Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > रत्नगुणसञ्चयगाथा

रत्नगुणसञ्चयगाथा

प्रथमः

Parallel Romanized Version: 
  • Prathamaḥ [1]

रत्नगुणसंचयगाथा।

ॐ नमो भगवत्यै आर्यप्रज्ञापारमितारत्नगुणसंचयगाथायै।

नमो आर्यमञ्जुश्रिये।

१

अथ खलु भगवांस्तासां चतसृणां पर्षदां संप्रहर्षणार्थं पुनरपीमां प्रज्ञापारमितां परिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत-

१. पर प्रेम गौरव प्रसाद उपस्थपित्वा

प्रजहित्व आवरण क्लेशमलातिक्रान्ताः।

शृणुता जगार्थमभिप्रस्थित सुर(व्र ?)तानां

प्रज्ञाय पारमित यत्र चरन्ति शूराः॥१॥

२. यावन्ति नद्य प्रवहन्तिह जम्बुद्वीपे

फल पुष्प औषधा(धि) वनस्पति रोहयन्ति।

भूज(त) गजेन्द्रनागपतिनिश्रयनोवत(न)स्य(?)

तस्यानुभावश्रिय साभु जगाधिपस्य॥२॥

३. यावन्ति धर्म जिनश्रावक देशयन्ति

भाषन्ति युक्तिसहितांश्च उदीरयन्ति।

परमार्थसौख्यक्रिय तत्फलप्राप्तिता च

सर्वो अयं पुरुषकारु तथागतस्य॥३॥

४. किं कारणं य जिन भाषति धर्मनेत्रीं

तत्राभिशिक्षित नरर्षभशिष्यभूताः।

साक्षात्करित्व यथ शिक्षित देशयन्ति

बुद्धानुभाव पुन आत्मबलानुभावा॥४॥

५. यस्मिन्न प्रज्ञवरपारमितोपलब्धिः

न च बोधिसत्त्व‍उपलब्धि न चित्तबोधेः।

एवं श्रुणित्व न च मुह्यति नास्ति त्रासो

सो बोधि(स)त्त्व चरते सुगतान प्रज्ञाम्॥५॥

६. न च रुप वेदन न संज्ञ न चेतना च

विज्ञान स्थानु अणुमात्र न भोन्ति तस्य।

सो सर्वधर्म‍अस्थितो अनिकेतचारी

अपरी(रि)गृहीत लभते सुगतान बोधिम्॥६॥

७. अथ श्रेणिकस्य अभुती परिव्राजकस्य

ज्ञानोपलम्भु न हि स्कन्धविभावना च।

यो बोधिसत्त्व परिजानति एव धर्मां

न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम्॥७॥

८. व्युपरीक्षते पुनरयं कतरेषु प्रज्ञा

कस्मात्कुतो व इमि शून्यक सर्व धर्माः।

व्युपरीक्षमाणु न च लीयति नास्ति त्रासो

आसन्नु सो भवति बोधयि बोधिसत्त्वो॥८॥

९. सचि रुप संज्ञ अपि वेदन चेतना च

विज्ञान स्कन्ध चरती अप्रजानमानो।

इमि स्कन्ध शून्य परिकल्पयि बोधिसत्त्वो

चरती निमित्त‍अनुपादपदे असक्तो॥९॥

१०. न च रुप वेदन न संज्ञ न चेतनाया

विज्ञानि यो न चरती अनिकेतचारी।

चरतीति सो न उपगच्छति प्रज्ञधारी

अनुपादधी स्पृशति शान्ति समाधि श्रेष्ठाम्॥१०॥

११. एवात्मशान्ति विहरन्निह बोधिसत्त्वो

सो व्याकृतो पुरमकेहि तथागतेहि।

न च मन्यते अहु समाधितु व्युत्थितो वा

कस्मार्थ धर्मप्रकृतिं परिजानयित्वा॥११॥

१२. एवं चरन्तु चरती सुगतान प्रज्ञां

नो चापि सो लभति यत्र चराति धर्मम्।

चरणं च सो अचरणं च प्रजानयित्वा

एषा स प्रज्ञवरपारमिताय चर्या॥१२॥

१३. योऽसौ न विद्यति स एष अविद्यमानो

तां बालु कल्पयि अविद्य करोति विद्याम्।

विद्या अविद्य उभि एति असन्त धर्मा

निर्याति यो इति प्रजानति बोधिसत्त्वो॥१३॥

१४. मायोपमां य इह जानति पञ्च स्कन्धां

न च माय अन्य न च स्कन्ध करोति अन्यान्।

नानात्वसंज्ञविगतो उपशान्तचारी

एषा स प्रज्ञवरपारमिताय चर्या॥१४॥

१५. कल्याणमित्रसहितस्य विपश्यकस्य

त्रासो न भेष्यति श्रुणित्व जिनान मात्राम्।

यो पापमित्रसहितो च परप्रणेयो

सो आमभाजन यथोदकस्पृष्ट भिन्नो॥१५॥

१६. किं कारणं अयु प्रवुच्यति बोधिसत्त्वो

सर्वत्र सङ्गक्रिय इच्छति सङ्गछेदी।

बोधिं स्पृशिष्यति जिनान असङ्गभूतां

तस्माद्धि नाम लभते अयु बोधिसत्त्वो॥१६॥

१७. महसत्त्व सोऽथ केनोच्यति कारणेन

महताय अत्र अयु भेष्यति सत्त्वराशेः।

दृष्टीगतां महति छिन्दति सत्त्वधातोः

महसत्त्व तेन हि प्रवुच्यति कारणेन॥१७॥

१८. महनायको महतबुद्धि महानुभावो

महयान उत्तमजिनान समाधिरूढो।

महता सनद्धु नमुचिं शठ धर्षयिष्ये

महसत्त्व तेन हि प्रवुच्यति कारणेन॥१८॥

१९. मायाकरो यथ चतुष्पथि निर्मिणित्वा

महतो जनस्य बहु छिन्दति शीर्षकोटी।

यथ ते च माय तथ जानति सर्वसत्त्वां

निर्माणु सर्व जगतो न च तस्य त्रासो॥१९॥

२०. रुपं च संज्ञ अपि वेदन चेतना च

विज्ञान बन्धु न च मुक्त असङ्गभूतो।

एवं च बोधि क्रमते न च लीनचित्तो

संना ह एष वरपुद्गल‍उत्तमानाम्॥२०॥

२१. किं कारणं अयु प्रवुच्यति बोधियानो

यत्रारुहित्व स निर्वापयि सर्वसत्त्वान्।

आकाशतुल्य अयु यान महाविमानो

सुखसौख्यक्षेमभिप्रापणु यानश्रेष्ठो॥२१॥

२२. न च लभ्यते य व्रजते दिश आरुहित्वा

निर्वाण‍ओकगमनं गति नोपलब्धिः।

यथ अग्नि निर्वृतु न तस्य गतिप्रचारो

सो तेन निर्वृति प्रवुच्यति कारणेन॥२२॥

२३. पूर्वान्ततो न उपलभ्यति बोधिसत्त्वो

अपरान्ततोऽपि प्रति‍उपन्न त्रियध्वशुद्धो।

यो शुद्ध सो अनभिसंस्कृतु निष्प्रपञ्चो

एषा स प्रज्ञवरपारमिताय चर्या॥२३॥

२४. यस्मिंश्च कालि समये विदु बोधिसत्त्वो

एवं चरन्तु अनुपादु विचिन्तयित्वा।

महतीं जनेति करुणां न च सत्त्वसंज्ञा

एषा स प्रज्ञवरपारमिताय चर्या॥२४॥

२५. सचि सत्त्वसंज्ञ दुखसंज्ञ उपादयाती

हरिष्यामि दुःख जगतीं करिष्यामि अर्थम्।

सो आत्मस(त्त्व) परिकल्पकु बोधिसत्त्वो

न च एष प्रज्ञवरपारमिताय चर्या॥२५॥

२६. यथ आत्मनं तथ प्रजानति सर्वसत्त्वां

यथ सर्वसत्त्व तथ प्रजानति सर्वधर्मान्।

अनुपादुपादु उभये अविकल्पमानो

एषा स प्रज्ञवरपारमिताय चर्या॥२६॥

२७. यावन्ति लोकि परिकीर्तित धर्मनाम

सर्वेषुपादसमतिक्रमु निर्गमित्वा।

अमृतं ति ज्ञानु परमं न तु यो परेण

एकार्थ प्रज्ञ अयु पारमितेति नामा॥२७॥

२८. एवं चरन्तु न च काङ्क्षति बोधिसत्त्वो

ज्ञातव्य यो विहर ते स उपायप्रज्ञो।

प्रकृती‍असन्त परिजानयमान धर्मां

एषा स प्रज्ञवरपारमिताय चर्या॥२८॥

भगवत्यां रत्नगुणसंचयगाथायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वितीयः

Parallel Romanized Version: 
  • Dvitīyaḥ [2]

२

२९. रुपस्मि यो न स्थिहते न च वेदनायां

संज्ञाय यो न स्थिहते न च चेतनायाम्।

विज्ञानि यो न स्थिहते स्थितु धर्मतायां

एषा स प्रज्ञवरपारमिताय चर्या॥१॥

३०. नित्यमनित्यसुखदुःखशुभाशुभं ति

आत्मन्यनात्मि तथता त(थ) शून्यतायाम्।

फलप्राप्तिताय अथितो अरहन्तभूमौ

प्रत्येकभूमि‍अथितो तथ बुद्धभूमौ॥२॥

३१. यथ नायकोऽस्थितकु धातु‍असंस्कृताया

तथ संस्कृताय अथितो अनिकेतचारी।

एवं च स्थानु अथितो स्थित बोधिसत्त्वो

अस्थानु स्थानु अयु स्थानु जिनेन उक्तो॥३॥

३२. यो इच्छती सुगतश्रावक हं भवेयं

प्रत्येकबुद्ध भवियां तथ धर्मराजो।

इमु क्षान्त्यनागमि न शक्यति प्रापुणेतुं

यथ आरपारगमनाय अतीतदर्शी॥४॥

३३. यो धर्म भाष्यति य भाष्यति भाष्यमाणां

फलप्राप्त प्रत्ययजिनो तथ लोकनाथो।

निर्वाणतो अधिगतो विदुपण्डितेहि

सर्वे त आत्मज निदृष्ट तथागतेन॥५॥

३४. चत्वारि पुद्गल इमे न त्रसन्ति येऽस्मिन्

जिनपुत्र सत्यकुशलो अविवर्तियश्च।

अर्हं विधूतमलक्लेश प्रहीणकाङ्क्षो

कल्याणमित्रपरिपाचित यश्चतुर्थः॥६॥

३५. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो

नार्हंमि शिक्षति न प्रत्ययबुद्धभूमौ।

सर्वज्ञताय अनुशिक्षति बुद्धधर्मे

शिक्षा‍अशिक्ष न य शिक्षति एष शिक्षा॥७॥

३६. न च रुपवृद्धिपरिहाणिपरिग्रहाये

न च शिक्षति विविधधर्मपरिग्रहाये।

सर्वज्ञतां च परिगृह्णति शिक्षमाणो

निर्यायती य इय शिक्ष गुणे रतानाम्॥८॥

३७. रुपे न प्रज्ञ इति रुपि न अस्ति प्रज्ञा

विज्ञान संज्ञ अपि वेदन चेतना च।

न च एति प्रज्ञ इति तेष न अस्ति प्रज्ञा

आकाशधातुसम तस्य न चास्ति भेदः॥९॥

३८. आरम्बणान प्रकृती स अ(न)न्तपारा

सत्त्वान या च प्रकृती स अनन्तपारा।

आकाशधातुप्रकृती स अनन्तपारा

प्रज्ञा पि लोकविदुनां स अनन्तपारा॥१०॥

३९. संज्ञेति नाम परिकीर्तितु नायकेन

संज्ञां विभाविय प्रहाण व्रजन्ति पारम्।

ये अत्र संज्ञविगमं अनुप्राप्नुवन्ति

ते पारप्राप्त स्थित पारमिते हु भोन्ति॥११॥

४०. सचि गङ्गवालुकसमानि स्थिहित्व कल्पां

सत्त्वेति शब्द परिकीर्तयि नायकोऽयम्।

सत्त्वस्युपादु कुतु भेष्यति आदिशुद्धो

एषा स प्रज्ञवरपारमिताय चर्या॥१२॥

४१. एवं जिनो भणति अप्रतिकूलभाणी

यदहं इमाय वरपारमिताय आसी।

तद व्याकृतो अहु परापुरुषोत्तमेन

बुद्धो भविष्यसि अनागत‍अध्वनस्मिन्॥१३॥

भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम द्वितीयः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

