Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-10 śīlapaṭalam

1-10 śīlapaṭalam

Parallel Devanagari Version: 
1-10 शीलपटलम् [1]

śīlapaṭalam

uddānam|

svabhāvaścaiva sarvañca duṣkaraṁ sarvatomukham|

syāt [sāt] pauruṣyayuktañca sarvākāraṁ tathaiva ca||

vighātārthikayuktañca ihāmutrasukhaṁ tathā|

viśuddhañca navākāraṁ śīlametatsamāsataḥ||

tatra śīlaṁ bodhisattvānāṁ katamat| tadapi navavidhaṁ veditavyam| svabhāva śīlaṁ sarvaśīlaṁ duṣkaraśīlaṁ sarvatomukhaṁ śīlaṁ satpuruṣaśīlaṁ sarvākāraśīlaṁ vighātārthikaśīlaṁ ihāmutrasukhaṁ śīlaṁ viśuddhaśīlañca|

tatra svabhāvaśīlaṁ katamat| caturbhirguṇairyuktaṁ samāsato bodhisattvānāṁ svabhāvaśīlaṁ veditavyam| katamaiścaturbhiḥ| parataḥ samyaksamādānataḥ suviśuddhāśayatayā vyatikrāntaiḥ pratyāpattyā'vyatikramāya cādarajātasyopasthitasmṛtitayā| tatra parataḥ śīlasamādānādbodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyamutpadyate| suviśuddhāśayatayā śīleṣu bodhisattvasyātmānamupanidhāya śikṣāvyatikrame hīrutpadyate| śikṣāpadānāṁ vyatikrama-pratyāpattyā ādarajātasya cādita evāvyatikramādbodhisattvo dvābhyāmākārābhyāṁ niṣkaukṛtyo bhavati| evamayaṁ bodhisattvaḥ samādanamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati| hrīvyapatrāpyāt śīlaṁ samāttaṁ rakṣati| rakṣamāṇo niṣkaukṛtyo bhavati| tatra yacca parataḥ samādānaṁ yaśca viśuddho'dhyāśayaḥ itīmau dvau dhamauṁ yā ca vyatikramapratyāpattiryaścādaraḥ avyatikrame'nayordvayordharmayorāvāhakau| tatra yacca parataḥ samādānaṁ yaśca suviśuddho'dhyāśayaḥ yaścāvyatikramāyādarajāta ityebhistribhirdharmairavipattirbodhisattvaśīlasya veditavyā| vyatikramapratyāpattyā punaśchidritasya pratyānayanavyutthānaṁ veditavyam| tatpunaretaccaturbhiguṇairyuktaṁ svabhāvaśīlaṁ bodhisattvānāṁ kalyāṇaṁ veditavyamātmahitāya parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai cārthāya hitāya sukhāya devamanuṣyāṇāṁ samādānato'nuśikṣaṇataśca| aprameyaṁ veditavyamaprameyabodhisattvaśikṣāparigṛhītatayā| sattvānugrāhakaṁ veditavyaṁ sarvasattvahitasukhapratyupasthānatayā| mahāphalānuśaṁsaṁ veditavyam anuttarasamyak saṁbodhiphalaparigrahānupradānatayā|

tatra katamad bodhisattvasya sarvaśīlam| samāsato bodhisattvasya gṛhipakṣagataṁ pravrajitapakṣagatañca śīlaṁ sarvaśīlamityucyate|

tatpunargṛhipakṣāśritaṁ pravrajitapakṣāśritañca śīlaṁ samāsatastrividham| saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlañca|

tatra saṁvaraśīlaṁ bodhisattvasya katamat| yatsaptanairṇāyikaṁ prātimokṣasaṁvarasamādānaṁ bhikṣubhikṣuṇī-śikṣamāṇā-śrāmaṇera-śramaṇeryyupāsakopāsikāśīlam| tadetad gṛhipravrajitapakṣe yathāyogaṁ veditavyam|

tatra kuśaladharmasaṁgrāhakaṁ śīlaṁ yatkiñcidbodhisattvaḥ śīlasaṁvarasamādānādūrdhvaṁ mahābodhāya kuśalamācinoti kāyena vācā manasā sarvaṁ tatsamāsataḥ kuśaladharmasaṁgrāhakaṁ śīlamityucyate| tatpunaḥ katamat| iha bodhisattvaḥ śīlaṁ niśritya śīlaṁ pratiṣṭhāya śrute yogaṁ karoti cintāyāṁ śamathavipaśyanābhāvanāyāmekārāmatāyām| tathā gurūṇāmabhivādana-vandana pratyutthānāñjalikarmaṇaḥ kālena kālaṁ kartā bhavati| tathā kālena kālaṁ teṣāmeva gurūṇāṁ gauraveṇopasthānasya kartā bhavati| glānānāṁ satkṛtya kāruṇyena glānopasthānasya kartā bhavati tathā subhāṣite sādhukārasya dātā bhavati| guṇavatāṁ pudgalānāṁ bhūtasya varṇasyāhartā bhavati| tathā sarvasattvānāṁ daśasu dikṣu sarvapuṇyasyāśayena prasannacittamutpādya vācaṁ bhāṣāmāṇo'numoditā bhavati| tathā sarvaṁ vyatikramaṁ pratisaṁkhyāya pareṣāṁ kṣamitā bhavati| tathā sarvaṁ kāyena vācā manasā kṛtaṁ kuśalamanuttarāyāṁ samyaksaṁbodhau pariṇāmayitā bhavati| kālena ca kālaṁ vicitrāṇāṁ samyak praṇidhānānāṁ triratnapūjāyāśca sarvākārāyā udārāyāḥ kartā bhavati| abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṁ kuśalapakṣe| apramādavihārī kāyena vācā| śikṣāpadānāṁ smṛtisaṁprajanyacārikayā cārakṣakaḥ| indriyaiśca guptadvāro bhojane mātrajñaḥ pūrvarātrāpararātraṁ jāgarikānuyuktaḥ satpuruṣasevī kalyāṇamitrasanniśritaḥ ātmaskhalitānāñca parijñātā bhavati doṣadarśī| parijñāya ca doṣaṁ dṛṣṭvā pratisaṁhartā bhavati| skhalitaśca buddhabodhisattvānāṁ sahadhārmikāṇāṁ cāntike'tyayadeśako bhavati| evaṁbhāgīyānāṁ kuśalānāṁ dharmāṇāmarjanarakṣaṇavivardhanāya yacchīlaṁ [tad] bodhisattvasya kuśaladharmasaṁgrāhakaṁ śīlamityucyate|

tatra katamad bodhisattvasya sattvānugrāhakaṁ śīlam| tatsamāsata ekādaśākāraṁ veditavyam| ekādaśākārāḥ katame| sattvakṛtyeṣvarthopasaṁhiteṣu [vicitreṣu] sahāyībhāvaḥ| sattvānāmutpannotpanneṣu vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ| tathā laukikalokottareṣvartheṣu dharmadeśanāpūrvaka upāyopadeśapūrvakaśca nyāyopadeśaḥ| upakāriṣu ca sattveṣu kṛtajñatāmanurakṣato'nurūpa [pratyupakāra-] pratyupasthānam| vivighebhyaśca siṁhavyāghrarājacaurodakāgnyādikebhyo vicitrebhyo bhayasthānebhyaḥ sattvānāmārakṣā| bhogajñātivyasaneṣu śokavinodanā| upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṁhāraḥ| nyāyapatitaḥ samyaṅniśrayadānato dharmeṇa gaṇaparikarṣaṇā| ālapanasaṁlapanapratisammodanaiḥ kālenopasaṁkramaṇatayā parato bhojanapānādi [prati] grahato laukikārthānuvyavahārataḥ āhūtasyāgamanagamanataḥ samāsataḥ sarvānarthopasaṁhitāmanāpasamudācāraparivarjanaiścittānuvartanatā| bhūtaiśca guṇaiḥ saṁpraharṣaṇatā| rahaḥ prakāśaṁ vodbhāvanatāmupādāya | snigdhena hitādhyāśayānugatenāntargatamānasena nigrahakriyā avasādanā vā daṇḍakarmānupradānaṁ va pravāsanā vā yāvadevākuśalāsthānāt vyutthāpya kuśale sthāne sanniyojanārtham| ṛddhibalena ca narakādigatipratyakṣaṁ sandarśanatayā'kuśalādudvejanā buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā|

kathañca bodhisattvaḥ saṁvaraśīle sthitaḥ kuśaladharmasaṁgrāhake śīle sthitaḥ sattvārthakriyāśīle ca sthitaḥ susaṁvṛtaśīlī ca bhavati susaṁgṛhītakuśalaśīlī ca sarvākārasattvārthakriyāśīlī ca| iha bodhisattvaḥ prātimokṣasaṁvaravyavasthitaḥ sa ceccakravartirājyamapyutsṛjya pravrajito bhavati sa tasmiṁścakravartirājye evaṁ nirapekṣo bhavati tadyathā tṛṇe vā'medhye vā| nihīnapuruṣasya jīvikābhiprāyasya pravrajitasya pratyavarān kāmānapahāya na tathā teṣu pratyavareṣu kāmeṣu nirapekṣatā bhavati yathā bodhisattvasyāśayaviśuddhatāmupādāya pravrajitasya sarvamānuṣyakakāmapravareṣu cakravartikāmeṣu | anāgateṣvapi mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati nāpi ca teṣāmarthāya praṇidhāya brahmacaryaṁ carati mahāvicitrapratibhayagahanapraveśamiva tān kāmān yathābhūtaṁ saṁpaśyan prāgeva tadanyeṣu divyeṣu| vartamāne'pyadhvani pravrajito bodhisattva udārebhyaḥ sattvebhya udāramapi lābhasatkāraṁ vāntāśanamiva samyak prajñayā paśyan nāsvādayati prāgeva pratyavarebhyaḥ [ sattvebhyaḥ] pratyavaram| pravivekābhirataśca bhavati ekākī saṁvamadhye vā sarvakālaṁ cittavyapakṛṣṭavihārī| sa na śīlasaṁvaramātrakeṇa tuṣṭho bhavati| api tu śīlaṁ niśritya śīlaṁ pratiṣṭhāya ye te'prameyā bodhisattvasamādhayasteṣāmabhinirhārāya vaśitāprāptaye vyāyacchate| saḥ saṁsargato'pyaṇukām apyasatsaṁkathā masadvācaṁ nādhivāsayati pravivekagataścāṇukamapyasadvitarkam| pramuṣitayā ca smṛtyā tatsamudācārahetoḥ kālena kālaṁ tīvraṁ vipratisāramādīnavadarśanamutpādayati| yamābhīkṣṇakaṁ vipratisāramādīnavadarśanamāgamyotpannamātrāyāmasatsaṁkathāyāmasadvitarke ca tvaritatvaritaṁ sā smṛtirupatiṣṭhate| akaraṇacittañca pratilabhate| yena pratisaṁharati| pratisaṁharaṇābhyāsataśca krameṇa tadyathā pūrvaṁ tatsamudācāra-ratirabhūt tathā etaharyasamudācāra-ratiḥ santiṣṭhate samudācāraprātikūlyañca| sarvabodhisattvaśikṣāpadāni cāsya mahābhūmipraviṣṭānāṁ bodhisattvānāṁ śrutvā udārāṇyaprameyāṇyacintyāni dīrghakālikāni paramaduśkarāṇi na bhavati cetasa uttāso vā layaḥ saṁkoco vā nānyatrāsyaivaṁ bhavati| te'pi manuṣyabhūtāḥ krameṇa śikṣamāṇāḥ bodhisattvaśikṣāṣvaprameyācintyakāyavāksaṁvarasamanvāgatāḥ saṁvṛttāḥ |

