The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
divyabhojanam 20
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ śrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe| tatrānyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratispardhī tīrthyābhiprasannaśca| sa āyuṣmatā mahāmaugdalyāyanenāvarjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ| sa ca gṛhapatirudārādhimuktaḥ| tenāyuṣmānmahāmaudgalyāyana uktaḥ| sahāyo me bhava icchāmi bhagavataḥ pūjāṁ kartumiti| adhivāsayatyāyuṣmānmahāmaudgalyāyanastasya gṛhapatestūṣṇībhāvena|| athāyuṣmānmahāmaudgalyāyanastaṁ gṛhapatimādāya yena bhagavāṁstenopasaṁkrātta upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇa āyuṣmānmahāmaudgalyāyano bhagavattamidamavocat| ayaṁ bhadatta gṛhapatirākāṅkṣati bhagavattaṁ saśrāvakasaṅghaṁ bhojayituṁ tadasya bhagavānadhivāsayedanukampāmupādāyeti| adhivāsayati bhagavāṁstasya gṛhapatestūṣṇībhāvena|| atha sa gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā śatarasamāhāraṁ samudānapati puṣpagandhamālyavilepanāni ca| āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatāmasya gṛhapaterupasaṁhāra iti|| tataḥ śakreṇa devendreṇa veṇuvanaṁ nandanavanamabhinirmitamairāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrā<ṇi> *********************************************** vālavyajanena vījayatti supriyapañcaśikhatumburuprabhṛtīni cānekāni gandharvasahasrāṇyupanītāni ye vicitrairvādyaviśeṣairvādyaṁ kurvatti divyañcasudhābhojanam|| tataḥ sa gṛhapatirdivyamānuṣairupakaraṇairbhagavattamupasthāya sarvāṅgena bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdho 'nenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|
atha bhagavāṁstasya gṛhapaterhetuparamparāṁ karmaparamparāñca jñātvā smitaṁ prāviḥkārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ kakṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁstrāyastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhaghvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkrasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigatya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasādaḥ|| etacca prakaraṇaṁ rājā bimbisāro māgadhakāśca paricārakāḥ śrutvā paraṁ vismayamāpannāḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena gṛhapatinā bhagavānsaśrāvakasaṅgho divyamānuṣībhirṛddhibhirabhyarcita iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni vāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha pūrṇaḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇaḥ samyaksaṁbuddho janapadacārikāṁ carannasmākaṁ rājadhānīmanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena pūrṇaḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya pūrṇasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ pūrṇaḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpapati|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ purṇaṁ samyaksaṁbuddha saśrāvakasaṅghaṁ traimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupanimantritavān| adhivāsitaṁ ca pūrṇena samyaksaṁbuddhena rājastūṣṇībhāvena| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇasya samyaksaṁbuddhasya tūṣṇībhāvenādhivāsanāṁ viditvā traimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāya bhagavato ratnamayapratimāṁ kārayitvā buddhaharṣaṁ kāritavānyatrānekaiḥ prāṇiśatasahasrairmahāprasādo labdhaḥ| taddhetu tatpratyayaṁ ca te parinirvṛtāḥ||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā pūrṇasya samyaksaṁbuddhasya tādṛśī pūjā kṛtā tena me saṁsāre 'nattaṁ mukhamanubhūtaṁ tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5726