Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 koṭikarṇāvadānam

1 koṭikarṇāvadānam

Parallel Devanagari Version: 
१ कोटिकर्णावदानम् [1]

|| divyāvadānam ||

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ |

1 koṭikarṇāvadānam |

buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | so'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṁ vanadevatāṁ śṛṅgāṭakadevatāṁ balipratigrāhikāṁ devatām | sahajāṁ sahadharmikāṁ nityānubaddhāmapi devatāmāyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ | api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvāt putrā jāyante duhitaraśca | katameṣāṁ trayāṇām ? mātāpitarau raktau bhavataḥ saṁnipatitau, mātā kalyā bhavati ṛtumatī, gandharvaḥ pratyupasthito bhavati | eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvāt putrā jāyante duhitaraśca | sa caivamāyācanaparastiṣṭhati ||

anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṁsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame pañca ? raktaṁ puruṣaṁ jānāti, viraktaṁ jānāti | kālaṁ jānāti, ṛutuṁ jānāti | garbhamavakrāntaṁ jānāti | yasya sakāśād garbhamavakrāmati taṁ jānāti | dārakaṁ jānāti dārikāṁ jānāti | saceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati | saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāmina ārocayati-diṣṭayā āryaputra vardhasva | āpannasattvāsmi saṁvṛttā | yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyati | so'pi āttamanāttamanā udānaṁ udānayati-apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam | jāto me syānnāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyādyaṁ pratipadyeta | kulavaṁśo me cirasthitiko bhaviṣyati | asmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati- idaṁ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṁ ca tāṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktā-mlalavaṇamadhurakaṭukaṣāyavivarjitairāhauraḥ, hārārdhahāravibhūṣitagātrīṁ apsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhama(na)vatarantīmupa(madha?)rimāṁ bhūmim | na cāsyā amanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṁgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṁkṛtaḥ | balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ | bhavantaḥ, ratnānāṁ mūlyaṁ kuruta iti | na śakyate ratnānāṁ mūlyaṁ kartumiti | dharmatā yasya na śakyate mūlyaṁ kartuṁ tasya koṭimūlyaṁ kriyate | te kathayanti-gṛhapate, asya ratnasya koṭirmūlyamiti | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakāni ekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti- kiṁ bhavatu dārakasya nāmeti | ayaṁ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ, śravaṇeṣu ca nakṣatreṣu | bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma | yasminneva divase śroṇaḥ koṭikarṇo jātaḥ, tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau | tenaikasya dāsaka iti nāmadheyaṁ vyavasthāpitam, aparasya pālaka iti | śroṇaḥ koṭikarṇo'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||

sa yadā mahān saṁvṛttastadā lipyāṁ upanyastaḥ, saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ ratnaparīkṣāyām | so'ṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ | tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṁ graiṣmikaṁ vārṣikam | trīṇi udyānāni māpitāni haimantikaṁ graiṣmikaṁ vārṣikam | trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṁ madhyamaṁ kanīyasam | sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati | balaseno gṛhapatirnityameva kṛṣikarmānte udyuktaḥ | sa koṭikarṇastaṁ pitaraṁ paśyati nityaṁ kṛṣikarmānte udyuktam | sa kathayati- tāta, kasyārthe tvaṁ nityameva kṛṣikarmānte udyuktaḥ ? sa kathayati-putra, yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṁ rameyaṁ paricārayeyam, nacirādevāsmākaṁ bhogāstanutvaṁ parikṣayaṁ paryādāyaṁ gaccheyuḥ | sa saṁlakṣayati- mamaivārthaṁ codanā kriyate | sa kathayati-tāta yadyevam, gacchāmi, mahāsamudramavatarāmi | pitā kathayati- putra tāvantaṁ me ratnajātamasti | yadi tvaṁ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase, tathāpi me ratnānāṁ parikṣayo na syāt | sa kathayati- tāta anujānīhi mām, paṇyamādāya mahāsamudramavatarāmīti | balasenena tasyāvaśyaṁ nirbandhaṁ jñātvānujñātaḥ | balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṁ kṛtam-yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdhamaśuklenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatu | pañcabhirvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam | balaseno nāma gṛhapatiḥ saṁlakṣayatikīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati? sa saṁlakṣayati-saced hastibhiḥ, hastinaḥ sukumārā durbharāśca, aśvā api sukumārā durbharāśca, gardabhāḥ smṛtimantaḥ sukumārāśca | gardabhayānena gacchatviti | sa pitrā āhūyoktaḥ- putra na tvayā sārthasya purastād gantavyam, nāpi pṛṣṭhataḥ | yadi balavāṁścauro bhavati, sārthasya purastānnipatati | durbalo bhavati, pṛṣṭhato nipatati | tvayā sārthasya madhye gantavyam | na ca te sārthavāhe hate sārtho vaktavyaḥ | dāsakapālakāvapi uktau-putrau, yuvābhyāṁ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti ||

athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṁkramya pādayornipatya kathayati-amba gacchāmi, avalokitā bhava, mahāsamudramavatarāmi | sā ruditumārabdhā | sa kathayati-amba kasmād rodasi | mātā sāśrudurdinavadanā kathayati-putra, kadācidahaṁ putrakaṁ punarapi jīvantaṁ drakṣyāmīti | sa saṁlakṣayati- ahaṁ maṅgalaiḥ saṁprasthitaḥ | iyamīdṛśamamaṅgalamabhidhatte | sa ruṣitaḥ kathayati-amba, ahaṁ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṁ saṁprasthitaḥ | tvaṁ cedṛśānyamaṅgalāni karoṣi | apāyān kiṁ na paśyasīti | sā kathayati-putra, kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sā tenātyayamatyayato kṣamāpitā | atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ samudragamanīyaṁ paṇyamāropya mahāsamudraṁ saṁprasthitaḥ | so'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ | nipuṇataḥ sāmudraṁ yānapātraṁ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ | so'nuguṇena vāyunā ratnadvīpamanuprāptaḥ | tena tatropaparīkṣyopaparīkṣya ratnānāṁ tad vahanaṁ pūritam tadyathā tilataṇḍulakolakulatthānām | so'nuguṇena vāyunā saṁsiddhayānapātro jambudvīpamanuprāptaḥ | sa sārthastasminneva samudratīre āvāsitaḥ | asau śroṇaḥ koṭikarṇo'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte'pakramya āyaṁ vyayaṁ ca tulayitumārabdhaḥ | paścāt tenāsau dāsako'bhihitaḥ- dāsaka, paśya sārthaḥ kiṁ karotīti | sa gataḥ | yāvat paśyati sthorāṁ lardayantaṁ sārtham | so'pi sthorāṁ lardayitumārabdhaḥ | dāsakaḥ saṁlakṣayati- pālakaḥ sārthavāhaṁ śabdāpayiṣyati | pālako'pi saṁlakṣayati- dāsakaḥ sārthavāhaṁ śabdāpayiṣyatīti | sa sārthaḥ sarātrimeva sthorāṁ lardayitvā saṁprasthitaḥ | so'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | sa sārthastāvad gato yāvatprabhātam | te kathayanti-bhavantaḥ, kka sārthavāhaḥ? purastād gacchati | purastād gatvā pṛcchanti-kka sārthavāhaḥ? pṛṣṭhata āgacchati| pṛṣṭhato gatvā pṛcchanti-kka sārthavāhaḥ? madhye gacchati | madhye gatvā pṛcchanti | yāvat tatrāpi nāsti | dāsakaḥ kathayati-mama buddhirutpannā-pālakaḥ sārthavāhaṁ śabdāpayiṣyati | pālako'pi kathayati-mama buddhirutpannā-dāsakaḥ sārthavāhaṁ śabdāpayiṣyati | bhavantaḥ, na śobhanaṁ kṛtaṁ yadasmābhiḥ sārthavāhaśchoritaḥ | āgacchata, nivartāmaḥ | te kathayanti-bhavantaḥ, yadi vayaṁ nivartiṣyāmaḥ, sarva evānayena vyasanamāpatsyāmaḥ | āgacchata, kriyākāraṁ tāvat kurmaḥ-tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyāmārocayitavyaṁ yāvad bhāṇḍaṁ pratiśāmitaṁ bhavati | te kriyākāraṁ kṛtvā gatāḥ | śroṇasya koṭikarṇasya mātāpitṛbhyāṁ śrutam-śroṇaḥ koṭikarṇo'bhyāgata iti | tau pratyudgatau | kka sārthavāhaḥ ? madhye āgacchati | madhye gatvā pṛcchataḥ- kka sārthavāha iti | te kathayanti-pṛṣṭhata āgacchati | pṛṣṭhato gatvā pṛcchataḥ-kka sārthavāhaḥ? purastād gacchatīti | taistāvadākulīkṛtau yāvad bhāṇḍaṁ pratiśāmitam | paścāt te kathayanti-amba vismṛto'smābhiḥ sārthavāha iti | tābhyāmeka āgatya kathayati- ayaṁ śroṇaḥ koṭikarṇo'bhyāgata iti | tasya tāvabhisāraṁ dattvā pratyadgatau na paśyataḥ | apara āgatya kathayati- amba, diṣṭyā vardhasva, ayaṁ śroṇaḥ koṭikarṇo'bhyāgata iti | tasya tāvabhisāraṁ dattvā pratyudgatau na paśyataḥ | tau na kasyacit punarapi śraddadhātumārabdhau | tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni- yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghu āgamaya, kṣipramāgamaya | atha cyutaḥ kālagataḥ, tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai | tau śokena rudantāvandhībhūtau ||

śroṇaḥ koṭikarṇaḥ sārthavāho'pi sūryāṁśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṁ na paśyati nānyatra gardabhayānameva | sa taṁ gardabhayānamabhiruhya saṁprasthitaḥ | rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ | te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṁ saṁprasthitāḥ | sārthavāhaḥ saṁlakṣayati-kasmādete śanairmandamandaṁ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ | te saṁbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa saṁprasthitāḥ, yāvadanyatamāśāṭavīṁ praviṣṭāḥ | te tṛṣārtā vihvalavadanā jihvāṁ nirnāmayya gacchanti | tān dṛṣṭvā tasya kāruṇyamutpannam | sa saṁlakṣayati-yadi etān notsrakṣyāmi, anayena vyasanamāpatsye | ko'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṁ pratodayaṣṭiṁ kāye nipātayiṣyati ? tena ta utsṛṣṭāḥ-adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṁ ca śītalā vāyavo vāntviti | sa tānutsṛjya padbhyāṁ saṁprasthitaḥ | yāvat paśyati āyasaṁ nagaramuccaṁ ca pragṛhītaṁ ca | tatra dvāre puruṣastiṣṭhati kālo raudraścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ | sa tasya sakāśamupasaṁkrāntaḥ | upasaṁkramya taṁ puruṣaṁ pṛcchati-asti atra bhoḥ puruṣa pānīyamiti | sa tūṣṇīṁ vyavasthitaḥ | bhūyastena pṛṣṭaḥ-astyatra nagare pānīyamiti | bhūyo'pi sa tūṣṇīṁ vyavasthitaḥ | tena sārthavāhena tatra praviśya pānīyaṁ pānīyam iti śabdo niścāritaḥ | yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ | te kathayanti-sārthavāha kāruṇikastvam | asmākaṁ tṛṣārtānāṁ pānīyamanuprayaccha | sa kathayati-bhavantaḥ, ahamapi pānīyameva mṛgayāmi | kuto'haṁ yuṣmākaṁ pānīyamanuprayacchāmīti ? te kathayanti-sārthavāha, pretanagaramidam, kuto'tra pānīyam ? adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṁ pānīyamiti śabdaḥ śrutaḥ | sa kathayati- ke yūyaṁ bhavantaḥ, kena vā karmaṇā ihopapannāḥ ? śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | ahaṁ bhavantaḥ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te gāthāṁ bhāṣante-

