The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
39. kapilāvadānam |
atyantamunnatimatāṁ mahatāṁ vināśa-
doṣasya durjanasamāgama eva hetuḥ |
kūladrumāḥ kila phalaprasavaiḥ sahaiva
sadyaḥ patanti jalasaṁgatibhinnamūlāḥ ||1 ||
rucirāgāraśālinyām vaiśālyāṁ bhagavān purā |
valgumatyāstaṭe nadyā vicacāra tathāgataḥ || 2 ||
tasyāḥ kaivartasarthena gambhīre'mbhasi dustare |
kadācid ghoramakaraḥ kṣiptvā jālaṁ samuddhṛtaḥ || 3 ||
aṣṭādaśaśirāḥ siḥsadviraprakharānanaḥ |
nṛṇāṁ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ || 4 ||
taṁ dṛṣṭvā tatra vitrastāh srastākarṣaṇarajjavaḥ |
āścaryaniścaladṛśo na tasthurna yayuḥ kṣaṇam || 5 ||
gaṇanāṁ gahanāścaryaviśeṣaśataśālinām |
saṁsāre karmavaicitrye vikārāṇāṁ karoti kaḥ ||6 ||
atrāntare tamuddeśaṁ bhagavān bhūtabhāvanaḥ |
jinah samāyayau sarvajanatrāṇakṛtakṣaṇah || 7 ||
savṛddhabālalalanaṁ janaṁ kautukasaṁgatam |
dṛṣṭvā tatrākarottīre bhagavānāsanagraham ||8 ||
bhikṣusaṁghaiḥ parivṛtaṁ dṛṣṭvā tatra tathāgatam |
jano'bhūdunmukhaḥ sarvaḥ pratyāvṛttaḥ ivodadhiḥ || 9 ||
taṁ vilokyaiva vinatāḥ kaivartāḥ prāṇibandhanam |
viśālajālaṁ sahasā saṁsāramiva tatyajuḥ || 10 ||
matsyakumbhīnakrādisaṁsāraṁ tadgirāmbhasi |
tyaktvā te viratāṭopā babhūvuḥ kilbiṣadviṣaḥ || 11 ||
tairnyastaṁ bhagavān dṛṣṭvā mahākamaramagrataḥ |
taṁ jagāda sṛjan dantakāntyaiva karuṇānadīm || 12 ||
api tvaṁ kapilaḥ putra kiṁ n asmarasi duṣkṛtam |
vacoduścaritasyāyaṁ paripāko'nubhūyate || 13 ||
sāpyakalyāṇamitraṁ te jananī kkādya vartate |
sarvajñenetyabhihitaḥ smṛtvā jātimuvāca saḥ || 14 ||
vibho bhavāmi kapilaḥ smarāmi nijaduṣkṛtam |
vacoduścaritasyāyaṁ paripāko'nubhūyate ||15 ||
yātā me narakaṁ mātā narakādeśinī purā |
ityuktvā makarastatra ruroda paruṣasvaram || 16 ||
taṁ śokasāgare magnaṁ babhāṣe bhagavān punaḥ |
akāle kiṁ karomyadya tiryagyonigatasya te || 17 ||
apuṇyaprārambhe rabhasahasitollāsavihite
pramattānāṁ yāte narakaparipākapraṇayitām |
aśānteḥ saṁtāpaṁ ruditaśaraṇāni pratiniśaṁ
bhṛśaṁ kleśāveśairdiśati viṣatulyairanuśayaḥ || 18 ||
kṣaṇaṁ duḥkhakṣayāyaiva mayi cittaṁ prasādaya |
prasannamānasaḥ kāle yāsyasi tridaśālayam || 19 ||
śṛṇu vatsa hitaṁ cedaṁ vicārya kuru cetasi |
anityāḥ sarvasaṁskārāḥ śāntinirvāṇamakṣayam || 20 ||
ityājñayāḥ bhagavatastasmin yāte prasannatām |
janasaṁghaḥ sa suciraṁ babhūvāścaryaniścalaḥ || 21 ||
āryānandaḥ praṇayinā janenābhyarthitastataḥ |