तृतीयः

Parallel Romanized Version: 
  • Tṛtīyaḥ [3]

३

४२. य इमां ग्रहीष्यति पर्यापुणती स नित्यं

प्रज्ञाय पारमित यत्र चरन्ति नाथाः।

विष वह्नि शस्त्र उदकं न क्रमाति तस्यो

ओतारु मारु न च विन्दति मारपक्षो॥१॥

४३. परिनिर्वृतस्य सुगतस्य करेय्य स्तूपां

पूजेय सप्तरतनामयु कश्चिदेव।

तेहि प्रपूर्ण सिय क्षेत्रसहस्रकोट्यो

यथ गङ्गवालिकसमैः सुगतस्य स्तूपैः॥२॥

४४. यावन्त सत्त्व पुन तान्तक क्षेत्रकोट्यो

ते सर्वि पूजन करेयुरनन्तकल्पान्।

दिव्येहि पुष्पवरगन्धविलेपनेहि

कल्पांस्त्रियध्वपरिकल्प ततोऽपि भूयः॥३॥

४५. यश्चो इमां सुगतमात लिखित्व पुस्ते

यत उत्पती दशबलान विनायकानाम्।

धारेयि सत्करयि पुष्पविलेपनेहि

कल पुण्य भोन्ति न स स्तूपि करित्व पूजाम्॥४॥

४६. महविद्य प्रज्ञ अयु पारमिता जनानां

दुखधर्मशोकशमनी पृथुसत्त्वधातोः।

येऽतीत येऽपि च दशद्दिश लोकनाथा

इम विद्य शिक्षित अनुत्तरवैद्यराजाः॥५॥

४७. ये वा चरन्ति चरियां हितसानुकम्पा-

मिह विद्यशिक्षित विदु स्पृशिष्यन्ति बोधिम्।

ये सौख्य संस्कृत असंस्कृत ये च सौख्या

सर्वे च सौख्य प्रसुता इतु वेदितव्याः॥६॥

४८. बीजाः प्रकीर्ण पृथिवीस्थित संभवन्ति

सामग्रि लब्ध्व विरुहन्ति अनेकरुपाः।

यावन्ति बोधिगुण पारमिताश्च पञ्च

प्रज्ञाय पारमित ते विरुहन्ति सर्वे॥७॥

४९. येनैव राज व्रजते स ह चक्रवर्ती

तेनैव सप्त रतना बलकाय सर्वे।

येनैव प्रज्ञ इय पारमिता जिनानां

तेनैव सर्वगुणधर्म समागमन्ति॥८॥

भगवत्यां रत्नगुणसंचयगाथायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चतुर्थः

Parallel Romanized Version: 
  • Caturthaḥ [4]

४

५०. शक्रो जिनेन परिपृच्छितु प्रश्नमाहु

सचि गङ्गवालिकसमा सिय बुद्धक्षेत्राः।

जिनधातु सर्वि परिपूरित चूडिबद्धा

इममेव प्रज्ञवरपारमिताहु गृह्णे॥१॥

५१. किं कारणं न मि शरीरि अगौरवत्वं

अपि तू खु प्रज्ञपरिभावित पूजयन्ति।

यथ राजनिश्रित नरो लभि सर्वि पूजां

तथ प्रज्ञपारमितनिश्रित बुद्धधातुः॥२॥

५२. मणिरत्न सर्वि गुणयुक्त अनर्घप्राप्तो

यस्मिं करण्डकि भवे स नमस्यनीयः।

तस्यापि उद्धृत स्पृहन्ति करण्डकस्मिं

तस्यैव ते गुण महारतनस्य भोन्ति॥३॥

५३. एमेव प्रज्ञवरपारमितागुणानि

यन्निर्वृतेऽपि जिनधातु लभन्ति पूजाम्।

तस्मा हु तान् जिनगुणा(न्) परिघेत्तुकामो

सो प्रज्ञपारमित गृह्णतु एष मोक्षो॥४॥

५४. पूर्वंगमा भवतु दानु ददन्तु प्रज्ञा

शीले च क्षान्ति तथ वीर्य तथैव ध्याने।

परिग्राहिका कुशलधर्म‍अविप्रणाशे

एका च सा अपि निदर्शयि सर्वधर्मान्॥ ५॥

५५. यथ जम्बुद्वीपि बहुवृक्षसहस्रकोटी

नानाप्रकार विविधाश्च अनेकरूपाः।

न वि छायनानतु भवेत विशेषतापि

अन्यत्र छायगतसंख्य प्रभाषमाणा॥६॥

५६. एमेव पञ्च इमि पारमिता जिनानां

प्रज्ञाय पारमित नामतया भवन्ति।

सर्वज्ञताय परिणामयमाण सर्वे

षडपीह एकनयमर्छति बोधिनामा॥७॥

भगवत्यां रत्नगुणसंचयगाथायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चमः

Parallel Romanized Version: 
  • Pañcamaḥ [5]

५

५७. सचि रूप संज्ञ अपि वेदन चेतनायां

चित्तं अनित्य परिणामयि बोधिसत्त्वो।

प्र(ति)वर्णिकाय चरते अप्रजानमानो

न हि धर्म पण्डित विनाश करोति जातु॥१॥

५८. यस्मिन् न रूप अपि वेदन चापि संज्ञा

विज्ञान नैव न पि चेतनयोपलब्धिः।

अनुपादु शून्य न य जानति सर्वधर्मान्

एषा स प्रज्ञवरपारमिताय चर्या॥२॥

५९. यावन्ति गङ्गनदिवालिकतुल्यक्षेत्रे

तावन्ति सत्त्व अरहन्ति विनेय कश्चित्।

यश्चैव प्रज्ञ इम पारमिता लिखित्वा

परसत्त्वि पुस्तकु ददेय विशिष्टपुण्यः॥३॥

६०. किं कारणं त इह शिक्षित वादिश्रेष्ठा

गमयन्ति धर्म निखिलानिह शून्यतायाम्।

यां श्रुत्व श्रावक स्पृशन्ति विमुक्ति शीघ्रं

प्रत्येकबोधि स्पृशयन्ति च बुद्धबोधिम्॥४॥

६१. असतोऽङ्कुरस्य द्रुमसंभवु नास्ति लोके

कुत शाखपत्रफलपुष्प‍उपादु तत्र।

विन बोधिचित्त जिनसंभवु नास्ति लोके

कुत शक्रब्रह्मफल श्रावकप्रादुभावः॥५॥

६२. आदित्यमण्डलु यदा प्रभजाल मुञ्ची

कर्मक्रियासु तद सत्त्व पराक्रमन्ति।

तथ बोधिचित्त सद लोकविदुस्य ज्ञातो

ज्ञानेन सर्वगुणधर्म समागमन्ति॥६॥

६३. यथ नोपतप्त असतो भुजगाधिपस्य

कुत नद्यप्रस्रवु भवेदिह जम्बुद्वीपे।

असता नदीय फलपुष्प न संभवेयुः

न च सागराण रतना भवि नैकरूपाः॥७॥

६४. तथ बोधिचित्त असतीह तथागतस्य

कुत ज्ञानप्रस्रवु भवेदिह सर्वलोके।

ज्ञानस्य चो असति नास्ति गुणान वृद्धिः

न च बोधि सागरसमा न च बुद्धधर्माः॥८॥

६५. यावन्ति लोकि क्वचि जोतिकप्राणभूता

ओभासनार्थ प्रभ ओसरयन्ति सर्वे।

वरसूर्यमण्डलविनिःसृत एकरश्मी

न कला पि ज्योतिकगणे सिय सर्वआभाः॥९॥

भगवत्यां रत्नगुणसंचयगाथायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

षष्ठमः

Parallel Romanized Version: 
  • Ṣaṣṭhamaḥ [6]

६

६६. यावन्ति श्रावकगणाः प्रसवन्ति पुण्यं

दानं च शीलमपि भावनसंप्रयुक्तम्।

स हि बोधिसत्त्व अनुमोदन एकचित्ते

न च सर्वश्रावकगणे सिय पुण्यस्कन्धो॥१॥

६७. ये बुद्धकोटिनियुता पुरिमा व्यतीता

ये वा अनन्तबहुक्षेत्रसहस्रकोटयः।

तिष्ठन्ति येऽपि परिनिर्वृत लोकनाथा

देशन्ति धर्मरतनं दुखसंक्षयाय॥२॥

६८. प्रथमं उपादु वरबोधयि चित्तुपादो

यावत् सु धर्मक्षयकालु विनायकानाम्।

एकस्मि तत्र चिय तेष जिनान पुण्यं

सह युक्त पारमित येऽपि च बुद्धधर्माः॥३॥

६९. यश्चैव बुद्धतनयान (च) श्रावकाणां

शैक्ष अशैक्ष कुशलास्रव नास्रवाश्च।

परिपिण्डयित्व अनुमोदयि बोधिसत्त्वो

सर्वं च नामयि जगार्थनिदान बोधि॥४॥

७०. परिणामयन्तु यदि वर्तति चित्तसंज्ञा

तथ बोधिसत्त्वपरिणामन सत्त्वसंज्ञा।

संज्ञाय दृष्टिस्थितु चित्त त्रिसङ्गयुक्तो

परिणामितं न भवती उपलभ्यमानम्॥५॥

७१. सचि एव जानति निरुध्यति क्षीणधर्मा

तच्चैत क्षीण परिणामयिष्यन्ति यत्र।

न च धर्म धर्मि परिणामयते कदाचित्

परिणामितं भवति एव प्रजानमाने॥६॥

७२. सचि सो निमित्त कुरुते न च मानयाति

अथ आनिमित्त परिणामित भोन्ति बोधौ।

विषसृष्ट भोजनु यथैव क्रियाप्रणीतो

तथ शुक्लधर्म‍उपलम्भ जिनेन उक्तो॥७॥

७३. तस्मा हु नामपरिणामन शिक्षितव्या

यथ ते जिना कुशल एव प्रजानयन्ति।

यज्जातियोऽयं प्रभवो यदलक्षणं च

अनुमोदमी तथ तथा परिणामयामि॥८॥

७४. एवं च पुण्य परिणामयमान बोधौ

न च सो हि बुद्ध क्षिपते जिन उक्तवादी।

यावन्ति लोकि उपलम्भिकबोधिसत्त्वा

अभिभोन्ति सर्वि परिणामयमान शूरो॥९॥

भगवत्यां रत्नगुणसंचयगाथायामनुमोदनापरिवर्तो नाम षष्ठमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सप्तमः

Parallel Romanized Version: 
  • Saptamaḥ [7]

७

७५. जात्यन्धकोटिनियुतान्यविनायकानां

मार्गे अकोविदु कुतो नगरप्रवेशे।

विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः

अविनायका न प्रभवन्ति स्पृशेतु बोधिम्॥१॥

७६. यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा

ततु लब्धचक्षु भवती इमु नामधेयम्।

यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो

न च ताव पुण्यु लभते अकरित्व चक्षुः॥२॥

७७. यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो

अणुमात्रु नो लभति प्रज्ञ विभावमानः।

यद प्रज्ञपारमित गच्छति संख्य लोके

आकाश यत्र न प्रतिष्ठितु किंचि तत्र॥३॥

७८. सचि मन्यते अहु चरामि जिनान प्रज्ञां

मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान्।

अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो

न च एष प्रज्ञवरपारमिताय चर्या॥४॥

७९. यो बोधिसत्त्व वरपारमितेति चीर्णो

परिचारिका य न च काङ्क्षति पण्डितेहि।

सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा

सो वा लघू अनुबुधिष्यति बोधि शान्ताम्॥५॥

८०. सत्कृत्य बुद्धनियुतां परिचारिकायां

न च प्रज्ञपारमित श्रद्दधिता जिनानाम्।

श्रुत्वा च सो इमु क्षिपिष्यति सोऽल्पबुद्धिः

स क्षिपित्व यास्यति अवीचिमत्राणभूतो॥६॥

८१. तस्मा हु श्रद्दधत एव जिनान मातां

यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम्।

सो वाणिजो यथ व्रजित्वन रत्नद्वीपं

मूलातु छेदन करित्व पुन आगमेया॥७॥

भगवत्यां रत्नगुणसंचयगाथायां निरयपरिवर्तो नाम सप्तमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अष्टमः