ākrośakā roṣakā vayaṁ matsariṇaḥ kuṭukuñcakā vayam |

dānaṁ ca na dattamaṇvapi yena vayaṁ pitṛlokamāgatāḥ ||1||

śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā dṛṣṭaḥ pretanagaraṁ praviṣṭaḥ svastikṣemābhyāṁ nirgacchan ? sa saṁprasthitaḥ yāvat tenāsau puruṣo dṛṣṭaḥ | tenoktaḥ-bhadramukha, aho bata tvayā mamārocitaṁ syāt yathedaṁ pretanagaramiti, nāhamatra praviṣṭaḥ syām | sa tenoktaḥ-śroṇa gaccha, puṇyamaheśākhyastvam, yena tvaṁ pretanagaraṁ praviśya svastikṣemābhyāṁ nirgataḥ | sa saṁprasthitaḥ | yāvadaparaṁ paśyati āyasaṁ nagaramuccaṁ ca pragṛhītaṁ ca | tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ | sa tasya sakāśamupasaṁkrāntaḥ | upasaṁkramyaivamāha-bhoḥ puruṣa, asti atra nagare pānīyam ? sa tūṣṇīṁ vyavasthitaḥ | bhūyastena pṛṣṭaḥ- bhoḥ puruṣaḥ, asti atra nagare pānīyam ? sa tūṣṇīṁ vyavasthitaḥ | tena tatra praviśya pānīyaṁ pānīyam iti śabdaḥ kṛtaḥ | anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ | śroṇa kāruṇikastvam | asmākaṁ tṛṣārtānāṁ pānīyamanuprayaccha | sa kathayati-ahamapi bhavantaḥ pānīyameva mṛgayāmi | kuto'haṁ yuṣmākaṁ pānīyaṁ dadāmīti ? te kathayanti- śroṇa, pretanagaramidam | kuto'tra pānīyam ? adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṁ pānīyamiti śabdaḥ śrutaḥ | sa cāha-ke yūyaṁ bhavantaḥ, kena vā karmaṇā ihopapannāḥ ? ta ūcuḥ-śroṇa, duṣkuhakā jāmbudvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa cāha-ahaṁ bhavantaḥ pratyakṣadarśī | kasmānnābhiśraddadhāsye ? te gāthāṁ bhāṣante -

ārogyamadena mattakā ye dhanabhogamadena mattakāḥ |

dānaṁ ca na dattamaṇvapi yena vayaṁ pitṛlokamāgatāḥ ||2||

śroṇa gaccha, puṇyakarmā tvam | asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṁ praviśya svastikṣemābhyāṁ jīvannirgacchan ? sa saṁprasthitaḥ | yāvat tenāsau puruṣo dṛṣṭaḥ | sa tenoktaḥ-bhadramukha, aho bata yadi tvayā mamārocitaṁ syād yathedaṁ pretanagaramiti, naivāhamatra praviṣṭaḥ syām | sa kathayati-śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṁ praviśya svastikṣemābhyāṁ jīvan nirgacchan ? sa saṁprasthitaḥ | yāvat paśyati sūryasyāstagamanakāle vimānam, catasro'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ | ekaḥ puruṣo'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanastābhiḥ sārdhaṁ krīḍati ramate paricārayati | sa tairdūrata eva dṛṣṭaḥ | te taṁ pratyavabhāṣitumārabdhāḥ | svāgataṁ śroṇa, māsi tṛṣito bubhukṣito vā ? sa saṁlakṣayati-nūnaṁ devo'yaṁ vā nāgo vā yakṣo vā bhaviṣyati | āha ca-ārya tṛṣito'smi, bubhukṣito'smi | sa taiḥ snāpito bhojitaḥ | sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ | sa tenoktaḥ- śroṇa avatarasva, ādīnavo'tra bhaviṣyati | so'vatīrya ekānte vyavasthitaḥ | tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam| tā api apsaraso'ntarhitāśca| catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ | taistaṁ puruṣamavamūrdhakaṁ pātayitvā tāvat pṛṣṭhavaṁśānutpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ | tataḥ paścāt punarapi tadvimānaṁ prādurbhūtam, tā apsarasaḥ prādurbhūtāḥ | sa ca puruṣastābhiḥ sārdhaṁ krīḍati ramate paricārayati | sa teṣāṁ sakāśamupasaṁkramya kathayati- ke yūyam, kena ca karmaṇā ihopapannāḥ ? te procuḥ -śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa cāha- ahaṁ pratyakṣadarśī, kathaṁ nābhiśraddadhāsye ? śroṇa, ahaṁ vāsavagrāmake aurabhraka āsīt | urabhrān praghātya praghātya māṁsaṁ vikrīya jīvikāṁ kalpayāmi | āryaśca mahākātyāyano mamānukampayā āgatya kathayati- bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | nāhaṁ tasya vacanena viramāmi | bhūyo bhūyaḥ sa māṁ vicchandayati-bhadramukha, aniṣṭo'sya karmaṇo phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | tathāpi ahaṁ na prativiramāmi | sa māṁ pṛcchati-bhadramukha, kiṁ tvametānurabhrān divā praghātayasi āhosvidū rātrau? mayoktaḥ- ārya divā, praghātayāmīti| sa kathayati-bhadramukha, rātrau śīlasamādānaṁ kiṁ na gṛhṇāsi | mayā tasyāntikād rātrau śīlasamādānaṁ gṛhītam | yattad rātrau śīlasamādānaṁ gṛhītam, tasya karmaṇo vipākena rātrāvevaṁvidhaṁ divyaṁ sukhaṁ pratyanubhavāmi | yanmayā divā urabhrāḥ praghātitāḥ, tasya karmaṇo vipākena divā evaṁvidhaṁ duḥkhaṁ pratyanubhavāmi | gāthāṁ ca bhāṣate-