tatpūrvavṛttaṁ papraccha bhagavantaṁ kṛtāñjaliḥ || 22 ||
sa tena pṛṣṭaḥ provāca vimapajñānalocanaḥ |
asyākuśalaśīlasya vṛttāntaḥ śrūyatāmayam || 23 ||
bhadrakākhye purā kalpe varṣāyutayugāyuṣi |
jane babhūva bhagavān kalpaśāla ivārthinām |
abhavat samaye tasmin vārāṇasyāṁ bahupradaḥ || 25 ||
kadācidvibudhāsthāne sahasrākṣamivāparam |
āsīnaṁ vādisiṁhākhyastaṁ vidvānāyayau dvijaḥ || 26 ||
avilambitasaṁprāptadarśanāsanasatkṛtiḥ |
sa dattāśīrnarapatiṁ śiṣyaśreṇivṛto'bhyadhāt || 27 ||
svasti svastimate budhādhipasabhāsīnāya tubhyaṁ vibho
lubdhāḥ saccaritāmṛte tava paraṁ saṁdarśane rāgiṇaḥ |
sadveṣāḥ parabhūpanāmni mukharāste sudguṇodīraṇe
kasmātsarvaguṇāśrayeṇa bhavatā duṣairvayaṁ yojitāḥ || 28 ||
yadyācakā api nirantararatnavarṣe
nānārthisārthaparipūrakatām prayānti |
sarvaṁ bhavānupamapuṇyanidhe vadānya
nirdainyadānavibhavasya vijṛmbhitaṁ te || 29 ||
rājan kiṁcitparicitaguṇaiḥ sevayā sadgurubhyaḥ
prāpto'smābhirvibudhavijayī ko'pi vidyāṁśaleśaḥ |
asyāṁ vidvatkamalabharasaumyaprabhāyāṁ sabhāyāṁ
tasyotkarṣaṁ katipayapadaṁ pratyayaṁ darśayāmaḥ || 30 ||
nijaguṇagaṇane dhīrlajjate sajjanānāṁ
mukharayati tathāpi prauḍhavādābhilāṣaḥ |
iyati jagati rājan kṣipramānviṣyatām me
prativacanaruciśedasti kaścidvipaścit || 31 ||
saṁdarbhagarbhagambhīramiti tasyotkaṭaṁ vacaḥ |
śrutvā kṣitipatiḥ kṣipraṁ vilakṣaḥ samacintayat || 32 ||
aprāptapratimallo'yaṁ yadi yāyānmadoddhataḥ |
tadeṣa mam adeśasya yaśaḥkhaṇḍanadiṇḍimaḥ || 33 ||
guṇāpamānakṛd yatra mūrkho bhavati bhūpatiḥ |
na karoti janastatra vidyārjanapariśramam || 34 ||
vivekavimalāloke dharmārāme mahīpatau |
loke vidyāḥ pravartante sadācārakriyā iva || 35 ||
tasmādasya prayatnena kartavyo madanigraha |
vidyādaridratā deśe doṣa eva viśāṁpateḥ || 36 ||
iti saṁcintya nṛpatirvipraṁ karvaṭavāsinam |
ānināya mahāmatyairanviṣaya viduṣāṁ gurum || 37 ||
abhūbhṛtsabhāmupādhyāya pretya taṁ tarkakarkaśam |
cakāra vādisiṁhasya darpakesarakartanam || 38 ||
tasya tena jitasyāśu vijitāśeṣavādinaḥ |
maunasūtraṁ samāpede lajjiteva sarasvatī || 39 ||
ārūḍhāḥ śubhramahasaṁ nakṣatrāṇāmivodayāḥ |
uparyupari dṛśyante guṇotkarṣā manīṣiṇām || 40 ||
vādisiṁhaṁ visṛjyātha datvā bhūri dhanaṁ nṛpaḥ |
dadau dvijāya jayine karvaṭaṁ nagaropamam || 41 ||
labdharājagajāśvo'tha carukeyūrakaṅkaṇaḥ |
upādhyāyaḥ svabhavanaṁ praviveśa saha śriyā ||42 ||
