The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15 tathāgatāyuṣpramāṇaparivartaḥ|
atha khalu bhagavān sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhūtāṁ vācaṁ vyāharataḥ| dvitīyakamapi bhagavāṁstān bodhisattvānāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhutāṁ vācaṁ vyāharataḥ| tṛtīyakamapi bhagavāṁstan bodhisattvānāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhūtāṁ vācaṁ vyāharataḥ| atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṁ bodhisattvaṁ mahāsattvamagrataḥ sthāpayitvā añjaliṁ pragṛhya bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| tṛtīyakamapi sa sarvāṁvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāma iti||
atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ yāvattṛtīyakamapyadhyeṣaṇāṁ viditvā tān bodhisattvānāmantrayate sma-tena hi kulaputrāḥ śṛṇudhvamidamevaṁrūpaṁ mamādhiṣṭhānabalādhānam, yadayaṁ kulaputrāḥ sadevamānuṣāsuro loka evaṁ saṁjānīte-sāṁprataṁ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṁbodhirabhisaṁbuddheti| naivaṁ draṣṭavyam| api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya| tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate| sa ekaṁ paramāṇurajaṁ gṛhītvā pūrvasyāṁ diśi pañcāśallokadhātvasaṁkhyeyaśatasahasrāṇyatikramya tadekaṁ paramāṇurajaḥ samupanikṣipet| anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṁstāllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṁsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṁ diśyupanikṣipet| tatkiṁ manyadhve kulaputrāḥ śakyaṁ te lokadhātavaḥ kenaciccintayituṁ vā gaṇayituṁ vā tulayituṁ vā upalakṣayituṁ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat-asaṁkhyeyāste bhagavallokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ| sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṁ cintayituṁ vā gaṇayituṁ vā tulayituṁ vā upalakṣayituṁ vā| asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṁ bodhisattvānāṁ mahāsattvānāmasmin sthāne cittagocaro na pravartate| tāvadaprameyā bhagavaṁste lokadhātavo bhaveyuriti||
evamukte bhagavāṁstān bodhisattvān mahāsattvānetadavocat-ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ| yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṁsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṁsi saṁvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya| yataḥprabhṛtyahaṁ kulaputrā asyāṁ sahāyāṁ lokadhātau sattvānāṁ dharmaṁ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṁbuddhāḥ parikīrtitā dīpaṁkaratathāgataprabhṛtayaḥ, teṣāṁ ca tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni| api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṁ sattvānāmindriyavīryavaimātratāṁ vyavalokya tasmiṁstasminnātmano nāma vyāharati| tasmiṁstasmiṁścātmanaḥ parinirvāṇaṁ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ| tatra kulaputrāstathāgato nānādhimuktānāṁ sattvānāmalpakuśalamūlānāṁ bahūpakleśānāmevaṁ vadati-daharo'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ| acirābhisaṁbuddho'smi bhikṣavo'nuttarāṁ samyaksaṁbodhim| yatkhalu punaḥ kulaputrāḥ, tathāgata evaṁ cirābhisaṁbuddha evaṁ vyāharati-acirābhisaṁbuddho'hamasmīti, nānyatra sattvānāṁ paripācanārtham| avatāraṇārthamete dharmaparyāyā bhāṣitāḥ| sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṁ vinayārthāya bhāṣitāḥ|
