Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 tṛṣṇāvargaḥ

8 tṛṣṇāvargaḥ

Parallel Devanagari Version: 
८. तृष्णावर्गः [1]

(8) tṛṣṇāvargaḥ

tṛṣṇāgnireva narakabhūtaḥ

bhavotārāya tṛṣṇāgnirjvalanaḥ śīta ucyate |

narake nārake yo'gnistṛṣṇāgnistriṣu dhātuṣu ||1||

kalpabhūto hyayaṁ vahniḥ yo'yaṁ narakasambhavaḥ |

bahujvālākulo vahniḥ tṛṣṇāhetusamudbhavaḥ ||2||

karmakṣayād vimucyante narakāt pāpakāriṇaḥ |

triṣu dhātuṣu dahyante narāstṛṣṇāvaśānugāḥ ||3||

anādimati saṁsāre tṛṣṇāgniratibandhakaḥ |

tṛṣṇāgnirnarakaṁ tasmānnāgnirnarakasambhavaḥ ||4||

tṛṣṇāgniḥ śarīraṁ manaśca dahati

gātradāhaṁ paraṁ kuryānnārakeyo hutāśanaḥ |

śārīraṁ mānasaṁ dāhaṁ tṛṣṇāgniḥ kurute nṛṇām ||5||

tṛṣṇāgniḥ sāmānyāgninā viśiṣyate

tasmād viśiṣyate vahniḥ tṛṣṇāhetusamudbhavaḥ |

nārakeyo'samaścaiva tṛṣṇāgnirnitarāṁ smṛtaḥ ||6||

ayamagniḥ trikālasambhavaḥ

tristhānagaḥ trihetuśca trikarmaparidīpakaḥ |

trikālasambhavo jñeyastṛṣṇā'gniparakastathā ||7||

tṛṣṇāgniḥ sadaiva sarvatra dāhakaḥ

rāgāgnirdahyate svarge dveṣāgnistiryage tathā |

mohāgnirdahyate pāpe tṛṣṇāgniḥ sarvadā sthitaḥ ||8||

tṛṣṇāgneḥ svarūpa-nirūpaṇam

mānerṣyādhūmaviśikhaḥ saṅkalpe dhanasambhavaḥ |

lobhāgnirdahate lokaṁ nāgniḥ kāmasamudbhavaḥ ||9||

tṛṣṇāgnirviṣayasevanenaiva vardhate

lobhāśīviṣadaṣṭā ye teṣāṁ śarma na vidyate |

sevito bhāvito lobho bhūya evābhivardhate ||10||

lobhasamo ripurbhuvi nāsti

yathā yathendhanaṁ prāpyānalo vardhatyanekaśaḥ |

śakyaḥ pālayituṁ(vahni) rlobhavahnirna(śakyate) ||11||

cakravad bhramate loko lobhena parivañcitaḥ |

anādinidhane loke nāsti lobhasamo ripuḥ ||12||

viśanti sāgarajale lobhena parivañcitāḥ |

śastrasaṅghātagahanaṁ yuddhaṁ saṁpraviśanti ca ||13||

lobhahetorhi bhūpālā nāśayanti parasparam |

śastrāsibhairavaprotā yuddhayante dhanatṛṣṇayā ||14||

tṛṣṇāviṣavinirmuktā lobhāṅgāravivarjitā |

samaloṣṭakāñcanā ye nirvāṇasyāntike hi te ||15||

lobhāgniḥ sarvāpekṣayā viṣamaḥ

atīvānupapannasya dhanalobhena dahyate |

na vahnirviṣamastatra lobhāgniryatra vartate ||16||

lobhaśāntiṁ vinā nirvāṇakathā vṛthā

lobhādhāraprayatnena hanyāt tān rabhasā budhaḥ |

anirvāpitalobhasya nirvāṇaṁ dūrataḥ sthitam ||17||

bhavasukhaparityāgī bhavajaṁ duḥkhaṁ nāpnoti

