The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32 rūpāvatyavadānam|
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ| satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikai rājñā rājamātrairnānāvaṇikchramaṇabrāhmaṇaparivrājakanaigamajanapadairnāgairyakṣairgandharvairasuragarūḍakinnaramahoragaiḥ| lābhī ca bhagavān prabhūtānāṁ praṇītānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ divyānāṁ ca manuṣyāṇāṁ ca, taiśca bhagavānanupaliptaḥ padmamiva vāriṇā| tena khalu punaḥ samayena ayameva bhagavato'nurūpa udāraḥ kalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpanna sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa imāṁ sadevakaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamānuṣīṁ svayamabhijñāya sākṣātkṛtvopasaṁpadya viharati| sa dharmaṁ deśayatyādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| tatra bhagavān bhikṣūnāmantrayate sma-evaṁ ca bhikṣavaḥ sattvā jānīyuḥ-dānaṁ dānaphalaṁ dānasaṁvibhāgasya ca vipākam, apīdānīṁ yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nāsaṁvibhajya pareṣvātmanā vā paribhuñjīran, na cotpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭheyuḥ| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jāne dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamevādattvā imamasaṁvibhajya pareṣvātmanā vā paribhuñjate, utpannaṁ caiṣāṁ mātsaryamalaṁ cittaṁ paryādāya tiṣṭhati||
bhikṣavaḥ sarvasaṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ bhagavantamapṛcchan-āścaryaṁ bhadanta yāvacca bhagavata etarhi yāvakāḥ priyāḥ| na bhikṣava etarhi mama, yathā atīte'pyadhvani yācanakāḥ priyāḥ| tacchrūyatām||
bhūtapūrvaṁ bhikṣavo'tīte'dhvanyuttarāpatheṣu janapadeṣu utpalāvatī nāma nagarī rājadhānī babhūva ṛddhā ca sphītā ca kṣemā ca ākīrṇabahujanamanuṣyā ca| athāpareṇa samayena utpalāvatyāṁ nagararājadhānyāṁ durbhikṣamabhūd durjīvaṁ durlabhapiṇḍaṁ nasukaramapatāne pragrahaṇe yāpayitum| tena khalu samayenotpalāvatyāṁ rājadhānyāṁ rūpāvatī nāma strī babhūva abhirūpā darśanīyā prāsādikā śubhavarṇapuṣkalanayā samanvāgatā| atha rūpāvatī strī svānniveśanānniṣkramya utpalāvatyāṁ rājadhānyāṁ jaṅghāvihāramanukrāmati| anyataradapavarakaṁ prāviśat| tasmin khalu samaye tasminnapavarake strī prasūtā, dārakaṁ prajātā abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhavarṇapuṣkalatayā samanvāgatam| taṁ sā strī kṣutkṣāmaparītā raukṣacittā dārakaṁ gṛhṇāti, icchati ca svāni putramāṁsāni bhakṣayitum| tāṁ dṛṣṭvā rūpāvatī strī etadavocat-kimidaṁ bhagini kartukāmāsi ? sā āha-jighatsitāsmi bhagini| icchāmi svakāni putramāṁsāni bhakṣayitum| rūpāvatī āha-tena bhagini niveśane kiṁcitsaṁvidyate'nnaṁ vā pānaṁ vā bhojanaṁ vā svādanīyaṁ vā lehyaṁ vā ? durlabhaḥ putraśabdo lokasya| na me bhagini kiṁcitsaṁvidyate niveśane annaṁ vā pānaṁ vā khādyaṁ vā bhojanaṁ vā svādanīyaṁ vā lehyaṁ vā| durlabhaṁ jīvitaṁ lokasya| rūpāvatyāha- tena hi bhagini muhūrtamāgamaya, yāvadahaṁ niveśanaṁ gatvā tavārthāya bhojanamānayiṣyāmi| sā āha-yatkhalu bhagini jānīyāḥ kukṣirbhe lupyati, pṛthivī me sphuṭati, hṛdayaṁ me dhūmāyati, diśo me na pratibhānti| na tāvattvaṁ dvāraśālāyā nirgatā bhaviṣyasi yāvanme vāyava ākramiṣyanti| yathā rūpāvatyā etadabhavat-yadi dārakaṁ gṛhītvā gamiṣyāmi, eṣā strī kṣutkṣāmaparītā kālaṁ kariṣyati| atha dārakamapahāya yāsyāmi, niyataṁ dārkaṁ bhakṣayiṣyati| yathākathaṁ punarmama kurvantyā dvayorjīvitalābhaḥ syāt ? tasyā etadabhavat- anaparādhyāśayavati saṁsāre bahūni duḥkhānyanubhūtāni asakṛnnarakeṣvasakṛttiryakṣvasakṛd yamaloke'sakṛnmanuṣyalokeṣu hastacchedāḥ pādacchedāḥ karṇacchedā nāsācchedāḥ karṇanāsācchedā aṅgapratyaṅgacchedāstathānyāni vividhāni bahūni duḥkhānyanubhūtāni| ko mayā tenārtho'nuprāpto yadā ahamātmanaḥ sthāmaṁ ca balaṁ ca vīryaṁ ca saṁjanayitvā imāṁ striyaṁ svena rudhireṇa māṁsena saṁtarpya imaṁ dārakaṁ parimocayeyam| rūpāvatī pṛcchati-asti te bhagini niveśane śastram? sā strī āha-astīti| tena hi yatra bhavati, tadupadarśaya| sā taṁ pradeśamupadarśayāmāsa| tato rūpāvatyā svayameva śastraṁ tīkṣṇaṁ gṛhītvā tau stanau chittvā tāṁ striyaṁ svakena māṁsarudhireṇa saṁtarpayati sma| saṁtarpya ca tāṁ striyametadavocat- yatkhalu bhagini jānīyāḥ-ayaṁ dārako mayā svakena māṁsarudhireṇa krītaḥ| sāhaṁ tava nikṣepamanuprayacchāmi-mā bhūyo dārakaṁ bhakṣayiṣyāsi, yāvadahaṁ niveśanaṁ gatvā tvārthāya bhojanamānayiṣyāmi| sā āha- adya tāvanna bhūyaḥ| atha rūpāvatī strī rudhireṇoddharatā pragharatā yena svaṁ niveśanaṁ tenopasaṁkrāntā| adrākṣīdrūpāvatyāḥ striyāḥ svāmī rūpavatīṁ strīṁ rudhireṇoddharatā pragharatā dūrata evāgacchantīm| dṛṣṭvā ca punā rūpāvatīmetadavocat-kenedamevaṁrūpaṁ rūpavati viprakāraṁ kṛtam ? saitāṁ prakṛtiṁ vistareṇārocayati sma| ārocayitvā etadavocat-prajñapaya āryaputra tasyā striyā bhaktam| sa āha-prajñapaya āryaduhitastasyā bhaktam| api tu satyavacanaṁ tāvatkariṣyāmi| yenāryaduhitaḥ satyena satyavacanena ayamevaṁrūpa āścaryādbhuto dharmo na kadācid dṛṣṭo vā śruto vā, tena satyena satyavacanena ubhau tava stanau yathāpaurāṇau prādurbhavetām| sahakṛtenāsminnevaṁrūpe satyavacane tasyā asminneva kṣaṇe ubhau stanau yathāpaurāṇau prādurbhūtau||
atha śakrasya devānāmindrasyaitadabhavat-atityāgo'tityāgagauravatā yā rūpāvatyā striyā kṛtaḥ| mā haiva sā rūpāvatī strī ataḥ śakrabhavanāccyāvayet| yānnvahamenāṁ mimāṁseyam| atha śakro devendra udārabrāhmaṇarūpamātmānamabhinirmāya sauvarṇadaṇḍakamaṇḍalumādāya suvarṇadaṇḍena maṇivālavyajanena vījyamānastadyathā balavān puruṣaḥ saṁmiñjitaṁ bāhuṁ prasārayet prasāritaṁ saṁmiñjayet, evameva śakro devānāmindro deveṣu trāyastriṁśeṣvantarhita utpalāvatyāṁ rājadhānyāṁ pratyasthāt| atha śakro devānāmindra utpalāvatyāṁ rājadhānyāṁ bhaikṣyamanvāhiṇḍan yena rūpāvatyāḥ striyā niveśanaṁ tenopasaṁkramya