The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Daśabhūmikasūtre gāthāvibhāgaḥ |
1 pramuditā nāma prathamā bhūmiḥ |
upakramaḥ |
te śukladharmupacitāḥ kuśalopapetāḥ
paryupāsitāḥ sugatamaitrakṛpānukūlāḥ |
adhimuktyudāra kuśalāśaya śuddhabhāvā-
ścittaṁ janenti atulaṁ jinajñānahetoḥ || 1 ||
sarvajñabuddhabalaśodhanavīryasthāmā
jinadharmaniṣpattijagatparitrāyaṇārthāḥ |
mahākṛpocayavartanadharmacakraṁ
jinakṣetraśodhamupapadyati cittaśreṣṭham || 2 ||
tryadhvaikavīkṣaṇavibuddhananirvikalpā
nānāvidhe jagati kālaviśodhanārtham |
saṁkṣepasarvaguṇa eṣitu nāyakānām
ākāśatulya samudeti udāracittam || 3 ||
prajñādhipatya kṛpapūrvamupāyayuktam
adhimukti - āśaya - viśuddha - balāpramāṇam |
āsaṅgatābhimukhatā - aparapraṇeyaṁ
samatopapeta - sugataṁ varacittajātam || 4 ||
sahajāticittaratanaṁ sugatātmajānām
atikrānta bālacari buddhacari hyupetaḥ |
jātaḥ kule daśabalāna anodyapadyaḥ
samatāṁ jine anugato niyatāgrabodhiḥ || 5 ||
ekasmi citta upapadyati bhūmilābho
bhavate acalyu girirājasamāśayaśca |
prāmodyaprītibahulaśca prasādavāṁśca
utsāhavegavipulaḥ sadudagracittaḥ || 6 ||
saṁrambhahiṁsavigataśca akrodhanaśca
hrīgauravārjavataraśca susaṁvṛtaśca |
jagatāyanaṁ smarati apratimānajñānaṁ
prītiṁ janetyupagataspṛhameta sthānam || 7||
pañcā bhayā apagatāḥ sahabhūmilābho
ājīvikā maraṇa kīrtyatha durgatiśca |
parṣadbhayaṁ ca vigataṁ tatha chambhitatvaṁ
kiṁ kāraṇaṁ tatha hi ātmaniketu nāsti || 8 ||
te chambhitatvavigatāḥ kṛpamaitrayuktāḥ
śraddhāsagauravahriyopagatā guṇāḍhyāḥ |
rātriṁdivaṁ kuśalapakṣa niṣevamāṇāḥ
satyārtha dharmaniratā na tu kāmabhogaiḥ || 9 ||
śrutadharmacintakuśalā aniketacittā
lābhādaśīcittagatā uta bodhicittāḥ |
jñānābhilāṣi balaśodhanabuddhadharmā
eṣanti pāramita varjitamāyaśāṭhyāḥ || 10 ||
yathāvādinastathakriyāḥ sthitasatyavākyā
na tu dūṣaṇā jinakule cari bodhiśikṣām |
lokakriyāya vigatā niratā jagārthaṁ
śuklairatṛpta bhumayottarimārabhante || 11 ||
te eva dharmaniratā guṇārthayuktā
abhinirharanti praṇidhiṁ jinadarśanāya |
saddharmadhāraṇa upasaṁkramaṇā ṛṣiṇām
abhinirharanti praṇīdhiṁ varacārikāyām || 12 ||
paripākasattvapariśodhanabuddhakṣetraṁ
te cāsya kṣetra sphuṭikā jinaaurasehi |
ekāśayā jinasutehi amoghatāyāḥ
sarvatra bālapathi buddhiya hetumarthe || 13 ||
etāṁśca naikapraṇidhīnabhinirharanti
te co anantavipulāya anantatāyai |
ākāśadhātusattvadharmatanirvṛtaṁ ca
loko hyaniṣṭha jinamutpadi jñānabhūmī || 14 ||
cittasya no viṣayajñānapraveśaniṣṭhā
yā vartani trividhaniṣṭha jagatyanantā |
praṇidhānaniṣṭhitu bhavenna mamaivarūpā
yatha eta niṣṭha tatha carya samā labheyam || 15 ||
evaṁ sunirhṛtasumārdavasnigdhacittāḥ
śraddheta buddhaguṇa sattva vilokayantaḥ |
prītyāntulambhupagataḥ kṛpamaitratāṁ ca
paritāyitavya maya sattva dukhārditāni || 16 ||
teṣārthi tyāga vividhaṁ puna ārabhante
rājyaṁ varaṁ vividharatnahayān gajāṁśca |
śirahastapādanayanā svakamātmamāṁsaṁ
sarvaṁ tyajanti na ca dīnamanā bhavanti || 17 ||
eṣanti śāstra vividhānna ca khedamenti |
śāstrajña lokacaritānyanuvartayanti |
lokajñatāmupagatā hriyatā dhṛtiṁ ca
pūjyanti cāpratisamān gurugauraveṇa || 18 ||
eṣābhiyuktavidunā divarātri nityam
uttapyate kuśala svarṇa yathaiva agnau |
so cāpi eva parikarma daśāna bhūmī
kṛtvā asaṅgatamupeti aviṣṭhihantā || 19 ||
yatha sārthavāha mahasārthahitāya yukto
pucchitva mārgaguṇa kṣematamabhyupeti |
emeva bhūmi prathamā sthita bodhisattvaḥ
kṛtaniṣkramo daśabhibodhimupetyasaṅgaḥ || 20 ||
atra sthitā guṇadharā nṛpatī bhavanti
dharmānuśāsaka ahiṁsaka maitrayuktāḥ |
jambudhvajaṁ sakalarājya praśāsayantaḥ
sthāpenti tyāgi janatāṁ varabuddhajñāne || 21 ||
ākāṅkṣamāṇa vṛṣabhā vijahitva rājyaṁ
jinaśāsane upagatāścari ārabhantaḥ |
labdhvā samādhiśata buddhaśataṁ ca paśyi
kampenti kṣetraśatu bhāsi atikramanti || 22 ||
śodhyanti sattvaśata dharmamukhān viśanti
praviśanti kalpaśatakāyaśataṁ nidarśi |
pūrṇaṁ śataṁ jinasutāna nidarśayanti
bhūyottari praṇidhiśreṣṭhabalāpramāṇāḥ || 23 ||
ityeṣā prathamā bhūmirnidiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanutamā || 24 ||
Links:
[1] http://dsbc.uwest.edu/node/3984