The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīya adhyāyaḥ
pūjāphalavarṇano nāma
atha dhīmān mahāsattvo maitreyaḥ sa jinātmajaḥ|
bhagavantaṁ punarnatvā sāñjalirevamabravīt||1||
bhagavacchrotumicchāmi svayambhūtpatti satkathāṁ|
tadbhavānsamupākhyātuṁ lokānāṁ saṁpravodhane||2||
iti saṁprārthitaṁ tena maitreyeṇa sudhīmatā|
bhagavānstān sabhālokān sampaśyannevamādiśat||3||
sādhu maitreya sarve'pi sabhālokāḥ samādarāt|
śṛṇudhvaṁ saṁpravakṣāmi svayambhūtpattisatkathāṁ||4||
tadyathā nirvṛtiṁ yāte vipaśvini munīśvare|
cirakālāntareṇātra jagacchāstābhavat punaḥ||5||
śikhi nāma munīndro'rhan dharmarājastathāgataḥ|
sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ||6||
tadā saptativarṣāṇāṁ sahasrāryunṛṇāmabhūt|
ahaṁ kṣemaṁkaro nāma bodhisattvo bhavaṁ kila||7||
yadā sa bhagavāñchāstā śikhidharmādhipo jinaḥ|
aruṇākhyapuropānte vyaharat saugatāśrame||8||
tadā sarve mahāsattvā bodhisattvā jinātmajāḥ|
śikhinastasya śāstuḥ saṁprābhajan samupasthitāḥ|
ahamapi tathā tasya śikhinastrijagadguroḥ||9||
śaraṇe samupasthāya prābhajaṁ sarvadā mudā|
tatraika samaye so'rhan bhagavān sarvavicchikhī||10||
saddharma samupādeṣṭuṁ sabhāsane samāśrayet|
tadvīkṣya bhikṣavaḥ sarve śrāvakā brahmacāriṇaḥ||11||
bhikṣuṇyo vratinaḥ sarve upāsakā upāsikāḥ|
tatsaddharmāmṛtaṁ pātuṁ samupāgatya taṁ muniṁ||12||
natvā sāñjalayastatra parivṛtya samāśrayet|
tadā brahmāmarendrādi tridaśāḥ sarve āgatāḥ||13||
sarve lokādhipāścāpi dharma śrotuṁ samāgatāḥ|
siddhā vidyādharā sādhyā yakṣagandharvakinnarāḥ||14||
garuḍā rākṣasendrāśca daityā nāgādhipā api|
ṛṣayo brāhmaṇāścāpi tīrthikāścāpi tapasvinaḥ||15||
yatayo yoginaścāpi nirgranthāśca digambarāḥ|
rājāno kṣatriyā vaiśyā amātyā mantriṇo janāḥ||16||
śilpino vaṇijaḥ sārthavāhādayo mahājanāḥ|
paurā jānapadā grāmyāstathānyadeśavāsinaḥ||17||
tatsaddharmāmṛtaṁ pātuṁ saṁharṣitāḥ samāgatāḥ|
tatra te samupāgatya samīkṣya taṁ munīśvaraṁ||18||
yathākramaṁ samabhyarcya kṛtvā cāpi pradakṣiṇāṁ|
kṛtvāñjali puṭo natvā parivṛtya samantataḥ||19||
puraskṛtya samudvīkṣya samādarādupāśrayan|
tān sarvān samupāsīnāṁ dṛṣṭvā sa bhagavāñchikhī||20||
ādimadhyāntakalyāṇaṁ saddharma samupādiśat|
tatsaddharmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ||21||
saddharmasādhanodyuktā vabhūvu bodhibhāginaḥ|
tasminneva samaye tatra puṇyajalāśraye hrade||22||