vayamapi manuṣyabhūtāḥ krameṇa ca śikṣamāṇāḥ asaṁśayamanuprāpsyāmastāṁ kāyavāksaṁvarasampattimiti| ātmadoṣāntaraskhalitagaveṣī ca bodhisattvo bhavati śīlasaṁvare vyavasthito na paradoṣāntaraskhalitagaveṣī| sarvaraudraduḥśīlānāñca sattvānāmantike nāghātacitto bhavati na pratighacittaḥ | dharmamahākaruṇatāmupādāyādhimātrameva teṣāmantike bodhisattvānāmanukampācittañca kartukāmatācittañca pratyupasthitaṁ bhavati| saṁvaraśīlavyasthitaśca bodhisattvaḥ pāṇiloṣṭadaṇḍaśastrasaṁsparśairapi pareṣāmantike cittamapi na pradūṣayati| kutaḥ punaḥ pāpikāṁ vācaṁ niścārayiṣyati pratihaniṣyati vā prāgeva punaḥ ākrośaroṣaṇaparibhāṣaṇaistanukaduḥkhasparśajairapakāraiḥ| saṁvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati pūrvāntasahagatenāparāntasahagatena madhyāntasahagatena pūrvakālakaraṇīyena sahānucareṇa ca| bodhisattvaśikṣāsu śikṣamāṇo bodhisattvaḥ atītamadhvānamupādāya yāmāpattimāpannaḥ sā'nena yathādharmaṁ pratikṛtā bhavati| ayamasya pūrvāntasahagato'pramādaḥ| anāgate'pyadhvani yāmāpattimāpatsyate tāmapi yathādharmaṁ pratikariṣyati| ayamasyāparāntasahagato'pramādaḥ| pratyutpanne'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṁ pratikaroti| ayamasya madhyāntasahagato'pramādaḥ| pūrvameva cāpatterbodhisattvastīvramautsukyamāpadyate| kaccidahaṁ tathā tathā careyaṁ yathā yathā caran yathā yathā viharan āpattiṁ nāpadyeyam| ayaṁ bodhisattvasya pūrvakālakaraṇīyo'pramādaḥ| sa pūrvakālakaraṇīyamevāpramādaṁ niśritya tathā tathā carati tathā tathā viharati yathā yathāsya carato viharato vā āpattirnottiṣṭhate| ayamasya sahānucaro'pramādaḥ| saṁvaraśīla-vyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ alpecchaḥ santuṣṭaḥ duḥkhasahiṣṇuraparitasanajātīyaḥ anuddhataśca acapalaśca praśānteryāpathaḥ kuhanādisarvamithyājīvakarakadharmavivarjitaḥ| ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṁvaraśīlavyavasthitaḥ susaṁvṛtaśīlī bhavati| yadutātīteṣu kāmeṣu nirapekṣatayā anāgateṣvanabhinandanatayā pratyutpa-nneṣvanadhyavasānatayā pravivekavāsābhiratyā vāgvitarkapariśodhanatayā ātmano'paribhavanatayā sauratyena kṣāntyā'pramādena ācārājīvaviśuddhyā ceti|

punarbodhisattvaḥ kuśala [dharma] saṁgrāhakaśīle vyavasthitaḥ uttpannāṁ kāyabhogāpekṣāṁ svalpāmapi nādhivāsayati prāgeva prabhūtām| sarvadauḥśīlyanidāna bhūtāṁśca kleśopakleśān krodhopanāhādīnutpannān nādhivāsayati| utpannāṁ pareṣāmantike āghātapratighavairacittatāṁ nādhivāsayati| utpannamālasyakausīdyaṁ nādhivāsayati|utpannaṁ samāpatyāsvādaṁ samāpattikleśaṁ nādhivāsayati| pañca ca sthānāni yathābhūtaṁ prajānāti| kuśalaphalānuśaṁsaṁ yathābhūtaṁ prajānāti| kuśalahetuṁ kuśalahetuphale viparyāsamaviparyāsañca kuśalasaṁgrahāya cāntarāyaṁ yathābhūtaṁ prajānāti| kuśalaphale bodhisattvaḥ anuśaṁsadarśī kuśalahetuṁ paryeṣate| kuśalasaṁgrahāya viparyāsañcāviparyāsañca yathābhūtaṁ prajānan bodhisattvaḥ prāpya kuśalaphalaṁ nānitye nityadarśī bhavati| na duḥkhe sukhadarśī| nāśucau śacidarśī| nānātmanyātmadarśī| antarāyañca prajānan kuśalasaṁgrahāya parivarjayati| tasyaibhirdaśabhirākāraiḥ kuśaladharmasaṁgrāhakaśīlavyavasthitasya kṣiprameva kuśalasaṁgraho bhavati sarvākāra[saṁgraha] śca yaduta dānopaniṣadāśīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca [pra] jñayā|

punarbodhisattvaḥ ekādaśabhirākāraiḥ sarvākāre sattvārthakriyāśīle vyavasthitaḥ| ekaikena sarvākāreṇākāreṇa samanvāgato bhavati| iha bodhisattvaḥ sattvānāṁ teṣu teṣu kṛtyeṣu sahāyībhāvaṁ gacchan kṛtyacintāyāṁ kṛtyasamarthane sahāyībhāvaṁ gacchati adhvagamanāgamane samyakkarmāntaprayoge bhogānāmārakṣaṇe vibhinnānyo'nyapratisandhāne utsave puṇyakriyāyāñca duḥkheṣu vā| punarbodhisattvaḥ sahāyībhāvaṁ gacchan vyādhitān sattvān paricarati| andhān praṇayati panthānaṁ vyapadiśati| badhirān hastasavācikayārthaṁ grāhayati saṁjñānimittavyapadeśena| vyaṅgān śirasā vā yānena vā vahati| kāmacchandaparyavasthānaduḥkhitānāṁ sattvānāṁ kāmacchandaparyavasthānaduḥkhaṁ prativinodayati| vyāpādastyānamiddhauddhatyakaukṛtyavicikitsāparyavasthānaduḥkhitānāṁ sattvānāṁ yāvadvicikitsāparyavasthānaduḥkhaṁ prativinodayati| kāmavitarkaparyavasthānena duḥkhitānāṁ sattvānāṁ kāmavitarkaṁ prativinodayati| yathākāmavitarkam evaṁ vyāpādahiṁsājñātijanapadāpara vitarkāvamanyanāpratisaṁyuktaḥ kulodaya pratisaṁyuktaśca vitarko veditavyaḥ pariparibhavaparājayaduḥkhena duḥkhitānāṁ sattvānāṁ paraparibhavaparājayaduḥkhaṁ prativinodayati| adhvapariśrāntānāṁ sthānāsanadānenāṅgaprapīḍanena śramaklamaduḥkhaṁ prativinodayati| punarbodhisattvaḥ sattvānāṁ nyāyaṁ vyapadiśan duścaritacāriṇāṁ sattvānāṁ duścaritaprahāṇāya dharmaṁ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṁbhāraiḥ| upāyakauśalyaṁ vā punarvyapadiśati yathā duścaritacāriṇāṁ sattvānāṁ duścaritaprahāṇāya evaṁ martsāraṇāṁ [sattvānāṁ] mātsaryaprahāṇāya dṛṣṭe vā dharme samyagalpakṛcchreṇa bhogānāmarjanāya rakṣaṇāya ca śāsane'smin pratihatānāṁ śraddhāpratilambhāya darśanapratilambhāya|

darśanaviśuddhyā'pāyasamatikramāya sarvasaṁyojanaparyādānāt sarvaduḥkhasamatikramāya punarbodhisattva upakāriṇāṁ sattvānāṁ kṛtajñatāṁ prāviṣkurvan dṛṣṭvā satkṛtyālapati [saṁlapati] pratisammodayati-ehi svāgatavāditayā| āsanasthānānupradānena ca saṁpratīcchati| tulyādhikena cāsya pratilābhasatkāreṇa pratyupasthito bhavati na nyūnena| sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṁ gacchati prāgeva yācitaḥ| yathā kṛtyeṣu evaṁ duḥkheṣu nayopadeśe bhayaparitrāṇe vyasanasthaśokaprativinodane upakaraṇopasaṁhāre sanniśrayadāne cittānuvartane bhūtairguṇaiḥ saṁpraharṣaṇe snigdhena cāntarbhāvena vinigrahe ṛddhyā cottāsanāvarjaneneti| peyālam| punarbodhisattvo bhītānāṁ sattvānāṁ bhayesvārakṣakaḥ| kṣudramṛgabhayādapi sattvān rakṣati āvartagrāhabhayādapi rājabhayādapi corabhayādapi pratyarthikabhayādapi svāmyadhipatibhayādapi anājīvikabhayādapyaślokabhayātpariṣacchāradyabhayādapi amanuṣyavetāḍabhayādapi| punarbodhisattvo vyasanasthānāṁ sattvānāṁ śokaprativinodanaṁ jñātivyasanamārabhya mātāpitṛmaraṇe'pi śokaṁ [prati] vinodayati| putradāramaraṇe'pi dāsīdāsakarmakarapauruṣeyamaraṇe'pi mitrāmātyajñātisālohitamaraṇepyācāryopādhyāyagurūsthānīyamaraṇe'pi śokaṁ prativinodayati| bhoga vyasanaṁ vā punarārabhya sa cedbhogā rājñā vā pareṣāmapahṛtā bhavanti| tatra śokaṁ prativinodayati| caurairvā'pahṛtā bhavanti| agninā vā dagdhā udakena vā apahṛtāḥ kunihitā vā nidhayaḥ pranaṣṭā bhavanti| kuprayuktā vā karmāntāḥ pralugnā bhavanti| apriyairvā dāyādairadhigatā bhavanti| kule vā kulāṁgāra utpanno bhavati| yena te bhogā anayena vyasanamāpāditā bhavanti| tannidānamapi śokamutpannaṁ mṛdumadhyādhimātraṁ sattvānāṁ bodhisattvaḥ samyak prativinodayati| punarupakaraṇārthinām upakaraṇopasaṁhāraṁ kurvan bodhisattvo bhojanaṁ bhojanārthibhyo dadāti| pānaṁ pānārthibhyaḥ| yānaṁ yānārthibhyaḥ| vastraṁ vastrārthibhyaḥ| alaṅkāramalaṅkārārthibhyaḥ| bhāṇḍopaskaraṁ bhāṇḍopaskarārthibhyaḥ| gandhamālyavilepanaṁ gandhamālyavilepanārthibhyaḥ| pratiśrayaṁ pratiśrayārthibhyaḥ| ālokamālokārthibhyo dadāti| punaḥ parigrahaśīlena bodhisattvaḥ sattvānāṁ gaṇaparikarṣaṇayogena parigrahaṁ kurvan pūrvantāvat niśrayaṁ dadāti nirāmiṣeṇa cittenānukampācittenānukampācittameva [saṁ] puraṣkṛtya|

