The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryaśālistambakakārikā
āryamañjuśriye namaḥ
anantācintyaguṇyaṁ hi sambuddhaṁ karuṇātmakam |
praṇipatya pravakṣyāmi śālistambakakārikām |1||
munī rājagṛhasyaiva gṛdhranāmakaparvate |
bhikṣūṇāṁ bodhisattvānāṁ saṁghaiḥ sārdhaṁ vyavasthitaḥ ||2||
hetupratyayasaṁbhūtaṁ śālistambaṁ vilokya ca |
hetupratyayajaṁ tadvad dvādaśāṅkakramodgatam ||3||
pratītyamiti yaḥ praśyet dharmaṁ buddhaṁ ca paśyati |
ityuktvā nāyakā bhikṣūn tūṣṇībhāvamavasthitaḥ ||4||
bhikṣuḥ śārisutraḥ śrutvā gatvā maitreyasannidhau |
tathāgato'dya maitreya uktyarthaṁ na vibhajya ca ||5||
tūṣṇīṁ bhāve sthitaścātra tadartho gamyate katham |
kiṁ pratītyaṁ ca ko dharmo buddho'pi katamastathā ||6||
pratītyaṁ tu kathaṁ dṛṣṭvā dharma buddhaṁ ca paśyati |
sandeho me'tra brūhīti ūce śārisuto'jitam ||7||
bhāvātmikā hi maitrī syāt maitreyo'brūt nirṇayam |
dvādaśāṅgamavidyādi maraṇāntaṁ yathākramam ||8||
tasmāttarhibhavantyeva duḥkhaskandhā hi kevalam |
dharmaścāṣṭāṅgiko mārgaḥ phalaṁ nirvāṇamucyate ||9||
sarvasyādhigamādevaṁ dharmajaṁ buddhameva ca |
tathoktamāryaṁ duṣṭatvāt yaḥ paśyati sa paśyati ||10||
prāṇādirahitād yaśca vyupaśāntyantasaṁyutam |
pratītyaṁ dharmabuddhau ca śuddhabuddhayā vi paśyati ||11||
pratītyalakṣaṇaṁ tāvat sahetvādipadānvitam |
buddhotpādo bhavenno vā sthiteyaṁ dharmatā yataḥ ||12||
bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ |
bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ || 13||
bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate |
pratyayastu pṛthivyādikālānto hi yathākramam ||14||
dhāraṇaṁ snehanaṁ pāko dhānyavṛddhiranāvṛtiḥ |
pariṇāmastathā teṣāṁ kāryaṁ tadvat pravartate ||15||
no cet pratyayasāmagrī bīje bhūte'pi nāṅkuraḥ |
bījābhāve tu satyeva pratyayabhāvo'pi tādṛśaḥ ||16||
hetavaḥ pratyayāstadvad ātmagrāhādivarjitā |
hetupratyayasamagryā na naśyet karmaṇaḥ phalam ||17||
na svato parato nāpi na dvayoḥ kartṛkālataḥ |
īśvarādikṛtaṁ naivaṁ svabhāvānnāpyahetutaḥ ||18||
hetupratyayayorvṛttirbhāsate'nādikālataḥ ||
pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate ||19||
śāśvatato na coccedān na saṁkranteḥ parīttataḥ |
hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ ||20||
aṅkuro bījavaneṣṭo nirheturno'ṅkurodbhavaḥ |
samo nirodha utpādastulonnāmāvanāmavat ||21||
tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā |
ādiheturavidyā'sya mṛtyurantyo yathākramam ||22||
samajanmakleśakarmātmā dvādaśāṅkastrikāṇḍakaḥ |