bhavābhilāṣiṇīṁ nāndīṁ nābhinandanti ye narāḥ |

na teṣāṁ bhavajaṁ duḥkhaṁ svapne samupavidyate ||18||

tṛṣṇābaddhān janān mṛtyuḥ śambūka iva karṣati

matsyān yathā jālabaddhān śambūkaḥ parikarṣati |

tṛṣṇābaddhāṁstathā sattvānmṛtyuḥ samupakarṣati ||19

tṛṣṇāviṣaṁ kutrāpi na muñcati

saviṣaiḥ sāyakairviddho mṛgo yatra (pra)dhāvati |

tatra tatra viṣaṁ yāti tathā tṛṣṇāviṣaṁ nṛṇām ||20||

pravāhapravahannadyā gatirgatya'nudhāvinī |

yathā nirdahate bālān śuṣkendhanamivānalaḥ ||21||

āpātaramyā(viṣayā) vipākajvalanopamāḥ |

tasmāt tṛṣṇā vimoktavyā yadi saukhyaṁ hi rocate ||22||

yathā hi vaḍiśagrastā mīnā mṛtyuvaśānugāḥ |

tathā prataptā viṣayān paridhāvanti duḥkhitāḥ ||23||

tṛṣṇāgniḥ narakādapi mahān

narakaṁ nārakeyaṁ ca tṛṣṇānihitaṁ mahat |

patanti nidhanā martyāḥ paradāropajīvinaḥ ||24||

tṛṣṇāprerito munirapi duḥkhamanubhavati

na ceṣṭitamanopāpatṛṣṇayā prerito muniḥ |

ṣaḍindriyasamudbhūto viṣayendhanadāhakaḥ ||25||

devānapi tṛṣṇāgnirdahatyeva

tṛṣṇāgnirdahate devaṁ kāyāgnirna kathañcana |

sukhāvṛtāḥ sukharatāḥ sukhe(na) parivañcitāḥ ||26||

tṛṣṇāparivañcitaḥ patanamapi nāvagacchati

patanaṁ nāvagacchanti tṛṣṇayā parivañcitāḥ |

jvālāmālākulaḥ sarvaḥ saṁsārastṛṣṇayā''vṛtaḥ ||27||

tṛṣṇāgninā vaśībhūtā janā gacchanti durgatim |

tṛṣṇāgnibhiḥ parivṛtaḥ suralokaḥ samantataḥ ||28||

tṛṣṇāgniḥ sadaiva vardhate

dahyate vivaśo raktaḥ kāmabhogavaśīkṛtaḥ |

yathā yathendhanaṁ prāpya jvalanaṁ saṁpravardhate ||29||

tathā tathā sukhaṁ prāpya tṛṣṇāgnirvardhate nṛṇām |

parivartayate puṁsaḥ kāṣṭhāgnirdāhadīpakaḥ ||30||

tṛṣṇāgnirdahate lokaṁ parihātuṁ na śakyate|

ye viśālāṁ nadīṁ tīrṇā saṅkalpakṛtabhairavīm ||31||

tṛṣṇāpāśaśūnyaḥ paramāṁ śāntimāpnoti

te gatāḥ paramāṁ śāntiṁ yān hi tṛṣṇā na bādhate |

tṛṣṇāpāśavimuktā ye saṅgadoṣavivarjitāḥ ||32||

nirmuktapāpakalmāṣā vītaśokā hi te budhāḥ |

kalpakoṭisahasrāṇi tṛṣṇayā vañcitā narāḥ ||33||

tṛṣṇayā vañcito lokastṛṣṇāmevopāste

(na)te tyajanti(viṣayān) māyāmohavaśaṁgatāḥ |

tṛṣṇayā vañcito lokastṛṣṇāmevopasevate ||34||

lavaṇodaṁ tṛṣātoyaṁ yathā pibati nārikaḥ |

na tena (tuṣyati) janturmuhuśca pariśuṣyati ||35||

duḥkhakarīṁ tṛṣṇāṁ na seveta

viṣayeṣveva tṛṣṇārtaśceṣṭate puruṣo'dhamaḥ |

tasmāt tṛṣṇāṁ na seveta sā hi tṛṣṇā durāsadā ||36||

