The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ|
iti hi bhikṣavo bodhisattvasya bodhimaṇḍaniṣaṇṇasyaṁ pūrvasyāṁ diśi ṣaṭ kāmāvacarā devāḥ sthitā abhūvan - mā bodhisattvasya kaścidantarāyaṁ kārṣīditi| evaṁ dakṣiṇapaścimottarā diśo devaiḥ parigṛhītā abhūvan||
iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṁ velāyāṁ bodhisattvasaṁcodanīṁ nāma raśmiṁ prāmuñcat, yayā raśmyā samantāddaśasu dikṣvaprameyāsaṁkhyeyāni dharmadhātuparamāṇyākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyavabhāsitānyabhūvan||
atha khalu pūrvasyāṁ diśi vimalāyāṁ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntaiśca bodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya ca tasyāṁ velāyāṁ bodhisattvasya pūjākarmaṇe tathārūpamṛddhyabhisaṁskāramabhisamakarod yenaddharyabhisaṁskāreṇābhisaṁskṛtena daśasu dikṣvākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyekaṁ maṇḍalamātramādarśayati sma śuddhasya nīlavaiḍūryasya | pañcagatyupapannānāṁ sarvasattvānāṁ purato bodhimaṇḍe niṣaṇṇaṁ bodhisattvamupadarśayati sma| te ca sattvāḥ parasparamekāṅgulikābhirbodhisattvamupadarśayanti sma-ko'yamevaṁrūpaḥ sattvo lalitaḥ, ko'yamevaṁrūpaḥ sattvo virājata iti| teṣāṁ ca sattvānāṁ purato bodhisattvo bodhisattvānnirmimīte sma| tatra te bodhisattvavigrahā imā gāthā abhāṣanta—
yasyā kiṁcana rāgadoṣakaluṣā sā vāsanā uddhṛtā
yasyā kāyaprabhākṛtā daśadiśe sarve prabhā niṣprabhāḥ|
yasyā puṇyasamādhijñānanicayaḥ kalpaughasaṁvardhiṁtaḥ
so'yaṁ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate||1||iti||
atha khalu bhikṣavo dakṣiṇasyāṁ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrādratnacchatrakūṭasaṁdarśano nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe ekaratnachatreṇa taṁ sarvāvantaṁ maṇḍalamātraṁ saṁchādayati sma| tatra śakrabrahmalokapālāḥ parasparametadavocan-kasyedaṁ phalam, kenāyamevaṁrūpo ratnachatravyūhaḥ saṁdṛśyata iti| atha tasmādratnachatrādiyaṁ gāthā niścarati sma—
yena cchatrasahasrakoṭinayutā gandhāna ratnāna ca
dattā apratimeṣu maitramanasā tiṣṭhanti ke nirvṛte|
so eṣo varalakṣaṇo hitakaro nārāyaṇasthāmavān
bodhermūlamupāgato guṇadharastasyaiṣa pūjā kṛtā||2||iti||
atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopajagāma| upetya ca bodhisattvasya pūjākarmaṇe sarvāvantaṁ maṇḍalamātramekaratnajālena saṁchādayati sma| tatra daśasu dikṣu devanāgayakṣagandharvāḥ parasparamevamāhuḥ-kasyāyamevaṁrūpo prabhāvyūha iti| atha tasmādratnajālādiyaṁ gāthā niścarati sma—
ratnākaro ratanaketu ratistriloke
ratnottamo ratanakīrti rataḥ sudharme|
ratnāni trīṇi na ca chetsyati vīryaprāptaḥ
so bodhi prāpsyati varāmiya tasya pūjā||3||iti||
atha khalūttarasyāṁ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛtaḥ yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe yāvanto daśasu dikṣu sarvalokadhātuṣu buddhakṣetraguṇavyūhāstān sarvāṁstasmin maṇḍalamātre saṁdarśayati sma| tatra kecidbodhisattvā evamāhuḥ-kasyema evaṁrūpā vyūhāḥ? atha tebhyaḥ sarvavyūhebhya iyaṁ gāthā niścarati sma—
kāyo yena viśodhitaḥ subahuśaḥ puṇyena jñānena ca
yenā vāca viśodhitā vratatapaiḥ satyena dharmeṇa ca|
cittaṁ yena viśodhitaṁ hiridhṛtī kāruṇyamaitryā tathā
so eṣo drumarājamūlupagataḥ śākyarṣabhaḥ pūjyate||4||iti||
atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrādruṇamatirnāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarvaguṇavyūhaṁ kūṭāgāraṁ tasmin maṇḍalamātre'bhinirmimīte sma| tasya te parivārā evamāhuḥ-kasyāyamevaṁrūpaḥ kūṭāgāravyūhaḥ ? tataśca kūṭāgārādiyaṁ gāthā niścarati sma—
yasya guṇaiḥ satataṁ guṇagandhikā
bhonti surāsura yakṣa mahoragāḥ|
so guṇavān guṇarājakulodito
bodhiviṭape upaviṣṭu guṇodadhiḥ||5||iti||
atha khalu dakṣiṇapaścimāyā diśo ratnasaṁbhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrādratnasaṁbhavo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe aprameyāsaṁkhyeyān ratnavyomakāṁstasminmaṇḍalamātre'bhinirmimīte sma| tebhyaśca ratnavyomakebhya iyaṁ gāthā niścacāra—
tyaktā yena sasāgarā vasumatī ratnānyatho'nekaśaḥ
prāsādāśca gavākṣaharmikavarā yugyāni yānāni ca|
vyomālaṁkṛta puṣpadāma rucirā udyāna kūpā sabhā
hastā pāda śirottamāṅganayanāḥ so bodhimaṇḍe sthitaḥ||6||iti||
atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe kālānusāryagurumeghamabhinirmāyoragasāracandanacūrṇavarṣaṁ tasmin maṇḍalamātre'bhipravarṣati sma| tasmācca kālānusārimeghamaṇḍalamātrādiyaṁ gāthā niścarati sma—
dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabhaḥ
saddharmaṁ ca virāga varṣiṁ amṛtaṁ nirvāṇasaṁprāpakam|
sarvā rāgakileśabandhanalatā so vāsanā chetsyati
dhyānarddhībalaindriyaiḥ kusumitaḥ śraddhākaraṁ dāsyate||7||iti||
atha khalūttarapūrvasyā diśo hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṁkṛto nāma bodhisattvo mahāsattvastayāprabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarveṣu teṣu kūṭāgāreṣu ratnavyomakeṣu dvātriṁśallakṣaṇasamalaṁkṛtān bodhisattvavigrahānabhinirmimīte sma| sarve ca te bodhisattvavigrahā divyamānuṣyakapuṣpadāmaparigṛhītā yena bodhisattvastenābhinatakāyāstāni puṣpadāmānyabhipralambayanti sma| te imāṁ gāthāmabhāṣanta—
yena buddhanayutā stavita pūrva
gauraveṇa mahatā janiya śraddhām|
brahmaghoṣavacanaṁ madhuravāṇiṁ
bodhimaṇḍopagataṁ śirasi vande||8||iti||
atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe tasmin vaidūryamayamaṇḍalamātre jāmbūnadasuvarṇapadmānyabhyudgatānyupadarśayati sma| teṣāṁ ca padmānāṁ karṇikāsvardhakāyikā nāryo varṇarūpasaṁpannāḥ sarvālaṁkārapratimaṇḍitā upadarśayati sma| vāmadakṣiṇe pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ puṣpapaṭṭadāmāni cābhipralambayantyo yena bodhimaṇḍo yena ca bodhisattvastenoparyabhinatakāyāḥ| tāścemāṁ gāthāmabhāṣanta—
yo onamiṣṭa sadā gurūṇāṁ
buddhaśrāvakapratyekajinānām|
nirmāṇasuśīla sadojju praṣṭho
tasyā onamathā guṇadharasya||9||iti||
atha khalūpariṣṭāddiśo varagaganāyā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe gaganatalastha eva yāvanto daśasu dikṣu sarvabuddhakṣetreṣvadṛṣṭāśrutapūrvāḥ santi puṣpadhūpagandhamālyavilepanacūrṇacīvaravastrālaṁkārachatradhvajapatākāvaijayantiratn-amaṇikanakarajatamuktāhārahayagajarathapattivāhanapuṣpavṛkṣapatrapuṣpaphaladārakadārikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamānuṣyāmānuṣyāṇāṁ sarvā gaganatalānmahāntaṁ puṣpavarṣamabhipravarṣanti sma sarvasattvaprītisukhasaṁjananaṁ ca| na ca kasyacitsattvasya bhayaṁ cotpīḍāṁ vā karoti sma||
tatredamucyate—
peyālameṣa diśatāsu jinaurasā ye
saṁpūjituṁ hitakaraṁ anuprāpta bodhim|
teṣāṁ viyūhakramavikramasukramāṇāṁ