tato dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāneṣāmarthe śrāddhānāṁ brāhmaṇagṛhapatīnāmantikātparyeṣate| dhārmikaiśca dharmalabdhaiḥ svaiścīvarapiṇḍapātaśayānāsanaglāna [pratyayabhaiṣajyapariṣkāraiḥ sādhāraṇaparibhogī ca bhavatyapratiguptabhojī| aṣṭākārañcānulomikamavavādaṁ kālena kālamanuprayacchati| pañcākārayā cānuśāsanyā samyaksamanuśāsti| tadyathokte'nuśāsanī-balagotrapaṭale tathehāpi veditavyā| punarbodhisattvaścittānuvartanaśīlena sattvānāṁ cittamanuvartamānaḥ ādita evaṁ sattvānāṁ bhāvaṁ ca jānāti prakṛtiñca| bhāvañca jñātvā prakṛtiñca yathā yaiḥ sattvaiḥ sārdhaṁ saṁvastavyaṁ bhavati tathā [taiḥ] saṁvasati| yathā yeṣu sattveṣu pratipattavyaṁ bhavati tathā teṣu pratipadyate| yasya ca sattvasya bodhisattvaścittamanuvartitukāmo bhavati tasya ca cetpaśyatyevaṁrūpeṇāsya vastusamudācāreṇa kāyikavācikena duḥkhadaurmasyamutpatsyete| taccaduḥkhadaurmanasyamasya nākuśalāt sthānād vyutthānāya kuśale ca sthāne pratiṣṭhāpanāya saṁvartiṣyate| pratisaṁkhyāya bodhisattvastaṁ kāyikavācikaṁ vastasamudācāraṁ yatnataḥ pariharati na samudācarati| sa cetpunastad duḥkhadaurmanasyamasyākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya paśyati nānuvartate| pratisaṁkhyāya bodhisattvaḥ paracittaṁ yaduta parānukampāmevopādāya yena ca pareṣāṁ vastusamudācāreṇa kāyikavācikenānyeṣāmutpadyate duḥkhadaurmanasyam tacca pareṣāṁ tadanyeṣāmakuśalāt sthānād vyutthānāya kuśale sthāne pratiṣṭhā [pa] nāya [na] saṁvartate pratisaṁkhyāya pratisaṁharati bodhisattvastatkāyavāk [karma] samudācāraṁ tadanyeṣāṁ cittānurakṣayā| sa cetpunaḥ paśyati pareṣāṁ tadanyeṣāṁ vā tadubhayorvā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya pratisaṁkhyāya samudācarati bodhisattvastaṁ kāyavāksamudācāram| nānuvartate teṣāṁ sattvānāṁ cittamanukampācittamevopasthāpya| yena ca bodhisattva ātmano vastusamudācāreṇa kāyikavācikena pareṣāṁ duḥkhadaurmanasyamutpadyamānaṁ samanupaśyati sa ca kāyavāksamudācāro na śikṣāpadaparigṛhīto bhavati na puṇyajñānasambhārānugataḥ tacca duḥkhadaurmanasyaṁ pareṣāṁ nākuśalāt sthānāditi pūrvavadveditavyam| pratisaṁharati bodhisattvastaṁ kāyavāksamudācāraṁ paracittānurakṣayā| [tad] viparyayātsamudācāraḥ pūrvavadveditavyaḥ| yathā duḥkhadaurmanasyamevaṁ sukhasaumanasyaṁ yathāyogaṁ vistareṇa veditavyam| na ca paracittānuvartī bodhisattvaḥ parasya krodhaparyavasthānena paryavasthitasya sammukhamavigate krodhaparyavasthāne varṇamapi bhāṣate prāgevāvarṇam| nāpi saṁjñāptimanuprayacchati| punaḥ paracittānuvartī bodhisattvaḥ paramanālapantamapyālapati [prati] sammodayati prāgevālapantaṁ pratisammodayantam| [na ca] paracittānuvartī bodhisattvaḥ pareṣāṁ kṣubhyati nānyatrāvasādayitukāmaḥ|

teṣāmevānukampayā praśāntairindriyairavasādayati| na ca paricittānuvartī bodhisattvaḥ paramavahasati nāvaspaṇḍayati na maḍkubhāvamasyopasaṁharati nāpyasparśavihārāya kaukṛtyamupasaṁharati| nigṛhītasyāpi parājitasya na nigrahasthānena saṁcodayati| nīcaiḥ prapannasya na cocchritamātmānaṁ vikhyāpayati| na ca paracittānuvartī bodhisattvaḥ pareṣāmasevī bhavati nāpyatisevī nāpyakālasevī nāpi teṣāṁ purastātpriyavigarhako bhavati nāpyapriyapraśaṁsakaḥ| nāpyasaṁstutaviśvāsī bhavati| nābhīkṣṇayācakaḥ| pratigrahe'pi ca mātrāṁ jānāti| pratigraheṇa ca bhojanapānādikenopanimantrito na nirākaroti| dhārmiko vā nyāyasaṁjñaptimanuprayacchati| punarbodhisattvo bhūtaguṇasaṁharṣaṇaśīlena sattvān saṁpraharṣayan śraddhāguṇasampannān śraddhāguṇasaṁkathayā saṁpraharṣayati śīlaguṇasampannān śīlaguṇasaṁkathayā śrutaguṇasaṁpannān śrutaguṇasaṅkathayā tyāgaguṇasampannāṁstyāgaguṇasaṅkathayā prajñāguṇasampannān prajñāguṇasaṁkathayā saṁpraharṣayati| punarbodhisattvaḥ nigrahaśīlena sattvānnigṛhṇan mṛdvaparādhaṁ mṛduvyatikramaṁ snigdhenāntarbhāvenāvipannena mṛdvyā'vasādanikayā avasādayati| madhyāparādhaṁ madhyavyatikramaṁ madhyayā ['vasādanikayā] adhimātrāparādhamadhimātrabyatikramamadhimātrayā'vasādanikayā'vasādayati| yathā cāvasādanikā tathā daṇḍakarma veditavyam| mṛdumadhyāparādhaṁ mṛdumadhyavyatikramaṁ bodhisattvastāvatkālikayogena punarādānāya pravāsayati teṣāmeva cānyeṣāñca samanuśāsanārthamanukampācittatayā adhimātrāparādhaṁ [adhimātravyatikramaṁ] punarasaṁvāsāyāsaṁbhogāya yāvajjīvenāpyapunaḥpratigrahaṇāya pravāsayati teṣāmeva cānukampayā| mā te bahutaramasmin śāsane'puṇyaparigrahaṁ kariṣyantīti| pareṣāñca hitakāmatayā samanuśāsanārtham| punarbodhisattvaḥ ṛddhibalena sattvānuttrāsāyitukāmaḥ āvarjayitukāmo vā duścaritacāriṇāṁ sattvānāṁ duścaritavipākaphalamapāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati|

paśyantu bhavanto duścaritasya [kṛtopacitasya] manuṣyabhūtairidamīdṛśaṁ raudraṁ paramakaṭukamaniṣṭaṁ phalavipākaṁ pratyanubhūyamānamiti| te ca taṁ dṛṣṭvā uttrasyanti saṁvegamāpadyante duścaritātprativiramanti| tadekatyāṁśca sattvān bodhisattvasya mahatyāṁ pariṣadi sannisannasya praśnasaṁpādenānādeyaṁ vacanaṁ kartukāmān bodhisattvo vajrapāṇiṁ vā'nyatamaṁ vā udāravarṇamahākāyaṁ [mahābalaṁ] yakṣamabhinirmimīya bhīṣayatyuttrāsayati| tannidānaṁ saṁpratyayajātasya bahumānajātasya samyageva praśnaprativyākaraṇārtham| tasya ca mahājanakāyasya tena praśnavyākaraṇena vinayanārtham| vicitreṇa vā punaḥ ṛdvyabhisaṁskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan tiraḥ kuḍayaṁ tiraḥ śailaṁ tiraḥ prākāramasajjamānena kāyena gacchanvistareṇa yāvadbrahmalokaṁ kāyena vaśe vartayan yamakānyapi prātihāryāṇi vidarśayastejodhātumapi samāpadyamānaḥ śrāvakāsādhāraṇaṁ vā punarṛddhimupadarśayannāvarjayan toṣayitvā saṁpraharṣya aśraddhaṁ śraddhāsaṁpadi niveśayati| duḥśīlaṁ śīlasaṁpadi alpaśrutaṁ śrutasaṁpadi matsariṇaṁ tyāgasaṁpadi duṣprajñaṁ prajñāsaṁpadi niveśayati| evaṁ hi bodhisattvaḥ sarvākāreṇa sattvārthakriyāśīlena samanvāgato bhavati|

ta ete bhavanti trayo bodhisattvasya śīlaskandhāḥ aprameyāḥ puṇyaskandhāḥ| saṁvaraśīlasaṁgṛhītaḥ kuśala dharmasaṁgrāhaka [śīla] saṁgṛhītaḥ sattvārthakriyāśīlasaṁgrahītaśca śīlaskandhaḥ|

tatra bodhisattvenāsmin trividhe'pi śīlaskandhe bodhisattvaśikṣāyāṁ śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānena sahadhārmikasya bodhisattvasya kṛtapraṇidhānasya vijñasya pratibalasya vāgvijñaptyarthagrahaṇāvabodhāya ityevaṁrūpasya bodhisattvasya pūrvaṁ pādayornipatyādhyeṣaṇāṁ kṛtvā yathā tavāhaṁ kulaputrāntikādbodhisattvaśīlasaṁvarasamādānamākāṁkṣāmyādātuṁ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṁ śrotuñca| ityevaṁ samyagadhyeṣyaikāṁsamuttarāsaṅgaṁ kṛtvā buddhānāṁ bhagavatāmatītānāgatapratyutpannānāṁ daśamu dikṣu mahābhūmipraviṣṭānāñca mahājñānaprabhāvaprāptānāṁ bodhisattvānāṁ sāmīcīṁ kṛtvā guṇāṁśca teṣāṁmāmukhīkṛtya ghanarasaṁ prasādaṁ cetasaḥ sañjanayya parīttaṁ vā yasya [vā] yācati śaktirhetubalañca| sa vijño bodhisattvo nīcairjānu- maṇḍalanipatitena vā utkuṭu [ka] sthitena vā tathāgatapratimāṁ purataḥ sthāpayitvā saṁpūraskṛtyaivaṁ syādvacanīyaḥ| anuprayaccha me kulaputrāyuṣman bhadanteti vā bodhisattvaśīlasaṁvarasamādānam| ityuktvā ekāgrāṁ smṛtimupasthāpya cittapraśādamevānupabṛṁhayatā na cirasyedānīṁ me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti etamevārthamanucintayatā tūṣṇīṁ bhavitavyam| tena punarvijñena bodhisattvena sa tathā pratipanno bodhisattvaḥ avikṣiptena cetasā sthitena vā niṣaṇṇena vā āsane idaṁ syādvacanīyaḥ| śruṇu evaṁnāman kulaputra dharmabhrātariti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti [prati] jñātavyam| sa punaruttari idaṁ syādvacanīyaḥ| pratīcchasi tvamevaṁnāman kulaputra mamāntikāt sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṁ saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlañca| yāni śikṣāpadāni yacchīlamatītānāṁ sarvabodhisattvānāmabhūt| yāni śikṣāpadāni yacchīlamanāgatānāṁ sarvabodhisattvānāṁ bhaviṣyati| yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṁ sarvabodhisattvānāṁ bhavati| yeṣu śikṣāpadeṣu yacchīle'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvabodhisattvāḥ śikṣante| tena pratigṛhṇāmīti pratijñātavyam| evaṁ dvirapi trirapi tena ca vijñena bodhisattvena vaktavyam| tena ca mamādāyakena bodhisattvena yāvat trirapi pratijñātavyaṁ pṛṣṭena| evaṁ hi tena vijñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trirapi bodhisattvaśīlasaṁvarasamādāna dattvā pratijñāñca pratigṛhyāvyutthita eva tasmin pratigrāhake bodhisattve tasyā eva tathāgatapratimāyāḥ purato daśasu dikṣu sarvabuddhabodhisattvānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ pādayornipatya sāmīcīṁ kṛtvā evamārocayitavyam|