maṇinālaṁ mahaddīptihīrakeśaramuttama|
pañcaratnamayaṁ divyasarojarājakarṇṇikaṁ||23||
prādurbhūtaṁ mahāpadmaṁ sahasradalakāśitaṁ|
tasya ratnasarojasya karṇṇikāmadhyamaṇḍale||24||
svayambhūtsamutpanno dharmmadhāturjinālayaḥ|
ekahastapramāṇāṁśuḥ śubhraratnamayojjvalaḥ||25||
sambodhiśrīguṇādhāraḥ sarvalakṣaṇamaṇḍitaḥ|
jyotirūpo jagajjeṣṭha pañcatathāgatāśrayaḥ||26||
jagadīśo jagat vandyo jagatpūjyo jagatprabhuḥ|
anādinidhano'jīrṇṇo mānyaḥ sarvaśubhārthabhṛt||27||
samantabhadrarūpo'graḥ śreṣṭhaḥ saddharmaratnabhṛt|
trailokyasadguṇādhīśaścaturvarggaphalapradaḥ||28||
tasmiṁścaitye samutpanne sāvdhinagā rasācalat||29||
divyasugandhipuṣpāṇi saṁnipetuḥ surālayāt|
suradundubhayo neduḥ diśaḥ sarvāḥ prasedire||30||
vahnayo dakṣiṇāvarttā bhadrābhāḥ saṁprajahvalaḥ|
suśītalāḥ sugandhyādyā dhīraṁ vavuḥ samīraṇāḥ||31||
vavarṣuḥ surasāmbūni meghā gambhīranisvanāḥ|
graha tārenducandrābhāḥ sabhāsitā virejire||32||
stutimaṅgalasaṁgītiśabdā vyomni pracerire|
sarvatrāpi sumāṅgalyamahotsāhaṁ nirantaraṁ||33||
subhikṣaṁ śrīguṇorbhāvaṁ saddharma bhadrasādhanaṁ|
nirutpātaṁ śubhācāraṁ prāvarttata samantataḥ||34||
tamevaṁ svayambhūtpannaṁ dharmmadhātuṁ jinālayaṁ|
samīkṣyeśādayaḥ sarve ārupya bhuvanāśritāḥ||35||
yogadhyāna mahānanda saukhye'pi viratotsavāḥ|
svayambhuvaṁ tamīśānaṁ vandituṁ samupācaran||36||
tathā brahmādayaḥ sarve munayo brahmacāriṇaḥ|
evaṁ svayambhuvaṁ draṣṭuṁ muditā samupācaran||37||
evaṁ śakrādayaḥ sarve tridaśāḥ sāpsaro gaṇāḥ|
pūjāṅgāni samādāya draṣṭumenaṁ mudā yayuḥ||38||
tathāgnidharmarājo'pi naiṛto varuṇo marut|
śrīdo bhūtādhipaścaivaṁ sarve lokādhipā api||39||
svasvaparijanaiḥ sārddha mahotsāhaiḥ pramoditāḥ|
evaṁ svayambhuvaṁ caityaṁ saṁdraṣṭuṁ samupāyayuḥ||40||
dhṛtarāṣṭro mahārājo gandharvaiḥ saha moditaḥ|
saṁgītivādanotsāhaiḥ sahainaṁ draṣṭumāyayuḥ||41||
viruḍhako mahārājaḥ kumbhāṇḍasahitā mudā|
svayambhuvaṁ tamālokya mudā vanditumāyayuḥ||42||
virupākṣo'pi nāgendraiḥ sarvai nāgādhipaiḥ saha|
ratnapūjopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||43||
kuvero yakṣarājo'pi yakṣaṇībhiḥ samanvitaḥ|
nānādravyopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||44||
vajrapāṇiśca guhyendrasarvaguhyakasaṁyutaḥ|
divyabhogyāpahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||45||
