Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sāmānyadūṣaṇadikprasāritā

sāmānyadūṣaṇadikprasāritā

Parallel Devanagari Version: 
सामान्यदूषणदिक्प्रसारिता [1]

paṇḍitāśokaviracitā

sāmānyadūṣaṇadikprasāritā|

vyāpakannityamekañca sāmānyaṁ yaiḥ prakalpitaṁ|

mohagranthicchide teṣāṁ tadabhāvaḥ prasādhyate||

kathamidamavagamyate| parasparavilakṣaṇakṣaṇeṣu pratyakṣasamīkṣyamāṇeṣvabhinnadhīdhvaniprasavanibandhanamanuyāyirūpaṁ sāmānyaṁ na mānyaṁ mānīṣiṇāmiti| sādhakapramāṇavirahāt bādhakapramāṇasambhavācceti brūmaḥ| tathāhi yadidaṁ sāmānyasādhanamanumānamabhidhīyate paraiḥ| yadanugatākāraṁ jñānaṁ tadanugatavastunibandhanaṁ yathā bahuṣu puṣpeṣu srak sragiti jñānaṁ| asti ca parasparasamparkavikalakalāsu kāryyādivyaktiṣvanugatākāraṁ vijñānaṁ tadanaikāntikatādoṣākrāntaśarīratvānna tadbhāvasādhanāyālaṁ| yato bhavati bahuṣu pācakeṣu pācakaḥ pācaka iti ekākāraparāmarśapratyayaḥ| na ca teṣvanugatamekaṁ vastu samasti| tadbhāve hi prāgeva tathāvidhapratyayotpādaprasaṅgo durvvārapracāraḥ| kriyopakārāpekṣāṇāṁ svalakṣaṇānāṁ sāmānyavyañjakatvādayamadoṣa iti cet| naitadasti| nityānāmanādheyātiśayatayā'nupakāriṇi sahakāriṇyapekṣā'yogāt| sātiśayatve vā pratikṣaṇaṁ viśarārūśarīratvāt kriyā kuta iti doṣoduṣpariharaḥ| kriyānibandhanatvāt pācakeṣvanugatākārapratyayasya nānaikāntikatādoṣa ityapi vārttaṁ| pratibhedaṁ bhidyamānānāṁ karmmaṇāṁ tannibandhanatvāyogāt| bhinnānāmapyabhinnākārajñānanibandhanatve vyaktīnāmapi tathā bhāvo na rāja daṇḍanivāritaḥ| tataśca sāmānyameva nopeyaṁ syāt| iti mūlaharaṁ pakṣamāśrayatā devānāṁ priyeṇa suṣṭha anukūlamācaritaṁ| anenaiva nyāyena kriyākārakasambandhamabhinnajñānanibandhanamupakalpayan pratikṣiptaḥ| pākakriyātvanibandhanaḥ pācakeṣvanugatākāraḥ pratyayastato nānaikāntikatādoṣa ityapi na mantavyaṁ| nahyarthāntarasambandhinī jātirarthāntarapratyayotpattihetuḥ, atiprasaṅgāt| syādetat samavetasamavāyasambandhabalāt pākakriyāsāmānyaṁ pācakeṣvabhinnākāraṁ parāmarśapratyayamupajanayati tato na yathoktadoṣaḥ| tadidamapyasāraṁ| yat udayānantarāpavarjjitayā karmmaṇāmevāsambhavāt, vinaṣṭe karmmaṇi tat sāmānyaṁ na karmmaṇi tadabhāvādeva nāpi karttarīti sambadvasambandhopyasya nāstīti nābhinnapratyayahetuḥ| tasmāt sthitametattadanaikāntikatādoṣaduṣṭatvānnedamanumānaṁ sāmānyasattvāsādhanāya paryyāptamiti| itaścāpi na sāmānyasattvāsādhanamidamanumānaṁ| yathaiva hi parasparāsaṅkīrṇasvabhāvā api śābaleyādayobhāvāḥ kayācideva tadekakāryyapratiniyamalakṣaṇayā svahetubalāyātayā prakṛtyā tadekamabhimatamanugatarūpamupakurbbate, tadaparasāmānyāntaramantareṇānyathānavasthāprasaṅgāt| tathā tamekaṁ parāmarśapratyayamupajanayantu kimantarālagaḍunā vyatirekavatā sāmānyenopagatena|

