The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha daśamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi karmasādhanottamaṁ bhāṣate sma | iha kalparāje anyatamaṁ mantraṁ gṛhītvā gaṅgāmahānadīmavatīrya nauyānasaṁsthitaḥ gaṅgāyāḥ madhye kṣīrodanāhāraḥ triṁśallakṣāṇi japet yatheṣṭadivasaiḥ ||
tato japānte sarvān nāgāṁ paśyati | tataḥ sādhanamārabhe tatraiva naumadhye agnikuṇḍaṁ kārayet padmākāram | tato nāgakesarapuṣpaiḥ paṭasya mahatīṁ pūjāṁ kṛtvā jyeṣṭhaṁ paṭaṁ paścānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṁ kuśaviṇḍakopaviṣṭaḥ nāgakesarapuṣpaṁ ekaikaṁ saptābhimantritaṁ kṛtvā khadirakāṣṭhendhanāgniprajvālite juhuyāt | yāvat triṁśasahasrāṇi śvetacandanakuṅkumapūtānāṁ nāgakesarapuṣpāṁ nānyeṣāṁ nāgānāṁ darśanamavekṣyaṁ siddhadravyaiśca pralobhayanti | na grahītavyāni ||
tato homānte nauyānena sārddhamutpatati | vidyādharacakravartī bhavati | sarvanāgendrarājāścāsyānucarā bhavanti | bhṛtyā iva tiṣṭhante | triṁśatyantarakalpāṁ jīvati | svacchandacārī cāsya bhavati | apratihatagatiḥ āryamañjuśriyaṁ sākṣāt paśyati | sa mūrdhni spṛśati spṛṣṭamātraśca pañcābhijño bhavati | niyataṁ buddhatvamadhigacchati | aparamapi uttamakarmopayikasādhanaṁ bhavati | gaṅgāmahānadīmavatīrya ekakāṣṭhenaiva vilvavṛkṣamayena nauyānaṁ kṛtvā sudṛṣṭaṁ sukṛtaṁ tatra samābhirūhya bilvakāṣṭhakamayaṁ vāhanaṁ tenaiva tāṁ nau anusādhakenaiva vyaktena nipuṇatareṇa vāhaye gaṅgāmahānadīmaparityajya bāhayet samantāt | tiryag dīrghaṁ vā | ato'nyataraṁ mantraṁ gṛhītvā mūlamantraṣaḍakṣarasakṛt aṣṭākṣara ekākṣaraṁ vā krodhadūtīdūta aparā vā anyataraṁ vā mantraṁ gṛhītvā jyeṣṭhaṁ paṭaṁ tatraiva aścānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvāmukhaṁ prathamataḥ paścād yatheṣṭaṁ bhavati kṣīrayāvakaphalāhāro vā udakakandamūlaphalāhāro vā maunī triḥ kālasnāyī tricelaparivartī śuklakarmasamācārī suśuklabuddhiḥ | prathamaṁ tāvat paṭasyāgrataḥ yathopadiṣṭapūrvadṛṣṭavidhiḥ vidyāṁ ṣaṣṭilakṣāṇi japet | tato japānte naurmahāsamudrābhigāminī bhavati ||
tato sādhakenopakaraṇāni saṅgṛhya pūrvasthāpitakāni kuryāt tatraiva nauyāne | tato mahāsamudraṁ gacchatā na bhetavyam | nāpi nivārayitavyā | na ca śakyante nivarttāpayituṁ varjayitvā sādhakaśāt ||
tato muhūrtamātreṇaiva mahāsamudraṁ praviśati yojanasahasrasthitāpi, kiṁ punaḥ svalpamadhvānam | tatra praviṣṭaḥ saritālaye sādhanakarmamārabhet | khadirakāṣṭhairagniṁ prajvālya pūrvakāritāgnikuṇḍe kumbhakārakārite vā mṛdbhāṇḍe nāgakesarakiñjalkāhutīnāṁ śvetacandanakarpūravyāmiśrāṇāṁ svalpatarāṇāṁ prabhūtatarapramāṇānāṁ vā ṣaṣṭilakṣāṇi juhuyāt ||