drumaḥ kinnararājo'pi sarvaiḥ saha hyānanaiḥ|
tūryasaṁghoṣaṇotsāhaiḥ sahinaṁ draṣṭumāyayuḥ||46||
tathā sarvārthasiddhākhyaḥ sarvavidyādharādhipaḥ|
divyapūjopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||47||
garuḍaḥ pakṣirājo'pi sarvaiḥ pakṣigaṇaiḥ saha|
svasvarddhiśrīmahotsāhairenaṁ saṁdraṣṭumāyayuḥ||48||
evaṁ siddhāśca sādhyāśca vasavaśca grahā api|
sarvāstārāganāścāpi sarvāścāpyapsarogaṇāḥ||49||
evaṁ daityādhipāḥ sarve svasvaparijanaiḥ saha|
mahāsamṛddhiprātsāhaiḥ sahasā samupācaran||50||
evaṁ lokādhipāḥ sarve daśadikṣu vyavasthitāḥ|
dṛṣṭvā taṁ svayambhūtpannaṁ vandituṁ sahasācaran||51||
sarve'pi te samāgatya dṛṣṭvā taṁ jagadīśvaraṁ|
saṁharṣitāśayā dūrāt praṇatvā samupācaran||52||
tataste jagannātha sarve'bhyarcya yathākramaṁ|
aṣṭāṁgaiḥ praṇatiṁ kṛtvā prābhajanta samādarāt||53||
keciddavyasugandhaistaṁ prābhilipyābhajan mudā|
kecinnānāvidhaiḥ puṣpaiḥ keciddhūpairmanoharaiḥ||54||
kecicca puṣpamālābhiḥ kecicca divyacīvaraiḥ|
kecicca dīpamālābhiḥ kecidāratidīpanaiḥ||55||
keciddivyāmṛtaiḥ bhogyaiḥ keciddivyauṣadhairapi|
kecinnānāvidhairdivyaratnālaṁkārābhūṣaṇaiḥ||56||
kecicchatradhvajaivalivyajanaiśca vitānakaiḥ|
kecit saṁgītisaṁvādyairmṛdaṅgamurajādibhiḥ||57||
kecit tauryatrikai vaṁśaiḥ śaṁkhaiḥ śṛgaiśca kecana|
kāhāraiśca tathā kecit vīṇādītatavādanaiḥ||58||
tālādighanavādyaiśca bheryānakamardalaiḥ|
tathā nānāvidhairmaḍḍurḍiṇḍimajharjharādibhiḥ||59||
kecitnṛtyaiśca gītaiśca hāhākāraiśca kecana|
evaṁ nānāvidhotsāhaiḥ prābhajanstaṁ jinālayaṁ||60||
kecit pradakṣiṇānyeva kṛtvā bhajan sahasraśaḥ|
kecicca dhāraṇīvidyājapastotrādibhirmudā||61||
evaṁ nānāprakāraiste sarve lokā dvijādayaḥ|
śraddhayā samupāśritya prābhajanstaṁ svayambhuvaṁ||62||
etaddivyamahotsāhaiḥ saṁpravṛttiṁ prasāritāṁ|
śrutvā sarve sabhālokā vismayaṁ samupāyayuḥ||63||
tat samīkṣya mahāsattvā ratnapāṇiḥ purogataḥ|
śikhinaṁ taṁ muniṁ natvā sāñjalirevamabravīt||64||
bhagavan yatmahī sarvā kampitā divyamutsavaṁ|
prasāritaṁ ca kasyedaṁ hetu tat samupādiśa||65||
iti saṁprārthitaṁ tena sudhiyā ratnapāṇinā|
sa śikhi bhagavān paśyan ratnapāṇiṁ tamabravīt||66||
sādhu śṛṇu mahāsattva yat sarvā calitā mahī|
divyotsāhaiḥ pravṛttaṁ ca taddhetuṁ saṁnigadyate||67||
tadyathātrāsti bhūloka uttarasyāṁ himālaye|
aṣṭāṅgaguṇasampannapuṇyajalāśrayo hradaḥ||68||
