Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 brāhmaṇadārikāvadānam

4 brāhmaṇadārikāvadānam

Parallel Devanagari Version: 
४ ब्राह्मणदारिकावदानम् [1]

4 brāhmaṇadārikāvadānam |

bhagavān nyagrodhikāmanuprāptaḥ | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṁ piṇḍāya prāvikṣat | kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṁ niviṣṭā | adrākṣīt sā brāhmaṇadārikā bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanādasyā etadabhavat-ayaṁ sa bhagavān śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṁ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṁ bhikṣāmaṭate | yadi mamāntikātsaktukabhikṣāṁ pratigṛhṇīyāt, ahamasmai dadyāmiti | tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam- yadi te bhagini parityaktam, ākīryatāmasmin pātra iti | tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ | jānāti me bhagavāṁścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṁ dattavatī | tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tenānugatāsteṣāṁ sattvānāṁ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabhyante | teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutā āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ (darśanaṁ) visarjayati | teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati - na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti, yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ ca bhāṣante-

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||

yo hyasmin dharmavinaye apramattaścariṣyati |

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti | tadyadi bhagavānatītaṁ vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante | anāgataṁ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṁ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekabodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | yadi anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante ||

atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha -

nānāvidho raṅgasahasracitro

vaktrāntarānniṣkramitaḥ kalāpaḥ |

avabhāsitā yena diśaḥ samantāt

divākareṇodayatā yathaiva ||3||

gāthādvayaṁ ca bhāṣate -

vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ |

nākāraṇaṁ śaṅkhamṛṇālagauraṁ

smitamupadarśayanti jinā jitārayaḥ ||4||

tatkālaṁ svayamadhigamya dhīra buddhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||5||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayanti nāthāḥ |

yasyārthe smitamupadarśayanti dhīrā-

staṁ śrotuṁ samabhilaṣanti te janaughāḥ || 6|| iti ||

bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭvā tavaiṣā sā ānanda brāhmaṇadārikā, yayā prasādajātayā mahyaṁ saktubhikṣānupradattā ? dṛṣṭā bhadanta | asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṁ na gamiṣyati | kiṁ tarhi devāṁśva manuṣyāṁśca saṁvācya saṁsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṣyati | sāmantakena śabdo visṛtaḥ - amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā, sā bhagavatā pratyekāyāṁ bodhau vyākṛteti | tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṁ gataḥ | tena śrutaṁ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā, sā ca śramaṇena gautamena pratyekāyāṁ bodhau vyākṛtā iti | śrutvā punaḥ saṁjātāmarṣo yena bhagavāṁstenopasaṁkrāntaḥ | bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya bhagavantamidamavocat- agamadbhavān gautamo'smākaṁ niveśanam ? agamaṁ brāhmaṇa | satyaṁ bhavate tayā mama patnyā saktubhikṣā pratipāditā, sā ca tvayā pratyekāyāṁ bodhau vyākṛtā iti ? satyaṁ brāhmaṇa | tvaṁ gautama cakravartirājyamapahāya pravrajitaḥ | kathaṁ nāma tvametarhi saktubhikṣāhetoḥ saṁprajānan mṛṣāvādaṁ saṁbhāṣase, kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti ? tena hi brāhmaṇa tvāmeva prakṣyāmi, yathā te kṣamate tathainaṁ vyākuru | kiṁ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭaḥ ? tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ | yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ, sa tāvacchrūyatām | asyāṁ bho gautama nyagrodhikāyāṁ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṁ nyagrodhikā, tasyādhastāt pañca śakaṭaśatāni asaṁsaktāni tiṣṭhanti anyonyāsaṁbādhamānāni | kiyatpramāṇaṁ tasya nyagrodhasya phalam ? kiyat tāvat? kedāramātram | no bho gautama kiliñjamātram | tailikacakramātram | śakaṭacakramātram | gopiṭakamātram | bilvamātram | kapitthamātram ? no bho gautama sarṣapacatuṣṭayabhāgamātram | kaste śraddhāsyati iyatpramāṇasya bījasyāyaṁ mahāvṛkṣo nirvṛtta iti ? śraddadhātu me bhavān gautamaḥ mā vā | naitat pratyakṣaṁ kṣetram | tāvadbho gautama nirupahataṁ snigdhamadhuramṛttikāpradeśaṁ bījaṁ ca navasāraṁ sukhāropitam | kālena ca kālaṁ devo vṛṣyate, tenāyaṁ mahānyagrodhavṛkṣo'bhinirvṛttaḥ | atha bhagavānasminnutpanne gāthāṁ bhāṣate -

yathā kṣetre ca bījena pratyakṣastvamiha dvija |

evaṁ karmavipākeṣu pratyakṣā hi tathāgatāḥ ||7 ||

yathā tvayā brāhmaṇa dṛṣṭameta-

dalpaṁ ca bījaṁ sumahāṁśca vṛkṣaḥ |

evaṁ mayā brāhmaṇa dṛṣṭametat

alpaṁ ca bījaṁ mahatī ca saṁpat || 8 || iti ||

tato bhagavatā mukhāt jihvāṁ nirnamayya sarvaṁ mukhamaṇḍalamācchāditaṁ yāvat keśaparyantamupādāya, sa ca brāhmaṇo'bhihitaḥ-kiṁ manyase brāhmaṇa yasya mukhāt jihvāṁ niścārya sarvaṁ mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṁprajānan mṛṣāvadāṁ bhāṣeta ? no bho gautama | tato'nveva gāthāṁ bhāṣate-

apyeva hi syādanṛtābhidhāyinī

mameha jihvārjavasatyavāditā |

tadevametanna yathā hi brāhmaṇa

tathāgato'smītyavagantumarhasi || 9 ||

atha sa brāhmaṇo'bhiprasannaḥ | tato'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam - atikrānto'haṁ bhadanta atikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatamabhiprasannam | atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne brāhmaṇadārikāvadānaṁ caturtham ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5398

Links:
[1] http://dsbc.uwest.edu/node/5436