Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-11 kṣāntipaṭalam

1-11 kṣāntipaṭalam

Parallel Devanagari Version: 
1-11 क्षान्तिपटलम् [1]

kṣāntipaṭalam

uddānaṁ pūrvadveditavyaṁ tadyathā śīlapaṭale|

tatra katamā bodhisattvasya svabhāvakṣāntiḥ| yā pratisaṁkhyānabalasanniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāñca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa ca cittena kevalayā karuṇayā [marṣaṇā]| ayaṁ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ|

tatra katamā bodhisattvasya sarvā kṣāntiḥ| yā dvividhā draṣṭavyā| gṛhipakṣāśritā pravrajitapakṣāśritā ca| sā punarubhayapakṣāśritāpi trividhā veditavyā| parāpakāramarpaṇā-kṣāntiḥ| duḥkhādhivāsanā-kṣāntiḥ| dharmanidhyānādhimokṣa kṣāntiñca|

tatra kathaṁ bodhisattvaḥ parāpakāraṁ marṣayati kṣamate| iha bodhisattvastīvre nirantare citre dīrghakālikea'pi parāpakāraje duḥkhe sammukhībhūte idaṁ pratisaṁśikṣate| svakarmāparādha eṣa me| yenāhaṁ svayaṁkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṁ phalaṁ pratyanubhavāmi| duḥkhena cāhamanarthī| iyañcākṣāntirāyatyāṁ puranapi me duḥkhahetusthānīyā| so'hametadduḥkhahetubhūtaṁ dharmaṁ samādāya varteyam| yaddhā yanmamaivāniṣṭaṁ tenāhamātmanaivātmānaṁ sayojayeyam| ata ātmana eva me'pakṛtaṁ syāt| na tathā pareṣām| svabhāvataśca duḥkhaprakṛtikā eveme sarvasaṁskārāḥ svaparasāntānikāḥ| tatpare tāvadajñāḥ ye asmākaṁ prakṛtiduḥkhitānāṁ bhūyo duḥkhamupasaṁharanti| asmākaṁ tu vijñānāṁ satāṁ na pratirūpaṁ syādyadvayamapi pareṣāṁ prakṛtiduḥkhitānāṁ bhūyo duḥkhamupasaṁharemaḥ| bhūyo'pi cātmārthe tāvatprayuktānāṁ śrāvakāṇāmakṣāntirna yuktarūpā syāt svapareṣāṁ duḥkhajanikā| prāgevāsmākaṁ tu parārthaprayuktānām| idaṁ pratisaṁkhyāya sa bodhisattvaḥ pañcākārāṁ saṁjñāṁ bhāvayan mitrāmitrodāsīnebhyaḥ hīnatulyaviśiṣṭebhyaḥ sukhitaduḥkhitebhyo guṇadoṣayuktebhyaśca sattvebhyaḥ sarvāpakārāṁstitikṣate|

pañca saṁjñāḥ katamāḥ| pūrvajanmasuhṛtsaṁjñā| dharmamātrānusāriṇīsaṁjñā [anityasaṁjñā] duḥkhasaṁjñā| parigrahasaṁjñā ceti|

kathañca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano'tyayāt pūrvamanyāsu jātiṣu mātā vābhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gururvā gurusthānīyo vā| tasyaivaṁ yoniśo manasikurvataḥ pratyarthikasaṁjñā apakāriṣu sattveṣu antardhīyate suhṛtsaṁjñā ca saṁtiṣṭhate| sa tāṁ suhṛtsaṁjñāṁ niśrityāpakārān marṣayati kṣamate|

kathañca bodhisattvaḥ apakāriṣu sattveṣu dharmamātrānusāriṇīṁ saṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratiṣaṁśikṣate| pratyayādhīnamidaṁ saṁskāramātraṁ dharmamātram| nāstyatra kaścidātmā vā sattvo vā jīvo vā janturvāya ākrośedroṣayettāḍayed bhaṇḍayet paribhāṣeta vā yo vā punarākruśyeta vā roṣyeta vā tāḍayeta vā bhaṇḍayeta vā paribhāṣyeta vā| tasyaivaṁ yoniśo manasikurvataḥ sattvasaṁjñā cāntardhīyate| dharmamātrasaṁjñā ca saṁtiṣṭhate| sa tāṁ dharmamātrasaṁjñāniścitya pratiṣṭhāpya parataḥ sarvāpakārān marṣayati kṣamate|

kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ| eṣa ca paramaḥ pratyatakāro yaduta jīvitādvayaparopaṇam| evañca prakṛttyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṁ syādvijñapuruṣasya kaluṣamapi tāvaccittamutpādayituṁ prāgeva pāṇinā vā prahartuṁ loṣṭena vā daṇḍena vā prāgeva sarveṇa sarvaṁ jīvitādvyaparopayitum| tasyaivaṁ yoniśo manasi kurvataḥ nityasārasajñā ca prahīyate| anityāsārasaṁjñā ca saṁtiṣṭhate| sa tāmapi anityāsārasaṁjñāṁ niśritya sarvāpakārān marṣayati kṣamate|

kathañca bodhisattvaḥ apakāriṣu sattveṣu duḥkhasaṁjñāṁ bhāvayati| iha bodhisattvo ye tāvat sattvā mahatyāmapi sampadi vartante tānapi tisṛbhiḥ duḥkhatābhiranuṣaktān paśyati-saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā duḥkhaduḥkhatayā ca prāgeva vipattisthitān| sa evaṁ paśyannidaṁ pratisaṁśikṣate| evaṁ sadā duḥkhānugatānāṁ sattvānāṁ duḥkhāpakarṣaṇāyāsmābhirvyāyacchitavyaṁ na duḥkhopasaṁhārāya| tasyaivaṁ yoniśo manasi kurvataḥ sukhasaṁjñā prahīyate duḥkhasaṁjñā cotpadyate| sa tāṁ duḥkhasaṁjñāṁ niśritya pareṣāṁ sarvāpakārān marṣayati kṣamate|

kathañca bodhisattvo'pakāriṣu sattveṣu parigrahasaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| mayā khalu sarvasattvā bodhāya cittamutpādayatā kaḍatrabhāvena parigṛhītāḥ| sarvasattvānāṁ mayārthaḥ karaṇīya iti| tanna me pratirūpaṁ syādyadahamevaṁ sarvasattvānupādāyaiṣāmarthaṁ kariṣyāmītyanarthameva kuryāmapakāramamarṣayan| tasyaiva yāniśo manasi kurvataḥ apakāriṣu sattveṣu parasaṁjñā prahīyate| parigrahasaṁjñā ca saṁtiṣṭhate| sa tāṁ parigrahasajñāṁ niśritya pareṣāṁ sarvāpakārān marṣayati kṣamate|

kṣāntiḥ katamā| yanna kupyati na pratyapakāraṁ karoti| nāpyanuśayaṁ vahati| iyamucyate kṣāntiḥ|

tatra bodhisattvasya duḥkhādhivāsanākṣāntiḥ katamā| iha bodhisattva idaṁ pratisaṁśikṣate| mayā khalu pūrva kāmacaryāsu vartamānena kāmānparyeṣatā pratisaṁkhyāya duḥkhahetutayā duḥkhātmakānāṁ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni adhivāsitānyanubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena| evaṁ tadvayarthaṁ duḥkhasyaivārthe mayā mahad duḥkhamabhyupagataṁ pratisaṁkhyāyājñānadoṣeṇa| sāṁprataṁ tu mama sukhāhārake kuśale prayuktasya [pratisaṁkhyāya] tataḥ koṭīśatasahasraguṇasya duḥkhasyādhivāsanābhyupagamaḥ pratirūpaḥ syāt| prāgeva tato nyūnasya| evaṁ yoniśo manasi kurvan bodhāya prayukto bodhisattvaḥ sarvavastukaṁ duḥkhamadhivāsayati|