yāṁ ca kulaputrāstathāgataḥ sattvānāṁ vinayārthavācaṁ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṁcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ| nāstyatra tathāgatasya mṛṣāvādaḥ| tatkasya hetoḥ? dṛṣṭaṁ hi tathāgatena traidhātukaṁ yathābhūtam| na jāyate na mriyate na cyavate nopapadyate na saṁsarati na parinirvāti, na bhūtaṁ nābhūtaṁ na santaṁ nāsantaṁ na tathā nānyathā na vitathā nāvitathā| na tathā traidhātukaṁ tathāgatena dṛṣṭaṁ yathā bālapṛthagjanāḥ paśyanti| pratyakṣadharmā tathāgataḥ khalvasmin sthāne'saṁpramoṣadharmā| tatra tathāgato yāṁ kāṁcidvācaṁ vyāharati, sarvaṁ tatsatyaṁ na mṛṣā nānyathā| api tu khalu punaḥ sattvānāṁ nānācaritānāṁ nānābhiprāyāṇāṁ saṁjñāvikalpacaritānāṁ kuśalamūlasaṁjananārthaṁ vividhān dharmaparyāyān vividhairārambaṇairvyāharati| yaddhi kulaputrāstathāgatena kartavyaṁ tattathāgataḥ karoti| tāvaccirābhisaṁbuddho'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ| aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena| na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṁ pariniṣpāditā| āyuṣpramāṇamapyaparipūrṇam| api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt| idānīṁ khalu punarahaṁ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi| tatkasya hetoḥ? sattvānahaṁ kulaputrā anena paryāyeṇa paripācayāmi-mā haiva me'ticiraṁ tiṣṭhato'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṁchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṁjñā bhaveyuḥ, na ca tathāgate durlabhasaṁjñāmutpādayeyuḥ-āsannā vayaṁ tathāgatasyeti|
vīryaṁ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṁjñāmutpādayeyuḥ| tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṁ sattvānāṁ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṁ vyāharati sma| tatkasya hetoḥ? tathā hi teṣāṁ sattvānāṁ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṁ bhavati vā na vā| tataḥ khalvahaṁ kulaputrāstadārambaṇaṁ kṛtvaivaṁ vadāmi-durlabhaprādurbhāvā hi bhikṣavastathāgatā iti| te bhūyasyā mātrayā durlabhaprādurbhāvāṁstathāgatān viditvā āścaryasaṁjñāmutpādayiṣyanti, śokasaṁjñāmutpādayiṣyanti| apaśyantaśca tathāgatānarhataḥ samyaksaṁbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya| teṣāṁ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti| etamarthaṁ viditvā tathāgato'parinirvāyanneva parinirvāṇamārocayati sattvānāṁ vaineyavaśamupādāya| tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṁ vyāharati| nāstyatra tathāgatasya mṛṣāvādaḥ||
tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya| tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā| sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ| tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ| te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṁ prapateyuḥ| atha sa teṣāṁ vaidyaḥ pitā pravāsādāgacchet| te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ| kecidviparītasaṁjñino bhaveyuḥ, kecidaviparītasaṁjñino bhaveyuḥ| sarve ca te tenaiva duḥkhenārtāstaṁ pitaraṁ dṛṣṭvābhinandeyuḥ, evaṁ cainaṁ vadeyuḥ-diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ| tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva| dadasva nastāta jīvitamiti|
atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṁ pariveṣṭamānān, tato mahābhaiṣajyaṁ samudānayitvā varṇasaṁpannaṁ gandhasaṁpannaṁ rasasaṁpannaṁ ca, śilāyāṁ piṣṭvā teṣāṁ putrāṇāṁ pānāya dadyāt, evaṁ cainān vadet-pibatha putrā idaṁ mahābhaiṣajyaṁ varṇasaṁpannaṁ gandhasaṁpannaṁ rasasaṁpannam| idaṁ yūyaṁ putrā mahābhaiṣajyaṁ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca| tatra ye tasya vaidyasya putrā aviparītasaṁjñinaḥ te bhaiṣajyasya varṇaṁ ca dṛṣṭvā gandhaṁ cāghrāya rasaṁ cāsvādya kṣipramevābhyavahareyuḥ| te cābhyavaharantastasmādābādhāt sarveṇa sarvaṁ vimuktā bhaveyuḥ| ye punastasya putrā viparītasaṁjñinaḥ te taṁ pitaramabhinandeyuḥ, enaṁ caivaṁ vadeyuḥ-diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṁ cikitsaka iti| te caivaṁ vācaṁ bhāṣeran, tacca bhaiṣajyamupanāmitaṁ na pibeyuḥ| tatkasya hetoḥ? tathā hi teṣāṁ tayā viparītasaṁjñyā tad bhaiṣajyamupanāmitaṁ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate| atha khalu sa vaidyapuruṣa evaṁ cintayet-ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṁjñinaḥ|
te khalvidaṁ mahābhaiṣajyaṁ na pibanti, māṁ cābhinandanti| yannavahamimān putrānupāyakauśalyena idaṁ bhaiṣajyaṁ pāyayeyamiti| atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṁ pāyayitukāma evaṁ vadet-jīrṇo'hamasmi kulaputrāḥ, vṛddho mahallakaḥ| kālakriyā ca me pratyupasthitā| mā ca yūyaṁ putrāḥ śociṣṭha, mā ca klamamāpadhvam| idaṁ vo mayā mahābhaiṣajyamupanītam| sacedākāṅkṣadhve, tadeva bhaiṣajyaṁ pibadhvam| sa evaṁ tān putrānupāyakauśalyena anuśiṣya anyataraṁ janapadapradeśaṁ prakrāntaḥ| tatra gatvā kālagatamātmānaṁ yeṣāṁ glānānāṁ putrāṇāmārocayet, te tasmin samaye'tīva śocayeyuḥ, atīva parideveyuḥ-yo hyasmākaṁ pitā nātho janako'nukampakaḥ so'pi nāmaikaḥ kālagataḥ, te'dya vayamanāthāḥ saṁvṛttāḥ| te khalvanāthabhūtamātmānaṁ samanupaśyanto'śaraṇamātmānaṁ samanupaśyanto'bhīkṣṇaṁ śokārtā bhaveyuḥ| teṣāṁ ca tayābhīkṣṇaṁ śokārtatayā sā viparītasaṁjñā aviparītasaṁjñā bhavet| yacca tad bhaiṣajyaṁ varṇagandharasopetaṁ tadvarṇagandharasopetameva saṁjānīyuḥ| tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ| te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ| atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet| tatkiṁ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṁ kurvataḥ kaścinmṛṣāvādena saṁcodayet? āhuḥ-no hīdaṁ bhagavan, no hīdaṁ sugata| āha-evameva kulaputrāḥ ahamapyaprameyāsaṁkhyeyakalpakoṭīnayutaśatasahasrābhisaṁbuddha imāmanuttarāṁ samyaksaṁbodhim| api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṁrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham| na ca me kaścidatra sthāne mṛṣāvādo bhavati||
atha khalu bhagavānimāmeva arthagatiṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimāṁ gāthā abhāṣata—
acintiyā kalpasahasrakoṭyo