tatra ratnamaye padme sarojarājakarṇṇike|
svayameva samutpanno dharmadhātujinālayaḥ||69||
tadutpanne mahī sarvā racitā saṁpramoditāḥ|
sarvatrāpi śubhotsāhaṁ prāvrarttate bhavālaya||70||
taṁ samīkṣya maheśānabrahmāśakrādayo'marāḥ|
grahāstārāśca siddhāśca sādhyā vidyādharā api||71||
maharṣaśca sarve'pi savismayapramoditāḥ|
sarve lokādhipāścāpi daityā nāgāḥ khageśvarāḥ||72||
yakṣakinnaragandharvvaguhyakarākṣasā apiḥ|
etatprabhṛtayaḥ sarve samīkṣya taṁ svayaṁbhuvaṁ||73||
saṁharṣitāḥ samāgatya prabhajante mahotsavaiḥ|
etatpūjāmahotsāhasaṁpravṛttiḥ prasārita||74||
etasyedaṁ mahadbhanimittaṁ saṁprajāyate|
ityādiṣṭaṁ munīndreṇa śikhinā saṁnisaṁmya saḥ||75||
ratnapāṇimahāsattvāḥ savismayapramoditaḥ|
suprabuddhamukhāmbhojā mahāsaṁharṣitāśayaḥ||76||
bhūyastaṁ śikhinaṁ natvā sāñjalirevabravīt|
bhagavan taddhijānīyādyanmano me samīcchate||77||
tadanujñāṁ pradatvātra saṁprasādayatumarhati||
ahamapi jagacchāstaḥ svayambhuvaṁ tamīśvaraṁ||78||
śraddhayā samupāśritya prabhajāmi mahotsavaiḥ||
iti saṁprārthite tena śrutvā sa bhagavāñchikhi||79||
ratnapāṇiṁ mahāsattvaṁ saṁpaśyannevamādiśat||
kulaputra prayāhi tvaṁ yadyāśu bodhimicchasi||80||
śraddhayā samupāśritya prabhaja taṁ jinālayaṁ|
ye tatra samupāśritya bhajeyuḥ śraddhayā mudā||81||
teāśu prāpya saṁbodhiṁ sambuddhapadamāpnuyuḥ|
ityādiṣṭaṁ munīndreṇa ratnapāṇi niśamya saḥ||82||
sāñjalistaṁ muniṁ natvā muditaḥ prācarat tataḥ|
tatastena sahāneke bodhisattvā jinātmajāḥ||83||
śrāvakā bhikṣavaścāpi bhikṣuṇyaścāpyupāsikāḥ|
upāsakā bhaktimanto vratinaḥ puṇyalālasāḥ||84||
ṛṣayo brāhmaṇāścāpi yatayo yogino'pi ca|
tīrthikāstāpasāścāpi nirgranthā brahmacāriṇaḥ||85||
rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|
śilpino vaṇijaḥ sārthavāhāścāpi mahājanāḥ||86||
paurā jānapadā grāmyastathānyadeśavāsinaḥ|
evamanyepi lokāśca saddharmaguṇavāñchinaḥ||87||
sarve tatra mahotsāhaistena sārddha mudā carat|
evaṁ sa ratnapāṇistaiḥ sarvaiḥ lokai samanvitaḥ||88||
pūjāṅgāni samādāya mahotsāhai mudācarat|
evaṁ sa pravarañchrīmān sarvāṁllokān vinodayan||89||
sahasā tatra prāgatya dadarśemaṁ jinālayaṁ|
dṛṣṭvainaṁ sa mahāsattvaḥ muditaḥ samupāsaran||90||
yathāvidhi samabhyarcya praṇatvā prābhajanmudā|
evaṁ sarve'pi te lokāḥ sahāyāstasyamaharṣayaḥ||91||
yathāvidhi samabhyarcya mahotsāhai mudābhajan|