sarvavastukaṁ duḥkhaṁ katamat| tatsamāsataḥ aṣṭākāraṁ veditavyam| sanniśrayādhiṣṭhānaṁ lokadharmādhiṣṭhānam īryāpathādhiṣṭhānaṁ dharmaparigrahādhiṣṭhāna bhikṣākavṛttādhiṣṭhānam abhiyogaklamādhiṣṭhānaṁ sattvārthakriyādhiṣṭhānam itikaraṇīyādhiṣṭhānañceti|

catvāraḥ sanniśrayāḥ| yānāśritya svākhyāte dharmavinaye pravrajyā-upasampadbhikṣubhāvaḥ| tadyathā cīvaraṁ piṇḍapātaḥ śayanāsanaṁ glānapratyayabhaiṣajyapariṣkārāśca| tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate na paritrasyati nāpi tato nidānaṁ vīryaṁ sraṁsayati| evaṁ sanniśrityādhiṣṭhānaṁ duḥkhamadhivāsayati|

nava lokadharmāḥ| alābhaḥ ayaśo nindā duḥkhaṁnāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam| eṣāṁ lokadharmāṇāṁ samastavyastānām āpatanāt sammukhībhāvāt yadduḥkhamutpadyate tallokadharmādhiṣṭhānamityucyate| tenāpi spṛṣṭo bodhisattvo na tannidānaṁ vīryaṁ sraṁsayati pratisaṁkhyāyodvahate adhivāsayati|

catvāra īryāpathāḥ| caṁkramaḥ sthānaṁ niṣadyā śayyā ca| tatra bodhisattvaḥ caṁkramaniṣadyābhyāṁ divārātrau vā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayaṁstana nidānaṁ pariśramajaṁ duḥkhamadhivāsayati| na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṁstare vā parṇasaṁstare vā|

saptavidho dharmaparigrahaḥ| ratnatrayapūjopasthānaṁ gurupūjopasthānaṁ dharmāṇāmudgrahaṇamudgṛhītānāṁ pareṣāṁ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṁgṛhītā śamathavipaśyanā bhāvanā ca| asmin saptākāre dharmaparigrahe bodhisattvasya vyāyacchamānasya yad duḥkhamutpadyate tadapyasāvadhivāsayati| na ca tannidānaṁ vīryaṁ straṁsayati|

bhikṣākavṛttamapi saptākāraṁ veditavyam| vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā| vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā| ākalpāntarakriyā sarvalaukikapracāreṣu tantritavihāratayā| parapratibaddhājīvikā kṛṣyādikarmāntavivarjitasya paralabdhena yātrākalpanatayā| yāvajjīvaṁ parataścīvarādiparyeṣaṇā labdhānāṁ sannidhikārāparibhogatayā| yāvajjīvaṁ mānuṣyakebhyaḥ kāmebhya āvaraṇakriyā abrahmacaryamaithunadharmaprativivaraṇatayā| yāvajjīvaṁ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṁdarśanaprativiramaṇatayā| mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicārita-prativiramaṇatayā| ityevaṁ rūpaṁ kṛcchrasaṁbādhaṁ bhikṣākavṛttamāgamya yadduḥkhamutpadyate tadapi bodhisattvo'dhivāsayati| na ca tannidānaṁ vīyu straṁsayati|

kuśalapakṣābhiyuktasyāpi ca bodhisattvasya [ye] pariśramanidānā utpadyante kāyikāḥ klamāḥ caitasikāḥ apyupāyāsā na bodhisattvastannidānaṁ vīryaṁ saṁstrayati|

sattvārthakarma tvekādaśaprakāraṁ pūrvavadveditavyamu| tannidānamapi bodhisattvo duḥkhasamutpannamadhivāsayati| na ca tannidānaṁ vīryaṁ straṁsayati|

itikaraṇīyaṁ pravrajitasya cīvarapātrakarmādi| gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyā-rājapauruṣyādi| tannidānamapi bodhisattvo duḥkhamadhivāsayati| no tu tannidānaṁ vīryaṁ sraṁsayati| yatpunarbodhisattvaḥ spṛṣṭaḥ sannanyatamena duḥkhena prayujyata evānuttarāyai samyaksaṁbodhaye| na [na] prayujyate| prayuktaśca na vivartaṁte| avimanaskaścāsaṁkliṣṭacittaḥ prayujyate| iyamasyocyate duḥkhādhivāsanākṣāntiḥ|

