhūt |

prāgjanmasnehasaṁlīnaṁ na muñcati mano manaḥ || 109 ||

ramamāṇāṁ divā tena niśāyāṁ ca mahībhujā |

mene vāmācaritatāṁ tām priyo gūḍhakāmukaḥ || 110 ||

tena vārāṇasīṁ gantuṁ jñātvā vṛttaṁ samarthitā |

tannināya khagārūḍhā tadgirā mīlitekṣaṇam || 111||

vārito'pi tadā vyomni nayanonmīlane tayā |

so'bahvatsahasaivāndhaścāpalādvivṛtekṣaṇaḥ || 112||

sā tamantaḥpurodyāne nidhāya bhayakātarā |

viveśa śokasaṁtaptā śayyāveśma mahīpateḥ ||113 ||

dūyamānena manasā rajanīmativāhya tām |

prātarna gantuṁ na sthātuṁ cintākrāntā śaśāka sā || 114 ||

atrāntare samudbhūtaścyutasaurabhanirbharaḥ |

madhumāso vilāsānāṁ yauvanaṁ puṣpadhanvanaḥ || 115 ||

kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām |

śīrṇaśokanavāśokaduḥsahaḥ pratidṛṣyate || 116 ||

rājāpyaviratautsukyādudyānaṁ gantumudyataḥ |

dinamekaṁ na tatyāja sośumbāṁ kāmamohitaḥ || 117 ||

sa tayāsaha rāgasya madasya madanasya ca |

saṁsāramiva viśrāntipadapuṣpavanaṁ yayau || 118 ||

tatra bālānilālolalatāvailakṣyakāriṇīm |

paśyan pramodamāsede yaditāmeva bhūpatiḥ || 119 ||

anyarāgaviṣākrāntā sāpyabhūnmalinasmṛtiḥ |

sukhamapyasukhaṁ vetti cintāśalyākulaṁ manaḥ || 120 ||

antargatabhujaṁgābhiḥ strībhiratyantarāgiṇaḥ |

kaṇṭhe kṛtābhirnṛtyanti mālābhiriva mohitāḥ || 121 ||

tatraikāntalatākuñjanikuñjanihitasthitiḥ |

andhaḥ saurabhamāghrāya sośumbātimirasrajaḥ || 122 ||

sahasaiva vikāreṇa rāgādvismṛtasaṁvṛtiḥ |

agāyanmadanakṣībā gaṇayanti bahyaṁ kutaḥ || 123 ||

tanupavanavilāsaiḥ kīryamāṇaḥ priyāyāḥ

samadabadanapadmāmodasaṁbhārasāraḥ |

timirakusumagandhaḥ so'yamāyāti dūrāt

bhramarasaraṇivīṇāvibhramārāvaramyaḥ || 124 ||

śrutvā hṛdayasaṁvādagītaṁ tattasya bhūpatiḥ |

udyānavicayaṁ kṛtvā taṁ dadarśa latāntare ||125 ||

gāḍharocamadakṣībaṁ sa taṁ papraccha śaṅkitaḥ |

api jānasi sośumbāṁ tasya vā lakṣaṇaṁ tanoḥ || 126 ||

so'bravīt kiṁ na jānāmi sośumbāṁ bimbapāṭalām |

upaviṣṭo'dhare yasyā rāgarājye manobhavaḥ || 127 ||

nyastaṁ smareṇeva tadūrūmūle

lekhāmayaṁ svastikamasti kāntam |

āvartaśobhā stanamaṇḍale vā

lāvaṇyakallolanibhāsti tasyāḥ || 128 ||

etadākarṇya nṛpatiḥ sadyaḥ saṁtāpaśoṣitam |

mumoca rāgakusumaṁ nirmālyaminva cetasaḥ || 129 ||

so'bravīnnāsti nārīṇāṁ śīlarakṣā śatairati |

khapuṣpamāleva satī sarvathā naiva jāyate || 130 ||

ityuktvāndhena tāṁ rājā saha śmaśānakānanam |

gardabhāropitāṁ tūrṇaṁ tatyāja nagarādbahiḥ || 131 ||

sā tena saha nirlajjā vrajantī dinasaṁkṣaye |

aṭavyāṁ caurapatinā prāptaiva saha saṁpadā || 132 ||

janairabhidrute tasmin sahasā cauramaṇḍale |

niraparāśa evāndhaścaurabhrāntyā nipātitaḥ || 133 ||

cauro'pi niśāṁ bhuktvā sośumbāṁ kṣasṇasaṁgataḥ |

gṛhītvābharaṇānyasyā jagāmottīrya nimnagām || 134 ||

kāraṇḍavāyāh saritastasyāstīre nirambarā |

śuśova sāñjanairaśrujālaiḥ sā malinastanī || 135 ||

tasmin kṣaṇe mukhāsaktaṁ māṁsamutsṛjya jambuke |

yāte jalotplutaṁ matsyaṁ tajjahāraṁ vihaṅgamaḥ || 136 ||

matsye nimagne sahasā khagena piśite hṛte |

sa babhūvobhayabhraṁśāccintāniścalalocanaḥ || 137 ||

tasyāstaṁ vīkṣyaṁ duḥkhe'pi mukhe smitamadṝśyata |

hāsaḥ parasya skhalite duḥsthasyāpyupajāyate || 138 ||

sa tāṁ vailakṣyakupitaḥ provācānucitasmitām |

aho hasasi māṁ loke hāsyāyatanatām gatām || 139 ||

nṛpaṁ tyaktvāgatā hyandhamtyaktavāndhaṁ cauramāśritā |

tavāhamubhayabhraṣṭaḥ tribhraṣṭāyāḥ smitāspadam || 140 ||

āstām vaḥ parihāso'yaṁ taṁ yuktyāhaṁ karomi te |

khalāste viṣamasthānām ye biḍambanapaṇḍitāḥ || 141 ||

ityuktvā nagarīṁ gatvā sa nṛpāya nyavedayat |

sośumbā te nadītīre tapoyukteti manmatiḥ || 142 ||

atha nināya tām rājā vitīryābharaṇāmbaram |

doṣamācchādayatyeva rāgadveṣaḥ śarīriṇām || 143 ||

saivādyotpalavarṇeyamudāyī śīghrago'pyasau |

prāgjanmāntarapuṇyena bhikṣuvratamupāgatau || 144 ||

abhavadatirasārdraṁ mānāsaṁ rāgayoge

yadu madanavidheyaṁ rāgayuktaṁ yadasyāḥ |

virataśamavirārā tena tasmin muhūtre

kṛtanarapatirūpānandinaṁ mām vavande || 145 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

devāvatārāvadānaṁ nāma caturdaśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5820

Links:
[1] http://dsbc.uwest.edu/node/5868