Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha ekonaviṁśaḥ paṭalavisaraḥ

atha ekonaviṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ एकोनविंशः पटलविसरः [1]

atha ekonaviṁśaḥ paṭalavisaraḥ |

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma ||

asti mañjuśrīḥ ! tṛtīyamapi jyotiṣajñānaniyamaparivartaṁ bhāṣiṣye pūrvakaiḥ samyak sambuddhairbhāṣitaṁ cābhyanumoditaṁ ca tvadīyamantratantrārthakalpitam | śṛṇu sādhu ca suṣṭhu ca manasi kuru ||

evamukte bhagavatā śākyamuninā mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁ, tenāñjaliṁ pragṛhya, bhagavantametadavocat| tat sādhu bhagavāṁ bhāṣatu jyotiṣajñānapaṭalavisaram | tad bhaviṣyati sattvānāmarthāya hitāya sukhāya | devamanuṣyāṇāṁ sarvamantracaryānupraviṣṭānāṁ ca sattvānāmanuttarāyāṁ samyak sambodho, abhiprasthitānāṁ ca, upāyakauśalyamantracaryā sukhena sādhayiṣyanti| sarvasattvānukūlaṁ yogavidhānakarmānukūlaṁ kālaniyamaniṣyanditakarmasvakatāṁ nakṣatravāragrahayonikṣetrarāśisamodayām | tad bhaviṣyati sukhasādhanopāyaṁ mantrānuvartanaṁ sukhavipākaṁ tad bhaviṣyati te bodhisattvānāṁ viṣpanditavikurvaṇa ṛddhyadhiṣṭhānam ||

evamukte mañjuśriyā kumārabhūtena atha bhagavāṁ mañjuśriyaṁ kumārabhūtametadavocat | sādhu sādhu mañjuśrīḥ! yastathāgatametamarthaṁ paripṛcchase | tena hi śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye sarvasattvānāmarthāya ||

evamukte mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya, niṣaṇṇo dharmaśravaṇāya ||

atha bhagavāṁ sarvāvantaṁ śuddhāvāsabhavanamābhayā sphuritvā, sarvabuddhāvalokanadyotanīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ kāyānnīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo raśmayo niścaranti sma | nirgatya ca sattvānāṁ buddhakṣetrāṁ avabhāsya, sarvāṇi ca grahanakṣatrayoniṁ samāśrayarāśitārāṁ bhavanānyavabhāsya, gaganatalagatāṁ narakatiryakpretadevabhavanamanuṣyasarvasattvabhavanāni cāvabhāsya sarvaduḥkhāni ca pratiprasrabhya sarvasattvānāṁ punareva bhagavataḥ śākyamuneḥ kārye'ntarddhīyate sma ||

atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṁ tāṁ nakṣatragraharāśidevasaṅghānāmantrayate sma | śṛṇvantu bhavantaḥ sarvanakṣatradevasaṅghāḥ ! yo hyasmin dharmavinaye mantracaryāyāṁ samanupraviṣṭa iha kalpavisare tat sādhayet sarvamantrāṇāṁ sarvadravyakarmavidhānādiṣu, na bhavadbhistatra vighnaṁ kartavyaṁ sarvaireva sannipatitaiḥ rakṣāvidhānasānnidhyaṁ kathayitavyam | yo hyenaṁ samayamatikramet, tasya yamāntakaḥ krodharājā sarvanakṣatragrahāṇāṁ tatkṣaṇādevamaparyantalokadhātusthitānāṁ sasutānāṁ sabāndhavāṁ sapārṣadānānayati sma, sarveṣāṁ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarmaṛddhiprātihāryāṇi darśayati sma, buddhādhiṣṭhānena prāṇairviyojayati sma, samaye ca sthāpayati sma, vikṛtarūpamātmānaṁ darśayati sma, ante sarvabhūtayakṣarākṣasanakṣatragraharāśayo nisattvagaruḍamarutamahoragagaṇā sarvairbhītāstrastāḥ, tharatharāyamānāḥ, mahāvikrośaṁ kurvāṇaḥ bhagavataḥ pādayornipatya prakampyamānā evamāhuḥ - paritrāyasva bhagavan ! paritrāyasva | sugata anāthāḥ sma, atrāṇāḥ sma, mahākrodharāja bhayabhītā jīvitaṁ no bhagavān samanuprayacchāsmākam | ityevamuktvā tūṣṇīmbhūtāḥ pravepamānagātrāḥ ||

