Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ

2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ

Parallel Devanagari Version: 
२ पापदेशना नाम द्वितीयः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|

sāṁpratamevaṁ kṣaṇasaṁpatsamāgamaṁ durlabhamadhigamya viditabodhicittānuśaṁsaḥ bodhicittagrahaṇārthaṁ buddhabodhisattvānāmukhīkṛtya vandanapūjanaśaraṇagamanapāpadeśanāpuṇyānumodanabuddhādhyeṣaṇāyācanābodhipariṇāmanāṁ ca kurvannāha-

taccittaratnagrahaṇāya samyak

pūjāṁ karomyeṣa tathāgatānām|

saddharmaratnasya ca nirmalasya

buddhātmajānāṁ ca guṇodadhīnām||1||

tasya samanantarapratipāditānuśaṁsasya cittaratnasya grahaṇāya svīkārāya| tadutpādayitumityarthaḥ| tathāgatānāṁ buddhānāṁ bhagavatāṁ pūjāṁ karomi| eṣo'hamiti bodhicittagrāhako'yamātmānaṁ nidarśayati| ayaṁ buddharatnasya nirdeśaḥ| saddharmaratnasya ceti āgamādhigamalakṣaṇasya| nirmalasyeti trikalyāṇatayā trikoṭiśuddhasya prakṛtiprabhāsvarasya ca| sarvadā sarvamalānāmasthānatvāt, kleśānāmāgantukatvāt, samastamalāpaharaṇapaṭutvācca| ayaṁ ca dharmaratnasya nirdeśaḥ| tadātmajānāṁ ca buddhasutānām| guṇodadhīnāṁ guṇaratnasamudrāṇām āryāvalokitamañjughoṣaprabhṛtīnām| ayaṁ tu saṁgharatnasya nirdeśaḥ| ityādau ratnatrayapūjāvidhiḥ| pūjāṁ karomīti sarvatra saṁbandhanīyam| samyagiti pūjāyā eva viśeṣaṇam| samyagaviparītaṁ yathā bhavati| tīvracittaprasādena vā grahaṇasya vā viśeṣaṇam| samyaggrahaṇāya atiśayaprasannacittena na parānurodhādinā| yathā gṛhītaṁ na punarbhraśyati iti||

pūjāmeva kathayannāha-

yāvanti puṣpāṇi phalāni caiva

bhaiṣajyajātāni ca yāni santi|

ratnāni yāvanti ca santi loke

jalāni ca svacchamanoramāṇi||2||

yat parimāṇameṣāmiti yāvanti niravaśeṣāṇi| puṣpāṇi phalāni caiva| ākāśadhātuprasarāvadhīni sarvāṇyapīmāni aparigrahāṇi| ādāya buddhayā munipuṁgavebhyo niryātayāmyeṣa saputrakebhyaḥ iti sarvatra pūrveṣu yojanīyam| bhaiṣajyajātāni auṣadhaprakārāḥ| svacchamanoramāṇīti ratnānāmapi viśeṣaṇam||

mahīdharā ratnamayāstathānye

vanapradeśāśca vivekaramyāḥ|

latāḥ sapuṣpābharaṇojjvalāśca

drumāśca ye satphalanamraśākhāḥ||3||

devādilokeṣu ca gandhadhūpāḥ

kalpadrumā ratnamayāśca vṛkṣāḥ|

sarāṁsi cāmbhoruhabhūṣaṇāni

haṁsasvanātyantamanoharāṇi||4||

mahīdharāḥ parvatāḥ| ratnamayā ratnasvabhāvāḥ| vivekaramyā iti vivekoparamyā manoharāḥ| vivekānukūlā iti yāvat| supuṣpābharaṇojjvalāśceti śobhanapuṣpāṇyevābharaṇāni maṇḍanāni tairujjvalā atibhrājiṣṇavaḥ| satphalanamraśākhā iti santi ca śobhanāni varṇagandharasasaṁpannāni tāni phalāni ceti tairnamrā avanatā bhūmilagnā iva śākhā yeṣāṁ te kalpadrumāḥ kalpavṛkṣāḥ| ambhoruhabhūṣaṇāni padmānyeva bhūṣaṇāni yeṣāṁ tāni tathā| haṁsasvanātyantamanoharāṇi haṁsānāṁ svanai rūtairatyantamanoharāṇi ramaṇīyāni tāni tathā||

akṛṣṭajātāni ca śasyajātā-

nyanyāni vā pūjyavibhūṣaṇāni|

ākāśadhātuprasarāvadhīni

sarvāṇyapīmānyaparigrahāṇi||5||

akṛṣṭānyeva halavilekhanamantareṇaiva jātāni prādurbhūtāni| śasyajātāni vrīhiviśeṣāḥ| anyāni vā pūjyavibhūṣaṇāni pūjyānāmārādhyānāṁ vibhūṣaṇāni śobhākarāṇi| anyāni aparāṇi ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni| sarvāṇyapīmāni uktāni uktasadṛśāni aparigrahāṇi amamāni na kenacit svīkṛtānītyarthaḥ||