evaṁ te sakalā lokā stutvā japtvā ca dhāraṇī||92||
pradakṣiṇāni kṛtvoṣṭa praṇatvā prābhajan mudāḥ|
evamanye mahāsattvā bodhisattvā jinātmajāḥ||93||
daśadigbhyaḥ samāgatya prābhajannimamīśvaraṁ|
ahamapi tadā tena sahetya ratnapāṇinā||94||
śraddhayā samupāśritya prābhajanimamīśvaraṁ|
etatpuṇyānubhāvena bodhiṁ prāpya kalāvapi||95||
jitvā māragaṇān sarvān dharmādhipo bhavāmyahaṁ||
ye yesya samupāśritya bhajeyuḥ śraddhayā mudā||96||
te te sarve'pi saṁbodhiṁ prāpya syuḥ sugatā drutaṁ||
evaṁ mahattaraṁ puṇyasya sevāsamudbhavaṁ||97||
bhadraśrīsadguṇāpannaṁ sambodhijñānasādhanaṁ|
iti sarvai munīndraiśca samākhyātaṁ samantataḥ||98||
yūyamapi parijñāya bhajatāsya samādarāt|
munīndrā api sarve'sya catuḥsandhyaṁ divāniśaṁ||99||
dṛṣṭvā dhyātvā smṛtiṁ dhṛtvā prābhajantaṁ samādarāt|
bhajanti sāmprataṁ sarve buddhāḥ sarve digāśritāḥ||100||
anāgatāśca sarve'pi bhajiṣyanti tathā sadā|
asya darśanamātreṇa praduṣṭā api pāpinaḥ||101||
nirmukta pātakā hyāśu bhaveyu nirmalendriyāḥ|
tataste nirmalātmāno niḥkleśo brahmacāriṇaḥ||102||
durgati naiva gaccheyuḥ kutrāpi hi kadācana||
saṅgatāveva saṁjātā bhadraśrīsadguṇāśrayāḥ||103||
bodhisattvā mahāsattvā bhaveyuḥ sugatātmajāḥ|
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ||104||
trividhāṁ bodhimāsādya nirvṛtiṁ padamāpnuyuḥ|
iti natvā sadāpyasya kṛtvā darśanamādarāt||105||
anumodyābhyanusmṛtvā dhyātvānubhāvya sarvadā|
nāmāpi ca samuccārya śraddhayā bodhivāchibhiḥ||106||
yathāśakti prakarttavyā bhaktisevā sadādarāt|
ityādiṣṭaṁ munīndreṇa śrīghanena niśamyate||107||
maitreyapramukhāḥ sarve sabhālokāḥ prabodhitāḥ|
tathetyabhyanumodanto dharmmadhāto svayambhuvaḥ||108||
śraddhayā samupāśritya saṁbhajituṁ samīcchire|
atha sarvve sabhālokā dharmmadhātoḥ svayambhuvaḥ||109||
pūjāphalaviśeṣāṇi saṁśrotuṁ punarīcchireḥ|
tanmatvā sa mahāsattvo maitreyaḥ sugatātmaja||110||
bhagavantaṁ munīndrantaṁ prārthayadevamānataḥ|
bhagavannasya pūjāyā viśeṣaphalavistaraṁ||111||
sarvve ime sabhālokāḥ śrotumicchanti sāmprataṁ|
tadbhagavān samupādiśya pūjāphalaviśeṣatāṁ||112||
imāṁ sarvān sabhāsīnāṁ saṁbodhayitumarhati|
iti saṁprārthitaṁ tena maitreyeṇa niśamya saḥ||113||
bhagavānstān sabhālokān sampaśyanaivamādiśat|
śṛṇudhvaṁ sakalā lokā asya pūjāphalaṁ mahat||114||
viśeṣeṇa pravakṣyāmi sarve lokābhibodhane|
pañcāmṛtaiḥ sahāmbhobhiḥ saṁśobhitasunirmmalaiḥ||115||