juhvataśca laṅkāpurivāsino rākṣasā bahurūpadhāriṇaḥ hāhākāraṁ kurvantāḥ nāgapuribhogavatīvāsināśca nāgarājānaḥ uttiṣṭhante vividharūpadhāriṇo krūratarāḥ saumyatarāśca | te nāgarākṣasāśca evamāhuḥ - uttiṣṭhatu bhagavānuttiṣṭhatu bhagavāniti | asmākaṁ svāmī bhavat | evaṁ asurāḥ yakṣāḥ devāḥ mahoragāḥ siddhāḥ sarvamānuṣāśca pralobhayanti | notthātavyaṁ na bhetavyaṁ ca ||
tato vidyādhareṇa mantraṁ japatā vāmahaste tarjanyā tarjayitavyā | tato vidravanti itaścāmutaśca prapalāyante naśyanti ca | tato homāvasāne sā nautaṁ sādhakaṁ gṛhītvā kṣaṇenākaniṣṭhabhavanaṁ gacchanti | aparāṇyapi lokadhātuṁ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ | āryamañjuśriyaṁ cāsya satataṁ paśyati | sarvanāgāḥ sarvarākṣasāḥ sarvadevāḥ sarvāsurāḥ sarvasattvā cāsya vaśyā bhavanti | ājñākarāḥ sthāpayitvā sarvabuddhabodhisattva pratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṁ ca | te cāsya maitrātmakā bhavanti anumantāraḥ yāvatsarvasattvānāmadhṛṣyo bhavati ||
aparamapi karmopayikottamasādhanaṁ bhavati | bilvakāṣṭhairmahatā nauyānaṁ kārāpaye | ekakāṣṭhadārusaṅghātairvā mahatāvasthānaṁ ca kuryāt | gaṅgāmadhyasthe dvīpakaṁ tatrasthaṁ nauyānaṁ kuryā | tasmiṁśca nauyāne viṁśottaraśataṁ puṣpāṇāṁ pradīpavyagrahastānāṁ nauyānamabhirūḍhānāṁ śuklāmbaravasanānāṁ kṛtarakṣāṇāṁ jyeṣṭhapaṭapūrvavidhisaṁsthāpitakasyāgrataḥ saṁsthāpayet | tato paṭasya mahatīṁ pūjāṁ kṛtvā nāgakesaracūrṇānāṁ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṁ khadirānale āhūtīsahasrāṇi ṣaṭtriṁśa juhuyāt ||
tato homāvasāne sā nau kṣaṇamātreṇa brahmalokaṁ gacchati | āgacchati ca | yatheṣṭaṁ vicarate | āryamañjuśriyaṁ sākṣāt paśyati | dṛṣṭamātraśca bhūmiprāpto bhavati pañcābhijñaḥ cirakālajīvī mahākalpasthāyī mahāvidyādharacakravartirājā bhavati | te cāsya pradīpadharā siddhavidyādharā bhavanti | sahāyakā taiḥ sārddhaṁ yatheṣṭaṁ vicarate svacchandagāmī bhavati | buddhānyaṁ bhagavatāṁ pūjābhirato bhavati | ante ca buddhatvaṁ niyataṁ bhavati | aparamapi karmopayikasādhanottamo bhavati ||
nadīkūle samudrakūle vā himavantagirau tathā |
parvate vinghyarāje'smiṁ sādhayet karmamuttamam ||
sahye malaye caiva arbude gandhamādane |
tṛkūṭe parvatarāje'smiṁ śādhayet karmamuttamam ||
mahāsamudre tathā śaile vṛkṣāḍhye puṣpasambhave |
ete deśeṣu sidhyante mantrā vai jinabhāṣitā |
viviktadeśe śucau prānte grāmyadharmavivarjite ||
sidhyante mantrarāṭ sarve tathaiva girigahvare |
prāntaśayyāsane ramye tathaiva jinavarṇite ||
duṣṭasattvavinirmukte sidhyante sarvamantrarāṭ |
dhārmike nṛpe deśe śaucācārarate jane ||
mātapitṛbhakte ca dvijavarṇāvivarjite |
devatā siddhimāyānti tasmiṁ sthāne tu nānyathā ||
bhāgīrathītaṭe ramye yumane caiva suśobhane |
sindhunarmadavakṣe ca candrabhāge śucau taṭe ||
kāverī sarasvatī caiva sitā devamahānadī |
siddhikṣetrāṇyetāni uktā daśabalātmajaiḥ ||
daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ |
kaśmīre cīnadeśe ca nepāle kāviśe tathā ||
mahācīne tu vai siddhi siddhikṣetrāṇyaśeṣataḥ |
uttarāṁ diśimāśritya parvatāḥ saritāśca ye ||
puṇyadeśāśca ye proktā yavagodhūmabhojinaḥ |
sattvā dayālavo yatra siddhisteṣu dhruvā bhavet ||
śrīparvate mahāśaile dakṣiṇāpathasaṁjñike |
śrīdhānyakaṭake caitye jinadhātudhare bhuvi ||
siddhyante tatra mantrā vai kṣipraḥ sarvārthakarmasu |
vajrāsane mahācaitye dharmacakre tu śobhane ||
śāntiṁ gataḥ muniḥ śreṣṭho tatrāpiḥ siddhi dṛśyate |
devāvatāre mahācaitye saṅkaśye mahāprātihārike ||
kapilāhvaye mahānagare vare vane lumbini puṅgave |
siddhyante mantrarāṭ tatra praśastajinavarṇite ||
gṛdhrakūṭe tathā śaile sadā sītavane bhuvi |
kusumāhvaye puradhare ramye tathā kāśīpurī sadā ||
madhure kanyakubje tu ujjayanī ca purī bhuvi |
vaiśālyāṁ tathā caitye mithilāyāṁ ca sadā bhuvi ||
purīnagaramukhyāstu ye vānye janasambhavā |
praśastapuṇyadeśe tu siddhisteṣu vidhīyate ||
ete cānye ca deśā vai grāmajanapadakarvaṭā |
pattanā puravarā śreṣṭhā puṇyā vā saritāśritā ||
tatra bhikṣānuvartī ca japahomarato bhavet |
lapane cābhyavakāśe ca śūnyamāyatane sadā ||
pūrvasevāṁ tu kurvīta mantrāṇāṁ sarvakarmasu |
madhyadeśe sadā mantrī japenmantraṁ samantataḥ ||
jāpapravṛtto sadāyuktaṁḥ tyāgābhyāsāt mantravit |
śīlācārasusatyaśca sarvabhūtahite rataḥ ||
śrāddho mantracaryāyāṁ pūrvameva jape vratī |
śucau deśe sukṣetre mlecchataskaravarjite ||
sarīsṛpādiṣu sarveṣu varjitaṁ ca viriṣyate |
phalapuṣpasamopete praśaste nirmalodake ||
sarve mantravinmantraṁ nānyadeśeṣu kīrtyate |
devālaye śmaśāne vā ekasthāvaralakṣite ||
ekaliṅge tathā prānte sarve mantraṁ tu mantravit |
ātmarakṣāṁ sakhāyāṁ tu kṛtvā vai sa puraścarī ||
mantrayukto sadā mantrī sevenmantramuttamam |
mahāraṇye mahāvṛkṣe kusumāḍhye phalodbhave ||
+ + + + + ++ + + + + + + + parvatāgre tu nimnage |
udakasthāne śucaukṣe ca mahāsarittaṭe vare ||
seveta mantraṁ mantrajño sthāneṣveha + + + + |
prāgdeśe ca lauhitye mahānadye nadīśubhe ||
kāmarūpe tathā deśe vardhamāne purottame |
yatrāsau nimnāgā śliṣṭātipuṇyāgrasaridvarā ||
tasmiṁ sthāne sadājāpī bhajeta suvigāṁ śuciḥ |
pūrvasevaṁ tu tasmādvai kuryātsarvakarmasu ||
gaṅgādvāre tathā nityaṁ gaṅgāsāgarasaṅgame |
śucirjapet mantraṁ vai prayoge caiva savrataḥ ||
mahāśmaśānānyetāni jāpī tatra sadā japet |
vimalodakāni saritāni kṛmibhirvarjitāni ca ||
ataeva japī tatra japenmantraṁ samāhitaḥ |
na puṇyaṁ tatra vai kiñcid dṛśyate lokaceṣṭitam ||
kintu mantrāpadeśena kiñcitkālaṁ vaseta vai |
anyatra vā tato gacche samaye somagrahe travat ||
samayaprāpto vasattatra kiñcitkālaṁ tu nānyathā |
anyatra vā tato kṣipraṁ gacche śaktā tu mantravit ||
