Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhavasaṅkrāntiparikathā

bhavasaṅkrāntiparikathā

Bibliography
Title: 
Bhavasaṅkrāntiparikathā [1]
Editor: 
Shastri, Pandit Aiswamy
Publisher: 
The Adyar Library
Place of Publication: 
Madras
Year: 
1938

bhavasaṅkrāntiparikathā

Parallel Devanagari Version: 
भवसङ्क्रान्तिपरिकथा [2]

bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye |

1. bhāvānna jāyate'bhāvo nābhāvādapi jāyate |

bhāva utpaddyate nityaṁ bhābo bhrāntiḥ khapuṣpavat ||

2. sati dharme nabhastulye khatulyaṁ jāyate param |

pratītya sarva khasamaṁ bhāvastasmādabhāvavān ||

3. sbabhāvataḥ karma nāsti heturnāsti falaṁ na ca |

na viddyata idaṁ sarbaṁ loko nāsti na bhañjanam ||

4. anutpannaśca yo bhāvaḥ paraṁ (sa) janayetkatham|

lokaḥ prathamato'jātaḥ kenāpi na hi nirmitaḥ ||

somasiṁhapurītulyo loko bhramyatyanarthake ||

5. loko vikalpadutpanno vikalpaścittasaṁbhavaḥ |

cittaṁ hi kāyāśrayakaṁ tasmātkāyo vicāryate ||

6. rūpaṁ śūnyaṁ vedanā niḥsvabhāvā

saṁjñā nāste nāsti saṁskārabhāvaḥ |

bhūtaṁ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ ||

7. citta nāsti na dharmāste na kāyo nāpi dhātavaḥ |

advayīkaraṇaṁ hīdaṁ tattvaṁ vidvadbhirucyate ||

8. anālambamidaṁ sarvamanālambaṁ prabhāṣitam |

kṛtvā matimanālambāmanālambaṁ samuddhitaṁ ||

9. dānaśīlakṣamāvīryadhyānādau suniṣevite |

acireṇaiva kālena paramāṁ bodhimāpsyati ||

10. upāyaprajñayosthitvā sattvāṁśca karuṇāpayet |

sarvajñānaṁ śighrameva lapsyate nahi saṁśayaḥ ||

11. nāmamātramidaṁ sarvaṁ saṁjñāmātre pratiṣṭhitam |

nābhidhānātpṛthagbhūtamabhidheyaṁ na vidyate ||

12. anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ |

ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ ||

kalpanā sāpi śūnyeyaṁ yayā śūnyeti kalpitāḥ ||

13. cakṣu paśyati rūpāṇi tattvavaktrā yaducyate |

mithyābhimānalokasya sāṁvṛtaṁ satyamīritam ||

14. sāmagryā darśanaṁ yatra prakāśayati nāyakaḥ |

prāhopacārabhūmiṁ tāṁ paramārthasya buddhimān ||

15. na cakṣuḥ prekṣate rūpaṁ mano dharmānnvetti ca |

etattu paraṁ satyaṁ lokasya viṣayo na yat ||

16. cakṣurnāsti na rūpañca dṛśyaṁ nāsti na manaskriyā |

cittaṁ svapnasamaṁ bhrāntiḥ sarvaṁ na sadasanna ca ||

ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6365

Links:
[1] http://dsbc.uwest.edu/node/7658
[2] http://dsbc.uwest.edu/node/3809