Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > māyopamaparivarto nāma ṣaḍviṁśatitamaḥ

māyopamaparivarto nāma ṣaḍviṁśatitamaḥ

Parallel Devanagari Version: 
मायोपमपरिवर्तो नाम षड्‍विंशतितमः [1]

XXVI

māyopamaparivarto nāma ṣaḍviṁśatitamaḥ|

uktā vivṛddhiḥ| nirūḍhirvaktavyā| ataḥ śāstram-

[128] trisarvajñatvadharmāṇāṁ paripūriranuttarā|

aparityaktvasattvārthā nirūḍhirabhidhīyate||5-3||

tribhiḥ sarvajñatvaiḥ saṁgṛhītā dharmāḥ 'trisarvajñatvadharmāḥ'| tāraṇamocanāśvāsanaparinirvāpaṇāni 'sattvārthāḥ'| ataḥ sūtre'tha khalvityādi viharantīti yāvat| carannapīti kva caran ? vivṛddhau| kiṁ caran ? dānādīn| cittaṁ krāmatīti gacchatīti prasīdatītyarthaḥ| cittamutpāditamityaho batāhamenāmadhigaccheyamiti| uhyamānāniti hriyamānān| same yukte nirdoṣe| pārime tīra iti nirvāṇe| samṛdhyantāṁ teṣāmiti cittotpādā iti pareṇa sambandhaḥ| abhīpsitāḥ prītikaratvāt| paricintitāḥ punaḥpunarutpādanāt| parigṛhītā aparityāgayogena| buddhadharmāṇāmiti buddhaḥ sarvajñaḥ| tasya dharmāṇāmityayamuddeśaḥ|

tasya nirdeśastribhiḥ sarvajñatvaiḥ sarvajñabhāvaiḥ yataḥ sa sarvajño bhavati sarvajñatā ca svayambhūṁtvaṁ ca, asaṁhāryatā ca| tatra sarvākārasarvadharmasamyagjñānamiha sarvajñatā| svayameva cittādeva bhavantyasya dharmā iti svayaṁbhūḥ| sarvadharmavaśavartītyarthaḥ| tasya dharmāḥ svayaṁbhūtvena ye saṁgṛhītāḥ| nāsya saṁhāramastīti asaṁhāryaḥ| savāsanasarvāvaraṇanirmukta ityarthaḥ| tasya dharmā ye'saṁhāryatvena saṁgṛhītāsteṣāṁ sarveṣāṁ paripūraṇāya bhavantviti iyatā paripūriruktā||

sattvārthāparityāgamāha| na me bhagavannityādinā| imairiti sautro nirdeśaḥ| ato bhisa ais bhavati| ido'nādeśaśca na bhavati| imairityuktam| katamairityāha| kimitītyādi| kimitiśabdasya kathaṁ nāmetyarthaḥ iti nirūḍhiḥ||

cittasya saṁsthitiḥ| sā vaktavyā| samādhirityarthaḥ| ataḥ śāstram-

[129] caturdvīpakasāhasradvitrisāhasrakopamāḥ|

kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ||5-4||

sūtre puṇyabahutvena samādhirukto na sākṣāt| katham ? caturdvipakaśca lokadhātuḥ sāhasraśca dvisāhasrakaśca trisāhasrakaśca tairupamāḥ kṛtvā| katamena granthena ? yasteṣāṁ bhagavannityādinā abhinirhṛtāni bhagavantītyetadantena| teṣāmiti sarveṣām| tāniti pratirūpān| dharmatā dharmasamūhaḥ svabhāvo vā| palāgreṇeti palapramāṇena pramāṇaṁ grahītuṁ iyanti palānīti| atha kiṁ kasyātropamānam ? puṇyaparimāṇasya jambūdvīpādiparimāṇam| śāstra upacāraḥ kṛtaḥ| nanvanumodanāmātrasyaitatpuṇyaparimāṇaṁ na samādheḥ ? anumodanāpuṇyānumodanena puṇyabahutvenetyabhiprāyādadoṣaḥ|

anumodanāyāḥ paripūraṇārthaṁ tāmakurvatāṁ ca nindārthamāha| evamityādi| mārādhiṣṭhitā iti māreṇa mahāpāpena nirutsāhīkṛtāḥ| na śṛṇvanti śabdataḥ| na jānantyarthataḥ| na paśyantyādarataḥ| na samanvāharantīti nābhimukhīkurvanti| mārapakṣe bhavāḥ mārapākṣikāḥ| tadvadeva mahataḥ sattvārthasya vighātakaraṇāt| mārabhavanebhyaścyutā iti| mārā eva atyantaṁ tatsādharmyāt| abhinirhṛtā iti niṣpāditāḥ| kairityāha| yairityādi| yeṣāmityādi ca|