atha bhagavān śākyamuniḥ | tāṁ nakṣatragrahasaṅghātāṁśca yakṣarākṣasapretapiśācamātaragaṇānāmantrayate sma | mā bhaiṣṭatha mārṣāḥ ! bho bhaiṣṭatha mārṣāḥ ! nāsti athāgatānāmantika upasaṅkrāntānāṁ bhayaṁ vā maraṇaṁ vā | sarvaduḥkhā nivāryo hi mārṣāḥ ! buddhaṁ śaraṇaṁ gacched, vipadānāmagryaṁ dharmaṁ śaraṇaṁ gacched, virāgāṇāmagryaṁ saṅghaṁ śaraṇaṁ gacched, gaṇānāmagryaṁ na tasya bhavati lomaharṣam | vāñchanti tattvo vākaḥ punarvādo mṛtyubhayaṁ sarvabhayaduḥkhebhyo mukta eva draṣṭavyaḥ | sarvasāṁsārikaṁ bhayaṁ na kadācid vidyate | duḥkhopaśamaṁ śāntiṁ nijvaraṁ sanniyataṁ bodhiparāyaṇaṁ padamavāpnuyāditi ||

atha tatkṣaṇādeva bhagavatā teṣāṁ sarvaduḥkhāni ṛddhyā pratipramugdhānīti yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe sanniṣaṇṇo dharmaśravaṇāya ||

sarve ca te grahanakṣatragaṇāḥ sarvaduḥkhāni ca pratiprasrabhyante sma | sarvaśca ketavo praśāntā niṣaṇṇāśca dharmaśravaṇāya svasthībhūtā ekāgramanaso bhagavantaṁ vyavalokamānā vismayotphullanayanā + dvilpamanasaśca saṁvṛttā abhūvaṁ ||

atha bhagavatā lokānukampārthaṁ tathā tathā dharmadeśanā kṛtā caturāryasatyasamprayuktā yathā yathā taiḥ sattvaiḥ kaiścit satyāni dṛṣṭāni kaiścidarhatvaṁ kṛtam, kaiścit pratyekabodhaḥ, kaiścidanuttarāyāṁ samyak sambodhau cittānyutpāditāni, sarvaṁ ca niyatāvyākṛtānuttarāyāṁ samyak sambodhau, sarvaiśca pithitānyapāpadurgativinipātāni devamanuṣyopapattau dvārāṇyutpāditāni, svargārgalamapāvṛtam | sarve ca samayamadhitiṣṭhanti ||

atha bhagavān śākyamunisteṣāmanuśayaṁ jñātvā, vinayakālasamayamanantarameva teṣāṁ vinītāṁ sattvāṁ jñātvā, dharmaṁ bhāṣate sma ||