yāsāṁ pramāṇaṁ na kadāci vidyate|
prāptā mayā eṣa tadāgrabodhi-
rdharmaṁ ca deśemyahu nityakālam||1||
samādapemī bahubodhisattvān
bauddhasmi jñānasmi sthapemi caiva|
sattvāna koṭīnayutānanekān
paripācayāmī bahukalpakoṭyaḥ||2||
nirvāṇabhūmiṁ cupadarśayāmi
vinayārtha sattvāna vadāmyupāyam|
na cāpi nirvāmyahu tasmi kāle
ihaiva co dharmu prakāśayāmi||3||
tatrāpi cātmānamadhiṣṭhahāmi
sarvāṁśca sattvāna tathaiva cāham|
viparītabuddhī ca narā vimūḍhāḥ
tatraiva tiṣṭhantu na paśyiṣū mām||4||
parinirvṛtaṁ dṛṣṭva mamātmabhāvaṁ
dhātūṣu pūjāṁ vividhāṁ karonti|
māṁ cā apaśyanti janenti tṛṣṇāṁ
tatorjukaṁ citta prabhoti teṣām||5||
ṛjū yadā te mṛdumārdavāśca
utsṛṣṭakāmāśca bhavanti sattvāḥ|
tato ahaṁ śrāvakasaṁgha kṛtvāḥ
ātmāna darśemyahu gṛdhrakūṭe||6||
evaṁ ca haṁ teṣa vadāmi paścāt
ihaiva nāhaṁ tada āsi nirvṛtaḥ|
upāyakauśalya mameti bhikṣavaḥ
punaḥ puno bhomyahu jīvaloke||7||
anyehi sattvehi puraskṛto'haṁ
teṣāṁ prakāśemi mamāgrabodhim|
yūyaṁ ca śabdaṁ na śṛṇotha mahyaṁ
anyatra so nirvṛtu lokanāthaḥ||8||
paśyāmyahaṁ sattva vihanyamānān
na cāhu darśemi tadātmabhāvam|
spṛhentu tāvanmama darśanasya
tṛṣitāna saddharmu prakāśayiṣye||9||
sadādhiṣṭhānaṁ mama etadīdṛśaṁ
acintiyā kalpasahasrakoṭyaḥ|
na ca cyavāmī itu gṛdhrakūṭāt
anyāsu śayyāsanakoṭibhiśca||10||
yadāpi sattvā ima lokadhātuṁ
paśyanti kalpenti ca dahyamānam|
tadāpi cedaṁ mama buddhakṣetraṁ
paripūrṇa bhotī marumānuṣāṇām||11||
krīḍā ratī teṣa vicitra bhoti
udyānaprāsādavimānakoṭyaḥ|
pratimaṇḍitaṁ ratnamayaiśca parvatai-
rdrumaistathā puṣpaphalairupetaiḥ||12||
upariṁ ca devābhihananti tūryān
mandāravarṣaṁ ca visarjayanti|
mamaṁ ca abhyokiri śrāvakāṁśca
ye cānya bodhāviha prasthitā vidū||13||
evaṁ ca me kṣetramidaṁ sadā sthitaṁ
anye ca kalpentimu dahyamānam|
subhairavaṁ paśyiṣu lokadhātuṁ
upadrutaṁ śokaśatābhikīrṇam||14||
na cāpi me nāma śṛṇonti jātu
tathāgatānāṁ bahukalpakoṭibhiḥ|
dharmasya vā mahya gaṇasya cāpi
pāpasya karmasya phalevarūpam||15||
lyadā tu sattvā mṛdu mārdavāśca
utpanna bhontīha manuṣyaloke|
utpannamātrāśca śubhena karmaṇā
paśyanti māṁ dharmu prakāśayantam||16||
na cāhu bhāṣāmi kadāci teṣāṁ
imāṁ kriyāmīdṛśikīmanuttarām|
teno ahaṁ dṛṣṭa cirasya bhomi
tato'sya bhāṣāmi sudurlabhā jināḥ||17||
etādṛśaṁ jñānabalaṁ mayedaṁ
prabhāsvaraṁ yasya na kaścidantaḥ|
āyuśca me dīrghamanantakalpaṁ
samupārjitaṁ pūrva caritva caryām||18||
mā saṁśayaṁ atra kurudhva paṇḍitā
vicikitsitaṁ co jahathā aśeṣam|
bhūtāṁ prabhāṣāmyahameta vācaṁ
mṛṣā mamā naiva kadāci vāg bhavet||19||
yathā hi so vaidya upāyaśikṣito
viparītasaṁjñīna sutāna hetoḥ|
jīvantamātmāna mṛteti brūyāt
taṁ vaidyu vijño na mṛṣeṇa codayet||20||
yameva haṁ lokapitā svayaṁbhūḥ
cikitsakaḥ sarvaprajāna nāthaḥ|
viparīta mūḍhāṁśca viditva bālān
anirvṛto nirvṛta darśayāmi||21||
kiṁ kāraṇaṁ mahyamabhīkṣṇadarśanād
viśraddha bhontī abudhā ajānakāḥ|
viśvasta kāmeṣu pramatta bhontī
pramādahetoḥ prapatanti durgatim||22||
cariṁ cariṁ jāniya nityakālaṁ
vadāmi sattvāna tathā tathāham|
kathaṁ nu bodhāvupanāmayeyaṁ
katha buddhadharmāṇa bhaveyu lābhinaḥ||23||
ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4296