evamukta ityādinā anumoditavyāntena śakrapraśaṁsā|

yarityādinā yairapītyataḥ prāk| mahāyānaprasthitānāṁ anumodanānuśaṁsāḥ|

yairapītyādinā prathamacittotpādikānāmapi na kevalamanumoditāni svasantāne cāvaropitānyabhinirhṛtāni ca bhavanti| anumodya cāvaśyaṁ pariṇāmanā kartavyā| yathā ca te kartavye tathā'numodanāpariṇāmanāparivartādveditavyam| yathoktaṁ mahatyobhagavatyoḥ-'tāni kuśalamūlāni anumodyānuttarāyāṁ 'samyaksambodhau pariṇāmayitavyāni| tathā ca pariṇāmayitavyāni yathā na cittaṁ citte carati na cānyatra cittāt" ityādi| tadevamanumodanāsahagataṁ kuśalamūlamasya samādherālambanaṁ samyaksambodhau pariṇāmanamākāraḥ| cittasaṁsthitiḥ svabhāvaḥ| kva saṁsthitiḥ ? na citte grāhakalakṣaṇena na vānyatreti na sarvadharmeṣu| kiṁ tarhi ? sarvadharmatathatāyāmadvayāyāmiti cittasaṁsthitiḥ||

darśanaheyā vikalpāḥ sapratipakṣā vaktavyāḥ| tānadhikṛtya śāstram-

[130] pravattau ca nivṛttau ca pratyekaṁ tau navātmakau|

grāhyau vikalpau vijñeyāvayathāviṣayātmakau||5-5||

dvau tāvadvikalpau 'grāhyau' grāhyasya vikalpanāt| kathaṁ 'vikalpau' ? yatastayorātmā na yathāviṣayaṁ vitathaḥ kalpo vikalpa iti kṛtvā| tau punaḥ kasminviṣaye ? pravṛttipakṣe ca| 'pratyekaṁ' ityubhayorapi pakṣayoḥ| 'navātmakau' navaprabhedau||

[131] dravyaprajñaptisatsattvavikalpau grāhakau matau|

pṛthagjanāryabhedena pratyeka tau navātmakau||5-6||

aparau dvau 'vikalpau grāhakau' grāhakasya vikalpanāt| kathaṁ dvau ? yathākramaṁ dravyasataḥ prajñaptisataśca sattvasya vikalpanāt| tatra prathamaṁ pṛthagjanānāṁ dvitīyamāryāṇām| tāvapi 'pratyekaṁ navātmakau'| kathaṁ tau grāhakavikalpau ? asata eva grāhakasya kalpanāt| vitatho hi kalpo vikalpaḥ| etadevāha-

[132] grāhyau cenna tathā sto'rthau kasya tau grāhakau matau|

iti grāhakabhāvena śūnyatā lakṣaṇaṁ tayoḥ||5-7||

'grāhakabhāvena' iti grāhakasattvarūpeṇa| 'tayoḥ' iti grāhakavikalpayoḥ||

catvāropyamī vikalpā viṣayabhedena pratyekaṁ navavidhāḥ| ata ādyamadhikṛtya śāstram-

[133] eṣa svabhāve gotre ca pratipatsamudāgame|

jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ||5-8||

[134] svasminnadhigame kartatatkāritrakriyāphale|

pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ||5-9||

'kartṛtatkāritrakriyāphale' iti kartari tatkāritrakriyāphale cetyarthaḥ| svabhāvādinavakaṁ pravṛttipakṣaḥ| bodhisattvopādeyatvāt| tadadhiṣṭhāna eṣa vikalpaḥ| tasmātprathamaḥ| ataḥ prathamaṁ vikalpamadhikṛtya sūtre navavākyāni|

