Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamaḥ

aṣṭamaḥ

Parallel Devanagari Version: 
अष्टमः [1]

8

82. rūpasya śuddhi phalaśuddhita veditavyā

phalarūpaśuddhita sarvajñataśuddhimāhuḥ|

sarvajñatāya phalaśuddhita rūpaśuddhī

ākāśadhātusamatāya abhinnachinnāḥ||1||

83. traidhātukaṁ samatikrānta na bodhisattvā

kleśāpanīta upapatti nidarśayanti|

jaravyādhimṛtyuvigatāścyuti darśayanti

prajñāya pāramita yatra caranti dhīrāḥ||2||

84. nāmeva rūpi jagatī ayu paṅkasaktā

saṁsāracakri bhramate'nilacakratulye|

jānitva bhrāntu jagatī mṛgavāgureva

ākāśa pakṣisadṛśā vicaranti prajñāḥ||3||

85. rūpasmi yo na carate pariśuddhacārī

vijñāna saṁjña api vedana cetanāyām|

evaṁ carantu parivarjayi sarvasaṅgāṁ

saṅgādvimucya carate sugatāna prajñām||4||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ viśuddhiparivarto nāmāṣṭamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4428

Links:
[1] http://dsbc.uwest.edu/node/4460