pratigṛhītamanena evanāmnā bodhisattvena mama evaṁnāmno bodhisattvasyāntikādyāvat trirapi bodhisattvaśīlasaṁvarasamādānam| so'hamevanāmātmānaṁ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṁ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṁ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṁvarasamādanam| eva dvirapyevaṁ trirapi vaktavyam| evañca punaḥ śīlasaṁvarasamādānakarmaparisamāptyanantaraṁ dharmatā khalveṣā yadvā daśasu dikṣvanantāparnyateṣu lokadhātuṣu tathāgatānāṁ mahābhūmipraviṣṭānāñca bodhisattvānāñca tiṣṭhatāṁ dhriyatāṁ tadrūpaṁ nimittaṁ pradurbhāvati| yena teṣāmevaṁ bhavati| bodhisattvena bodhisattvaśīlasaṁvarasamādānaṁ samāptamiti| teṣāñcānantaraṁ samanvāharastasya bodhisattvasyāntike bhavati| samanvāharatāñca jñānadarśanaṁ pravartate| te tena jñānadarśanena yathābhūtamevaṁ pratisaṁvedayanti| yathā evaṁnānmā bodhisattvena amuṣmin lokadhātāvevaṁnāmno bodhisattvasyāntikāt samyagbodhisattvaśīla saṁbarasamādānaṁ gṛhītamiti| te cāsya sarve putrasyaiva bhrāturivakalyāṇairmanobhiḥ pratyanukampante| evaṁ kalyāṇamanaḥpratyanukampitasya [tasya] bodhisattvasya bhūyasyā mātrayā vṛddhiḥ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na hāniḥ| pratigṛhītañca tacchīlasaṁvarasamādānārocanaṁ tairveditavyam| parisamāptau ca tasmin bodhisattvaśīlasaṁvarasamādānakarmaṇyubhābhyāṁ tābhyāṁ bodhisattvābhyāṁ daśasu dikṣu teṣāmanantāparyantalokadhātugatānāṁ buddhabodhisattvānāṁ sāmīcīṁ kṛtvā pādayornipatyotthātavyam| idaṁ tasya bodhisattvasya śīlasaṁvarasamādānaṁ sarvaśīla-saṁvarasamādānaprativiśiṣṭaṁ bhavati niruttaramaprameyapuṇyaskandhasamanvāgataṁ paramakalyāṇacittāśayasamutthāpitaṁ sarvasattveṣu sarvākāraduścaritapratipakṣabhūtam| yasya śīlasaṁvarasamādānasya sarvaprātimokṣasaṁvarasamādānāni śatatamīmapi kalāṁ nopayanti sahasratamīmapi saṁkhyāmapi kalāmapi gaṇanāmapyupamāmapyupaniṣadamapi nopayanti yaduta puṇyaparigrahamupādāya| tena punarbodhisattvenaivaṁ bodhisattvaśīlasaṁvarasamādānavyavasthitena svayaṁ cābhyuhyābhyuhyedaṁ bodhisattvasya pratirūpaṁ kartum idamapratirūpaṁ kartumiti tathaiva tata ūrdhvaṁ karmaṇā saṁpādayitavyaṁ śikṣā karaṇīyā| bodhisattvasūtrapiṭakādvā yatnataḥ śrutvā'smābodhisattvasūtrapiṭakamātṛkānibandhāt śrutvā tathaiva śikṣā karaṇīyā| na ca punaḥ sarveṣāṁ bodhisattvānāmantikādvijñānāmapyetacchīlasaṁvarasamādānamādātavyam| bodhisattvena nāśrāddhasyāntikāt pragrahītavyam| yastatprathamata etadevaṁvidhaṁ śīlasaṁvarasamādānaṁ nādhimucyeta nāvatarennāvakalpayennalubdhasya na lobhābhibhūtasya mahecchasyāsantuṣṭasya na śīlavipannasya śikṣāsvanādarakāriṇaḥ śaithilikasya na krodhanasyopanāhinaḥ akṣāntibahulasya parato vyatikramāsahiṣṇoḥ nālasasya kusīdasya yadbhūyasā rātrindivaṁ nidrāsukhaṁ pārśvasukhaṁ śayanasukhañca svīkurvataḥ saṅgaṇikayā cātināmayataḥ|

na vikṣiptacittasyāntato godohanamātramapi kuśalacittaikāgratābhāvanā'samarthasya| na mandasya na momuhajātīyasyātyarthaṁ saṁlīnacittasya bodhisattvasūtrapiṭakaṁ bodhisattvapiṭakamātṛkāmapavadamānasya| na ca punaretat saṁvarasamādānavidhānaṁ bodhisattvenodgṛhya paryavāpyāpi bodhisattvapiṭaka pratihatānāmaśrāddhānāṁ sattvānāṁ sahasaivārocayitavya pravedayitavyam| tatkasya hetoḥ| tathāhi śrutvā'[na]dhimucyamānā mahatājñānāvaraṇenāvṛtā apavaderan| yaścainamapavadate sa yāvadapramāṇena puṇyaskandhena samanvāgataḥ saṁvarasthāyī bodhisattvo bhavati tāvadapramāṇenaiva so'puṇyaskandhenānuṣakto bhavati yāvattāṁ pāpikāṁ vācaṁ pāpikāṁ dṛṣṭiṁ pāpakān sakalpān sarveṇa sarva notsṛjati|

śīlasaṁvarasamādānañca kartukāmasya bodhisattvasya purato'syāṁ bodhisattvasūtrapiṭakamātṛkāyāṁ yāni bodhisattvasya śikṣāpadānyāpattisthānāni cākhyātāni tānyanuśrāvayitavyāni| ca cedāśayato vicārayitvā prajñayā pratisaṁkhyāyotsahate| na parasamādāpanikayā nāpi paraspardhayā [sa] dhīro bodhisattvo veditavyaḥ| tena ca pratigṛhītavyaṁ tasya ca dātavyametena vidhinā etacchīlasaṁvarasamādānam|

evañca śīlasaṁvaravyavasthitasya bodhisattvasya catvāraḥ pārājayikasthānīyadharmā bhavanti| katame catvāraḥ| lābhasatkārādhyavasitasyātmotkarṣaṇā parapaṁsanā bodhisattvasya pārājāyikasthānīyo dharmaḥ| satsu saṁvidyamāneṣu bhogeṣu lobhaprakṛtitvāt duḥkhiteṣu kṛpaṇeṣvanātheṣvapratiśaraṇeṣvasamyagayācakeṣu pratyupasthiteṣu nairvṛṇyādāmiṣāvisargaḥ dharmamātsaryāccārthināṁ samyakpratyupasthitānāṁ dharmāṇāmasaṁvibhāgakriyā bodhisattvasya pārājayikasthānīyo dharmaḥ| yadapi bodhisattvastadrūpaṁ krodhaparyavasthānamanuvṛṁhayati yena tato na vākpāruṣyaniścāraṇamātrakeṇa nivartate| krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa sattvāṁstāḍayati vihiṁsayati viheṭhayati| krodhāśayameva ca tīvramantarākṛtvā pareṣāmantikādvyatikramasajñapti na pratigṛhaṇāti na kṣamate nāśayaṁ vimuñcati| ayamapi bodhisattvasya pārājayikasthānīyo dharmaḥ| bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā| svayaṁ vā saddharmapratirūpakādhimuktasya pareṣāṁ cā'nuvṛttyā bodhisattvasya pārājayikasthānīyo dharmaḥ| itīme catvāraḥ pārājayikasthānīyā dharmāḥ| yeṣāṁ bodhisattvo'nyatamānyatamaṁ dharmamadhyāpadya prāgeva sarvānabhavyo bhavati dṛṣṭe dharme vipulasya bodhisattvasaṁbhārasyopacayāya parigrahāya| abhavyo bhavati ca dṛṣṭe dharme āśayaviśuddheḥ| [sa] bodhisattvapratirūpakaśca bhavati| no tu bhūto bodhisattvaḥ|

mṛdumadhyaparyavasthāna [ta] śca bodhisattvaḥ ebhiścaturbhiḥ pārājayikasthānīyadharmasamudācārādbodhisattvaśīlasaṁvarasamādānaṁ [na] vijahāti| adhimātraparyavasthānatastu vijahāti| yataśca bodhisattvaḥ eṣāṁ caturṇāṁ pārājayikasthānīyānāṁ dharmāṇāmabhīkṣṇa-samudācārāt parīttamapi hrībyapatrāpyaṁ notpādayati| tena ca prīyate| tena ca ramate| tatraiva guṇadarśī bhavati| iyamadhimātratā paryavasthānasya veditavyā| na tu bodhisattvaḥ sakṛdeva pārājayikasthānīyadharmasamudācārāt bodhisattvaśīlasaṁvarasamādānaṁ vijahāti| tadyathā pārājayirkaidharmairbhikṣuḥprātimokṣasaṁvaram| parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṁvarasamādānasya bhavati nābhavya eva tadyathā pārājayikādhyāpannaḥ prātimokṣasaṁvarastho bhikṣuḥ| samāsataśca dvābhyāmeva kāraṇābhyāṁ bodhisattvaśīlasaṁvarasamādānasya tyāgo bhavati| anuttarāyāṁ samyaksaṁbodhau praṇidhānaparityāgataśca pārājayikasthānīyadharmādhimātraparyavasthānasamucārataśca| na ca parivṛttajanmāpi bodhisattvaḥ bodhisattvaśīlasaṁvarasamādānaṁ vijahāti| adha urdhvaṁ tiryaksarvatropapadyamāno yena bodhisattvena praṇidhānaṁ na tyaktaṁ bhavati| nāpi ca pārājayikasthānīyānāṁ dharmāṇāmadhimātraṁ paryavasthānaṁ samudācaritaṁ bhavati| muṣitasmṛtistu parivṛttajanmā bodhisattvaḥ kalyāṇamitrasamparkamāgamya smṛtyudbodhanārthaṁ punaḥ punarādānaṁ karoti| na tvabhinavasamādānam|

evaṁ bodhisattvaśīlasaṁvarasthitasya bodhisattvasyāpattirapi veditavyā| anāpattirapi kliṣṭāpyakliṣṭāpi mṛdvī madhyā'dhimātrā api|

evaṁ bodhisattvaśīlasaṁvarasthito bodhisattvaḥ pratidivasaṁ tathāgatasya vā tathāgatamuddiśya caitye dharmasya vā dharmamuddiśya pustakagate'pi bodhisattvasūtrapiṭake [bodhisattvasūtrapiṭaka] mātṛkāyāṁ vā saṁghasya vā yo'sau daśasu dikṣu mahābhūmipraviṣṭānāṁ bodhisattvānāṁ saṁghaḥ kiñcidevālpaṁ vā prabhūtaṁ vā pūjādhikārikamakṛtvā'ntata ekapraṇāmamapi kāyena antato guṇānārabhya buddhadharmasaṁghānāmekacatuṣpadāyā api gāthāyāḥ pravyāhāraṁ vācā antata ekaprasādamapi buddhadharmasaṁghaguṇānusmaraṇapūrvakañcetasā rātriṁdivamatināmayati sāpattiko bhavati sātisāraḥ| sa cedagauravādālasyakausīdyādāpadyate kliṣṭāmāpattimāpanno bhavati| sa cet smṛtisaṁpramoṣādāpadyate akliṣṭāmāpattimāpanno bhavati| anāpattiḥ kṣiptacetasaḥ| anāpattiḥ śuddhāśayabhūmipraviṣṭasya| tathāhi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣarnityakālameva dharmatayā śāstāraṁ paricarati paramayā ca pūjayā pūjayati dharmasaṁghañca|

bodhisattvo mahecchatāmasantuṣṭiṁ lābhasatkāragardhamutpannamadhivāsayati sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vīryamārabhata statpratipakṣaparigraheṇa tatpratibandhāvasthitasya prakṛtyā tīvrakleśatayābhibhūya punaḥ punaḥ samudācārāṇāt|

bodhisattvo vṛddhatarakaṁ guṇavantaṁ satkārārhaṁ sahadhārmikaṁ dṛṣṭvā mānābhinigrahītaḥ āghātacittaḥ pratighacitto vā utthāyāsanaṁ nānuprayacchati| paraiścālapyamānaḥ pratisammodyamānaḥ paripṛṣṭaśca na yuktarūpeṇa vāk pratyudāhāreṇa pratyupatiṣṭhate mānābhinigṛhīta eva āghātacittaḥ pratighacitto vā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cenmānābhinigṛhīto nāghātacittaḥ pratighacitto vā api tvālasyakausīdyādavyākṛtacitto vā smṛtisaṁpramoṣād [vā] sāpattika eva bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattirvāḍhaglānaḥ syāt kṣiptacitto vā| anāpattiḥ [suptaḥ] syādayañca prativibuddhasaṁjñī upaśliṣyed ālapet saṁlapet pratisammodayet paripṛcchet| anāpattiḥ pareṣāṁ dharmadeśanāyāṁ prayuktasya sāṁkathyaviniścaye vā| anāpattistadanyeṣāṁ pratisaṁmodayataḥ| anāpattiḥ pareṣāṁ dharmaṁ deśayatāmavahitaśrotrasya śṛṇvataḥ sāṁkathyaṁviniścayaṁ vā| anāpattirdharmasaṁkathāvirasatāṁ dhārmakathikacittañcānurakṣataḥ| anāpattistenopāyena teṣāṁ sattvānāṁ damayato vinayataḥ akuśalātsthānādvyutthāpya kuśale sthānepratiṣṭhāpayataḥ| [anāpattiḥ] sāṁdhikakriyākāramanurakṣataḥ anāpattiḥ pareṣāṁ prabhūtatarāṇāṁ cittamanurakṣataḥ|

