The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
आर्यकात्यायनीपुत्रप्रणीतं
ज्ञानप्रस्थानम्
नामाभिधर्मशास्त्रम्
[शुआन् चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदितम्]
प्रथमे संकीर्णस्कंधे
प्रथमो निःश्वासः
लौकिकाग्रधर्मः
उद्देशः
लौकिकाग्रधर्मः सप्त द्वे मूर्धा ऊष्मा ऽथकायदृक्।
दशैकं द्वग्ग्रहहाने इतिवर्गविवक्षितं॥
१. लौकिकाग्रधर्मः
(१) लौकिकाग्रधर्मलक्षणं
लौकिकाग्रधर्मः कतमः। प्रतिवचनं। चित्तचैतसिकधर्माः समनन्तराः सम्यक्त्वन्यामम् अधक्रान्ता लौकिकाग्रधर्म इति। अपर आह। पंचेन्द्रियाणि समनन्तराणि सम्यक्त्वन्याममचक्रान्तानि लौकिकाग्रधर्म इति। अत्रार्थे तु चित्तचैतसिकधर्माः समनन्तराः सम्यक्त्वन्याममवक्रान्ता लौकिकाग्रधर्म इति॥
(२) लौकिकाग्रधर्मनिर्वचनं
कस्मादभिधीयते लौकिकाग्रधर्म इति। प्रतिवचनं। चित्तचैतसिकधर्मा एते भवन्त्यन्येषु लौकिकेषु धर्मेषु वराः प्रकृष्टा ज्येष्ठाः प्रधाना उत्तराः परमा इत्यभाधीयते लौकिकाग्रधर्म इति। पुनः खल्वेवमेते चित्तचैतसिकधर्माः समनन्तरा विहाय पृथग्जनत्वं प्राप्नुवन्त्यार्यत्वं विहाय मिथ्यात्वं प्राप्नुवन्ति सम्यक्त्वं प्रतिबलाश्च सम्यक्त्वन्यामावक्रान्तये इत्यभिधानं लौकिकाग्रधर्म इति॥
(३) लौकिकाग्रधर्मे धातुप्रतिसंयोगः
लौकिकाग्रधर्मो वक्तव्यः किं कामधातुप्रतिसंयुक्तो रूपधातुप्रतिसंयुक्त आरूप्यधातुप्रतिसंयुक्त इति। प्रतिवचनं। वक्तव्यो रूपधातुप्रतिसंयुक्तः॥ किमुपादायायं धर्मो न वक्तव्यः कामधातुप्रतिसंयुक्तः। प्रतिवचनं। न कामधातुमार्गेण शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। रूपधातुमार्गेण तु शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। यदि कामधातुमार्गेण शक्यं स्यात् नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। एवं तर्हि लौकिकाग्रधर्मो वक्तव्यः कामधातुप्रतिसंयुक्तः। परं न कामधातुमार्गेण शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। रूपधातुमार्गेण तु शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुपर्यवस्थानापुनरुद्भावनं। तस्माल् लौकिकाग्रधर्मो न वक्तव्यः कामधातुप्रतिसंयुक्तः॥ किमुपादायायं धर्मो न वक्तव्य आरूप्यधातु प्रतिसंयुक्तः। प्रतिवचनं सम्यक्त्वव्यामावक्रान्तस्य प्रथमोऽभिसमयः कामधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयो रूपारूप्यधातुकं दुःखं दुःखमिति। आर्यमार्गोदये प्रथमं कामधातुवस्तुविवेकः पश्चाद् रूपारूप्यधातुवस्तुसहविवेकः। यदि सम्यक्त्वन्यामावक्रान्तस्य भवेत् प्रथमोऽभिसमय आरूप्यधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयः कामरूपधातुकं दुःखं दुःखमिति। आर्यमार्गोदये भवेत्प्रथममारूप्यधातुवस्तुविवेकः। पश्चात् कामरूपधातुवस्तुसहविवेकः। एवं तर्हि लौकिकाग्रधर्मो वक्तव्य आरूप्यधातुप्रतिसंयुक्तः। परं सम्यक्त्वन्यामावक्रान्तस्य प्रथमोऽभिसमयः कामधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयो रूपारूप्यधातुकं दुःखं दुःखमिति। आर्यमार्गोदये प्रथमं कामधातवस्तुविवेकः। पश्चाद् रूपारूप्यधातुवस्तुसहविवेकः। तस्माल् लौकिकाग्रधर्मो न वक्तव्य आरूप्यधातुप्रतिसंयुक्तः॥ पुनः खलु। आरूप्यसमाधिमवतीर्णस्य रूपसंज्ञाव्यपगमः। न विरहितरूपसंज्ञः प्रतिबलो विज्ञातुं कामधातुं। यद्धर्मप्रत्ययाद् दुःखधर्मज्ञानक्षान्त्युदयो भवति तद्धर्मप्रत्यादुदयति लौकिकाग्रधर्मः॥
(४) लौकिकाग्रधर्मे वितर्कविचारस्वभावः
लौकिकाग्रधर्मो वक्तव्यः किं सवितर्कसविचारो ऽवितर्कसविचारो ऽवितर्काविचारः। प्रतिवचनं। वक्तव्यः सवितर्कसविचारो वा। अवितर्कसविचारो वा। अवितर्काविचारो वा। सवितर्कसविचारः कतमः। प्रतिवचनं। सवितर्कसविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। अवितर्कसविचारः कतमः। प्रतिवचनं। अवितर्कसविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। अवितर्काविचारः कतमः। प्रतिवचनं। अवितर्काविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः॥
(५) लौकिकाग्रधर्म इन्द्रियसंप्रयोगः
लौकिकाग्रधर्मो वक्तव्यः किं सुखेन्द्रियसंप्रयुक्तः सौमनस्येन्द्रियसंप्रयुक्त उपेक्षेन्द्रियसंप्रयुक्तः। प्रतिवचनं। वक्तव्यः सुखेन्द्रियसंप्रयुक्तो वा। सौमनस्येन्द्रियसंप्रयुक्तो वा। उपेक्षिन्द्रियसंप्रयुक्तो वा। सुखेन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। तृतीयध्यानमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। सौमनस्येन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। प्रथमद्वितीयध्याने आश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। उपेक्षेन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। अनागम्यचतुर्थध्याने आश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः॥
(६) लौकिकाग्रधर्मस्यैकचित्तवत्त्वं
लौकिकाग्रधर्मो वक्तव्यः किमेकचित्तो वहुचित्तः। प्रतिवचनं। वक्तव्य एकचित्तः। कस्मान्नायं धर्मो बहुचित्तः। प्रतिवचनं। एतेभ्यश्चित्तचैतसिकधर्मेभ्यः समनन्तरेभ्यो नेतरस्य लौकिकचित्तस्योत्थापनम् उत्थापनं केवलस्य लोकोत्तरचित्तस्यैव। उत्थिता चेदितरलौकिकचित्तता भवति हीनाय समाय प्रणीताय। हीनो भवति चेदु अप्रतिबलो भवितव्यः सम्यक्त्वन्यामावक्रामाय। कस्य हेतोः। न परिहीनेन मार्गेण भव्यः सम्यक्त्वन्यामावक्रम इति। समो भवति चेत् तथाप्यप्रतिबलः सम्यक्त्वन्यामावक्रमाय। कस्य हेतोः। पूर्वम् एवंजातीयेन मार्गेणाभव्यः सम्यक्त्वन्यामावक्रम इति। प्रणीतो भवति चेत् पौर्विको न भवितव्यो लौकिकाग्रधर्मः। पर एष लौकिकाग्रधर्मः॥
(७) लौकिकाग्रधर्मस्याविवर्तनीयता
