Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamaḥ

pañcamaḥ

Parallel Devanagari Version: 
पञ्चमः [1]

5

57. saci rūpa saṁjña api vedana cetanāyāṁ

cittaṁ anitya pariṇāmayi bodhisattvo|

pra(ti)varṇikāya carate aprajānamāno

na hi dharma paṇḍita vināśa karoti jātu||1||

58. yasmin na rūpa api vedana cāpi saṁjñā

vijñāna naiva na pi cetanayopalabdhiḥ|

anupādu śūnya na ya jānati sarvadharmān

eṣā sa prajñavarapāramitāya caryā||2||

59. yāvanti gaṅganadivālikatulyakṣetre

tāvanti sattva arahanti vineya kaścit|

yaścaiva prajña ima pāramitā likhitvā

parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||

60. kiṁ kāraṇaṁ ta iha śikṣita vādiśreṣṭhā

gamayanti dharma nikhilāniha śūnyatāyām|

yāṁ śrutva śrāvaka spṛśanti vimukti śīghraṁ

pratyekabodhi spṛśayanti ca buddhabodhim||4||

61. asato'ṅkurasya drumasaṁbhavu nāsti loke

kuta śākhapatraphalapuṣpaupādu tatra|

vina bodhicitta jinasaṁbhavu nāsti loke

kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||

62. ādityamaṇḍalu yadā prabhajāla muñcī

karmakriyāsu tada sattva parākramanti|

tatha bodhicitta sada lokavidusya jñāto

jñānena sarvaguṇadharma samāgamanti||6||

63. yatha nopatapta asato bhujagādhipasya

kuta nadyaprasravu bhavediha jambudvīpe|

asatā nadīya phalapuṣpa na saṁbhaveyuḥ

na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||

64. tatha bodhicitta asatīha tathāgatasya

kuta jñānaprasravu bhavediha sarvaloke|

jñānasya co asati nāsti guṇāna vṛddhiḥ

na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||

65. yāvanti loki kvaci jotikaprāṇabhūtā

obhāsanārtha prabha osarayanti sarve|

varasūryamaṇḍalaviniḥsṛta ekaraśmī

na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4425

Links:
[1] http://dsbc.uwest.edu/node/4457