Parallel Romanized Version: 
  • Aṣṭamaḥ [8]

८

८२. रूपस्य शुद्धि फलशुद्धित वेदितव्या

फलरूपशुद्धित सर्वज्ञतशुद्धिमाहुः।

सर्वज्ञताय फलशुद्धित रूपशुद्धी

आकाशधातुसमताय अभिन्नछिन्नाः॥१॥

८३. त्रैधातुकं समतिक्रान्त न बोधिसत्त्वा

क्लेशापनीत उपपत्ति निदर्शयन्ति।

जरव्याधिमृत्युविगताश्च्युति दर्शयन्ति

प्रज्ञाय पारमित यत्र चरन्ति धीराः॥२॥

८४. नामेव रूपि जगती अयु पङ्कसक्ता

संसारचक्रि भ्रमतेऽनिलचक्रतुल्ये।

जानित्व भ्रान्तु जगती मृगवागुरेव

आकाश पक्षिसदृशा विचरन्ति प्रज्ञाः॥३॥

८५. रूपस्मि यो न चरते परिशुद्धचारी

विज्ञान संज्ञ अपि वेदन चेतनायाम्।

एवं चरन्तु परिवर्जयि सर्वसङ्गां

सङ्गाद्विमुच्य चरते सुगतान प्रज्ञाम्॥४॥

भगवत्यां रत्नगुणसंचयगाथायां विशुद्धिपरिवर्तो नामाष्टमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

नवमः

Parallel Romanized Version: 
  • Navamaḥ [9]

९

८६. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो

सङ्गा उछिन्नु व्रजते जगती असक्तो।

सूर्यो व राहुग्रहमुक्त विरोचमानो

अग्नीव युक्त तृणकाष्ठवनं दहाति॥१॥

८७. प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां

प्रज्ञाय पारमित पश्यति बोधिसत्त्वो।

न च पश्यकं लभति नापि च सर्वधर्मान्

एषा स प्रज्ञवरपारमिताय चर्या॥२॥

भगवत्यां रत्नगुणसंचयगाथायां स्तुतिपरिवर्तो नाम नवमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दशमः

Parallel Romanized Version: 
  • Daśamaḥ [10]

१०

८८. शक्रो जिनस्य परिपृच्छति देवराजो

चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो।

अणुमात्र यो न खलु युज्यति स्कन्धधातौ

यो एव युज्यति (स युज्यति) बोधिसत्त्वः॥१॥

८९. चिरयानप्रस्थितु स वेदयितव्य सत्त्वो

बहुबुद्धकोटिनयुतेहि कृताधिकारो।

यो श्रुत्व धर्मि इमि निर्मितमायकल्पां

न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः॥२॥

९०. कान्तारमार्गि पुरुषो बहु(भी)जनेहि

गोपाल सीम वनसंपद पश्यते यो।

आश्वासप्राप्त भवती न च तस्य त्रासो

अभ्याश ग्रामनगराण इमे निमित्ताः॥३॥

९१. एमेव प्रज्ञवरपारमिता जिनानां

शृणु तात यो लभति बोधि गवेषमाणः।

आश्वासप्राप्त भवती न च तस्य त्रासो

नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी॥४॥

९२. पुरुषो हि सागरजलं व्रजि पश्यनाय

सचि पश्यते द्रुमवनस्पतिशैलराजम्।

अथवा न पश्यति निमित्त निकाङ्क्ष भोति

अ(भ्याश)तो महसमुद्र न सोऽतिदूरे॥५॥

९३. एमेव बोधिवरप्रस्थितु वेदितव्यो

श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम्।

यद्यापि संमुख न व्याकृतु नायकेनो

तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम्॥६॥

९४. सुवसन्ति कालि पतिते तृणपत्रशाखा

नचिरेण पत्रफलपुष्प समागमन्ति।

प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता

नचिरेण बोधिवर प्राप्स्यति नायकानाम्॥७॥

९५. यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि

ज्ञातव्यु कालु अयमस्य प्रजायनाय।

तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां

रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम्॥८॥

९६. चरमाणु प्रज्ञवरपारमिताय योगी

न च रूपवृद्धि न च पश्यति पारिहाणिम्।

धर्मा अधर्म इमु पश्यति धर्मधातुं

न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम्॥९॥

९७. चरमाणु यो न इह कल्पयि बुद्धधर्मां

बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम्।

अविकल्पकल्पविगतो अधिष्ठानचारी

एषा स प्रज्ञवरपारमिताय चर्या॥१०॥

भगवत्यां रत्नगुणसंचयगाथायां धारणीगुणपरिवर्तो नाम दशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

एकादशमः

Parallel Romanized Version: 
  • ekādaśamaḥ [11]

११

९८. बुद्धं सुभूति परिपृच्छति वादिचन्द्रं

क्यन्तन्तरायु भविष्यन्ति गुणे रतानाम्।

बहु अन्तरायु भविष्यन्ति भणाति शास्त

ततु अल्पमात्र परिकीर्तयिष्यामि तावत्॥१॥

९९. प्रतिभान नेक विविधानि उपपद्यिष्यन्ति

लिखमान प्रज्ञ इमु पारमिता जिनानाम्।

युत शीघ्र विद्युत यथा परिहायिष्यन्ति

अकरित्व अर्थ जगती इमु मारकर्म॥२॥

१००. काङ्क्षा च केषचि भविष्यति भाषमाणे

न ममात्र नाम परिकीर्तितु नायकेन।

न च जाति भूमि परिकीर्तितु नापि गोत्रं

न च सो श्रुणिष्यति क्षिपिष्यति मारकर्म॥३॥

१०१. एवं त मूलमपहाय अजानमानो

शाखापलाश परि‍एषयिष्यन्ति मूढाः।

हस्तिं लभित्व यथ हस्तिपदं गवेषे

तथ प्रज्ञपारमित श्रुत्व सूत्रान्त एषेत्॥४॥

१०२. यथ भोजनं शतरसं लभियान कश्चित्

मार्गेषु षष्टिकु लभित्व स भोजनाग्र्यम्।

तथ बोधिसत्त्व इम पारमितां लभित्वा

(अ)र्हन्तभूमि(त) गवेषयिष्यन्ति बोधिम्॥५॥

१०३. सत्कारकाम भविष्यन्ति च लाभकामाः

सापेक्षचित्त कुलसंस्तवसंप्रयुक्ताः।

छोरित्व धर्म करिष्यन्ति अधर्मकार्यं

पथ हित्व उत्पथगता इम मारकर्म॥६॥

१०४. ये चापि तस्मि समये इमु धर्म श्रेष्ठं

श्रुणनाय छन्दिक उत्पादयिष्यन्ति श्रद्धाम्।

ते धर्मभाणक विदित्वन कार्ययुक्तं

प्रेमापनीत गमिष्यन्ति सुदुर्मनाश्च॥७॥

१०५. इमि मारकर्म भविष्यन्ति य तस्मि काले

अन्ये च नेक विविधा बहु अन्तराया।

येही समाकुलिकृता बहु भिक्षु तत्र

प्रज्ञाय पारमित एतु न धारयन्ति॥८॥

१०६. ये ते भवन्ति रतना य अनर्घप्राप्ता

ते दुर्लभा बहुप्रत्यर्थिक नित्यकालम्।

एमेव प्रज्ञवरपारमिता जिनानां

दुर्लाभु धर्मरतनं बद्दुपद्रवं च॥९॥

१०७. नवयानप्रस्थित स सत्त्व परीत्तबुद्धिः

य इमं दुर्लाभु धर्मरतनं परापुणन्ति।

मारोऽत्र उत्सुकु भविष्यति अन्तराये

बुद्धा दशद्दिशि परिग्रहसंप्रयुक्ताः॥१०॥

भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकादशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वादशमः

Parallel Romanized Version: 
  • Dvādaśamaḥ [12]

१२

१०८. मात्राय पुत्र बहु सन्ति गिलानि काये

ते सर्वि दुर्मनस तत्र प्रयुज्ययेयुः।

एमेव बुद्ध(पिं) दशद्दिशि लोकधातौ

इम प्रज्ञपारमित मात्र समन्वाहरन्ति॥१॥

१०९. येऽतीत येऽपि च दशद्दिशि लोकनाथा

इतु ते प्रसूत भविष्यन्त्यनागताश्च।

लोक(स्य) दर्शिक जनेत्रि जिनान माता

परसत्त्वचित्तचरितान निदर्शिता(का) च॥२॥

११०. लोकस्य या तथत या तथतार्हतानां।

प्रत्येकबुद्धतथता तथता जिनानाम्।

एकैव भावविगता तथता अनन्या

प्रज्ञाय पारमित बुद्ध तथागतेन॥३॥

१११. तिष्ठन्तु लोकविदुनां परिनिर्वृतानां

[स्थित एष धर्मतनियाम शून्यधर्मा।

तां बोधिसत्त्व तथतामनुबुद्धयन्ति

तस्मा हु बुद्ध कृत नाम तथागतेभिः॥४॥

११२. अयु गोचरो दशबलान विनायकानां]

प्रज्ञाय पारमित रम्यवनाश्रितानाम्।

दुखितांश्च सत्त्व त्रि‍अपाय समुद्धरन्ति

न पि सत्त्वसंज्ञ अपि तेषु कदाचि भोति॥५॥

११३. सिंहो यथैव गिरिकन्दरि निश्रयित्वा

नदते अछम्भि मृग क्षुद्रक त्रासयन्तो।

तथ प्रज्ञपारमितनिश्रय नराण सिंहो

नदते अछम्भि पृथुतीर्थिक त्रासयन्तो॥६॥

११४. आकाशनिश्रित यथैव हि सूर्य[रश्मि]

तापेतिमां धरणि दर्शयते च रूपम्।

तथ प्रज्ञपारमितनिश्रित धर्मराजो

तापेति तृष्णनदि धर्म निदर्शयाति॥७॥

११५. रूपस्य दर्शनु अदर्शनु वेदनाये

संज्ञाय दर्शनु अदर्शनु चेतनाये।

विज्ञानचित्तमनुदर्शनु यत्र नास्ति

अय धर्मदर्शनु निदिष्टु तथागतेन॥८॥

११६. आकाश दृष्टु इति सत्त्व प्रव्याहरन्ति

नभदर्शनं कुतु विमृष्यथ एतमर्थम्।

तथ धर्मदर्शनु निदिष्ट तथागतेन

न हि दर्शनं भणितु शक्य निदर्शनेन॥९॥

भगवत्यां रत्नगुणसंचयगाथायां लोकसंदर्शनपरिवर्तो नाम द्वादशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

त्रयोदशमः

Parallel Romanized Version: 
  • Trayodaśamaḥ [13]

१३

११७. यो एव पश्यति स पश्यति सर्वधर्मान्

सर्वानमात्यकिरिया ति उपेक्ष्य राजा।

यावन्ति बुद्धक्रिय धर्मत श्रावकाणां

प्रज्ञाय पारमित सर्व करोति तानि॥१॥

११८. न च राज ग्राम व्रजते न च राज्यराष्ट्रान्

सर्वं च आददति सो विषयातु आयम्।

न च बोधिसत्त्व चलते क्वचि धर्मतायां

सर्वांश्च आददति ये गुण बुद्धधर्मे॥२॥

भगवत्यां रत्नगुणसंचयगाथायामचिन्त्यपरिवर्तो नाम त्रयोदशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चतुर्दशमः

Parallel Romanized Version: 
  • Caturdaśamaḥ [14]