athocyate pratiniyataśaktayaḥ sarvvabhāvāḥ| etacca sāmānyāpalāpibhirapi niyatamabhyupagamanīyaṁ anyathā kutaḥ śālivījaṁ śālyaṅkurameva janayati na kodravāṅkuramiti| paraparyyanuyoge bhāvaprakṛtiṁ muktvā kimaparamiha vacanīyamasti| etaccottaramasmākamapi na vanaukaḥkulakavalitaṁ, tathāhi vayamapyevaṁ śaktā eva vaktuṁ sāmānyamevopakarttuṁ śaktivyaktīnāṁ bhedāviśeṣe'pi na tadekaṁ vijñānamupajanayitumiti| anuttaraṁ vata doṣasaṅkaṭamatrabhavān dṛṣṭidoṣeṇa praviśyamāno'pi nātmānamātmanā sambedayate| tathāhi śālivījatadaṅkurayoradhyakṣānupalambhanibandhane kāryyakāraṇabhāve'vagate śālivījaṁ śālyaṅkuraṁ janayituṁ śaktaṁ na kodravāṅkuramiti śakyamabhidhātuṁ| naivaṁ sāmānyatadvatorupakāryyopakārakabhāvaḥ kutaścana pramāṇānniścitaḥ| tatkathamidamuttaramabhidhīyamānamādadhīta sādhimānamityalamalīkanirbandhanena| na sādhakapramāṇavirahamātreṇa prekṣāvatāmasadvyavahāraḥ| tatastadabhāvasādhakamanumānamabhidhīyamānamasmābhirākalyatāṁ| yadyadupalabdhilakṣaṇaprāptaṁ sannopalabhyate tattadasaditi prekṣāvadbhirvyavaharttavyaṁ, yathāmbarāmburuhaṁ, nopalabhyate copalabdhilakṣaṇaprāptaṁ sāmānyaṁ kvacidapīti svabhāvānupalabdhiḥ| na cātrāsidvidoṣodbhāvanayā pratyavasthātavyam| tathā hyatrāsidvirbhavantī svarūpato viśeṣaṇato vā bhavet| tatra na tāvadādyaṁ sambhavati| anyopalambharupasyānupalambhasyābhyupagamāt| tasya ca svasambedanapratyakṣasākṣātkṛtasvarūpatvāt kutaḥ svarūpāsidvadoṣāvakāśaḥ|

athocyate svasambedanameva na sambhavati| svātmani kriyāvirodhāt| na hi tayaivāsidhārayā saivāsidhārā cchidyate| tadebāṅgalyagraṁ tenaivāṅgulyagreṇa spṛśyate iti| ato'sidva evāyaṁ hetuḥ| tadidaṁ svasambedanaśabdārthā parijñānavijṛmbhatameva prakaṭayati vāvaḥ| tathāhi kalasakaladhautakuvalayādibhyo vyāvṛttaṁ vijñānamupajāyate| tena bodharūpatayotpattirevāsya svasambittirucyate, prakāśavat| na karmmakarttṛkriyābhāvāt| ekasyānaṁśarūpasya trairūpyānupapattitaḥ| yathaiva hi prakāśakāntaranirapekṣaḥ prakāśaḥ prakāśamāna ātmanaḥ prakāśaka ucyate| tathā jñānamapi jñānāntaranirapekṣaṁ prakāśamānamātmanaḥ prakāśamucyate| tato'yaṁ paramārthaḥ| na jñānaṁ jñānāntarasaṁvedyamupapadyate nāpyasambiditamucyate| yathāprakāre ca svasambedanaśabdārtha vivakṣite na kiñcid vacanīyakamasti kuto yathoktadoṣāvasaraḥ| nāpi viśeṣaṇāsidvyā'sidvirūdbhāvanīyā| upalabdhilakṣaṇaprāptatayā sāmānyasya svayameva parairupagamāt| tathānabhyupagame vā na sāmānyabalena vā kuleyādiṣvanugatākārau dhīdhvanī syātāṁ| na hi yato yatra jñānābhidhānapravṛttistadanupalakṣaṇe tasya pratītirbhavati, daṇḍivat| yat punaridamudyotitamudyotakareṇa| kiṁ sāmānyaṁ pratipadyase, na vā| yadi pratipadyase kathamapanhuṣe| atha na pratipadyase tadā tasyāsidvatvādāśrayāsidvo hetuḥ| tadidaṁ tasya dharmmisvarūpitānabhijñatāvijṛmbhitamābhāti| yato na vayaṁ vahīrūpatayā sāmānyaṁ dharmmitayā'ṅgīkurmmahe| antarmmātrābhiniveśino bhāvābhāvobhayānubhavāhitavāsanāparipākaprabhavasyādhyastavahirvastuno jñānākārasya dharmbhitayopayogāt|

sa ca svasambedanapratyakṣasidvatayā na śakyaḥ pratikṣeptuṁ| tadatra dharmmiṇi vyavasthitāḥ sadasatve cintayanti| kimayaṁ sāmānyaśabdavikalpapratibhāsārtho dharmmī paraparikalpitavahiḥsāmānyanibandhano veti| tasya vāhyānupādānatve sādhyatayā'nupalambho hetuḥ| na punastasyaivābhāvaḥ sādhyate| tadviṣayaśabdaprayogaprasaṅgāt| evambidhe ca dharmmiṇi vivakṣite kuta āśrayāsidvidoṣaḥ| yattūcyate| pratyakṣapramāṇasidvasvabhāvatayā sāmānyasyāsidva evāyaṁ heturiti| tadayuktaṁ, tasya svarūpeṇāpratibhāsanāt|

idameva hi pratyakṣasya pratyakṣatvaṁ yat svarūpasya svabudvau samarpaṇaṁ| idaṁ punarmūlyādānakrayi sāmānyaṁ svarūpañca nādarśayati pratyakṣatāñca svīkarttumicchati| tathāhi na vayaṁ parasparāsaṁkīrṇaśāvaleyādivyaktibhedapratibhāsanavelāyāṁ tadvilakṣaṇamaparamanugatamadhyakṣeṇekṣāmahe| kaṇṭheśanamiva bhūteṣu| śāvaleyasāmānyabudverasidveḥ| tat kathamadṛṣṭakalpanayātmānamātmanā vipralabhemahi|

iti nāsidvo hetuḥ| nāpyanaikāntikatā śaṅkāviṣayamatipatati, vipakṣavṛttyadarśanāt| asapakṣe sambhavānupalambhāt| sādhāraṇānaikāntikatā mābhūta| sandigdhavipakṣavyāvṛttikatā tu pratibandhādarśanādanivārita prasaraiva|

tadetanna samālocitatarkakarkaśadhiyāmabhidhānaṁ| viparyyaye bādhakapramāṇasāmarthyādapasāritasadbhāvatvāttadāśaṅkāyāḥ| tathāhyasattve sādhye sattvaṁ vipakṣaḥ| tatra pratyakṣavṛttyā bhavitavyaṁ| yato yadyadā'vikalā'pratihatasāmarthyaṁ tattadā bhavatyeva| tadyathā'vikalabalasakalakāraṇakalāpo'ṅkuraḥ| sati ca cakṣurādisākalye dṛśye vastunyavikalāpratibadvaśaktikāraṇaṁ pratyakṣaṁ jñānamiti svabhāvahetuḥ| tato virudvopalambhādvipakṣādvyāvarttamāno hetuḥ| asadvyavahārayogyatvena vyāpyata iti vyāptisidvernānaikāntikaḥ| abhimatasādhya pratibandhasidvestu virudvatā dūratarasamutsāritarabhasaprasaraiva| ato'sidvatādidūṣaṇaśaṅkākalaṅkālaṅki(kṛ)tādvetoḥ prastutavastusidvau sidvamasattvaṁ sāmānyasyetyalamatibadvavistaravisāriṇyā kathayeti viramyate|

na ca vastusaṁsthānavat sāmānyaṁ vyakterlakṣaṇaṁ| na cānuvṛttavyāvṛttavarṇādyātmake jātivyaktī varṇādiniyatapratibhāsapratītiprasaṅgāt| vyakterevāsau pratibhāsa iti cet ko'parastarhi sāmānyasyānugatākāra iti cet|

nanu varṇasaṁsthāne virahayya kimaparamanugāmi vidyate| jātibyaktayoḥ samavāyabalādavibhāvitavibhāgayoḥ kṣīrodakayoriva parasparamiśraṇena pratipatteriti cet| na tarhi sāmānyaviśeṣayorekatarasyāpi rūpaṁ gṛhītaṁ| svarūpāgrahaṇe'nayorapyagrahaṇamiti nirālambanaiva sā tādṛśī pratipattiriti paramārtha āveditastāvat nirālambanayā ca pratītyā vyavasthāpyamānaṁ sāmānyaṁ suvyavasthāpitaṁ| tasmādviśeṣyāsidvyāpi nāyamasidvo hetuḥ| sapakṣe varttamāno virudva ityapi na mantavyaḥ| anaikāntikatāpyasya na sambhāvanām arhati| asadvyavahārā napekṣatvena hi dṛśyānupalambho vyāptaḥ| yadi hi sannapi tatra na pravarttayet| iha sāpekṣaḥ syāt| tato vipakṣādvyāpakavirudvāvarudvāt| vyāvarttamāno'sadvyavahāre viśrāmyatīti atastenāsadvyavahāreṇānupalambho vyāpyata iti kuto'nekāntaḥ| tataśca sa evārthaḥ samāyātaḥ|

etāsu pañcasvavabhāsanīṣu

pratyakṣavodhe sphuṭamaṅgurīṣu|

sādhāraṇaṁ ṣaṣṭhamihekṣate yaḥ

śṛṅgaṁ śirasyātmana īkṣate saḥ||iti||

sarvvasya ca pūrvvoktasyāyaṁ paramārthaḥ|

pratyakṣapratibhāsi vartmana pañcasvaṅgulīṣu sthitaṁ sāmānyaṁ pratibhāsate na ca vikalpākārabudvau tathā|

tā evāsphuṭamūrttayotra hi vibhāsante na jātistataḥ

sādṛśyabhramakāraṇau punarimāvekopalabdhidhvanī iti||

sāmānyasidvidūṣaṇadikprasāritā||3||

kṛtiriyaṁ paṇḍitāśokasya||0||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4861

Links:
[1] http://dsbc.uwest.edu/node/4862