divasaṁ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ |

tasyaitatkarmaṇaḥ phalaṁ hyanubhavāmi kalyāṇapāpakam ||3||

śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? gamiṣyāmi | tatra mama putraḥ prativasati | sa urabhrān praghātya praghātya jīvikāṁ kalpayati | sa tvayā vaktavyaḥ-dṛṣṭasye mayā pitā | kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | bhoḥ puruṣa, tvamevaṁ kathayasi-duṣkuhakā jāmbudvīpakā manuṣyā iti | nābhiśraddadhāsyati | śroṇa, yadi na śraddadhāsyati, vaktavyastava pitā kathayati-asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁprasthitaḥ | yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṁ vimānam | tatra ekā apsarā abhirūpā darśanīyā prāsādikā, ekaśca puruṣa abhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanastayā sārdhaṁ krīḍati ramate paricārayati | sa taṁ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ | svāgataṁ śroṇa, mā tṛṣito'si, mā bubhukṣito'si vā? sa saṁlakṣayati-nūnamayaṁ devo vā nāgo vā yakṣo vā bhaviṣyati | sa kathayati- tṛṣito'smi bubhukṣitaśca | sa tena snāpito bhojitaḥ | sa tasmin vimāne tāvat sthitaḥ yāvat sūryasyāstaṁgamanakālasamayaḥ | sa tenoktaḥ- avatarasva, ādīnavo'tra bhaviṣyati | sa dṛṣṭādīnavo'vatīrya ekānte'vasthitaḥ | tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam | sāpi apsarā antarhitā | mahatī śatapadī prādurbhūtā | tayā tasya puruṣasya kāyena kāyaṁ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṁ bhakṣayantī sthitā, yāvat sa eva sūryasyābhyudgamanakālasamayaḥ | tataḥ paścāt punarapi tadvimānaṁ prādurbhūtam | sāpi apsarāḥ prādurbhūtā | sa ca puruṣo'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṁ krīḍati ramate paricārayati | sa tamupasaṁkramya pṛcchati-ko bhavān, kena karmaṇā ihopapannaḥ ? sa evamāha-śroṇa, duṣkuhakā jāmbūdvīpakā manuṣyāḥ, nābhiśraddadhāsyasi | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye? sa kathayati-yadi evam, ahaṁ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ | āryaśca mahākātyāyano mamānukampayā āgatya kathayati- bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | tasya vacanādahaṁ na prativiramāmi | bhūyo bhūyaḥ sa māṁ vicchandayati | tathaivāhaṁ tasmāt pāpakādasaddharmānna prativiramāmi | sa māṁ pṛcchati-bhadramukha, paradārān kiṁ tvaṁ divā gacchasi, āhosvid rātrau? sa mayābhihitaḥ- ārya rātrau | sa kathayati - bhadramukha, divā kiṁ na śīlasamādānaṁ gṛhṇāsi ? mayā tasyāntike divā śīlasamādānaṁ gṛhītam | yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṁ gṛhītam, tasya karmaṇo vipākena divā evaṁvidhaṁ divyasukhaṁ pratyanubhavāmi | yattadrātrau paradārābhigamanaṁ kṛtam, tasya karmaṇo vipākena rātrāvevaṁvidhaṁ duḥkhaṁ pratyanubhavāmi | gāthāṁ ca bhāṣate-