१४

११९. यस्यामि श्रद्ध सुगते दृढ बोधिसत्त्वो

वरप्रज्ञपारमितआशयसंप्रयोगो।

अतिक्रम्य भूमिद्वय श्रावकप्रत्ययानां

लघु प्राप्स्यते अनभिभू(तु) जिनान बोधिम्॥१॥

१२०. सामुद्रियाय यथ नावि प्रलुप्तिकाये

भृतकं मनुष्य तृणकाष्ठमगृह्णमानो।

विलयं प्रयाति जलमध्य अप्राप्ततीरो

यो गृह्णते व्रजति पारस्थलं प्रयाति॥२॥

१२१. एमेव श्रद्धसंगतो य प्रसादप्राप्तो

प्रज्ञाय पारमित मात्र विवर्जयन्ति।

संसारसागर तदा सद संसरन्ति

जातीजरामरणशोकतरंगभङ्गे॥३॥

१२२. ये ते भवन्ति वरप्रज्ञपरिगृहीता

भावस्वभावकुशला परमार्थदर्शी।

ते पुण्यज्ञानधनसंभृतयानपात्राः

परमाद्भुतां सुगतबोधि स्पृशन्ति शीघ्रम्॥४॥

१२३. घटके अपक्वि यथ वारि वहेय काचित्

ज्ञातव्यु क्षिप्र अयु भेत्स्यति दुर्बलत्वात्।

परिपक्वि वारि घटके वहमानु मार्गे

न च भेदनाद्भयमुपैति च स्वस्ति गेहम्॥५॥

१२४. किंचापि श्रद्धबहुलो सिय बोधिसत्त्वो

प्रज्ञाविहीन विलयं लघु प्रापुणाति।

तं चैव श्रद्ध परिगृह्णयमान प्रज्ञा

अतिक्रम्य बोधिद्वय प्राप्स्यति अग्रबोधिम्॥६॥

१२५. नावा यथा अपरिकर्मकृता समुद्रे

विलयमुपैति सधना सह वाणिजेभिः।

सा चैव नाव परिकर्मकृता सुयुक्ता

न च भिद्यते धनसमग्रमुपैति तीरम्॥७॥

१२६. एमेव श्रद्धपरिभावितु बोधिसत्त्वो

प्रज्ञाविहीनु लघु बोधिमुपैति हानिम्।

सो चैव प्रज्ञवरपारमितासुयुक्तो-

ऽक्षतोऽनुपाहतु स्पृशाति जिनान बोधिम्॥८॥

१२७. पुरुषो हि जीर्ण दुखितो शतविंशवर्षो

किंचापि उत्थितु स्वयं न प्रभोति गन्तुम्।

सो वामदक्षिणद्वये पुरुषे गृहीते

पतनाद्भयं न भवते व्रजते सुखेन॥९॥

१२८. एमेव प्रज्ञ इह दुर्बलु बोधिसत्त्वो

किंचापि प्रस्थिहति भज्यति अन्तरेण।

सो वा उपायबलप्रज्ञपरिगृहीतो

न च भज्यते स्पृशति बोधि नरर्षभाणाम्॥१०॥

भगवत्यां रत्नगुणसंचयगाथायामौपम्यपरिवर्तो नाम चतुर्दशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चदशमः

Parallel Romanized Version: 
  • Pañcadaśamaḥ [15]

१५

१२९. यो आदिकर्म स्थितु भूमिय बोधिसत्त्वो

अध्याशयेन वर प्रस्थित बुद्धबोधिम्।

तेही सुशिष्यगुरुगौरवसंप्रयुक्तो

कल्याणमित्र सद सेवयितव्य विज्ञैः॥१॥

१३०. किं कारणं ततु गुणागमु पण्डितानां

प्रज्ञाय पारमित ते अनुशासयन्ति।

एवं जिनो भणति सर्वगुणाग्रधारी

कल्याणमित्रमुपनिश्रित बुद्धधर्माः॥२॥

१३१. दानं च शीलमपि क्षान्ति तथैव वीर्यं

ध्यानानि प्रज्ञ परिणामयितव्य बोधौ।

न च बोधिस्कन्ध विमृशित्व परामृशेया

ये आदिकर्मिक न देशयितव्य एवम्॥३॥

१३२. एवं चरन्त गुणसागर वादिचन्द्राः

त्राणा भवन्ति जगती शरणा च लेना।

गति बुद्धि द्वीप परिणायक अर्थकामाः

प्रद्योत उल्क वरधर्मकथी अक्षोभ्याः॥४॥

१३३. संनाहु दुष्करू महायशु संनहन्ती

न च स्कन्धधातु न च आयतनैः सनद्धाः।

त्रिभि यानसंज्ञविगता अपरिगृहीता

अविवर्तिका अचलिताश्च अकोप्यधर्माः॥५॥

१३४. ते एव धर्मसमुदागत निष्प्रपञ्चा

काङ्क्षाविलेखविमतीविगतार्थयुक्ताः।

प्रज्ञाय पारमित श्रुत्व न सीदयन्ति

अपरप्रणेय अविवर्तिय वेदितव्याः॥६॥

१३५. गम्भीर धर्म अयु दुर्दृशु नायकानां

न च केनचीदधिगतो न च प्रापुणन्ति।

एतार्थु बोधिमधिगम्य हितानुकम्पी

अल्पोत्सुको क इमु ज्ञास्यति सत्त्वकायो॥७॥

१३६. सत्त्वश्च आलयरतो विषयाभिलाषी

स्थित अग्रहे अबुध यो मह‍अन्धभूतो।

धर्मो अनालयु अनाग्रहु प्रापितव्यो

लोकेन सार्ध अयु विग्रहु प्रादुभूतो॥८॥

भगवत्यां रत्नगुणसंचयगाथायां देवपरिवर्तो नाम पञ्चदशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

षोडशमः

Parallel Romanized Version: 
  • Ṣoḍaśamaḥ [16]

१६

१३७. आकाशधातु पुरिमादिशि दक्षिणायां

तथ पश्चिमोत्तरदिशाय अनन्तपारा।

उपराधराय दशद्दिशि यावदस्ति

नानात्वता न भवते न विशेषप्राप्ता॥१॥

१३८. अतिक्रान्त या तथत या तथता अप्राप्ता

प्रत्युत्पन्न या तथत या तथतार्हतानाम्।

या सर्वधर्मतथता तथतार्हतानां

सर्वेष धर्मतथता न विशेषप्राप्ता॥२॥

१३९. यो बोधिसत्त्व इमि इच्छति प्रापुणेतुं

नानात्वधर्मविगतां सुगतान बोधिम्।

प्रज्ञाय पारमित युज्यतु याय युक्तो

विन प्रज्ञ नास्त्यधिगमो नरनायकानाम्॥३॥

१४०. पक्षिस्य योजनशतं महतात्मभावो

पञ्चाशता पि अबलोभयक्षीणपक्षो।

सो त्रायत्रिंशभवनादिषु जम्बुद्वीपे

आत्मानमोसरियि तं विलयं व्रजेय्या॥४॥

१४१. यद्यापि पञ्च इम पारमिता जिनानां

बहुकल्पकोटिनियुतां समुदानयेय्या।

प्रणिधीननन्तविपुलां सद सेव्य लोके

अनुपाय प्रज्ञविकला परि श्रावकत्वे॥५॥

१४२. निर्यायनाय य इच्छति बुद्धज्ञाने

समचित्त सर्वजगती पितृमातृसंज्ञा।

हितचित्त मैत्रमन एव पराक्रमेय्या

अखिलार्जवो मृदुगिराय पराक्रमेय्या॥६॥

भगवत्यां रत्नगुणसंचयगाथायां तथतापरिवर्तो नाम षोडशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सप्तदशमः

Parallel Romanized Version: 
  • Saptadaśamaḥ [17]

१७

१४३. स्थविरो सुभूति परिपृच्छति लोकनाथं

अरणाय लिङ्ग भणही गुणसागराणाम्।

अविवर्तिया यथ भवन्ति महानुभावा

तां व्याकुरुष्व जिनगुणान प्रदेशमात्रम्॥१॥

१४४. नानात्वसंज्ञविगता गिर युक्तभाणी

न च अन्य ते श्रमण ब्राह्मण आश्रयन्ति।

त्रियपायवर्जित विदू सदकालि भोन्ति

दशभिश्च ते कुशलकर्मपथेभि युक्ता॥२॥

१४५. धर्मं निरामिषु जगस्यनुशासयन्ति

एकान्तधर्मनियताः सद स्निग्धवाक्याः।

स्थितिचंक्रमं शयनिषद्य सुसंप्रजाना

युगमात्रप्रेक्षिण व्रजन्त्यभ्रान्तचिन्ता॥३॥

१४६. शुचिशौच‍अम्बरधरा त्रिविवेकशुद्धा

न च लाभकाम वृषभा सद धर्मकामाः।

मारस्यतीतविषया अपरप्रणेया

चतुध्यानध्यायि न च निश्रित तत्र ध्याने॥४॥

१४७. न च कीर्तिकाम न च क्रोधपरीतचित्ता

गृहिभूत नित्य अनध्योषित सर्व वस्तुं।

न च जीविकाविषयभोग गवेषयन्ति

अभिचारमन्त्र न च इस्त्रिप्रयोगमन्त्राः॥५॥

१४८. न च आदिशन्ति पुरुषैः स्त्रिय इच्छकर्मां

प्रविविक्त प्रज्ञवरपारमिताभियुक्ताः।

कलहाविवादविगता दृढमैत्रचित्ता

सर्वज्ञकाम सद शासनि निम्नचित्ताः॥६॥

१४९. प्रत्यन्तम्लेच्छजनवर्जित‍अन्तदेशाः

स्वकभूमि काङ्क्षविगताः सद मेरुकल्पाः।

धर्मार्थ जीवित त्यजन्ति प्रयुक्तयोगा

अविवर्तियान इमि लिङ्ग प्रजानितव्या॥७॥

भगवत्यां रत्नगुणसंचयगाथायामविनिवर्तनीयलिङ्गाकारपरिवर्तो नाम सप्तदशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अष्टादशमः

Parallel Romanized Version: 
  • Aṣṭādaśamaḥ [18]

१८

१५०. गम्भीर रुप अपि वेदन चेतना च

विज्ञान संज्ञ प्रकृती अनिमित्तशान्ता।

काण्डेन गाध यथ सागरि एषमाणो

प्रज्ञाय स्कन्ध विमृषित्व अलब्धगाधा॥१॥

१५१. यो बोधिसत्त्व इमु बुध्यति एव धर्मां

गम्भीरयानपरमार्थनिरुपलेपान्।

यस्मिन् न स्कन्ध न पि आयतनं न धातु

किं वा स्वपुण्यसमुदागमु किंचि तस्य॥२॥

१५२. यथ रागधर्मचरितः पुरुषः स्त्रियाये

संकेत कृत्व अलभन्तु विवर्तयेया।

यावन्ति चित्तचरिता दिवसेन तस्य

तावन्त कल्प अनुबुध्यति बोधिसत्त्वो॥३॥

१५३. यो बोधिसत्त्व बहुकल्पसहस्रकोटयो

दानं ददेयु विमलं तथ शील रक्षे।

यश्चैव प्रज्ञवरपारमिताप्रयुक्तो

धर्मं भणेय कल पुण्य न दानशीले॥४॥

१५४. यो बोधिसत्त्व वरप्रज्ञ विभावयन्तो

तत उत्थितो कथयि धर्म निरुपलेपम्।

तं चापि नामयि जगार्थनिदान बोधौ

नास्ति त्रिलोक शुभ तेन समं भवेया॥५॥

१५५. तं चैव पुण्य पुन ख्यायति रिक्तमेव

तथ शून्य तुच्छ वशिकं च असारकं च।

एवं चरन्तु चरती सुगतान प्रज्ञां

चरमाणु पुण्यु परिगृह्णति अप्रमेयम्॥६॥

१५६. अभिलापमात्र इम जानति सर्वधर्मां

बुद्धेन देशित प्रयुक्त प्रकाशितांश्च।

कल्पान कोटिनयुतां बहु भाषमाणो

न च क्षीयते न च विवर्धति धर्मधातुः॥७॥

१५७. ये चापि पञ्च इमि पारमिता जिनाना-

मेतेऽपि धर्म परिकीर्तित नाममात्राः।

परिणामयाति न च मन्यति बोधिसत्त्वो

न च हीयते स्पृशति उत्तमबुद्धबोधिम्॥८॥

भगवत्यां रत्नगुणसंचयगाथायां शून्यतापरिवर्तो नामाष्टादशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