ādāya buddhyā munipuṁgavebhyo

niryātayāmyeṣa saputrakebhyaḥ|

gṛhṇantu tanme varadakṣiṇīyā

mahākṛpā māmanukampamānāḥ||6||

ādāya buddhayā gṛhītvā manovijñānena| munipuṁgavebhyo munivṛṣabhebhyo niryātayāmi prayacchāmi| saputrakebhyaḥ sabodhisattvagaṇebhyaḥ| gṛhṇantu tanme svīkurvantu tadetat sarvaṁ mama pūjopahāravastu| varadakṣiṇīyā anuttaradakṣiṇāpātrāṇi buddhabodhisattvāḥ| mahākṛpāḥ sarvasattvahitasukhavidhānaikamanasaḥ| māṁ dīnaduḥkhitasattvamanukampamānāḥ karuṇāyamānāḥ| mamānugrahāyeti yāvat||

syādetat-kiṁ punarevaṁ manomayapūjāmātraṁ vidhīyate yāvatā tattadvastu manoharaṁ sākṣādeva kasmānnopanīyate ityāśaṅkayāha-

apuṇyavānasmi mahādaridraḥ

pūjārthamanyanmama nāsti kiṁcit|

ato mamārthāya parārthacittā

gṛhṇantu nāthā idamātmaśaktyā||7||

akṛtapuṇyo'smi, ata eva mahādaridraḥ| puṇye sarvopakaraṇasaṁpattibhirbhavati| tadabhāvāt pūjārthamanyadupakaraṇaṁ mama nāsti kiṁcit| ato mamārthāya mama puṇyakāmatayā bhagavantaśca parārthacittāḥ parahitasukhābhilāṣiṇo mahākāruṇikatvāt| ato gṛhṇantu nāthā idamuktaṁ pūjopakaraṇaṁ mayā niryātitam| ātmaśaktyeti svasāmarthyena||

ayaṁ punarātmabhāvo mamāyatto'sti| taṁ niryātayāmītyāha-

dadāmi cātmānamahaṁ jinebhyaḥ

sarveṇa sarvaṁ ca tadātmajebhyaḥ|

parigrahaṁ me kurutāgrasattvā

yuṣmāsu dāsatvamupaimi bhaktyā||8||

ātmānaṁ ca prayacchāmi jinebhyaḥ| sarveṇa sarvaṁ ca sarvaprakāreṇa| ātmasvīkāraṁ parityajya tadātmajebhyo'pi| māṁ pratigṛhṇīta naravṛṣabhāḥ| yuṣmāsu dāsatvaṁ dāsabhāvaṁ svīkaromi| na jīvikādilobhāt, api tu bhaktyā paramagauraveṇa| śraddhāvilena cetasetyarthaḥ||

nanu kaḥ punaratra guṇo'stītyāha-

parigraheṇāsmi bhavatkṛtena

nirbhīrbhave sattvahitaṁ karomi|

pūrvaṁ ca pāpaṁ samatikramāmi

nānyacca pāpaṁ prakaromi bhūyaḥ||9||

bhavatkṛtena yuṣmadīyena mahadāśrayeṇa vigatabhayaḥ saṁsāre lokānāṁ hitamarthaṁ saṁpādayāmi| mahadāśraye'pi nākuśalakarmāvṛtasya svahitakaraṇe'pi sāmarthyamastītyāha-pūrvaṁ cetyādi| pūrvamaparijñānāt kṛtamakuśalakarma samatikramāmi, vidūṣaṇāsamudācārādibhirnirharāmi| samatikrāmatītyukte samatikramāmītyuktaṁ śābdavyavahāreṣvanādarāt, arthapratiśaraṇatādhātupradhānatvācca| aparaṁ ca pāpaṁ na punaḥ karomi| āyatyāṁ punarakaraṇasaṁvaraṁ vidadhe||

iti sarvamātmaniryātanāprabhṛtipūjopahāraṁ niryātya punarviśeṣeṇa pūjāṁ vidhātumāha-

ratnojjvalastambhamanorameṣu

muktāmayodbhāsivitānakeṣu|

svacchojjvalasphāṭikakuṭṭimeṣu

sugandhiṣu snānagṛheṣu teṣu||10||

ratnairindranīlādibhirujjvalāḥ prabhāsvarā ye stambhāḥ tairmanoharāḥ kamanīyāḥ| teṣu snānagṛheṣu snānaṁ karomīti yojyam| punaḥ kiṁbhūteṣu ? muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ yeṣu te tathā, teṣu| svacchāḥ sunirmalāḥ , ujjvalā dīptimantaḥ, sphaṭikasyeme sphāṭikāḥ, kuṭṭimāḥ bhūmiracanāviśeṣā yeṣu, teṣu | sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu | snānāya gṛhāḥ teṣu||

manojñagandhodakapuṣpapūrṇaiḥ

kumbhairmahāratnamathairanekaiḥ|

snānaṁ karomyeṣa tathāgatānāṁ

tadātmajānāṁ ca sagītivādyam||11||

udakaṁ ca puṣpāṇi ca manojñagandhāni ca tāni| taiḥ pūrṇāḥ kumbhā ghaṭāḥ, taiḥ| mahāratnamayaiḥ mahānti vaidūryā(dī)ni ca ratnāni ca tāni, tatsvabhāvaiḥ| anekaiḥ śatasahasrakoṭibhiḥ| sagītavādyaṁ saha manoharagītanṛttamurajādivādyaiḥ||

pradhūpitairdhautamalairatulyai-

rvastraiśca teṣāṁ tanumunmṛṣāmi|

tataḥ suraktāni sudhūpitāni

dadāmi tebhyo varacīvarāṇi||12||

pradhūpitairaguruprabhṛtidhūpaiḥ| dhautamalaiḥ prakṣālitakalmaṣaiḥ| nirmalairityarthaḥ| atulyairapratisamaiḥ| vastrairdukūlaiḥ| teṣāṁ tathāgatānāṁ tadātmajānāṁ ca| tanuṁ śarīram| unmṛṣāmi saṁmārjayāmi| tatastasmādunmarṣaṇānantaram| suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni| śobhanadhūpena dhūpitāni| dadāmi tebhyo jinebhyaḥ| varacīvarāṇi anuttarāṇyācchādanāni||