tṛṣṇāvaśo naiva pramucyate

tṛṣṇāvaśo hi puruṣaḥ saṁsārānnaiva mucyate ||

anuttamāni saukhyāni bhuktvā deveṣu jantavaḥ ||37||

tṛṣṇāpāśavikṛṣṭāḥ narakaṁ patanti

tṛṣṇāpāśavikṛṣṭāste patanti narakaṁ punaḥ |

asvatantrādikalyāṇaṁ nityaduḥkhamayaṁ kaṭu ||38||

tṛṣṇayā kadāpi tuṣṭirna bhavati

tṛṣṇāyāḥ sevanānmuktaḥ sanmārgamadhigacchati |

satṛṣṇasya kutastuṣṭirviṣayeṣu bhaviṣyati ||39||

sā tṛptiryā vitṛṣṇasya vītaśokasya dehinaḥ |

evaṁ vitarkavihitāḥ pramādena ca vañcitāḥ ||40||

tṛṣṇayā devānapi narakaṁ yānti

tṛṣṇayāḥ toṣitā devāḥ patanti narakaṁ punaḥ |

viḍambaneyaṁ paramā yatsurā narakaṁ gatāḥ ||41||

krīḍakāḥ paramā bhūtvā kāmasya vaśamāgatāḥ |

na codvijanti saṁsārān prāṇinaścittamohitāḥ ||42||

tṛṣṇayā duḥkhataraṁ padamāpnoti

duḥkhād duḥkhataraṁ yānti tṛṣṇayā parivañcitāḥ |

yathā yathā sukhasyāptirvardhate jālinī tathā ||43||

jālinīvahnidagdhasya narakānupakarṣati |

satṛṣṇasya vitarkā ye teṣāṁ saṁkhyā na vidyate ||44||

viṣayagāminaḥ tṛṣṇayā mṛtyumukhameva praviśanti

avitarkavitarkantu mṛtyurājo vikarṣati |

vitarkakāmavaśagāstṛṣṇāviṣayagāminaḥ ||45||

kāmāsvādapramattāḥ viṣayiṇo duḥkhinastiṣṭhanti

sukhasya bhoginaṁ dṛṣṭvā na vidvadbhistatheṣyate |

kāmāsvādapramattānāṁ prāṇināṁ viṣayārthinām ||46||

dehinaḥ tṛṣṇayā dahayante

jālinī bādhate nityaṁ yathā badhnanti dehinaḥ |

pañcālambanametattu tṛṣṇayā naiva dahayate ||47||

tṛṣṇāvimuktā vimalā bhavanti

tṛṣṇāvimuktavimalā na pāpapuragāminaḥ |

saṅkalpadoṣā kuṭilā tridoṣarajasodbhavāḥ ||48||

tṛṣṇayā saṁsārasāgare parivarte patanti janāḥ

pramādajalagambhīrāḥ strīrāgakṛtasevanāḥ |

gītatūryasvarāḥ śīghraṁ surāpānācca cañcalāḥ ||49||

sañchannaviṣayā sarve manaḥ kṣiptataraṅgiṇaḥ |

tṛṣṇānadīṣu viṣame vahanti na ca gocare ||50||

gāhante te ca sammūḍhāḥ surā rāgeṇa vañcitāḥ |

tridoṣakāṣṭhasaṁbhūtāḥ pramādānilavegataḥ ||51||

tṛṣṇānalaḥ suragaṇān dahate na ca te viduḥ |

na kṣaṇo nāpi hi lavo na muhūrta kathañcana ||52||

yā na tṛṣṇāvaśagataiḥ suraiḥ samupabhujyate |

tṛṣṇābhūmiriyaṁ kāṣṭhā vitarkajalasambhṛtā ||53||

tṛṣṇāsarpadagdhaḥ kālavaśīkṛto bhavati

yasmin krīḍanti vivaśāḥ devāḥ kāmavaśānugāḥ |

cittādinā pracaṇḍena tṛṣṇāviṣavisarpiṇā ||54||

daṣṭānupañcaśīrṣeṇa kiṁ vṛthā vilapasyatha |