ariduḥkhasamākrāntaṁ doṣajaṁ vinidhāśrayam |

abhāvo devagaṇāḥ sarve pṛjyante śāsane iha ||

ārabhadhvaṁ paraṁ vīryaṁ bodhisopānahetukam |

prāpnuyādeva saṅghātāḥ śāntanijvaramālayam ||

aśokaṁ virajaṁ kṣemaṁ nirvāṇaṁ vāpi naiṣṭhikam |

nirmalaṁ gaganatulyākhyaṁ abhāvaṁ tu svabhāvikam ||

paraṁ prāpsyathāninditaṁ divyaṁ sujuṣṭamanāvṛtam |

anityaduḥkhaśūnyārthamanātmaṁ tu samoditam ||

bhāvayanto divā sarvaṁ prāpsyante caiva naiṣṭhikamiti |

mantratantrābhidhānena caryā caiva sukhodayā ||

kathitā jinavaraiḥ śreṣṭhā mantrasiddhirudāhṛtā |

upāyaṁ sattvānāṁ agre niyogenaiva dhīmataiḥ ||

kathitā mantrasiddhistu phalakāle samodaye |

vicitraṁ karmaṇāṁ jāti vicitreva yojitā ||

vicitrā karmataḥ siddhirvicitraṁ karmayonijam |

vicitrā citrarūpeṇa mantrairebhirniyojitā ||

vicitrārthāḥ karmavistarā vicitraṁ karma ucyate |

karma cintyā tathā citraṁ acintyaṁ cāpi cintitam ||

tasmāt prārambhanmantrī mantracitreṣu puṣkalām |

rāśayaḥ kathitāścitrā teṣu jātā narā sadā ||

sadevāsuramukhyāstu vividhā prāṇivihaṅgamā |

teṣāṁ ca yāni cihnāni tāni siddhiṣu yojayet ||

meṣarāśau tathā jātaḥ manujā vā divaukasā |

bahvapatyo bahubhāṣyo surūpaścāpi jāyate ||

vaṇik śīlī tathā śūraḥ manujaḥ strīṣu varṇitaḥ |

vakro lubdhacittaśca bhūpatirgṛhasevinaḥ ||

tatrasthaścandramā proktaḥ sarvakarme prayojayet |

ādityo yadi dṛśyeta meparāśisamāśritaḥ ||

tatra karma sadā siddhi krūrakarmasuyojitām |

yānaṁ gamanaṁ caiva āsanaṁ śayanaṁ sadā ||

na bhajet tantramantrajño viruddhā sarvayogibhiḥ |

tatra jātaḥ sadā martyo mantraṁ deyābhicārukam ||

vṛṣarāśau tadā jāto manujo bhogavānsadā |

strīṣu kāntaḥ sadā lubdhaḥ dharmādharmavicārakaḥ ||

grāmyasevī sadādhyakṣo devarāṅgāni bodhatām |

tatrasthaścandramā jāto dhārmiko'sau sureśvaraḥ ||

bhavet tasya cittaṁ vai rājyamāśrayatā sadā |

tasya mantrā sadā deyā caityā jinabhāṣitaḥ ||

tena candrārthayuktenarāśrayo'rthanibodhitāḥ |

gamanāgamanaṁ karma smaśrukarma ca yuktimām ||

ācared grahakarmāṇi na kuryādyābhicārukam |

sarvakarmasamudyogaṁ mantrasiddhisukhodayam ||

ālikhenmaṇḍalādīnāṁ buddhabimbāṁśca kārayet |

siddhadravyasurāśreṣṭā sādhyamānā divaukasā ||

sidhyante mantribhiryuktā nakṣatreṣveva risiṣu |

mithunāyāṁ yadā jāto mānuṣo'tha divaukasaḥ ||

teṣāṁ ca gaticihnāni siddhikālaṁ nibodhatām |

āḍhyo udyuktacittaśca śaṭho mūrkho'tha jāyate ||

tatrastho yadi vikhyātaḥ nakṣatrā niśi bhūṣaṇam |

tataḥ kānto kavenmartyo bandhūnāṁ vallabhaḥ sadā ||

dhanāḍhyo yuktimantaśca maheśākhyo'tha jāyate |

śeṣai grahaiḥ krūraistu vividhaiścāpi kutsitaiḥ ||

jāyate dhūrttarāgārttaḥ vyādhibhiśca samākulaḥ |

nedadyustasya mantrā vai śāntikaṁ pauṣṭikaṁ param ||

kṣudrāṁ kaśmalāṁścaiva kravyādāṁ piśitāśinām |

krūrai grahamukhyaistu darśanāśca bhavet sadā ||

