The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha viṁśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti śubhāśubhaṁ subhikṣadurbhikṣapararāṣṭragamanaṁ anāvṛṣṭimativṛṣṭiṁ sattvānāṁ sūcayanti mahāsādhanādiṣu yo vighnaṁ kārayanti tato sādhakena ca mantavyaṁ sādhyāsādhyāni ca tasmiṁ deśe kartavyamakartavyeti jñātavyam| tato yadi na śobhanāni nimittāni bhavanti tasmād deśādapakramya anyatra gatvā sādhayitavyāni ||
atha cecchobhanāni nimittāni bhavanti | tasminneva deśe sādhayitavyāni | tatraiva ca sthātavyam | evaṁ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṁ nimittāni jñātvā śubhāśubhaṁ boddhavyamiti ||
atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ pādayornipatya punarapyevamāha - tat sādhu bhagavāṁ deśayatu nimittajñānaparivartavisaram | tad bhaviṣyati sarvasattvānāṁ hitāya sukhāya sarvamantracaryābhiyuktānāṁ bodhisattvānāṁ mahāsattvānāṁ śubhāśubhaphalodayanimittaliṅgāni | yaste sarvasattvā mantracaryānupraviṣṭā sādhyāsādhyaṁ kālanimittaṁ jñātvā sthātavyaṁ, prakramitavyamiti paśyante ||
evamukte bhagavāṁ śākyamuniḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | tena hi mañjuśrīḥ ! śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye'haṁ te ||
ādau tāvad bhavelliṅgamutpātānāṁ samodayam |
mahad bhayamanādisthamamānuṣāṇāṁ tu ceṣṭitam ||
sarve ca grahanakṣatrāḥ kūṣmāṇḍā graharākṣasāḥ |
mātarā devatāścaiva sarve pretā maharddhikāḥ ||
darśayanti tadā liṅgaṁ mahotpātānāṁ ca sambhave |
ādimantaṁ tato madhyaṁ aśubhaṁ caiva te tadā ||
bhūmisthitirnāśakaṁ ca kathayanti vividhāśrayāt |
sarvamānuṣasattveṣu bhūtale'sminnibodhatām ||
kabandhā vividhāścāpi pakṣiṇaśca samākulāḥ |
dṛśyante sarvato loke tasmād deśādapakramet ||
rātrau śakrāyudhaṁ dṛṣṭvā dhanuścāpi viśeṣataḥ |
śaranārācapāśāśca vividhā praharaṇodbhavāḥ ||
dṛśyante gaganād rātrau tasmād deśādapakramet |
candrabimbe yadākāśe dṛśyante vikṛtarūpiṇaḥ ||
kabandhā puttalāścaiva nṛtyantā gaganālaye |
suṣiraṁ chidramityāhurdṛśyate śaśimaṇḍale ||
puruṣā uccanīcāśca yudhyantāṁ śaśimaṇḍale |
dṛśyeyurmānuṣe loke tasmād deśādapakramet ||
vividhā prāṇaharāścāpi nānābhūtagaṇāstathā |
nṛtyamānāśca yudhyeyustasmād deśādapakramet ||
maṇḍalākāraṁsaṅkāśaṁ dṛśyasthaḥ śaśimaṇḍalam |
tādṛśaṁ tu tato dṛṣṭvā tasmād deśādapakramet ||
yuddhyantāṁ sarvasaṅkhyāṁśca dṛśyante śaśimaṇḍale |
ekastatra patet kṣipraṁ yasya yo diśimāśritaḥ ||
taṁ devadiśimityāhuḥ bhūpatirmṛyate dhrūvam |
tādṛśaṁ dṛṣṭvā sattvākhyaṁ vividhākārasambhavam ||
acirāt tatra bhayāt kṣipraṁ tasmād deśādapakramet |
śaranārācaśaktiśca dṛṣṭvā tatra niśākare ||
taskaropadravaṁ kṣipraṁ śastrasampātajaṁ bhayam |
dṛṣṭvā vikṛtarūpāstu nānāsattvasamāśrayām ||
rātrau bhūtale candre tasmād deśādapakramet |
kṛṣṇavarṇā vihaṅgāstu śuklā caiva sapītalāḥ ||
raktāścaiva tathā dhūmrāḥ svabhāvavikṛtāśrayā |
te vai vivarṇavarṇāstu dṛśyante bhūtale yadā ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet |
śuklā pakṣā bhavet kṛṣṇā kṛṣṇā pakṣā tathā sitā ||
dṛśyante vikṛtarūpāstu vihaṅgāścaiva mahītale |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
mṛgakroṣṭukagaṇāḥ sarve praviśeyurgrāmamālayam |
śvāpadā vyālino dhūrtā mlecchopadravataskarāḥ ||
bhaveyurbhayakṛtaṁ teṣāṁ durbhikṣaṁ vāpi varṇitam |
vividhā bhūtagaṇāścāpi dṛśyante tu mahītale ||
vikṛtāvikṛtarūpiṇyaḥ yakṣarākṣasakinnarāḥ |
divā rātrau tathā nityaṁ nṛtyante ca mahītale ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet |
naranārīkumārāṁśca krandeyurbhṛśaṁ bhūtale ||
rātrau divā tathā nityaṁ vyādhistatra mihāgamaḥ |
uragā vikṛtabībhatsā dṛśyante vasudhātale ||
gṛhe rathye tathā bhindhyā mandire vṛkṣasannidhau |