divyairmṛduślakṣṇavicitraśobhai-

rvastrairalaṁkāravaraiśca taistaiḥ|

samantabhadrājitamañjughoṣa-

lokeśvarādīnapi maṇḍayāmi||13||

divyairdivibhavairdevārhaiḥ| mṛdūni ca sukumārasparśāni, ślakṣṇāni ca sūkśmāṇi| vicitrā nānāvarṇakṛtā śobhā yeṣāṁ tairvastraiḥ| alaṁkāravaraiśca vibhūṣaṇapradhānaiḥ| taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ| samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān maṇḍayāmi alaṁkaromi||

sarvatrisāhasravisārigandhai-

rgandhottamaistānanulepayāmi|

sūttaptasūnmṛṣṭasudhautahema-

prabhojjvalān sarvamunīndrakāyān||14||

sahasraṁ caturdvīpikānāṁ tathā candrasūryamerūṇāṁ pratyekaṁ kāmadevānāṁ brahmalokānāṁ ca| sāhasraścūliko mataḥ| sa eva sahasraguṇite dvisāhasra| tatsahasraṁ trisāhasraḥ| śatakoṭiḥ cāturdvīpikānāmityarthaḥ| evaṁ sarvāsu dikṣu lokadhāturananto'paryantaśca| sarvatrisāhastrāṇi| visartuṁ śīlaṁ yeṣāṁ te tathā| tathāvidhā gandhāḥ parimalā yeṣāṁ te tathā| tairgandhottamairyakṣakardamaharicandanādibhiḥ| tān munīndrakāyānanulepayāmi samālabhe| kiṁbhūtān ? sūttaptaṁ puṭapākādinā pariśodhitāntarmalam| sūnmṛṣṭaṁ roṣāṇādimaṇisaṁmārjitam| sudhautaṁ kṣārāmlalavaṇādiprakṣālitabahirmalam| tathābhūtaṁ ca taddhema ceti| tasya prabhā, dyutirityarthaḥ| tadvadujjvalān dyutimataḥ| etacca yathālokaprasiddhitaḥ kathitam| na tu tathāgatakāyaśobhāyā laukikaṁ kiṁcidupamānamasti||

sāṁprataṁ mālyapūjāmupakṣipati-

māndāravendīvaramallikādyaiḥ

sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|

abhyarcayābhyarcyatamān munīndrān

stragbhiśca saṁsthānamanoramābhiḥ||15||

māndāravaṁ deveṣu puṣpaviśeṣaḥ| indīvaramutpalam| mallikā vārṣikī| etatpramukhaiḥ sarvaiḥ śobhanagandhaiḥ puṣpairmanohāribhiḥ pūjyatamān munīndrān pūjayāmi| stragbhiśca mālābhiśca grathanaracanāviśeṣakamanīyābhiḥ||

dhūpapūjāmāha-

sphītasphuradgandhamanoramaiśca

tān dhūpameghairupadhūpayāmi|

sphītā māṁsalāḥ| sphurantaśca digantavyāpinaḥ bahulagandhodgāriṇo vā| tādṛśā gandhā yeṣāṁ dhūpameghānāṁ te tathā, taiḥ| dhūpā meghā iva ambaratalāvalambibimbāḥ| upamitaṁ vyāghrādibhiḥ iti samāsaḥ| dhūpānāṁ vā meghāḥ, taiḥ, meghavadudgacchadbhirityarthaḥ| tāniti munīndrān upadhūpayāmi||

naivedyapūjāmāha-

bhojyaiśca khādyairvividhaiśca peyai-

stebhyo nivedyaṁ ca nivedayāmi||16||

bhojyaṁ yanmukhamāpūrya bhujyate| khādyaṁ yat kavalaśaḥ| chedyaṁ dhṛtapūrādi| peyaṁ yat pīyate eva pānakādi| ebhirvividhairnānāprakāropasaṁskṛtaiḥ| tebhyo munīndrebhyo nivedyaṁ ca nivedayāmi||

dīpapūjāmāha-

ratnapradīpāṁśca nivedayāmi

suvarṇapadmeṣu niviṣṭapaṅktin|

gandhopalipteṣu ca kuṭṭimeṣu

kirāmi puṣpaprakarān manojñān||17||

ratnamayāḥ pradīpāḥ tān| niviṣṭā paṅktirmālā yeṣāṁ te tathā| kveti ? suvarṇapadmeṣu| sāpekṣatve'pi gamakatvāt samāsaḥ| gandhopalipteṣu candanakuṅkumādigandhaiścarciteṣu||

pralambamuktāmaṇihāraśobhā-

nābhāsvarān diṅmukhamaṇḍanāṁstān|

vimānameghān stutigītaramyān

maitrīmayebhyo'pi nivedayāmi||18||

pralambairmuktāmaṇihāraiḥ śobhā yeṣāṁ tān vimānameghān vimānasamūhān ālokakāriṇaḥ sarvadikūśobhākarān||