eteṣāṁ mantrasidhyarthaṁ krūrakarmeṣu yojaye |

niṣiaddhaṁ gamanaṁ tatra agrapañcavivarjitam ||

gamanāgamanayostatra na siddhiḥ sarvakarmasu |

kṣudrakarma tathā teṣāṁ dadyaḥ sarvato jānā ||

sitākhyau grahamukhyau tau pātakau dve pare'parau |

caturthā grahamukhyānāṁ darśanaṁ śreyasodbhavam ||

ubhau raktau ubhau kṛṣṇau darśanaṁ krūrakarmiṇām |

sitau śuklendumukhyau tau pītakau budhabṛhaspatau ||

arkāṅgārakaścaiva raktau tau diśi bhūmijau |

ṣaṇḍo rāho tathā kṛṣṇau vicitrā śeṣakā grahā ||

nānāgrahagṛhā proktā vicitrā dhātusubhūṣitāḥ |

vicitrākṛtayaḥ kecid vicitrapraharaṇodyatā ||

nānādhātugaṇādhyakṣā nānāṛṣipurātanai |

śiṣyante grahāṇāṁ sarvaṁ apsarābhiśca kinnaraiḥ |

gaganasthā varṇato yātā gatiyonividitā |

antarīkṣacarāḥ sarve nakṣatraiḥ sahacāriṇaḥ ||

vyomni dhānasamāyātā vicitrā gaticeṣṭitā |

maharddhikā prabhāvataḥ gatyā rūpaveṣasamāśrayāt ||

kathitā munivaraiḥ sarvaiḥ karmatattvārthayojitāḥ |

caturthe'hani saṁyuktāścatuḥsattvaniyojitāḥ ||

catvāro grahavarā proktā sito pīto'rthasādhakāḥ |

śeṣāḥ krūrakarmasu raktau kṛṣṇau ca yojitau ||

nācaret sarvakarmāṇi śāntikāni viśeṣataḥ |

kṛṣṇaraktau grahau hyetau tithau cāpi caturdaśī ||

nācaret sarvakāryāṇi kṣudrakarmāṇi sādhayet |

mānuṣe sādhayedarthī gaṇanāme śubhodayām ||

taireva kārayet kṣipraṁ āsanaṁ śayanaṁ sadā |

mandiraṁ ca viśeddhīmāṁ sarvadurgāṇi kārayet ||

karkaṭarāśijātastho dṛśyate manujāḥ śubhaḥ |

śāstā ca bhavet kṣipraṁ rājānaścakravartinaḥ ||

bhavante janmino bodho pūrvakarmasamudbhavaiḥ |

śukrendragrahamukhyānāṁ darśanaṁ caiva jāyatām ||

śubhe'hani śubhe deśe bodhisattva ajāyata |

puṣyanakṣatrayogena jāyante marupūjitā ||

buddhāstrailokyaguravo'nye'pi maharddhikāḥ |

rājyakarttā nikṛntā ca bahuprāṇinarādhipāḥ ||

jāyante vividhā loke śanyarkāṅgāracihnitāḥ |

kecijjanabhūyiṣṭhā martyā karmaparāyaṇā ||

jāyante vividhācārā puṣye jātāpi te sadā |

tasmāt karmaphalaṁ viddhi gatimātmānaceṣṭitā ||

kevalaṁ tu sadācārā grahakarmaniyojitā |

lokadharmānapekṣeha nirdiśanti tathā jināḥ ||

karma lokavaicitryaṁ lokadhātusamādhijam |

bhājanaṁ sarvalokanāmāśrayodbhavasambhavam ||

vicitraṁ kathitaṁ loke surāḥ ! śreṣṭhāṁ nibodhatām |

karmajaṁ hi purā pyāsī kathayāmāsa vatsalaḥ ||

sattvasādhāraṇā dhīmāṁ bodhisattvo maharddhikaḥ |

mañjughoṣastadā vavre sattvānāṁ hitakāmyayā ||

karmajaṁ kathitaṁ sarvaṁ mantratantrasavistaram |

eṣo vaḥ surāḥ sarve dharmo hyekena yaḥ sadā ||

karkaṭo rāśijātasya dadyānmantraṁ tu pauṣṭikam |

tataḥ pareṇa siṁhasya rāśirdṛśyati mānavām ||

siṁhajāto bhavenmartya aśūn lubdha eva tu |

strīśaṭho māṁsabhojī syād girikandaravāsinaḥ ||

senāpatya tathā nityaṁ kārayecca vasundharām |

mahīpālo mahādhyakṣaḥ krūrakarmā sadā śuciḥ ||