bhujairjitā bhūmibhujāṁ vaṇijāṁ sāgarārjitāḥ |
vidyāvatāṁ virājante guṇotkarṣarjitāḥ śriyaḥ || 43 ||
kāḻena śrīmatastasya putrajanmotsavo'bhavat |
sukhe'pi sukhasaṁpattirlakṣaṇaṁ puṇyakarmaṇām || 44||
kapilo nāma sa śiśustejaḥpiṅgaśiroruhaḥ |
vardhamānamatirvidvān piturabhyadhiko'bhavat || 45 ||
kule mahati vaiduṣyaṁ vibhavodbhavaḥ |
vibhave satsutotkarṣaḥ phalaṁ sukṛtaśākhinaḥ || 46 ||
kadācidvyādhisaṁyogātpratyāsannatanukṣayaḥ |
vijane putramāhūya so'vadat putravatsalaḥ || 47 ||
bālye guṇārjanaṁ putra paralokasukhārjanam || 48 ||
uttamarṇa iva prāpte kāle sugaṇitāvadhau |
adhunā vivaśaḥ kkāhaṁ kka sā vidyā kka taddhanam || 49 ||
guṇapuṣpe sukhaphale baddhamūle dhanairjane |
vane vajra ivākālakālaḥ patatiḥ duḥsahaḥ || 50 ||
kṣapayati sakalābhirjanma vidyākalābhiḥ
kṣaṇikasukhanimittaṁ saṁnidhatte ca vittam |
paśuśiśuṣu manuṣyaḥ prīyate mohaśiṣyaḥ
tanuvirahamūrhūrte sarvamanyat sa cānyaḥ || 51 ||
idaṁ tu te hitaṁ vacmi snehamohavaśīkṛtaḥ |
saṁsārasāraśaraṇaṁ vatsa vetsi bahuśrutaḥ || 52 ||
santaḥ praṇamyāḥ paruṣaṇ na vācyaṁ
kāryaḥ prayatnena paropakāraḥ |
pāpāvapāte satataṁ hi puṁsā-
metāni puṇyānyavalambanāni || 53 ||
alobhaśobhābharaṇā vibhūti-
radveṣasaktiḥ svasukheṣvamohaḥ |
mūlatraye'smin kuśaladrumasya
vasatyaśeṣākhilasatphataśrīḥ || 54 ||
yāvattapati tīkṣṇāṁśurasmin bhuvanamaṇḍale |
tāvattvatsadṛśaḥ putra vidvān vādī na vidyate || 55 ||
bhikṣubhistu na kartavyastvayā vādaḥ kadācanah |
gambhīrajñānadurbodhaprabuddhā bauddhabuddhayaḥ || 56 ||
purā bhikṣurmayā pṛṣṭaḥ padasyārthaṁ jahāsa mām |
praśnaṁ kartuṁ na jānīṣe vidvāniti jagāda ca || 57 ||
tasmād bhikṣuvivādaste paraṁ pāṇḍityapīḍanam |
balaprabhāvakāmo hi giriṁ mūrdhnāṁ na tāḍayet || 58 ||
ityuktvā tanayaṁ vipraḥ paralokabhuvaṁ yayau |
kāyāvasathapānthānāṁ dehinām na cirasthitiḥ || 59 ||
vāgmī kālena kapilaḥ khaṇḍitākhilapaṇḍitaḥ |
nṛpādbahugrṇaṁ prāpa dhanamānamahodayam || 60 ||
tataḥ kadācidekānte kapilaṁ kācarābhidhā |
saṁprāptaṁ vādisāmrājyaṁ jagāda jananī śanaiḥ || 61 ||
vādidarpacchidā putra digdvīpajayinā tvayā |
durjanāḥ śramaṇāḥ kasmāddarpāndhāḥ parivarjitāḥ || 62 ||
parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ |
akṣamo'yamiti vyaktaṁ kṣaṇena kṣīyate yaśaḥ || 63 ||
iti māturvacaḥ śrutvā so'vadad biduṣo vacaḥ |
na vādaḥ śramaṇaiḥ kāryaḥ pitrāhamiti vāritaḥ || 64 ||
iyaṁ durjīvikāsmākam patrālambanavādinām |