rātrau paradāramūrcchito divasaṁ śīlaguṇaiḥ samanvitaḥ |

tasyaitat karmaṇaḥ phalaṁ hyanubhavāmi kalyāṇapāpakam ||4||

śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam | tatra mama putro brāhmaṇaḥ pāradārikaḥ | sa vaktavyaḥ-dṛṣṭaste mayā pitā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | bhoḥ puruṣa, tvamevaṁ kathayasi-duṣkuhakā jāmbudvīpakā manuṣyā iti | etanme kaḥ śraddadhāsyati ? śroṇa yanna śraddadhāsyati, vaktavyaḥ-tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya | asmākaṁ ca nāmnā dakṣiṇāṁ deśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁprasthitaḥ | yāvat paśyati vimānam | tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā | tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti | sā taṁ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā- śroṇa, svāgatam | mā tṛṣito'si mā bubhukṣito'si vā ? sa saṁlakṣayati-nūnaṁ devīyaṁ vā nāgī vā yakṣī vā bhaviṣyati | sa kathayati-ārye, tṛṣito'smi bubhukṣito'smi | tayāsāvudvartitaḥ snāpita āhāro dattaḥ | uktaṁ ca - śroṇa, yadi ete kiṁcinmṛgayanti, mā dāsyasīti uktvā teṣāṁ sattvānāṁ karmasvakaṭāṁ pratyakṣīkartukāmā vimānaṁ praviśyāvasthitā | te mṛgayitumārabdhāḥ-śroṇa kāruṇikastvam | bubhukṣitā vayam | asmākamanuprayaccha | tenaikasya kṣiptam-busaplāvī prādurbhūtā | aparasya kṣiptam- ayoguḍaṁ bhakṣayitumārabdhaḥ | aparasya kṣiptam-svamāṁsaṁ bhakṣayitumārabdhaḥ -aparasya kṣiptam-pūyaśoṇitaṁ prādurbhūtam | sā visragandhena nirgatā | śroṇa nivāritastvaṁ mayā | kasmāt tvayaiṣāṁ dattam ? kiṁ mama kāruṇikayā ? tvameva kāruṇikataraḥ | sa kathayati-bhagini, tavaite ke bhavanti ? sā kathayati- ayaṁ me svāmī, ayaṁ me putraḥ, iyaṁ me snuṣā, iyaṁ me dāsī | sa āha-ke yūyam,kena vā karmaṇā ihopapannāḥ ? tayoktam- śroṇa, duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi | ahaṁ pratyakṣadarśī kasmānnābhiśraddadhāsye ? sā kathayati-ahaṁ vāsavagrāmake brāhmaṇī āsīt | mayā nakṣatrarātryāṁ pratyupasthitāyāṁ praṇītamāhāraṁ sajjīkṛtam | āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat | sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ | cittamabhiprasannaṁ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ | tasyā mama buddhirutpannā-svāminamanumodayāmi, prāmodyamutpādayiṣyatīti | sa snātvā āgataḥ | mayoktam-āryaputra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | sa ruṣito yāvad brāhmaṇānāṁ na dīyate, jñātīnāṁ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṁ dattam ? so'marṣajātaḥ kathayati-kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṁ na bhakṣayatīti ? tasya karmaṇo vipākenāyaṁ busaplāvīṁ bhakṣayati | mama buddhirutpannā-putramapi anumodayāmi, prāmodyamutpādayiṣyatīti | so'pi mayoktaḥ-putra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | so'pi ruṣito yāvad brāhmaṇānāṁ na dīyate, jñātīnāṁ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṁ dattam ? so'pi amarṣajātaḥ kathayati-kasmāt sa muṇḍakaḥ śramaṇako'yoguḍaṁ na bhakṣayatīti ? tasya karmaṇo vipākenāyamayoguḍaṁ bhakṣayati | nakṣatrarātryāṁ pratyupasthitāyāṁ mama jñātayaḥ praheṇakāni preṣayanti | tāni ahaṁ snuṣāyāḥ samarpayāmi | sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati | ahaṁ teṣāṁ jñātīnāṁ saṁdiśāmi- kiṁ nu yūyaṁ durbhikṣe yathā lūhāni praheṇakāni preṣayata ? te mama saṁdiśanti-na vayaṁ lūhāni preṣayāmaḥ, api tu praṇītānyeva praheṇakāni preṣayāmaḥ | mayā snuṣābhihitā- vadhūke, mā tvaṁ praṇītāni praheṇakāni bhakṣayitvāsmākaṁ lūhāni upanāmayasi ? sā kathayati - kiṁ svamāṁsaṁ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti? iyaṁ tasya karmaṇo vipākena svamāṁsāni bhakṣayati | nakṣatrarātryāṁ pratyupasthitāyāṁ praṇītāni praheṇakāni dattvā jñātīnāṁ preṣayāmi | sā dārikā tāni praṇītāni praheṇakāni mārge'ntarbhakṣayitvā teṣāṁ lūhāni upanāmayati | te mama saṁdiśanti- kiṁ nu tvaṁ durbhikṣe yathā lūhāni asmākaṁ praheṇakāni preṣayasi ? ahaṁ teṣāṁ saṁdiśāmi-nāhaṁ lūhāni preṣayāmi, api tu praṇītānyevāhaṁ preṣayāmīti | mayā dārikābhihitā-dārike, mā tvaṁ praṇītāni praheṇakāni bhakṣayitvā teṣāṁ lūhāni upanāmayasi | sā kathayati-kiṁ nu pūyaśoṇitaṁ na bhakṣayati, yā tvadīyāni praheṇakāni bhakṣayatīti ? tasya karmaṇo vipākeneyaṁ pūyaśoṇitaṁ bhakṣayati | mama buddhirutpannā-tatra pratisaṁdhiṁ gṛhṇīyāṁ yatraitān sarvān svakaṁ svakaṁ karmaphalaṁ paribhuñjānān paśyeyamiti | yayā mayāryamahākātyāyanaṁ piṇḍakena pratipādya praṇīte trāyastriṁśe devanikāye upapattavyam, sāhaṁ mithyāpraṇidhānavaśāt pretamaharddhikā saṁvṛttā | śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? tatra mama duhitā veśyaṁ vāhayati | sā tvayā vaktavyā-dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī | te kathayanti-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmādasaddharmāt | bhagini, tvameva kathayasi-duṣkuhakā jāmbudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti | śroṇa, yadi na śraddadhāsyati, vaktavyā- tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṁghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti-tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | tena tasyāḥ pratijñātam | evaṁ tasya paribhramato dvādaśa varṣā atikrāntāḥ ||