bodhisattvaḥ parairupanimantryamāṇo gṛhe vā vihārāntare vā gṛhāntare vā bhojanapānavastrādibhiḥ pariṣkāraiḥ mānābhinigṛhītaḥ āghātacittaḥ pratighacitto vā na gacchati| na nimantraṇāṁ svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna gacchati akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ kṣiptacitto va| anāpattirviprakṛṣṭo deśaḥ syāt mārgaśca sapratibhayaḥ| anāpattistenopāyenāsya damayitukāmaḥ syāt vinetukāmo'kuśalātsthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattiranyasya pūrvataraṁ pratijñānaṁ bhavet| anāpattirnirantarakuśalapakṣa-[prayuktasya kuśalapakṣa-] cchidrīkārānurakṣārthamagacchataḥ anāpattirapūrvasyārthopasaṁhitasya dharmārthaśravaṇasya parihāṇihetoḥ| yathā dharmārthaśravaṇasya evaṁ sāṁkathyaviniścayasyāpi veditavyam| anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt| anāpattiḥ pareṣāṁ prabhūtatarakāṇāmāghatacittamanurakṣataḥ| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ|

bodhisattvaḥ pareṣāmantikājajātarūpajatamaṇimuktāvaidūryādikāni ca dhanajātāni vicitrāṇi prabhūtāni pravarāṇi labhamāno'nudadhyamānaḥ āghātacittaḥ pratighacitto na pratigṛhṇāti pratikṣipati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate sattvopekṣayā| ālasyakausīdyānna pratigṛhṇāti| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattiḥ kṣiptacittasya| anāpattistasmin pratigrahe ratiṁ cetasaḥ paśyataḥ| [anāpattirvipratisāramasya paścāt saṁbhāvayavaḥ| ] anāpattirdānavibhramasya saṁbhāvayataḥ| anāpattirvinirmuktāgrahasya dānapaterdāridrayaṁ vighātaṁ tannidānaṁ saṁbhāvayataḥ| anāpattiḥ sāṁdhikaṁ staupikaṁ saṁbhāvayataḥ| anāpattiḥ parāhṛtamanena saṁbhāvayataḥ yato nidānamasyotpadyeta vadho vā bandho vā daṇḍo vā jyā-nirgarhaṇā vā|

bodhisattvaḥ pareṣāṁ dharmārthināmāghātacittaḥ pratighacittaḥ īrṣyāviprakṛto vā dharmaṁ nānuprayacchati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna dadāti sāpattiko bhavati sātisāro na kliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ syāt randhraprekṣī| anāpattirbāḍhaglānaḥ syāt kṣiptacitto vā| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattirdharme na pravṛttaḥ syāt| anāpattiryadyagauravo'pratīśo durīryāpathaḥ pratigṛhṇīyāt| anāpattirmṛdvindriyasyodārayā dharmadeśanayā dharmaparyāptyā uttrāsaṁ mithyādarśanaṁ mithyābhiniveśaṁ kṣatiñcopahatiñca saṁbhāvayet| anāpattistaddhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṁ dharmasya saṁbhāvayet|

bodhisattvo raudreṣu duḥśīleṣu ca sattveṣvāghātacittaḥ pratighacittaḥ upekṣate viceṣṭate vā raudratāṁ duḥśīlatāmeva ca pratyayaṁ kṛtvā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādupekṣate smṛtisaṁpramoṣācca viceṣṭate| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| na hi bodhisattvasya śīlavataḥ śānteḥ kāyavāṅmanaskarmapracāre tathānukampācittañca kartukāmatā ca pratyupasthitā bhavati yathā raudreṣu duḥśīleṣu sattveṣu duḥkhahetau vartamāneṣu| anāpattiḥ kṣiptacittasya| anāpattistenopāyenāsya damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiḥ pareṣāṁ prabhūtānāñcittānurakṣiṇaḥ| anāpattiḥ saṁghakriyākārānurakṣiṇaḥ|

bodhisattvo yadbhagavatā prātimokṣe vinaye pratikṣepaṇa-sāvadyaṁ vyavasthāpitaṁ paracittānurakṣāmupādāyāprasannānāṁ sattvānāṁ prasādāya prasannānāñca bhūyobhāvāya| tatra tulyāṁ śrāvakaiḥ śikṣāṁ karoti nirnirākaraṇam| tatkasya hetoḥ| śrāvakāstāvadātmārthaparamāḥ| te tāvanna paraniranurakṣā aprasannānāṁ prasādāya prasannānāñca bhūyobhāvāya śikṣāsu śikṣante| prāgeva bodhisattvāḥ parārthaparamāḥ|

yatpunaḥ pratikṣepaṇasāvadyamalpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṁ bhagavatā vyavasthāpitāṁ tatra bodhisattvo na tulyāṁ śikṣāṁ śrāvakaiḥ karoti| tatkasya hetoḥ| śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ parārthamārabhyālpārthaḥ alpakṛtyaścālpotsukavihārī ca| na tu bodhisattvaḥ parārthaparamaḥ śobhate parārthamārabhyālpārtho'lpakṛtyaścālpotsukavihārī ca tathāhi bodhisattvena pareṣāmarthe cīvaraśatāni sahastrāṇyajñātikānāṁ brāhmaṇagṛhapatīnāmantikātparyeṣitavyāni pravāritena| teṣāṁ ca sattvānāṁ balābalaṁ saṁlakṣya yāvadartha pratigṛhītavyāni| yathā cīvarakāṇyevaṁ pātrāṇi| yathā paryeṣitavyānyevaṁ svayaṁ yācitena sūtreṇājñātibhistantuvāyairvāryayitavyāni| pareṣāñcārthāya kauśeyasaṁstaraṇaśatāni niṣadanasaṁstaraṇaśatānyūpasthāpayitavyāni| jātarūparajataśatasahasrakoḍhyagrāṇyapi svīkartavyāni| evamādike'lpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṁ pratikṣepaṇasāvadyena samānaśikṣo bhavati| bodhisattvo bodhisattvaśīlasaṁvarasthaḥ sattvārthamārabhya āghātacittaḥ pratighacittaḥ alpārtho bhavati alpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādalpārtho bhavatyalpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāro'kliṣṭāmāpattimāpadyate|

asti kiñcitprakṛtisāvadyamapi [yad] bodhisattvastadrūpeṇopāyakauśalyena samudācarati yenānāpattikaśca bhavati bahu ca puṇyaṁ prasūyate| yathāpi tadbodhisattvaścauraṁ taskaraṁ prabhūtānāṁ prāṇiśatānāṁ mahātmanāṁ śrāvakapratyekabuddhabodhisattvānāṁ vadhāyodyatamāmiṣakiñcitkahetoḥ prabhūtānantaryakarmakriyāprayuktaṁ paśyati| dṛṣṭvā ca punarevaṁ cetasā cittamabhisaṁskaroti| yadyapyahamenaṁ prāṇinaṁ jīvitādvyaparopya narakeṣūpapadyeyaṁ kāmaṁ bhavatu me narakopapattiḥ| eṣa ca sattva ānantaryakarma kṛtvā mā bhūnnarakaparāyaṇa iti| evamāśayo bodhisattvastaṁ prāṇinaṁ kuśalacitto'vyākṛtacitto vā viditvā ṛtīyamānaḥ anukampācittamevāyatyāmupādāya jīvitādvyaparopayati| anāpattiko bhavati bahu ca puṇyaṁ prasūyate|

yathāpi tad bodhisattvo ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ sattveṣu nirdayā ekāntaparapīḍāpravṛttāḥ| tāṁ satyāṁ śaktau tasmādrājyaiśvaryādhipatyāccyāvayati yatra sthitāste tannidānaṁ bahvapuṇyaṁ prasavanti anukampācitto hitasukhāśayaḥ|

ye ca paradravyāpahāriṇaścaurāstaskarāḥ sāṁdhikaṁ staupikañca prabhūtaṁ dravyaṁ hṛtvā svīkṛtyopabhoktukāmāsteṣāmantikāttad dravyaṁ bodhisattva ācchinatti| mā haiva teṣāṁ sa dravyaparibhogo dīrgharātramanarthāyāhitāya bhaviṣyati iti| evameva pratyayaṁ kṛtvā ācchidya sādhikaṁ saṁdhe niryātayati staipikaṁ stūpe| ye ca vaiyāvṛtyakarā vā ārāmikā vā sāṁdhikaṁ staupikañca prabhūtaṁ dravyaṁ vipratipādayantyanayena| svayaṁ [ca] paudgalikaṁ paribhuñjate| tān bodhisattvaḥ pratisaṁkhyāya mā haiva tatkarma| sa ca mithyāparibhogasteṣāṁ bhaviṣyati dīrgharātramanartāyāhitāyaiti| tasmādādhipatyāccyāvayati| tadanena paryāyeṇa bodhisattvaḥ adattamādadāno'pyanāpattiko bhavati| bahu ca puṇyaṁ prasūyate|

yathāpi tadgṛhī bodhisattvaḥ abrahmacaryeṣaṇārtaṁ tatpratibaddhacittamaparaparigṛhītaṁ mātṛgrāmaṁ maithunena dharmeṇa niṣevate| mā haivāghātacittatāṁ pratilabhya bahvapuṇyaṁ prasoṣyati| yathepsitakuśalamūlasanniyoge ca vaśyā bhaviṣyatyakuśala-[mūla] parityāge cetyanukampācittamevopasthāpya abrahmacaryaṁ maithunaṁ [dharmaṁ] pratiṣevamāno'pyanāpattiko bhavati| bahu ca puṇyaṁ prasūyate| pravrajitasya punarbodhisattvasya śrāvakaśāsanabhedamanurakṣamāṇasya sarvathā na kalpate'brahmacaryaniṣevaṇam|

yathāpi tad bodhisattvo bahūnāṁ sattvānāṁ jīvita-vipramokṣārthaṁ bandhanavipramokṣārthaṁ hastapādanāsākarṇaccheda-cakṣurvikalībhāva-paritrāṇārthaṁ yāṁ bodhisattva svajīvitahetorapi samprajānan mṛṣāvācaṁ na bhāṣeta| tāṁ teṣāṁ sattvānāmarthāya pratisaṁkhyāya bhāṣate| iti samāsato yena yena bodhisattvaḥ sattvānāmarthameva paśyati| nānarthaṁ paśyati| svayaṁ ca nirāmiṣacitto bhavati| kevala-sattvahitakāmatānidānaṁ ca vinidhāya saṁjñāṁ samprajānan anyathā-vācaṁ bhāṣate| bhāṣamāṇaḥ anāpattiko bhavati| bahu ca puṇyaṁ prasūyate|

yathāpi tad bodhisattvo ye sattvā akalyāṇamitra parigṛhītā bhavanti teṣāṁ tebhyaḥ akalyāṇamitrebhyo yathāśakti yathābalaṁ byagrakaraṇīṁ vācaṁ bhāṣate| vyagrārāmaśca bhavati tena prīyamāṇaḥ| anukampācittamevopādāya mā bhūdeṣāṁ sattvānāṁ pāpamitrasaṁsargo dīrgharātramanarthāyāhitāyeti| anena paryāyeṇa mitrabhedamapi kurvan bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|

yathāpi tad bodhisattvaḥ utpathacāriṇo'nyāyacāriṇaḥ sattvān paruṣayā vācā tīkṣṇayāvasādayati yāvadeva tenopāyenākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham| evaṁ pārūṣiko bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|

yathāpi tad bodhisattvo nṛttagītavāditādhimuktānāṁ sattvānāṁ rājacaurānnapāna-veśyā-vīthī-kathādyadhimuktānāṁ ca sattvānāṁ nṛttagītavāditena vicitrābhiśca sambhinnapralāpa-pratisaṁyuktābhiḥ saṁkathābhiranukampāśayena toṣayitvāvarjya vaśyatāṁ vidheyatāṁ copanīyākuśalāt sthānād vyutthāpya kṛśale sthāne pratiṣṭhāpayati| evaṁ sambhinnapralāpī api bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|

