Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > षडभिज्ञस्तोत्रम्

षडभिज्ञस्तोत्रम्

षडभिज्ञस्तोत्रम्

Parallel Romanized Version: 
  • Ṣaḍabhijñastotram [1]

षडभिज्ञस्तोत्रम्

रूपलक्षणसंपूर्णो हीनोच्चसमसेवनः।

सन्दर्शय सदा दानं नमस्ते दानपारग॥ १॥

शब्दलक्षणसंपूर्णः सुशोभो गुणसागरः।

संश्रावय सदा शीलं नमस्ते शीलपारग॥ २॥

गन्धलक्षणसंपूर्णो दिव्यप्राणो विनायकः।

संप्रापय जिन क्षान्तिं नमस्ते क्षान्तिपारग॥ ३॥

रसलक्षणसंपूर्णः सुजिह्वो धर्मदेशकः।

भाषस्व सौगतं धर्मं नमस्ते वीर्यपारगः॥ ४॥

स्पर्शलक्षणसंपूर्णः अनिरुद्धो निरीहकः ।

संस्पर्शय जिन ध्यानं नमस्ते ध्यानपारग॥ ५॥

धर्मलक्षणसंपूर्णः सत्त्वेषु समचिन्तकः।

प्रज्ञोपायमहाप्राप्त नमस्ते बुद्धिपारग॥ ६॥

षडभिज्ञस्तवं योऽयं त्रिसन्ध्यं भक्तिमान् पठेत्।

संसारबन्धनं हित्वा स याति परमां गतिम्॥ ७॥

श्रीमहाबुद्धभट्टारकस्य षडभिज्ञस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • सर्वतथागत

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8160

Links:
[1] http://dsbc.uwest.edu/node/3717