The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32 viśākhāvadānam |
vāmāḥ sajjanavāmāḥ prāyeṇa bhavanti nīrogiṇyaḥ |
timironmukhī sarāgā kṣipati raviṁ bhūdharātsaṁdhyā ||1 ||
devadattasya carite bahujanmāntarāśraye |
kathite'pi punaḥ prāha bhagavān jñānasāgaraḥ || 2 ||
purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt |
śrīmānabhūdaśokākhyaḥ prakhyātāsaṁkhyavikramaḥ ||3 ||
tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ |
anuśākho viśākhaścetyabhavan bhuvi viśrutāḥ || 4||
tāruṇyamattāste pitrā sapatnīkāḥ pravāsitāh |
savikāranikāreṇa putrasneho'pi naśyati || 5||
te śanaiḥ kṣīṇapātheyā durdaśāmiva duḥsahām |
vikaṭāmaṭavīṁ prāpyaṁ kṣutkṣāmāḥ samacintayan || 6 ||
etāḥ striyo vipatkāle gulphabandhanaśṛṅkhalāḥ |
kṛcchralabdhe ca bhāginyaḥ sthitāḥ parṇāśane'pi naḥ || 7 ||
iti cintayatāmāsīt teṣāṁ strībadhaniścayah |
durdaśādagdhabhāgyānāṁ ghorā saṁjāyate matiḥ || 8 ||
teṣāṁ madhyādviśākhastu pāpasaṁkalpaśaṅkitaḥ |
bhāryāmādāya kṛpayā palāyya prayayau pṛthak || 9 ||
sā kalaṅkavatī nāma bhṛśaṁ vaiklavyamāgatā |
dūrādhvadhāvanaśrāntā mūrcchitā nyapatadbhuvi || 10 ||
tataḥ sā karuṇārdreṇa bhartrā prāṇakṣayakṣaṇe |
śarāvedhasamudbhūtaṁ pāyitā nijaśoṇitam || 11 ||
tām raktapānasaṁprāptajīvitām sattvasāgaraḥ |
svāṅgaṁ niṣkṛtya māṁsena prāṇavṛttimakārayat || 12 ||
nirjalaṁ ghorakāntāraṁ samuttīrya krameṇa tau |
pracchāyapādapaśyāmaṁ prāptau girinadītaṭam || 13 ||
viśrāntayostayostatra kṛttapādakaro naraḥ |
tīvrākrandī nadīvegenohyamānaḥ samāyayau || 14 ||
dṛṣṭvaiva karuṇāśliṣṭaḥ kaṣṭāṁ vipadamāśritaḥ |
vigāhya saritaṁ dorbhyāṁ viśākhastamatārayat || 15 ||
tataḥ pratyāgataprāṇāṁ toyamūlaphalādibhiḥ |
sa taṁ cakre dinaireva saṁrūḍhacchedanirvyatham || 16 ||
svastho'pi gativaikalyānnaiva gantuṁ kkacit kṣamaḥ |
sa tasthaui tatra tatpatnyā kāle kalitabhojanah || 17 ||
rājaputrastu jāyāyāmabhūdviralasaṁgamaḥ |
siṁhālparatayaḥ śūrāḥ prāyeṇa vijigīṣavaḥ || 18 ||
divyauṣadhirasāhāraparipūrṇatanuḥ śanaiḥ |
tatpatnī vikalāyāsmau cakāra surataspṛhām || 19 ||
snehena nopalipyante na badhyante guṇena ca |
gurave na ca sajjanti svecchasparśasukhāḥ striyaḥ || 20 ||
sā tena niśi niḥśabdaṁ ramamāṇā ghanastanī |
niḥśaṅkasuratātṛptā patiṁ vighnamamanyata || 21 ||
sā patyuḥ svairiṇī tena vidadhe vadhasaṁvidam |
pāpeṣu śikṣākuśalāḥ kaluṣāḥ kila yoṣitaḥ || 22 ||
sā śiraḥśūlamatulaṁ vadantī svasya chadmanā |
cakre likhitapāpāsyā lalāṭe paṭṭabandhanam || 23 ||
tasyāḥ śirorujāṁ tīvrāṁ vyatītaḥ pārthivātmajaḥ |
kāruṇyāttatpratīkāre tāṁ tāṁ yuktimacintayat || 24 ||
viṣādacintāstimitaṁ śvasantaṁ sā jagād tam |
śītārtakūjadbhramarā himamlāneva padminī || 25 ||
evaṁvidhaṁ me kanyāyāh śiraḥśūlaṁ purābhavat |
pāṣāṇabhedalepena bhiṣagbhiśca nivāritam || 26 ||
pāṣāṇabhedavyāpto'yaṁ prāgbhāgo'sy mahībhṛtaḥ |
rājjvāvatīrya bhavatā gṛhyatāṁ yadi śakyate || 27 ||
dhārayiṣyāmi pāṇibhyāmahamālambanaṁ tava |
ityuktaḥ praṇayātpatnayā tathetyāha nṛpātmajaḥ || 28 ||