sugatadhyuṣitacaityeṣu bhūtaleṣu sadā vaset |
lokatīrthāni sarvāṇi kudṛṣṭipatitāni ca ||
anyāni tīrthasthānāni mantravid varjaye sadā |
na vaset tatra mantrajño kuhetugatimudbhavām ||
ākrāntaṁ jinavarairyastu bhūtalaṁ pratyekakhaḍgibhiḥ |
bodhisattvairmahāsattvaiḥ śrāvakairjinavarātmajaiḥ ||
tāni sarvāṇi deśāni sevenmantravinmantrajāpī |
pūrvamevaṁ prayatnena tasmiṁ sthāne sadācare ||
vidhidṛṣṭena mantrajño japenmantraṁ punaḥ punaḥ |
pāpaṁ hyaśeṣaṁ nāśayati japahomaiśca dehinām ||
tasmāt sarvaprayatnena japenmantraṁ susamāhitamiti ||
etāni sthānānyuktāni sarvakarmeṣu ca uttamakarmopayikasādhaneṣu | eṣāmalābhena yatra vā tatra vā sthāne śucau pūrvasevāḥ kāryā śraddhāvimuktena sādhanopayikottamakarma samācaret ||
ādau tāvajjyeṣṭhaṁ paṭaṁ pañcānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṁ pratiṣṭhāpya valmīkāgramṛttikāṁ vā gaṅgānadīkūlamṛttikāṁ vā gṛhya uśīraśvetacandanakuṅkumaṁ vā karpūrādibhirvyatimiśrayitvā mayūrākāraṁ kuryāt | taṁ paṭasyāgrataḥ sthāpayitvā acchinnāgraiḥ kuśaiḥ śucideśasamudbhavaiḥ cakrākāraṁ kṛtvā paṭasyāgrataḥ dakṣiṇahastena gṛhītvā vāmahastena mayūraṁ śuklapūrṇamāsyāṁ rātrau paṭasya mahatīṁ pūjāṁ kṛtvā karpūradhūpaṁ dahatā tāvajjaped yāvatprabhāta iti ||
tataḥ sūryodayakālasamaye tanmṛnmayaṁ mayūraḥ mahāmayūrarājā bhavati | cakraścādīptaḥ | ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṣitaḥ uditādityasaṅkāśaḥ kāmarūpī | sarvabuddhabodhisattvānāṁ praṇamya paṭaṁ pradakṣiṇīkṛtya paṭaṁ gṛhītvā tasmiṁ mayūrāsane niṣaṇṇaḥ muhūrtena brahmalokamatikrāmati | anekavidyādharakoṭīnayutaśatasahasraparivāritaḥ vidyādharacakravartī bhavati | ṣaṣṭimanvantarakalpāṁ jīvati | yatheṣṭagatipracāro bhavati | apratihatagatiḥ divyasampattisamanvāgato bhavati | āryamañjuśriyaṁ sākṣāt paśyati sākṣāt paśyati | sa evāsya kalyāṇamitro bhavati | ante ca buddhatvaṁ prāpnotīti ||
evaṁ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaḍganārācabhiṇḍipālaparaśunānāvidhāṁśca praharaṇaviśeṣāṁ mṛnmayāṁ dvipadacatuṣpadāṁ pakṣivāhanaviśeṣāṁ siṁhavyāghratarkṣvādīṁśca valmīkamṛttikamayāṁ nadīmṛttikamayāṁ vā sugandhagandhābhiplutāṁ āsanavāhanaśayanavāhanasitātapatramakuṭābharaṇaviśeṣāṁ sarvāṁśca ratnaviśeṣāṁ sarvāṁśca pravrajitopakaraṇaviśeṣāṁ akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakaśūcīśastraprabhṛtayo puṣpalohamayāni anye vā yatkiñcit sarvopakaraṇabhāṇḍaprabhṛtayo puṣpalohamayāṁ vālmīkamṛttikanadīkūlamṛttikamayāṁ vā tāṁ sarvāṁ pañcagavyena prakṣālayitvā abhyukṣayitvā vā aṣṭaśatenābhimantritaṁ kṛtvā saṁśodhanamantreṇaiva ekākṣareṇa mantreṇa vā anyatareṇa vā mantreṇehakalparājoktena varjayitvānusādhanopayikena mantreṇa yatheṣṭataḥ yathābhirucitaṁ ātmano kṛtarakṣaḥ sahāyakāṁśca kṛtaparitrāṇaḥ saguptamantratantrajñaḥ pūrvanirdiṣṭeṣu sthāneṣu paścānmukhaṁ pratiṣṭhāpya ātmano pūrvavat paṭasya mahatīṁ pūjāṁ kṛtvā jyeṣṭhasya karpūradhūpaṁ dahatā teṣāṁ pūrvanirdiṣṭānāṁ praharaṇopakaraṇasarvaviśeṣāṁ pūrvanirdiṣṭakṛtrimāṁ śuklapuūrṇamāsyāṁ rātrau anyataraṁ saṅgṛhya teṣāṁ rātrau tāvajjapet yāvatsūryodayakālasamayam ||