sarvato vyāpya tiṣṭhante bhavet tatra mahābhayem ||
mahāmāryopasargaṁ ca viṣavisphoṭamūrcchanam |
durbhikṣaṁ rāṣṭrabhaṅgaṁ ca bhavet tatra janāgame ||
vikṛtāvikṛtabībhatsā pakṣiṇaśvānakroṣṭukā |
ūrdhvatuṇḍā yadākāśe ravante vikṛtānanā ||
ardharātrau tu madhyāhne ubhe martye ca kutsitā |
bhavenmahābhayaṁ kṣipraṁ paracakrasamāgamam ||
durbhikṣamativṛṣṭiśca bhavet tatra samāsataḥ |
māsamekena saptāhānmahāduḥkhopapīḍitāḥ ||
anyonyaṁ bhūtale vāsā mānuṣā taskarāgninā |
mahāśastrabhayaṁ tatra tasmād deśādapakramet ||
gaganasthā sarvato meghā dṛśyante ca vakrasambhavā |
sphuṭākārātha raudrāśca tīvragarjananādinaḥ ||
saptasphuṭā dviścaturvā ca dṛśyante uragāśrayāḥ |
sughorā ghoravakrāśca dṛśyante gaganāśrayā ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā aciarāt tatra mahābhayam |
mahāmāryopadravaṁ ca jvaro vyādhiḥ rogāścaiva mahābhayāḥ ||
sadyaḥ prāṇaharāḥ kṣipraṁ viṣāḥ sthāvarajaṅgamāḥ |
utsṛjanti tadā meghāṁ tadā vṛṣṭiṁ ca dāruṇam ||
naśyate bhūtayastatra anyonyā nirapekṣiṇaḥ |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
mahāprapātadurbhikṣamulkāpātāṁ samantataḥ |
dhūmaketośca nirghātāṁ diśādāhāṁ kathayiṣyāmi te ||
śṛṇu prapātaṁ dṛśyasthaṁ ulkināṁ caiva jāyate |
rātrau divā samantā vai ulkāpāto bhaved yadi ||
mahābhayamanārogyaṁ jñātvā mantrī vrajet tataḥ |
maholkājvalamānāyā diśaṁ gacchet vai sadā ||
tādṛśaṁ nṛpatīnāṁ bhaṅgaḥ yato vaktraṁ tato bhayam |
vidiśāṁ patate ulkāṁ samantādvai niśi sarvadā ||
tatra deśe mahāvyādhiḥ durbhikṣanṛpaghātanam |
divārātrau yadā ulkā patate vai samantataḥ ||
tādṛśaṁ ca bhavenmṛtyurnṛpatīnāṁ ca mantriṇām |
taṁ buddhvā mantrajāpī syād jñātvā tasmāddeśādapakramet ||
ulkinaḥ prapate yuddhād yato pucchastato bhayam |
anyā vā dṛśyate bhaṅgo nṛpatīnāṁ raṇasaṅkaṭe ||
mahākṣobhaṁ tadā cakre maholkā grahacihnite |
samantāt patate kṣipraṁ tasmād deśādapakramet ||
yādṛśaṁ ulkamāveśya āśrayāt patate sadā |
tāṁ diśaṁ vyādhidurbhikṣaṁ rāṣṭrabhaṅgaṁ ca jāyate |
gamanāgamanayormṛtyustārakāṇāṁ tadāśrayāt |
yo'yaṁ nakṣatrajātasthaḥ tasya mṛtyubhayaṁ bhavet ||
dvirātrānnaśyate janturnakṣatrā patate bhuvi |
narādhipānāṁ ca sarveṣāmeṣa eva vidhirbhavet ||
yo'yaṁ paśyate devaḥ iṣṭaṁ + ṣvedamākulam |
rātrau darśane'vaśyaṁ pratimāyāṁ divā tadā ||
tasya mṛtyubhayaṁ vidyānmāsaiḥ ṣaṭbhistadā smṛtaḥ |
pratimā calitā yasya devateṣṭasya jantunaḥ ||
hasate rudate caiva taṁ deśaṁ varjayet sadā |
pratimā patate caiva viśīryate vā svakātmanā ||
tasya bhaṅgaṁ bhavet kṣipraṁ gṛhāścaiva narādhipe |
kurvanti vividhākārāṁ liṅgāṁ vividharūpiṇām ||
pratimā yadi dṛśyasthā devāyatanamandire |
tādṛśaṁ tu tato dṛṣṭvā tasmād deśādapakramet ||
samantāt sarvato mantrī paśyeyuḥ pratimāṁ sadā |
vikṛtarūpabībhatsāṁ nānāvikṛtamāśritām ||
svayaṁ vā paśyate mantrī anyairvā bhuvi |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
argharātre tathā yāme tṛtīye'rdhe yadi dṛśyate |
tārakāṇāṁ mahāvṛṣṭiṁ tasmād deśādapakramet ||
caturthabhāge tathā rātrau tārakā kṣipragāminaḥ |
khadyota iva gacchanti taṁ deśaṁ sarvato na bhajet ||
basudhātalena gacchanti tasmiṁ deśe tato vrajet |
yatra saṁśayate vṛṣṭi yatra gacchanti tārakāḥ ||
taṁ deśaṁ mā viśet kṣipraṁ yatra vṛṣṭi mahad bhayam |
taṁ deśaṁ naśyate kṣipraṁ paracakrasamāgamam ||
durbhikṣaṁ śastrasampātaṁ taṁ vidyāt deśamākulam |
cororagavyālānāṁ mlecchadhūrtasamāgamam ||
taṁ deśaṁ narādhipāṁ nityaṁ pravaset sarvato diśam |
viluptarājyo vibhraṣṭaparacakrasamāśritaḥ ||
varṣā aṣṭa ekaṁ ca taṁ deśaṁ tatra lebhire punaḥ |
prāpnuyāt tadā rājyaṁ deśādāgamanaṁ punaḥ ||
jñātvā dupakramāt sarvāṁ vikriyāṁ kriyayojitām |