bodhisattvaḥ utpannāṁ kuhanāṁ lapanāṁ naimittikatāṁ naiṣpeṣikatāṁ lābhena lābhaṁ niścikīrṣutāṁ mithyājīvakarāṁ dharmānadhivāsayati| na tai ritīyate| na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprativinodanāya cchandajātasya yatnamārabhamāṇasya kleśapracuratayā cittamabhibhūya samudācaraṇāt|

bodhisattvaḥ auddhatyābhinigṛhītena cetasā'vyupaśāntaḥ avyayupaśamārāmaḥ uccaiḥ saṁñcagdhati saṁkrīḍate saṁkilikilāyate auddhatyaṁ dravaṁ prāviṣkaroti pareṣāṁ hāsayitukāmo ramayitukāmaḥ| evameva ca pratyayaṁ kṛtvā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate smṛtisaṁpramoṣādakliṣṭāmāpattimāpadyate| anāpattistadvinodanāya cchandajātasya pūrvavat| anāpattiḥ pareṣāmutpannamāghātaṁ tenopāyena prativinodayitukāmaḥ syāt| anāpattiḥ pareṣāmutpannaṁ śokamapahāpayitukāmaḥ syāt| anāpattiḥ pareṣāṁ tatprakṛtikānāṁtadārāmāṇāṁ saṁgrahāya vā praṇayānusaṁrakṣaṇāya vā tadanuvartanārtham| anāpattiḥ pareṣāṁ bodhisattve manyusambhāvanājātānāmāghātavaimukhyasaṁbhāvanājātānāṁ saumukhyāntarbhāvaśuddhyupadarśanārtham|

[yaḥ] punarbodhisattva evaṁdṛṣṭiḥ syādevaṁvādī na bodhisattvena nirvāṇārāmeṇa vihartavyam| api tu nirvāṇavimukhena vihartavyam| na ca kleśopakleśebhyo bhetavyam na caikāntena tebhyaścittaṁ vivecayitavyam| tathā hi bodhisattvena trīṇi kalpāsaṁkhyeyāni saṁsāre saṁsaratā bodhiḥ samudānetavyeti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| yathā khalu śrāvakeṇa nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cittamudvejayitavyaṁ tataḥ śatasahasrakoṭiguṇena bodhisattvena nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cetasa udvego bhāvayitavyaḥ| tathā hi śrāvako'syātmano'rthāya prayukto bodhisattvaḥ sarvasattvānāmarthāya prayuktaḥ| tena tathā cittāsaṁkleśābhyāsaḥ samudānetavyo yathāyamanarhannapi tatprativiśiṣṭenāsaṁkleśena samanvāgataḥ sāstrave vastuni anuvicaret|

bodhisattvo'nādeyavacanakaramapaśabdamātmanaḥ ayaśo'kīrti na rakṣati na pariharati bhūtavastukām| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| abhūtavastukāṁ na pariharati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ paraḥ syāt| iti yo vā punaranyo'pyabhiniviṣṭaḥ| anāpattiḥ pravrajyā-bhikṣācaryā-kuśalacaryā-nidāno'paśabdo niścaret| anāpattiḥ krodhābhibhūto viparyastacitto niścārayet|

bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa sattvānāmarthaṁ paśyati taṁ prayogaṁ daurmanasyārakṣayā na samudācarati| sāpattiko bhavati [sātisāraḥ] akliṣṭāmāpattimāpadyate| anāpattiryat parīttamarthaṁ dṛṣṭadhārmikaṁ paśyet prabhūtaśca tannidānaṁ daurmanasyam|

bodhisattvaḥ parairākruṣṭaḥ pratyākrośati| roṣitaḥ pratiroṣayati| tāḍitaḥ pratitāḍayati| bhaṇḍitaḥ pratibhaṇḍayati| sāpattiko bhavati sātisāraṁ kliṣṭāmāpattibhāpadyate|

bodhisattvaḥ pareṣāṁ vyatikramaṁ kṛtvā vyatikrameṇa vā sambhāvitaḥ āghātacitto mānābhinigṛhītaḥ saṁjñaptimanurūpāṁ nānuprayacchatyupekṣate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā na saṁjñaptimanuprayacchati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattistīrthikaḥ syāt| anāpattirakalpikena sāvadyasamudācāreṇa saṁjñaptipratigrahaṇamākāṁkṣet| anāpattiḥ sa cet prakṛtyā kalahakārakaḥ syādādhikaraṇikaḥ| saṁjñapyamānaśva bhūyasyā mātrayā kupyet adhyārohet| anāpattiḥ paraṁ kṣamaṇaśīlamanā-ghātaśīlaṁ ca saṁbhāvayet parato vyatikramamārabhya saṁjñaptilābhenātyarthaṁ ritīyamānam|

bodhisattvaḥ pareṣāṁ kasmiṁścidadhikaraṇe nisṛtānāṁ dharmeṇa samena saṁjñaptimanuprayacchatāmāghātacittaḥ paraviheṭhanābhiprāyaḥ saṁjñaptiṁ na pratigṛhṇāti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cedāghātacitaḥ api tvakṣamaṇaśīlatayā na pratigṛhṇāti| kliṣṭāmāpatti māpadyate| anāpattistenopāyena paraṁ damayitukāmaḥ syāt pūrvavat sarvaṁ veditavyam| anāpattiradharmeṇāsamena saṁjñaptimanuprayacchet|

bodhisattvaḥ pareṣāṁ krodhāśayaṁ vahati dhārayatyutpannamadhivāsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya pūrvavat|

bodhisattva upasthānaparicaryāparigardhamadhipatiṁ kṛtvā sāmiṣeṇa cittena gaṇaṁ parikarṣati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattirnirāmiṣacittasyopasthānaparicaryāṁ svīkurvataḥ|

bodhisattva utpannamālasyakausīdyaṁ nidrāsukhaṁ śayanasukhaṁ pārśvasukhañcākāle amātrayā svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpatti [rvāḍha] glānaḥ syādapratibalaḥ| anāpattiradhvapariśrāntasya| anāpattistatprahāṇāya cchandajātasya pūrvavadveditavyam|

bodhisattvaḥ saṁraktacittaḥ saṁgaṇikayā kālamatināmayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| muṣitayā ssṛtyā'tināmayati| akliṣṭāmāpattimāpadyate| anāpattiḥ para udāharet| sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt| anāpattiḥ kautukajātasya paripraśnamātre pṛṣṭasya ca pratyudāhāramātre|

bodhisattvaścittasthitimārabhyaṁ citaṁ samādhātukāma āghātacitto mānabhinigṛhīto nopasaṁkramyāvavādaṁ yācate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyākliṣṭamāpattimāpadyate| anāpattiglānaḥ syādapratibalaḥ| anāpattiḥ viparītamavavādaṁ saṁbhāṣayet| anāpattiḥ svayaṁ bahaśrutaḥ syātpratibalaścittaṁ samādhātum| kṛtaṁ cānenāvavādakaraṇīyaṁ syāt|

bodhisattva utpannaṁ kāmacchandanivaraṇamadhivasayati na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭamāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vyāyacchata stīvrakleśatayā cittamabhibhūya samudācaraṇāt| yathā kāmacchanda evaṁ vyāpādaḥ styānamiddhamauddhatyaṁ kaukṛtyaṁ vicikitsā ca veditavyā|

bodhisattvo dhyānamāsvādayati| dhyānāsvāde ca guṇadarśī bhavati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimādte| anāpattistatprahāṇāya cchandajātasya pūrvavat|

yaḥ punarbodhisattvaḥ evaṁdṛṣṭi syādevaṁvādī na bodhisattvena śrāvakayānapratisaṁyukto dharmaḥ śrotavyo nodgrahītavyo na tatra śikṣā karaṇīyā| kiṁ bodhisattvasya śrāvakapratisaṁyuktena dharmeṇa śrutenodgṛhītena| kiṁ tatra śikṣayā prayojanamiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane| anāpattiḥ aikāntikasya tatparasya vicchandanārtham|

bodhisattvo bodhisattvapiṭake sati bodhisattvapiṭake akṛtayogyaḥ sarveṇa sarvaṁ bodhisattvapiṭakamadhyupekṣya śrāvakapiṭake yogyāṁ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| bodhisattvo buddhavacane sati buddhavacane akṛtayogyastīrthikaśāstreṣu bahiḥśāstreṣu yogyāṁ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattiradhimātramedhasaḥ āśūdgrahaṇa-samarthasya cireṇāpyavismaraṇa-samarthasya arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā samanvāgatasya taddviguṇena pratyahaṁ buddhavacane yogyāṁ kurvataḥ|

evamapi ca bodhisattvo vidhimanatikramya tīrthikaśāstreṣu bahiḥśāstreṣu kauśalaṁ kurvannabhiratarūpastatra karauti tena ca ramate na tu kaṭubhaiṣajyamiva niṣevamāṇaḥkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|

bodhisattvo bodhisattvapiṭake gambhīrāṇi sthānāni śrutvā paramagaṁbhīrāṇi tattvārthaṁ vārabhya buddhabodhisattvaprabhāvaṁ vā'nadhimucyamāno'pavadate| naite arthopasaṁhitā na dharmopasaṁhitā na tathāgatabhāṣitā na hitasukhāya sattvānāmiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| svena vā'yoniśomanaskāreṇa parānuvṛtyā vā'pavadamānaḥ|

bhavati khalu bodhisattvasya gambhīrāṇi paramagaṁbhīrāṇi sthānāni śrutvā cetaso'nadhimokṣaḥ| tatra śrāddhenāśaṭhena bodhisattvenedaṁ pratisaṁśikṣitavyam| na me pratirūpaṁ syādandhasyācakṣuṣmatastathāgatacakṣuṣaivānuvyavaharatastathāgatasandhāya bhāṣitaṁ pratikṣeptum| iti [evaṁ] sa bodhisattva ātmānañcājñaṁ vyavasthāpayati tathāgatameva ca teṣu buddhadharmeṣvaparokṣatāyāṁ samanupaśyati| evaṁ samyak pratipanno bhavati| anāpattiranadhimucyamānasyāpratikṣipataḥ|

bodhisattvaḥ sāmiṣacittaḥ pratighacittaḥ pareṣāmantike ātmānamutkarṣayati parān paṁsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistīrthikānabhibhavitukāmasya śāsanasthitikāmasya| anāpattistenopāyena tameva pudgalaṁ damayitukāmasya vistareṇa pūrvavat| anāpattiraprasannānāṁ prasādāya prasannānāñca bhūyobhāvāya|

bodhisattvo dharmaśravaṇa-dharmasāṁkathyaviniścayaṁ vā mānābhinigṛhītaḥ āghātacittaḥ pratighacitto nopasaṁkrāmati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānnopasaṁkrāmati| akliṣṭāmāpattimāpadyate| anāpattirapratisaṁvedayataḥ| anāpattirglānaḥ syādapratibalaḥ anāpattirviparītāṁ deśanāṁ saṁbhāvayet| anāpattirdhārmakathikacitattānurakṣiṇaḥ anāpattiḥ punaḥ punaḥ [anu] śrutāmavadhṛtāṁ vijñātārthāṁ kathāṁ saṁjānataḥ| anāpattirbahuśrutaḥ syācchrutādhāraḥ śrutasannicayaḥ| anāpattirnirantaramālamba nacittasthiteḥ bodhisattvasamādhyabhinirhārābhiyuktasya| anāpattiradhimātradhandhaprajñasya dhandhaṁ dharmamudgṛhṇataḥ dhandhaṁ dhārayataḥ dhandhamālambane cittaṁ samādadhataḥ|

bodhisattvo dharmabhāṇakaṁ pudgalaṁ saṁcintyāvamānayatyasatkarotyavahasatyavaspaṇṅyati vyañjanapratisaraṇaśca bhavati nārthapratisaraṇaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|

