The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pūrvayogaparivartaḥ |
āsi pūrvamiha jambusāhvaye
apramatta duvi śreṣṭhidārakau |
pravrajitva sugatasya śāsane
khaṅgabhūta vanaṣaṇḍamāśritau || 1 ||
ṛddhimanta caturdhyānalābhinau
kāvyaśāstrakuśalau suśikṣitau |
antarikṣapadabhūmikovidau
te asakta gagane vrajanti ca || 2 ||
te ca tatra vanaṣaṇḍi śītale
nānapuṣpabharite manorame |
nānapakṣidvijasaṁghasevite
anyamanya katha saṁprayojite || 3 ||
tena rāja mṛgayā aṭantake
śabda śrutva vanu taṁ upāgamī |
dṛṣṭva pārthiva tatha dharmabhāṇakau
teṣu prema paramaṁ upasthahi || 4 ||
tehi sārdhu katha ānulomikīṁ
kṛtva rāju purato niṣīdi so |
tasya rājña balakāya nantako
ṣaṣṭhikoṭiniyutānyupāgamī || 5 ||
ekameku teṣu dharmabhāṇako
rājamabravī śṛṇohi kṣatriyā |
buddhapādu paramaṁ sudurlabho
apramattu sada bhohi pārthiva || 6 ||
āyu gacchati sadānavasthitaṁ
girinadīya salileva śīghragam |
vyādhiśokajarapīḍitasya te
nāsti trāṇu yatha karma bhadrakam || 7 ||
dharmapālu bhava rājakuñjarā
rakṣimaṁ daśabalāna śāsanam |
kṣīṇa kāli parame sudāruṇe
dharmapakṣi sthihi rājakuñjara || 8 ||
eva te bahuprakāra paṇḍitā
ovadanti tada taṁ narādhipam |
sārdhu ṣaṣṭaniyutehi pārthivo
bodhicittamudapādayattadā || 9 ||
śrutva dharma tada rājakuñjaraḥ
sūratānakhilāna bhāṣato |
prītijāta sumanā udagrako
vandya pāda śirasāya prakramī || 10 ||
tasya rājña bahavo'nyabhikṣavo
lābhakāma praviśintu tat kulam |
teṣa dṛṣṭa cariyā na tādṛśī
teṣu rāja na tathā sagauravam || 11 ||
tacca śāsanamatītaśāstukaṁ
paścimaṁ ca tada varṣu vartate |
jambudvīpi suparittabhājanā
prādurbhūta bahavo asaṁyatāḥ || 12 ||
utka lubdha bahu tatra bhikṣavo
lābhakāma upalambhadṛṣṭikāḥ |
vipranaṣṭa sugatasya śāsanād
grāhayiṁsu bahulaṁ tadā nṛpam || 13 ||
ghātayeti ubhi dharmabhāṇakau
ye ucchedu pravadanti tīrthikāḥ |
dīrghacārika samādapenti te
nirvṛtīya na te kiṁci darśikā || 14 ||
karma naśyati vipāku naśyati
skandha nāstīti vadanti kuhakāḥ |
tāṁ kṣipāhi viṣayātu pārthiva
evameva ciru dharma sthāsyati || 15 ||
śrutva teṣa vacanaṁ tadantaraṁ
kāṅkṣa prāptu bhuta rājakuñjaraḥ |
ghātayiṣyi amu dharmabhāṇakau
mā upekṣitu anartha bheṣyati || 16 ||
tasya rājña anubaddha devatā
pūrvajāti sahacīrṇu cārikā |
dīrgharā hitakāma paṇḍitā
sā avoci tada rājapārthivam || 17 ||
cittupāda ma janehi īdṛśaṁ
pāpamitravacanena kṣatriyā |
mā tva bhikṣu duvi dharmabhāṇakau
pāpamitravacanena ghātaya || 18 ||
na tva kiṁci smarasī narādhipa
yatti tehi vanaṣaṇḍi bhāṣitam |
kṣīṇakāli parame sudāruṇe
dharmapakṣi sthihi rājakuñjara |
rāja bhūtavacanena coditaḥ
so na riñjati jināna śāsanam || 19 ||
tasya rājña tada bhrāta dāruṇaḥ
prātisīmiku sa tehi grāhitaḥ |
eṣa deva tava bhrāta pāpako
jīvitena na jātu nandate |
tau ca bhikṣu duvi ghora vaidyakā
te vrajanti gaganena vidyayā || 20 ||
te sma śrutva tava mūlamāgatā
sarvi bhūta tava vijñapematha |
kṣipra ghātaya ghora vaidyakā
mā ti paści anutāpu bheṣyati || 21 ||
saṁnahitva tada rājakuñjaro
pāpamitravacanena prasthitaḥ |
sarvasainyaparivārito nṛpo
yatra bhikṣu vani taṁ upāgato || 22 ||
jñātva ghoramatidāruṇaṁ nṛpaṁ
nāga yakṣa vani tatra ye sthitāḥ |
iṣṭavarṣa tada tatra pātita
tena rāja sahasenayā hato || 23 ||
pāpamitravacanena paśyathā
kālu kṛtva tada rāja dāruṇam |
yena krodhu kṛtu dharmabhāṇake
so avīci gatu ṣaṣṭijātiyo || 24 ||
te'pi bhikṣu bahavopalambhikā
yehi grāhitu rāja kṣatriyo |
jātikoṭiśata apyacintiyo
vedayiṁsu narakeṣu vedanām || 25 ||
devatā yāya rāju codito
yāya rakṣita dharmabhāṇakau |
tāya buddha yatha gaṅgavālikā
dṛṣṭva pūjita carantu cārikām || 26 ||
ṣaṣṭikoṭiniyutā anūnakā
yehi dharma śrutu sārdhu rājinā |
yehi bodhivaracittu pāditaṁ
buddha bhūyi pṛthulokadhātuṣu || 27 ||
teṣu āyu bahukalpakoṭiyo
teṣa jñānamatulamacintiyam |
tehi sarvimu samādhi bhadrakaṁ
deśayitva dvipadendu nirvṛtā || 28 ||
etu śrutva vacanaṁ niruttaraṁ
śīlabrahmaguṇajñānasaṁcayam |
apramatta bhavathā atandritā
buddhajñānamacireṇa lapsyathā || 29 ||
drakṣyathā daśadiśe tathāgatān
śāntacitta kṛpamaitralocanān |
sarvalokaśaraṇaṁ parāyaṇaṁ
dharmavarṣu jagi utsṛjiṣyathā || 30 ||
iti śrīsamādhirāje pūrvayogaparivarto nāma ekaviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4767