लौकिकाग्रधर्मो वक्तव्यः किं विवर्तनीयोऽविवर्तनीयः। प्रतिवचनं। वक्तव्यो ऽविवर्तनीयः। कस्मादयं धर्मो नियतमविवर्तनीयः। प्रतिवचनं। लौकिकाग्रधर्मः सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशोऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। तथा हि। बलवान् पुरुषो नदीपारं गच्छन् दरीपारं गच्छन् पर्वतपारं गच्छन् प्रपातपारं गच्छन् नान्तरे शक्तः प्रतिनिवर्तयितुमात्मानं प्रतिगन्तं मूलस्थानं गन्तुं वा स्थानान्तरं। प्रथमं प्रस्थितो ऽधिमात्रकायव्यापारो गन्तव्यमनासाद्य न भवति विरन्तुमर्हः। लौकिकाग्रधर्मोऽपि पुनस्तथा। सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशो ऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। तथा हि। सन्ति जंबूद्वीपे पंच महानद्यः। गंगा नाम प्रथमा। यमुना नाम द्वितीया। सरयू नाम तृतीया। अचिरवती नाम चतुर्थी। मही नाम पंचमी। यथा पंच नद्यो महासमुद्रानुसारिण्यो महासमुद्राभिमुख्यो महासमुद्रनिर्वेधांशिका अन्तरे न शक्ताः प्रतिनिवर्तितुम् उद्गमस्थानं प्रति स्रोतो वाहयिन्तुं गन्तुं वा स्थानान्तरं। ध्रुवं ता महासमुद्रमवतर्तुं प्रतिबला वहन्ति। लौकिकाग्रधर्मोऽपि पुनस्तथा। सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशो ऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। पुनः खलु। लौकिकाग्रधर्मो दुःखधर्मज्ञानक्षान्तेर्भवति समनन्तरप्रत्ययः। न कश्चिद् धर्मः क्षिप्रं पुनरावर्तमानश्चित्तम् अतिक्राम्यन् तदानीं प्रतिबलः कर्तुम् अन्तरायम् आर्यसत्याभिसमयनिर्वेधस्य। तस्मादेष धर्मो ध्रुवमविवर्तनीयः॥०॥ [लौकिकाग्रधर्मनिर्देशः परिनिष्ठितः]॥०॥
२. मूर्धा
(१) मूर्धलक्षणं
मूर्धा कतमः। प्रतिवचनं। बुद्धधर्मसंघेष्वल्पप्रमाणश्रद्धोत्पादः। यथा पारायणमाणवकम् अवोचद् भगवान्-
बुद्धे धर्मेऽथ संघे चेत्प्रसादोऽल्पोऽपि जायते।
मूर्धधर्मं गतो नाम विज्ञातव्यः स माणव॥
(२) मूर्धपातलक्षणं
मूर्धपातः कतमः। प्रतिवचनं। यथैकत्यः सत्पुरुषमुपगम्य सद्धर्मं श्रुत्वा योनिशो मनस्कारेण श्रद्दधाति बुद्धं बोधिधर्मान् कुशलदेशकं संघं। सच्चारित्रो भावयति-रूपमनित्यं वेदनासंज्ञासंस्कारविज्ञानान्यनित्यानि। सुप्रतिष्ठितं दुःखसत्यं सुप्रतिष्ठितानि समुदयनिरोधमार्गसत्यानि। ततः कालान्तरे नोपगच्छति सत्पुरुषं। न शृणोति सद्धर्मं। अयोनिशो मनस्कारेण प्राप्तलौकिकश्रद्धातो भवति परिहीणो भग्नो निवृत्तो नष्ट इति मूर्धपातो नाम। यथा पारायणमाणवकमवोचद् भगवान्-
एवं त्रिधमतो यदि परिहीयेत पूरुषः।
वदामि मुर्धपतितं ज्ञ यं नाम तथाविधं॥०॥
[मूर्धनिर्देशः परिनिष्ठितः]॥०॥
३. ऊष्मा
ऊष्मा कतमः। प्रतिवचनं। सद्धर्मविनये ऽल्पश्रद्धासमादानं। यथा भगवानुद्दिश्याश्वजित्पुनर्वसू भिक्षू अवोचत्। एतौ मोघपुरुषौ मम सद्धर्मेण विगतौ विनयेन च। तथा हि। महापृथिवी दूरमाकाशाद् गता। एतौ मोघपुरुषौ मम सद्धर्मविनये नाल्पांशतो ऽप्यूष्मीकृतौ॥०॥ [ऊष्मनिर्देशः परिनिष्ठितः]॥०॥