saṁvarastho bodhisattvaḥ sattvakutyeṣvāghātacittaḥ pratighacittaḥ sahāyībhāvaṁ na gacchati yacca tatkutyasamarthe vā adhvagamanāgamane vā samyakkarmānta prayoge vā bhogarakṣaṇe vā bhinnapratisandhāne vā utsave vā puṇyakriyāyāṁ vā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna sahāyībhāvaṁ gacchati| akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ| anāpattiḥ svayaṁ kartumasamarthaḥ syāt sapratisaraṇaśca yācakaḥ| anāpattiranarthopasaṁhitamadharmopasaṁhitaṁ kṛtyaṁ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiranyasya pūrvataramabhyupagataṁ syāt| anāpattiranyamadhyeṣataḥ pratibalam| anāpattiḥ kuśalapakṣe nairantaryeṇa samyak prayuktaḥ syāt| anāpattiḥ prakṛtyā dhandhaḥ sthāddhandhamuddiśetpūrvavat| anāpattirbahutarakāṇāmanyeṣāñcittamanurakṣitukāmasya| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣitukāmasya|

bodhisattvo glānaṁ vyādhitaṁ sattvamāsādya nopasthānaparicaryāṁ karoti āghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna karoti| akliṣṭāmāpattimāpadyate| anāpattiḥ svayameva glānaḥ syādapratibalaḥ| anāpattiḥ paraṁ pratibalamadhyeṣato'nukūlam| anāpattirglānaḥ sanāthaḥ syātsapratisaraṇaḥ| anāpattiryāpyena dīrgharogeṇa spṛṣṭaḥ syāt| anāpattirūdāranirantarakuśalapakṣābhiyuktasya kuśalapakṣacchidrānurakṣaṇārtham| anāpattiradhimātradhandhaprajñasya dhandhaṁ dharmamuddiśato dhandhaṁ dhārayato dhandhamālambane cittaṁ samādadhataḥ| anāpattiranyasya pūrvataramabhyupagataṁ syād| yathā glānasyopasthānam| evaṁ duḥkhitasya duḥkhāpanayāya sāhāyyaṁ veditavyam|

bodhisattvo dṛṣṭadhārmike sāṁparāyike cārthe anayaprayuktān [sattvān] dṛṣṭvā āghātacittaḥ pratighacitto nyāyaṁ nayaṁ na vyapadiśati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna vyapadiśati| akliṣṭāmāpattimāpadyate| anāpattiḥ svayamajñaḥ syādapratibalaḥ| anāpattiḥ paraṁ pratibalamadhyeṣeta| anāpattiḥ sa eva svayaṁ pratibalaḥ syāt| anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiryasya nyāyopadeśaḥ karaṇīyaḥ sa āghātacittaḥsyāddurvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ|

bodhisattva upakāriṇāṁ sattvānāmakṛtajño bhavatyakṛtavedī āghātacitto na pratyupakāreṇānurūpeṇa pratyupatiṣṭhate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna pratyupatiṣṭhate| akliṣṭāmāpattimāpadyate| anāpattiryatnavataḥ aśaktasyāpratibalasya| anāpattistenopāyena damayitukāmaḥ syāt pūrvavat| anāpattiḥ sa eva na saṁpratīcchetpratyupakāram|

bodhisattvo jñātibhogavyasanasthānāṁ sattvānāmāghātacittaḥ utpannaṁśokaṁ na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna prativinodayati| akliṣṭāmāpattimāpadyate| pūrvavadanāpattirveditavyā tadyathā kṛtyeṣvasahāyībhāvamārabhya|

bodhisattvo bhojanapānādinyupakaraṇajātāni bhojanapānādikārthibhyaḥ samyagyācito na prayacchatyāghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāttimāpadyate| ālasyakausīdyātpramādānnānuprayacchati| akliṣṭāmāpattimāpadyate| anāpattirasatsvasaṁvidyamāneṣu bhogeṣu| anāpattirakalpikamapathyaṁ vastu yācitaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattī rājāpathyamanurakṣataḥ anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ|

bodhisattvaḥ pariṣadamupasthāpya na kālena kālaṁ sabhyagavavadati samyaksamanuśāsti| na ca teṣāmarthavighātināṁ śrāddhānāṁ brāhmaṇagṛhapatīnāmantikāddharmeṇa cīvarapiṇḍapātaśayanāsana [glāna] pratyayamaiṣajyapariṣkārān paryeṣate āghātacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| [ālasyakausīdyāt pramādādvā nāvavadati na samanuśāsti na paryeṣate akliṣṭāmāpattimāpadyate|] anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ| anāpattirglānaḥ syāt aprayogakṣamaḥ| anāpattiranyaṁ pratibalamadhyeṣate| anāpattiḥ pariṣajjātamahāpuṇyā syāt| svayaṁ pratibalo vā cīvarādīnāṁ paryeṣaṇāya| kṛtaṁ caiṣā syāt avavādānuśāsanyām avavādānuśāsanīkaraṇīyam| anāpattistīrthikapūrvī dharmasteyena praviṣṭaḥ syāt| sa ca syādabhavyarupo vinayāya|

bodhisattvaḥ āghātacittaḥ pareṣāṁ cittaṁ nānuvartate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādānnānuvartaṁte akliṣṭāmāpattimāpadyate| anāpattiḥ pareṣāṁ yadabhipretaṁ tadapathyaṁ syāt| anāpattirglānaḥ syādaprayogakṣamaḥ| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ| anāpattistasyābhipretaṁ pathyañca syāt pareṣāṁ prabhūtatarakāṇāmanabhipretamapathyañca syāt| anāpattistīrthiko nirgrāhyaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat|

bodhisattvaḥ āghātacittaḥ pareṣāṁ bhūtān guṇān nodbhāvayati bhūtaṁ varṇaṁ na bhāṣate subhāṣite sādhukāraṁ na dadāti| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyāt kausīdyāt pramādādvā na bhāṣate akliṣṭāmāpattimāpadyate| anāpattiḥ prakṛtyā'lpecchatāṁ saṁbhāvayatastadanurakṣayaiva| anāpattirglānaḥ syādapratibalaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṁghikaṁ kriyākāramanurakṣataḥ| anāpattistato nidānaṁ saṁkleśaṁ madamunnatimanarthāya saṁbhāvayataḥ tasya ca parihārārtham| anāpattirguṇaṁpratirūpakā guṇāḥ syurna bhūtāḥ| subhāṣitapratirūpakañca subhāṣitaṁ syānna bhūtam| anāpattistīrthikaḥ syānnirgrāhyaḥ| anāpattiḥ kathāparyavasānakālamāgamayataḥ|

bodhisattvo'vasādanārhān sattvān daṇḍakarmārhān [pravāsanārhāna] kliṣṭacitto nāvasādayati| avasādayati vā na ca daṇḍakarmaṇā samanuśāsti| samanuśāsti vā na pravāsayati| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā nāvasādāyati yāvanna pravāsayati akliṣṭāmāttimāpadyate| anāpattirasādhyarūpamakathyaṁ durvacasamāghātabahulamadhyupekṣataḥ| anāpattiḥ kālāpekṣiṇaḥ| anāpattistato nidānaṁ kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ| anāpattiḥ saṁvaraṇavibhedaprekṣiṇaḥ| anāpattiste sattvā aśaṭhā bhaveyustrīvreṇa hrīvyapatrāpyena samanvāgatā laghu laghveva pratyāpadyeran|

bodhisattvo vicitrarddhivikurvitaprabhāvasamanvāgataḥ uttrāsanārhāṇāṁ sattvānāmuttrāsanāya āvarjanārhāṇāñca sattvānāmāvarjanāya śraddhādeyaparihārāya [ṛddhyā] nottrāsayati nāvarjayati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattiryatra sattvā yadbhūyasā pratiniviṣṭā bhaveyustīrthikā āryāpavādikayā mithyādṛṣṭ samanvāgatāḥ| sarvatra cānāpattiradhikacittakṣepato duḥkhavedanābhinna syāsamāttasaṁvarasya veditavyā|

itīmānyutpannavastukāni bodhisattvānāṁ śikṣāpadāni teṣu teṣu sūtrānteṣu vyagrāṇi bhagavatā ākhyātāni saṁvaraśīlaṁ kuśalasaṁgrāhakaṁ śīlaṁ sattvārthakriyāśīlañcārabhya| tānyasyāṁ bodhisattvapiṭakamātṛkāyāṁ samagrāṇyākhyātāni yeṣu bodhisattvenāradajātena paramagauravamupasthāpya śikṣā karaṇīyā| parataḥ saṁvarasamādanaṁ kṛtvā suviśuddhena śikṣitukāmāśayena bodhyāśayena sattvārthāśayena ādita eva cāvyatikramāyādarajātena bhavitavyam| vyatikrāntena ca yathādharmapratikaraṇatayā pratyāpattiḥ karaṇīyā| sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṁgṛhītā veditavyā| yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā'ntike deśayitavyā yastāṁ vāgvijñaptiṁ pratibalaḥ syādavaboddhaṁ pratigrahītum| sa cedbodhisattvaḥ pārājayikasthānīyaṁ dharmamadhyāpanno bhavatyadhimātreṇa paryavasthānena tena tyaktaḥ saṁvaraḥ| dvirapi punarādātavyaḥ| sa cenmadhyena paryavasthānenāpanno bhavati tena trayāṇāṁ pudgalānāmantike tato vā uttari duṣkṛtā deśayitavyā| pūrva vastu parikīrtayitvā parato niṣadyedaṁ syādvacanīyam| samanvāharatvāyupmannahamevaṁnāmā bodhisattva-vinayātisāriṇīṁ yathā parikīrtite vastuni dṛṣkṛtāmāpattimāpannaḥ| śiṣṭaṁ yathā bhikṣorduṣkṛtān deśayatastathaiva vaktavyam| pārājayikasthānīyasya ca dharmasya mṛdunā paryavasthānena tadanyāsāñcāpattīnāmekasyaiva purato deśanā veditavyā| asati cānukūle pudgale yasya purato deśyetāśayato bodhisattvena punaranadhyācārāya cittamutpādayitavyam| āyatyāñca saṁvaraḥ karaṇīyaḥ| evamasau vyutthito vaktavyastasyāḥ āpatteḥ|

etadapi bodhisattvasaṁvarasamādānam| yadi tairguṇairyuṁktaḥ puṅgalo na sannihitaḥsyāttato bodhisattvena tathāgatapratimāyāḥ purataḥ svayameva bodhisattvaśīlasaṁvarasamādānaṁ karaṇīyam| evañca punaḥ karaṇīyam| ekāṁsamuttarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya purato vā utkuṭukasthitena idaṁ syādvacanīyam| ahamevaṁnāmā daśasu dikṣu sarvāstathāgatān mahābhūmipraviṣṭāṁśca bodhisattvān vijñāpayāmi| teṣāñca purataḥ sarvāṇi bodhisattvaśikṣāpadāni sarvaṁ bodhisattvaśīlaṁ samādade saṁvaraśīlaṁ kuśaladharmaṁsaṁgrāhakaṁ sattvārthakriyāśīlañca yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante pratyutpannā daśasu dikṣu sarvabodhisattvā etarhi śikṣante| dvirapi trirapyevaṁ vaktavyam| uktvā utthātavyam| śiṣṭaṁ tu sarvaṁ pūrvavadveditavyam|

nāsti ca bodhisattvasyāpattimārge niravaśeṣā āpattiḥ| yadapi coktaṁ bhagavatā yadbhūyasā bodhisattvasya dveṣasamutthitā āpattirjñātavyā na rāgasamutthiteti tatrāyamabhiprāyo draṣṭavyaḥ| bodhisattvaḥ sattvānunayaṁ sattvapremādhipatiṁ kṛtvā yatkiñcicceṣṭate sarvaṁ tadbodhisattvakṛtyam| nākṛtyaṁ na ca kṛtyaṁ kurvataḥ āpattiryujyate| sattveṣu tu dviṣṭo bodhisattvo nātmano na pareṣāṁ hitamācarati| na caitadbodhisattvakṛtyam| evamakṛtyaṁ kurvataḥ āpattiryujyate|

mṛdumadhyādhimātratā ca bodhisattvasyāpattīnāṁ veditavyā| tadyathā vastusaṁgrahaṇyām|

evañca punaḥ svavinaye śikṣāprayukto bodhisattvastisṛbhiḥ saṁpattibhiḥ samanvāgataḥ sukhaṁ sparśaṁ viharati prayogasampattyā āśayasampattyā pūrvahetusampattyā ca|

tatra prayogasampat katamā| yathāpi tadbodhisattvaḥ śīleṣvakhaṇḍacārī bhavati pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati| iyamucyate prayogasampat|