ye mudā snāpayantimaṁ dharmmadhātuṁ jinālayaṁ|
mandākinyāṁ sadā snātvā te viśuddhatrimaṇḍalāḥ||116||
divyasukhāni bhuṁjāno prānte yāni jinālayaṁ|
saurabhya dravyasaṁyukti yatra caityai svayambhuvi||117||
modayanto jagaccittaṁ dhūpayanti mudā sadāḥ|
te sugaṁdhitasaumyāṅgā mānyā devā surairapi||118||
śrīmantaḥ susvasaṁpannā bhavanti ratnasannibhāḥ|
pañcagandhairmudā yatra dharmmadhāto jinālaye||119||
liptārādhya samāśritya prabhajanti sadādarāt|
saptaratnasametāste bhadraśrīsadguṇāśrayāḥ||120||
sarvve lokā hitodyuktā bhavanti kṣitipādhipāḥ|
ye cātra munirājendrā vicitra cīvarāmbaraiḥ||121||
pravārya śraddhayā bhaktyā saṁbhajante samādarāt||
te divyadṛṣya kauśeya ratnābharaṇabhūṣitāḥ||122||
sujñā dharmādhipāḥ santo bhavanti bhadracāriṇaḥ|
ye caimaṁ kusumaiḥ sarvvai jalajai sthalajairapi||123||
arccayitvā samāśritya saṁbhajante pramoditāḥ|
mahīndraśrīsamṛddhāste śakrādhikaprabhānvitāḥ||124||
bhadraśrīsukhasaṁpannā bhavanti bodhibhāginaḥ|
yacainaṁ puṣpamālābhi racitābhirmanoharaiḥ||125||
sarvvapuṣpaiḥ pralambābhiḥ śobhayitvā bhajanti ca|
bhavanti śrīsamṛddhāste dharmmakāmāḥ suradhipāḥ||126||
satkīrttirguṇasaṁraktāḥ śubhagā bodhicāriṇaḥ|
ye ca puṣpāṇi sarvāṇi mudātra sugatālaye||127||
avakīrya samārādhya bhajanti śaraṇāśritāḥ|
te'pi devādhipā svarge gatā mahyāṁ nṛpādhipāḥ||128||
mahacchrīguṇasampannā bhavanti bodhibhāginaḥ|
dhṛtasugandhitailādisaṁpradīptāṁ tamopahāṁ||129||
jvālayanti mudā ye'smiṁ dharmmadhātau jinālaye|
suduṣṭayaḥ surupāste jñānadīpatamopahāḥ||130||
bhūpārcitapadāmbhojā bhavanti bodhibhāginaḥ|
praṇītaṁ surasaṁbhojyaṁ valbhagandhasamanvitaṁ||131||
ye cāsminnupaḍhaukitvā prabhajanti samādarāt|
ṛddhimanto nṛpeṁdrāste saptaratnasamanvitā||132||
svargge devādhipāścāpi bhavanti bodhibhāginaḥ|
ye cāsmiṁ surasaṁpānaṁ suvarṇṇagandhasaṁyutaṁ||133||
upaḍhaukya samārādhya prabhajante samāhitāḥ|
te valiṣṭhā mahīpendrāḥ śrīsamṛddhā nirogiṇaḥ||134||
svarge gatāśca devendrā bhavanti bodhibhāginaḥ|
ye cāsmiṁ skandamūlāni bījapatraphalāni ca||135||
śraddhayā samupasthāpya saṁbhajante samāśritāḥ|
te prabhuktvā yathākāmaṁ bhogyāni vividhānyapi||136||
saddharmmasādhanā raktāḥ saṁyāntyante jinālayaṁ|
ye cāsmiṁ sugatādhāre pathyauṣadhagaṇānyapi||137||
samarpya śraddhayā nityaṁ prasevyante samādarāt|