suvarṇadaṇḍaiḥ kamanīyarūpaiḥ

saṁsaktamuktāni samucchritāni|

pradhārayāmyeṣa mahāmunīnāṁ

ratnātapatrāṇyatiśobhanāni||19||

kanakamayadaṇḍaiḥ kāntimatsaṁsthānaiḥ| muktākhacitāni ratnamayāni chatrāṇi| samucchritānīti uddaṇḍitāni||

idānīṁ pūjopahāramupasaṁharannāha-

ataḥ paraṁ pratiṣṭhantāṁ pūjāmeghā manoramāḥ|

tūryasaṁgītimeghāśca sarvasattvapraharṣaṇāḥ||20||

itaḥ prabhṛti ete pūjāmeghā mayā niryātitāḥ, anye vā devādibhirupanītāḥ kalpaṁ vā kalpāvaśeṣaṁ vā pratiṣṭhantām prakarṣavṛttisthitā bhavantu| tūryasaṁgītimeghāśca tūryāṇi murajādivādyāni| saṁgītayaḥ sametya gītayaḥ| samudāyagītānītyarthaḥ| athavā| saṁgītakāni nuttagītavāditāni samuditānyucyante| teṣāṁ meghāḥ anekasamudāyāḥ| te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṁ pramodakāriṇaḥ, na punaraśakyaśravaṇāḥ| pratiṣṭhantāmiti saṁbandhaḥ||

sāmānyenābhisaṁkṣipya saddharmādiṣu pūjāmāha-

sarvasaddharmaratneṣu caityeṣu pratimāsu ca|

puṣparatnādivarṣāśca pravartantāṁ nirantaram||21||

dvādaśāṅgapravacanātmakeṣu sarvasaddharmaratneṣu| ratnamiva ratnaṁ vastutattvālokakāritvāt, paramanirvṛtihetutvācca| stūpeṣu bhagavaccaityeṣu| pratimāsu ceti buddhabodhisattvavigrahapratikṛtiṣu| puṣpavṛṣṭayo ratnavṛṣṭayaśca| ādiśabdāccandanacūrṇavastrādivarṣāḥ| nirantaramiti āsaṁsāramanavacchinnam||

anuttarapūjāmatidiśannāha-

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|

tathā tathāgatānnāthān saputrān pūjayāmyaham||22||

mañjughoṣasamantabhadrājitalokanāthapramukhā daśabhūmīśvarā bodhisattvāḥ yathā yena adhyāśayena tathāgatān pūjayanti, tathā tena adhimokṣeṇa ahamapi tathāgatān saha putraiḥ bodhisattvagaṇaiḥ pūjayāmi||

stutipūjāmāha-

svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṁ guṇodadhīn|

stutisaṁgītimeghāśca saṁbhavantveṣvananyathā||23||

svarāḥ sapta gāndhārādayaḥ| teṣāmaṅgāni prabhedāḥ kāmodādayaḥ| teṣāṁ sāgaravadatibāhulyāt sāgarāḥ, taiḥ stotraiḥ| stutaya eva saṁgītayaḥ, stutīnāṁ vā saṁgītayaḥ samudāyāḥ| tāsāṁ meghāḥ saṁbhavantu upatiṣṭhantām| eṣu buddhabodhisattveṣu| ananyathā aviparītā yathā mayopakalpitāstathaivetyarthaḥ||

buddhadharmasaṁgharatneṣu praṇāmapūjāmāha-

sarvakṣetrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|

sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||

yāvanti daśasu dikṣu buddhakṣetrāṇi, teṣu yāvanto'ṇavaḥ, tatsaṁkhyaiḥ praṇāmaiḥ| sarvatryadhvagatāniti atītapratyutpannānāgatān tathāgatān| kiṁbhūtān ? sahadharmagaṇottamān gaṇānāmuttamo'grabhūto bodhisattvagaṇaḥ| dharmaśca gaṇottamaśca tābhyāṁ saha||

tathāgatastūpeṣu praṇāmamāha-

sarvacaityāni vande'haṁ bodhisattvāśrayāṁstathā|

namaḥ karomyupādhyāyānabhivandyān yatīṁstathā||25||

ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca| saśarīrāśarīreṣu stūpeṣu praṇamāmyahamityarthaḥ| bodhisattvāśrayānapīti jātakāvadānajanmādisthānāni| abhivandyāniti vṛddhān vandanārhān| tadanena pūjāvandanāvidhiruktaḥ||

ayaṁ ca pūjāvidhistrisamayarāje kathitaḥ| yathoktam-sthalajā ratnaparvatāḥ| jalajā ratnaparvatāḥ| sthalajajalajāni ratnāni daśadigavasthitāni| amamānyaparigrahāṇi| deyānītyuktam| anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni| anavadyāni āmaṇḍalāni (?) sarvakāñcanamaṇḍalāni| vivṛtteṣu vā lokadhātuṣu paramarasasparśasaṁpannā bhūparpaṭakā amṛtalatā| akṛṣṭoptāḥ śālayaḥ| sarvottarakurudvīpeṣu ca pariśuddheṣu ca lokadhātuṣu ye ramaṇīyāḥ paribhogāḥ|

yathā āryaratnameghe cāha-

sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayati| tathā sa vividhāni pūjopasthānānyanuvicintayati iti||

sāṁprataṁ ratnatrayaśaraṇagamanapūrvakaṁ pāpadeśanāmāha-

buddhaṁ gacchāmi śaraṇaṁ yāvadā bodhimaṇḍataḥ|

dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇaṁ tathā||26||

trāṇārthaṁ śaraṇārtham| gamanaṁ tadājñāparipālanam| yo hi yaṁ śaraṇaṁ gacchati, sa tadājñāṁ nātikramatīti bhāvaḥ| bodhimaṇḍata iti| maṇḍaśabdo'yaṁ sāravacanam, ghṛtamaṇḍa iti yathā| tathā ca sati bodhipradhānaṁ yāvat| yāvat samyaksaṁbodhiṁ nādhigacchāmi ityarthaḥ||

vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|

mahākāruṇikāṁścāpi bodhisattvān kṛtāñjaliḥ||27||

vijñāpayāmītyanena buddhabodhisattvānāmagragatamātmānaṁ dhyātvā adhyāśayenaitadvaktavyamityupadarśitam| kṛtāñjaliriti kāyavijñaptiruktā| añjaliḥ karadvayena saṁpuṭaṁ kṛtvetyarthaḥ||

anādimati saṁsāre janmanyatraiva vā punaḥ|

yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||28||

yaccānumoditaṁ kiṁcidātmaghātāya mohataḥ|

tadatyayaṁ deśayāmi paścāttāpena tāpitaḥ||29||

anādimatīti pūrvajanmaparaṁparāsu| janmanyatraiveti asminnapi janmani, na kevalaṁ pūrvatra| paśuneti mohabahulatāmātmano darśayati| trividhaṁ karma kāyavāṅmanobhistatra kṛtam| tribhirapi kāritamiti| vāṅmanobhyāmanumoditamityapi| ātmaghātāyeti tatpāpakarmaphalasya mama ātmanyeva vipākāt| tadatyayamiti tadāpattim| deśayāmi prakāśayāmi uttānīkaromi, na pracchādayāmi| paścāttāpeneti akuśalakarmaṇo narakādau duḥkhavipākaśravaṇāt||

adhunā yathāpradhānamatyayadeśanāmāha-

ratnatraye'pakāro yo mātapitṛṣu vā mayā|

guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||

ratnatraye iti anuttaraguṇakṣetre| mātetyādinā upakārikṣetre| tatrāpakārasya vistaratīvraduḥkhavipākatvāt||

anekadoṣaduṣṭena mayā pāpena nāyakāḥ|

yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||31||

anekadoṣaduṣṭeneti rāgādikleśadūṣitena, na svatantreṇetyarthaḥ||

pāpakarmaṇi saṁvegamāha-

kathaṁ ca niḥsarāmyasmāt paritrāyata satvaram|

kathaṁ kena prakāreṇa| asmādaśubhāt| satvaraṁ śīghram| keyaṁ tvarā bhavata ityāha-

mā mamākṣīṇapāpasya maraṇaṁ śīghrameṣyati||33||

yāvat pāpakṣayaṁ na karomi, tāvanmama mṛtyurbhaviṣyati na| anyathā durgati gamanabhayāt||

nanu ca akṛtapāpaparikṣayasya bhavato mṛtyoḥ ko'vakāśa ityāha-

kṛtākṛtāparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|

svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||

idaṁ kṛtamidamakṛtaṁ tāvaditi na parīkṣate mṛtyuḥ| viśrambho viśvāsaḥ| tena ghātakaḥ| nāpi nīrogo'haṁ yuvā balavatkāyo veti viśvasanīyam| kutaḥ ? ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ||

yadyevaṁ pāpād bhayam, kimarthaṁ tarhi tat kṛtamityāha-

priyāpriyanimittena pāpaṁ kṛtamanekadhā|

sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||

priya ātmā ātmīyaśca, apriyastadapakārī| priyasya hitasukhamapriyasya ca tadviparītamicchatā kṛtaṁ pāpamanekadhā prāṇātipātādattādānādibhedenānekaprakāram| nanu sarvametannacireṇa parityajya gantavyam, tat kimiti nirarthakaṁ pāpakamupacīyate ityāha- sarvamityādi| sarvaṁ priyamapriyaṁ vā utsṛjya vihāya gantavyam| etattu na mayā mugdhena paribhāvitam||

apriyā na bhaviṣyanti priyo me na bhaviṣyati|

ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||36||

kimidānīṁ pariśiṣṭamavasthitamityāha-

tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|

svapnānubhūtavatsarvaṁ gataṁ na punarīkṣyate||37||

yadyadvastviti sukhaheturduḥkhaheturvā| anubhūyate saṁvedyate| kathaṁ punarevamityāhasvapnānubhūtavaditi| yathā svapnāvasthāyāmupalabdhaṁ vinaṣṭaṁ na punarīkṣyate, tatra smaraṇamātrameva avaśiṣyate||

tathā anyadapi sarvaṁ priyādisaṁgatamasthiramasminneva janmanītyupadarśayannāha-

ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|

tannimittaṁ tu yatpāpaṁ tatsthitaṁ ghoramagrataḥ||38||

tiṣṭhataḥ āsīnasyaiva mama paśyataḥ| gatā anityatayā grasitāḥ| yadyevaṁ tarhi tadarthaṁ kṛtaṁ pāpamapi taiḥ saha yāsyatītyāha-tannimittamityādi| teṣāṁ priyādīnāṁ nimittaṁ tadarthaṁ yatkṛtaṁ pāpaṁ tatpunaragrata eva sthitaṁ me| tanmayā saha yāsyatītyarthaḥ||

nanvevaṁ paśyannapi kathaṁ mūrcchito'sītyāha-

evamāgantuko'smīti na mayā pratyavekṣitam|

mohānunayavidveṣaiḥ kṛtaṁ pāpamanekadhā||39||

nāhaṁ kasyacit paritaḥ, na me kaścit, ityevaṁ na mayā pratyavekṣitaṁ vicāritam| tena kāraṇena| anunaya āsaṅgaḥ ātmani ātmīye ca| vidveṣaḥ pratighaḥ| tat pratikūlamācarati||