tayoktaḥ-śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? bhagini, gamiṣyāmi | sa tasminneva vimāne uṣitaḥ | tayā teṣāmeva pretānāmājñā dattā-bhavanto gacchata, śroṇaṁ koṭikarṇaṁ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata | sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ | sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni, akṣarāṇi likhitāni- yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghvāgamanāya, kṣipramāgamanāya, cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai | sa saṁlakṣayati-yadi ahaṁ mātāpitṛbhyāṁ mṛta eva gṛhītaḥ, kasmādbhūyo'haṁ gṛhaṁ praviśāmi ? gacchāmi, ārya mahākātyāyanasyāntikāt pravrajāmīti | atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṁkrāntaḥ | adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṁ koṭikarṇaṁ dūrādeva | dṛṣṭvā ca punaḥ śroṇaṁ koṭikarṇamidamavocat-ehi śroṇa, svāgataṁ te | dṛṣṭaste śroṇa ayaṁ lokaḥ paraśca lokaḥ ? sa kathayati-dṛṣṭo bhadanta mahākātyāyana | labheyāhaṁ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | careyamahaṁ bhavato'ntike brahmacaryam | sa āryeṇoktaḥ - śroṇa, tāṁ tāvat pūrvikāṁ pratijñāṁ paripūraya | yathāgṛhītān saṁdeśān samarpayeti | sa tasyaurabhrikasya sakāśamupasaṁkrāntaḥ | bhadramukha, dṛṣṭaste pitā mayā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmādasaddharmāt | bhoḥ puruṣa, adya mama piturdvādaśavarṣāṇi kālagatasya | asti kaścid dṛṣṭaḥ paralokāt punarāgacchan ? bhadramukha, eṣo'hamāgataḥ | nāsau śraddadhāti | bhadramukha, yadi na śraddadhāsi, sa tava pitā kathayati- asti sūnādhastāt suvarṇasya kalaśaḥ | pūrṇastiṣṭhati | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁlakṣayati- na kadācidevaṁ mayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tena gatvā khanitam | yāvat tat sarvaṁ tat tathaiva | tenābhiśraddadhātam | tataḥ paścāt sa pāradārikasya sakāśamupasaṁkrāntaḥ | upasaṁkramya kathayati- bhadramukha, dṛṣṭaste mayā pitā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | sa kathayati - bhoḥ puruṣa, adya mama piturdvādaśa varṣāṇi kālaṁ gatasya | asti kaścit tvayā dṛṣṭaḥ paralokaṁ gatvā punarāgacchan ? bhadramukha, eṣo'hamāgataḥ | nāsau śraddadhāti | sa cāha- bhadramukha, sacennābhiśraddadhāsi, tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | sa kathayati-tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁlakṣayati-na kadācidetanmayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tena gatvā khanitam | yāvat tatsarvaṁ tattathaiva | tenābhiśraddadhātam | sa tasyā veśyāyāḥ sakāśamupasaṁkrāntaḥ | upasaṁkramya kathayati- bhagini, dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī | te kathayanti- aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | sā kathayati-bhoḥ puruṣaḥ, mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ | asti kaścit tvayā dṛṣṭaḥ paralokaṁ gatvā punarāgacchan ? sa kathayati-eṣo'hamāgataḥ | sā na śraddadhāti | sa kathayati- bhagini, sacennābhiśraddadhāsi, tava paurāṇe paitṛke vāsagṛhe catasraḥ lohasaṁghāṭāḥ suvarṇapūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti- tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sā saṁlakṣayati- na kadācinmayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tayā gatvā khanitam | yāvat tat sarvaṁ tattathaiva | tayābhiśraddadhātam | śroṇaḥ koṭikarṇaḥ saṁlakṣayati- sarvo'yaṁ lokaḥ suvarṇasya śraddadhāti, na tu kaścinmama śraddhayā gacchatīti | tena vaipuṣpitam | śiśutve suvarṇena daśanā baddhāḥ | tayāsau pratyabhijñātaḥ | syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṁjānate(?)| tayā gatvā tasya mātāpitṛbhyāmārocitam | amba tāta koṭikarṇo'bhyāgata iti | anekaisteṣāmārocitam | te na kasyacit śraddhayā gacchanti | te kathayanti- putri tvamapyasmākamutprāsayasi | yāvadasau svayameva gataḥ | tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ | hiraṇyasvaro'sau mahātmā | tasya śabdena sarvaṁ gṛhamāpūritam | sa taiḥ svareṇa pratyabhijñātaḥ | te kaṇṭhe pariṣvajya ruditumārabdhau | teṣāṁ bāṣpeṇa paṭalāni sphuṭitāni | draṣṭumārabdhau | sa kathayati-amba tāta anujānīdhvam | pravrajiṣyāmi samyageva śraddhayā agārādanagārikām | tau kathayataḥ-putra āvāṁ tvadīyena śokena rudantāvandhībhūtau | idānīṁ tvāmevāgamya cakṣuḥ pratilabdham | yāvadāvāṁ jīvāmaḥ, tāvanna pravrajitavyam | yadā kālaṁ kariṣyāmaḥ, tadā pravrajiṣyasi | tenāyuṣmato mahākātyāyanasyāntikāddharmaṁ śrutvā srotāpattiphalaṁ sākṣātkṛtam, mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau | āgamacatuṣṭayamadhītam, sakṛdāgāmiphalaṁ sākṣātkṛtam | mātāpitarau satyeṣu pratiṣṭhāpitau ||