kṛtaghnaḥ kṛtamantraśca pāpakarmasadārataḥ |

mitradrohī sadā lubdhaḥ śaṭhaścaivamajāyata ||

grahaiścāpi sadā dṛṣṭā sitaiḥ pītaiśca dhīmataiḥ |

jāyate dhārmikastatra kṛṣṇaiścāpi śaṭhaḥ smṛtaḥ ||

tatra karma samuddiṣṭaṁ pauṣṭikaṁ siddhilipsitām |

uttiṣṭhaṁ khecaraṁ cāpi atimānasamodgatam ||

nānyaṁ karma samudvetaṁ samānaṁ cāpi varjayet |

tataḥ pareṇa siṁhasya kanyarāśiriti smṛtaḥ ||

tatra jāto bhaveddhūrtastaskaraḥ kṛpaṇaḥ śaṭhaḥ |

strīṣu kāntaḥ sadā lubdhaḥ krūraḥ sāhasikaḥ sadā ||

mūrkhaḥ paradārī ca stabdho mānonnataḥ sadā |

śubhanakṣatravāreṇa śubhadṛṣṭigrahoditaiḥ ||

pītaśuklairgrahairdṛṣṭā jāyante ca mahādhanāḥ |

śuddhamantraḥ sadā dhīmān śucivṛttisamāśraye ||

sambhūtā mantratantrāśca sādhayet mahītale |

kṣipramarthakarā ye tu puṣṭyarthā ye tu kīrtitā ||

sādhayenmantravit sarvāṁ jināṅgīkulayorapi |

jinendramukhyā ye mantrā bahudhā cāpi kīrtitā ||

sādhayenmantravit sarvāṁ rāśyartheṣveva jātiṣu |

tataḥ pareṇa bhaved rāśiḥ tulānāmani kīrtitā ||

prasiddhāṁ karmabhūyiṣṭhāṁ tannāsevet tadāśritām |

tulāyāṁ jāyate dhīmānmantrasiddhiṣu yojitaḥ ||

na kārayet sādhanāṁ sarvāṁ uttiṣṭhaṁ bhūnibandhanām |

sarvamantraprasiddhyarthaṁ gatiyoniṣu ācaret ||

dhūrtaḥ kṛpaṇo lubdhaḥ matsarī caiva jāyate |

tulāyāṁ rāśijātastho dṛśyate ca sadā rataḥ ||

taṁ kuryāt sadā mantrī tasmiṁ rāśau samāsṛtaḥ |

yaṁ na cācakṣate loke bhūmirarthārthasampadām ||

grahamukhye tadā jāto pītaiḥ śuklaiśca sarvataḥ |

na bhajenmantrasiddhiṁ ca yatnarakṣārthasampade ||

kṣaṇamātre tathā sarvaṁ sādhyantaṁ niyojitaiḥ |

śubhairgrahairyadā dṛṣṭaḥ pītaiḥ śuklaiśca sarvataḥ ||

mahātmā jāyate śūraḥ dhārmiko'tha narādhipaḥ |

krūratarairgrahairdṛṣṭaḥ śanyarkāṅgārasiṁhajaiḥ ||

tulāyā jātarāśyarthaḥ matsaro bhavate pumāṁ |

bahurogo daridraśca vyādhirogārtasamudbhavam ||

pracaṇḍaḥ sarvakarmeṣu krūraḥ sāhasikaḥ sadā |

na bhajecchāntikarmāṇi jinatattvāṅgabhāṣitam ||

raudraṁ kurute karmāṁ vajriṇe samudayoditām |

ābhicārukakarmāṇi nānāyuddhakṛtāni tu ||

tasmiṁ rāśau sadā tatra kule tatra samudbhave |

kutsitā jinavaraiḥ karma siddhimāyāti tatra tu ||

pradhānaguṇavistāraṁ prabhāvaṁ cāpi varjayet |

pravāsagamanaṁ caiva nācareddiśi māśujam ||

mandaraṁ vāhanaṁ cāpi sattvadhātukṛtākṛtam |

nācaret sarvakarmāṇi tasmiṁ rāśau divākare ||

vṛścikāttu samutpāde sattvayoni samāśrayet |

bhavate liṅgavaicitryaṁ kathyamānaṁ nibodhatām ||

tīvraḥ sāhasikaḥ krūro durdharṣo mānadarpitaḥ |

vakro lubdhastathā martyo jāyate vasudhātale ||

prājño dhārmiko vidvān vakraścaiva durāsadaḥ |

strīṣu kānto bhavenmartyaḥ kṛtajño dṛḍhaparākramaḥ ||

tantramantrasadodyuktaḥ sevāyāṁ gurupūjakaḥ |

darśanaṁ grahamukhyānāṁ śukracandrabudho guruḥ ||

praśastaṁ śreyasaṁ lakṣyaṁ āyurārogyavarddhanam |