dvāri sthitvā bhaikṣyamutkrośate| tato rūpāvatī strī bhaikṣamādāya yena sa brāhmaṇaveṣadharaḥ śakraḥ, tenopasaṁkramya bhaikṣamupanāmayate| atha sa śakro devānāmindro rūpāvatīṁ striyametadavocat- satyaṁ te rūpāvati dārakasyārthāyobhau stanau parityaktau ? sā āha - āryam brāhmaṇa satyam| sa tāmāha- evaṁ te rūpāvatī ubhau stanau parityajāmīti parityajantyāḥ parityajya vā abhūccittasya vipratisāraḥ ? sā āha-na me ubhau stanau parityajantyā abhūccittasya vipratisāraḥ| śakra āha-atra kaḥ śraddhāsyati ? rūpāvatyāha- tena hi brāhmaṇa satyavacanaṁ kariṣyāmi| yena satyena brahman satyavacanenobhau stanau parityajāmīti parityajantyāḥ parityajya vā nābhūccittasyānyathātvam, nābhūccittasya vipratisāraḥ, api ca brahman yena satyena mayā dārakasyārthāyobhau stanau parityaktau, na rājyārthaṁ na bhogārthaṁ na svargārthaṁ na śakrārthaṁ na rājñāṁ cakravartināṁ viṣayārthaṁ nānyatrāhamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhya adāntān damayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mama strīndriyamantardhāya puruṣendriyaṁ prādurbhavet| tasyāstasminneva kṣaṇe strīndriyamantarhitam, puruṣendriyaṁ prādurbhūtam| atha khalu śakro devendrastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ tata eva ṛddhyā vaihāyasamabhyugdamyodānamudānayati-rūpāvatyāḥ strīndriyamantarhitam, puruṣendriyaṁ prādurbhūtam| rūpāvatyāḥ striyaḥ rūpāvataḥ kumāra iti saṁjñā utpāditā||
athāpareṇa samayenotpalāvatyāṁ rājadhānyāṁ nagaryāṁ rājā aputraḥ kālagataḥ| tatra paṇḍitajātīyānāṁ mahāmātrāṇāmetadabhūt- yannu vayamutpalāvatyāṁ rājadhānyāṁ rājānaṁ sthāpayema| teṣāmetadabhūt-nānyatra rūpāvatakumārātkṛtapuṇyātkṛtakuśalāt| te rūpāvataṁ kumāramutpalāvatyāṁ rājadhānyāṁ rājānaṁ sthāpayanti| atha sa ṣaṣṭivarṣāṇi rājyaṁ kārayati| dharmeṇa rājyaṁ kārayitvā kālamakārṣīt| kāyasya bhedāttasyāmevotpalāvatyāṁ rājadhānyāmanyatamasya śreṣṭhino gṛhapateragramahiṣyāḥ kukṣāvupapannaḥ| sā pūrṇānāmaṣṭānāṁ vā navānāṁ vā māsānāmatyayāddārakaṁ janayati abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhavarṇapuṣkalatayā samanvāgatam| tasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā prabhayā candrasya prabhā niṣprabhīkṛtā| athānyatarā strī yena sa śreṣṭhī gṛhapatistenopasaṁkrāntā| upasaṁkramya śreṣṭhinaṁ gṛhapatimetedavocat-yatkhalu gṛhapate jānīyāḥ-te dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasya tādṛśīkāyātprabhā pramuktā, yayā candrasya prabhā niṣprabhīkṛtā| atha sa śreṣṭhī gṛhapatistuṣṭa udagra āttamanāḥ prītisaumanasyajātaḥ tasyā eva rātryā atyayādye jānanti brāhmaṇā lakṣaṇyā naimittikā vaipañcikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacaritajñāḥ, sa tān saṁnipātya dārakamupadarśayati- yatkhalu brāhmaṇā jānīdhvam-ayamagramahiṣyā dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| etasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā candrasya prabhā niṣprabhīkṛtā| tadasya brāhmaṇā dārakasya lakṣaṇāni prekṣya nāma avasthāpayata| tasye ta brāhmaṇā lakṣaṇanaimittikā vipañcikā bhūmyantarīkṣamantrakuśalā nakṣatraśukragrahacariteṣu kovidā dārakamupagatāḥ| te saṁlakṣya vadanti-ayaṁ te gṛhapate dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| asya jātamātrasya tādṛśī kāyātprabhā muktā yayā candraprabhā niṣprabhīkṛtā| tadbhavatvasya candraprabha iti nāma| atha śreṣṭhī gṛhapatistān brāhmaṇān bhojayitvā visarjya candraprabhasya dārakasya catasro dhātrīranuprayacchati aṅkadhātrī maladhātrī stanadhātrī krīḍāpaṇikā dhātrī| aṅkadhātrītyucyate yā dārakamaṅkena parikarṣayati, aṅgapratyaṅgāni ca saṁsthāpayati| maladhātrītyucyate yā dārakaṁ snapayati, cīvarakānmalaṁ prapātayati| stanyadhātryucyate yā dārakaṁ stanyaṁ pāyayati| krīḍāpanikā dhātryucyate yāni tāni dārakāṇāṁ dakṣakāṇāṁ taruṇakānāṁ krīḍāpanikāni bhavanti, tadyathā-akāyikā sakāyikā vitkoṭikā (?) syapeṭārikā agharikā vaṁśaghaṭikā saṁghāvaṇikā hastivigrahā aśvavigrahā balīvardavigrahāḥ kathayanti dhanurgrahāḥ kāṇḍakaṭacchupūrakūrcabhaiṣajyasthavikāśca purataḥ parikṛṣyante| sa ābhiścatasṛbhirunnīyate vardhyate mahatā śrīsaubhāgyena| yadā candraprabho dārako'ṣṭavarṣo jātyā saṁvṛttaḥ, tadainaṁ mātāpitarau susnātaṁ suviliptaṁ sarvālaṁkāravibhūṣitaṁ kṛtvā saṁbahulairdārakaiḥ parivṛtaṁ lipiṁ prāpayante| tena khalu samayena tasyāṁ lipiśālāyāṁ pañcamātrakadārakaśatāni lipiṁ śikṣanti| atha candraprabho dārakastān dārakānetadavocat-etaddārakā vayaṁ sarve'nuttarāṁ samyaksaṁbodhimabhisaṁbodhau cittamutpādayema| te āhuḥ- kiṁ candraprabha bodhisattvena karaṇīyam ? sa āha- ṣaṭ pāramitāḥ paripūrayitavyāḥ| katamāḥ ṣaṭ ? tadyathā- dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| tadahaṁ dānaṁ dadāmi, yannvahaṁ tiryagyonigatebhyo'pi dānaṁ dadyām| sa tīkṣṇaṁ śastramādāya madhusarpiśca yenānyataraṁ mahāśmaśānaṁ tenopasaṁkrāntaḥ| śastreṇātmanaḥ kāyaṁ kṣaṇitvā madhusarpiṣā mrakṣayitvā tasmin sa mahāśmaśāne ātmānaṁ vadhāyotsṛjati| tena ca samayena tasmin mahāśmaśāne uccaṁgamaḥ pakṣī prativasati| sa candraprabhasya dārakasyāṅge sthitvā dakṣiṇaṁ nayanaṁ gṛhītvā utpāṭayati, punarmuñcati| dvirapi trirapi uccaṁgamaḥ prāṇī candraprabhasya dārakasya dakṣiṇaṁ nayanaṁ gṛhītvā utpāṭayitvā punarmuñcati| atha candraprabho dāraka uccaṁgamaṁ pakṣiṇamidamavocat- kimidaṁ pakṣi mama nayanaṁ gṛhītvā utpāṭayitvā punaḥ pramuñcasi ? sa āha- na mama candraprabha kiṁcidevamiṣye (?) yathā manuṣyākṣi| taṁ manye candraprabha vārayiṣyasi ? candraprabha āha- sacenmama pakṣī sahasrakṛtvo nayanaṁ gṛhītvā utpāṭayatu, punarmuñca (?), na tvevāhaṁ vārayeyam| ityuktvā tāvantaḥ pakṣiṇaḥ saṁnipatitāḥ| yena candraprabho nirmāṁso'sthiśakalīkṛtaḥ| sa kālamakārṣīt| tasyāmevotpalāvatyāṁ rājadhānyāmanyatarasya brāhmaṇamahāśālasyāgramahiṣyāḥ kukṣau upapannaḥ| sā pūrṇānāṁ navānāṁ māsānāmatyayāddārakaṁ janayati, abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhayā varṇapuṣkalatayā samanvāgatam| tasya sahajātamātrasya tādṛśī kāyātprabhā muktā, yayā brahmaprabhā niṣprabhīkṛtā| tasya matāpitarau brahmaprabha iti nāma sthāpitavantau|yadā brahmaprabho nāma māṇavako'ṣṭavarṣajātīyaḥ saṁvṛttaḥ, tena sarve brāhmaṇakā mantrā adhītāḥ| yadā brahmaprabho māṇavako dvādaśavarṣajātīyaḥ saṁvṛttaḥ, sa pañcamātrāṇi māṇavakāni svayameva mantrān vācayati| yadā brahmaprabho māṇavakaḥ ṣoḍaśavarṣo jātyā saṁvṛttaḥ, tadainaṁ mātāpitarau āhatuḥ-brahmaprabha, tavārthāya niveśanaṁ kariṣyāvaḥ| sa āha- amba tāta, na tāvanmama niveśanena prayojanam| tau āhatuḥ -kiṁ punastvaṁ brahmaprabha kariṣyasi ? sa āha- icchāmyahaṁ sattvānāmarthāya tapastaptuṁ duṣkaraṁ caritum| tau āhatuḥ-yasyedānīṁ brahmaprabha kālaṁ manyase| brahmaprabhamāṇavako mātāpitroḥ pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya utpalāvatyā rājadhānyā niṣkramya yenānyataradvanaṣaṇḍaṁ tenopasaṁkrāntaḥ| tena khalu samayena tasmin vanaṣaṇḍe dvau vrāhmaṇarṣī prativasataḥ| apaśyatāṁ tau brāhmaṇarṣī brahmaprabhaṁ māṇavakaṁ dūrata evāgacchantam| dṛṣṭvā ca brahmaprabhaṁ māṇavakametadavocat-ehi brahmaprabha, svāgatam, mā śrānto'si, mā klāntaḥ| kimarthamidaṁ vanaṣaṇḍamabhyāgataḥ ? sa āha- icchāmyahaṁ sarvasattvānāmarthāya tapastaptuṁ duṣkaraṁ caritum| tau āhatuḥ- evamastu, bhavatu, ṛddhyantāṁ saṁkalpāḥ, paripūryantāṁ manorathāḥ||
atha brahmaprabho māṇavako'nyatarasmin pradeśe kuṭīṁ kārayitvā caṁkramaṁ pratiṣṭhāpya sattvānāmarthāya tapastaptavān| athāpareṇa samayena brahmaprabhasya kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tāṁ brahmaprabho māṇavako'drākṣīt| tāṁ dṛṣṭvā ca yena punastau dvau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya tau ca brahmarṣī etadavocat- yatkhalu ṛṣī jānītām-iha me kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tasyāḥ ka utsahate bhaktaṁ dātum ? tau āhatuḥ-āvāṁ tasyā bhaktaṁ dāsyāvaḥ| athāpareṇa samayena vyāghrī prasūtā kṣutkṣāmaparītā icchati svakau potakau bhakṣayitum| ekaṁ potakaṁ gṛhṇāti dvitīyaṁ muñcati, na bhakṣayati| tāṁ brahmaprabho māṇavako'paśyat| dṛṣṭvā ca punaryena tau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya punaryena tau dvau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya dvau brahmarṣī etadavocat-yatkhalu brāhmaṇau jānītām- sā vyāghrī prasūtā kṣutkṣāmaparītā svakau potakau bhakṣayitumicchati| ekaṁ potakaṁ gṛhītvā dvitīyaṁ muñcati na bhakṣayati| tasyāḥ ka utsahate bhaktaṁ dātum ? tau āhatuḥ-āvāṁ tasyā bhaktaṁ dāsyāvaḥ| atha tau brahmarṣī yena sā vyāghrī tenopasaṁkrāntau| apaśyatsā vyāghrī brahmarṣī dūrata evāgacchantau| dṛṣṭvā ca kṣutkṣāmaparītā abhidravitukāmā| tayoretadabhūt-ka utsahate tiryagyonigatasyārthāya jīvitaṁ parityaktumiti ? tau tata eva ṛddhyā vaihāyasamabhinirgatau| brahmaprabho