tṛṣṇānadī viśāleyaṁ pañcatīrthasamudbhavā ||55||

tṛṣṇāmohendrajālena viprakīrṇena sarvadā |

tathā prapañcitā devā yathā na śubhabhāginaḥ ||56||

tṛṣṇāviṣayaghṛtasikto vardhata eva

nendriyāṇi sadā kāmaistṛpyanti hi kathañcana |

saṁvardhate tathā tṛṣṇā ghṛtasikto yathā'nalaḥ ||57||

tṛṣṇayā vividhāsu yoniṣu janāḥ bhramanti

nānāvidhaiḥ sukhaireṣā jālinī lokanāśinī |

narakapretatiryakṣu bhrāmayantī narān sadā ||58||

vītatṛṣṇaḥ nirmuktabandhanaḥ paramāṁ gatimāpnoti

mṛtyūpapattidolāyāṁ śliṣyante bāliśāḥ janāḥ |

suśīlāvītatṛṣṇāśca gatāste paramāṁ gatim ||59||

nirmuktabandhanā dhīrā gataśokā gatavyathāḥ |

sukhaṁ prāpnuvanti nityaṁ ye na tṛṣṇāvaśānugāḥ |

janmaduḥkhamayaiḥ pāśairna te vidhyanti sūrayaḥ ||60||

tṛṣṇāvisṛṣṭiḥ jñānāya pravartayati

yeṣāṁ sarvāsvavasthāsu jñāneṣu vihitaṁ manaḥ |

animitte mano yeṣāṁ visṛṣṭā ye ca tṛṣṇayā |

te vītamalakāntārāḥ pāraṁ prāptāḥ sukhodayam ||61||

tṛṣṇāmohapramattāḥ bhave bhave bhramanti

tṛṣṇāmohapramattā ye ratisaukhyāstathaiva ca |

mohitāste devagaṇā bhramiṣyanti bhave bhave ||62||

aharniśaṁ tṛṣṇā tāpayati

kuṭṭanavyavahārā ye paricittāpahāriṇaḥ |

avidyābahulā ye vā nityaṁ dāhābhikāṅkṣiṇaḥ |

na rātrau na divā teṣāṁ hṛdayaṁ suprasīdati ||63||

lobhābhibhūtāḥ tuṣāgnikalpā bhavanti

lobhābhibhūtamanasāṁ parivittābhikāṅkṣiṇām |

teṣāṁ tuṣāgnikalpānāṁ viśvasenna svabhāvataḥ ||64||

viṣayendhana sarpād bhayamevocitam

bibheti hi naraḥ sarvaḥ sarpādiva viṣendhanāt |

lobhena viṣayeṇaivā'bhibhūtāste narā bhṛśam ||65||

tṛṣṇāvaśagāḥ vividhāṁ yoniṁ labhante

te mṛtā narakaṁ yānti pretayoniṁ tathaiva ca |

tasmādapi vinirmuktā narakād vahnisammukhāt ||66||

ākāṅkṣiṇaḥ nityaṁ duḥkhabhāgino bhavanti

pañcajanmaśatānyete bhavanti parikāṅkṣiṇaḥ |

vivarṇā dīnavadanā nityaṁ duḥkhasya bhāginaḥ |

bhavanti manujāḥ sarve lobhopahatacetasaḥ ||67||

vivekasampannāḥ paramāṁ gatiṁ labhante

prahīṇalobhā ye santi nityaṁ jñānābhikāṅkṣiṇaḥ |

buddhimantaḥ sadā santaḥ te gatāḥ paramāṁ gatim |

nirvāṇahṛdayā vītalobhamohāḥ sadā narāḥ ||68||

lobhākṛṣṭasya vinipātaḥ

lobhāśīviṣadaṣṭasya vinipāto dhruvaṁ sthitaḥ |

kriyamāṇo dhruvaṁ loko vardhate sa muhurmuhuḥ ||69||

śuṣkendhanaṁ samādāya yathā vahniḥ pravardhate |

dhanatṛṣṇāratāḥ sattvāḥ dhanopārjanatatparāḥ ||70||

