The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२२
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्।
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः॥१॥
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः।
स्वभावतश्च यो नास्ति कुतः स परभावतः॥२॥
प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते।
यश्चानात्मा स च कथं भविष्यति तथागतः॥३॥
यदि नास्ति स्वभावश्च परभावः कथं भवेत्।
स्वभावपरभावाभ्यामृते कः स तथागतः॥४॥
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः।
स इदानीमुपादद्यादुपादाय ततो भवेत्॥५॥
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः।
यश्च नास्त्यनुपादाय स उपादास्यते कथम्॥६॥
न भवत्यनुपादत्तमुपादानं च किंचन।
न चास्ति निरुपादानः कथंचन तथागतः॥७॥
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा।
उपादानेन स कथं प्रज्ञप्येत तथागतः॥८॥
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते।
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः॥९॥
एवं शून्यमुपादानमुपादाता च सर्वशः।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः॥१०॥
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते॥११॥
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम्।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम्॥१२॥
येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत्॥१३॥
स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते।
परं निरोधाद्भवति बुद्धो न भवतीति वा॥१४॥
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम्।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्॥१५॥
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत्।
तथागतो निःस्वभावो निःस्वभावमिदं जगत्॥१६॥
Links:
[1] http://dsbc.uwest.edu/node/4940