kriyākālaṁ samāsena taṁ jāpī ārabhet sadā ||
ulkāpāta mahānto vai dṛśyate yadi miśritam |
samantānnityakālaṁ ca tasmād deśādapakramet ||
ulkino bahudhākārā dṛśyante vividhāśrayā |
vicitrā citrarūpiṇyaḥ yakṣiṇyaśca maharddhikāḥ ||
jvalantāṁ vaktradeśābhyāṁ kravyādāṁśca piśācikāḥ |
tasmāt parīkṣayedulkāṁ liṅgairebhiḥ samoditām ||
atidīrgha tathā hrasvo madhyāścaiva prakīrtitā |
caturhastā dvihastā vā hastamātrapramāṇataḥ ||
dṛśyante bhūtale martyairāśrayante mahodayā |
mahāprāṇā svarūpāśca devataiṣā maharddhikā ||
vicitrākārarūpāstu hūtāste ca divaukasām |
devāsure'ya saṅgrāme vartamāne mahadbhaye ||
śakramājñāmiha kṣipraṁ gacchante'tha bhūtale |
jambūdvīpagatāṁ martyāṁ narāśyakṣāṁ narādhipām ||
paśyante sarvalokāṁśca dharmādharmavicārakām |
mātṛjñā pitṛbhaktāśca kule jyeṣṭhāpacāyakā ||
mahāmantradharā sarve jāpino yadyajāmbūdvīpagatā narāḥ |
tadā devā mahotsavāpi jāyante tadā daityāṁ kurvante ca parābhavam ||
dharmiṣṭhā bhūlate martyā jāmbūdvīpanivāsinaḥ |
mahotsāhaṁ tadā kāle tṛdaśādhyakṣo'tha vāsavaḥ ||
tadā bhagnavatotsāhā asurā bhinnamānasā |
abhimānaṁ labhetāṁ yena pātāle tena tāḥ ||
praviśante svapuraṁ tatra bhinnamānā kṛtavyathāḥ |
mahāpramodaṁ tadā devā lebhire tṛdaśeśvarāḥ ||
tadā jambūdvīpe'tha sarvatra subhikṣamārogyate janāḥ |
svasthā ca sarvato jagmuḥ naranārī gatavyathā ||
tasmāt sarvaprakāreṇa buddheḥ bhaktiḥ kṛthe janāḥ |
dharmasaṅghe ca bhūyiṣṭhe gatadvandve nirāmaye |
pūjāṁ kurutha martyāto lālilipsaḥ sarvasampadām |
mantracaryāṁ tadā cakre vavre vācāṁ śubhodayā ||
daśakarma yathālokāṁ sampratiṣṭhā niropagām |
kurudhvaṁ janasampātāṁ tridhā śuddhena mānasāḥ ||
viratiḥ prāṇivadhe nityaṁ adattaṁ vāpi nācaret |
na bhajedaṅganādanyāṁ agamyāparivarjitām | japet ||
santuṣṭiḥ svena dharmeṇa saṅkurudhva janasattamāḥ |
mṛṣāvādaṁ na bhāṣeta vipākaṁ yadyaduḥkhadam ||
nābhāṣet karkaśāṁ vāṇīṁ sarvasattvārthaduḥkhadām |
yatkiñcit kleśasaṁyuktāṁ vācādarthavivarjitām ||
śūnyā dharmārthasaṁyuktāmabhinnāṁ nācaret sadā |
paiśunyaṁ varjayennityaṁ vacanaṁ parabhedane ||
kliṣṭacittasya sarvatra niṣiddhaṁ munipuṅgavaiḥ |
abhidhyaṁ nācaret karma parasattvopakāriṇaḥ ||
yo yasya sadā sṛtaṁ na kuryād dveṣasamutthitam |
vyāpādaṁ varjayet karma sattvadveṣamanāspadam ||
upaghātaṁ parasattvasya na kuryāt sarvato janāḥ |
mithyādṛṣṭiṁ na kuryāntāṁ sarvadharmavināśinīm ||
nāsti dattaṁ hutaṁ caiva na ceṣṭamantrasādhane |
na sidhyante tathā mantrāḥ sarvatantrārthakalpitāḥ ||
na buddhānāṁ sukhotpattiḥ na śāntaṁ nirvāṇamiṣyate |
na cāpi caryā tathā bodho pratyekārthasambhavām ||
na cārhatvaṁ bhuvi loke'smiṁ nāpi dharmeṣu jāyate |
svabhāvaiṣā vividhā loke arthādarthatathātathā ||
evamādyāṁ anekāṁśca vividhākāracihnitā |
na tāṁ bhajet sadā mantrī pāpadṛṣṭisamudbhavām ||
daśakarma yathā proktā viratyā svargopagā smṛtāḥ |
bhāvanā caiva phalaṁ teṣāṁ nirvāṇāmarthasambhavām ||
aniṣṭā tu bhave loke tadā surāṇāṁ parājayam |
daityānāṁ vardhate mānaḥ atidarpārthasambhavām ||
janālaye tadā sarvaṁ jambūdvīpanivāsinaḥ |
bādhyante vyādhibhiḥ kṣipraṁ anyonyāṁ te'pi mūrchitā ||
janādhyakṣāstadā sarve anyonyāparādhinaḥ |
kṣipraṁ naśyanti te sarve munidharmārthavarjitāḥ ||
samare kruddhacittānāṁ śastrasampātamṛtyavaḥ |
na te bheje devamukhyānāṁ tarjanyāpadyanālaye ||
buddhaṁ dharma tathā saṅghaṁ na pūjedaśubhā nṛpā |
na mantrāṁ japtu te kṣipraṁ te nṛpā tasthure sadā ||
vinaśyante tadā lokā vividhāyāsamūrchitāḥ |
tataste daityavarāḥ kṣipraṁ susaṁrabdhā ruroha tam ||
sumeruparvatamūrdhānamāviśante janasattamāḥ |
pariṣaṇḍo tadā mero vibhajenmandirā śubhau ||
samantādvanavidhvastaṁ divaukasāṁ kārayanti te |
vividhā rathavarai rūḍhā nānābharaṇabhūṣitā ||