४. सत्कायदृष्टिः
विंशतिकोटिषु सत्कायदृष्टिषु कत्यात्मदृष्टयः कत्यात्मीयदृष्टयः। प्रतिवचनं। पंचात्मदृष्टयः। तद्यथा समनुपश्यति। रूपमात्मा। वेदना। संज्ञा। संस्काराः। विज्ञानमात्मा॥ पंचदशात्मीय दृष्टयः। तद्यथा समनुपश्यति। रूपवानात्मा। रूपमात्मीयं। रूपे आत्मा। वेदना। संज्ञा। संस्कार। विज्ञानवानात्मा। वेदना। संज्ञा। संस्काराः। विज्ञानम् आत्मीयं। वेदनायां। संज्ञायां संस्कारेषु। विज्ञाने आत्मा॥०॥ [सत्कायदृष्टिनिदशः परिनिष्ठितः]॥०॥
५. दृष्टिसंग्रहो दृष्टिप्रहाणं च
(१) नित्यदृष्टिः
यदनित्ये नित्यदृष्टिः। पंचसु दृष्टिषु कतमया दृष्टया संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। अन्तग्राहदृष्टिशाश्वतदृष्टिसंग्राह्या। दुःखदर्शनहेया॥
(२) अनित्यदृष्टिः
यन्नित्ये ऽनित्यदृष्टिः। पंचसु दृष्टिषु कतमया दृष्टया संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥
(३) सुखदृष्टिः
यद् दुःखे सुखदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। हीनधर्माणां प्रणीततया ग्राहकेण दृष्टिपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥
(४) दुःखदृष्टिः
यत् सुखे दुःखदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥
(५) शुचिदृष्टिः
यदशुचौ शुचिदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। हानधर्माणां प्रणीततया ग्राहकेण दृष्टिपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥
(६) अशुचिदृष्टिः
यच् छुचावशुचिदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। अस्या द्वौ भेदौ। यद्युच्यते निरोधऽशूचिः। निरोधदर्शनहेया। यद्युच्यते मार्गोऽशुचिः। मार्गदर्शनहेया॥
(७) आत्मदृष्टिः
यदनात्मन्यात्मदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं सत्कायदृष्टिसंग्राह्या। दुःखदर्शनहेया॥
(८) हेतुदृष्टिः
यदहेतौ हेतुदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। अहेतौ हेतुप्रतिपादकेन शीलव्रतपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥
(९) अहेतुदृष्टिः
यद् हेतावहेतुदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥
(१०) अभावदृष्टिः
यदु भावे ऽभावदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। अस्याश्चत्वारो भेदाः। यद्यु च्यते न दुःखं। दुःखदर्शनहेया। यद्युच्यते न समुदयः। समुदय दर्शनहया। यद्युच्यते न निरोधः। निरोधदर्शनहया। यद्य च्यते न मार्गः। मार्गदर्शनहेया॥
(११) भावदृष्टिः
यदभावे भावदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। एषा न दृष्टिः। मिथ्याज्ञानमेतत्॥०॥ [दृष्टिसंग्रहप्रहाणनिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे लौकिकाग्रधर्मो नाम प्रथमो निःश्वासः॥
Links:
[1] http://dsbc.uwest.edu/node/5201