Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturviṁśatitamaḥ

caturviṁśatitamaḥ

Parallel Devanagari Version: 
चतुर्विंशतितमः [1]

CHAPTER 24

SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyasiddhitantramudājahāra| tatrādita eva sarvatathāgatottamasiddhiguhyatantraṁ|
buddhabodhisamādhintu bhāvayan susamāhitaḥ|
sukhena labhyate bodhiriti cintyāvabudhyatī-||

tyāha bhagavān sarvatathāgataḥ||
tatredaṁ tathāgatakulottamasiddhiguhyatantraṁ|
satvavajrāṁ hṛdi badhvā bhāryā me tvamiti priyā|
dṛḍhībhava iti prokte sarvamudrāstu sādhayet||1||
anena vidhiyogena asiddhāpi svakarmabhiḥ|
guhyabhāryāmiti proktvā sutarāṁ siddhimāpnuyād||

ityāha bhagavān satvavajraḥ||
tatredaṁ vajrakulottamasiddhiguhyatantraṁ|
yathā tathā hi kupito vajra-huṁ-kāramudrayā|
mārayan sarvabuddhāṁstu bhayāt siddhi[ndadaṅkared||

ityāha] bhagavān sarvatathāgatahuṅkāraḥ||
tatredaṁ padmakulottamasiddhiguhyatantraṁ|
samādhimudrāṁ sandhāya nirīkṣan vajradṛṣṭinā|
svadāraṁ paradāraṁ vā priyāṁ siddhimavāpnuyate-||

tyāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulottamasiddhiguhyatantraṁ|
dvayendriyasamāpattyā sukhamagramiti brūvan|
svendriyaṁ sarvabuddhānāṁ niryātya laghu sidhyatī-||

tyāha bhagavān maṇirāgaḥ||
sarvakulottamasiddhiguhyatantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayasiddhiguhyatantramudājahāra| tatredaṁ tathāgatasamayasiddhiguhyatantraṁ|
samayastvamiti proktvā rāgayetsarvayoṣitaḥ|
ma virāgaya satvārthaṁ dhruvaṁ buddhāṁ sa rāgayed||

ityāha bhagavān mahāvairocanaḥ||
tatredaṁ tathāgatakulasamayasiddhiguhyatantraṁ|
rāgo hi nāvamantavyo rāgayetsarvayoṣitaḥ|
vajriṇo guhyasamayamidaṁ rakṣaṁstu sidhyatī-||

tyāha bhagavān vairocanaḥ||
tatredaṁ vajrakulasamayasiddhiguhyatantraṁ|
mārayanmārayellokaṁ kāyavākkarmasatkriyaiḥ|
hūṁ-kāraistu viśuddhyarthaṁ samayo hyarthasiddhida||

ityāha bhagavān trilokavijayaḥ|
tatredaṁ padmakulasamayasiddhiguhyatantraṁ|
rāgaḥ śuddhātmanāṁ śuddho hyaśuddhastīrthyayogināṁ|
śuddhātmanāṁ tu samayaṁ pālayan siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasamayasiddhiguhyatantraṁ|
badhvā vajramaṇiṁ pūrvaṁ vajragarbhasamādhinā|
duṣṭānāṁ tu harannarthān samayaḥ siddhido bhaved||

i]tyāha bhagavān vajraratnaḥ||
sarvakulasamayasiddhiguhyavidhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasiddhiguhyatantramudājahāra| tatredaṁ tathāgatadharmasiddhiguhyatantraṁ|
svabhāvaśuddhiṁ dharmāṇāṁ bhāvayan susamāhitaḥ|
sarvakāryāṇi kurvan vai bodhīṁ siddhimavāpnute-||

tyāha bhagavān vajradhātuḥ||
tatredaṁ tathāgatakuladharmasiddhiguhyatantraṁ|
sarvasatvānurāgaśca viṣayeṣvavirāgitā|
rāmārāmaṇaśuddhistu guhyadharmaḥ susiddhida||

ityāha bhagavān vajraguhyaḥ||
tatredaṁ vajrakuladharmasiddhiguhyatantraṁ|
nāsāhuṁkārayogena sarvaduṣṭāṁstu mārayan|
sūkṣmavajrasamādhisthaḥ parāṁ siddhimavāpnuyād||