nānāpraharaṇā dadyuḥ puraḥ śreṣṭhāṁ parājayām |
tataste kharaṁ bheje apsarāṇāṁ bhaja jagrahe ||
īśvarāḥ prabhavaḥ sarve asurāste valadarpitāḥ |
jagrāha surakanyāṁ vai sudhā caiva ca bhojanam ||
tataste suravarāḥ śreṣṭhāḥ praviṣṭāḥ nagarottamam |
merumūrdhni tato gatvā nagaraṁ darśanāśrayam ||
śakrānuyātā sarve vai piśitā dvārapurottame |
na tu māyā purī bhītiḥ upajagmu mudāśrayam ||
nivartya tatra vai sarve svālayaṁ jagmu te surā |
yadekā mantrasiddhistu nivaśerjanyumāśrayam ||
japtamantro'pi vā martyaḥ nivasaṁ tatra ālaye |
tatra deśe na cārtīni na durbhikṣaṁ na śatravaḥ ||
na rogā nāpi bhayaṁ vidyājjaptamantre sthite bhuvi |
na cāsyā dasyavaḥ sarve śaknuvantīha hiṁsitum ||
na cārtimṛtyavastatra amaryādā pravartate |
na rujā vyādhisammūrchā jvararogāpahāriṇaḥ ||
bibhyante bhūtale tasmiṁ japtamantro yadāśrayaḥ |
ye'tra mantravarā hyuktā jinendrakula + dbhavā ||
abjāke tu tathā mantrā mantriṇaṁ mantrapūjitāḥ |
tatra mantravarāṁ mantrī jahnujopamaharddhikām ||
tadā te suravarā śreṣṭhā asurāṇāṁ tu parājayaḥ |
evamuktā guṇā hyatra dṛśyate bhūtale kadā ||
tārkikā vividhākārā kathayantīha mahītale |
grahameṣo iti śrtyā avatārārthavistarā ||
gītaṁ ṛṣivarairjñānamulkināṁ grahacihnitām |
nirdiṣṭaṁ tatra nirdeśaḥ nighātasya pravakṣyate ||
ulkāpāte yadāṁ lokā nirghāto bhuvi maṇḍale |
pradyunnāgarjanā kasmācchrūyate ca mahītale ||
bhṛśaṁ cucukṣutra taddeśaṁ tithirebhi samāyutaiḥ |
atulyaśabdanirghoṣa raudrāṁ vāpi tamāhvayām ||
śrūyate garja ca kṣipraṁ mahāmeghavacaḥ śrūyate |
ṣaṣṭhyacamathamaṣṭamyāṁ trayodaśyāmatha śrūyate ||
kṛṣṇapakṣe tathā nityaṁ dvādaśyāṁ tu caturdaśī |
nakṣatrairebhi saṁyuktā vāraiścāpi grahottamaiḥ ||
aśvinyāṁ kṛttikānāṁ ca bharaṇyāṁ yātaṁ nibodhatām |
pūrvabhadrapade caiva ārdrāmaghāśleṣasaṁyukte ||
+ + + + + + + + + grahaiścāpi supūjite |
śanyarkāṅgārakaiḥ krūraiḥ bhūmyā nipatate yadā ||
avarṣodakarmā krūraṁ śabdo nighāta ucyate |
mahad bhayaṁ tatra deśe vai durbhikṣaṁ rāṣṭramardanam ||
paracakrabhayaṁ vidyānnānāvyādhimahadbhayam |
nirghātaṁ patate corvyāṁ nakṣatrairebhi kīrtitaiḥ ||
vārairaśubhaiścāpi grahaiḥ kṛṣṇaraktakaiḥ |
tatra deśe nṛpo bhṛśaṁ hanyate śastribhiḥ sadā ||
tasmiṁ kāle raudre ca karmāṇi tatra deśe tadā japet |
vividhā vyādhayastatra arthanāśaśca dṛśyate ||
mṛtyustatra bhaved vyādhirdurbhikṣaiścāpi ninditaiḥ |
anāvṛṣṭi sadākāle dvādaśābdāni nirdiśet ||
paścimāṁ diśamāśritya prapate bhūtale nabhāt |
nirghātaṁ mṛtyusaṅkīrṇaṁ dṛśyate mṛtyutaskaraiḥ ||
madhyāhne tu tadā kāle yuvāpyastamite'pi vā |
udayantaṁ bhāskaraṁ rakte suśabdaiḥ śrāvakairevam ||
triḥsandhyāt kutsitaḥ śabdaḥ śeṣakāle tu tuṣṭaye |
ardharātre yadā śabdaḥ nirghātasya mahad bhayam ||
guptāṁ puravarāṁ tatra kārayantu nṛpottamā |
nānāmlecchagaṇā dhūrtā taskarādhiṣṭhitāpi te ||
paradravyopakārārthaṁ kurvantīha mahītale |
śeṣakāle bhavecchabdaḥ nirghātasya supuṣkalam ||
mantrimukhyo bhavet tatra bahuvyādhisamākulam |
bahuvyādhitatvaṁ ca nṛpāstasya vidhīyate ||
patnī vā hanyate tasya mantrimukhyasya hanyataḥ |
sarve saulkikāstatra nānājātisamāśritāḥ ||
hanyante mṛtyunā te'pi tathā jīvakasevakā |
prakṛṣṭā vaṇijā mukhyā niyuktā sarvato nṛpāḥ ||
madhyāhnaparimityāhuḥ ṛṣibhūto rave tadā |
nirghātamatule śabdaṁ yadā śuśrāvate janāḥ ||
vyādhibhirvyastasarvatra bhavatīha mahītale |
anyathā tumulaṁ śabdo yadi śuśrāva mānavā ||
akasmāt sarvato nityaṁ nṛpastatra na jīvate |
dakṣiṇāṁ diśamāśṛtya nirghāto patatecchubhaḥ ||
vidyuccordhvaṁ tathā vṛṣṭiracirāt taṁ vinirdiśet |
pūrvāyāṁ diśimāśritya śuśruvaḥ yadi nādite ||
nirghātasya bhavet tatra prācyādhyakṣo vinaśyati |