āśayasampat katamā| dharmābhiprāyaḥ pravrajito bhavati na jīvikābhiprāyaḥ| arthī bhavati mahābodhyā nānarthī| arthī śrāmaṇyena nirvāṇena nānarthī| sa evamarthī na kusīdo viharati [na] hīnavīryo [nāvīryo] na vyavakīrṇa pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyaiḥ| itīyamucyate āśayasampat|

pūrvahetusaṁpat katamā| yathāpi tadbodhisattvaḥ pūrvamanyāsu jātiṣu kṛtapuṇyo bhavati kṛtakuśalamūlo yenaitarhi svayañca na vihanyate covarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ| anyeṣāmapi pratibalo bhavati saṁvibhāgakriyāyaiḥ| itīyaṁ bodhisattvasya pūrvahetusampadveditavyā|

ābhistisṛbhiḥ saṁpattibhiḥ samanvāgato vinaye śikṣāprayukto bodhisattvaḥ sukhaṁ sparśaṁ viharati| etadviparyayāttisṛbhirvipattibhiḥ samanvāgato duḥkhaṁ saṁsparśaṁ viharatīti veditavyam|

idaṁ tāvadbodhisattvasya samāsavyāsataḥ sarvaśīlamityucyate gṛhipakṣagataṁ pravrajitapakṣagatañca| asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni|

tatra katamadbodhisattvasya duṣkaraśīlam| tat trividhaṁ draṣṭavyam|

mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya prahāya bhogān prahāya mahadaiśvaryādhipatyaṁ śīlasaṁvarasamādānaṁ bodhisattvasya duṣkaraśīlamityucyate|

kṛcchrāpanno'pi ca bodhisattvaḥ samāttaśīlaḥ āprāṇairvipadyamānastacchīlasaṁvarasamādānaṁ na chidrīkaroti| kutaḥ punarvipādayiṣyati| idaṁ bodhisattvasya dvitīya duṣkaraśīlamityucyate|

tathā tathā bodhisattvaḥ sarvācāravihāramanasikāreṣūpasthitasmṛtirapramatto bhavati| yathā yāvajjīvena [api] pratanukāmapyāpatiṁ nāpadyate na śīle ca skhalati kutaḥ punargurvīm| idaṁ bodhisattvasya tṛtīyaṁ duṣkaraśīlamityucyate|

tatra katamadbodhisattvasya sarvatomukha śīlam| taccaturvidhaṁ draṣṭavyam| samāttaṁ prakṛtiśīlamabhyastamupāyayuktañca|

tatra samāttaṁ śīlaṁ yena trividhamapi bodhisattvaśīlasaṁvarasamādānaṁ kṛtaṁ bhavati saṁvaraśīlasya kuśalasaṁgrāhaka [śīlasya] sattvārthakriyāśīlasya ca|

tatra prakṛtiśīlaṁ yadgotrasthasyaiva bodhisattvasya prakṛtibhadratayaiva santānasya pariśuddhaṁ kāyavākkarma pravartate|

tatrābhyastaṁ śīlaṁ yena bodhisattvena pūrvamanyāsu jātiṣu trividhamapi yathānirdiṣṭaṁ śīlamabhyastaṁ bhavati| sa tena pūrvahetubalādhānena [na] sarveṇa sarvaṁ pāpasamacāreṇa ramate| pāpādudvijate| kuśalasamācāre ramate| kuśalasamācāramevābhilaṣati|

tatredamupāyayuktaṁ śīlaṁ yaccatvāri saṁgrahavastūni niśritya bodhisattvasya sattveṣu kuśalaṁ kāyavakkarma pravartate|

tatra katamadbodhisattvasya satpuruṣaśīlam| tatpañcavidhaṁ veditavyam| iha bodhisattvaḥ svayañca śīlavān bhavati| parāṁśca śīle samādāpayati| śīlasya| ca varṇaṁ bhāṣate| sahadhārmikañca dṛṣṭvā sumanā bhavati| āpattiṁ cāpanno yathādharma pratikaroti|

tatra katamadbodhisattvasya sarvākāraṁ śīlam| tat ṣaḍvidhaṁ saptavidhaṁ caikadhyamabhisaṁkṣipya trayodaśavidhaṁ veditavyam| mahābodhau pariṇamitam| vistīrṇaśikṣāpadaparigṛhītattvād viśadam| kāmasukhallikātmaklamathāntadvayavivarjitattvādanavadyapramodasthānīyam| yāvajjīvenāpi śikṣāpratyākhyānāt sātatyam| sarvalābhasatkāraparapravādikleśopakleśairanabhibhavanīyatvādahāryatvād dṛḍham| śīlālaṅkārasaṁyuktaṁ ca| śīlālaṅkāro veditavyastadyathā śrāvakabhūmau prāṇātipātādiviratyā| nivṛttiśīlam| kuśalasaṁgrahāt sattvārthakaraṇācca pravṛttiśīlam| pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṁ śīlam| mahāpuruṣalakṣaṇavaipākyaṁ śīlam| adhicittavaipākyam| iṣṭa gativaipākyam| sattvārthakriyā vaipākyaṁ ceti|

tatra katamadbodhisattvasya vighātārthikaśīlam| tadaṣṭavidhaṁ veditavyam| iha bodhisattvaḥ svayamevaivamanucintayati| yathāhamarthī [jīvitena] na me kaścijjīvatād vyaparopayet| adattamādadyāt kāmeṣu mithyācaret mṛṣāvācaṁ bhāṣeta paiśunyaṁ pāruṣyaṁ sabhinnapralāpaṁ kuryāt pāṇiloṣṭatāḍana saṁsparśaiścāniṣṭairvihiṁsāsaṁsparśaiḥ samudācarediti| tasya me evamarthinaḥ sa cet pare viparyayeṇa samudācareyuḥ tena me syādvidhātastanme syādamanāpam| paro'pyarthino yathā'smākaṁ pare na jīvitadvyaparopayeyurvistareṇa yāvanna vihiṁsāsasparśai samudācareyuriti| teṣāmapyevamarthināṁ sa cedahaṁ viparyayeṇa samudācareyaṁ tena te syurvighātinastatteṣāṁ syādamanāpam| iti yanmama pareṣāñcāmanāpaṁ so'haṁ kiṁ tena parān samudācariṣyāmi| iti pratisaṁkhyāya bodhisattvo jīvitahetorapi parānaṣṭavidhenāmanāpena na samudācarati| idaṁ bodhisattvasyāṣṭākāraṁ vighātārthikaśīlamityucyate|

tatra katamadbodhisattvasyehāmutra sukhaṁ śīlam| tannavavidhaṁ draṣṭavyam| iha bodhisattvaḥ sattvānāṁ pratiśeddhavyāni sthānāni pratiṣedhayati| abhyanujñeyāni sthānānyabhyanujānāti| saṁgrahītavyān sattvān saṁgṛhṇāti| nigṛhītavyān sattvān nigṛhṇāti| tatra bodhisattva ya yatkāyavākkarmapariśuddhaṁ pravartate| idaṁ tāvaccaturvidhaṁ śīlam| punaranyaddānasahagataṁ śīlaṁ kṣāntisahagataṁ [vīryasahagataṁ] dhyānasahagataṁ prajñāsahagatañca pañcavidham| tadetadaikadhyamabhisaṁkṣipya navākāraṁ śīlaṁ bhavati| tasya ca bodhisattvasya pareṣāñca dṛṣṭadharmasaṁparāyasukhāya saṁvartate| tasmādihāmutra sukhamityucyate|

tatra viśuddhaṁ śīlaṁ bodhisattvasya katamat| taddaśavidhaṁ veditavyam| ādita eva sugṛhīta bhavati śrāmaṇyasabodhikāmatayā na jīvikānimittam| nātilīnaṁ bhavati vyatikrame mandakaukṛtyāpagatatvāt| nātisṛtaṁ bhavatyasthānakaukṛtyāpagatatvāt| kausīdyāpagataṁ bhavati nidrāsukhapārśvasukhaśayanasukhāsvīkaraṇatayā rātriṁdivaṁ kuśalapakṣābhiyogācca| apramādaparigṛhītaṁ bhavati| pūrvavat pañcāṅgāpramādapratiniṣevaṇatayā| samyakpraṇihitaṁ bhavati lābhasatkāragardhavigamāt devatvāya praṇidhāya brahmacaryāvāsānābhyupagamācca| ācārasapattyā parigṛhītamīryāpathetikaraṇīyakuśalapakṣaprayogeṣu susampannapratirūpakāyavāk samudācāratayā| ājīvasampattyā parigṛhītaṁ kuhanādisarvamithyājīvakarakadoṣavivarjitatayā| antadvayavivarjita kāmasukhallikātmakaklamathānuyogavivarjitatvāt| nairyāṇika sarvatīrthikadṛṣṭivivarjitatayā| samādānāparibhraṣṭaṁ śīlaṁ bodhisattvānāmachidrīkaraṇāvipādanatayā| ityetaddaśākāra śīlaṁ bodhisattvānāṁ viśuddhamityucyate|

ityeṣa bodhisattvasya mahān śīlaskandho mahābodhiphalodayo yamāśritya bodhisattvaḥ śīlapāramitāṁ paripūrayitvā anuttarāṁ samyaksaṁbodhimabhisambudhyate| yāvacca nābhisabudhyate tāvadayamasminnaprameye bodhisattvaśīlaskandhe śikṣamāṇaḥ pañcānuśaṁsān pratilabhate| buddhaiḥ samanvāhriyate| mahāprāmodyasthitaḥ kālaṁ karoti| kāyasya ca bhedāttatropapadyate yatrāsya samānādhikaśīlā bodhisattvāḥ sabhāgāḥ sahadhārmikāḥ kalyāṇamitrabhūtā bhavanti| aparimāṇena puṇyaskandhena śīlapāramitāparipūrakeṇa samanvāgato bhavati| dṛṣṭe dharme samparāye'pi prakṛtiśīlatāṁ śīlatanmayatāṁ pratilabhate|

sarvañcaitacchīlaṁ yathānirdiṣṭaṁ svabhāvaśīlādikaṁ navākāraṁ trividhena śīlena saṁgṛhītaṁ veditavyam| saṁvaraśīlena kuśaladharmamaṁgrāhakeṇa sattvārthakriyāśīlena ca| tatpunastrividhaṁ śīlaṁ samāsato bodhisattvasya trīṇi kāryāṇi karoti| saṁvaraśīlaṁ cittasthitaye saṁvartate| kuśaladharmasaṁgrāhakamātmano buddhadharmaṁparipākāya saṁvartate| sattvārthakriyāśīlaṁ sattvaparipākāya saṁvartate| etāvacca bodhisattvasya sarvaṁ karaṇīyaṁ bhavati| yaduta dṛṣṭadharmasukhavihārāya cittasthitiḥ| aklāntakāyacittasya ca buddhadharmaparipākaḥ sattvaparipākaśca| etāvadbodhisattvaśīlam| etāvān bodhisattvaśīlānuśaṁsaḥ| etāvat bodhisattvaśīlakāryaṁ nāta uttari nāto bhūyaḥ| yatrātītā bodhisattvā mahābodhikāmāḥ śikṣitavantaḥ| anāgatā api śikṣiṣyante| vartamānā api daśasu dikṣvanantāparyantesu| lokadhātuṣu śikṣante

iti bodhisattvabhūmāvādhāre yogasthāne daśamaṁ śīlapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5022

Links:
[1] http://dsbc.uwest.edu/node/5050