एकान्नविंशतिमः

Parallel Romanized Version: 
  • Ekānnaviṁśatimaḥ [19]

१९

१५८. तैलस्य वर्ति ज्वलिता प्रथमे निपाते

न च दग्ध वर्ति असता न विना य दग्धा।

न हि अर्चि पश्चिमनिपात स वर्ति दग्धा

असता पि पश्चिम न दह्यति दीपवर्ति॥१॥

१५९. प्रथमेव चित्त स्पृशती न च अग्रबोधि-

मसता न तस्य स्पृशता पुन शक्य भोन्ति।

न च चित्त पश्चिम शिवामनुप्रापुणाति

असता न तस्य पुन प्रापणनाय शक्यम्॥२॥

१६०. बीजातु स्तम्ब फल पुष्प समागमन्ति

सो वानिरुद्ध असतो न हि तस्य वृक्षो।

एमेव चित्त प्रथमं तु निदान बोधेः

सो वा निरुद्ध असतो न हि तस्य बोधिः॥३॥

१६१. बीजं प्रतीत्य च भवेद्यवशालिकादे-

स्तत्तत्फलं न च तदस्ति न चापि नास्ति।

उत्पत्तितो भवति बोधिरियं जिनानां

भावस्वभावविगता भवतीह माया॥४॥

१६२. उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं

प्रथमे निपाति अनुपूर्व स पश्चिमेन।

एमेव चित्त प्रथमं वरबोधिहेतु-

रनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः॥५॥

१६३. शून्यानिमित्तप्रणिधिं चरमाणु धर्मा

न च निर्वृतिं स्पृशति नो च निमित्तचारी।

यथ नाविको कुशल गच्छति आरपार-

मुभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन्॥६॥

१६४. एवं चरन्तु न च मन्यति बोधिसत्त्वो

अहु व्याकृतो दशबलेहि स्पृशेय बोधिम्।

न च त्रासु बोधि भवते न इहास्ति किंचि-

देवं चरन्तु चरती सुगतान प्रज्ञाम्॥७॥

१६५. कान्तारमार्गि दुरभिक्षि सव्याधि लोकां

पश्यित्व नास्ति भय उत्तरि संनहन्ते।

अपरान्तकोटि सद युक्त प्रजानमानो

अणुमात्र खेद मनसो न उपादियाति॥८॥

भगवत्यां रत्नगुणसंचयगाथायां गङ्गदेवाभगिनीपरिवर्तो नामैकान्नविंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

विंशतितमः

Parallel Romanized Version: 
  • Viṁśatitamaḥ [20]

२०

१६६. पुन बोधिसत्त्व चरमाणु जिनान प्रज्ञां

अनुपाद स्कन्ध इमि जानति आदिशून्यान्।

असमाहितो करुण प्रेक्षति सत्त्वधातु-

मत्रान्तरे न परिहायति बुद्धधर्मान्॥१॥

१६७. पुरुषो यथा कुशल सर्वगुणैरुपेतो

बलवान् दुधर्षु कृतयोग्य कलाविधिज्ञो।

इष्वस्त्रपारमिगतो पृथुशिल्पयुक्तो

मायाविधिज्ञपरमो जगदर्थकामो॥२॥

१६८. माता पिता च परिगृह्य सपुत्रदारं

कान्तारमार्गि प्रतिपद्य बहू‍अमित्रो।

सो निर्मिणित्व पुरुषान् बहु शूरवीरान्

क्षेमेण गत्व पुन गेहमुपागमेय्या॥३॥

१६९. एमेव यस्मि समये विदु बोधिसत्त्वो

महमैत्रि सर्वि उपबन्धति सत्त्वधातौ।

चतुरो स मार अतिक्रम्य द्वये च भूमि-

मस्मिन् समाधि स्थितु नो च स्पृशाति बोधिम्॥४॥

१७०. आकाशनिश्रित समीरण आपस्कन्धो

त हि निश्रिता इह महापृथिवी जगच्च।

सत्त्वान कर्म‍उपभोगनिदानमेव

आकाशस्थानु कुतु चिन्तयि एतमर्थम्॥५॥

१७१. एमेव शून्यतप्रतिष्ठितु एष सत्त्वो

जगति क्रियां विविध दर्शयते विचित्राम्।

सत्त्वान ज्ञानप्रणिधान‍अधिष्ठानमेव

न च निर्वृतिं स्पृशति शून्यत नास्ति स्थानम्॥६॥

१७२. यस्मिंश्च कालि विदु पण्डितु बोधिसत्त्वो

चरती इमां प्रवर शून्य समाधि शान्ताम्।

अत्रान्तरे न च निमित्त प्रभावितव्यो

न च आनिमित्तस्थितु शान्त प्रशान्तचारी॥७॥

१७३. पक्षिस्य नास्ति पदु गच्छत अन्तरीक्षे

नो चापि तत्र स्थितु नो च पताति भूमौ।

तथ बोधिसत्त्व चरमाणु विमोक्षद्वारे

न च निर्वृतिं स्पृशति नो च निमित्तचारी॥८॥

१७४. इष्वस्त्रशिक्षित यथा पुरुषोध काण्डं

क्षेपित्व अन्य पुन काण्ड परस्परेण।

पतनाय तस्य पुरिमस्य न देय भूमि-

माकाङ्क्षमाण पुरुषस्य पतेय काण्डम्॥९॥

१७५. एमेव प्रज्ञवरपारमितां चरन्तो

प्रज्ञा उपाय बल ऋद्धि विचारमाणो।

तावन्न तां परमशून्यत प्रापुणोति

यावन्न ते कुशलमूल भवन्ति पूर्णाः॥१०॥

१७६. भिक्षू यथा परमऋद्धिबलेनुपेतो

गगने स्थितो यमक कुर्वति प्रातिहार्यां।

गतिचंक्रमं शयनिषद्य निदर्शयाति

न निवर्तते न पि च खिद्यति याव तत्र॥११॥

१७७. एमेव शून्यतस्थितो विदु बोधिसत्त्वो

ज्ञानर्द्धिपारमिगतो अनिकेतचारी।

विविधां क्रियां जगति दर्शयते अनन्तां

न च भज्यती न पि च खिद्यति कल्पकोटी॥१२॥

१७८. पुरुषा यथा महप्रपाति स्थिहित्व केचि-

दुभि पाणि छत्रद्वय गृह्ण उपक्षयेय्या।

आकालि वायुरवसृज्य महाप्रपाते

नो च प्रपात पतियाति न याव तत्र॥१३॥

१७९. एमेव स्थित्व करुणां विदु बोधिसत्त्वो

प्रज्ञा‍उपायद्वयछत्रपरिगृहीतो।

शून्यानिमित्तप्रणिधिं विमृषाति धर्मान्

न च निर्वृतिं स्पृशति पश्यति धर्मचारी॥१४॥

१८०. रतनार्थिको यथ व्रजित्वन रत्नद्वीपं

लब्ध्वान रत्न पुन गेहमुपागमेय्या।

किंचापि तत्र सुख जीवति सार्थवाहो

अपि दुःखितो मनसि भोति स जातिसंघो॥१५॥

१८१. एमेव शून्यत व्रजित्वन रत्नद्वीपं

लब्ध्वान ध्यान बल इन्द्रिय बोधिसत्त्वो।

किंचापि निर्वृति स्पृशेदभिनन्दमानो

अपि सर्वसत्त्व दुखिता मनसी भवन्ति॥१६॥

१८२. अभ्यन्तरे य नगरे निगमे च ग्रामे

कामार्थ वाणिजु यथा गमि जाननाय।

नो चापि तत्र स्थिहती न च रत्नद्वीपे

न च गेह मार्गि कुशलो पुन भोति विज्ञो॥१७॥

१८३. तथ ज्ञान श्रावकविमुक्तिसप्रत्ययानां

सर्वत्र भोति कुशलो विदु बोधिसत्त्वो।

नो चापि तत्र स्थिहते न च बुद्धज्ञाने

न च संस्कृते भवति मार्गविदू विधिज्ञो॥१८॥

१८४. यं कालि मैत्रि जगती अनुबन्धयित्वा

शून्यानिमित्तप्रणिधी चरते समाधिम्।

अस्थानमेव यदि निर्वृति प्रापुणेया

अथवापि संस्कृत स प्रज्ञपनाय शक्यः॥१९॥

१८५. यथ निर्मितो पुरुष नो व अदृश्यकायो

नामेन वा पुन स प्रज्ञपनाय शक्यः।

तथ बोधिसत्त्व चरमाणु विमोक्षद्वारं

नामेन वा पुन स प्रज्ञपनाय शक्यः॥२०॥

१८६. यदि पृच्छमान चरि इन्द्रिय बोधिसत्त्वो

गम्भीरधर्मपरिदीपन नो करोति।

शून्यानिमित्त अविवर्तियबोधिधर्मां

न च शोचती न च स व्याकृतु वेदितव्यो॥२१॥

१८७. अर्हन्तभूमिमपि प्रत्ययबुद्धभूमौ

त्रैधातुकं न स्पृशते सुपिनान्तरेऽपि।

बुद्धांश्च पश्यति कथेति जनस्य धर्मं

अविवर्तियेति अयु व्याकृतु वेदितव्यो॥२२॥

१८८. त्रि‍अपायप्राप्तु सुपिनस्मि विदित्व सत्त्वान्

प्रणिधेति तत्क्षण अपाय उच्छोषयेयम्।

सत्याधिष्ठानि प्रशमेति स चाग्निस्कन्ध-

मविवर्तियेति अयु व्याकृतु वेदितव्यो॥२३॥

१८९. भूतग्रहा विविध व्याधय मर्त्यलोके

सत्याधिष्ठानि प्रशमेति हितानुकम्पी।

न च तेन मन्यनुपपद्यति नापि मान-

मविवर्तियेति अयु व्याकृतु वेदितव्यः॥२४॥

भगवत्यां रत्नगुणसंचयगाथायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

एकविंशतितमः

Parallel Romanized Version: 
  • Ekaviṁśatitamaḥ [21]

२१

१९०. अथवास्य मन्यनुपपद्यति व्याकृतोऽस्मि।

सत्याधिष्ठान विविधानि समृद्ध्ययन्ति।

यदि अन्य व्याकृतकु मन्यति बोधिसत्त्वो

ज्ञातव्य मन्यनस्थितो अयु अल्पबुद्धिः॥१॥

१९१. नामाधिष्ठान पुन मार उपागमित्वा

एवं वदिष्यति इदं तव नामधेयम्।

मातापिताय अनुसप्तमुपैति वंशो

बुद्धो यदा भवि इदं तव नामधेयम्॥२॥

१९२. धुतवृत्त यादृशु स भेष्यति युक्तयोगी

पूर्वं पि तुभ्य इमि आसि गुणोवरूपा।

यो एव श्रुत्व अभिमन्यति बोधिसत्त्वो

ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः॥३॥

१९३. प्रविविक्त ग्रामनगरे गिरिकन्दराणि

रण्या विविक्त वनप्रस्थ निषेवमाणो।

आत्मानुकर्षि पर पंसयि बोधिसत्त्वो

ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः॥४॥

१९४. ग्रामे च राष्ट्रि निगमे विहरन्ति नित्यं

रहप्रत्ययानि स्पृहतां जनयन्ति तत्र।

अन्यत्र सत्त्वपरिपाचनबोधियुक्ता

एषो विवेकु कथितो सुगतात्मजानाम्॥५॥

१९५. यो पञ्चयोजनशते गिरिकन्दरेषु

व्यालावकीर्णि निवसेद्बहुवर्षकोटी।

नो चा विवेकु इमु जानति बोधिसत्त्वो

संकीर्ण सो विहरते अधिमानप्राप्तः॥६॥

१९६. सो चंक्रमार्थमभियुक्तकबोधिसत्त्वान्

बलध्यान‍इन्द्रियविमोक्षसमाधिप्राप्तान्।

अभिमन्यते न इमि रण्यविवेकचारी

न विवेकगोचरु अयं हि जिनेन उक्तो॥७॥

१९७. ग्रामान्ति यो विहरते अथवा अरण्ये

द्वययानचित्तविगतो नियतोऽग्रबोधिम्।

एषो विवेकु जगदर्थभिप्रस्थितानां

आत्मा क्षिणोति तुलयेय स बोधिसत्त्वो॥८॥

भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकविंशतितमः।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वाविंशतितमः