himādrikukṣisanniviṣṭā janāstatra nivāsinaḥ ||
śuśrāva śabdaṁ mahābhairave grahe cihnite |
tasmiṁ deśe janādhyakṣo vinaśyante mlecchataskarāḥ ||
vatse vatsāśca ye mukhyā nepālādhipatistadā |
hanyante śatrubhiḥ kṣipraṁ nānādvīpanivāsinaḥ ||
vidikṣu bhairavaṁṁ nāde ūrdhvamuttarato bhavet |
kāmarūpeśvaro hanyā gauḍādhyakṣeṇa sarvadā ||
lauhityāt parato ye vai jarādhyakṣātha jīvinā |
kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakāḥ ||
nṛpāṁśca vividhāṁ hanyā saśabde bhairavā grahe |
pūrvadakṣiṇato bhāge yadi śabdo mahad bhayam ||
kaliṅgā kosalāścaiva sāmudrā mlecchavāsinaḥ |
hanyante śastribhiḥ krūraiḥ tadādhyakṣāśca nṛpā carāḥ ||
pūrvapaścimato bhāge yadā śabdo mahān bhavet |
meghagarjanavat krūro divārātrau mahāmbude ||
taṁ nirghātamiti vedmi devasaṅghā nibodhatām |
śubhāśubhaṁ tadā cakre mānuṣāṇāṁ janottamāḥ ||
yadā śubhe ca nakṣatre lagne cāpi śubhottame |
tithiśreṣṭhe site cāpi śabdo śuśrāva medinīm ||
śubho subhikṣamārogyaṁ sampat krīḍāya sādhanam |
siddhamantrastu jāyet varadā jāpināṁ sadā ||
tadā kāle bhavet siddhiḥ sarvakarmasu yojitā |
krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā ||
karmasiddhirbhavet tatra sarvakarmasu yojitā |
nirghātā bahudhā proktā kṣmātale'smina nibodhatā ||
kecit prāṇaharāḥ sadyaḥ kecit satyaphalodayā |
sarvārthasādhanā kecicchabdā gambhīranādinaḥ ||
taṁ ca śabdaṁ śruyāt kṣipraṁ devasaṅghā nibodhatām |
dhīro gambhīrayuktaśca stanitaṁ cāpi garjite ||
dīrghadundubhayo yadvat tacchabdasammukhāvaham |
sa śabdo bhairavaḥ krūro yathānirdiṣṭakārakaḥ ||
ulkāpātasame kāle bhūmikampānna jāyate |
śabdaṁ krūranirghoṣaṁ nirdiśaṁ cāpi yojayet ||
mahad bhayaṁ tadā vidyāt sarvanirdeśabhāmimām |
sattvāghātaṁ tato vidyāt durbhikṣaṁ vyādhisambhavam ||
amānuṣaṁ ca tadā cakre māyopadravādikam |
bhūpālāṁ tadā mṛtyurdivasaistriṁśaviṁśatiḥ ||
yathoddiṣṭakarāḥ sarve śabdā raudraninādite |
bhūmikampaṁ tu nirdikṣye kathyamānaṁ nibodhata ||
nakṣatreṣveva kampā ye + + + + + + + + + + + + + |
tithibhiḥ sarvatra yojyaṁ syānnakṣatraṁ cāpi yuktavām ||
nirghāte yathā sarvaṁ karmeṣveva yojayet |
aśvinyāṁ calitā bhūmirdurbhikṣaṁ cāpi nirdiśet ||
bharaṇyāṁ kṛttikāṁ caiva ubhau kampau sukhaudayau |
rohiṇyāṁ mṛgaśiraḥ kampo jāyate arthasampadaḥ ||
ārdraḥ punarvasuścaiva nakṣatrā paricihnitau |
eṣu kamped yathā pṛthvī tatra deśe mahadbhayam ||
madhyadeśā vinaśyante taddeśāśca narādhipāḥ |
puṣye yadi kampyeta mūrvī bhūtalavāsinīm ||
tatra deśe śivaṁ śāntiṁ subhikṣamārogyaṁ vinirdiśet |
āśleṣāyāṁ calate kṣipraṁ kṛtsnā caiva vasundharā ||
tatra deśe samākīrṇaṁ mlecchataskararaudribhiḥ |
maghāsu calitā bhūmiḥ sarveṣveva na sarvataḥ ||
aṅgadeśe vinaśyante māgagho nṛpatistathā |
māgadhā janapadāḥ sarve pīḍyante vyādhitaskaraiḥ ||
ubhau phalgunanakṣatre kṣmākampo yadi jāyate |
himādrikukṣisanniviṣṭā gaṅgāmuttaratastadā ||
hanyante vyādhibhiḥ kṣipraṁ vṛjimaithilavāsinā |
vaiśālyāmadhipāḥ sarve hanyante artibhistadā ||
vividhā mlecchamukhyāstu himādreḥ sānusambhavāḥ |
nivastāḥ kukṣimadhye vai nitambeṣveva droṇayaḥ ||
mlecchādhyakṣavarā mukhyā hanyante'stribhiḥ sadā |
hastacitrau yadā bhūmiścalate sandhyayoryadā ||
mlecchataskaranarādhyakṣā hanyante śastribhiḥ sadā |
svātyā viśākhayuktyā vai nakṣatreṣveva yojitā ||
calate medinī kṛtsnā dṛśyante vaṇijā pare |
vaṇijādhyakṣavarāḥ śreṣṭhā mukhyāścaiva śuklinaḥ ||
vyādhibhiḥ śastrasampātairvinaśyante jalacāriṇaḥ |
anurādhe jyeṣṭhavikhyāte nakṣatreṣveva sarvadā ||
bhramate vasumatī kṛtsnā namate cāpi dāruṇam |
yadā unnatanimnasthā parvatā nimnagā varā ||
kṣmātalaṁ kampate krūraṁ ubhe saṅghye tadā pare |
bhavet tatra bhayaṁ kṣipraṁ durbhikṣaṁ cāpi ninditam ||