hetupratyayasambhūtaḥ kartetyādivivarjitaḥ ||23||
avidyā yadi nādau syādante mṛtyurna saṁbhaved |
tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate ||24||
avidyāsaṁbhavādādāvante mṛtyuśca bhāsate |
hetorādhyātmikasyaivaṁ pratyayāḥ ṣaḍprakārakaḥ ||25||
pratyayo'dhyātmikastvante vijñānaṁ cādike dharā |
kāṭhinyaṁ saṁgrahaḥ pākaḥ śvāsavṛddhiranāvṛtiḥ ||26||
jñānarūpānuvṛttiśca pañcavijñānasaṁyutam |
tasmāt kliṣṭaṁ manaścāpi hīme'dhyātmikapratyayāḥ ||27||
dhātūnāṁ sannipātādvai śarīrotpāda iṣyate |
ātmātmīyavikalpānāmutpādastairna manyate ||28||
teṣu satsu samutpādasteṣvasatsu na saṁbhavaḥ |
naivātmādimayāste hi nāpyanyaccāpi kiñcana ||29||
yaikapiṇḍādisaṁjñā sā'vidyātribhavachādikā |
rāgo dveṣaśca mohādiḥ pravṛttāḥ santyavidyayā ||30||
tataḥ saṁskṛtabhāvānāṁ jñaptirvijñānasaṁbhavā |
vijñānena sahodbhūtāścatuskandhā arūpiṇaḥ ||31||
nāmarūpamupādāya cendriyāyatanodbhavaḥ |
viṣayenriyavijñānasaṁghātāt sparśasambhavaḥ ||32||
vedanā sparśajā jñeyā tṛṣṇā ca vedanodgatā |
tṛṣṇāvṛddhirupādānam upādānodgato bhavaḥ ||33||
skandhotpādo bhavājjātirjāterevaṁ jarāpi ca |
skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate ||34||
mūḍhe tu maraṇācchokaḥ satṛṣṇe dāha āntaraḥ |
śokataścāpalāpo yo daurmanasyaṁ sa ucyate ||35||
daurmanasyasamudbhūtaṁ pañcavijñānakāyikam |
āsātaduḥkhamityuktaṁ kāyasaukhyavighātakam ||36||
duḥkhaṁ manasikārākhyaṁ manasastūpadhātakam |
daurmanasyaṁ ca tajjñeyamanyopakleśahetukram ||37||
tamo'bhijñānāmarūpāyatasparśavittarṣataḥ |
tṛṣṇādānabhavotpāda pākanāśaviśokataḥ ||38||
vacanādikāyasaṁpīḍācittadurmānasāstathā |
kleśādanvarthakaṁ nāma yathākramamudīritam ||39||
punastattvaparijñānādavidyādeśca yathākramam |
pūrvapūrvebhya utpādo'pyākhyātaścottarottaraḥ ||40||
dvādaśāṅgautripravṛttī nityocchedau hyanādijau |
pravṛtterjaladhārāvad vartate'nādikālataḥ ||41||
tathāpyete tu catvāraḥ saṁghātakarahetavaḥ |
avidyā ca tṛṣā karma vijñānaṁ kramaśo matāḥ ||42||
hetorvijñānabījaṁ hi karmakṣetramudīritam |
prathamaḥ ca tṛṣā prokte hetuḥ kleśasvabhāvataḥ ||43||
karmakleśāstuvijñānabījatvena vyavasthitāḥ |
karma vijñānabījasya kṣetrakāryaṁ karoti ca ||44||
vijñānanāmakaṁ bījaṁ tṛṣṇayā snihyate param |
vijñānabījaṁ cāvidyā kirati snehanena vai ||45||
karma tṛṣṇā tathāvidyā kṣetraṁsneho'vakīrṇanam |
vijñāne na karomīdaṁ na vijñānamito matam ||46||
tathā'pi bījavijñāneṁ karmakleśapratiṣṭhite |
vijñānaṁ bījamityuktaṁ kīrṇe'vidyāsvavaskare ||47||
tṛṣṇājalena saṁsikte hetuto nāmarūpayoḥ |