Parallel Romanized Version: 
  • Dvāviṁśatitamaḥ [22]

२२

१९८. तस्मा हु मानु निहनित्वन पण्डितेन

गुरुआशयेन वरबोधि गवेषमाणः।

वैद्यो व आतुर स्वरोगचिकित्सनार्थं

कल्याणमित्र भजितव्य अतन्द्रितेन॥१॥

१९९. बुद्धा य बोधिवरप्रस्थित बोधिसत्त्वा

कल्याणमित्र इमि पारमिता निदिष्टाः।

ते चानुशासक इयं प्रतिपत्तिभूमी

दुवि कारणेन अनुबुध्यति बुद्धबोधिम्॥२॥

२००. अतिक्रान्तनागत जिना स्थित ये दिशासु

सर्वेषु मार्गु अयु पारमिता अनन्यो।

ओभास उल्क वरबोधयि प्रस्थिताना-

मालोक शास्त्रि इमि पारमिता प्रदिष्टाः॥३॥

२०१. यथ प्रज्ञपारमित शून्यत लक्षणेन

तथलक्षणा य इमि जानति सर्वधर्मान्।

शून्यानलक्षण प्रजानयमान धर्मान्

एवं चरन्तु चरती सुगतान प्रज्ञाम्॥४॥

२०२. आहारकाम परिकल्पयमान सत्त्वाः

संसारि युक्तमनसः सद संस्मरन्ति।

अहु मह्य धर्म उभि एति अभूत शून्या

आकाशगण्ठि अयु आत्मन बद्ध बाले॥५॥

२०३. यथ शङ्कितेन विषसंज्ञत अभ्युपैति

नो चास्य कोष्ठगतु सो विषु पात्यते च।

एमेव बालुपगतो अहु मह्य एषो

अहसंज्ञि जायि म्रियते च सदा अभूतो॥६॥

२०४. यथ उद्ग्रहो तथ प्रकाशितु संकिलेशो

व्योदान उक्त अहु मह्य अनोपलब्धि।

न हि अत्र कश्चि यो क्लिश्यति शुध्यते वा

प्रज्ञाय पारमित बुध्यति बोधिसत्त्वे॥७॥

२०५. यावन्त सत्त्व निखिले इह जम्बुद्विपे

ते सर्वि बोधिवरचित्त उपादयित्वा।

दानं ददित्व बहुवर्षसहस्रकोटीः

सर्वं च नामयि जगार्थनिदान बोधौ॥८॥

२०६. यश्चैव प्रज्ञवरपारमिताभियुक्तो

दिवसं पि अन्तमश एकनुवर्तयेया।

कलपुण्य सो न भवती इह दानस्कन्धो

तदतन्द्रितेन सद ओसरितव्य प्रज्ञा॥९॥

२०७. चरमाणु प्रज्ञवरपारमिताय योगी

महतीं जनेति करुणां न च सत्त्वसंज्ञा।

तद भोन्ति सर्वजगती विदु दक्षिणीया

सततं अमोघु परिभुञ्जति राष्ट्रपिण्डम्॥१०॥

२०८. चिरबुद्धदेवमनुजान् त्रि‍अपायि सत्त्वान्

परिमोचितुं य इह इच्छति बोधिसत्त्वो।

पृथुमार्गु तीरु उपदर्शयि सत्त्वधातौ

प्रज्ञाय पारमित युक्त दिवा च रात्रौ॥११॥

२०९. पुरुषो य अग्रु रतनस्य अलब्धपूर्वो

अपरस्मि कालि पुन लब्ध्व भवेय तुष्टो।

स ह लब्ध्व नाशयि पुनोऽपि प्रमादभूतो

नाशित्व दुःखि सततं रतनाभिकाङ्क्षी॥१२॥

२१०. एमेव बोधिवरप्रस्थित रत्नतुल्यो

प्रज्ञाय पारमित योगु न रिञ्चितव्यो।

रतनं व लब्ध्व गृहमाणु अभिन्नसत्त्वो

अनुबुद्धयति त्वरितो शिवमभ्युपैति॥१३॥

भगवत्यां रत्नगुणसंचयगाथायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

त्रयोविंशतितमः

Parallel Romanized Version: 
  • Trayoviṁśatitamaḥ [23]

२३

२११. उदयाति सूर्यु विगताश्च मरीचिमाला

विधमित्व सर्व तमसाकुलमन्धकारम्।

अविभोन्ति सर्व क्रिमिजोतिकप्राणभूतां

सर्वांश्च तारकगणानपि चन्द्रआभाम्॥१॥

२१२. एमेव प्रज्ञवरपारमितां चरन्तो

विधमित्व दृष्टिगहनं विदु बोधिसत्त्वो।

अभिभोन्ति सर्वजगती रहप्रत्ययांश्च

शून्यानिमित्तचरितो पृथु बोधिसत्त्वो॥२॥

२१३. यथ राजपुत्र धनदायकु अर्थकामो

सर्वेषु श्रेष्ठ भवते अभिगामिनीये।

स ह्येष एतरहि सत्त्व प्रमोचयाति

प्रागेव राज्यस्थितु भेष्यति पट्टधारी॥३॥

२१४. एमेव प्रज्ञचरितो विदु बोधिसत्त्वो

अमृतस्य दायकु प्रियो मरुमानुषाणाम्।

अयु एष एषति हि सत्त्वसुखाभियुक्तो

प्रागेव याव स्थितु भेष्यति धर्मराजो॥४॥

भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम त्रयोविंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चतुर्विंशतितमः

Parallel Romanized Version: 
  • Caturviṁśatitamaḥ [24]

२४

२१५. मारोऽपि तस्मि समये भवते सशल्यो

शोकातु दुःखितु अनन्तमनोऽल्पस्थामो।

दिशदाह उल्क क्षिपते भयदर्शनार्थं

कथमेष दीनमनसो भवि बोधिसत्त्वो॥१॥

२१६. [यथ ते भवन्ति विदु आशयसंप्रयुक्ता

दिवरात्रि प्रज्ञवरपारमितार्थदर्शी।]

तद कायचित्त खगपक्षिसतुल्यभूता

अवतारु सो कुतु लभिष्यति कृष्णबन्धुः॥२॥

२१७. कलहाविवादुपगता यद बोधिसत्त्वा

भोन्ति परस्परविरुद्धक रुष्टचित्ताः।

तद मार तुष्टु भवती परमं उदग्रो

उभि एति दूर भविष्यन्ति जिनान ज्ञाने॥३॥

२१८. उभि एति दूरि भविष्यन्ति पिशाचतुल्या

उभि एति आत्म करिष्यन्ति प्रतिज्ञहानिम्।

दुष्टान क्षान्तिविकलान कुतोऽस्ति बोधि

तद मारु तुष्टु भवती नमुचीसपक्षो॥४॥

२१९. यो बोधिसत्त्व अयु व्याकृतु व्याकृतस्मिं

चित्तं प्रदूषयि विवादु समारभेय्या।

यावन्ति चित्तक्षणिका खिलदोषयुक्ता-

स्तावन्त कल्प पुन संनहितव्य भोन्ति॥५॥

२२०. अथ तस्युपद्यति मतीति अशोभना ति

क्षान्तीय पारमित बोधि स्पृशन्ति बुद्धाः।

प्रतिदर्शयाति पुन आयति संवराणि

अपयाति वा स इह शिक्षति बुद्धधर्मे॥६॥

भगवत्यां रत्नगुणसंचयगाथायामभिमानपरिवर्तो नाम चतुर्विंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चविंशतिमः

Parallel Romanized Version: 
  • Pañcaviṁśatimaḥ [25]

२५

२२१. यो शिक्षमाणु न उपैति कहिंचि शिक्षां

न च शिक्षकं लभति नापि च शिक्षधर्मान्।

शिक्षा अशिक्ष उभयो अविकल्पमानो

यो शिक्षते स इह शिक्षति बुद्धधर्मे॥१॥

२२२. यो बोधिसत्त्व इमु जानति एव शिक्षां

न स जातु शिक्षविकलो भवते दुशीलो।

आराधितेषु इह शिक्षति बुद्धधर्मं

शिक्षातिशिक्षकुशलो ति निरूपलम्भो॥२॥

२२३. शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां

नोत्पद्यते अकुशलमपि एकचित्तम्।

सूर्ये यथा गगनि गच्छति अन्तरीक्षे

रश्मीगते न स्थिहते पुरतोऽन्धकारम्॥३॥

२२४. प्रज्ञाय पारमित शिक्षित संस्कृतानां

सर्वेष पारमित भोन्तिह संगृहीताः।

सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी

अन्तर्गतास्तथमि पारमिता भवन्ति॥४॥

२२५. यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये

भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति।

एमेव प्रज्ञचरिते विदु उत्तमानां

सर्वेत पारमित उक्त य संगृहीता॥५॥

२२६. ये चापि श्रावकगुणा तथ प्रत्ययानां

सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा।

नो चापि तत्र स्थिहतान स्पृहेति तेषा-

मयु शिक्षितव्यमति शिक्षति एतमर्थम्॥६॥

भगवत्यां रत्नगुणसंचयगाथायां शिक्षापरिवर्तो नाम पञ्चविंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

षड्विंशतिमः

Parallel Romanized Version: 
  • Ṣaḍviṁśatimaḥ [26]

२६

२२७. अविवर्तियस्य वरबोधयि प्रस्थितस्य

यो चित्तुपादु अनुमोदितु आशयेन।

त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो

न त्वेव तस्य कुशलस्यनुमोदनाये॥१॥

२२८. यावन्त सत्त्व कुशलार्थिक मोक्षकामा

सर्वेष भोन्ति अनुमोदितु पुण्यराशि।

सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा

दास्यन्ति धर्म जगती दुखसंक्षयाये॥२॥

२२९. यो बोधिसत्त्व अविकल्पकु सर्वधर्मान्

शून्यानिमित्त परिजानति निष्प्रपञ्चान्।

न च प्रज्ञ बोधि परि‍एषति आशयेन

सो युक्त प्रज्ञवरपारमिताय योगी॥३॥

२३०. आकाशधातु गगनस्य सिया विरोधो

न हि तेन तस्य कुतु केनचिदेष प्राप्ता।

एमेव प्रज्ञचरितो विदु बोधिसत्त्वो

अभ्योवकाशसदृशो उपशान्तचारी॥४॥

२३१. यथ मायकारपुरुषस्य न एव भोति

ते शिष्य मां जनत सो च करोति कार्यम्।

पश्यन्ति तं विविध कार्यु निदर्शयन्तं

न च तस्य कायु न पि चित्त न नामधेयम्॥५॥

२३२. एमेव प्रज्ञचरिते न कदाचि भोति

बुद्धित्व बोधि जगती परिमोचयित्वा।

आत्मोपपत्ति विविधां क्रियसंप्रयोगां

दर्शेति मायसदृशो न विकल्पचारी॥६॥

२३३. यथ बुद्ध निर्मित करोति च बुद्धकार्यं

न च तस्युपद्यति मदो करमाणु किंचित्।

एमेव प्रज्ञचरितो विदु बोधिसत्त्वो

दर्शेति सर्व क्रिय निर्मितमायतुल्यम्॥७॥

२३४. पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो

पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम्।

एमेव प्रज्ञचरितो विदु बोधिसत्त्वो

ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो॥८॥

भगवत्यां रत्नगुणसंचयगाथायां मायोपमपरिवर्तो नाम षड्विंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सप्तविंशतिमः

Parallel Romanized Version: 
  • Saptaviṁśatimaḥ [27]

