The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha trayodaśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayatesma | asti mañjuśrīḥ ! tvadīyaṁ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ | yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante | katamaṁ ca tat ||
rahasyavidyāmantrapadāni | tadyathā - om uttiṣṭha haripiṅgala ! lāhitākṣa ! dehi dadāpaya | hū phaṭ phaṭ sarvavighnāṁ vināśaya svāhā | eṣa saḥ mañjuśrīḥ ! paramāgnihṛdayaṁ sarvakarmakaraṁ sarvakāmadam ||
ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṁ ghṛtāhutitrayaṁ agnau hotavyam | agnirāhvānito bhavati | athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti ||
aśokakāṣṭhaṁ śāntyarthe sārdraṁ caiva viśiṣyate |
vitastihastamātraṁ vā tryaṅgulaṁ vāpi cocchṛtam ||
snigdhākārapraśastaṁ tu vidhireṣā vidhīyate |
akoṭaraṁ asuṣiraṁ vāpi śukapatranibhaṁ tathā ||
haritaṁ śuklavarṇaṁ vā kṛṣṇavarṇaṁ vivarjayet |
kṛmibhirna ca bhakṣitaṁ varjyamakoṭaraṁ vāpi sandadhet ||
anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā |
nātiśuṣkā na cārdrāpi na ca dagdhaṁ samārabhe ||
apūtiṁ avakraṁ caiva atyuccaṁ cāpi varjayet |
agnikuṇḍaṁ tathā kṛtvā catuḥkoṇaṁ samantataḥ ||
adhaśceva khanedyatnāccaturhastaṁ pramāṇataḥ |
trihastaṁ dve tu hastāni ekahastaṁ tathaiva ca ||
prāṇibhirvivarjitaṁ nityaṁ siṁhatāsaṁsthitaṁ ca tat |
padmākāraṁ tato vediḥ samantānmaṇḍalākṛtiḥ ||
caturaśraṁ cāpi yatnena kuryāccāpākṛtiṁ tathā |
vajrākārasaṅkāśaṁ ubhayāgraṁ trisūcikam ||
kuryādagnikuṇḍe'smiṁ dvihastā tiyaṁñca tat |
śucau deśe parāmṛṣṭe nadīkūle tathā vare ||
ekasthāvaradeśe ca śmaśāne śūnyaveśmani |
ku + ddhomaṁ susaṁrabdho parvatāgre tathaiva ca ||
śūnyadevakule nityaṁ mahāraṇye tathaiva ca |
yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ ||
etāni sthānānyuktāni homakarmiti sarvataḥ |
kuśaviṇḍakopaviṣṭena sthitvā hastamātraṁ tataḥ ||
kuryāt tatra mantrajño homakarma viśeṣataḥ |
kṣipramebhiḥ sthitaṁ siddhiḥ sthāneṣveva na saṁśayaḥ ||
prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike |
dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet ||
prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā |
ebhirmantrī sadākālaṁ mantrajāpaṁ tu mārabhet ||
vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam |
ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ ||
tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā |
śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate ||
raudrakarme tathā karmā varjitā munibhiḥ sadā |
teṣāmabhāve samidhānāṁ kāṣṭhaṁ teṣāṁ tu kalpayet ||
samantā kuśasaṁstīrṇaṁ ubhayāgraṁ tu kalpayet |
haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ ||
tathāvidhaiḥ kuśairnityaṁ kuryāt śāntikapauṣṭikam |
marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā ||
kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha |
nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā ||
tato'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam |
jvālayed vahni yuktātmā upaspṛśya yathāvidhi ||
śucinā tṛṇamūlena kuryādulkā pramāṇataḥ |
muṣṭimātraṁ tato kṛtvā jvālayed vahni yatnataḥ ||
na cāpi mukhavātena vastrāntena vā sadā |
nivāsanaprāvaraṇābhyāṁ varjitā nānyamamvare ||
na cāpi hastavātena upahanyābhiratena vā |
śucivyajanena tathā vastre parṇe cāpi pravātaye ||
samīrite kṛte vahnau ebhirudbhūtamārute |
jvālayedadhimantrajño homārthī susamāhitaḥ ||
trīnvārāṁ tato'bhyukṣe kṛtvā vā apasavyakam |
āhutitrayaṁ tato dadyā ājye gavye tu tatra vai ||
tato kuryāt praṇāmaṁ vai sarvabuddhānatāyinām |
svamantramantranāthaṁ ca tato vande yatheṣṭataḥ ||
agnihṛdaye tato mantre japte japtena vai sadā |
āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ ||
āhvayati nityaṁ mantrajño sthānaṁ dadyād vicakṣaṇaḥ |
āsanaṁ sthānaṁ datvā tu tena mantreṇa nānyavai ||
dadhiplutamājyamiśraṁ tu madhvāktaṁ samidhāṁ trayam |
