Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 33 mahiṣa-jātakam

33 mahiṣa-jātakam

Parallel Devanagari Version: 
३३ महिष-जातकम् [1]

33. mahiṣa-jātakam

sati kṣantavye kṣamā syānnāsatītyapakāriṇāmapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-

bodhisattvaḥ kilānyatamasminnaraṇyapradeśe paṅkasaṁparkātparuṣavapurṇīlameghaviccheda iva pādacārī vanamahiṣavṛṣo babhūva| sa tasyāṁ durlabhadharmasaṁjñāyāṁ saṁmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva|

cirānuvṛttyevaḥ nibaddhabhāvā na taṁ kadācitkaruṇā mumoca|

ko'pi prabhāva sa tu karmaṇo vā tasyaiva vā yatsa tathā babhūva||1||

ataśca nūnaṁ bhagavānavocadacintyatāṁ karmavipākayukteḥ|

kṛpātmakaḥ sannapi yatsa bheje tiryaggatiṁ tatra ca dharmasaṁjñām||2||

vinā na karmāsti gatiprabandhaḥ śubhaṁ na cāniṣṭavipākamasti|

sa dharmasaṁjñīpi tu karmaleśāṁstāṁstān samāsādya tathā tathāsīt||3||

athānyatamo duṣṭavānarastasya kālāntarābhivyaktāṁ prakṛtibhadratāṁ dayānuvṛttyā ca vigatakrodhasaṁrambhatāmavetya nāsmādbhayamastīti taṁ mahāsattvaṁ tena tena vihiṁsākrameṇa bhṛśataramabādhata|

dayāmṛduṣu durjanaḥ paṭutarāvalepodbhavaḥ

parāṁ vrajati vikriyāṁ na hi bhayaṁ tataḥ paśyati|

yatastu bhayaśaṅkayā sukṛśayāpi saṁspṛśyate

vinīta iva nīcakaiścarati tatra śāntoddhavaḥ||4||

sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma| drumamiva kadācidenamadhiruhya bhṛśaṁ saṁcālayāmāsa| kṣudhitasyāpi kadācidasya mārgamāvṛtya vyatiṣṭhata| kāṣtheṇāpyenamekadā śravaṇayorghaṭṭayāmāsa| salilāvagāhanasamutsukasyāpyasya kadācicchiraḥ samabhiruhya pāṇibhyāṁ nayane samāvavre| apyenamadhiruhya samudyatadaṇḍaḥ prasahyaiva vāhayan yamasya līlāmanucakāra| bodhisattvo'pi mahasattvaḥ sarvaṁ tadasyāvinayaceṣṭitamupakāramiva manyamāno niḥsaṁkṣobhasaṁrambhamanyurmarṣayāmāsa|

svabhāva eva pāpānāṁ vinayonmārgasaṁśrayaḥ|

abhyāsāttatra ca satāmupakāra iva kṣamā|| 5||

atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāno bhāvaṁ vā jijñāsamānastasya mahāsattvasya tena duṣṭakapinā vāhyamānaṁ taṁ mahiṣavṛṣabhaṁ mārge sthitvedamuvācamā tāvadbhoḥ ! kiṁ parikrīto'syanena duṣṭakapinā ? atha dyūte parājitaḥ ? utāho bhayamasmātkiṁcidāśaṅkase ? utāho balamātmagataṁ nāveṣi yadevamanena paribhūya vāhyase ? nanu bhoḥ !