te valiṣṭhā supuṣṭāṅgāḥ saumyendriyā nirāmayāḥ||138||
rājyaśrīsukhamābhujya saṁyātyante sukhāvatī|
ye cāpyatra jinādhāre dharmmadhātau svayambhuvi||139||
vitatyoccai vitānaṁ ca sasevyante samādarāt||
dhanyāste guṇino vaṁdyāḥ śuddhavaṁśā vicakṣaṇāḥ||140||
sarvvārthasiddhisampannāḥ prayāntyante jinālayaṁ|
ye cāsmin sugatāvāse vicitrānucchritāndhvajān||141||
avaropya mahotsāhaiḥ saṁbhajante'bhinanditā|
śrīsadguṇasukhadhārā bhūtvā bhūpādhipā bhuvi||142||
svarge devādhipāścānte saṁprayānti jinālayaṁ|
sauvarṇṇaratnapuṣpādi chatrāṇi vividhāni ye||143||
āropyatra mahotsāhaiḥ saṁbhajante pramoditāḥ|
te narendrāḥ surendrāśca chatropamāḥ sadā bhave||144||
mahatsukhāni bhuktvānte saṁprayānti jinālayaṁ|
ye cāsmiṁ sugatāvāse patākāḥ pañcaraṅgikāḥ||145||
samāvalaṁvayitvāpi saṁbhadrante mahotsavaiḥ|
te bhūtvātra mahīpālāḥ sadā devādhipā api||146||
bhadraśrīsatsukhaṁ bhuktvā saṁyātyante jinālayaṁ|
ye cāsmin vividhairvādyaiḥ saṁgītimurujādibhiḥ||147||
tauryai vaṁśādibhiścāpi saṁsevyante mahotsavaiḥ|
te manojñasvanādivyaśrīśrīśrīsadguṇāśrayāḥ||148||
saddharmmasādhanaṁ kṛtvā vrajanti sugatālayaṁ|
salājākṣatapuṣpāṇi ye cāsmiṁ sugatālaye||149||
prakṣipya śraddhayā bhaktyā saṁbhajante samādarāt|
durgatinte na gacchanti saṁjātāḥ saṅgatau sadā||150||
sarvasattvahitaṁ kṛtvā saṁprayānti jinālayaṁ|
sadhātudravyaratnādi dakṣiṇānyatra ye mudā||151||
śraddhayā pariḍhaukitvā saṁbhajante sadādaraṁ|
divyaśrīsukhabhuṁjānā bhadraśrī sadguṇāśrayāḥ||152||
sarvasattvahitaṁ kṛtvā saṁprayānti jinālaye|
ye cāpi stutibhistathyairenaṁ buddhālayaṁ mudā||153|
padyairgadyamayaiścāpi stutvā bhajanti sādaraṁ|
bahuratnasamṛddhāste sarvvavidyāvicakṣaṇāḥ||154||
bhūpāḥ svargādhipāścāpi bhūtvānte yānti saugataṁ|
śraddhayainaṁ jagannāthaṁ samāśrayaṁ svayambhūvaṁ||155||
natvāṣṭāṁgaiḥ prasannā ye saṁbhajante samādaraṁ|
saptaratnasametāste nṛpādhipā mahardhikāḥ||156||
saddharmmasādhanāraktā bhavanti bodhicāriṇaḥ|
ye cainaṁ caityarājendramanekaśaḥ pradakṣiṇāṁ||157||
kṛtvā dhyātvāpyanusmṛtvā nāmoccārya bhajantyapi|
jātismarāścirāyuṣkā matimantaḥ suvarṇṇinaḥ||158||
vandyāḥ pūjyāśca mānyāste bhaveyurbodhicāriṇaḥ|
śuddhāśca bhasmasaṁkṣālaiḥ samālipya samantataḥ||159||
samabhyarcyamahotsāhai ye bhajantyenamīśvaraṁ|
śokakleśāgnisaṁtāpavivarjitāścirāyuṣaḥ||160||
nīrogāḥ sukhino devā bhaveyu bhūmipāśca te|