kriyate guṇamānyānāṁ mānamlānirmukhe yayā ||65 ||
dhigetaccaṇḍapāṇḍityaṁ guruvidveṣaduḥsaham |
mahatāṁ sukhabhaṅgāya sadā tasmin samudyamaḥ || 66 ||
yasyāṁ na mayā sā buddhiḥ sā śrīrlobhaṁ nihanti yā |
darpo na yasya vidyā sā śaktiryā ca kṣamāvatī || 67 ||
evameva na kartavyaḥ parairvidveṣavigrahaḥ |
kiṁ mātarjagatām pūjyabhikṣubhiḥ khyātalakṣmabhiḥ || 68 ||
vijetuṁ na ca te śakyāḥ praṁānapariniṣṭhitāḥ |
pratipakṣairavikṣiptaṁ yeṣāṁ nairātmyaśāsanam || 69 ||
iti putravacaḥ śrutvā kupitā tamuvāca sā |
abhūttava pitā nūnaṁ pāpaśramaṇacetakaḥ || 70 ||
mahati brāhmaṇakule jātaḥ prājño bahuśrutaḥ |
bhikṣapakṣe nipatitaḥ kathaṁ tvamapi tādṛśaḥ || 71 ||
pṛthupramāṇakhaṅgena kuru śramaṇanigraham |
avidāryābhrasaṁghātaṁ tīrkṣṇāṁśurna virājate || 72 ||
it sa prerito māturgirā tadbhaktiyantritaḥ |
bhikṣūṇāmāśramapadaṁ śanairgantuṁ samudyayau || 73 ||
vrajan sa saṁmukhāyātaṁ bhikṣuṁ jijñāsayā pathi |
granthasāraṁ pramāṇaṁ ca papraccha samayocitam || 74 ||
sa tena pṛṣṭaḥ provāca gāḍhaśabdārthanirṇayam |
lakṣatrayapramāṇaṁ na śastraṁ tīrthikadurlabham || 75 ||
kutaḥ pāre'tivartante kka ca vartmātivartate |
sukhaduḥkhe ca lokasya kkacit samabhibandhataḥ || 76 ||
iti gambhīraśabdārthaṁ śāsturbhagavato vacaḥ |
anupāsitasarvajñairjñāyate na yathā tathā || 77 ||
etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ |
yayau bhagavataḥ puṇyaṁ kāśyapasya tapovanam || 78 ||
tathā bhikṣugaṇaṁ dṛṣṭvā prasannahṛdayānanaḥ |
acintayat tadaśraddhāṁ vihāya gatamatsaraḥ || 79 ||
eteṣāṁ dveṣakāluṣyāt krauryaṁ kaḥ kartumarhati |
yeṣāṁ saṁdarśanenaiva vaimalyaṁ labhate manaḥ || 80 ||
iti saṁcintya sa ciraṁ tadvivādaparāṅmukhaḥ |
dūrādhvakhinnaḥ svagṛhaṁ gatvā provāca mātaram || 81 ||
mithyaivāhaṁ tvayā mātaḥ preritaḥ kalikarmaṇi |
ajayāḥ śramaṇā loke gūḍhārthagranthavādinaḥ || 82 ||
ślokamātraṁ mayā śrutvā bhikṣorekasya vartmani |
ajñātārthena vailakṣyāt suciraṁ vīkṣitāṁ kṣitiḥ || 83 ||
tadgrantheṣvakṝtābhyāsastān vaktuṁ kah pragalbhate |
kathayanti svaśastraṁ te na hi pravrajitādṛte || 84 ||
iti tenoditaṁ śrutvā jananī tamabhāṣata |
āyāsitāhaṁ bhavatā garbhabhāreṇa kevalam || 85 ||
saṁgharṣamarṣaśūnyena dainyāt sarvapraṇāminā |
dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim || 86 ||
loke sakalaratnānāṁ tejasaiva mahārghatā |
ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ || 87 ||
mithyā tadgranthalābḥāya pravrajyā gṛhyate na kim |