maraṇaṁ divasaiḥ ṣaḍbhirmahānṛpasya bhavet tadā |
naśyante puravarā kṣipraṁ madhyadeśeṣu te janāḥ ||
īṣacca calitā bhūmiranurādhāyāṁ śubhodayā |
sasyaniṣpatti sarvatra madhyā yadi jāyate ||
mūlāṣāḍhāmiti jñeyaṁ nakṣatreṣveva kampate |
pūrva uttarāṣāḍhe tṛdhā duḥkhasamodaye ||
vyādhidurbhikṣa sarvatra taskarādibhi pīḍyate |
medinī sarvato jñeyā yadi kampo bhaved divā ||
śravaṇāsu calitā bhūmirdhaniṣṭheṣveva sarvataḥ |
subhikṣamāyurārogyaṁ durbhikṣaiścāpi varjitā ||
medinī sasyasampannā yadi kampo bhavenniśam |
śatabhiṣe bhadrapade cāpi yadi kampeta medinī ||
durbhikṣaṁ rāṣṭrabhaṅgaṁ vai dṛśyate tatra āspade |
hanyate taskare martyā durbhikṣaṁ cāpi kutsitam ||
bhavanti bhūtale martyā ardharātre niśi kampate |
uttarāsu ca sarvāsu revatyāsu ca kīrttitā ||
ubhau nakṣatrau sarvatra revatī bhadrapadastathā |
eteṣveva hi sarvatra yadā kampa ajāyata ||
nakṣatreṣveva pūrvoktakampo dṛṣṭaḥ sukhāvahaḥ |
ete kampā samākhyātā nirghātā varacihnitā ||
ulkāpātasame kāle tridoṣā jantupīḍanā |
niryāte ca yadā pūrviṁ nirdiṣṭaṁ vistarānvitam ||
guhāstatraiva kartavyā sarvaṁ caiva diśāhvaye |
saravaḥ kampanirdiṣṭaḥ sālokaścāpi sukhānvitam ||
siddhikāle tadā sarve dṛśyante mantrajāpinām |
yogināṁ ca tathā siddhi abhikṣāṁ tu sambhave ||
bodhisattvānāṁ tathā jāte buddhabodhiṁ ca prāptaye |
prabhāvā ṛṣimukhyānāṁ ṛddhyā varjitacetasām ||
suraśreṣṭhastadā kāle āgamaṁ cāpi kīrtayet |
sālokā saravā mūrī ghoṣaniḥsvanagarjanam ||
kampamutpadyate kṣipraṁ eteṣveva ca kāraṇaiḥ |
niḥśabdā ca nirālokā yadā kampeta medinī ||
nārakāṇāṁ tu sattvānāṁ calitānāṁ tu nirdiśet |
duḥkhaṁ bahuvidhaiḥ khinnā mayā kāyāti bhīṣaṇā ||
teṣāṁ ca karmajaṁ duḥkhaṁ paśyamāvṛtti dṛśyate |
kathitāṁ karmanirghoṣāṁ taṁ janānṛṣisattamā ||
nibodhyamakhilaṁ sarvaṁ dhārayadhva sukhecchayā |
ketunā dṛśyate sarvaṁ gaganasthaṁ tu kīrtayet ||
rātrau divā ca kathyete dṛśyante cottarā nabhe |
madhyāhni sarvatra dṛśyate dīrghato dhruvā ||
dhūmravarṇā mahāraśmā dhūmāyantaṁ mahad bhayam |
yadeva deśamāśṛtya dhūmayeta nabhastalam ||
tadeva deśe nṛpo hyagro hanyate vyādhibhirdhruvam |
yadeva grahamāśṛtya vāraṁ nakṣatramujjvalā ||
dṛśyate dhūmrarekhāyāḥ gagane cāpi ujjvalam |
tadeva rāśinakṣatraṁ grahaṁ caiva sulakṣayet ||
tadeva hanyate jantuḥ śastribhirvyādhibhistadā |
yasmāt tu dṛśyate rekhā dhūmravarṇā mahadbhayā ||
taṁ deśaṁ nāśayet kṣipraṁ grahaḥ krūro na saṁśayaḥ |
snigdhā ca nīlasaṅkāśā dhūmrarekhāmajāyata ||
tacchivaṁ śāntikaṁ vidyādāyurārogyavardhanam |
rūkṣavarṇā vivarṇā vā dhūmravarṇā tu ninditā ||
praśastā śuklasaṅkāśā caturaśmisamudbhavā |
saumyā kīrtitā nityaṁ śubhavarṇaphalapradā ||
kīrtitā puṣpalakṣmīkaṁ taṁ vidyādyatra mā tithāḥ |
himapuñjanibhā śubhrā snigdhasphaṭikasannibhā ||
somasaumya vijñeyā rūkṣavarṇasamaprabhā |
kalyāṇaṁ cārthaniṣpattiṁ duḥkhanirvāṇate dṛśam ||
+ + + + + ++ + + + + yasmin deśe samoditā |
nakṣatre vāpi yukte'gre tale tārakamaṇḍale ||
nirgate nabhasi vikhyāte dṛśyate yaṁ mahītale |
sarvā samantādāyurārogyaṁ jātā ye tārakāśrayāḥ ||
prabhaviṣṇu bhavet tatra sukhī dharmacaraḥ prabhuḥ |
śreṣṭho jāyate martyaḥ tasmaiḥ nakṣatramāśrayet ||
grahe vā śucite proktā sarvaduḥkhanivāraṇī |
rekhā ca dṛśyate yatra taṁ vidyāt sukhasamarpitam ||
prahṛṣṭarūpasampannasnigdhākārabhūṣitam |
rekhā nabhastale yātā dhūmāyantī mahadbhayā ||
tato'nyaśreyasi yuktā praśastā vāpi nabhastale |
śivaṁ subhikṣamārogyaṁ taṁ deśaṁ vidurbudhāḥ ||
dhārmikaṁ tatra bhūyiṣṭhaṁ dhūmaketorajāyate |
sitā sphaṭikasaṅkāśā prabhāḥ sañceyu sarvataḥ ||
ekaśaḥ śrīmato khyātāḥ tārake'smiṁ nabhastale |
tataḥ sphaṭikasaṅkāśā raśmyā cāpi mūrtijaḥ ||