māṇavako'drākṣīt| dṛṣṭvā ca punastau brahmarṣī etadavocat-nanu brāhmaṇau, yuvābhyāmetaduktam-āvāmasyā bhaktaṁ dāsyāva iti| etatkhalu brāhmaṇau yuvayorbrāhmaṇajātyoḥ satyam ? tau āhatuḥ-ka utsahate tiryagyonigatasyārthāya jīvitaṁ parityaktum ? brahmaprabho māṇavaka āha-ahamutsahe tiryagyonigatasyārthāya jīvitaṁ parityaktum| atha sa brahmaprabho māṇavako yena sā vyāghrī tenopasaṁkrāntaḥ| tasyā vyāghryāḥ purata ātmānamavasṛjati sma| brahmaprabho māṇavo maitrīvihārī babhūva| sā taṁ na śaktābhidrotu(gdhu) m| atha brahmaprabhasya māṇavasyaitadabhavat-iyaṁ mama vyāghrī savijñānakaṁ kāyaṁ na bhakṣayati| sa itaśvetaśca vilokitavān| tatastīkṣṇaṁ ca veṇupeśīṁ tīkṣāṁ gṛhītvā idamevaṁ rūpaṁ satyavacanamakarot- samanvāharantu me ye'smin vanaṣaṇḍe'ghyuṣitā udārā devā nāgā yakṣā asurā garuḍāḥ kinnarā mahoragāḥ, te'pi sarve samanvāharantu| ayamahaṁ tyāgaṁ kariṣyāmi, atityāgaṁ tyāgātityāgaṁ svayaṁ galaparityāgam| api tu yenāhaṁ satyena satyavacanena parityajāmi, na rājyārthaṁ na bhogārthaṁ na śakrārthaṁ na rājacakravartiviṣayārtham, anyatra kathamahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya adāntān damayeyam, atīrṇān tārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mā me parityāgo niṣphalo bhūditi kṛtvā svayameva galaṁ chittvā tasyā vyāghyāḥ purata upanikṣipati|
vyāghrīnakhāvalivilāsavilupyamānā
vakṣaḥsthalī kṣaṇamalakṣyata vīkṣatārā (?)|
romāñcacarcitatanostuhināṁśuśubhra-
sattvā prakāśakiraṇaṅkurapūriteva||1||
tasyāmiṣāharaṇaśoṇitapānamattāṁ
vyāghrīṁ sahasramavalokayataścakāra|
dīrghapravāsasamayākulitā muhūrtaṁ
kaṇṭhāvalamdanadhṛtiṁ nijajīvavṛttiḥ||2||
sahaparityakte khalu bhikṣavo brahmaprabheṇa māṇavena svake gale, ayaṁ trisāhasramahāsāhasro lokadhātuḥ kampati saṁkampati saṁprakampati, calati saṁcalati saṁpracalati, vedhati saṁvedhati saṁpravedhati, pūrvā digunnamati paścimā avanamati, paścimā digunnamati pūrvā digavanamati, dakṣiṇā digunnamati uttarā digavanamati, uttarā digunnamati dakṣiṇā digavanamati, madhyamunnamati, anto'vanamati, anta unnamati, madhyamavanamati, sūryacandramasau na tapato na bhāsato na virājataḥ||
syādyuṣmākaṁ bhikṣavo'nyā sā tena samayenottarāpatheṣu janapadeṣūtpalāvatīnāma nagarī rājadhānī babhūva| na hyevaṁ draṣṭavyam| puṣkalāvataṁ tena kālena tena samayenotpalāvataṁ nāma nagaraṁ rājadhānī babhūva| syādbhikṣavo yuṣmākaṁ kāṅkṣā vimatirvā-anyaḥ sa tena kālena tena samayenotpalāvate nagare rājadhānyāṁ rūpāvatī strī babhūva| na hyevaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena rūpāvatī nāma strī babhūva| syādbhikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā anyā sā tena kālena tena samayenāparavarake strī prasūtā| na caivaṁ draṣṭavyam| candraprabhamāṇavikā tena kālena tena samayenāpavarake strī prasūtā| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyastena kālena tena samayena dārako babhūva| na