tatrādyamadhikṛtya sūtram| subhutirāha| kathaṁ ca bhagavan māyopamamityādi tadyathāpityataḥ prāk| māyākāranirmitaṁ gajādikaṁ māyā| tadvadanyadapi yat khyāti nehāsti tat māyopamam| ta thā ca cittam| grāhakalakṣaṇatvāt grāhakasya cāsattvāt| na hyasati grāhye grāhakaṁ yuktam| grāhyābhāvaḥ kathamiti cet| yadi jñānenārthaḥ prakāśyeta syādgrāhyatvam| na ca prakāśyeta| aprakāśasya prakāśyavirodhāt| athārthaḥ prakāśātmaiva| kiṁ tasya jñānena? tasmānmāyopamaṁ cittaṁ tadasat kathamabhisaṁbudhyata iti praśnaḥ| uttaraṁ tatkimityādinā| no hīdaṁ no dīdamityasattvāditi bhāvaḥ| anyatretyanyam| taṁ dharmamityātmānam| no hīdamiti tasyātyantamasattvāditi bhāvaḥ|

etadeva sphuṭīkartumāha| nāhamityādi| astīti nāstīti vā nirdeśaṁ nopaiti| asato'vijñātarūpasya vidhipratiṣedhābhyāmasambandhāditi bhāvaḥ| yopi dharma ityādi sugamam| tasmāttarhītyādi| tarhiśabdo'kṣamāyām| tasmāditi grāhakalakṣaṇatvāt| grāhakatvasya vāyogāt| atyantagrahaṇena caitadāha| yatheyaṁ svena lakṣaṇena grāhakatvena śūnya tathā sarvaiḥ saṁprayogibhiḥ, teṣāmapi grāhakalakṣaṇatvāt| ālambanabhūtaiśca sarvadharmaiḥ, ālambanasya grāhyalakṣaṇatvāt| dharmāṇāṁ ca yathāyogaṁ grāhyagrāhakalakṣaṇatvāt| kathaṁ punargrāhakau na staḥ ? abhede grāhyagrāhakatvāyogāt, aṅgulyagravat| bhede jaḍasya paratopi prakāśāyogāt| ajaḍasya svayameva prakāśāt| nāsau bhāvayitavyaḥ| na punaḥpunarbuddhau niveśyaḥ kharaviṣāṇavat| nāpyasāvityādi| kasyaciddharmasyeti samyaksambodhyādeḥ| āvāhaka āhārakaḥ| nirvāhako niṣpādakaḥ| asato'kiñcitkaratvāt| pratītyasamutpāda eṣa enaṁ prāpya bodhisattvaḥ saṁbudhyata iti cedāha| kathaṁ cetyādi| na hyasat prāpyata iti bhāvaḥ| anuttarāpītyādi| atyantaviviktā prajñāpāramitāvat| kathaṁ bhavatīti naiva bhavati| atyantāsatoḥ sādhyasādhanatvāyogāditi bhāvaḥ|

evamukta ityādi| yata eva ata eveti| hetvanurūpatvātphalasyetyarthaḥ| sa cedityādinā hetuṁ paripūrayati| yadi hi saṁjānīte tadā vikalpaḥ syāt na prajñāpāramitā| evamityādinopasaṁhāraḥ| nāpyabhisaṁbudhyata ityabhisaṁbodheravikalpanāditi bhāvaḥ| abhisabudhyate cetyādi| parikalpitena hi rūpeṇa trayamidaṁ nāsti tacchūnyena tu vijñaptirūpeṇāstīti bhāvaḥ| tathāpi saṁvṛttireṣāṁ yathā pratibhāsasamatvāt| śūnyatā tu paramārthaḥ| gambhīre'rthe caratīti yato'sminnarthe na śakyate'nyaiścaritum| duṣkarakāraka iti| yataḥ sa bhagavān sākṣātkartuṁ śaktopi na sākṣātkaroti sattvāvekṣayā| bhāṣitasyārthamiti ābhiprāyikamartham| duṣkaramanyeṣāṁ sukaraṁ bodhisattvasyeti bhāvaḥ| kutaḥ sukaram ? upāyakuśalatvāt| sa copāyaḥ prajñāpāramitaiva| atastamevāha tathāhītyādinā| ya iti bodhisattvaḥ| ya iti gambhīro'rthaḥ| yeneti prajñāpāramitākhyena| athāsyāṁ prajñāpāramitāyāṁ carataḥ sā caryā kiyatā bhavatītyata āha| sa cedityādi| na saṁsīdatīti na bhajyate| ayamuddeśaḥ| asya nirdeśaḥ ṣoḍhā| nāvalīyata iti nāsyāṁ madhyapremā| na saṁlīyata iti nāsyāṁ mṛdupremā| na vipṛṣṭhībhavatīti nāpremā| nottrasyatīti naināṁ tyaktukāmaḥ| na saṁtrasyatīti na tyajati| na saṁtrāsamāpadyata iti na prabandhena tyajati| tadevaṁ ṣaḍvidhabhaṅgapratiṣedhādetadgamyate yosyāmabhimukhībhūtāyāmatyantaṁ prīyate so'syāṁ caratīti| aparamāha sa cedityādinā| aparamāha| āsannetyādinā| aparamāha dūrīkṛtetyādinā| iha svabhāvādayo navārthāḥ| pravṛttipakṣe bodhisattvairupādeyatvāt| teṣu vikalpaḥ sammoho'samyagjñānam| tatrādyaḥ svabhāvavikalpaḥ| svabhāvaḥ svābhiprāyaḥ| ahamanuttarāṁ samyaksambodhimadhigaccheyaṁ tanmārgeṇeti| bodhicittamityarthaḥ| tasmin vikalpaḥ| ākāro bodheḥ prajñāpāramitāyāśca śūnyatāyāṁ yadajñānamasamāhitajñānaṁ ca| samāhitajñāne ca tisro manyanā| ahaṁ carāmi āsannā me mahābodhirahaṁ vā dūre hīnabodheḥ syāmiti| asya pratipakṣaḥ kathaṁ bhagavanmāyopamaṁ cittamityata ārabhya tadyathāpītyataḥ prāk| iti svabhāvavikalpaḥ||