prabhavaḥ śrīmataḥ khyātaḥ tasmin nakṣatramāśrayet |
ketavo bahudhā huktā sahasrau dvau trayo'tha vā ||
triṁśamekaṁ ca bahudhā nānākarmaphalodayā |
kecicchreṣṭhā tathā madhyā keciddharmaparānmukhāḥ ||
udayantaṁ tadā kecinmahadbhayasudāruṇā |
snigdhākārasamā jñeyā sphaṭikākārasamaprabhā ||
snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā |
snigdhā śobhanā jñeyā cāruvarṇālpabhogatā ||
kecit tiryagaḥ krūrā uttarā dakṣiṇā parā |
śreyasā caiva bhūtānāṁ udayante śaśisamaprabhā ||
mahāprāṇā vikṛtāstu atidīrghā nṛpanāśanā |
madhye uditā hyete prācyāvasthitaraśmijāḥ ||
pūrvapaścimato yātā pūrvadeśādhipatiṁ hanet |
pūrvapaścimato yātā paścād deśā nṛpatiṁ hanet ||
samantād raśmijātāyāḥ samantād durbhikṣamādiśet |
vidikṣā hyuditā hyete mlecchapratyantagaṇadhikā ||
nihanet sarvato yātā tasmiṁ sthāne samādiśet |
dhūmravarṇā vivarṇāstu rūkṣavarṇā mahābhayāḥ ||
prabhavaḥ sarvato yātā sarvaprāṇiṣu ādiśet |
divā sarvato nityaṁ madhyāhne yadi dṛśyate yadā ||
mahad duḥkhaṁ mahotpātaṁ nṛpatīnāṁ tadā viśet |
yatra tiryaggatā rekhā yatra sthite samoditā ||
tatrasthā nṛpatiṁ hanti yasmiṁ deśe samāgatā |
divā vidikṣu nirdiṣṭā mahāvyādhisamāgamam ||
taskaropadravāṁ mṛtyuṁ tasmiṁ sthāne samādiśet |
nīlavarṇaṁ yadākāśe divā paśyeta ketavam ||
vividhāyāsaduḥkhaistu vividhopadravabhūmipā |
samantāt kathitā hyete mahāduḥkhabhayānakāḥ ||
yātiraudrā vidāhyuktā rātrau kecit śubhodayā |
raktavarṇaṁ yadā paśyet ketuścandrasamāśritam ||
rudhirāktāṁ mahīṁ kṣipraṁ śastrasampātitaṁ tadā |
pṛthivyāṁ kṣipramasṛkra + + rātryavasundharām ||
bahusattvopaghātāya bahuduḥkhanirāśrayam |
jāyante janapadāstatra yasmiṁ sthāne samādiśet ||
pītā ca pītanirbhāsā dṛśyate vyomni mūrtinā |
haridrākārasaṅkāśā haritālasamaprabhā ||
hemavarṇā yadākāśe ketavo udayanti vai |
tatra vidyānmahad duḥkhaṁ sarvasattveṣu lakṣaṇam ||
mahāmārigatādhyakṣo janāsveva nibodhitā |
dvādaśābdaṁ tathā hanti anāvṛṣṭyopadravādiṣu ||
atikṛṣṇā raudramityāhuratidhūmrāstu varjitā |
atasīpuṣpasaṅkāśā pāvakocchiṣṭavarjitā ||
mahāmeghasamākārā nīlakajjalavarṇitā |
varāhākāra tathā kecit parapuṣṭasamaprabhā ||
dṛśyante gaganā ghorā tasmād deśādapakramet |
mahākrūrā tathā raudrā dṛśyante krūrakarmiṇaḥ ||
mahāduḥkhaṁ mahāghoraṁ māryopasṛṣṭireva vā |
mahādurbhikṣamityāhustasmiṁ deśe bhayānakam ||
oḍrapuṣpasamākāraṁ raktabhāskaravidviṣam |
asṛgvarṇaṁ yadā paśyeduditaṁ ketunabhastalam ||
sarvatra vyādhitadvegaṁ bahusattvoparodhinam |
nṛpatīnāṁ tadā mṛtyustatkṣaṇādevamādiśet ||
akasmāt paśyate yo hi naro vā yadi vā striyaḥ |
tasya mṛtyu samādiṣṭaṁ saptāhābhyantareṇa tu ||
dvirātraistribhirvāpi divasaiḥ śastribhirhanyate |
tadā divā vā yadi vā paśyedakasmānniśireva vā ||
tasya mṛtyu samādiṣṭā tatkṣaṇādeva bhūtale |
viṣeṇa hanyate jantuḥ śastribhirvā na saṁśayaḥ ||
śuklā snigdhavarṇāśca niśireva sukhodayā |
anyathā darśanaṁ neṣṭaṁ vividhākārarūpiṇām ||
svakāyaparakāye vā yadi ketusamāśritā |
rātrau cāpi divā cāpi sadyaḥ prāṇaharāḥ smṛtā ||
śuklavarṇāṁ yadā paśye śaśigokṣīrasamaprabhām |
himakundasamākārāṁ nānāratnasamaprabhām ||
tasya rājyaṁ samākhyātaṁ siddhirvā mantrajāpine |
ete ketavo iṣṭā śarīre mandire'pi vā ||
svasainyaparasainye vā yatrasthaṁ tatra phalapradam |
tamāhuḥ kīrtitāṁ śreṣṭhāṁ nānācitrasamaprabhām ||
dṛśyante sarvato martyaiḥ bahvānarthāvahāḥ smṛtāḥ |
sarvataḥ kathitā martyairvigrahe mandire'pi vā ||
ketavaḥ siddhakāyānāṁ sarveṣṭāḥ saphalāḥ smṛtāḥ |
anyathā kutsitāḥ sarve bahuduḥkhabhayapradāḥ ||
sarve vai kathitā hyete ketavo grahacihnitāḥ |
pūrvavat kathitaṁ sarvaṁ tithinakṣatrarāśijāḥ |
vividhairvārayogaistu grahaiścāpi maharddhikāḥ |