२७

२३५. एवं चरन्तु विदु ना पृथुदेवसंघाः

कृत‍अञ्जलीपुट प्रणम्य नमस्ययन्ति।

बुद्धा पि यावत दशद्दिशि लोकधातौ

गुणवर्णमालपरिकीर्तन कुर्वयन्ति॥१॥

२३६. यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे

सत्त्वा त सर्वि परिकल्प भवेयु माराः।

एकैक रोम पुन तान्तक निर्मिणेय्या

सर्वे न शक्य करणे विदु अन्तरायम्॥२॥

२३७. चतुकारणेहि बलवां विदु बोधिसत्त्वो

भवते दुघर्षु चतुमार‍असंप्रकम्प्यो।

शून्याविहारि भवते न च सत्त्वत्यागी

यथवादि सत्त्वकरुणानुगतावस्थानः॥३॥

२३८. यो बोधिसत्त्व अधिमुच्यति भाष्यमाणा-

मिम प्रज्ञपारमित मात तथागतानाम्।

प्रतिपत्तिया च अभियुज्यति आशयेन

सर्वज्ञताय अभिप्रस्थितु वेदितव्यो॥४॥

२३९. न च धर्मधातुतथताय उपैति स्थानं

भवती अथानस्थित सो लघु अन्तरीक्षे।

विद्याधरो व अभिलम्भु वनाभिप्राया

खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो॥५॥

२४०. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो

न च बुध्यकं लभति नापि च बुद्धधर्मान्।

न च देशिकं न पि च पश्यक धर्मतायां

शान्तैषिणामयु विहार गुणे रतानाम्॥६॥

२४१. यावन्त श्रावकविहार सप्रत्ययानां

शान्ता समाधिप्रशमे सुखसंप्रयुक्ता।

अर्हन्विमोक्ष स्थपयित्व तथागतानां

सर्वेषु अग्र अयु विहारु निरुत्तरश्च॥७॥

२४२. आकाशि पक्षि विहराति न चो पताति

दकमध्यि मत्स्य विहराति न चो मराति।

एमेव ध्यानबलपारगु बोधिसत्त्वो

शून्याविहारि न च निर्वृति प्रापुणाति॥८॥

२४३. यो सर्वसत्त्वगुण‍अग्रतु गन्तुकामो

अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम्।

अग्रं ददेय वर उत्तमधर्मदान-

मिमु अग्रु सेवतु विहारु हितंकराणाम्॥९॥

भगवत्यां रत्नगुणसंचयगाथायां सारपरिवर्तो नाम सप्तविंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अष्टाविंशतिमः

Parallel Romanized Version: 
  • Aṣṭāviṁśatimaḥ [28]

२८

२४४. यावन्ति शिक्ष परिदीपित नायकेन

सर्वेष शिक्ष अयु अग्रु निरुत्तरा च।

यः सर्वशिक्षविदु इच्छति पार गन्तु-

मिमु प्रज्ञपारमित शिक्षति बुद्धशिक्षाम्॥१॥

२४५. अग्रं निधान अयु उत्तमधर्मकोश

बुद्धान गोत्रजननं सुखसौख्यगञ्जो।

अतिक्रान्तनागत दशद्दिशि लोकनाथा

इतु ते प्रसूत न च क्षीयति धर्मधातुः॥२॥

२४६. यावन्ति वृक्ष फलपुष्पवनस्पती या

सर्वे च मेदिनिसमुद्गत प्रादुभूताः।

न च मेदिनी क्षयमुपैति न चापि वृद्धिं

न च खिद्यती न परिहायति निर्विकल्पा॥३॥

२४७. यावन्त बुद्धसम श्रावकप्रत्ययाश्च

मरुतश्च सर्वजगती सुखसौख्यधर्माः।

सर्वे ति प्रज्ञवरपारमिताप्रसूता

न च क्षीयते न च विवर्धति जातु प्रज्ञा॥४॥

२४८. यावन्त सत्त्व मृदुमध्यमुत्कृष्ट लोके

सर्वे अविद्यप्रभवा सुगतेन उक्ताः।

सामग्रिप्रत्ययु प्रवर्तति दुःखयन्त्रो

न च यन्त्र क्षीयति अविद्य न चापि वृद्धिः॥५॥

२४९. यावन्ति ज्ञान नयद्वार उयायमूलाः

सर्वे ति प्रज्ञवरपारमिताप्रसूताः।

सामग्रिप्रत्यय प्रवर्तति ज्ञानयन्त्रो

न च प्रज्ञपारमित वर्धति हीयते वा॥६॥

२५०. यो तु प्रतीत्यसमुत्पादु अनुद्भवाये

इमु प्रज्ञ अक्षयत बुध्यति बोधिसत्त्वो।

सो सूर्य अभ्रपटले यथ मुक्तरश्मी

विधमित्वविद्यपटलं भवते स्वयंभूः॥७॥

भगवत्यां रत्नगुणसंचयगाथायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

एकूनत्रिंशतिमः

Parallel Romanized Version: 
  • Ekūnatriṁśatimaḥ [29]

२९

२५१. चतुर्भी च ध्यान विहरन्ति महानुभावा

न च आलयो न पि च निश्रयु कुर्वयाति।

अपि खो पुनाश्रयु इमे चतुध्यान साङ्गा

भेष्यन्ति बोधिवर‍उत्तमप्रापणाय॥१॥

२५२. ध्याने स्थितोऽत्र भवती वरप्रज्ञलाभी

आरूप्यरूपि च समाधि चतस्र श्रेष्ठा।

उपकारिभूत इमि ध्यान वराग्रबोधौ

न पुनास्रवक्षति स शिक्षति बोधिसत्त्वो॥२॥

२५३. आश्चर्यमद्भुतमिदं गुणसंचयानां

ध्याने समाधि विहरन्ति निमित्त नास्ति।

तत्र स्थितान यदि भज्यति आत्मभावो

पुन कामधातु उपपद्यति यथाभिप्राया॥३॥

२५४. यथ जम्बुद्वीपक मनुष्य अलब्धपूर्वा

दिवि देवउत्तमपुरा अनुप्रापुणेया।

पश्यित्व ते विषय तत्र परिगृहीता

पुनरागमेय न च निश्रयु तत्र कुर्यात्॥४॥

२५५. एमेव ते गुणधरा वरबोधिसत्त्वा

ध्याने समाधि विहरित्व प्रयुक्तयोगी।

पुन कामधातुस्थित भोन्ति अनोपलिप्ता

पद्मेव वारिणि अनिश्रित बालधर्मे॥५॥

२५६. अन्यत्र सत्त्वपरिपाचन क्षेत्रशोधी

परिपूरणार्थ इमि पारमिता महात्मा।

आरूप्यधातु‍उपपत्ति न प्रार्थयन्ती

यत्रेह बोधिगुणपारमितान हानि॥६॥

२५७. यथ कश्चिदेव पुरुषो रतनं निधानं

लब्ध्वा तु तत्र स्पृहबुद्धि न संजनेय्या।

एकाकि सो पुन गृहीत्व परस्मि काले

गृह्णित्व गेह प्रविशित्व न भोति लुब्धो॥७॥

२५८. एमेव ध्यान चतुरेव समाधि शान्तां

लब्ध्वान प्रीति सुखदां विदु बोधिसत्त्वाः।

अवसृज्य ध्यानसुखप्रीतिसमाधिलाभं

पुन कामधातु प्रविशन्ति जगानुकम्पी॥८॥

२५९. यदि बोधिसत्त्व विहराति समाधिध्याने

रहप्रत्ययानि स्पृहबुद्धि न संजनेय्या।

असमाहितो भवति उद्धतक्षिप्तचित्तो

परिहीनबुद्धिगुण नाविक भिन्ननावो॥९॥

२६०. किंचापि रूपमपि शब्द तथैव गन्धो

रस स्पर्श कामगुण पञ्चभि युक्त भोगी।

रहप्रत्ययान विगतोऽनन्तबोधिसत्त्वो

सततं समाहितु प्रजानयितव्य शूरो॥१०॥

२६१. परसत्त्वपुद्गलनिदान विशुद्धसत्त्वा

विचरन्ति वीर्यबलपारमिताभियुक्ताः।

यथ कुम्भदासि अवशावश भर्तिकस्य

तथ सर्वसत्त्ववशतामुपयान्ति धीराः॥११॥

२६२. न च स्वामिकस्य प्रतिवाक्यु ददाति दासी

आक्रुष्ट चापि अथवा सद ताडिता वा।

एकान्तत्रस्तमनसा स भयाभिभूता

मामेव सो अनु वधिष्यति कारणेन॥१२॥

२६३. एमेव बोधिवरप्रस्थितु बोधिसत्त्वो

तिष्ठेय सर्वजगती यथ प्रेष्यभूतो।

अनु बोधिआगमु गुणान च पारिपूरी

तृण अग्नि काष्ठप्रभवो दहते तमेव॥१३॥

२६४. अवसृज्य आत्म सुगतां परसत्त्वकार्ये

अभियुक्त रात्रिदिव निष्प्रतिकाङ्क्षचित्तो।

मातेव एकसुतके परिचार्यमाणो

अध्याशये न परिखिन्न उपस्थिहेति॥१४॥

भगवत्यां रत्नगुणसंचयगाथायामनुगमपरिवर्तो नामैकूनत्रिंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

त्रिंशतिमः

Parallel Romanized Version: 
  • Triṁśatimaḥ [30]

३०

२६५. यो बोधिसत्त्व चिरसंसरणाभिप्रायो

सत्त्वार्थ क्षेत्रपरिशोधनयुक्तयोगी।

न च खेदबुद्धि अणुमात्र उपादियाति

सो वीर्यपारमितयुक्त अतन्द्रितश्च॥१॥

२६६. सचि कल्पकोटि गणये विदु बोधिसत्त्वो

चिरसंज्ञ बोधि समुदानिय तेन दुःखे।

चिरदुःख भेष्यति समाचरमाणु धर्मं

ततु वीर्यपारमितहीन कुसीदरूपो॥२॥

२६७. प्रथमं उपादु वरबोधयि चित्तुपादो

सो वा अनुत्तरशिवामनुप्रापुणेया।

रात्रिंदिवैकमनसा तमधिष्ठिहेया

आरम्भवीर्य विदु पण्डितु वेदितव्यो॥३॥

२६८. सचि कश्चिदेव वदयेय सुमेरुशैलं

भिन्दित्व पश्च अधिगम्यसि अग्रबोधिम्।

सचि खेदबुद्धि कुरुते च प्रमाणबुद्धिं

कौसीद्यप्राप्त भवते तद बोधिसत्त्वो॥४॥

२६९. अथ तस्युपद्यति मती किमुताल्पमात्रं

क्षणमात्र भस्म नयती विलयं सुमेरुम्।

आरम्भवीर्य भवते विदु बोधिसत्त्वो

नचिरेण बोधिवर लप्स्यति नायकानाम्॥५॥

२७०. सचि कायचित्तवचसा च पराक्रमेय्या

परिपाचयित्व जगती करिष्यामि अर्थम्।

कौसीद्यप्राप्त भवती स्थितु आत्मसंज्ञैः

नैरात्मभावनविदूरि नभं व भूमेः॥६॥

२७१. यस्मिन्न कायु न पि चित्त न सत्त्वसंज्ञा

संज्ञाविवर्ति स्थितु अद्वयधर्मचारी।

अयु वीर्यपारमित उक्त हितंकरेण

आकाङ्क्षमाणु शिवमच्युतमग्रबोधिम्॥७॥

२७२. परुषं श्रुणित्व वचनं परतो दुरुक्तं

परितोषयाति सुसुखं विदु बोधिसत्त्वो।

को भाषते क शृणुते कुतु कस्य केन

सो युक्त क्षान्तिवरपारमिताय विज्ञो॥८॥

२७३. सो बोधिसत्त्व क्षमते गुणधर्मयुक्तो

यश्चैव रत्नभरितं त्रिसहस्र दद्यात्।

बुद्धान लोकविदुनार्हतप्रत्ययानां

कलपुण्य सो न भवते इह दानस्कन्धे॥९॥

२७४. क्षान्तीस्थितस्य परिशुध्यति आत्मभावो

द्वात्रिंशलक्षणप्रभाव अनन्तपारो।

[सत्त्वान शून्यवरधर्म निशामयाती

प्रियु भोति सर्वजगती क्षममाणु विज्ञो॥१०॥

२७५. सचि कश्चि चन्दनपुटं ग्रहियान सत्त्वो

अभ्योकिरेय गुरुप्रेमत बोधिसत्त्वम्।

द्वितीयोऽपि] अग्नि सकले शिरसि क्षिपेया

उभयत्र तुल्यु मनु तेन उपादितव्यो॥११॥

२७६. एवं क्षमित्व विदु पण्डितु बोधिसत्त्वो

तं चित्तुपादु परिणामयि अग्रबोधौ।

यावन्ति क्षान्ति रहप्रत्ययसत्त्वधातोः

अभिभोति सर्वजगती क्षममाणु शूरः॥१२॥

२७७. क्षममाणु एव पुन चित्त उपादितव्यो

नरकेषु तिर्ययमलोकि अनेक दुःखा।

अनुभूय कामगुणहेतु अकामकारा

कस्मा हु अद्य न क्षमेय निदान बोधौ॥१३॥

२७८. कशदण्डशस्त्रवधबन्धनताडनाश्च

शिरछेदकर्णचरणाकरनासछेदाः।

यावन्ति दुःख जगती अहु तत्सहामि

क्षान्तीय पारमित तिष्ठति बोधिसत्त्वो॥१४॥

भगवत्यां रत्नगुणसंचयगाथायां सदाप्ररुदितपरिवर्तो नाम त्रिंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