cirataramatidīrghāyuṣo bhavataḥ kā maraṇāśaṅkā ? tat kimevaṁ bibheṣītyāha-

rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|

āyasya cāgamo nāsti na mariṣyāmi kiṁ nvaham||40||

aharniśam| āyuṣo vardhate vyayaḥ, āyuḥsaṁskārāḥ kṣīyante| aviśrāmamiti kṣaṇamapi na vyayavicchittirasti| āgamanamāgamaḥ anupraveśaḥ| sa ca āyasya upacayasya leśato'pi na saṁvidyate tadahamevaṁ kiṁ nu na mariṣyāmi ? api tu ciramapi sthitvā jīvitaṁ maraṇaparyavasānamiti||

syādetat| yannimittaṁ kṛtaṁ pāpaṁ te'pi na narakādiṣu tatphaladuḥkhānubhavakāle saṁvibhāgino bhaviṣyanti| tat kimiti kātarabhāvamavalambase ityatrāha| āstāṁ tāvatparaloke-

iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|

mayaivekena soḍhavyā marmacchedādivedanā||41||

iha asminneva bhave maraṇāntikādiduḥkhabādhāyāṁ svajanaparijanamadhyagatenāpi| marmacchedādivedaneti pipāsāgātrasaṁtāpādiduḥkhaṁ mayaivaikena soḍhavyam| na tatra alpīyānapi bhāgo'nyasya saṁbhavati||

kiṁ punarnarakādāvityāha-

yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|

puṇyamekaṁ tadā trāṇaṁ mayā tacca na sevitam||42||

kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya mudgarairākoṭyamānasya aṭavīkāntāragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya asahāyasya karmānubhavabhūmiṁ nīyamānasya| kuto bandhuḥ kutaḥ suhṛt iti na tatra kecit sahāyāsrāṇaṁ saṁbhavanti| puṇyamevaikaṁ tadā trāṇaṁ syāt| mayā tacca na sevitam, tacca puṇyaṁ trāṇabhūtaṁ mayā nopārjitam||

punarapi pāpāt saṁvegamāha-

anityajīvitāsaṅgādidaṁ bhayamajānatā|

pramattena mayā nāthā bahu pāpamupārjitam||43||

asthāyini jīvite| āsaṅgādāgrahāt| idamāgāmi narakādiduḥkhabhayamajānatā apaśyata| pramatteneti yauvanarūpadhanādhipatyādimadamattena||

kiṁ punarevaṁ saṁvegabahulo bhavānityāha-

aṅgacchedārthamapyadya nīyamāno viśuṣyati|

pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||

atyalpamidaṁ karacaraṇādicchedanaṁ duḥkhaṁ narakaduḥkhāt| tathāpi tatreyamavasthā bhavati| viśuṣyati sarvātmanā śoṣamupayāti| pipāsitastṛṣṇārtaḥ| dīnadṛṣṭiriti kṛpaṇadṛṣṭiḥ| anyadeveti viparītam||

narakaduḥkhasyātiśayamāha-

kiṁ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|

mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||

kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|

bhairavākārairiti bhayaṁkararūpaiḥ| adhiṣṭhitaḥ ātmasātkṛtaḥ| mahātrāsanajvarastena grasto gṛhītaḥ| purīṣamuccāraḥ, tasyotsargo vinirgamaḥ, tena veṣṭito viliptaḥ| kātarairiti dīnaiḥ| caturdiśaṁ trāṇānveṣī| kathamityāha-

ko me mahābhayādasmātsādhustrāṇaṁ bhaviṣyati||46||

sādhurakāraṇavatsalaḥ| trāṇaṁ paritrātā||

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|

tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||47||

evamapi yadā kutracidapi trāṇaṁ na paśyati, tadā trāṇābhāvāt punaḥ saṁmohamāgataḥ|

tadā tasmin kāle kiṁ kariṣyāmi ? sarvakriyāsu asamarthaḥ san| tasmin sthāne pratāpanādinarakabhūmau||

tasmādidānīmeva pratīkārānuṣṭhānaṁ yuktamityāha-

adyaiva śaraṇaṁ yāmi jagannāthān mahābalān|

jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||

jagatāṁ nāthān sarvāśvāsanirvṛtisthānabhūtān nāyakān| mahābalāniti sarvatrāpratihatasāmarthyān| jagadrakṣārthamudyuktāniti sarvasattvaparitrāṇārthamudyuktān| evamapi trāṇānāśritya bhayopaśamo na syāt, tadā kiṁ śaraṇagamanenetyatrāha-sarvatrāsaharāniti sarvavyasanāpahartṝn||

dharmasaṁghaśaraṇagamanamāha-

taiścāpyadhigataṁ dharmaṁ saṁsārabhayanāśanam|

śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||49||

tairbuddhairbhagavadbhiḥ| adhigataṁ sākṣātkṛtam| dharmaṁ nirvāṇamityarthaḥ| saṁsārabhayanāśanaṁ sarvakleśapratipakṣatvāt| bhāveneti paramaprasādena na māyāśāṭhyena vicikitsayā vā| bodhisattvagaṇamiti saṁgham| tatheti bhāvena||

