The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
9 stutiparivarto navamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramiteti bhagavan nāmadheyamātrametat| tacca nāma idamiti nopalabhyate| vāgvastveva nāmetyucyate| sāpi prajñāpāramitā na vidyate nopalabhyate| yathaiva nāma, tathaiva prajñāpāramitā| yathā prajñāpāramitā tathā nāma| dharmadvayametanna vidyate nopalabhyate| kiṁ kāraṇaṁ bhagavan maitreyo bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asminneva pṛthivīpradeśe prajñāpāramitāṁ bhāṣiṣyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṁ nityaṁ nānityaṁ na rūpaṁ baddhaṁ na muktam, atyantaviśuddhamityabhisaṁbhotsyate| evaṁ nā vedanāṁ na saṁjñāṁ na saṁskārān| na vijñānaṁ nityaṁ nānityam, na vijñānaṁ baddhaṁ na muktam, atyantaviśuddhamityabhisaṁbhotsyate| anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṁ samyaksaṁbodhimabhisaṁbudhya ebhireva nāmabhirebhireva padavyañjanairasminneva pṛthivīpradeśe imāmeva prajñāpāramitāṁ bhāṣiṣyate||
evamukte āyuṣmān subhūtirbhagavantametadavocat-pariśuddhā bateyaṁ bhagavan prajñāpāramitā? bhagavānāha-rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpānutpādānirodhāsaṁkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānānutpādānirodhāsaṁkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā| sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-sulabdhā bata lābhāsteṣāṁ bhagavan kulaputrāṇāṁ kuladuhitṝṇāṁ ca, yeṣāmiyaṁ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| na teṣāṁ cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati| na dhandhāyitatā bhaviṣyati, na te viṣamāparihāreṇa kālaṁ kariṣyanti| bahūni caiṣāṁ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| aṣṭamīṁ caturdaśīṁ pañcadaśīṁ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṁ bhāṣiṣyate, tatra tatra bahutaraṁ puṇyaṁ prasaviṣyati| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni| tāni ca rakṣāvaraṇaguptiṁ saṁvidhāsyanti tasya dharmabhāṇakasya imāṁ prajñāpāramitāṁ bhāṣamāṇasya| tatkasya hetoḥ? sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṁ ratnam| ato'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasaviṣyati| api tu khalu punaḥ subhūte bahavo'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ| tatkasya hetoḥ? tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti| yathāsāraṁ ca gurutarapratyarthikāni bhavanti| anuttaraṁ cedaṁ subhūte mahāratnaṁ lokasya yaduta prajñāpāramitā| hitāya sukhāya pratipannā lokasya| sarvadharmāṇāmanutpādāyānirodhāyāsaṁkleśāyāvināśayogena pratyupasthitā| na ca subhūte prajñāpāramitā kaṁciddharmamālīyate, na kaṁciddharmaṁ saṁkliśyate, na kaṁciddharmaṁ parigṛhṇāti| tatkasya hetoḥ? tathā hi subhūte sarve te dharmā na saṁvidyante nopalabhyante| anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā| anupalipteti subhūte iyaṁ prajñāpāramitā| tathā hi subhūte rūpanirupalepatayā anupalipteyaṁ prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānanirupalepatayā subhūte anupalipteyaṁ prajñāpāramitā| sacedevamapi subhūte bodhisattvo mahāsattvo na saṁjānīte, carati prajñāpāramitāyām| sā khalu punariyaṁ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṁdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā||
atha khalu saṁbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ, dvitīyaṁ batedaṁ dharmacakrapravartanaṁ jambūdvīpe paśyāma iti cāvocan| atha khalu bhagavānāyuṣmantaṁ subhūtiṁ sthavirametadavocat-nedaṁ subhūte dvitīyaṁ dharmacakrapravartanaṁ nāpi kasyaciddharmasya pravartanaṁ vā nivartanaṁ vā| evamiyaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-mahāpāramiteyaṁ bhagavaṁstasya bodhisattvasya mahāsattvasya, yasyāsaṅgatā sarvadharmeṣu, yo'sāvanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo na ca kaṁciddharmamabhisaṁbudhyate, dharmacakraṁ ca pravartayiṣyati, na ca kaṁciddharmaṁ saṁdarśayiṣyati| tatkasya hetoḥ? na hi kaściddharmo ya upalabhyate, yo vā dharmaḥ sūcyate| nāpi kaściddharmaṁ pravartayiṣyati| tatkasya hetoḥ? atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ| nāpi kaṁciddharmaṁ nivartayiṣyati| tatkasya hetoḥ? ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ, prakṛtiviviktatvātsarvadharmāṇām||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| na hi subhūte śūnyatā pravartate vā nivartate vā| nāpi subhūte ānimittaṁ pravartate vā nivartate vā| nāpi subhūte apraṇihitaṁ pravartate vā nivartate vā| yā subhūte evaṁ deśanā, iyaṁ sā sarvadharmāṇāṁ deśanā| naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā, nāpi kenacitsākṣātkriyate, nāpi kenacitsākṣātkariṣyate| nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti| nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ||