teṣāṁ darśanasiddhyarthaṁ mantriṇāmūrdhvasādhane ||

śanyarkāṅgārakau rāhuḥ paśyati taṁ naraṁ yadā |

krūraḥ sāhasiko vakro jāyate raudrakarmakṛt ||

teṣāṁ ca vajriṇe mantrāḥ siddhyante krūrakarmiṇām |

nāgacchet sarvato martyo dineṣveva sukutsitaiḥ ||

tataḥ pareṇa dhanvākhyaṁ rāśimuktaṁ tathāgataiḥ |

jāyante bahudhā martyā gatideśasamāśrayāt ||

ante ca śobhanāḥ sarve bālyā duḥkhabhāginaḥ |

yathāvibhāganirdeśā āyuṣaḥ parikīrtitāḥ ||

tathā dhanārthaniṣpattiṁ vāciṣye arthasampadām |

svayoniṁ nāśayennityaṁ parayoniṁ vivarddhayet ||

vahapatyo bahubhāṣya bahurāgaratipriyaḥ |

asaṁyato bhavenmartyaḥ dhanūrāśisamāśrayāt ||

prabhuḥ śrīmāṁ sadā dakṣo dhārmiko vāpi jāyate |

darśanaṁ yadi mukhyānāṁ grahāṇāṁ sitapītakām ||

teṣāmācarenmantrā nānāpraharaṇodbhavām |

nānāśastraphalā vāpi vastrabhūṣaṇavāhanā ||

nānādhātukṛtāṁścaiva nānādhātuphalodbhavām |

siddhyante tasya mantraṁ vai munijuṣṭāṅgasambhavā ||

tataḥ pareṇa karmāṇi sarvadravyaistu kārayet |

prasavet sarvato mantrī gatideśaniratyayām ||

svālayaṁ vāhanam cāpi svasutāṁ ca niveśanam |

bhuṣajaṁ sarvamiṣṭaṁ tu mahārthaṁ cordhvagāminam ||

siddhaye tasya muktātmā kṣiprameva kare sthitā |

tataḥ pareṇa rāśyāyāṁ makarastho dṛśyate sama ||

teṣu jātaḥ sadā martyaḥ liṅgairetairhi lakṣayet |

mātṛbhakto pitṛbhaktaśca khyāto bahumataḥ prabhuḥ ||

duḥsahaḥ sarvaduḥkhānāmāḍhyo'pi dhanasañcakaḥ |

kṛpaṇo lubdhacittaśca śaṭhaścaivamajāyata ||

śukrendragrahadṛṣṭānāṁ sarvasampatti jāyate |

kṛṣṇaraktagrahā ye tu krūrakarmā tu pūrvavat ||

nāgacchet tatra mantrajñaḥ vidiśāṁ caiva sarvataḥ |

duṣṭāṁ sādhayet karmāṁ aniṣṭaṁ caiva varjayet ||

vamanagamanaṁ caiva uttarāṁ diśimāśrayet |

mahāsamudrārthagatāṁ dravyāṁ nauyānamāviśet ||

prāpnuyāt sampadāṁ tatra nimnamādhyakṣadeśajam |

tataḥ pareṇa kumbheti makarāt samuditāt paraḥ ||

kumbharāśisamākhyeyā sattvajātāśrayā sadā |

bahudhā bahuliṅgāstu kathitā te narottamaiḥ ||

vicitrā citrarūpāstu varṇajātisamāśrayāt |

śyāmavarṇo viśālākṣo jāyante bahumatā narāḥ ||

maithunāśaktavaste tu grāmyadharmārthacintakāḥ |

kṛtajñā dhārmikā proktā mantrajāḥ kumbharāśayaḥ ||

śuklapītā grahā dṛṣṭā loke'smin samprapūjitāḥ |

kṛṣṇaraktā grahā ye tu dṛṣṭajātisamodayā ||

vyaṅgā kṛpaṇayo mūrkhā capalāḥ taskarāvahā |

bahurogā daridrāśca jāyante mānavā sadā ||

teṣāṁ na kārayet karma uttamaṁ munipūjitam |

aṅgārthasambhavā yena dadyuḥ sarvakarmasu ||

na gacchet prāpya tīrāntaṁ ato naivāpi varṇitam |

kuryāt vajrakule karma mantrasiddhililipsayā ||

krūraṁ krūrakarmāntaṁ sphaṭ huṅkārabhūṣitam |

mantraṁ sādhayeccātra krodharājasuyojitam ||

siddhyante pāpakarmāstu raudrakarmāsu yojitā |

tataḥ pareṇa mīneti rāśiruktā tathāgataiḥ ||

tatrasthā mānavāḥ sarve dṛśyante bahuliṅginaḥ |