ityāha bhagavān dharmahuṁkāraḥ||
tatredaṁ padmakuladharmasiddhiguhyatantraṁ|
sūkṣmavajraprayogeṇa rāmayetsarvayoṣitaḥ|
dharmasiddhimavāpnoti vajradharmasamādhine-||

tyāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikuladharmasiddhiguhyatantraṁ|
dvayendriyasamāpattyā sarvāśā paripūrayan|
yoṣitāṁ vā priyāṇāṁ vā siddhimāpnotyanuttarām|

ityāha bhagavān vajraratnaḥ||
sarvakuladharmasiddhiguhyavidhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasiddhiguhyatantramudājahāra| tatredaṁ tathāgatakarmasiddhiguhyatantraṁ|
vajrasatvasamādhistho buddhānusmṛtibhāvakaḥ|
strīkāyaṁ praviśanyonyā vaśīkuryāttu yoṣita||

ityāha bhagavān vairocanaḥ||
tatredaṁ tathāgatakulakarmasiddhiguhyatantraṁ|
vajrasatvasamādhistho bhagena praviśaṁstathā|
striyā kāye spharetsamyag niśceṣṭāmapi rāgayed||

ityāha bhagavān vajrarāgaḥ||
tatredaṁ vajrakulakarmasiddhiguhyatantraṁ|
vajrahuṁkāramudrāṁ vai badhvā tu susamāhitaḥ|
praviśaṁstu bhage kruddhaḥ manasā sa tu pātayed||

ityāha bhagavān vajrasamayaḥ||
tatredaṁ padmakulakarmasiddhiguhyatantraṁ|
dharmakarmamayīmudrāṁ badhvā padmasamādhinā|
bhagena praviśan rakṣedapi sarvāstu yoṣita||

ityāha bhagavān vajrapadmaḥ|
tatredaṁ maṇikulakarmasiddhiguhyatantraṁ|
karmavajramaṇiṁ badhvā vajraratnasamādhinā|
bhagena praviśan strīṇāṁ kṣaṇādāviśya nartatī-||

tyāha bhagavān vajraratnaḥ||
sarvakulakarmasiddhiguhyavidhivistaratantraṁ||

athavajrapāṇirmahābodhisatvaḥ sarvatathāgatamaṇḍalaśuddhisiddhiguhyatantramudājahāra| tatredaṁ sarvatathāgatacakraśuddhisiddhiguhyatantraṁ bhavati|

dharmacakrasamākāraṁ kuryādvā guhyamaṇḍalaṁ|
mudrā bhāryā parivṛtaṁ tatra buddhanniveśayet||1||
praviṣṭvaiva hi tadguhyaṁ brūyādbuddhasya tatkṣaṇāt|
“bhāryā hyetāstava vibho dadasva mama sarvada”||2||
evaṁ brūvaṁstu sarveṣu kulamudrā nayeṣu ca|
guhyasiddhimavāpnoti buddhānāmasamatviṣām||3||

ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasarvamaṇḍalasiddhiguhyatantraṁ|
vajradhātupratīkāśaṁ maṇḍalaṁ tu samālikhet|
tathāgatakulānāṁ tu sarveṣāṁ paramannayaṁ||
[siddhikāmastvāśu] brūyātpravi[ṣṭaiva tanmaṇḍalaṁ]|
surate samayastvaṁhoḥ, vajrasatvādya sidhya māṁ||2||
idaṁ japaṁstu hṛdayaṁ sādhayet sarvasiddhayaḥ|
[tatvacodanayoge]na tuṣṭaḥ sa tvāśu sidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulasarvamaṇḍalasiddhiguhyatantraṁ|
trilokavijayākāraṁ sarvavajrakulasya hi|
sarvamaṇḍalayogaṁ tu saṁlikheta vicakṣaṇaḥ||1||
taṁ praviṣṭvaiva śīghraṁ vai brūyātsiddhiṁ tu yācayan|
“rāgāttvamasi saṁbhūta”, evaṁ sarveṣu sidhyatī-||2||

tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulamaṇḍalasiddhiguhyatantraṁ|
jagadvinayayogena sarvapadmakuleṣu vai|
maṇḍalāni likhetprajñastaṁ praviṣṭvaiva vāgvadet||1||
“rāgadharma mahāpadma prasidhya laghu me vibho”|
evamuktvā tu sarveṣu maṇḍaleṣu sa sidhyatī-||2||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamaṇḍalasiddhiguhyatantraṁ|
sarvārthasiddhiyogena maṇḍalāni samālikhet|
mahāmaṇikulānāṁ tu taṁ praviṣṭvaiva vāgvadet||1||
“sarvābhiprāyasiddhīnāṁ rāgāśāsiddhiruttamā|
sidhya sidhya mahāsatva bhagavan sarvasiddhaye”||2||
evaṁ brūvaṁstu sarveṣu maṇḍaleṣu praveśataḥ|
mahāsiddhimavāpnoti pūjāguhyamanuttaraṁ||3||
tataḥ prabhṛti siddhātmā sādhayan siddhayaḥ sadā|
yadā na laghu siddhiḥ syāt sidhyante tatvacodanair||4||

ityāha bha[gavān vajrasatvaḥ||]
sarvakulamaṇḍalasiddhiguhyavidhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvamudrāguhyasiddhitantramudājahāra| tatredaṁ tathāgatamudrāguhyasiddhitantraṁ|
tathāgatamahādevyaḥ priyāḥ sarvasukhapradāḥ|
satyānuparivartinyā vāssatyaiḥ sāpi tā yanna sidhyata||

ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulamahāmudrāguhyasiddhitantraṁ|
mahāmudrāṁ tu vai badhvā yathāvadanupūrvaśaḥ|
idaṁ tatvaṁ rahasyaṁ ca vajravācā vadetvayaṁ||1||
vajrasatvaḥ svayamahaṁ tvamme bhāryā hṛdi sthitā|
sarvakāyaṁ pariṣvajya vajragarve samutkṣipa||2||
vajragarvā mahādevī tatvacodānurāgitā|
sarvakāye dṛḍhībhūtvā yathāvatsidhyate laghur||3||

ityāha bhagavān vajragarvāpatiḥ||
tatredaṁ vajrakulasamayamudrāguhyasiddhitantraṁ|
“sidhya sidhyādya samaye samayo'haṁ tvaṁ priyā mama”|
iti codanayā śīghramanuraktā prasidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṁ padmakuladharmamudrāguhyasiddhitantraṁ|
“budhya budhya mahāsatvi bhāryā me tvamatipriyā”|
iti codanayā śīghramanuraktā tu sidhyatī-||

tyāha bhagavān vajradharmaḥ||
tatredaṁ maṇikulakarmamudrāguhyasiddhitantraṁ|
“sarvakarmakarī bhāryā tvaṁ me sidhyādya vajriṇi”|
iti codanayā śīghramanuraktā tu sidhyatī-||

tyāha bhagavānākāśagarbhaḥ||
sarvakulasarvamudrā[guhyasi]ddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayaguhyasiddhitantramudājahāra| tatredaṁ tathāga[tasamayagu]hyasiddhitantraṁ|
tīrthikānāṁ hitārthāya buddhabhāryā pragopitā|
lekhyā mudrā prayogeṇa iti vijñeya sidhyatī-||

tyāha bhagavān sarvatathāgata[samayaḥ||]
tatredaṁ tathāgatakulasamayaguhyasiddhitantraṁ|

sarvasatvamanovyāpī sarvasatvasukhapradaḥ|
sarvasatvapitā caiva kāmo'graḥ samayāgriṇām||

ityāhurbhagavantaḥ sarvatathāgatāḥ||
idaṁ tatsarvabuddhānāṁ rahasyaṁ paramādbhutaṁ|
vijñeya śraddadhacchddho duḥsādhyo'pi hi sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṁ vajrakulasamayaguhyasiddhitantraṁ|
rāgaśuddhyai viraktānāṁ tīrthyadṛṣṭikṛtātmanāṁ|
māraṇaṁ samayaṁ tvagramidaṁ vijñeyaṁ sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṁ padmakulasamayaguhyasiddhitantraṁ|
mahābhūtodbhavaṁ sarvaṁ, kathaṁ tvaśucirucyate ?|
tīrthikānāṁ vināśāya dhruvaṁ siddhimavāpnuyād||

ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulasamayaguhyasiddhitantraṁ|
strīprasaṅgāttu ratnānāṁ saṁcayaḥ kriyate yadā|
striyo hyanuttaraṁ ratnamiti cintyate sidhyatī-||

tyāha bhagavānājñākaraḥ||
sarvakalasamayaguhyasiddhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāguhyasiddhitantramudājahāra| tatrāyaṁ tathāgatapūjāguhyasiddhitantraḥ|
strībhiḥ parivṛto bhūtvā parihāsakriyā sukhaṁ|
niryātya buddhapūjāyāṁ pūjāsiddhimavāpnuyād||

ityāha bhagavān buddhaḥ|
tatredaṁ tathāgatakulapūjāguhyasiddhitantraṁ|
surataśramakhinnastu tatsaukhyaṁ suratodbhavaṁ|
catuḥpraṇāme pūjāyāṁ niryātya laghu sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṁ vajrakulapūjāguhyasiddhitantraṁ|
huṁkārasamayāṁ badhvā pariṣvajya striyaṁ janaṁ|
tatpariṣvaṅgasaukhyaṁ tu niryātya hi sa sidhyatī-||

tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulapūjāguhyasiddhitantraṁ|
lokeśvaramahaṁ bhāvya priyāvaktraṁ nirīkṣanvai|
tannirīkṣaṇasauravyaṁ tu niryātya hi sa sidhyatī-|

tyāha bhagavān padmanetraḥ||
tatredaṁ maṇikulapūjāguhyasiddhitantraṁ|
karmamudrādharo bhūtvā sarvābharaṇabhūṣitaḥ|
striyaṁ pariṣvajya pūjāyāṁ vibhūtiṁ niryātya sidhyatī-||

tyāha bhagavān vajraratnaḥ||
sarvakulapūjāguhyasiddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyapūjāsiddhitantramudājahāra| tatredaṁ tathāgataguhyapūjāsiddhitantraṁ|
ramayan paradārāṇi yathā[ka]ścinna vedayet|
bhāvayan buddhamātmānaṁ pūjayā siddhimāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṁ tathāgata[kula]guhyapūjāsiddhitantraṁ|
vajralāsyāṁ samādhāya vajramālāṁ tu bandha[yet]|
vajragītāṁ tato badhvā pūjayed vajranṛtyayā||
kā[maratyābhiṣekā]gryā nṛtyagītasukhātsukhaṁ|
nānyadasti hi teneyaṁ guhyapūjā niruttarā||

tatredaṁ vajrakulaguhyapūjāsiddhitantraṁ||
yathāvad vidhiyogena pūja[yed] guhyapūjayā|
trilokavijayaṁ bhāvya pūjāsiddhima vāpnuyād||

ityāha bhagavān vajraguhyaḥ|
tatredaṁ padmakulaguhyapūjāsiddhitantraṁ|
ya[thāvad gu]hyayogena dharmamudrā supūjayan|
jagadvinayamudrāsthaḥ pūjāsiddhimavāpnute-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulaguhyapūjāsiddhitantraṁ|
yathāvad guhyayogena karmamudrā susādhayan|
sarvārthasiddhiyogena pūjāsiddhimavāpnute-||

tyāha bhagavān vajragarbhaḥ||
sarvakulaguhyapūjāvidhivistaratantraṁ||

atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulodghāṭanaguhyasiddhitantramudājahāra| tatredaṁ tathāgatatatvotpattisiddhiguhyatantraṁ|
samādhijñānasaṁbhūtaṁ buddhatvaṁ hi samāsataḥ|
satvarāgaṇayogena śīghramāpnotyanuttaram||

ityāha bhagavāṁstathāgataḥ|
tatredaṁ tathāgatakulamahātattvodghāṭanasiddhiguhyatantraṁ|
anādinidhanaḥ satvaḥ ākāśotpattilakṣaṇaḥ|
samantabhadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ||1||
yaccittaṁ sarvasatvānāṁ dṛḍhatvāt satvanucyate|
samādhānād vajrasamo niścayairyāti vajratāṁ||2||
satvādhiṣṭhānayogena vajrasatvaḥ punarbhavet|
sa eva bhagavān satvo vajrakāyastathāgataḥ||3||
svacittaprativedhādibuddhabodhiryathāvidhi|
sa eva bhagavān sarvatathāgatakulaṁ bhaved||

