The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(2) dharmopadeśavargaḥ
guruḥ kīdṛgbhavet?
yo hi deśayate dharma kṣemaṁ nirvāṇagāminam |
sa sarvabandhanacchettā gururbhavati dehinām ||1||
chittvā mohamayaṁ pāśaṁ yo hi deśayate śivam |
sanmārgadeśakaḥ prokto durmārgavinivārakaḥ ||2||
dharmasya pravaratvam
yena dharmeṇa manujāstaranti bhavasāgaram |
saddharmaprabaraḥ prokto na dharmo laukiko hi saḥ ||3||
kṣetrāṇīmāni catvāri vidyante yasya dehinaḥ |
tasyedaṁ saphalaṁ janma kathitaṁ mārgadeśakaiḥ ||4||
sakalendriyatāṁ prāpya labdhvā buddhasya śāsanam |
yo na dharmarato martyaḥ sa paścādanutapyate ||5||
yamasāyujyam
vyāsaktamanasāṁ nityaṁ nityaṁ kāmagaveṣiṇām |
putradāraprasaktānāmantako'bhyeti dehinām ||6||
cittasya vaśīkaraṇam
saṅkalpadoṣamanasaṁ taistairdoṣaiḥ samākulam |
cittaṁ nayatyupāyena cittabaddhā hi dehinaḥ ||7||
durdamasyāticaṇḍasya siddhiprepsorviśeṣataḥ |
na cittasya vaśaṁ gacchet śatrubhūtaṁ hi tannṛṇām ||8||
saśrutena sudiṣṭena bhāvitenāpyanekaśaḥ |
dharmeṇa śāmyate cittaṁ jālineva yathā hayaḥ ||9||
saddharmaśravaṇaphalam
saddharmaśravaṇaṁ kṛtvā pāpād viramate pumān |
śreyase pratipattiṁ ca nityamevopapadyate ||10||
saddharmaśravaṇaṁ kṛtvā manaḥ prahalādamṛcchati |
kuśalaṁ cāsya sumahat sandhāne sampratīkṣate ||11||
śrutvā bhavati dharmātmā śrutvā pāpaṁ na kurvate |
śrutvā karmaphalaṁ jñātvā nirvāṇamadhigacchati ||12||
śrutvā vedayate dharma śrutvā buddhaḥ prasīdati |
śrutvā dharmaṁ vimokṣāya yatate paṇḍito naraḥ ||13||
dharmalakṣaṇatattvajñaḥ śrutvā bhavati mānavaḥ |
tasmācchrutvā prayatnena buddhiḥ kāryā prayatnataḥ ||14||
śrutvā saṁsāravimukhāṁ kathāṁ sugatadeśitām |
prahāya tṛṣṇāṁ vividhāṁ prayāti padamavyayam ||15||
caturvidhāṁ pratyayitāṁ dharmāṇāṁ codamavyayau |
śrutvā tāṁ jñāyate sarvā pumān śraddhāvibhāvitaḥ ||16||
skandhāyatanadhātūnāṁ yadetallakṣaṇadvayam |
śrutvā tajjñāyate sarva tasmāt dharmaparo bhavet ||17||
prabalā ye trayo doṣāḥ sarvasaṁsārabandhanāḥ |
te praṇaśyantyaśeṣeṇa saddharmaśravaṇena vai ||18||
pravṛtterlakṣaṇaṁ kṛtsnaṁ nivṛtteścāpyaśeṣataḥ |
śrutimāṁstat prajānāti tasmācchrutamanuttamam ||19||
mṛtyukālopapannasya vedanārtasya dehinaḥ |
na vyathā śrutamālambya svalpāpi hṛdi jāyate ||20||
samyagjñānena ye dagdhāḥ kleśavṛkṣāḥ samantataḥ |
na teṣāmudbhavo bhūyaḥ kadācidupalabhyate |21||
apramādavidagdhaṁ hi śrutaṁ sarva sukhodayam |
śreyasaśva śrutaṁ mūlaṁ tasmācchrutaparo bhavet ||22||
saddharmaśravaṇaṁ śrutvā vṛddhāṁścopāsya paṇḍitaḥ |
prayātyanuttamaṁ sthānaṁ jarāmaraṇavarjitam ||23||
dharmeṇa vartate śrutvā duḥkhānmucyeta vai yathā |
śrutvā bhavati maitryātmā tasmācchreyaḥ paraṁ śrutam ||24||
kāyavāṅmanasāṁ buddhiḥ śrutvā bhavati dehinām |
tasmāt sadbuddhikāmo yastena śrotavyamādarāt ||25||
śrutvā bhāvaṁ samāśritya dṛḍhavīryaparākramam |
taranti puruṣāstūrṇa tribhava vipulaṁ mahat ||26||
śrutvā yaḥ puruṣaḥ sarvairdhanavānabhijāyate |
aśrutārthadhanairyuktaṁ daridraṁ prāhustaṁ budhāḥ |27||
saddharmanāśaphalam
saddharmadhananaṣṭasya guruṇā varjitasya ca |
viphalaṁ jīvitaṁ ceṣṭaṁ pāpairupahatasya ca ||28||
pramādādīnāmaniṣṭaphalasādhanatvam
pramādinaḥ kusīdastha pāpamitrasya dehinaḥ |
jīvitaṁ niṣphalaṁ dṛṣṭaṁ bījamuptaṁ yathosare ||29||
śāstraprāmāṇyam
śrutadṛṣṭivinirmuktamarthamāhurvicakṣaṇāḥ |
na cakṣurbhyāṁ vinirmuktamarthamityabhidhīyate ||30||
dharmasevanāgrahaḥ
yo hi dharma parityajya adharmamanutiṣṭhati |
sa bhaiṣajyaṁ parityajya vyādhimevopasevate ||31||
sevatāṁ sevatāṁ puṁsāṁ dharmo bhavatyanekaśaḥ |
varṣāṇāṁ samavāyena yathodyānaṁ pravardhate ||32||
iha vajrāsane bhūmirna saṁsāre'nyathā bhavet |
bodhicittasamutthānaṁ bodhiprāptistathottamā ||33||
dharmacārī praśāntātmā kāyotthāyī samāhitaḥ |
avaśyaṁ śubhabhāgīsyāt sa pramādena vañcitaḥ ||34||
jñānasevanāgrahaḥ
tasmājjñānaguṇānmatvā jñānaṁ seveta paṇḍitaḥ |
nahyajñānena saṁyuktaṁ pumān kaścit pratibhavet ||35||
dharmānusāriṇī śraddhā
dharmānusāriṇī śraddhā yathā yāti sukhāvahā |
sātidurgatisanyaktā vyasaneṣu mahad balam ||36||
pradīpakalpā tamasi vyādhitānāmivauṣadham |
arthānāṁ netra bhūtā sā daridrāṇāṁ mahadbalam ||37||
bhavādyairhriyamāṇānāṁ pūrvabhūtā sukhāvahā |
pramādamadamattānāṁ sā pramādavighātikā ||38||
śāntapadaprāpteḥ phalam
sa hi yattatpadaṁ śāntaṁ nirvāṇamunibhirvṛtam |
tat prāpayatyakhedena samyagjñānapuraḥsaram ||39||
||iti dharmopadeśavargaḥ dvitīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5940