tadyathāpītyādi| āsannā me mahābodhirdūre hīnabodhī yatohaṁ buddhagotra iti sammohaḥ| asya pratipakṣaḥ| ākāśasamatvādgotrasya tadvadavikalpā prajñāpāramiteti gotravikalpaḥ||

tadyathāpītyādi| asti me pratipattisamudāgamaḥ| tata āsannā me mahābodhirdūre hīnabodhī iti saṁmohaḥ| tasya pratipakṣaḥ samudāgamasya māyāpuruṣopamatvādavikalpā prajñāpāramiteti pratipatsamudāgamavikalpaḥ||

tadyathāpītyādi| pratibhāsaḥ pratibimbaḥ| jñānapratibhāsasya pratibhāsatvenaiva yad jñānaṁ na tvālambanasya ca| seha jñānasyālambanā bhrāntiḥ| sā mama jātā| tata āsannā me mahābodhirdūre hīnabodhī iti saṁmohaḥ| tasya pratipakṣaḥ pratibimbavadavikalpā prajñāpāramiteti ālambanābhrāntivikalpaḥ||

tadyathāpītyādi| pratipakṣo hantā vipakṣo hantavya iti saṁmohaḥ| asya pratipakṣo yathā tathāgatasya priyāpriyau na stastadvadavikalpāyāṁ prajñāpāramitāyāṁ caratopīti pratipakṣavipakṣavikalpaḥ||

yathaiva hītyādi abhūtakalpanāt kalpaḥ| tasya vigamakalpanādvikalpaḥ| tau prahīṇau yathā tathāgatasya tadvadavikalpāyāṁ prajñāpāramitāyāṁ caratopi| tatra kalpavigamo vikalpaḥ svādhigamasaṁmohaḥ| tasya pratipakṣaḥ kalpavikalpaprahīṇā prajñāpāramiteti svādhigamavikalpaḥ||

tadyathāpītyādi| prajñāpāramitāmahaṁ bhāvayāmi| tata āsannā me mahābodhirdūre hīnabodhī iti kartari sammohaḥ| tasya pratipakṣaḥ| kartustathāgatanirmitopamatattadvadeva kartari nirvikalpā prajñāpāramiteti kartari vikalpaḥ||

tadyathāpītyādi| sa ca tathāgatanirmito yadarthaṁ nirmitastacca kṛtyaṁ karoti| na ca tāṁ kriyāṁ vikalpayati| tadvadbodhisattvaḥ prajñāpāramitāṁ bhāvayati na ca vikalpayatīti pratipakṣaḥ| bodhivikalpanaṁ kriyāphalavikalpaḥ||

tadyathāpītyādi [ā parivartā]ntāt| śilpinā yadartha dāruyantramayaḥ pumānkṛtaḥ sa tadartha karoti na vikalpayati| tadvadbodhisattvo bodhaye, na (tāṁ) bodhiṁ prāpsyati na ca tāṁ vikalpayatīti pratipakṣaḥ| bodhivikalpanaṁ kriyāphalavikalpaḥ||

māyopamacittopalakṣitaḥ parivarto māyopamaparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ ṣaḍiṁvaśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5318

Links:
[1] http://dsbc.uwest.edu/node/5350