aṅkurotpādabhāso hi na svaparobhayāditaḥ ||48||
nāmarūpamidaṁjātaṁ piturmātuḥsamāgamāt |
avirodhādṛtoścāpi kiñcidāsvādavedhitam ||49||
bījavijñānamityuktaṁ mātṛgarbhe kramāccayaḥ |
nāmarūpāṅkurotpādastvavaikalyācca pratyayaiḥ ||50||
avirodhatvāccahetūnāṁ māyānairātmyanigrahe |
utpādo'pi na saṁbhāvyaḥ cakṣurvijñānamapyataḥ ||51||
pañcabhirhetubhirjātaṁ cakṣūrūpāvabhāsanaiḥ |
nabhastajjamanaskāraiḥ pañcavaikalyatastathā ||52||
cakṣurvijñānamudbhūtaṁ mayā te janitā iti |
vikalpo na yathodeti śrotrajñānādikākhilam ||53||
utpādasya kramaścaivaṁ hetupratyayasaṅgrahāt |
kartrādīnāṁ ca vaikalyād ahaṅkāraviyogataḥ ||54||
utpādo'pi yathāpūrva tatha cāpi pratītyajam |
hetumatsaṁvijānīyād asmāllokāt paraṁ nahi ||55||
kaściddhamaḥ kvacid gantā hetupratyayatastathā |
karmaṇaḥ phalamabhyeti, yathā darśe viśodhite ||56||
dṛśyante mukhabimbāni darpaṇe'pi ca bimbakam |
saṁkrāmitaṁ bhavetraiva tadanyonyāvikalpanam ||57||
kartṛkriyāvihīnaṁ tat tathotpādāvabhāsanam |
pūrvavṛddhikramācca syād dūrasthaścandramā yathā ||58||
parīttodakapātrānte dṛśyate na ca krāmati |
asti kriyā ca karmāpi tathā cāsmāccyutirna hi ||59||
janmābhāso'pyasaṁlloke nopādānaṁ vinā'nalaḥ |
jvalet sakala ujjvālo hīnopādānahānitaḥ ||60||
skandhatvapratisandhiḥsyāt, santi te kalpanātmakāḥ |
bāhyaṁ karma kriyā heturadhyātmaparatantrataḥ ||61||
pañcavijñānasaṁbhavāḥparamārtho'vicāryataḥ |
pariniṣpanna ākhyātaḥsahetupratyayodbhavaḥ ||62||
sarvadā dvividho jñeyaḥ kartrādirahitastathā |
tucchaśūnyāditiḥsāraḥprajñayaivaṁ ya īkṣitaḥ ||63||
kiṁ kathaṁ vā kuto kena kalpavādādihānitaḥ |
udacandrasya yathā bimbaṁ tataḥ kaścicca na cyutaḥ ||64||
loke janmāpi cābhāti yathā pādapasaṅgataḥ |
vahnistrotaḥ pravṛtiḥsyād hetuvaikalpatastathā ||65||
nānupravartate hyagnitadvatsaṁkleśabījake |
dagdhe jñānāgninā hetorabhāvānnaphalaṁ tathā ||66||
kriyā karmāpi naivāstianantācintyaguṇyakam |
śāntadharmātmakaṁ kāyamādimadhyāntavarjitam ||67||
jñātvā prāpnoti buddhatvaṁ ya evaṁ tathatākṣamaḥ |
tasmai vyākriyate nūnaṁ maitreyastu svayaṁ tathā ||68||
uvāca śāriputrāya śālistambopamā kṛtā |
śāriputrastu tacchruttvā devasaṁghānumoditaḥ ||69||
saṁstuto dhṛtasāraśca gatvotthāya praharṣitaḥ |
ākhyātavāṁśca bhiksubhyaḥ ||70||
āryānāgārjunaviracitā āryaśālistambakasūtrakārikā samāptā |
bhāvatīyopādhyāyena dharmaśrībhadreṇa mahāsaṁśodhakalokacakṣussādhumati jñāna kumārā bhyām cānūditaḥ | paścāt śrīkuṭīrakṣitena saṁśodhya nirṇītaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3787