hyevaṁ draṣṭavyaṁ| rāhulaḥ kumāraḥ sa tena kālena tena samayena dārako'bhūt| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena candraprabho nāma dārako babhūva| na hyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena candraprabho nāma dārako babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena pañcamātrāṇi dārakaśatānyabhūvan| na hyevaṁ draṣṭavyam| imāni tāni pañca etadbhadrikaśatāni tena kālena tena samayena pañcamātrāṇi dārakaśatāni abhūvan| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatīrvā-anyaḥ sa tena kālena tena samayena tasmin mahāśmaśāne uccaṁgamo nāma pakṣī babhūva| na hyevaṁ draṣṭavyam| kauṇḍinyo bhikṣustena kālena tena samayenoccaṁgamo nāma pakṣī babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| na haivaṁ draṣṭavyam| ahameva sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām| na haivaṁ draṣṭavyam| rājā śuddhodano māyādevī tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūvatām| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyaḥ sa tena kālena tena samayena vanamabhūt|..... syābhdikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena dvau brahmarṣī abhūtām| na haivaṁ draṣṭavyam| maitreyo bodhisattvaḥ suprabhaśca buddhastena kālena tena samayena tasmin vanaṣaṇḍe dvau brahmarṣī abhūtām| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā -anyaḥ sa tena kālena tena samayena vyāghrī babhūva| na haivaṁ draṣṭavyam| kauṇḍinyo bhikṣuḥ sa tena kālena tena samayena (vyāghrī) babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau potau tena kālena tena samayena dvau vyāghratopau babhūvatuḥ| na haivaṁ draṣṭavyam| nando bhikṣuḥ rāhulaśca tena kālena tena samayena vyāghrapotakau abhūtām| tadā me bhikṣavaścatvāriṁśatkalpasaṁprasthito maitreyo bodhisattva ekena galaparityāgena paścānmukhīkṛtaḥ| tadanena bhikṣavaḥ paryāyeṇa veditavyam| evaṁ sacet sarve sattvā jānīyuḥ-dānasya phalaṁ dānasaṁvibhāgasya ca vipākaṁ yathā ahaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca vipākam, yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nādattvā nāsaṁvibhajyāpareṣvātmanā nopabhuñjīran, nāpyutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṁ dānasaṁvibhāgasya ca vipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapyadattvā aṁsavibhajya apareṣāmātmanā paribhuñjate, utpannaścaiṣāṁ mātsaryamalaścittaṁ paryādāya tiṣṭhati||
purākṛtaṁ na paśyati no śubhāśubhaṁ na sevitam|
na paśyati paṇḍite jane na nāśametyāryagaṇe||3||
śubhāśubhaṁ kṛtaṁ kṛtajñeṣu na jātu naśyati|
sukṛtaṁ śobhanaṁ karma duṣkṛtaṁ cāpyaśobhanam|
ubhayasya vipāko'sti hyavaśyaṁ dāsyate phalam||4||
idamavocadbhagavān| āttamanaso bhikṣavo bhikṣuṇya upāsakā upāsikā devanāgayakṣāsuragaruḍakinnaramahoragāḥ sarvāvatī ca pariṣadbhagavato bhāṣitamabhyanandan||
rūpāvatyavadānaṁ dvātriṁśattamam||
Links:
[1] http://dsbc.uwest.edu/node/5464