atrāntare mahāprabhāmālī paṭo sandṛśyate | yadi vāhanaviśeṣaṁ sādhakena gṛhīto bhavati tadābhiruhya yatheṣṭaṁ gacchati | yadyābharaṇaviśeṣo praharaṇaviśeṣo vā taṁ gṛhītvā vandyo vā vidyādharacakravartīṁ bhavati | yatheṣṭa gacchati divyarūpī uditādityasaṅkāśaḥ mahāprabhāmālī vidyudyotitamūrttiḥ sarvavidyādharaprabhuḥ dīrghajīvī mahākalpasthaḥ aneka vidyādharakoṭīnayutaśatasahasraparivāraḥ divyamahāmaṇiratnacārī yena vā vāhanena pūrvaparikalpitena dṛṣṭa yena siddho sa evāsya mahāprabhāvo bhavati| tamevāsya vāhanaṁ sa evāsya sahāyakaḥ paramantrāṇusiddhiḥ nivārayitvā ātmamantrasiddhiṁ samprayojitamaitrātmako hitakāmaḥ satatānubaddhaḥ ya evāsya praharaṇābharaṇaratnaviśeṣāḥ āsanaśayanayānasattva prabhṛtayo ta evāsya mahārakṣāvaraṇaguptaye nityānubaddhā bhavanti | mahāprabhāvo mahāvīryo mahākāyaśca bhavati | āryamañjuśriyaṁ sākṣāt paśyati | sādhukāraṁ ca dadāti | mūrdhniraparāmṛṣṭena kalyāṇamitratāṁ ca pratilabhate | yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṁ niyatamavāpnoti | pūjyaśca bhavati | sarvasattvānāmanabhibhavanīyaḥ adhṛṣyo bhavati sarvabhūtānāṁ bhūtakoṭīvaṁśānucchedakaḥ bhūmiprāptaśca bhavati | daśabalānāṁ bodhisattvaniyāmatāṁ ca samanugacchatīti saṁkṣepato uttamakarmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrataḥ uttamapūjābhirataḥ uttamānyeva karmāṇi kuryāt | vidyādharatvamākāśagamanaṁ bodhisattvamanupraveśaṁ pañcābhijñatāṁ bhūmimanuprāpaṇatāṁ anenaiva dehena lokadhātusaṅkramaṇatāṁ daśabalavaṁśaparipūritāyai āryamañjuśriyaṁ sākṣāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṁśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameeghavisṛtasamanupraveśanatāyai kleśānucchoṣaṇa amṛtavṛṣṭidhāribhiḥ praśamanatāyai lokānugrahapravṛttiranuṣṭhānatāyai tathāgatadharmanetrārakṣaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryāsādhanopayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṁ kalparājavisaraṁ mantrapratibhāṣayuktajyeṣṭhapaṭāgrasamīpasthasarvalaukikalokottaramantrakalpasarvatantreṣu vidhimārgeṇa saṁkṣepato ihānyakalpabhāṣitairapi karmabhiḥ sādhanīyo'yaṁ paṭarājā | āśusteṣāṁ mantrāṇāṁ siddhirbhavatīti yanmayā kathitaṁ tadavaśyaṁ sidhyatīti ||
bodhisattvapiṭakāvataṁsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśamaḥ uttamapaṭavidhānapaṭalavisaraḥ parisamāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4661