pūrvavat sarvamityeṣāṁ kathitāḥ sarvataḥ loke ||
tadā sarve te saṁjñino keciccārusamaprabhā |
citrā kvacittataḥ śubhraḥ snigdho varṇataḥ śubhaḥ ||
sunetro netranāmaḥ śuśikundasamaprabhaḥ |
subhrū sunayanaścaiva rugmavarṇaḥ sahemajaḥ ||
sarve sitā vicitrāśca nānānāmasamoditāḥ |
ṣaḍvarṇānāmapi teṣāṁ ketūnāṁ nibodhitā ||
nānāvarṇarūpāṇāṁ tatsaṁjñāśca prayojayet |
nānāvikṛtino ye'pi ghorāḥ sudāruṇāḥ ||
ye mayā kathitā pūrvaṁ tatsaṁjñāśca sarvataḥ |
evamādyādhikā proktā ketavo bahurūpiṇaḥ ||
mānuṣāṇāṁ tadā cakre śubhāśubhaphalodayāḥ |
vigrahā grahamukhyānāṁ dṛśyate ca samantataḥ ||
devāsure ca yuddhe vai darśayanti tadātmanām |
mahāprabhāvā maheśākhyā divyā divyayonayaḥ |
sitāḥ śubhodayāḥ sarve devaparṣatsamāśritāḥ |
vikṛtāvikṛtarūpāstu kutsitā vikṛtavarṇinaḥ ||
sarve vai asurapakṣe tu krūrakarmāntacāriṇā |
yadā devāsure yuddhe vartamāne mahadbhaye ||
asurāḥ parājitā devaiḥ ketavaḥ sūcayanti te |
darśane bhū(ta)le martyaṁ pradadyuḥ sarvato nabhaḥ ||
sitāḥ śubhaphalā nityamiṣṭāścaiva surapriyā |
darśayanti tadātmānaṁ devapakṣasamāśritāḥ ||
martyānāṁ tadā kṣipraṁ subhikṣamārogyavinirdiśet |
asurairnirjitā devā yadā kāle bhavanti vai ||
tadā vikṛvarṇāstu krūrakarmaniyojitā |
asurāṇāṁ tadā pakṣe ketava udayanti vai ||
tadā sarvataḥ krūrā vātā vāyanti jantunām |
mahāvṛṣṭimanāvṛṣṭināgāścaiva krūriṇaḥ ||
mumoca viṣajāṁ toyaṁ bahuvyādhisamākulam |
mānuṣāṇāṁ tadā cakre viṣavisphoṭamūrcchanam ||
vividhā rākṣasā caiva daityayakṣasamāśritā |
kurvanti mānuṣāṁ hiṁsāmatidāruṇavighnakām ||
prāṇoparodhinaṁ duḥkhaṁ kurvantīha mahītale |
aśmavṛṣṭiṁ tadākāśe prapated bhūtale tadā ||
mahāvātāḥ pravāyanti tasmiṁ kāle tu bhīṣaṇāḥ |
pracaṇḍā vāyavo vānti bahusattvāpakāriṇaḥ ||
nānātiryagatā prāṇā sasyanāśaṁ pracakrire |
bahubhūtagaṇāḥ krūrā kurvantīha ca bhūtale ||
mānuṣāṇāṁ tadā vighnaṁ cakrire prāṇoparodhinām |
evaṁprakārā hyanekāśca bahuvighnasamāśrayā ||
nānātiryaggatāścaiva caṇḍāḥ śvāpadamauragāḥ |
vividhā nāgayonisthā sattvānāmapakārakā ||
prāṇoparodhinaṁ kurvanti vividhā mlecchataskarā |
kapilā bhāsato varṇā vātā krūrāśca agnijāḥ ||
vāyanti vividhā loke yadā devaparājayet |
adharmiṣṭhā tadā martyā jāmbūdvīpagatā sadā ||
tadā te devapakṣāstu hīyante daityayonibhiḥ |
yadā dharmavataḥ sattvā bhūtale'smiṁ samāgatā ||
buddhadharmaratāḥ śreṣṭhā saṅghe caiva sadā varā |
mātṛpitṛbhaktāśca satyasattvā jape ratā ||
tadā te sarvato devā nirjije daityayonijam |
tadā sasyaphalasampannā bahupūrṇā vasundharā ||
dīrghakālāyuṣo martyā bahusaṅkhyaparāyaṇā |
dhārmikā nṛpatayaḥ sarve sukhadāḥ saukhyaparāyaṇāḥ ||
tadā tāsu sukhā daityā hlādino vyādhināśakāḥ |
bhaveyuḥ sarve te loke sukhakāraṇaśītalāḥ ||
nātiśītā na coṣṇā vai ṛtavaḥ sukhadā sadā |
nānāpakṣigaṇāścaiva kūjayenmadhuraṁ sadā ||
bahupuṣpaphalāḍhyā tu taravaḥ sarvato śubhā |
sarve vyādhivinirmuktā jantavo bhūnivāsinaḥ ||
na codvegaṁ tadā cakre nṛpatirdhārmiko bhavet|
bahudhānyasukhāścaiva nānāratnatha mandiram ||
paśyate sarvayonyāṁstu jambūdvīpagatā narāḥ |
phalāḍhyā taravo nityaṁ bahukṣīrāśca dhenavaḥ ||
dharmāyatanaśatrāśca kūpavākya samantataḥ |
kurvante ca janāḥ sarve jambūdvīpagatā narāḥ ||
bahudhā bahuvidhāścaiva prāṇidharmarataḥ sthitāḥ |
samantāt sarvato teṣāṁ yasya pūrṇā vasundharā ||
viparītā tadanyathā teṣāṁ bhraṣṭamaryādaceṣṭitām |
karme yugādhame kāle anyathā phalamādiśet ||
niḥphalaṁ saphalaṁ caiva + + + + + + + + + + |
vikṛtaṁ hetujaṁ karma aśubhā caiva kāmayet || iti |
bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrād
āryamañjuśriyamūlakalpāccaturtho nimittajñānamahotpādapaṭalaparivartaḥ
parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4671