juhuyādagnipūjārthaṁ mantrakarmeṇa sarvataḥ ||
ubhayasthaṁ tadā kuryāt samidhānāṁ dravyamiśritam |
ājyamadhvaktasaṁyuktāṁ dadhyamiśre tathaiva ca ||
sahasraṁ lakṣamātraṁ vā śatāṣṭaṁ cāpi kalpayet |
guhyamantrī tathā mantraṁ sakṛjjaptvā kṣipet śikhau ||
jvālāmāline vahnau ekajvāle tathaiva ca |
śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam ||
sadhūme raudrakarmāṇi garhite jinavarṇite |
homakarmaprayuktastu agnau varṇo bhavedyadi ||
śāntike sitavarṇastu śastaṁ jinavaraiḥ sadā |
siddhyanti tatra mantrā vai site'gnau juhvato yadi ||
raktavarṇaṁ tathā nityaṁ pauṣṭikāt siddhimiṣyate |
kṛṣṇe vā dhūmavarṇe ca kapile cāpi pāyikam ||
ityeṣā trividhā siddhiḥ tridhā varṇapravartitā |
anyavarṇābhravarṇā vā vividhākāravarṇitā ||
na siddhisteṣu mantrāṇāṁ punarastīha mahītale |
tādṛśaṁ varṇasaṅkāśaṁ vividhākāravarṇitam ||
śikhiṁ jvalantaṁ dṛṣṭvā tu punaḥ karmaṁ samārabhet |
bhūyo'pi kṛtajāpastu mantrasiddhirbhaved yadi ||
punarhomaṁ pravartīta vidhidṛṣṭena karmaṇā |
visarjyāhvānanā caiva vahniṁ mantramudīrayet ||
pūrvaprakalpitenāpi maṇḍale'smiṁ yathāvidhi |
tenaiva kuryāddhomaṁ vai visarjanāhvānanakarmaṇām ||
sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi |
agnicaryā tathārūpaṁ paṭasyāgrata mārabhet ||
siddhyanti tatra mantrā vai pūrvamuktaṁ tathāgataiḥ |
jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ ||
nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ |
garhītā jinavarairyadva viruddhāṁ lokakutsitām ||
uttiṣṭha cakravartirvā bodhisattvo'tha bhūmipaḥ |
pañcābhijñaṁ tathā lābhe devatvaṁ vātha siddhyati ||
paṭe'smin nityayuktajño homakarmaviśāradaḥ |
pātālāṁdhipatyaṁ vā antarīkṣacarāmatha ||
bhaumyadevayakṣatvaṁ yakṣīmākarṣaṇe sadā |
rājye ādhipatye vā viṣaye'smiṁ grāma eva vā ||
vidyādharamasuratvaṁ sarvasattvavaśānuge |
ākarṣaṇe ca bhūtānāṁ mahāsattvāṁ mahātmanām ||
bodhisattvāṁ mahāsattvāṁ daśabhūmisamāśritām |
ānayeddhomakarmeṇa kiṁ punarmānuṣaṁ bhuvi || miṁ
senāpatyaṁ tathā loke aiśvarye ca viśeṣataḥ |
sarvabhūtasamāvaśyaṁ nṛpatatvaṁ tathāpi ca ||
vaśyārthaṁ sarvabhūtānāṁ nṛpatervāpi samaṁ bhuvi |
sarvakarmān tathā nityaṁ kuryāddhomena sarvataḥ ||
sarvato sarvayuktātmā sarvakarma samāśrayet |
niyataṁ siddhyate tasya karma śreyo'rthamuttamam ||
madhyamāścaiva tatraiva siddhimuktā tridhā punaḥ ||
dṛśyate saphalā siddhiḥ homakarme pravartite |
mudrā pañcaśikhāṁ badhvā mantrāṁ caiva keśinīm ||
kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ |
homakarme pravṛttastu paṭhenmantramimaṁ tataḥ ||
saptajaptāṣṭajaptaṁ vā karme'smiṁ idaṁ sadā |
namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām ||
tadyathā - om jvala tiṣṭha hū ru ru viśvasambhava sambhave svāhā |
anena mantraprayogeṇa jape kāṣṭhaṁ punaḥ punaḥ |
dvijaptaṁ saptajaptaṁ vā juhyādagnau sa mantravit ||
puṣpadhūpagandha vā sarvaṁ caiva samantataḥ |
vāriṇā mantrajaptena anenaiva tu prokṣayet ||
tato sarvakarmāṇi ārabhed vidhihetunā |
pūrvaprayogeṇaiva karttavyo sarvakarmasu ||
pūrvapañcaśikhāṁ badhvā mahāmudrāṁ yaśasvinīm |
kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī ||
ārabhet sarvakarmāṇi siddhiheto viśāradāḥ |
śakunā yadi dṛśyante śabdā caiva śubhā sadā ||
saphalāstasya mantrā vai varadāne yathepsataḥ |
ādikarmeṣu prayuktastu pravṛttā mantrahetunā ||
saphalā sakalā caiva siddhisteṣu vidhīyate |
jayaśabda paṭaho vā dundubhīnāṁ ca nisvanam ||
siddhiḥ sarvatra hyuktā homakarme samāśritaḥ |
anyā vā śakunā śreṣṭhā pakṣiṇānāṁ vā śubhā rutāḥ ||
vividhākāranirghoṣā śabdārthā jinavarṇitāḥ |
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ |
chatradhvajapatākāṁśca yoṣitācāpyalaṅkṛtāḥ |
pūrṇakumbhaṁ tathā ardhadarśanaṁ siddhihetavaḥ ||
anekākāravarṇā vā praśastā lokapūjitā |
teṣāṁ darśana sidhyante mantrā vividhagocarā || iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti ||
Links:
[1] http://dsbc.uwest.edu/node/4664