vegāviddhaṁ tvadviṣāṇāgravajraṁ vajraṁ bhindyādvajravadvā nagendrān|

pādāśceme roṣasaṁrambhamuktā majjeyuste paṅkavacchailapṛṣṭhe||6||

idaṁ ca śailopamasaṁhatasthiraṁ samagraśobhaṁ balasaṁpadā vapuḥ|

svabhāvasaujaskanirīkṣitorjitaṁ durāsadaṁ kesariṇo'pi te bhavet||7||

mathāna dhṛtvā tadimaṁ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara|

kimasya jālamasya kaperaśaktavatprabādhanāduḥkhamidaṁ titikṣase||8||

asajjanaḥ kutra yathā cikitsyate guṇānuvṛttyā sukhaśīlasaumyayā|

kaṭuṣṇarūkṣākṣi hi yatra siddhaye kaphātmako roga iva prasarpati||9||

atha bodhisattvastaṁ yakṣamavekṣamāṇaḥ kṣamāpakṣapatitamarūkṣākṣaramityuvāca-

avaimyenaṁ calaṁ nūnaṁ sadā cāvinaye ratam|

ata eva mayā tvasya yuktaṁ marṣayituṁ nanu||10||

pratikartumaśaktasya kṣamā kā hi balīyasi|

vinayācāraśīreṣu kṣantavyaṁ kiṁ ca sādhuṣu||11||

śakta eva titikṣate durbalaskhalitaṁ yataḥ|

varaṁ paribhavastasmānna guṇānāṁ parābhavaḥ||12||

asatkriyā hīnabalāścca nāma nirdeśakālaḥ paramo guṇānām|

guṇapriyastatra kimityapekṣya svadhairyabhedāya parākrameta||13||

nityaṁ kṣamāyāśca nanu kṣamāyāḥ kālaḥ parāyattayā durāpaḥ|

pareṇa tasminnupapādite ca tatraiva kopapraṇa kopapraṇakramaḥ kaḥ||14||

svāṁ dharmapīḍāmavicintya yo'yaṁ matpāpaśuddhyarthimiva pravṛttaḥ|

na cetkṣamāmapyahamatra kuryāmanya kṛtaghno bata kīdṛśaḥ syāt||15||

yakṣa uvāca-tena hi na tvamasyāḥ kacācitprabādhanāyā mokṣyase-

guṇeṣvabahumānasya durjanasyāvinītatām|

kṣamānairbhṛtyamatyaktvā kaḥ saṁkocayituṁ prabhuḥ||16||

bodhisattva uvāca-

parasya pīḍāpraṇayena yatsukhaṁ nivāraṇaṁ syādasukhodayasya vā|

sukhārthinastanna niṣevituṁ kṣamaṁ na tadvipāko hi sukhaprasiddhaye||17||

kśamāśrayādevamasau mayarthataḥ prabodhyamāno yadi nāvagacchati|

nivārayiṣyanti ta enamutpathādamarṣiṇo yānayamabhyupaiṣyati||18||

asatkriyāṁ prāpya ca tadvidhājjanānna mādṛśe'pyevamasau kariṣyati|

na labdhadoṣo hi punastathācaredataśca muktirmama sā bhaviṣayti||19||

atha yakṣastaṁ mahāsattvaṁ prasādavismayabahumānāvarjitamatiḥ sādhu sādhviti saśiraḥprakampāṅgalivikṣepamabhisaṁrādhya tattatpriyamuvāca-

kutastiraścāmiyamīdṛśī sthitirguṇeṣvasau cādaravistaraḥ kutaḥ|

kayāpi buddhyā tvidamāsthito vapustapovane ko'pi bhavāṁstapasyati||20||

ityenamabhipraśasya taṁ cāsya duṣṭavānaraṁ pṛṣṭhādavadhūya samādiśya cāsya rakṣāvidhānaṁ tatraivāntardadhe|

tadevaṁ sati kṣantavye kṣamā syānnāsatītyapakāriṇamapi sādhavo lābhamiva bahu manyante iti kṣāntikathāyāṁ vācyam| evaṁ tiryaggatānāṁ bodhisattvānāṁ pratisaṁkhyānasauṣṭhavaṁ dṛṣṭam| ko nāma manuṣyabhūtaḥ pravrajitapratijño vā tadvikalaḥ śobheta ? ityevamapi vācyam| tathagatavarṇe satkṛtya dharmaśravaṇe ceti|

||iti mahiṣajātakaṁ trayastriṁśattamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5257

Links:
[1] http://dsbc.uwest.edu/node/5291