Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pratisarāstotram

pratisarāstotram

Parallel Devanagari Version: 
प्रतिसरास्तोत्रम् [1]

pratisarāstotram

om namaḥ śrīpratisarāyai

pratisarai ! amaraughaiḥ pūjitāṁ tvāṁ nato'smi

pratipadajanarakṣākāriṇīṁ sarvakālam |

bhṛgudahanasamudrāpātaduḥkhe surakṣāṁ

ripuviṣabhayahatrīṁ rājyabhogādikartrīm || 1 ||

parivṛtanijavargān bhaktadattāpavargān

kalitaduritavargān mokṣalābhaikamārgān |

kṛtanarasurasargān kāritānaṅgabhaṅgān

stutikṛtamunigargān sarvarakṣaikasaṅgān || 2 ||

prahṛtasakalavighne sarvalokaikamānye

daśabalakṛtadhanye pañcadevīvareṇye |

viṣamapadaśaraṇye sarvadā tvāṁ namasye

vasita iva araṇye dāvadagdhe virasye || 3 ||

sakalajanasuvāñchāpūraṇe kāmadhenu-

mabhilaṣitaphalāptyai kalpavṛkṣāgravallīm |

asurasuranarādyairvanditāṅghryabjayugmā-

murasi lalitānānāratnamālādiyuktām || 4 ||

uḍupatiśatadīptāṁ śaṅkhakundāvadātāṁ

grahabhayapariśāntāṁ vajrasattvātmikāṁ tām |

śravaṇalalitalole kuṇḍale saṁvahantīṁ

mukuṭamaṇiśikhābhiḥ kāśitāṁ tāṁ namāmi || 5 ||

janani sakaladuḥkhāttāraṇī tvaṁ prasīda

sapadi vigatarakṣāṁ rakṣa me mātaraṁ ca |

sakaruṇaruditaṁ māṁ tvaddayāsvasthabhūtaṁ

kṛtasarasinipātāṁ tvaṁ gatistvaṁ gatirnau || 6 ||

paṭhati pratisarāyāḥ stotrametatsadā yo

jvalanajalaviṣāṇāṁ coraśārdūlakānām |

sagadanidhanakānāṁ bhītayā nāśayantī

pratipadamalabhagnaṁ kāmunā dhairyalābham || 7 ||

nijajanapariyuktā dharmakāmārthavṛddhā

ripugaṇaparimuktā saukhyameva prabhuktā |

dadati vipulabhogyaṁ kāmadā sarvadā'sau

nihatasakalapāpaṁ mokṣamāyānti cānte || 8 ||

vigalitanayanāmbuḥ sāñjaliḥ saṁvilāpī

stutimiti pracakāra traibhavānāṁ jananyāḥ |

bhavatu mama tu saṁpat sarvabhāvā kṛśāno

tanu kuśalasurakṣā itthamevaṁ sucittaḥ || 9 ||

vipacatu mayi sarvaṁ mādṛśaṁ karma bhogyaṁ

sasuranaracayānāṁ bhrātṛmātṛdruhāṇām |

kuruta kuruta dhairyaṁ yena mokṣaṁ sulabhyaṁ

jaṭharanilayavāsaṁ māstu pāpaṁ kadācit || 10 ||

udaranarakavāsaṁ ye tadā sāvatāraṁ

satataśubhasucetāḥ sādhayiṣyāmi bodhim |

kṛtajagati surakṣāṁ yena kaivalyaprāptiḥ

iti muditasucetāḥ karmaṇā digdhacittaḥ || 11 ||

pratisara avatāryāṁ sāmbikāṁ mā vilamba

aniśamitivadan so nindayan vai svakarma |

pratibhayaviṣadigdhastasthivānarbhakaḥ san

muhuriha hi śaraṇyāṁ tāṁ smaran sarvarakṣām || 12 ||

aho sudhanyā jagadekamātā prakrāntadaivā ripuvargabhītā |

yasyāḥ prabhāvādvihitātyapāpāt prayāti vahnirjalaśītalatvam || 13 ||

prabhāvatāho punareva tasyāḥ

vahniṁ jalaṁ cāpi giriṁ sthalaṁ vai |

yasyāḥ smṛtenaiva savismatīyān

vaiśvānaraḥ prāpa dvidhākṛtiṁ tām || 14 ||

gopāśarīraṁ hradapātaśītaṁ śaitaṁ tvanāśārthamivādhikoṣṇām |

daivādidattābhijane samantānnitāntadūrādatipāpadattām || 15 ||

śrībhadrakalpāvadānoddhṛtaṁ yaśodharāgarbhasthabālakṛtaṁ

pratisarāstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3713

Links:
[1] http://dsbc.uwest.edu/node/3878