ityāha bhagavānanādinidhanasatvaḥ||
tathāgatakulaṁ saiva saiva vajrakulaṁ smṛtaṁ|
saiva padmakulaṁ śuddhaṁ saivoktaṁ maṇisatkulam||

ityāha bhagavān sarvatathāgatacakraḥ||
sarvakulotpādanaguhyasiddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrācinhābhidhānasiddhiguhyatantramudājahāra| tatredaṁ tathāgatacinhābhidhānasiddhiguhyatantraṁ bhavati|
sa eva bhagavān satvo vajrasatvo hṛdi sthitaḥ|
samādhānātsamādhistu buddhabodhiprasādhaka||

ityāha bhagavān buddhaḥ||
tatredaṁ tathākulacinhābhidhānasiddhiguhyatantraṁ|
vajraṁ suprativedhatvādaṅkuśaṁ grahamocakaḥ|
sūkṣmavedhitayā vāṇaṁ sādhukārastu tuṣṭitaḥ||1||
ratnastu racanāduktaḥ sūryastejo vidhānataḥ|
ketuḥ samucchrayaḥ proktaḥ smito hāsastu kīrtitaḥ||2||
rāgaśuddhitayā padmaṁ kośaḥ kleśāricchedanāt|
cakro maṇḍalayogāttu vāglāpājjapanucyate||3||
sarvavajraṁ tu viśvatvād varmadurbhedyayogataḥ|
daṁṣṭrā bhīṣaṇayogāttu bandho mudrāprayogataḥ||4||
yathā hi bhagavān śāśvo vajrasatvastu sarvagaḥ|
tathā vajrāṁ tu cihnādi bhāvayanniti sidhyatī-||

tyāha bhagavān sarvatathāgatacinhaḥ|
sarvakulacihnābhidhānasiddhiguhyatantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābandhotpattisiddhiguhyatantramudājahāra| tatredaṁ tathāgatamudrābandhotpattisiddhiguhyatantraṁ|
badhvā vai vajraparyaṅkaṅkarābhyāṁ vajrabandhataḥ|
vajrasatvasamādhisthaḥ śīghraṁ buddhatvamāpnuyād||

ityāha bhagavān buddhaḥ||
[tatre]daṁ tathāgatakulamudrābandhotpattisiddhiguhyatantraṁ|
yathā rājñāṁ svamudrābhiḥ mudryate rājaśāsanaṁ|
mahātmanāṁ svamudrābhirāmudryante tathā janāḥ||1||
kāyavākcittavajrāṇāṁ pratibimbaprayogataḥ|
mahātmanāṁ mahāmudrā iti vijñāya sidhyatī-||2||

tyāha bhagavān mahāmudraḥ||
tatredaṁ vajrakulamudrābandhotpattisiddhiguhyatantraṁ|
yathāhi samayaistīvraiḥ kaścidbandho bhavejjanaḥ|
anatikramaṇīyaistu tathā sarvatathāgatāḥ||1||
baddhā hi vajrabandhāgryamudrāsamayabandhanaiḥ|
nātikramantyāmaraṇāditi vijñāya sidhyatī-||

tyāha bhagavān vajrasamayaḥ||
tatredaṁ dharmakulamudrābandhotpattisiddhiguhyatantraṁ|
anatikramaṇīyā hi vajravāssarvaśo jinaiḥ|
ayaṁ bandha iti jñātvā dharmamasya prasidhyatī-||

tyāha bhagavān vajradharmaḥ||
tatredaṁ karmakulamudrābandhotpattisiddhiguhyatantraṁ|
anatikramaṇīyā hi vajrājñā karmabhūri ca|
ājñāvatastu tatkarma vijñāya laghu sidhyatī-||

tyāha bhagavān vajraḥ||
sarvakulamudrābandhotpattisiddhividhivistaraguhyatantraṁ||

atha khalu bhagavān vajrapāṇiṁ mahābodhisatvamevamāha| “idamapi mayā bhagavan parigṛhītamadhiṣṭhitaṁ ce-” ti||
atha sarvatathāgatāḥ punaḥ samājamāgamya vajrapāṇaye sarvatathāgatadhipataye sādhukārāṇyadaduḥ||

sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||

sarvatathāgatatatvasaṁgrahātsarvakulakalpaguhyavidhivistaratantraṁ samāptaṁ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5578

Links:
[1] http://dsbc.uwest.edu/node/5604