opamyamātra niśṛṇotha jinaurasānām||10||
ke cāgatā nabhasi megha iva stananto
hārā sahasranayutāni pralambayantaḥ|
ke cāgatā makuṭaratnavilambacūḍāḥ
pauṣpaṁ vimāna gagane upadarśayantaḥ||11||
ke cāgatā dharaṇisiṁha ivā nadantaḥ
śūnyānimittapraṇidhīravamuñcamānāḥ|
ke cāgatā yatha vṛṣā abhinandamānāḥ
na ca dṛṣṭapūrva rucirāṇi kṣipanti puṣpāṁ||12||
ke cāgatā nabhasi sāra ivā ravanto
varṇāsahasra svaki ātmani darśayantaḥ|
ke cāgatā śaśirivā gagane supūrṇāḥ
sugatātmajasya guṇamālamudīrayantaḥ||13||
ke cāgatā raviriva prabha muñcamānāḥ
sarvāṇi mārabhavanāni karonti jihmā|
ke cāgatā vimalaketu yathendrayaṣṭyaḥ
saṁbhārapuṇyanicitāstahi bodhimaṇḍe||14||
kecitkṣipanti gaganānmaṇiratnajālā
candrā sucandra tatha bāla virocamānā|
māndāravā sumanavārṣikacampadāmā
saṁbodhisattva drumarājasthite kṣipanti||15||
ke cāgatā dharaṇi kampayamāna padbhyāṁ
saṁkampitā vasudha prītikarī janasya|
ke cāgatā grahiya meru karetalebhiḥ
utsṛṣṭapuṣpapuṭa saṁsthita antarīkṣe||16||
ke cāgatāścaturi sāgara gṛhya mūrdhnā
utsṛṣṭa siñci vasudhāṁ varagandhatoyaiḥ|
ke cāgatā ratanayaṣṭi gṛhītva citraṁ
saṁbodhisattvamupadarśaya sthitva dūre||17||
ke cāgatā bhaviya brahma praśāntarūpāḥ
śāntā praśāntamanasaḥ sthita dhyānadhyāyī|
romebhi teṣa svaru niścarate manojña
maitrīupekṣakaruṇāmuditāpramāṇā||18||
ke cāgatā maruta śakra ivā yathaiva
devaiḥ sahasranayutaiśca purākṛtāste|
upagamya bodhivaṭu gṛhya kṛtāñjalībhiḥ
śakrābhilagna maṇiratna kṣipanti citrā||19||
ke cāgatāścatudiśā ca yathaiva pālā
gandharvarākṣasaparīvṛta kinnarebhiḥ|
vidyutsphuṭānta kusumāni pravarṣamāṇāḥ
gandharvakinnararūtena stuvanti vīram||20||
ke cāgatāḥ kusumitāṁ pragṛhītva vṛkṣān
saphalāṁ sapuṣpavaragandha pramuñcamānāṁ|
jāteṣu teṣu sthita buddha śuddhakāyāḥ
avalambamāna pratimaṇḍi kṣipanti puṣpā||21||
ke cāgatāḥ kusumitāḥ puḍinī gṛhītvā
padmotpalaiḥ kusumitaistatha puṇḍarīkaiḥ|
dvātriṁśalakṣaṇadharāḥ sthita padmagarbhe
staviṣṭa aliptamanasaṁ vidu bodhisattvam||22||
ke cāgatā vipulakāya tatheva meru
sthitvāntarīkṣa svakamātmanamutsṛjanti|
utsṛjyamātra bhaviyā navapuṣpadāmāḥ
saṁchādayanti trisahasri jinasya kṣetram||23||
ke cāgatā ubhayacakṣuṣi kalpadāhaṁ
saṁdarśayanta vibhavaṁ tatha saṁbhavaṁ ca|
teṣāṁ śarīri bahudharmasukhā raṇanti
tāṁ śrutva sattvanayutā prajahanti tṛṣṇām||24||
ke cāgatā ravitakinnaratulyaghoṣāḥ
bimboṣṭhacāruvadanāḥ paripūrṇavaktrāḥ|
kanyā yathaiva sualaṁkṛta citrahārāḥ
prekṣanta yāṁ suragaṇā na labhanti tṛptim||25||
ke cāgatā vajirakāya ivā abhedyāḥ
heṣṭhā paskandhacaraṇaiḥ pratigrāhyamāṇāḥ|
ke cāgatā ravirivā śaśipūrṇavaktrāḥ
jyotsnākarāḥ prabhakarā hatakleśadoṣāḥ||26||
ke cāgatā ratanamaṇḍita ratnapāṇī
saṁchādayitva bahukṣetrasahasrakoṭyaḥ|
varṣanti ratnavara puṣpa sugandhagandhā
saṁtoṣaṇārthaṁ bahusattvahitaṁ sukhārtham||27||
ke cāgatā mahati dhāraṇi ratnakośāḥ
romebhi sūtranayutāni prabhāṣamāṇāḥ|
pratibhānavanta mativanta subuddhivanto
mattapramattajanatāṁ pratibodhayantaḥ||28||
ke cāgatā grahiya bheri yathaiva meru
ākoṭyamānu gagane sumanojñaghoṣām|
yasyā ravaṁ daśadiśe vraji kṣetrakoṭyā
adyāvaboddhumamataṁ anubuddhi śāstā||29||iti||
|| iti śrīlalitavistare bodhimaṇḍavyūhaparivarto nāma viṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4093