ye ca nirmālyamākṛṣya śodhayitvātra sarvataḥ||161||
śramupāśritya sevyante sambuddhabhaktimānasāḥ|
nirmuktikleśaśokāste darśanīyāḥ śubhendriyāḥ||162||
śrīmantaḥ puṇḍarīkāsyā bhaveyurbodhicāriṇaḥ|
jīrṇe śīrṇe vibhagne'smin pratisaṁskṛtya ye mudā||163||
pratiṣṭhāpya mahotsāhaiḥ saṁbhajante samādarāt|
sarvasampatsamṛddhāste puṣṭendriyā nirāmayāḥ||164||
dharmakāmāḥ śubhācārā bhaveyurbodhicāriṇaḥ|
jalpitvā yasya mantrāṇi dhāraṇīśca samāhitāḥ||165||
dhyātvā smṛtvā samuccārya nāmāpi prabhajanti ca|
te'pi sarve mahāsattvāḥ pariśuddhatrimaṇḍalāḥ||166||
bhadraśrīsadguṇādhārā bhaveyurbodhicāriṇaḥ|
evaṁ mahattaraṁ puṇyamasmiṁ dharmmādhipālaye||167||
śraddhābhajanasaṁbhūtamityādiṣṭaṁ munīśvaraiḥ|
mayaitatpuṇyasaṁkṣiptamātraṁ tu kathyate'dhunā||168||
samagraṁ vistarenātra samākhyātuṁ na śakyate|
evaṁ matvāsya satkārapūjāphalaṁ mahattaraṁ||169||
śraddhayā śaraṇaṁ gatvā kartavyaṁ bhajanaṁ sadā|
yepyasmiṁñcharaṇaṁ gatvā śraddhayā samupāśritāḥ||170||
suprasannāśayā bhaktyā bhajanti bodhimānasāḥ|
na te gacchanti kutrāpi durgatiṁ ca kadācana||171||
saṁjātāḥ sadgatiṣveva bhaveyurbodhicāriṇaḥ|
sadā te sukule jātā bodhisattvā vicakṣaṇāḥ||172||
sarvasattva hitā dhānaṁ careyurvratamābhavaṁ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||173||
trividhāṁ bodhimāsādya nirvṛtipadamāpnuyuḥ|
na hicitta prasādaspa svalpābhavati dakṣiṇā||174||
tathāgateṣu saddharmma saṁbuddha śrāvakeṣvapi||
evaṁ hyacintyāḥ saṁbuddhāḥ buddha dharmāśca nirmalāḥ||175||
acintyohi prasannānāṁ vipākaśca mahāphala|
evaṁ matvā triratneṣu bhaktipūjā phalaṁ mahat||176||
kāryābhaktiṣu sadātraiva dharmmadhātau jinālaye|
ityādiṣṭaṁ munīndrena śrutvā sarve samāśritāḥ||177||
lokāstatheti vijñapya prātyananda pravodhitāḥ|
iti me guruṇādiṣṭaṁ śrutamayā tathocyate||178||
tvamapyevaṁ sadā rājan bhaja tatra jinālaye|
tatpuṇyena te bhadraṁ nirutpātaṁ sadābhavet||179||
bodhicitta rasaṁ ca saṁprāpya bodhisattvo bhaverapi|
tataḥ sambodhi saṁbhāraṁ pūrayitvā tathākramaṁ||180||
mārānnirjjitya saṁbodhi prāpya buddhapadaṁ labheḥ|
iti śāstārhatā diṣṭaṁ samyakanarādhipaḥ||181||
aśokaḥ sasabhālokaḥ prābhyanandaṁ prabodhitaḥ|
iti śrī svayambhūtpatti kathāyā śrī svayambhū bhaṭṭārakoddeśa pūjāvarṇanā nāma dvītīyo'dhyāya samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5182