mīnarāśisamājātā rūpāṇyetāni samudbhavaiḥ ||

prabhurmānadhīḥ śrīmāṁ bhogasampacchatānvitaḥ |

prabhavaḥ sarvalokānāṁ jāyate'sau mahītale ||

kṣipramarthakaro dhīmāṁ narādhipo'tha ajāyata |

śukrendudarśanājjātaḥ bhavelloke narottamaḥ ||

darśanād budhajīvānāṁ dhanāḍhyo'thamajāyata |

prāṁśumūrttirviśālākṣaḥ strīṣu kānto bhavet sadā ||

bahvamitro narādhyakṣaḥ kuṭilaścaivamajāyata |

bahumitro'tha śukraśca jāyate mitravatsalaḥ ||

tataḥ pareṇa krūro vai grahamukhyo divākaraḥ |

paśyate yadyasau martyān śanirāhusu bhūmijā ||

tadā kaṣṭamiti dhvajaḥ krūraścaiva jāyate |

pūrvavat kathitā hyete grahāḥ kṛṣṇāntaśuklayoḥ |

kuryāt sarvakarmāṇi mīnarāśisamāśrayāḥ |

tatrasthaścandramāṁ paśyet sarvāṁścaiva sādhayet ||

ataḥ pareṇa rāśīnāṁ gajamānuṣamānuṣām |

gandharvā rākṣasā garuḍāścāpi pannagāḥ ||

teṣāṁ svarūpato jātigatideśamacihnitaḥ |

manā udbhavasteṣāṁ liṅgairevaistu lakṣayet ||

yathā sattvaprakṛtiśca tathā liṅgaṁ vibhāṣyate |

svamantrā bhāṣitā hyetaiḥ teṣāṁ caiva niyojayet ||

rāśayaḥ kathitā loke dvādaśaiva gaṇodbhavāḥ |

gaṇitā grahamukhyaistu nakṣatraistu niyojitāḥ ||

saṁkṣepāt kathitā hyete kathyamānātivistarā |

mānuṣāṇāṁ tadā cakre nakṣatre grahamaṇḍalaiḥ ||

ata ūrdhvaṁ tu devānāṁ ṛṣīṇāṁ ca maharddhikam |

jñānaṁ pravarttate tatra etanmānuṣaceṣṭitam ||

acintyā buddhadharmāṇāṁ jñānadṛṣṭi narottamām |

sādhayet sarvamantrajñaḥ rāśijātau samudbhavā ||

+ ranakṣatrāṁ tithayo nityaṁ śuklapakṣe samācaret |

siddhisteṣu sadā proktā kṛṣṇe kṛṣṇakarmiṇām ||

grahaiḥ sitaiḥ pītaiḥ dinaiścaiva samācaret |

śuklapūrṇagatā candre paurṇamāsyeṣu yojayet ||

pratipacchuklapakṣe tu tṛtīye caiva rocayet |

pañcamī saptamī caiva daśamyekādaśodbhavām ||

trayodaśyāṁ tathā śukle sarvakarmāṇi ācaret |

puṣṭyarthaṁ śāntiyogaṁ ca gamanāgamanaṁ śubhāśubham ||

ālokhyā mantratantrasthaṁ nṛtyagītaratiḥ sadā |

bhūṣaṇaṁ yānamāvāsaṁ kṣurakarmaṁ ca dhīmatā ||

prayoktāḥ sarvato vidvāṁ martyaiścāpi śrīmataiḥ |

bhogasampatsadāsiddhiriṣṭasattvasamāgamam ||

nirdiṣṭaṁ munimukhyaistu anya anyakarmāṇi anyataḥ |

dhanārthibhiḥ śrīmataiḥ kṣipraṁ kuryānmantrārthasādhanam ||

+ + + + + + + + + candraśukragururbudhaiḥ |

vārairgrahavarairdivyaiḥ supūjitaiḥ śucimaṅgalaiḥ ||

tithiyuktaiḥ samāsena nirdiṣṭaiścāpi bhāvayet |

ghorairghorarūpaistu grahairmantraistithibhiḥ sadā ||

ācared raudrakarmāṇi kṛṣṇe kṛṣṇakarmiṇām |

gatideśasamāsaṁ ca yuktimantrārthasādhane ||

grahā rāśyarthanakṣatrā tithayaśca samoditā |

karmasiddhiprabhāvaṁ ca niyamaṁ sarvakarmasu || iti |

bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamaḥ paṭalavisarāt tṛtīyo jyotiṣajñānapaṭalavisaraḥ parisamāpta iti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4615

Links:
[1] http://dsbc.uwest.edu/node/4670