एकत्रिंशतिमः

Parallel Romanized Version: 
  • Ekatriṁśatimaḥ [31]

३१

२७९. शीलेन उद्गत भवन्ति समाधिकाङ्क्षी

स्थित गोचरे दशबलान अखण्डशीलाः।

यावन्ति संवरक्रिय अनुवर्तयन्ति

तां सर्वसत्त्वहित बोधयि नामयन्ति॥१॥

२८०. सचि प्रत्ययानरहबोधि स्पृहां जनेति

[दुःशील भोति] विदुषां तथ छिद्रचारी।

अथ बोधि उत्तमशिवां परिणामयन्ति

स्थितु शीलपारमित कामगुणेभि युक्तो॥२॥

२८१. यो धर्म बोधिगुणआगमु सूरतानां

सो शील‍अर्थु गुणधर्मसमन्वितानाम्।

यो धर्म बोधिगुणहानि हितंकराणां

दुःशीलता अयु प्रकाशितु नायकेन॥३॥

२८२. यदि पञ्च कामगुण भुञ्जति बोधिसत्त्वो

बुद्धं च धर्म शरणागतु आर्यसंघम्।

सर्वज्ञता च मनसी भविष्यामि बुद्धो

स्थितु शीलपारमित वेदयितव्य विज्ञो॥४॥

२८३. यदि कल्पकोटि दशभी कुशलैः पथेभि-

श्चरमाणु प्रत्ययरहत्वस्पृहां जनेति।

तद खण्डशीलु भवते अपि छिद्रशीलो

पाराजिको गुरुतरो अयु चित्तुपादो॥५॥

२८४. रक्षन्तु शील परिणामयि अग्रबोधिं

न च तेन मन्यति न आत्मन कर्षयेथा।

अहुसंज्ञता च परिवर्जित सत्त्वसंज्ञा

स्थितु शीलपारमिति वुच्यति बोधिसत्त्वो॥६॥

२८५. यदि बोधिसत्त्व चरमाणु जिनान मार्गे

इमि शीलवानिमि दुशील करोति सत्त्वान्।

नानात्वसंज्ञप्रसृतो परमं दुशीलो

अपि छिद्रशीलु न तु सो परिशुद्धशीलो॥७॥

२८६. यस्यो न अस्ति अहसंज्ञ न सत्त्वसंज्ञा

संज्ञाविरागु कुतु तस्य असंवरोऽस्ति।

यस्यो न संवरि असंवरि मन्यनास्ति

अयु शीलसंवरु प्रकाशितु नायकेन॥८॥

२८७. यो एवशीलसमन्वागतु निष्प्रपञ्चो

अनपेक्षको भवति सर्वप्रियाप्रियेषु।

शिरहस्तपाद त्यजमान अदीनचित्तो

सर्वास्तित्यागि भवते सततं अलीनो॥९॥

२८८. ज्ञात्वा च धर्मप्रकृतीं वशिका निरात्म्यं

आत्मान मांस त्यजमानु अदीनचित्तो।

प्रागेव वस्तु तद बाहिर नात्यजेया

अस्थानमेत यदि मत्सरि सो करेया॥१०॥

२८९. अहसंज्ञतस्तु ममता भवते च रागो

कुतु त्यागबुद्धि भविष्यति सा मुहानाम्।

मात्सर्य प्रेत भवते उपपद्ययाती

अथवा मनुष्य तद भोति दरिद्ररूपो॥११॥

२९०. तद बोधिसत्त्व इमि ज्ञात्व दरिद्रसत्त्वान्

दानाधिमुक्त भवती सद मुक्तत्यागी।

चत्वारि द्वीपि समलंकृतु खेटतुल्यं

दत्त्वा उदग्र भवते न हि द्वीपलब्धो॥१२॥

२९१. दानं ददित्व विदु पण्डितु बोधिसत्त्वो

यावन्ति सत्त्व त्रिभवे समन्वाहरित्वा।

सर्वेषु तेषु भवते अयु दत्तदानं

तं चाग्रबोधि परिणामयते जगार्थम्॥१३॥

२९२. न च वस्तुनिश्रयु करोति ददित्व दानं

विदु पाकु नैव प्रतिकाङ्क्षति सो कदाचित्।

एवं त्यजित्व भवते विदु सर्वत्यागी

अल्पं त्यजित्व लभते बहु अप्रमेयम्॥१४॥

२९३. यावन्त सत्त्व त्रिभवे निखिलेन अस्ति

ते सर्वि दान ददयन्ति अनन्तकल्पान्।

बुद्धानुलोकि विदु नार्हतिप्रत्ययानां

यावन्ति श्रावकगुणान् परिकल्प स्थाने॥१५॥

२९४. यश्चो उपायकुशलो विदु बोधिसत्त्वो

तेषां स पुण्यक्रियवस्त्वनुमोदयित्वा।

सत्त्वार्थ अग्रवरबोधयि नामयेया

अभिभोति सर्वजगती परिणामयुक्तो॥१६॥

२९५. काचस्य वा मणिन राशि सिया महन्तो

वैडूर्यरत्न अभिभोति स सर्व एको।

एमेव सर्वजगती पृथु दानस्कन्धो

अभिभोति सर्वपरिणामकु बोधिसत्त्वो॥१७॥

२९६. यदि बोधिसत्त्व ददमान जगस्य दानं

ममतां न तत्र करयेन्न च वस्तुप्रेम।

ततु वर्धते कुशलमूल महानुभावो

चन्द्रो व तत्र प्रभमण्डलु शुक्लपक्षे॥१८॥

भगवत्यां रत्नगुणसंचयगाथायां धर्मोद्गतपरिवर्तो नामैकत्रिंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वात्रिंशतिमः

Parallel Romanized Version: 
  • Dvātriṁśatimaḥ [32]

३२

२९७. दानेन प्रेतगति छिन्दति बोधिसत्त्वो

दारिद्रकं च छिनती तथ सर्वक्लेशान्।

भोगांश्चनन्तविपुलां लभते चरन्तो

दानेन सत्त्व परिपाचयि कृच्छ्रप्राप्तान्॥१॥

२९८. शीलेन तीर्यगति वर्जयि नेकरुपा-

मष्टौ च अक्षण क्षणां लभते स नित्यम्।

क्षान्तीय रुप लभते परमं उदारं

सुवर्णच्छवि प्रियु जगस्य उदीक्षणीयो॥२॥

२९९. वीर्येण शुक्लगुण हानि न अभ्युपैति

ज्ञानं अनन्त लभते जिनकोशगञ्जम्।

ध्यानेन कामगुण उत्सृजते जुगुप्स्यान्

विद्या अभिज्ञ अभिनिर्हरते समाधिम्॥३॥

३००. प्रज्ञाय धर्मप्रकृती परिजानयित्वा

त्रैधातुकान्त समतिक्रमते अपायान्।

वर्तित्व चक्ररतनं पुरुषर्षभाणां

देशेति धर्म जगती दुखसंक्षयाये॥४॥

३०१. परिपूरयित्व इमि धर्म स बोधिसत्त्वो

अपि क्षेत्रशुद्धि परिगृह्णति सत्त्वशुद्धिम्।

अपि बुद्धवंश परिगृह्णति धर्मवंशं

तथ संघवंश परिगृह्णति सर्वधर्मान्॥५॥

३०२. वैद्योत्तमो जगति रोगचिकित्सकारी

प्रज्ञोपदेश कथितो अयु बोधिमार्गो।

नामेन रत्नगुणसंचय बोधिमार्गः

तं सर्वसत्त्व इतु मार्गतु प्राप्नुवन्ति॥६॥

भगवत्यां रत्नगुणसंचयगाथायां परीन्दनापरिवर्तो नाम द्वात्रिंशतिमः॥

[आचार्यहरिभद्रकृता प्रशस्तिः।]

लोकं प्रापयितुं सुखेन पदवीं संपद्दूयावाहिनीं

कारुण्याहितचेतसा भगवता बुद्धेन संदीपितम्।

श्रुत्वा तेऽखिलधर्मतत्त्वनिलयं सूत्रं समादानतो

गत्वा स्थानमहर्निशं निजमलं ध्मायन्तु येऽभ्यागताः॥१॥

कालेऽस्मिन् बहुदृष्टिसंकुलकलौ पाठेऽपि दूरं गते

गाथाभेदमनेकपुस्तकगतं दृष्ट्वाधुना न्यायतः।

कूपं वादिगजेन्द्रकुम्भदरणे भद्रेण या शोधिता

लोकार्थं हरिणा मया सुविहिता सेयं बुधैर्गृह्यताम्॥२॥

आर्याष्टसाहस्रिकाया भगवत्याः प्रज्ञापारमितायाः परिवर्तानुसारेण भगवती रत्नगुणसंचयगाथा समाप्ता॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥

[लेखकप्रशस्तिः।]

योऽसौ धर्मं सुगतगदितं पठते भक्तिभावा-

न्मात्राहीनं कथमपि पदं पादगाथाक्षरं वा।

जिह्वादोषैः पवनचरितैः श्लेष्मदोषप्रचारै-

र्यूयं बुद्धाः सुभवनगता बोधिसत्त्वाः क्षमध्वम्॥

समाप्तम्। शुभम्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • सूत्रपिटक
  • प्रज्ञापारमिता

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7946

Links:
[1] http://dsbc.uwest.edu/node/4421
[2] http://dsbc.uwest.edu/node/4422
[3] http://dsbc.uwest.edu/node/4423
[4] http://dsbc.uwest.edu/node/4424
[5] http://dsbc.uwest.edu/node/4425
[6] http://dsbc.uwest.edu/node/4426
[7] http://dsbc.uwest.edu/node/4427
[8] http://dsbc.uwest.edu/node/4428
[9] http://dsbc.uwest.edu/node/4429
[10] http://dsbc.uwest.edu/node/4430
[11] http://dsbc.uwest.edu/node/4431
[12] http://dsbc.uwest.edu/node/4432
[13] http://dsbc.uwest.edu/node/4433
[14] http://dsbc.uwest.edu/node/4434
[15] http://dsbc.uwest.edu/node/4435
[16] http://dsbc.uwest.edu/node/4436
[17] http://dsbc.uwest.edu/node/4437
[18] http://dsbc.uwest.edu/node/4438
[19] http://dsbc.uwest.edu/node/4439
[20] http://dsbc.uwest.edu/node/4440
[21] http://dsbc.uwest.edu/node/4441
[22] http://dsbc.uwest.edu/node/4442
[23] http://dsbc.uwest.edu/node/4443
[24] http://dsbc.uwest.edu/node/4444
[25] http://dsbc.uwest.edu/node/4445
[26] http://dsbc.uwest.edu/node/4446
[27] http://dsbc.uwest.edu/node/4447
[28] http://dsbc.uwest.edu/node/4448
[29] http://dsbc.uwest.edu/node/4449
[30] http://dsbc.uwest.edu/node/4450
[31] http://dsbc.uwest.edu/node/4451
[32] http://dsbc.uwest.edu/node/4452