mūrdhni kṛtteṣu jāyante kiṁ keśeṣu kuśaḥ punaḥ || 88 ||
iti māturgirā tasya manaḥ kaluṣatāṁ yayau |
sahasā kālavātālīrajoruddhamivāmbaram || 89 ||
tataḥ sa kūṭapraśamapraṇayī bhikṣukānanam |
gatvā gṛhītvā pravrajyāṁ śāstraṁ saugatamāptavān || 90 ||
kālena dharmakathakaḥ sa vidvān guṇagauravāt |
siṁhāsanaṁ samāruhya vidadhe dharmadeśanām || 91 ||
jananyā preritastasyāṁ deśanāyāṁ krameṇa saḥ |
bhikṣudharmaviruddhārthaṁ avktuṁ samupacakrame || 92 ||
dharmaprahāravyathitairbhikṣubhiḥ sa pade pade |
nivāryamāṇastānūce kṛtvā vikṛtamānanam || 93 ||
ajñātvā darpamukharairayathā bahuvādibhiḥ |
bhavadbhiḥ sthūladantoṣṭhairvyākhyā mama visūditā || 94 ||
yūyaṁ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā
mārjāraiṇavarāhakukkuramukhā durdarśavakrkraḥ param |
sahyā maunajuṣo'pi naiva vikaṭāṭopaṁ raṭantaḥ kimu
bhrūbhaṅgairiti bhikṣusaṁghamasakṛnnirbhartsayan so'bhyadhāt || 95 ||
tasya vākyaśaraistīkṣṇairvikṛttā iva bhikṣavaḥ |
anuktvaiva prativacastyaktvā taṁ yayuranyataḥ || 96 ||
tena vākpātakenātha paścāttāpamupāgataḥ |
tatyāja jananīmeva pravrajyām na tu tāṁ dvijaḥ || 97 ||
śramaṇairme hṛtaḥ putra iti sā vipralāpinī |
unmādinī tanuṁ tyaktvā prapede narakasthitim || 98 ||
tataḥ kālena kapilaḥ svayaṁ kalitakilbiṣaḥ |
dehānte vākyapāruṣyādimāṁ makaratāṁ gataḥ || 99 ||
tānyetāni mukhānyasya yānyūce bhikṣubhartsane |
phalaṁ sadṛśarūpaṁ hi karmabījāt prajāyate || 100 ||
ityuktvā tatra bhagavān dharmamādiśya śāśvatam |
janasyānugrahaṁ cakre nānābodhividhāyakam || 101 ||
tataḥ prayāte svapadaṁ jine tanmayamānasaḥ |
kamaraḥ projjhitāhārastyaktvā dehaṁ divaṁ yayau || 102 ||
cāturmahārājikeṣu deveṣu viśadadyutiḥ |
śrīmān sa jātaḥ sugate kṣaṇaṁ cittaprasādanāt || 103 ||
tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalah |
sa sākāra ivānandaḥ sugataṁ draṣṭumāyayau || 104 ||
prakīrṇadivyakusumaḥ kirīṭaspṛṣṭabhūtalaḥ |
prabhāpūritadikcakrastaṁ bhaktyā praṇanāma saḥ || 105 ||
cakre tasyopaviṣṭasya bhagavān dharmadeśanām |
yayā srotaḥphalaṁ prāpya satyadarśī jagāma saḥ || 106 ||
tṛṇamiva gurukāyo'pyuddhṛtaḥ pāpapaṅkā-
diti sa jananikāyaḥ so'pi duḥkhājjinena |
vyasananipatitānāṁ līlayā puṇyaśīlā
nikhilamatulamūlaṁ kleśamunmūlayanti || 107 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
kapilavadānaṁ nāma ekonacatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5893