tatra katamā bodhisattvasya dharmanidhyānādhimuktikṣāntiḥ| iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā aṣṭavidhe adhimuktyadhiṣṭhāne adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu tattvārthe buddhabodhisattvānāṁ mahāprabhāve hetau phale prāptavye'rthe ātmanastatprāptyupāye jñeyagocare ca| sā punaradhimuktirdvābhyāṁ kāraṇābhyāṁ susanniviṣṭā bhavati| dīrghakālābhyāsataśca suviśuddhajñānasamudāgamataśca| itīyaṁ bodhisattvānāṁ sarvakṣāntiḥ pakṣadvayamāśritā| yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṁ veditavyaḥ|

tatra katamā bodhisattvasya duṣkarakṣāntiḥ| sā trividhā draṣṭavyā| iha bodhisattvo durbalānāṁ sattvānāmantikādapakāraṁ kṣamate| iyaṁ prathamā duṣkarakṣāntiḥ| prabhurbhūtvā svayaṁ kṣamate| iyaṁ dvitīyā duṣkarakṣāntiḥ| jātigotranīcatarāṇāñca sattvānāmantikādutkṛṣṭamadhimātramapakāraṁ kṣamate| iyaṁ tṛtīyā duṣkarakṣāntiḥ|

tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ| sā caturvidhā draṣṭavyā| iha bodhisattvo mitrādapyapakāraṁ kṣamate'mitrādapyudāsīnādapi| tebhyaśca tribhyo hīnatulyādhikebhyaḥ kṣamate|

tatra katamā bodhisattvasya satpuruṣakṣāntiḥ| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ ādita eva kṣāntāvanuśaṁsadarśī bhavati| kṣamaḥ pudgalaḥ āyattyāmavairabahulo bhavati| abhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṁ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti sa evamanuśaṁsadarśī| svayañca kṣamo bhavati| parañca kṣāntau samādāpayati| kṣamāyāśca varṇaṁ bhāṣate| kṣamiṇañca pudgalaṁ dṛṣṭvā sumanasko bhavatyānandījātaḥ|

tatra katamā bodhisattvasya sarvākārakṣāntiḥ| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā veditavyā| iha bodhisattvo'niṣṭavipākamakṣāntiṁ viditvā bhayādapi kṣamate| sattveṣu ca dayācittaḥ kāruṇyacitta [snigdhacittaḥ] snehādapi kṣamate| anuttarāyāṁ samyaksaṁbodhau tīvracchandaḥ kṣāntipāramitāṁ paripūrayitukāmaḥ kāraṇahetorapi kṣamate| kṣāntibalāśca pravrajitā uktā bhagavatā| tadanenāpi paryāyeṇa na yuktarūpā samāttaśīlasya pravrajitasyākṣāntiriti dharmasamādānato'pi kṣamate| gotrasampadi pūrvake ca kṣāntyabhyāse vartamāno'vasthitaḥ prakṛtyāpi kṣamate| [niḥ] sattvāṁśca sarvadharmān viditvā nirabhilāpyadharmamātradarśī dharmanidhyānato'pi kṣamate| sarvañcāpakāraṁ kṣamate| sarvataśca kṣamate| sarvatra ca deśe kṣamate| rahasi vā mahājanasamakṣaṁ vā sarvakālañca kṣamate| pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā'tī tamapyanāgatamapi pratyutpannamapi glāno'pi svastho'pi patito'pyutthito'pi| kāyenāpi kṣamate'praharaṇatayā| vācāpi kṣamate'manāpavacanāniścāraṇatayā| manasāpi kṣamate'kopyatayā kaluṣāśayādhāraṇatayā ca|