apareṇa samayena tasya mātāpitarau kālagatau | sa taṁ dhanajātaṁ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte'sthāt | ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṁ mahākātyāyanamidamavocat-labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām,. yāvaccareyāhaṁ bhagavato'ntike brahmacaryam | sa āyuṣmatā mahākātyāyanena pravrajitaḥ | tena pravrajya mātṛkādhītā, anāgāmiphalaṁ sākṣātkṛtam | asmāt parāntakeṣu janapadeṣvalpabhikṣukam | kṛcchreṇa deśavargo gaṇaḥ paripūryate | sa traimāsīṁ śrāmaṇero dhāritaḥ | dharmatā khalu yathā buddhānāṁ bhagavatāṁ śrāvakāṇāṁ dvau saṁnipātau bhavataḥ | yaccāṣāḍhyāṁ varṣopanāyikāyāṁ yacca kārtikyāṁ pūrṇamāsyām | tatra ye āṣāḍhyāṁ varṣopanāyikāyāṁ saṁnipatanti, te tāṁstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti | ye kārtikyāṁ paurṇamāsyāṁ saṁnipatanti, te yathādhigatamārocayanti, uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ | evameva mahāśrāvakāṇāmapi | atha ye āyuṣmato mahākātyāyanasya sārdhaṁvihāryantevāsikā bhikṣavaḥ tāṁstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ, te trayāṇāṁ vārṣikāṇāṁ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṁ yenāyuṣmān mahākātyāyanastenopasaṁkrāntāḥ | upasaṁkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣpaṇṇāḥ | ekānte niṣadya yathādhigatamārocayanti, uttare ca paripṛcchanti | deśavargo gaṇaḥ paripūrṇaḥ | sa tenopasaṁpāditaḥ | tena tṛtīyapiṭakamadhītam | sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttaḥ traidhātukavītarāgo yāvad abhivādyaśca saṁvṛttaḥ ||

athāyuṣmato mahākātyāyanasya sārdhaṁvihāryantevāsikā āyuṣmantaṁ mahākātyāyanaṁ yāvattāvat paryupāsyāyuṣmantaṁ mahākātyāyanamidavamocan- dṛṣṭo'smābhirupādhyāyaḥ paryupāsitaśca | gacchāmo vayam, bhagavantaṁ paryupāsiṣyāmahe | sa cāha-vatsā evaṁ kurudhvam | draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksaṁbuddhāḥ | tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṁniṣaṇṇo'bhūt saṁnipatitaḥ | athāyuṣmān śroṇaḥ koṭikarṇa utthāyāsanād ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṁ kṛtvā praṇamyāyuṣmantaṁ mahākātyāyanamidamavocat-dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena, no tu rūpakāyena | gacchāmi upādhyāya, rūpakāyenāpi taṁ bhagavantaṁ drakṣyāmi | sa āha-evaṁ vatsa kuruṣva | durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksaṁbuddhāḥ tadyathā audumbarapuṣpam | asmākaṁ ca vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṁ ca yāvat sukhasparśavihāratāṁ ca | pañca praśnāṁśca pṛccha- asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam | kṛcchreṇa daśavargagaṇaḥ paripūryate | tatrāsmābhiḥ kathaṁ pratipattavyam ? kharā bhūmī gokaṇṭakā dhānāḥ | asmākamaparāntakeṣu janapadeṣu idamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā avicarma gocarma cchāgacarma | tadanyeṣu janapadeṣu idamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā erako mareko jandurako mandurakaḥ | evamevāsmāt parāntakeṣu janapadeṣvidamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā avicarma pūrvavat | udakastabdhikā manuṣyāḥ snātopavicārāḥ | bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṁprāptāni kasyaitāni naiḥsargikāni | adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena | athāyuṣmāñchroṇaḥ koṭikarṇaḥ tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṁ piṇḍāya prāvikṣat | yāvadanupūrveṇa śrāvastīmanuprāptaḥ | athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṁ pratisāmayya pādau prakṣālya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramyaikānte niṣaṇṇaḥ| tatra bhagavānāyuṣmantamānandamāmantrayate sma-gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṁ prajñāpaya | evaṁ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-prajñapto bhadanta tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañco yasyedānīṁ bhagavān kālaṁ manyate | atha bhagavān yena śroṇasya koṭikarṇasya vihārastenopasaṁkrāntaḥ, yāvadvihāraṁ praviśya niṣaṇṇaḥ | yāvat paśyati smṛtiṁ pratimukhamupasthāpya | athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṁ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṁ smṛtimupasthāpya | tāṁ khalu rātriṁ bhagavān āyuṣmāṁśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān | atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṁ śroṇaṁ koṭikarṇamāmantrayate smapratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṁbudhyākhyātaḥ| athāyuṣmān śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṁ karoti | atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṁ viditvā āyuṣmantaṁ śroṇaṁ koṭikarṇamidamavocat-sādhu sādhu śroṇa, madhuraste dharmo bhāṣitaḥ praṇītaśca, yo mayā svayamabhijñāyābhisaṁbudhyākhyātaḥ| athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat-ayaṁ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṁ praṇamyedamavocat-asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ | sa bhagavataḥ pādau śirasā vandate alpābādhatāṁ ca pṛcchati yāvat sparśavihāratāṁ ca | pañca ca praśnān pṛcchati vistareṇoccārayitavyāni | atha bhagavāñcchroṇaṁ koṭikarṇamidamavocat-akālaṁ te śroṇa praśnavyākaraṇāya | saṁghamelakaḥ tatra kālo bhaviṣyati praśnasya vyākaraṇāya | atha bhagavān kālyamevotthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | athāyuṣmāñcchroṇaḥ koṭikarṇo yena bhagavāṁstenopasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthito bhagavantamidamavocat-asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ | sa bhagavataḥ pādau śirasā vandate alpābādhatāṁ ca pṛcchati yāvat sparśavihāratāṁ ca | pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni | bhagavānāha-tasmādanujānāmi | pratyantimeṣu janapadeṣu vinayadharapañcamenopasaṁpadā, sadā snātaḥ, ekapalāśike upānahe dhārayitavye na dvipuṭāṁ na tripuṭām | sā cet kṣayadharmiṇī bhavati, tāṁ tyaktvā punarnavā grahītavyā | bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṁprāptāni na kasyacinnaiḥsargikāṇi | āyuṣmān upālī buddhaṁ bhagavantaṁ pṛcchati-yaduktaṁ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasaṁpadam, tatra katamo'ntaḥ katamaḥ pratyantaḥ ? pūrveṇopāli puṇḍavardhanaṁ nāma nagaram, tasya pūrveṇa puṇḍakakṣo nāma parvataḥ, tataḥ pareṇa pratyantaḥ| dakṣiṇena śarāvatī nāma nagarī, tasyāḥ pareṇa sarāvatī nāma nadī, so'ntaḥ, tataḥ pareṇa pratyantaḥ | paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau, so'ntaḥ, tataḥ pareṇa pratyantaḥ | uttareṇa uśīragiriḥ so'ntaḥ, tataḥ pareṇa pratyantaḥ ||

