The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|
evaṁ gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||1||
sahasā yatsamārabdhaṁ samyag yadavicāritam|
tatra kuryānna vetyevaṁ pratijñāyāpi yujyate||2||
vicāritaṁ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|
mayāpi ca yathāśakti tatra kiṁ parilambyate||3||
yadi caivaṁ pratijñāya sādhayeyaṁ na karmaṇā|
etāṁ sarvāṁ visaṁvādya kā gatirme bhaviṣyati||4||
manasā cintayitvāpi yo na dadyātpunarnaraḥ|
sa preto bhavatītyuktamalpamātre'pi vastuni||5||
kimutānuttaraṁ saukhyamuccairuddhuṣya bhāvataḥ|
jagatsarvaṁ visaṁvādya kā gatirme bhaviṣyati||6||
vetti sarvajña evaitāmacintyāṁ karmaṇo gatim|
yadbodhicittatyāge'pi mocayatyevaṁ tāṁ narān||7||
bodhisattvasya tenaivaṁ sarvāpattirgarīyasī|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||
ekasyāpi hi sattvasya hitaṁ hatvā hato bhavet|
aśeṣākāśaparyantavāsināṁ kimu dehinām||10||
evamāpattibalato bodhicittabalena ca|
dolāyamānaḥ saṁsāre bhūmiprāptau cirāyate||11||
tasmādyathāpratijñātaṁ sādhanīyaṁ mayādarāt|
nādya cetkriyate yatnastalenāsmi talaṁ gataḥ||12||
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|
naiṣāmahaṁ svadoṣeṇa cikitsāgocaraṁ gataḥ||13||
adyāpi cettathaiva syāṁ yathaivāhaṁ punaḥ punaḥ|
durgativyādhimaraṇacchedabhedādyavāpnuyām||14||
kadā tathāgatotpādaṁ śraddhāṁ mānuṣyameva ca|
kuśalābhyāsayogyatvamevaṁ lapsye'tidurlabham||15||
ārogyaṁ divasaṁ cedaṁ sabhaktaṁ nirupadravam|
āyuḥkṣaṇaṁ visaṁvādi kāyopācitakopamaḥ||16||
na hīdṛśairmaccaritairmānuṣyaṁ labhyate punaḥ|
alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||
yadā kuśalayogyo'pi kuśalaṁ na karomyaham|
apāyaduḥkhaiḥ saṁmūḍhaḥ kiṁ kariṣyāmyahaṁ tadā||18||
akurvataśca kuśalaṁ pāpaṁ cāpyupacinvataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||
ata evāha bhagavān-mānuṣyamatidurlabham|
mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|
anādikālopacitāt pāpāt kā sugatau kathā||21||
na ca tanmātramevāsau vedayitvā vimucyate|
tasmāttadvedayanneva pāpamanyat prasūyate||22||
nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|
yadīdṛśaṁ kṣaṇaṁ prāpya nābhyastaṁ kuśalaṁ mayā||23||
yadi caivaṁ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|
śociṣyāmi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||24||
ciraṁ dhakṣyati me kāyaṁ nārakāgniḥ suduḥsahaḥ|
paścāttāpānalaścittaṁ ciraṁ dhakṣyatyaśikṣitam||25||
kathaṁcidapi saṁprāpto hitabhūmiṁ sudurlabhām|
jānannapi ca nīye'haṁ tāneva narakān punaḥ||26||
atra me cetanā nāsti mantrairiva vimohitaḥ|
na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śūrā na ca te prājñāḥ kathaṁ dāsīkṛto'smi taiḥ||28||
maccittāvasthitā eva ghnanti māmeva susthitāḥ|
tatrāpyahaṁ na kupyāmi dhigasthānasahiṣṇutām||29||
sarve devā manuṣyāśca yadi syurmama śatravaḥ|
te'pi nāvīcikaṁ vahniṁ samudānayituṁ kṣamāḥ||30||
merorapi yadāsaṅgānna bhasmāpyupalabhyate|
kṣaṇāt kṣipanti māṁ tatra balinaḥ kleśaśatravaḥ||31||
na hi sarvānyaśatrūṇāṁ dīrghamāyurapīdṛśam|
anādyantaṁ mahādīrghaṁ yanmama kleśavairiṇām||32||
sarve hitāya kalpante ānukūlyena sevitāḥ|
sevyamānāstvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||33||
iti saṁtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|
hṛdaye nivasatsu nirbhayaṁ mama saṁsāraratiḥ kathaṁ bhavet||34||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṁ mama||35||
tasmānna tāvadahamatra dhuraṁ kṣipāmi
yāvanna śatrava ime nihatāḥ samakṣam|
svalpe'pi tāvadapakāriṇi baddharoṣā
mānonnatāstamanihatya na yānti nidrām||36||
prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṁ nihantumugrāḥ|
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||
akāraṇenaiva ripukṣatāni gātreṣvalaṁkāravadudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārthaṁ na kathaṁ sahe'ham||40||
daśadigvyomaparyantajagatkleśavimokṣaṇe|
pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||
ātmapramāṇamajñātvā bruvannunmattakastadā|
anivartī bhaviṣyāmi tasmātkleśavadhe sadā||42||
atra grahī bhaviṣyāmi baddhavairaśca vigrahī|
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||
galantvantrāṇi me kāmaṁ śiraḥ patatu nāma me|
na tvevāvanatiṁ yāmi sarvathā kleśavairiṇām||44||
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|
yataḥ punaḥ saṁbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||
kvāsau yāyānmanmanaḥstho nirastaḥ
sthitvā yasmin madvadhārthaṁ yateta|
nodyogo me kevalaṁ mandabuddheḥ
kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṁ jagat|
māyaiveyamato vimuñca hṛdayaṁ trāsaṁ bhajasvodyamaṁ
prajñārthaṁ kimakāṇḍa eva narakeṣvātmānamābādhase||47||
evaṁ viniścitya karomi yatnaṁ
yathoktaśikṣāpratipattihetoḥ|
vaidyopadeśāccalataḥ kuto'sti
bhaiṣajyasādhyasya nirāmayatvam||48||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittāpramādaścaturthaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4810