tatra katamā bodhisattvasya vighātārthikakṣāntiḥ| sā'ṣṭavidhā draṣṭavyā| duḥkhitānāṁ yācakānāmantikādyāñcoparodhanakṣāntiḥ| raudreṣvadhimātrapāpakarmasu sattveṣu dharmamahākaruṇāṁ niśrityāghātākaraṇa-kṣāntiḥ| duḥśīleṣu pravrajiteṣu dharmamahākaruṇāṁ niśrityāghātākaraṇa-kṣāntiḥ| pañcākārā ca vyavasāyasahiṣṇutā] kṣāntiḥ| duḥkhitānāṁ sattvānāṁ duḥkhāpanayanāya vyāyacchataḥ dharmān paryeṣataḥ dharmasyānudharme pratipadyabhānasya tāneva dharmān pareṣāṁ vistareṇa saṁprakāśayataḥ sattvakṛtyeṣu [sattvakaraṇīyeṣu] ca samyaksahāyībhāvaṁ gacchato yā vyavasāyasahiṣṇutā| itīyamaṣṭākārā vighātārthikakṣāntirityucyate| yena ca sattvā vidhātinaḥ syuḥ tasya ca kṣāntyā parivarjanāt| yena cārthinastasyopasaṁhārāt|

tatra katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ| sā navavidhā dṛṣṭavyā| iha bodhisattvaḥ apramatto viharan kuśaleṣu dharmeṣu kṣamo bhavati| śītasyoṣṇasya jighatsāpipāsayoḥ daṁśasaṁsparśānāṁ [maśakasaṁsparśānāṁ vātātapayoḥ sarīsṛpasaṁsparśānāṁ] kṣamo bhavati| pariśramajanya- kāyacittaklamopāyāsasya kṣamo bhavati| saṁsārapatitajarāvyādhimaraṇādikānāṁ duḥkhānāṁ sattvānukampāmeva puraskṛtā ityevaṁ kṣamo bodhisattva ātmanā ca dṛṣṭe ca dharme sukhasaṁsparśaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ| sāṁparāyikañca sukhahetuṁ samādāya vartate| [pareṣāmapi ca sukhahetuṁ samādāya vartate|] pareṣāmapi ca dṛṣṭe dharme saṁparāya sukhāya pratipanno bhavati| tasmādiyamihāmutrasukhā kṣāntirityucyate|

tatra katamā bodhisattvasya viśuddhā kṣāntiḥ| sā daśavidhā draṣṭavyā| iha bodhisattvaḥ pareṣāmantikādapakāraṁ vighātaṁ vyatikramaṁ labhamāno nāpi pratyapakāraṁ karoti| nāpi manasā kupyati| nāpi pratyarthikāśayaṁ vahati| upakārāya cābhimukho bhavati yathā pūrvaṁ tathā paścānnopakārakriyayā'pakāramupekṣate apakāriṣu ca svayameva saṁjñaptimanuprayacchati na ca khedayitvā pareṣāmantikāt saṁjñaptiṁ pratigṛhaṇāti khedito bhavatviti| etameva pratyayaṁ kṛtvā akṣāntimārabhya tīvreṇa [hrīvyapatrāpyena] samanvāgato bhavati| kṣāntimārabhya tīvreṇa śāstari premagauraveṇa samanvāgato bhavati| sattvāviheṭhanatāmārabhya tīvreṇa sattveṣu karuṇāśayena sanvāgato bhavati| sarveṇa vā sarvamakṣāntidharmasahāyaṁ prahāya kāmavītarāgo bhavati| sarveṇa ebhirdaśabhirākārairbodhisattvasya kṣāntiviśuddhā veditavyā nirmalā|

ityetāṁ svabhāva-[kṣāntyādikaṁ viśuddha-] kṣāntiparyavasānāṁ kṣāntiṁ vipulāmapramāṇāṁ mahābodhiphalo [dayāṁ] niśritya bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate|

iti bodhisattvabhūmāvādhāre yogasthāne ekādaśamaṁ kṣāntipaṭalaṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5023

Links:
[1] http://dsbc.uwest.edu/node/5051