idānīṁ yathāpradhānaṁ bodhisattvebhya ātmaniryātanaṁ kurvannāha-

samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|

punaśca mañjughoṣāya dadāmyātmānamātmanā||50||

samantabhadrāya bodhisattvāya| ātmānaṁ dadāmi niryātayāmi| bhayavihvalo narakādibhayavyākulaḥ| punaśca mañjughoṣāya mañjunāthāya| ātmaneti na parapreraṇayā| svayameva prasannacitta ityarthaḥ||

taṁ cāvalokitaṁ nāthaṁ kṛpāvyākulacāriṇam|

viraumyārtaravaṁ bhītaḥ sa māṁ rakṣatu pāpinam||51||

āryāvalokiteśvaram| kṛpayā vyākulaṁ caritaṁ śīlamasyeti kṛpāvyākulacāriṇamiti tasyaiva viśeṣaṇam| viraumi āravaṁ karomi| ārtaravamiti kriyāviśeṣaṇam| duḥkhadīnakātarasvaram| bhītaḥ trastaḥ pāpakarmaphalāt| sa bhagavānavalokitaḥ māṁ rakṣatu pāpinaṁ kṛtapāpaṁ māṁ trāyatām||

āryamākāśagarbhaṁ ca kṣitigarbhaṁ ca bhāvataḥ|

sarvān mahākṛpāṁścāpi trāṇānveṣī viraumyaham||52||

āryamākāśagarbhaṁ ca bodhisattvam| kṣitigarbhaṁ ca bodhisattvam| viraumīti pareṇa saṁbandhaḥ| sarvān mahākṛpāṁścāpi, ye'pi na nāmagrahaṇenodāhṛtāḥ, tānapi paramakāruṇikān paraduḥkhaduḥkhinaḥ||

yaṁ dṛṣṭvaiva ca saṁtrastāḥ palāyante caturdiśam|

yamadūtādayo duṣṭāstaṁ namasyāmi vajriṇam||53||

yasya darśanamātreṇa yamadūtādayaḥ| ādiśabdādanye'pi yakṣarākṣasādayo duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti| taṁ namasyāmi namaskaromi| vajriṇamiti vajramasyāstīti vajrapāṇiṁ bodhisattvam| tadanena śaraṇagamanādinā pāpakṣayārthamāśrayabalamupadarśitam| yaduktaṁ caturdharmakasūtre-

tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanamanutsṛṣṭabodhicittatā ca| sa balavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum| iti||

punaranyathātvaśaṁkāṁ nirākartumāha-

atītya yuṣmadvacanaṁ sāṁprataṁ bhayadarśanāt|

śaraṇaṁ yāmi vo bhīto bhayaṁ nāśayata drutam||54||

atikramya yuṣmadājñām| sāṁpratamidānīm| bhayadarśanāt, tadatikrame yasmādaniṣṭaphalasaṁbhavadarśanāt, vo yuṣmān śaraṇaṁ yāmi bhītaḥ aniṣṭaphalāduttrastaḥ| tasmātpunaranyathāśaṅkā na kartavyā| ato bhayaṁ nāśavata, pūrvakṛtapāpād bhayamapanayata| drutaṁ śīghram| mametyadhyāhāryam||

nanu evamapi kaḥ pratyeṣyati| tvadvacanādityāśaṅkaya punaratrārthe dṛḍhatāmāha-

itvaravyādhibhīto'pi vaidyavākyaṁ na laṅghayet|

kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||

itvaro gatvaro naśvaro'cirasthāyītyarthaḥ| laghurvā| sa cāsau vyādhiśceti, tasmād bhayena| vaidyavākyaṁ na laṅghayet vaidyopadeśaṁ nātikramet| mā ayaṁ vyādhirmama vṛddhimupagacchet| kimu kiṁ punaḥ| vyādhiśatairgrasto laṅghayet| caturbhiścaturuttarairiti caturadhikaiścaturbhiḥ śatairityarthaḥ| śatamakālamṛtyūnām, ekaṁ kālamaraṇamityekottaraṁ śataṁ mṛtyūnām| te ca pratyekaṁ vātapittaśleṣmakṛtāḥ tatsaṁnipātakṛtāśceti caturuttarāṇi catvāri śatāni bhavanti| iti kāraṇabhedātkāryabhedaḥ, kāryabhedācca kāraṇabhedavyavasthā||

nanu tathāpi kimatra bhayakāraṇaṁ yannāstītyāha-

ekenāpi yataḥ sarve jambudvīpagatā narāḥ|

naśyanti yeṣāṁ bhaiṣajyaṁ sarvadikṣu na labhyate||56||

ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante| anyacca| yeṣāṁ vyādhīnāṁ bhaiṣajyaṁ auṣadhaṁ cikitsārthaṁ kvacidapi na prāpyate| atra kāśirājapadmakajātakamupaneyam| tadyathānuśrūyate-bodhicaryāṁ carannayameva bhagavānatīte'dhvani padmo nāma kāśirājo babhūva| tasmin samaye sarve jambudvīpakā manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca| tairidamālocitam-ayameva asmākaṁ svāmī rājā paramakāruṇikaḥ pratīkāraṁ vidhāsyatīti asyaiva ātmaduḥkhaṁ nivedayāmaḥ| te ca evamavadhārya militvā, bho mahārāja, bhavati svāmini paramahitaiṣiṇi saṁvidyamāne'pi iyamasmākamavasthā, iti tasmin rājani duḥkhamāviṣkṛtavantaḥ| sa ca rājā karuṇāparavaśahṛdayaḥ teṣāṁ duḥkhamasahamānaḥ śīghramamīṣāṁ rogapīḍāmapanayata iti vaidyānājñāpayāmāsa| te'pi tatheti pratiśrutya cikitsāśāstrāṇi vyavalokya sadyorohitamatsyamāṁsādanyad bhaiṣajyamalabhamānāḥ tathaiva rājñaḥ pratyuktavantaḥ| iti vistaraḥ| idameva jātakaṁ bhavopalakṣaṇaṁ darśitam||

tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|

vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||

kāyikamānasikānekaśalyoddhāriṇaḥ| ātmānaṁ jugupsate| dhiṅ māmatyantamohitamiti| evaṁ jānannapi yadi tathāgatājñāyā vaimukhyamāseve, tadā mama mohasya paryanto nāsti| kutsanīyo'smītyarthaḥ||

kiṁ punarevamityāha-

atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|

kimu yojanasāhasre prapāte dīrghakālike||58||

parvatādiprapāteṣu alpatareṣu yatrāsthibhaṅgamātraṁ maraṇamātraṁ vā duḥkhaṁ syāt| kimu yojanasāhasra iti| yojanasahasraṁ parimāṇamasya ityaṇ| anekayojanasahasraparimāṇe avīcyādikaprapāte ityarthaḥ| dīrghakālika iti| yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ||

sadyo maraṇamadṛṣṭvaiva kimakāṇḍe kātaratayā sukhāsikāṁ jahāsītyāha-

adyaiva maraṇaṁ naiti na yuktā me sukhāsikā|

avaśyameti sā velā na bhaviṣyāmyahaṁ yadā||59||

avaśyamiti niścitametat||

tathāpi bhayamayuktamityāha-

abhayaṁ kena me dattaṁ niḥsariṣyāmi vā katham|

avaśyaṁ na bhaviṣyāmi kasmānme susthitaṁ manaḥ||60||

abhayaṁ mā bhairiti kena satpuruṣeṇa mama dattaṁ yena nirbhayo vihariṣyāmīti bhāvaḥ| yadi vā niḥsaraṇopāyo'pi yadi bhavet, tathāpi bhayamayuktam | tadapi nāsti| niḥsariṣyāmi vā kathaṁ tato duḥkhāt| avaśyaṁ na bhaviṣyāmīti| sarvajīvitaṁ maraṇaparyavasānamityuktaṁ bhagavatā||

itthamapi na yuktā me sukhāsiketyāha-

pūrvānubhūtanaṣṭebhyaḥ kiṁ me sāramavasthitam|

yeṣu me'bhiniviṣṭena gurūṇāṁ laṅghitaṁ vacaḥ||61||

abhiniviṣṭeneti āsaktena| gurūṇāmiti buddhabodhisattvakalyāṇamitrāṇām||

tasmādidamaharniśaṁ mama manasi kartumucitamityāha-

jīvalokamimaṁ tyaktvā bandhūn paricitāṁstathā|

ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||62||

jīvalokaṁ sattvalokam, imaṁ manuṣyādiasabhāgatālakṣaṇam| ekākītyasahāyaḥ| kvāpītyaniścitasthānam||

iyameva tu me cintā yuktā rātriṁdivaṁ tadā|

aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||63||

aśubhāditi akuśalāt karmaṇaḥ| tata ityaśubhāt||

sāṁprataṁ kṛtakarmaphalasaṁbandhaniścayo mahatābhiniveśena punaratyayadeśanāmārabhata ityāha-

mayā bālena mūḍhena yatkiṁcitpāpamācitam|

prakṛtyā yacca sāvadyaṁ prajñaptyāvadyameva ca||64||

tatsarvaṁ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|

kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||

atyayamatyayatvena pratigṛhṇantu nāyakāḥ|

bāleneti ajānatā| mūḍheneti mohāndhena | yatkiṁciditi kāyena vācā manasā vā| prakṛtisāvadyaṁ prāṇātipātādidaśākuśalasvabhāvam| prajñaptisāvadyaṁ yad bhagavatā gṛhītasaṁvarāṇāmeva prajñaptamakālabhojanādirūpam| deśayāmīti vāgvijñaptimutthāpayati| kṛtāñjaliriti kāyavijñaptiḥ| praṇipatya punaḥpunariti atiśayavaccittasaṁvegamupadarśayati| ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṁ karma| tamatyayatvena doṣatvena pratigṛhṇantu jānantu paśyantu vidantu vyaktīkṛtaṁ mayā| anāvaraṇacittena, pracchādanā atra mamāstīti bhāvaḥ||

punaḥ skhalitaśaṅkāmapākartuṁ punarakaraṇasaṁvaraṁ kurvannāha-na bhadrakamityādi|

na bhadrakamidaṁ nāthā na kartavyaṁ punarmayā||66||

yadāryakāntaṁ vijñapraśastaṁ na bhavati tadabhadrakaṁ garhitam anāryaṁ karmetyucyate| tadadyaprabhṛti jānatā paśyatā buddhipūrvakaṁ saṁcintya punarmayā na kartavyam| āyatyāṁ punarakaraṇasaṁvaramāpatsye ityarthaḥ| etacca triskandhapravartanaprastāve [bodhe, 5.98-99]vyaktīkariṣyate||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

pāpadeśanā nāma dvitīyaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4876

Links:
[1] http://dsbc.uwest.edu/%E0%A5%A8-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%A8%E0%A4%BE-%E0%A4%A8%E0%A4%BE%E0%A4%AE-%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83