evamukte āyuṣmān subhūtirbhagavantametadavocat-asatpāramiteyaṁ bhagavan ākāśasattāmupādāya| asamasamatāpāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| viviktapāramiteyaṁ bhagavan atyantaśūnyatāmupādāya| anavamṛdyapāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| apadapāramiteyaṁ bhagavan anāmāśarīratāmupādāya| asvabhāvapāramiteyaṁ bhagavan anāgatimagatimupādāya| avacanapāramiteyaṁ bhagavan sarvadharmāvikalpatāmupādāya| anāmapāramiteyaṁ bhagavan skandhānupalabdhitāmupādāya| agamanapāramiteyaṁ bhagavan sarvadharmāgamanatāmupādāya| asaṁhāryapāramiteyaṁ bhagavan sarvadharmāgrāhyatāmupādāya| akṣayapāramiteyaṁ bhagavan akṣayadharmayogatāmupādāya| anutpattipāramiteyaṁ bhagavan sarvadharmānabhinirvṛttitāmupādāya| akārakapāramiteyaṁ bhagavan kārakānupalabdhitāmupādāya| ajānakapāramiteyaṁ bhagavan sarvadharmāṇāmanātmatāmupādāya| asaṁkrāntipāramiteyaṁ bhagavan cyutyupapattyanupattitāmupādāya| avinayapāramiteyaṁ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitāmupādāya| svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṁ bhagavan anutpādavijñāpanatāmupādāya| asaṁkleśapāramiteyaṁ bhagavan rāgadveṣamohāsvabhāvatāmupādāya| avyavadānapāramiteyaṁ bhagavan āśrayānupalabdhitāmupādāya| anupalepapāramiteyaṁ bhagavan ākāśānupalepatāmupādāya| aprapañcapāramiteyaṁ bhagavan sarvadharmamananasamatikramatāmupādāya| amananapāramiteyaṁ bhagavan aniñjanatāmupādāya| acalitapāramiteyaṁ bhagavan dharmadhātusthititāmupādāya| virāgapāramiteyaṁ bhagavan sarvadharmāvitathatāmupādāya| asamutthānapāramiteyaṁ bhagavan sarvadharmanirvikalpatāmupādāya| śāntapāramiteyaṁ bhagavan sarvadharmanimittānupalabdhitāmupādāya| nirdoṣapāramiteyaṁ bhagavan guṇapāramitāmupādāya| niḥkleśapāramiteyaṁ bhagavan parikalpāsattāmupādāya| niḥsattvapāramiteyaṁ bhagavan bhūtakoṭitāmupādāya| apramāṇapāramiteyaṁ bhagavan sarvadharmasamutthānāsamutthānatāmupādāya| antadvayānanugamapāramiteyaṁ bhagavan sarvadharmānabhiniveśanatāmupādāya| asaṁbhinnapāramiteyaṁ bhagavan sarvadharmāsaṁbhedanatāmupādāya| aparāmṛṣṭapāramiteyaṁ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatāmupādāya| avikalpapāramiteyaṁ bhagavan vikalpasamatāmupādāya| aprameyapāramiteyaṁ bhagavan apramāṇadharmatāmupādāya| asaṅgapāramiteyaṁ bhagavan sarvadharmāsaṅgatāmupādāya| anityapāramiteyaṁ bhagavan sarvadharmāsaṁskṛtatāmupādāya| duḥkhapāramiteyaṁ bhagavan ākāśasamadharmatāmupādāya| śūnyapāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| anātmapāramiteyaṁ bhagavan sarvadharmānabhiniveśanatāmupādāya| alakṣaṇapāramiteyaṁ bhagavan sarvadharmānabhinirvṛttitāmupādāya| sarvaśūnyatāpāramiteyaṁ bhagavan anantāparyantatāmupādāya| smṛtyupasthānādibodhipakṣadharmapāramiteyaṁ bhagavaṁsteṣāmanupalabdhitāmupādāya| śūnyatānimittāpraṇihitapāramiteyaṁ bhagavan trivimokṣamukhānupalabdhitāmupādāya| aṣṭavimokṣapāramiteyaṁ bhagavaṁsteṣāmanupalabdhitāmupādāya| navānupūrvavihārapāramiteyaṁ bhagavan prathamadhyānādīnāmanupalabdhitāmupādāya| catuḥsatyapāramiteyaṁ bhagavan duḥkhādīnāmanupalabdhitāmupādāya| daśapāramiteyaṁ bhagavan dānādīnāmanupalabdhitāmupādāya| balapāramiteyaṁ bhagavan anavamṛdyatāmupādāya| vaiśāradyapāramiteyaṁ bhagavan atyantānavalīnatāmupādāya| pratisaṁvitpāramiteyaṁ bhagavan sarvajñatāsaṅgāpratighātitāmupādāya| sarvabuddhadharmāveṇikapāramiteyaṁ bhagavan gaṇanāsamatikramatāmupādāya| tathāgatatathatāpāramiteyaṁ bhagavan sarvadharmāvitathatāmupādāya| svayaṁbhūpāramiteyaṁ bhagavan sarvadharmāsvabhāvatāmupādāya| sarvajñajñānapāramiteyaṁ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatāmupādāyeti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ stutiparivarto nāma navamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4397