mṛtyukāle samutpanne tyajanti vivaśā dhanam |

yacca tatsambhavaṁ yogāt tat sarva na vinaśyati ||71||

lobhātmā ghoraṁ narakaṁ yāti

tena vittena lobhātmā nīyate narakaṁ bhṛśam |

anyaistadbhujyate vittaṁ sa tu pāpena lipyate ||72||

prayānti narakaṁ ghoraṁ paścāttāpena dahyate |

anartho hyartharūpeṇa sukharūpeṇa vā sukham ||73||

lobhatyāgaṁ prājñaḥ kuryāt

amitraṁ mitrarūpeṇa lobho'yaṁ hṛdi vartate |

na lobhaṁ saṁśrayet prājño lobhāgnirdahyate sadā ||74||

lobhadagdhāḥ narakagāmino bhavanti

tena dagdhā bhṛśaṁ sattvāḥ paścānnarakagāminaḥ |

lokasādhāraṇā hyete vibhavāḥ sukhavarjitāḥ ||75||

tṛṣṇābhayavimuktireva śreyaskarī

teṣāmarthe kathaṁ pāpa kriyate mandabuddhibhiḥ |

tṛṣṇābhayavimuktasya nirāśasya hi sarvataḥ ||76||

vītakāṅkṣasya dhīrasya nityaṁ padamavasthitam |

sampattau dhābate loko vipattau nāvabudhyate ||77||

sampattiḥ kṣayāntā

vipadantā hi sampattiḥ kṣayāntaṁ divasaṁ yathā |

yathā tiṣṭhati sampattiḥ vipattiḥ pāpikā tathā ||78||

kāmabhogairdevā api narakaṁ yānti

avitṛptasya kāmebhyastṛṣṇayā paridahyate |

yasyeṣṭāḥ sampado nityaṁ sukhaṁ cābhimataṁ sadā ||79||

jani nāśayate tāsāṁ tṛṣṇā naṣṭā sukhāvahā |

te devā narakaṁ yānti kāmabhogaistathārpitāḥ ||80||

analāceṣṭitaṁ sarva tad vadanti tathāgatāḥ |

manuṣyā yacca narakaṁ prayā(nti) śataśastathā ||81||

vimugdhāḥ yati jīvanaṁ nāvagacchanti

ceṣṭitaṁ tad viśālāyāḥ yoṣikāyā vidurbudhāḥ |

vimohitā na vindanti tvaritaṁ svalpajīvitam |82||

tṛṣṇayā sukṛtāni vinaśyanti

sukṛtāni ca naśyanti tṛṣṇā naiva vinaśyati |

bhave bhave gatā satvāḥ na vindanti śubhāśubham ||83||

śubhasya phalameveṣṭaṁ yat surāḥ paribhuñjate |

aśubhasya tathā dṛṣṭamasukhaṁ vinipātajam ||84||

śubhāśubhaprahīṇā eva jarāmaraṇarahitā bhavanti

śubhāśubhaprahīṇā ye saṅgadoṣavivarjitāḥ |

te gatāḥ paramaṁ sthānaṁ jarāmaraṇavarjitam ||85||

tṛṣṇānadīparikṣiptaḥ janaḥ kimapi nāvagacchati

pañcāraṁ bhavacakraṁ tat tṛṣṇānābhipuraḥsaram |

nadīrāgaparikṣiptaṁ na ca loko'vabudhyate ||86||

doṣāvartatarā jñeyā saṅkalpamakarākulāḥ |

tṛṣṇānadī viśāleyaṁ na ca loko'vabudhyate ||87||

tṛṣṇā triṣu kāleṣu vañcikā

trikāle vañcanī tṛṣṇā nityamajñānakāriṇī |

na tasyāṁ viśvased dhīmān saṁsārabandhanā hi sā ||88||

tṛṣṇā lokabandhanabhūtā