tatpāṇidhṛtarajjvātha vihitālambanaḥ śanaiḥ |
so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam || 29 ||
bheṣajādānasaṁsaktaḥ saṁtyaktālambanastayā |
sa papāta mahāśvabhre strīcittacapalāmbhasi || 30 ||
śubhasya karmaṇaḥ śeṣādabhagnatanureva saḥ |
uhyamānaḥ pravāheṇa dhīraścitamacintayat || 31 ||
nārīcittābhamāvartaṁ darśayantyā nijāśayam |
mama strīniyame nūnamupadeśaḥ kṛto'nayā || 32 ||
durvijñeyāḥ pratatamatibhiḥ svapnasaṁkalpakalpā |
rāgadveṣavyasanaviṣamāyāsavinyāsasaktāḥ |
kāmātkāmī sakalajanatāmohane saṁpravṛttāḥ
pātāyaiva kṣasṇaparicitasyāpi māyāḥ striyaśca || 33 ||
iti saṁcintayanneva nadīvegena bhūyasā |
prāpitaḥ sukṛteneva sa purīṁ puṣkarāvatīm || 34 ||
tasminnavasare tatra niṣputre nṛpatau mṛte |
nimittajñairmahāmātyairgṛhītaḥ sa sulakṣaṇaḥ || 35 ||
abhiṣiktaḥ sa taistatra vidhivanmaṅgalodakaiḥ |
abhūdvivāhavidveṣī dṛṣṭastrīcaritādbhutaḥ || 36 ||
kalaṅkavatyapi girau bodhisattvavivarjite |
mandvīryauṣadhiḥ kāle vṛtticchedākulābhavat || 37 ||
skandhe bhagnāṅgamāropya sā grāmapuravartmasu |
janaṁ pativratāsmīti girā bhikṣāmayācata || 38 ||
parivratāgauraveṇa sarvastasyau dadau bahu |
mithyāśīlapravādo'pi sūte vipadi saṁpadam || 39 ||
aṭantī sā śanaiḥ prāptā nagarīṁ puṣkarāvatīm |
satīti vanditā sarvairvṛpadvārāntike yayau || 40 ||
rājā strīvṛttavidveṣī vandate tu pativratām |
iti saṁcintya tadbhaktyā nṛpaṁ prāha puhohitaḥ || 41 ||
dūredeśāntarāddeva prāptā kāpi pativratā |
yayeyaṁ caraṇanyāsairbhūtadhātrī pavitritā || 42 ||
he deva paśya tāṁ śādhvīṁ skandhāropitabhartṛkām |
pativratāpraṇāmena puṁsāmāyurvivardhate || 43 ||
nṛpaḥ purohiteneti tatsaṁdarśanamarthitaḥ |
tamuvāca na jānīṣe brāhmaṇaḥ sarale bhavān || 44 ||
snigdhā strīti pravādo'yaṁ nirvyājeti matibhramaḥ |
satīti vyomapuṣpāptiḥ pāpā strīti na saṁśayaḥ || 45 ||
niṣphalāścagnurohiṇyaḥ saralā janasaṁgame |
nāryo vetasavallarya iva nirmūlabandhanāḥ || 46 ||
bhedadrohaikaśīlābhyo duḥśīlābhyaḥ svabhāvataḥ |
namaḥ strībhyo namaḥ strībhyo namaḥ strībhyo namo namah || 47 ||
dṛṣṭastrīvṛttadoṣāya taccintāvyathitānmane |
apyeṣā pṛthivī mahyaṁ ratnapūrṇā na rocate || 48 ||
nagamṛgavadhūmugdhāstīkṣṇāḥ paraṁ paravañcane
tanuvitaraṇe saktāḥ puṁsāṁ haranti ca jīvitam |
dadhati ca bhayaṁ puṣpāyāte pibanti ca pāvakaṁ
saralakuṭilā naiva jñātā vicāraśataiḥ striyaḥ || 49 ||
tathāpi yadi nirbandhastava paśyāmi tāṁ striyam |
ityuktvā harmyamāruhya tām dadarśa nareśvaraḥ || 50 ||
tāmeva sa parijñāya pāpāṁ kṛttāṅgasaṅginīm |
sacivebhyaḥ kṣitipatistadvṛttāntaṁ nyavedayat || 51 ||
nṛpaṁ sāpi parijñāya pāpā kṣaṇamadhomukhī |
nirastā prayayau tūrṇaṁ pihitaśravaṇairjanaiḥ || 52 ||
viśākhanāmā naranāthasūnuḥ
so'haṁ vadhūḥ sāsya ca devadattaḥ |
śrutvetivṛttaṁ kathitaṁ jinena
bhikṣuvrajastaccaritaṁ nininda || 53 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
viśākhāvadānaṁ dvātriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5886