kiṁ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ | bhagavānāha-bhūtapūrvaṁ yāvat kāśyapo nāma tathāgato'rhan samyaksaṁbuddho bhagavān śāstā loka utpannaḥ | tena khalu samayena vārāṇasyāṁ dvau jāyāpatikau | tābhyāṁ kāśyapasya samyaksaṁbuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni | yadā kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā kṛkinā catūratnamayaṁ caityaṁ kāritaṁ samantādyojanamuccatvena | tena tatra khaṇḍasphuṭapratisaṁskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante, te tasmin stūpe'nupradattāḥ | yadā kṛkī rājā kālagataḥ, tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ | tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ | so'mātyānāmantrayate-kiṁkāraṇamasmākaṁ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ ? kimasmākaṁ vijite karapratyāyā nottiṣṭhante ? te kathayanti - deva, kutaḥ karapratyāyā uttiṣṭhante? ye deva pūrvadvāre karapratyāyāste vṛddharājñā stūpe khaṇḍasphuṭapratisaṁskārakaraṇāya prajñāpitāḥ | yadi devo'nujānīyāt, te vayaṁ tān karapratyāyān samucchindāmaḥ | sa kathayati-bhavantaḥ, yanmama pitrā kṛtam, devakṛtaṁ na tu brahmakṛtaṁ tat | te saṁlakṣayanti-yadi devo'nujānīte, vayaṁ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti | taiḥ sa dvāre baddhvā sthāpitaḥ | na bhūyaḥ karapratyāyā uttiṣṭhante | tasmin stūpe caṭitakāni prādurbhūtāni | tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ | uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprātaḥ | tenāsau dṛṣṭaḥ stūpaḥ | caṭitasphuṭitakaḥ prādurbhūtaḥ | sa dṛṣṭvā pṛcchati-amba tāta kasyaiṣa stūpa iti | tau kathayataḥ -kāśyapasya samyaksaṁbuddhasya | kena kāritaḥ ? kṛkinā rājñā | na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṁskārakaraṇāya kiṁcit prajñāptam ? tau kathayataḥ -prajñāptam | ye pūrvanagaradvāre karapratyāyāste'smin stūpe khaṇḍasphuṭapratisaṁskaraṇāya niryātitāḥ | kṛkī rājā kālagataḥ | tasya putraḥ sujāto nāma, sa rājye pratiṣṭhitaḥ | tena te karapratyāyāḥ samucchinnāḥ | tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni | tasya ratnakarṇikā karṇe āmuktikā | tena sā ratnakarṇikāvatārya tayordattā | amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṁskāraṁ kurutamiti | yāvadahaṁ paṇyaṁ visarjayitvā āgacchāmi | tataḥ paścād bhūyo'pi dāsyāmi | taistāṁ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṁskāraḥ kṛtaḥ | aparamutsarpitam | athāpareṇa samayena sārthavāhaḥ paṇyaṁ visarjayitvā āgataḥ | tena sa dṛṣṭaḥ stūpo'secanakadarśanaḥ| dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ | sa prasādajātaḥ pṛcchati-amba tāta yuṣmābhiḥ kiṁciduddhārikṛtam | tau kathayataḥ- putra nāsmābhiḥ kiṁciduddhārikṛtam | kiṁ tvaparamutsarpitaṁ tiṣṭhati | tena prasādajātena yattatrāvaśiṣṭam aparaṁ ca dattvā mahatīṁ pūjāṁ kṛtvā praṇidhānaṁ ca kṛtam- anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam | evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām | evaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti | kiṁ manyadhve bhikṣavaḥ yo'sau sārthavāhaḥ, eṣa evāsau śroṇaḥ koṭikarṇaḥ | yadanena kāśyapasya samyaksaṁbuddhasya stūpe kārāṁ kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena kāśyapena samyaksaṁbuddhena sārdhaṁ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ| iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ dharmāṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||

bhikṣava ūcuḥ-kiṁ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtaṁ yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭvāḥ ? bhagavānāha -yadanena māturantike kharavākkarma niścāritam, tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭvā iti ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne koṭikarṇāvadānaṁ prathamam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5395

Links:
[1] http://dsbc.uwest.edu/node/5433