mitravad dṛśyate kāle śatruvacca nikṛntati |

na tasyāṁ viśvaset prājñaḥ sā hi lokasya bandhanam ||89||

śakyaṁ hi bandhanaṁ chettumāyasaṁ dāruvattathā |

na tṛṣṇābandhanaṁ chettuṁ nityaṁ kāmagaveṣibhiḥ ||90||

yasyeṣṭo bandhabhedo'yaṁ yasyeṣṭaṁ sukhamavyayam |

sa tṛṣṇayā vimuktaḥ (syāt)prajñāśo (dhanakṛd) bhavet ||91||

jñānena tṛṣṇāvṛkṣasya chedanaṁ karttavyam

jñānālokaḥ sukhāloko duḥkhaṁ tṛṣṇātamaḥsmṛtam |

tasmādālokamāsthāya tamo nudati paṇḍitaḥ ||92||

jñānakhaḍgena tīkṣṇena tṛṣṇāvṛkṣaṁ nikṛntati |

nikṛttavṛkṣaḥ (sa) naraḥ sukhaṁ prāpnotyanuttamam ||93||

doṣeṇa bahulā hyeṣā nadī prasravaṇākulā |

doṣā netānahitvā ( na) bhavānmuñcati paṇḍitaḥ ||94||

prajñānāvamāśritya tṛṣṇānadyāḥ pāraṁ gacchati

tṛṣṇānadīṁ tripathagāṁ pramādāvartadustarām |

prajñānāvaṁ samāśritya pāraṁ gacchantyanāmayam ||95||

mahecchatāmahacchatraṁ yena cāyānti bāliśāḥ |

tasmānmahecchatā badhyā tvayeyaṁ jñānacakṣuṣā ||96||

mahecchaiva hṛdayavraṇabhūtā

mahecchatāvraṇastīvro hṛdaye yasya jāyate |

na rātrau na divā tasya sukhaṁ bhavati lobhinaḥ ||97||

saṅkalpe tu na sambhūtaḥ tṛṣṇāvāyusamīritaḥ |

mahecchatāmayo vahnirdahate hṛdayaṁ nṛṇām ||98||

lobhenātmano'hitaṁ kurvanti janāḥ

lobhenāveṣṭitamanāḥ puruṣo laghucetasā |

jīvitānyapi sārāṇi jahāti dhanatṛṣṇayā ||99||

pāpāni hi ca karmāṇi kurvanti puruṣāḥ kṣitau |

dhanalābhena tat sarva pravadanti manīṣiṇaḥ ||100||

ye sāhasaṁ na kurvanti viśanti jvalanaṁ ca yat |

tat sarva lobhadoṣeṇa kurvantyahitamātmanaḥ ||101||

śastrānilāni duḥkhāni vividhāni ca (sarvataḥ) |

viśanti (vai) narā mūḍhā lobhastatra hi kāraṇam ||102||

hṛdayastho manovahnirnityaṁ bahvicchatāṁ nṛṇām |

alpecchatayā (hi) hṛcchāntirbhavatilābhinaḥ ||103||

yathāgnirindhanenaiva praśāntimadhigacchati |

tathā vahvicchatāṁ nṛṇāṁ dhanairvṛddhiḥ prajāyate ||104||

alpecchataiva sukham

bhūpālā (hi) dhanaistṛptāḥ koṭiśo nidhanaṁ gatāḥ |

yāsyanti cānye nidhanaṁ tasmādalpecchatā sukham ||105||

tṛṣṇāvihīna eva sukhamāpnoti

duḥkhaṁ vahvicchatā nṛṇāṁ lakṣaṇaṁ sukhaduḥkhayoḥ |

(heyā sarvaprayatnena ) idamuktaṁ parīkṣakaiḥ |

eṣa panthāḥ śivaḥ śreṣṭho yena tṛṣṇā vaśīkṛtā ||106||

||iti tṛṣṇāvargo'ṣṭamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5910

Links:
[1] http://dsbc.uwest.edu/node/5946